diff --git "a/DharmicData/SrimadBhagvatam/english.txt" "b/DharmicData/SrimadBhagvatam/english.txt" new file mode 100644--- /dev/null +++ "b/DharmicData/SrimadBhagvatam/english.txt" @@ -0,0 +1,26522 @@ +oṁ namo bhagavate vāsudevāyajanmādy asya yato ’nvayād itarataś cārtheṣv abhijñaḥ svarāṭtene brahma hṛdā ya ādi-kavaye muhyanti yat sūrayaḥtejo-vāri-mṛdāṁ yathā vinimayo yatra tri-sargo ’mṛṣādhāmnā svena sadā nirasta-kuhakaṁ satyaṁ paraṁ dhīmahi +dharmaḥ projjhita-kaitavo ’tra paramo nirmatsarāṇāṁ satāṁvedyaṁ vāstavam atra vastu śivadaṁ tāpa-trayonmūlanamśrīmad-bhāgavate mahā-muni-kṛte kiṁ vā parair īśvaraḥsadyo hṛdy avarudhyate ’tra kṛtibhiḥ śuśrūṣubhis tat-kṣaṇāt +nigama-kalpa-taror galitaṁ phalaṁśuka-mukhād amṛta-drava-saṁyutampibata bhāgavataṁ rasam ālayammuhur aho rasikā bhuvi bhāvukāḥ +naimiṣe ’nimiṣa-kṣetreṛṣayaḥ śaunakādayaḥsatraṁ svargāya lokāyasahasra-samam āsata +ta ekadā tu munayaḥprātar huta-hutāgnayaḥsat-kṛtaṁ sūtam āsīnaṁpapracchur idam ādarāt +ṛṣaya ūcuḥtvayā khalu purāṇānisetihāsāni cānaghaākhyātāny apy adhītānidharma-śāstrāṇi yāny uta +yāni veda-vidāṁ śreṣṭhobhagavān bādarāyaṇaḥanye ca munayaḥ sūtaparāvara-vido viduḥ +vettha tvaṁ saumya tat sarvaṁtattvatas tad-anugrahātbrūyuḥ snigdhasya śiṣyasyaguravo guhyam apy uta +tatra tatrāñjasāyuṣmanbhavatā yad viniścitampuṁsām ekāntataḥ śreyastan naḥ śaṁsitum arhasi +prāyeṇālpāyuṣaḥ sabhyakalāv asmin yuge janāḥmandāḥ sumanda-matayomanda-bhāgyā hy upadrutāḥ +bhūrīṇi bhūri-karmāṇiśrotavyāni vibhāgaśaḥataḥ sādho ’tra yat sāraṁsamuddhṛtya manīṣayābrūhi bhadrāya bhūtānāmyenātmā suprasīdati +sūta jānāsi bhadraṁ tebhagavān sātvatāṁ patiḥdevakyāṁ vasudevasyajāto yasya cikīrṣayā +tan naḥ śuśrūṣamāṇānāmarhasy aṅgānuvarṇitumyasyāvatāro bhūtānāṁkṣemāya ca bhavāya ca +āpannaḥ saṁsṛtiṁ ghorāṁyan-nāma vivaśo gṛṇantataḥ sadyo vimucyetayad bibheti svayaṁ bhayam +yat-pāda-saṁśrayāḥ sūtamunayaḥ praśamāyanāḥsadyaḥ punanty upaspṛṣṭāḥsvardhuny-āpo ’nusevayā +ko vā bhagavatas tasyapuṇya-ślokeḍya-karmaṇaḥśuddhi-kāmo na śṛṇuyādyaśaḥ kali-malāpaham +tasya karmāṇy udārāṇiparigītāni sūribhiḥbrūhi naḥ śraddadhānānāṁlīlayā dadhataḥ kalāḥ +athākhyāhi harer dhīmannavatāra-kathāḥ śubhāḥlīlā vidadhataḥ svairamīśvarasyātma-māyayā +vayaṁ tu na vitṛpyāmauttama-śloka-vikrameyac-chṛṇvatāṁ rasa-jñānāṁsvādu svādu pade pade +kṛtavān kila karmāṇisaha rāmeṇa keśavaḥatimartyāni bhagavāngūḍhaḥ kapaṭa-mānuṣaḥ +kalim āgatam ājñāyakṣetre ’smin vaiṣṇave vayamāsīnā dīrgha-satreṇakathāyāṁ sakṣaṇā hareḥ +tvaṁ naḥ sandarśito dhātrādustaraṁ nistitīrṣatāmkaliṁ sattva-haraṁ puṁsāṁkarṇa-dhāra ivārṇavam +brūhi yogeśvare kṛṣṇebrahmaṇye dharma-varmaṇisvāṁ kāṣṭhām adhunopetedharmaḥ kaṁ śaraṇaṁ gataḥ +śaunaka uvācahatvā svariktha-spṛdha ātatāyinoyudhiṣṭhiro dharma-bhṛtāṁ variṣṭhaḥsahānujaiḥ pratyavaruddha-bhojanaḥkathaṁ pravṛttaḥ kim akāraṣīt tataḥ +sūta uvācavaṁśaṁ kuror vaṁśa-davāgni-nirhṛtaṁsaṁrohayitvā bhava-bhāvano hariḥniveśayitvā nija-rājya īśvaroyudhiṣṭhiraṁ prīta-manā babhūva ha +niśamya bhīṣmoktam athācyutoktaṁpravṛtta-vijñāna-vidhūta-vibhramaḥśaśāsa gām indra ivājitāśrayaḥparidhyupāntām anujānuvartitaḥ +kāmaṁ vavarṣa parjanyaḥsarva-kāma-dughā mahīsiṣicuḥ sma vrajān gāvaḥpayasodhasvatīr mudā +nadyaḥ samudrā girayaḥsavanaspati-vīrudhaḥphalanty oṣadhayaḥ sarvāḥkāmam anvṛtu tasya vai +nādhayo vyādhayaḥ kleśādaiva-bhūtātma-hetavaḥajāta-śatrāv abhavanjantūnāṁ rājñi karhicit +uṣitvā hāstinapuremāsān katipayān hariḥsuhṛdāṁ ca viśokāyasvasuś ca priya-kāmyayā +āmantrya cābhyanujñātaḥpariṣvajyābhivādya tamāruroha rathaṁ kaiścitpariṣvakto ’bhivāditaḥ +subhadrā draupadī kuntīvirāṭa-tanayā tathāgāndhārī dhṛtarāṣṭraś cayuyutsur gautamo yamau +sat-saṅgān mukta-duḥsaṅgohātuṁ notsahate budhaḥkīrtyamānaṁ yaśo yasyasakṛd ākarṇya rocanam +sarve te ’nimiṣair akṣaistam anu druta-cetasaḥvīkṣantaḥ sneha-sambaddhāvicelus tatra tatra ha +nyarundhann udgalad bāṣpamautkaṇṭhyād devakī-suteniryāty agārān no ’bhadramiti syād bāndhava-striyaḥ +mṛdaṅga-śaṅkha-bheryaś cavīṇā-paṇava-gomukhāḥdhundhury-ānaka-ghaṇṭādyānedur dundubhayas tathā +prāsāda-śikharārūḍhāḥkuru-nāryo didṛkṣayāvavṛṣuḥ kusumaiḥ kṛṣṇaṁprema-vrīḍā-smitekṣaṇāḥ +sitātapatraṁ jagrāhamuktādāma-vibhūṣitamratna-daṇḍaṁ guḍākeśaḥpriyaḥ priyatamasya ha +uddhavaḥ sātyakiś caivavyajane paramādbhutevikīryamāṇaḥ kusumaireje madhu-patiḥ pathi +aśrūyantāśiṣaḥ satyāstatra tatra dvijeritāḥnānurūpānurūpāś canirguṇasya guṇātmanaḥ +anyonyam āsīt sañjalpauttama-śloka-cetasāmkauravendra-pura-strīṇāṁsarva-śruti-mano-haraḥ +sa vai kilāyaṁ puruṣaḥ purātanoya eka āsīd aviśeṣa ātmaniagre guṇebhyo jagad-ātmanīśvarenimīlitātman niśi supta-śaktiṣu +sa eva bhūyo nija-vīrya-coditāṁsva-jīva-māyāṁ prakṛtiṁ sisṛkṣatīmanāma-rūpātmani rūpa-nāmanīvidhitsamāno ’nusasāra śāstra-kṛt +sa vā ayaṁ yat padam atra sūrayojitendriyā nirjita-mātariśvanaḥpaśyanti bhakty-utkalitāmalātmanānanv eṣa sattvaṁ parimārṣṭum arhati +sa vā ayaṁ sakhy anugīta-sat-kathovedeṣu guhyeṣu ca guhya-vādibhiḥya eka īśo jagad-ātma-līlayāsṛjaty avaty atti na tatra sajjate +yadā hy adharmeṇa tamo-dhiyo nṛpājīvanti tatraiṣa hi sattvataḥ kiladhatte bhagaṁ satyam ṛtaṁ dayāṁ yaśobhavāya rūpāṇi dadhad yuge yuge +aho alaṁ ślāghyatamaṁ yadoḥ kulamaho alaṁ puṇyatamaṁ madhor vanamyad eṣa puṁsām ṛṣabhaḥ śriyaḥ patiḥsva-janmanā caṅkramaṇena cāñcati +aho bata svar-yaśasas tiraskarīkuśasthalī puṇya-yaśaskarī bhuvaḥpaśyanti nityaṁ yad anugraheṣitaṁsmitāvalokaṁ sva-patiṁ sma yat-prajāḥ +nūnaṁ vrata-snāna-hutādineśvaraḥsamarcito hy asya gṛhīta-pāṇibhiḥpibanti yāḥ sakhy adharāmṛtaṁ muhurvraja-striyaḥ sammumuhur yad-āśayāḥ +yā vīrya-śulkena hṛtāḥ svayaṁvarepramathya caidya-pramukhān hi śuṣmiṇaḥpradyumna-sāmbāmba-sutādayo ’parāyāś cāhṛtā bhauma-vadhe sahasraśaḥ +etāḥ paraṁ strītvam apāstapeśalaṁnirasta-śaucaṁ bata sādhu kurvateyāsāṁ gṛhāt puṣkara-locanaḥ patirna jātv apaity āhṛtibhir hṛdi spṛśan +evaṁvidhā gadantīnāṁsa giraḥ pura-yoṣitāmnirīkṣaṇenābhinandansasmitena yayau hariḥ +ajāta-śatruḥ pṛtanāṁgopīthāya madhu-dviṣaḥparebhyaḥ śaṅkitaḥ snehātprāyuṅkta catur-aṅgiṇīm +atha dūrāgatān śauriḥkauravān virahāturānsannivartya dṛḍhaṁ snigdhānprāyāt sva-nagarīṁ priyaiḥ +kuru-jāṅgala-pāñcālānśūrasenān sayāmunānbrahmāvartaṁ kurukṣetraṁmatsyān sārasvatān atha +tatra tatra ha tatratyairhariḥ pratyudyatārhaṇaḥsāyaṁ bheje diśaṁ paścādgaviṣṭho gāṁ gatas tadā +sūta uvācaānartān sa upavrajyasvṛddhāñ jana-padān svakāndadhmau daravaraṁ teṣāṁviṣādaṁ śamayann iva +sa uccakāśe dhavalodaro daro’py urukramasyādharaśoṇa-śoṇimādādhmāyamānaḥ kara-kañja-sampuṭeyathābja-khaṇḍe kala-haṁsa utsvanaḥ +tam upaśrutya ninadaṁjagad-bhaya-bhayāvahampratyudyayuḥ prajāḥ sarvābhartṛ-darśana-lālasāḥ +tatropanīta-balayoraver dīpam ivādṛtāḥātmārāmaṁ pūrṇa-kāmaṁnija-lābhena nityadā +natāḥ sma te nātha sadāṅghri-paṅkajaṁviriñca-vairiñcya-surendra-vanditamparāyaṇaṁ kṣemam ihecchatāṁ paraṁna yatra kālaḥ prabhavet paraḥ prabhuḥ +bhavāya nas tvaṁ bhava viśva-bhāvanatvam eva mātātha suhṛt-patiḥ pitātvaṁ sad-gurur naḥ paramaṁ ca daivataṁyasyānuvṛttyā kṛtino babhūvima +aho sanāthā bhavatā sma yad vayaṁtraiviṣṭapānām api dūra-darśanamprema-smita-snigdha-nirīkṣaṇānanaṁpaśyema rūpaṁ tava sarva-saubhagam +yarhy ambujākṣāpasasāra bho bhavānkurūn madhūn vātha suhṛd-didṛkṣayātatrābda-koṭi-pratimaḥ kṣaṇo bhavedraviṁ vinākṣṇor iva nas tavācyuta +kathaṁ vayaṁ nātha ciroṣite tvayiprasanna-dṛṣṭyākhila-tāpa-śoṣaṇamjīvema te sundara-hāsa-śobhitamapaśyamānā vadanaṁ manoharam +madhu-bhoja-daśārhārha-kukurāndhaka-vṛṣṇibhiḥātma-tulya-balair guptāṁnāgair bhogavatīm iva +sarvartu-sarva-vibhava-puṇya-vṛkṣa-latāśramaiḥudyānopavanārāmairvṛta-padmākara-śriyam +gopura-dvāra-mārgeṣukṛta-kautuka-toraṇāmcitra-dhvaja-patākāgrairantaḥ pratihatātapām +sammārjita-mahā-mārga-rathyāpaṇaka-catvarāmsiktāṁ gandha-jalair uptāṁphala-puṣpākṣatāṅkuraiḥ +dvāri dvāri gṛhāṇāṁ cadadhy-akṣata-phalekṣubhiḥalaṅkṛtāṁ pūrṇa-kumbhairbalibhir dhūpa-dīpakaiḥ +niśamya preṣṭham āyāntaṁvasudevo mahā-manāḥakrūraś cograsenaś carāmaś cādbhuta-vikramaḥ +vāraṇendraṁ puraskṛtyabrāhmaṇaiḥ sasumaṅgalaiḥśaṅkha-tūrya-ninādenabrahma-ghoṣeṇa cādṛtāḥpratyujjagmū rathair hṛṣṭāḥpraṇayāgata-sādhvasāḥ +vāramukhyāś ca śataśoyānais tad-darśanotsukāḥlasat-kuṇḍala-nirbhāta-kapola-vadana-śriyaḥ +naṭa-nartaka-gandharvāḥsūta-māgadha-vandinaḥgāyanti cottamaśloka-caritāny adbhutāni ca +bhagavāṁs tatra bandhūnāṁpaurāṇām anuvartināmyathā-vidhy upasaṅgamyasarveṣāṁ mānam ādadhe +prahvābhivādanāśleṣa-kara-sparśa-smitekṣaṇaiḥāśvāsya cāśvapākebhyovaraiś cābhimatair vibhuḥ +svayaṁ ca gurubhir vipraiḥsadāraiḥ sthavirair apiāśīrbhir yujyamāno ’nyairvandibhiś cāviśat puram +rāja-mārgaṁ gate kṛṣṇedvārakāyāḥ kula-striyaḥharmyāṇy āruruhur vipratad-īkṣaṇa-mahotsavāḥ +nityaṁ nirīkṣamāṇānāṁyad api dvārakaukasāmna vitṛpyanti hi dṛśaḥśriyo dhāmāṅgam acyutam +śriyo nivāso yasyoraḥpāna-pātraṁ mukhaṁ dṛśāmbāhavo loka-pālānāṁsāraṅgāṇāṁ padāmbujam +sitātapatra-vyajanair upaskṛtaḥprasūna-varṣair abhivarṣitaḥ pathipiśaṅga-vāsā vana-mālayā babhaughano yathārkoḍupa-cāpa-vaidyutaiḥ +praviṣṭas tu gṛhaṁ pitroḥpariṣvaktaḥ sva-mātṛbhiḥvavande śirasā saptadevakī-pramukhā mudā +tāḥ putram aṅkam āropyasneha-snuta-payodharāḥharṣa-vihvalitātmānaḥsiṣicur netrajair jalaiḥ +athāviśat sva-bhavanaṁsarva-kāmam anuttamamprāsādā yatra patnīnāṁsahasrāṇi ca ṣoḍaśa +patnyaḥ patiṁ proṣya gṛhānupāgataṁvilokya sañjāta-mano-mahotsavāḥuttasthur ārāt sahasāsanāśayātsākaṁ vratair vrīḍita-locanānanāḥ +tam ātmajair dṛṣṭibhir antarātmanāduranta-bhāvāḥ parirebhire patimniruddham apy āsravad ambu netrayorvilajjatīnāṁ bhṛgu-varya vaiklavāt +yadyapy asau pārśva-gato raho-gatastathāpi tasyāṅghri-yugaṁ navaṁ navampade pade kā virameta tat-padāccalāpi yac chrīr na jahāti karhicit +evaṁ nṛpāṇāṁ kṣiti-bhāra-janmanāmakṣauhiṇībhiḥ parivṛtta-tejasāmvidhāya vairaṁ śvasano yathānalaṁmitho vadhenoparato nirāyudhaḥ +sa eṣa nara-loke ’sminnavatīrṇaḥ sva-māyayāreme strī-ratna-kūṭasthobhagavān prākṛto yathā +uddāma-bhāva-piśunāmala-valgu-hāsa-vrīḍāvaloka-nihato madano ’pi yāsāmsammuhya cāpam ajahāt pramadottamās tāyasyendriyaṁ vimathituṁ kuhakair na śekuḥ +tam ayaṁ manyate lokohy asaṅgam api saṅginamātmaupamyena manujaṁvyāpṛṇvānaṁ yato ’budhaḥ +etad īśanam īśasyaprakṛti-stho ’pi tad-guṇaiḥna yujyate sadātma-sthairyathā buddhis tad-āśrayā +taṁ menire ’balā mūḍhāḥstraiṇaṁ cānuvrataṁ rahaḥapramāṇa-vido bharturīśvaraṁ matayo yathā +śaunaka uvācaaśvatthāmnopasṛṣṭenabrahma-śīrṣṇoru-tejasāuttarāyā hato garbhaīśenājīvitaḥ punaḥ +tasya janma mahā-buddheḥkarmāṇi ca mahātmanaḥnidhanaṁ ca yathaivāsītsa pretya gatavān yathā +tad idaṁ śrotum icchāmogadituṁ yadi manyasebrūhi naḥ śraddadhānānāṁyasya jñānam adāc chukaḥ +sūta uvācaapīpalad dharma-rājaḥpitṛvad rañjayan prajāḥniḥspṛhaḥ sarva-kāmebhyaḥkṛṣṇa-pādānusevayā +sampadaḥ kratavo lokāmahiṣī bhrātaro mahījambudvīpādhipatyaṁ cayaśaś ca tri-divaṁ gatam +kiṁ te kāmāḥ sura-spārhāmukunda-manaso dvijāḥadhijahrur mudaṁ rājñaḥkṣudhitasya yathetare +mātur garbha-gato vīraḥsa tadā bhṛgu-nandanadadarśa puruṣaṁ kañciddahyamāno ’stra-tejasā +aṅguṣṭha-mātram amalaṁsphurat-puraṭa-maulinamapīvya-darśanaṁ śyāmaṁtaḍid vāsasam acyutam +śrīmad-dīrgha-catur-bāhuṁtapta-kāñcana-kuṇḍalamkṣatajākṣaṁ gadā-pāṇimātmanaḥ sarvato diśamparibhramantam ulkābhāṁbhrāmayantaṁ gadāṁ muhuḥ +astra-tejaḥ sva-gadayānīhāram iva gopatiḥvidhamantaṁ sannikarṣeparyaikṣata ka ity asau +vidhūya tad ameyātmābhagavān dharma-gub vibhuḥmiṣato daśamāsasyatatraivāntardadhe hariḥ +tataḥ sarva-guṇodarkesānukūla-grahodayejajñe vaṁśa-dharaḥ pāṇḍorbhūyaḥ pāṇḍur ivaujasā +tasya prīta-manā rājāviprair dhaumya-kṛpādibhiḥjātakaṁ kārayām āsavācayitvā ca maṅgalam +hiraṇyaṁ gāṁ mahīṁ grāmānhasty-aśvān nṛpatir varānprādāt svannaṁ ca viprebhyaḥprajā-tīrthe sa tīrthavit +tam ūcur brāhmaṇās tuṣṭārājānaṁ praśrayānvitameṣa hy asmin prajā-tantaupurūṇāṁ pauravarṣabha +daivenāpratighātenaśukle saṁsthām upeyuṣirāto vo ’nugrahārthāyaviṣṇunā prabhaviṣṇunā +tasmān nāmnā viṣṇu-rātaiti loke bhaviṣyatina sandeho mahā-bhāgamahā-bhāgavato mahān +śrī-rājovācaapy eṣa vaṁśyān rājarṣīnpuṇya-ślokān mahātmanaḥanuvartitā svid yaśasāsādhu-vādena sattamāḥ +brāhmaṇā ūcuḥpārtha prajāvitā sākṣādikṣvākur iva mānavaḥbrahmaṇyaḥ satya-sandhaś carāmo dāśarathir yathā +eṣa dātā śaraṇyaś cayathā hy auśīnaraḥ śibiḥyaśo vitanitā svānāṁdauṣyantir iva yajvanām +dhanvinām agraṇīr eṣatulyaś cārjunayor dvayoḥhutāśa iva durdharṣaḥsamudra iva dustaraḥ +mṛgendra iva vikrāntoniṣevyo himavān ivatitikṣur vasudhevāsausahiṣṇuḥ pitarāv iva +pitāmaha-samaḥ sāmyeprasāde giriśopamaḥāśrayaḥ sarva-bhūtānāṁyathā devo ramāśrayaḥ +sarva-sad-guṇa-māhātmyeeṣa kṛṣṇam anuvrataḥrantideva ivodāroyayātir iva dhārmikaḥ +dhṛtyā bali-samaḥ kṛṣṇeprahrāda iva sad-grahaḥāhartaiṣo ’śvamedhānāṁvṛddhānāṁ paryupāsakaḥ +rājarṣīṇāṁ janayitāśāstā cotpatha-gāmināmnigrahītā kaler eṣabhuvo dharmasya kāraṇāt +takṣakād ātmano mṛtyuṁdvija-putropasarjitātprapatsyata upaśrutyamukta-saṅgaḥ padaṁ hareḥ +jijñāsitātma-yāthārthyomuner vyāsa-sutād asauhitvedaṁ nṛpa gaṅgāyāṁyāsyaty addhākutobhayam +iti rājña upādiśyaviprā jātaka-kovidāḥlabdhāpacitayaḥ sarvepratijagmuḥ svakān gṛhān +sa eṣa loke vikhyātaḥparīkṣid iti yat prabhuḥpūrvaṁ dṛṣṭam anudhyāyanparīkṣeta nareṣv iha +sa rāja-putro vavṛdheāśu śukla ivoḍupaḥāpūryamāṇaḥ pitṛbhiḥkāṣṭhābhir iva so ’nvaham +yakṣyamāṇo ’śvamedhenajñāti-droha-jihāsayārājā labdha-dhano dadhyaunānyatra kara-daṇḍayoḥ +tad abhipretam ālakṣyabhrātaro ’cyuta-coditāḥdhanaṁ prahīṇam ājahrurudīcyāṁ diśi bhūriśaḥ +tena sambhṛta-sambhārodharma-putro yudhiṣṭhiraḥvājimedhais tribhir bhītoyajñaiḥ samayajad dharim +āhūto bhagavān rājñāyājayitvā dvijair nṛpamuvāsa katicin māsānsuhṛdāṁ priya-kāmyayā +tato rājñābhyanujñātaḥkṛṣṇayā saha-bandhubhiḥyayau dvāravatīṁ brahmansārjuno yadubhir vṛtaḥ +sūta uvācaviduras tīrtha-yātrāyāṁmaitreyād ātmano gatimjñātvāgād dhāstinapuraṁtayāvāpta-vivitsitaḥ +yāvataḥ kṛtavān praśnānkṣattā kauṣāravāgrataḥjātaika-bhaktir govindetebhyaś copararāma ha +taṁ bandhum āgataṁ dṛṣṭvādharma-putraḥ sahānujaḥdhṛtarāṣṭro yuyutsuś casūtaḥ śāradvataḥ pṛthā +pratyujjagmuḥ praharṣeṇaprāṇaṁ tanva ivāgatamabhisaṅgamya vidhivatpariṣvaṅgābhivādanaiḥ +mumucuḥ prema-bāṣpaughaṁvirahautkaṇṭhya-kātarāḥrājā tam arhayāṁ cakrekṛtāsana-parigraham +taṁ bhuktavantaṁ viśrāntamāsīnaṁ sukham āsanepraśrayāvanato rājāprāha teṣāṁ ca śṛṇvatām +yudhiṣṭhira uvācaapi smaratha no yuṣmat-pakṣa-cchāyā-samedhitānvipad-gaṇād viṣāgnyādermocitā yat samātṛkāḥ +kayā vṛttyā vartitaṁ vaścaradbhiḥ kṣiti-maṇḍalamtīrthāni kṣetra-mukhyānisevitānīha bhūtale +bhavad-vidhā bhāgavatāstīrtha-bhūtāḥ svayaṁ vibhotīrthī-kurvanti tīrthānisvāntaḥ-sthena gadābhṛtā +api naḥ suhṛdas tātabāndhavāḥ kṛṣṇa-devatāḥdṛṣṭāḥ śrutā vā yadavaḥsva-puryāṁ sukham āsate +ity ukto dharma-rājenasarvaṁ tat samavarṇayatyathānubhūtaṁ kramaśovinā yadu-kula-kṣayam +nanv apriyaṁ durviṣahaṁnṛṇāṁ svayam upasthitamnāvedayat sakaruṇoduḥkhitān draṣṭum akṣamaḥ +kañcit kālam athāvātsītsat-kṛto devavat sukhambhrātur jyeṣṭhasya śreyas-kṛtsarveṣāṁ sukham āvahan +abibhrad aryamā daṇḍaṁyathāvad agha-kāriṣuyāvad dadhāra śūdratvaṁśāpād varṣa-śataṁ yamaḥ +yudhiṣṭhiro labdha-rājyodṛṣṭvā pautraṁ kulan-dharambhrātṛbhir loka-pālābhairmumude parayā śriyā +evaṁ gṛheṣu saktānāṁpramattānāṁ tad-īhayāatyakrāmad avijñātaḥkālaḥ parama-dustaraḥ +viduras tad abhipretyadhṛtarāṣṭram abhāṣatarājan nirgamyatāṁ śīghraṁpaśyedaṁ bhayam āgatam +pratikriyā na yasyehakutaścit karhicit prabhosa eṣa bhagavān kālaḥsarveṣāṁ naḥ samāgataḥ +yena caivābhipanno ’yaṁprāṇaiḥ priyatamair apijanaḥ sadyo viyujyetakim utānyair dhanādibhiḥ +pitṛ-bhrātṛ-suhṛt-putrāhatās te vigataṁ vayamātmā ca jarayā grastaḥpara-geham upāsase +andhaḥ puraiva vadhiromanda-prajñāś ca sāmprataṁviśīrṇa-danto mandāgniḥsarāgaḥ kapham udvahan +aho mahīyasī jantorjīvitāśā yathā bhavānbhīmāpavarjitaṁ piṇḍamādatte gṛha-pālavat +agnir nisṛṣṭo dattaś cagaro dārāś ca dūṣitāḥhṛtaṁ kṣetraṁ dhanaṁ yeṣāṁtad-dattair asubhiḥ kiyat +tasyāpi tava deho ’yaṁkṛpaṇasya jijīviṣoḥparaity anicchato jīrṇojarayā vāsasī iva +gata-svārtham imaṁ dehaṁvirakto mukta-bandhanaḥavijñāta-gatir jahyātsa vai dhīra udāhṛtaḥ +yaḥ svakāt parato vehajāta-nirveda ātmavānhṛdi kṛtvā hariṁ gehātpravrajet sa narottamaḥ +athodīcīṁ diśaṁ yātusvair ajñāta-gatir bhavānito ’rvāk prāyaśaḥ kālaḥpuṁsāṁ guṇa-vikarṣaṇaḥ +evaṁ rājā vidureṇānujenaprajñā-cakṣur bodhita ājamīḍhaḥchittvā sveṣu sneha-pāśān draḍhimnoniścakrāma bhrātṛ-sandarśitādhvā +patiṁ prayāntaṁ subalasya putrīpati-vratā cānujagāma sādhvīhimālayaṁ nyasta-daṇḍa-praharṣaṁmanasvinām iva sat samprahāraḥ +ajāta-śatruḥ kṛta-maitro hutāgnirviprān natvā tila-go-bhūmi-rukmaiḥgṛhaṁ praviṣṭo guru-vandanāyana cāpaśyat pitarau saubalīṁ ca +tatra sañjayam āsīnaṁpapracchodvigna-mānasaḥgāvalgaṇe kva nas tātovṛddho hīnaś ca netrayoḥ +ambā ca hata-putrārtāpitṛvyaḥ kva gataḥ suhṛtapi mayy akṛta-prajñehata-bandhuḥ sa bhāryayāāśaṁsamānaḥ śamalaṁgaṅgāyāṁ duḥkhito ’patat +pitary uparate pāṇḍausarvān naḥ suhṛdaḥ śiśūnarakṣatā�� vyasanataḥpitṛvyau kva gatāv itaḥ +sūta uvācakṛpayā sneha-vaiklavyātsūto viraha-karśitaḥātmeśvaram acakṣāṇona pratyāhātipīḍitaḥ +vimṛjyāśrūṇi pāṇibhyāṁviṣṭabhyātmānam ātmanāajāta-śatruṁ pratyūceprabhoḥ pādāv anusmaran +sañjaya uvācanāhaṁ veda vyavasitaṁpitror vaḥ kula-nandanagāndhāryā vā mahā-bāhomuṣito ’smi mahātmabhiḥ +athājagāma bhagavānnāradaḥ saha-tumburuḥpratyutthāyābhivādyāhasānujo ’bhyarcayan munim +yudhiṣṭhira uvācanāhaṁ veda gatiṁ pitrorbhagavan kva gatāv itaḥambā vā hata-putrārtākva gatā ca tapasvinī +karṇadhāra ivāpārebhagavān pāra-darśakaḥathābabhāṣe bhagavānnārado muni-sattamaḥ +nārada uvācamā kañcana śuco rājanyad īśvara-vaśaṁ jagatlokāḥ sapālā yasyemevahanti balim īśituḥsa saṁyunakti bhūtānisa eva viyunakti ca +yathā gāvo nasi protāstantyāṁ baddhāś ca dāmabhiḥvāk-tantyāṁ nāmabhir baddhāvahanti balim īśituḥ +yathā krīḍopaskarāṇāṁsaṁyoga-vigamāv ihaicchayā krīḍituḥ syātāṁtathaiveśecchayā nṛṇām +yan manyase dhruvaṁ lokamadhruvaṁ vā na cobhayamsarvathā na hi śocyās tesnehād anyatra mohajāt +tasmāj jahy aṅga vaiklavyamajñāna-kṛtam ātmanaḥkathaṁ tv anāthāḥ kṛpaṇāvarteraṁs te ca māṁ vinā +kāla-karma-guṇādhīnodeho ’yaṁ pāñca-bhautikaḥkatham anyāṁs tu gopāyetsarpa-grasto yathā param +ahastāni sahastānāmapadāni catuṣ-padāmphalgūni tatra mahatāṁjīvo jīvasya jīvanam +tad idaṁ bhagavān rājanneka ātmātmanāṁ sva-dṛkantaro ’nantaro bhātipaśya taṁ māyayorudhā +so ’yam adya mahārājabhagavān bhūta-bhāvanaḥkāla-rūpo ’vatīrṇo ’syāmabhāvāya sura-dviṣām +niṣpāditaṁ deva-kṛtyamavaśeṣaṁ pratīkṣatetāvad yūyam avekṣadhvaṁbhaved yāvad iheśvaraḥ +dhṛtarāṣṭraḥ saha bhrātrāgāndhāryā ca sva-bhāryayādakṣiṇena himavataṛṣīṇām āśramaṁ gataḥ +srotobhiḥ saptabhir yā vaisvardhunī saptadhā vyadhātsaptānāṁ prītaye nānāsapta-srotaḥ pracakṣate +snātvānusavanaṁ tasminhutvā cāgnīn yathā-vidhiab-bhakṣa upaśāntātmāsa āste vigataiṣaṇaḥ +jitāsano jita-śvāsaḥpratyāhṛta-ṣaḍ-indriyaḥhari-bhāvanayā dhvasta-rajaḥ-sattva-tamo-malaḥ +vijñānātmani saṁyojyakṣetrajñe pravilāpya tambrahmaṇy ātmānam ādhāreghaṭāmbaram ivāmbare +dhvasta-māyā-guṇodarkoniruddha-karaṇāśayaḥnivartitākhilāhāraāste sthāṇur ivācalaḥtasyāntarāyo maivābhūḥsannyastākhila-karmaṇaḥ +sa vā adyatanād rājanparataḥ pañcame ’hanikalevaraṁ hāsyati svaṁtac ca bhasmī-bhaviṣyati +dahyamāne ’gnibhir dehepatyuḥ patnī sahoṭajebahiḥ sthitā patiṁ sādhvītam agnim anu vekṣyati +viduras tu tad āścaryaṁniśāmya kuru-nandanaharṣa-śoka-yutas tasmādgantā tīrtha-niṣevakaḥ +ity uktvāthāruhat svargaṁnāradaḥ saha-tumburuḥyudhiṣṭhiro vacas tasyahṛdi kṛtvājahāc chucaḥ +sūta uvācasamprasthite dvārakāyāṁjiṣṇau bandhu-didṛkṣayājñātuṁ ca puṇya-ślokasyakṛṣṇasya ca viceṣṭitam +vyatītāḥ katicin māsāstadā nāyāt tato ’rjunaḥdadarśa ghora-rūpāṇinimittāni kurūdvahaḥ +kālasya ca gatiṁ raudrāṁviparyastartu-dharmiṇaḥpāpīyasīṁ nṛṇāṁ vārtāṁkrodha-lobhānṛtātmanām +jihma-prāyaṁ vyavahṛtaṁśāṭhya-miśraṁ ca sauhṛdampitṛ-mātṛ-suhṛd-bhrātṛ-dam-patīnāṁ ca kalkanam +nimittāny atyariṣṭānikāle tv anugate nṛṇāmlobhādy-adharma-prakṛtiṁdṛṣṭvovācānujaṁ nṛpaḥ +yudhiṣṭhira uvācasampreṣito dvārakāyāṁjiṣṇur bandhu-didṛkṣayājñātuṁ ca puṇya-ślokasyakṛṣṇasya ca viceṣṭitam +gatāḥ saptādhunā māsābhīmasena tavānujaḥnāyāti kasya vā hetornāhaṁ vededam añjasā +api devarṣiṇādiṣṭaḥsa kālo ’yam upasthitaḥyadātmano ’ṅgam ākrīḍaṁbhagavān utsisṛkṣati +yasmān naḥ sampado rājyaṁdārāḥ prāṇāḥ kulaṁ prajāḥāsan sapatna-vijayolokāś ca yad-anugrahāt +paśyotpātān nara-vyāghradivyān bhaumān sadaihikāndāruṇān śaṁsato ’dūrādbhayaṁ no buddhi-mohanam +ūrv-akṣi-bāhavo mahyaṁsphuranty aṅga punaḥ punaḥvepathuś cāpi hṛdayeārād dāsyanti vipriyam +śivaiṣodyantam ādityamabhirauty analānanāmām aṅga sārameyo ’yamabhirebhaty abhīruvat +śastāḥ kurvanti māṁ savyaṁdakṣiṇaṁ paśavo ’parevāhāṁś ca puruṣa-vyāghralakṣaye rudato mama +mṛtyu-dūtaḥ kapoto ’yamulūkaḥ kampayan manaḥpratyulūkaś ca kuhvānairviśvaṁ vai śūnyam icchataḥ +dhūmrā diśaḥ paridhayaḥkampate bhūḥ sahādribhiḥnirghātaś ca mahāṁs tātasākaṁ ca stanayitnubhiḥ +vāyur vāti khara-sparśorajasā visṛjaṁs tamaḥasṛg varṣanti jaladābībhatsam iva sarvataḥ +sūryaṁ hata-prabhaṁ paśyagraha-mardaṁ mitho divisasaṅkulair bhūta-gaṇairjvalite iva rodasī +nadyo nadāś ca kṣubhitāḥsarāṁsi ca manāṁsi cana jvalaty agnir ājyenakālo ’yaṁ kiṁ vidhāsyati +na pibanti stanaṁ vatsāna duhyanti ca mātaraḥrudanty aśru-mukhā gāvona hṛṣyanty ṛṣabhā vraje +daivatāni rudantīvasvidyanti hy uccalanti caime jana-padā grāmāḥpurodyānākarāśramāḥbhraṣṭa-śriyo nirānandāḥkim aghaṁ darśayanti naḥ +manya etair mahotpātairnūnaṁ bhagavataḥ padaiḥananya-puruṣa-śrībhirhīnā bhūr hata-saubhagā +iti cintayatas tasyadṛṣṭāriṣṭena cetasārājñaḥ pratyāgamad brahmanyadu-puryāḥ kapi-dhvajaḥ +taṁ pādayor nipatitamayathā-pūrvam āturamadho-vadanam ab-bindūnsṛjantaṁ nayanābjayoḥ +vilokyodvigna-hṛdayovicchāyam anujaṁ nṛpaḥpṛcchati sma suhṛn madhyesaṁsmaran nāraderitam +yudhiṣṭhira uvācakaccid ānarta-puryāṁ naḥsva-janāḥ sukham āsatemadhu-bhoja-daśārhārha-sātvatāndhaka-vṛṣṇayaḥ +śūro mātāmahaḥ kaccitsvasty āste vātha māriṣaḥmātulaḥ sānujaḥ kaccitkuśaly ānakadundubhiḥ +sapta sva-sāras tat-patnyomātulānyaḥ sahātmajāḥāsate sasnuṣāḥ kṣemaṁdevakī-pramukhāḥ svayam +kaccid rājāhuko jīvatyasat-putro ’sya cānujaḥhṛdīkaḥ sasuto ’krūrojayanta-gada-sāraṇāḥ +pradyumnaḥ sarva-vṛṣṇīnāṁsukham āste mahā-rathaḥgambhīra-rayo ’niruddhovardhate bhagavān uta +suṣeṇaś cārudeṣṇaś casāmbo jāmbavatī-sutaḥanye ca kārṣṇi-pravarāḥsaputrā ṛṣabhādayaḥ +tathaivānucarāḥ śaureḥśrutadevoddhavādayaḥsunanda-nanda-śīrṣaṇyāye cānye sātvatarṣabhāḥ +bhagavān api govindobrahmaṇyo bhakta-vatsalaḥkaccit pure sudharmāyāṁsukham āste suhṛd-vṛtaḥ +maṅgalāya ca lokānāṁkṣemāya ca bhavāya caāste yadu-kulāmbhodhāvādyo ’nanta-sakhaḥ pumān +yat-pāda-śuśrūṣaṇa-mukhya-karmaṇāsatyādayo dvy-aṣṭa-sahasra-yoṣitaḥnirjitya saṅkhye tri-daśāṁs tad-āśiṣoharanti vajrāyudha-vallabhocitāḥ +yad bāhu-daṇḍābhyudayānujīvinoyadu-pravīrā hy akutobhayā muhuḥadhikramanty aṅghribhir āhṛtāṁ balātsabhāṁ sudharmāṁ sura-sattamocitām +kaccit te ’nāmayaṁ tātabhraṣṭa-tejā vibhāsi mealabdha-māno ’vajñātaḥkiṁ vā tāta ciroṣitaḥ +kaccin nābhihato ’bhāvaiḥśabdādibhir amaṅgalaiḥna dattam uktam arthibhyaāśayā yat pratiśrutam +kaccit tvaṁ brāhmaṇaṁ bālaṁgāṁ vṛddhaṁ rogiṇaṁ striyamśaraṇopasṛtaṁ sattvaṁnātyākṣīḥ śaraṇa-pradaḥ +kaccit tvaṁ nāgamo ’gamyāṁgamyāṁ vāsat-kṛtāṁ striyamparājito vātha bhavānnottamair nāsamaiḥ pathi +api svit parya-bhuṅkthās tvaṁsambhojyān vṛddha-bālakānjugupsitaṁ karma kiñcitkṛtavān na yad akṣamam +kaccit preṣṭhatamenāthahṛdayenātma-bandhunāśūnyo ’smi rahito nityaṁmanyase te ’nyathā na ruk +sūta uvācaevaṁ kṛṣṇa-sakhaḥ kṛṣṇobhrātrā rājñā vikalpitaḥnānā-śaṅkāspadaṁ rūpaṁkṛṣṇa-viśleṣa-karśitaḥ +śokena śuṣyad-vadana-hṛt-sarojo hata-prabhaḥvibhuṁ tam evānusmarannāśaknot pratibhāṣitum +kṛcchreṇa saṁstabhya śucaḥpāṇināmṛjya netrayoḥparokṣeṇa samunnaddha-praṇayautkaṇṭhya-kātaraḥ +sakhyaṁ maitrīṁ sauhṛdaṁ casārathyādiṣu saṁsmarannṛpam agrajam ity āhabāṣpa-gadgadayā girā +arjuna uvācavañcito ’haṁ mahā-rājahariṇā bandhu-rūpiṇāyena me ’pahṛtaṁ tejodeva-vismāpanaṁ mahat +yasya kṣaṇa-viyogenaloko hy apriya-darśanaḥukthena rahito hy eṣamṛtakaḥ procyate yathā +yat-saṁśrayād drupada-geham upāgatānāṁrājñāṁ svayaṁvara-mukhe smara-durmadānāmtejo hṛtaṁ khalu mayābhihataś ca matsyaḥsajjīkṛtena dhanuṣādhigatā ca kṛṣṇā +yat-sannidhāv aham u khāṇḍavam agnaye ’dāmindraṁ ca sāmara-gaṇaṁ tarasā vijityalabdhā sabhā maya-kṛtādbhuta-śilpa-māyādigbhyo ’haran nṛpatayo balim adhvare te +yat-tejasā nṛpa-śiro-’ṅghrim ahan makhārthamāryo ’nujas tava gajāyuta-sattva-vīryaḥtenāhṛtāḥ pramatha-nātha-makhāya bhūpāyan-mocitās tad-anayan balim adhvare te +patnyās tavādhimakha-kḷpta-mahābhiṣeka-ślāghiṣṭha-cāru-kabaraṁ kitavaiḥ sabhāyāmspṛṣṭaṁ vikīrya padayoḥ patitāśru-mukhyāyas tat-striyo ’kṛta-hateśa-vimukta-keśāḥ +yo no jugopa vana etya duranta-kṛcchrāddurvāsaso ’ri-racitād ayutāgra-bhug yaḥśākānna-śiṣṭam upayujya yatas tri-lokīṁtṛptām amaṁsta salile vinimagna-saṅghaḥ +yat-tejasātha bhagavān yudhi śūla-pāṇirvismāpitaḥ sagirijo ’stram adān nijaṁ meanye ’pi cāham amunaiva kalevareṇaprāpto mahendra-bhavane mahad-āsanārdham +tatraiva me viharato bhuja-daṇḍa-yugmaṁgāṇḍīva-lakṣaṇam arāti-vadhāya devāḥsendrāḥ śritā yad-anubhāvitam ājamīḍhatenāham adya muṣitaḥ puruṣeṇa bhūmnā +yad-bāndhavaḥ kuru-balābdhim ananta-pārameko rathena tatare ’ham atīrya-sattvampratyāhṛtaṁ bahu dhanaṁ ca mayā pareṣāṁtejās-padaṁ maṇimayaṁ ca hṛtaṁ śirobhyaḥ +yo bhīṣma-karṇa-guru-śalya-camūṣv adabhra-rājanya-varya-ratha-maṇḍala-maṇḍitāsuagrecaro mama vibho ratha-yūthapānāmāyur manāṁsi ca dṛśā saha oja ārcchat +yad-doḥṣu mā praṇihitaṁ guru-bhīṣma-karṇa-naptṛ-trigarta-śalya-saindhava-bāhlikādyaiḥastrāṇy amogha-mahimāni nirūpitāninopaspṛśur nṛhari-dāsam ivāsurāṇi +sautye vṛtaḥ kumatinātmada īśvaro meyat-pāda-padmam abhavāya bhajanti bhavyāḥmāṁ śrānta-vāham arayo rathino bhuvi-ṣṭhaṁna prāharan yad-anubhāva-nirasta-cittāḥ +narmāṇy udāra-rucira-smita-śobhitānihe pārtha he ’rjuna sakhe kuru-nandanetisañjalpitāni nara-deva hṛdi-spṛśānismartur luṭhanti hṛdayaṁ mama mādhavasya +śayyāsanāṭana-vikatthana-bhojanādiṣvaikyād vayasya ṛtavān iti vipralabdhaḥsakhyuḥ sakheva pitṛvat tanayasya sarvaṁsehe mahān mahitayā kumater aghaṁ me +so ’haṁ nṛpendra rahitaḥ puruṣottamenasakhyā priyeṇa suhṛdā hṛdayena śūnyaḥadhvany urukrama-parigraham aṅga rakṣangopair asadbhir abaleva vinirjito ’smi +tad vai dhanus ta iṣavaḥ sa ratho hayās teso ’haṁ rathī nṛpatayo yata ānamantisarvaṁ kṣaṇena tad abhūd asad īśa-riktaṁbhasman hutaṁ kuhaka-rāddham ivoptam ūṣyām +rājaṁs tvayānupṛṣṭānāṁsuhṛdāṁ naḥ suhṛt-purevipra-śāpa-vimūḍhānāṁnighnatāṁ muṣṭibhir mithaḥ +prāyeṇaitad bhagavataīśvarasya viceṣṭitammitho nighnanti bhūtānibhāvayanti ca yan mithaḥ +jalaukasāṁ jale yadvanmahānto ’danty aṇīyasaḥdurbalān balino rājanmahānto balino mithaḥ +deśa-kālārtha-yuktānihṛt-tāpopaśamāni caharanti smarataś cittaṁgovindābhihitāni me +sūta uvācaevaṁ cintayato jiṣṇoḥkṛṣṇa-pāda-saroruhamsauhārdenātigāḍhenaśāntāsīd vimalā matiḥ +vāsudevāṅghry-anudhyāna-paribṛṁhita-raṁhasābhaktyā nirmathitāśeṣa-kaṣāya-dhiṣaṇo ’rjunaḥ +gītaṁ bhagavatā jñānaṁyat tat saṅgrāma-mūrdhanikāla-karma-tamo-ruddhaṁpunar adhyagamat prabhuḥ +viśoko brahma-sampattyāsañchinna-dvaita-saṁśayaḥlīna-prakṛti-nairguṇyādaliṅgatvād asambhavaḥ +niśamya bhagavan-mārgaṁsaṁsthāṁ yadu-kulasya casvaḥ-pathāya matiṁ cakrenibhṛtātmā yudhiṣṭhiraḥ +pṛthāpy anuśrutya dhanañjayoditaṁnāśaṁ yadūnāṁ bhagavad-gatiṁ ca tāmekānta-bhaktyā bhagavaty adhokṣajeniveśitātmopararāma saṁsṛteḥ +yayāharad bhuvo bhāraṁtāṁ tanuṁ vijahāv ajaḥkaṇṭakaṁ kaṇṭakenevadvayaṁ cāpīśituḥ samam +yathā matsyādi-rūpāṇidhatte jahyād yathā naṭaḥbhū-bhāraḥ kṣapito yenajahau tac ca kalevaram +yadā mukundo bhagavān imāṁ mahīṁjahau sva-tanvā śravaṇīya-sat-kathaḥtadāhar evāpratibuddha-cetasāmabhadra-hetuḥ kalir anvavartata +yudhiṣṭhiras tat parisarpaṇaṁ budhaḥpure ca rāṣṭre ca gṛhe tathātmanivibhāvya lobhānṛta-jihma-hiṁsanādy-adharma-cakraṁ gamanāya paryadhāt +sva-rāṭ pautraṁ vinayinamātmanaḥ susamaṁ guṇaiḥtoya-nīvyāḥ patiṁ bhūmerabhyaṣiñcad gajāhvaye +mathurāyāṁ tathā vajraṁśūrasena-patiṁ tataḥprājāpatyāṁ nirūpyeṣṭimagnīn apibad īśvaraḥ +visṛjya tatra tat sarvaṁdukūla-valayādikamnirmamo nirahaṅkāraḥsañchinnāśeṣa-bandhanaḥ +vācaṁ juhāva manasitat prāṇa itare ca tammṛtyāv apānaṁ sotsargaṁtaṁ pañcatve hy ajohavīt +tritve hutvā ca pañcatvaṁtac caikatve ’juhon muniḥsarvam ātmany ajuhavīdbrahmaṇy ātmānam avyaye +cīra-vāsā nirāhārobaddha-vāṅ mukta-mūrdhajaḥdarśayann ātmano rūpaṁjaḍonmatta-piśācavatanavekṣamāṇo niragādaśṛṇvan badhiro yathā +udīcīṁ praviveśāśāṁgata-pūrvāṁ mahātmabhiḥhṛdi brahma paraṁ dhyāyannāvarteta yato gataḥ +sarve tam anunirjagmurbhrātaraḥ kṛta-niścayāḥkalinādharma-mitreṇadṛṣṭvā spṛṣṭāḥ prajā bhuvi +te sādhu-kṛta-sarvārthājñātvātyantikam ātmanaḥmanasā dhārayām āsurvaikuṇṭha-caraṇāmbujam +tad-dhyānodriktayā bhaktyāviśuddha-dhiṣaṇāḥ paretasmin nārāyaṇa-padeekānta-matayo gatim +viduro ’pi parityajyaprabhāse deham ātmanaḥkṛṣṇāveśena tac-cittaḥpitṛbhiḥ sva-kṣayaṁ yayau +draupadī ca tadājñāyapatīnām anapekṣatāmvāsudeve bhagavatihy ekānta-matir āpa tam +yaḥ śraddhayaitad bhagavat-priyāṇāṁpāṇḍoḥ sutānām iti samprayāṇamśṛṇoty alaṁ svastyayanaṁ pavitraṁlabdhvā harau bhaktim upaiti siddhim +sūta uvācatataḥ parīkṣid dvija-varya-śikṣayāmahīṁ mahā-bhāgavataḥ śaśāsa hayathā hi sūtyām abhijāta-kovidāḥsamādiśan vipra mahad-guṇas tathā +sa uttarasya tanayāmupayema irāvatīmjanamejayādīṁś caturastasyām utpādayat sutān +ājahārāśva-medhāṁs trīngaṅgāyāṁ bhūri-dakṣiṇānśāradvataṁ guruṁ kṛtvādevā yatrākṣi-gocarāḥ +nijagrāhaujasā vīraḥkaliṁ digvijaye kvacitnṛpa-liṅga-dharaṁ śūdraṁghnantaṁ go-mithunaṁ padā +śaunaka uvācakasya hetor nijagrāhakaliṁ digvijaye nṛpaḥnṛdeva-cihna-dhṛk śūdra-ko ’sau gāṁ yaḥ padāhanattat kathyatāṁ mahā-bhāgayadi kṛṣṇa-kathāśrayam +athavāsya padāmbhoja-makaranda-lihāṁ satāmkim anyair asad-ālāpairāyuṣo yad asad-vyayaḥ +kṣudrāyuṣāṁ nṛṇām aṅgamartyānām ṛtam icchatāmihopahūto bhagavānmṛtyuḥ śāmitra-karmaṇi +na kaścin mriyate tāvadyāvad āsta ihāntakaḥetad-arthaṁ hi bhagavānāhūtaḥ paramarṣibhiḥaho nṛ-loke pīyetahari-līlāmṛtaṁ vacaḥ +mandasya manda-prajñasyavayo mandāyuṣaś ca vainidrayā hriyate naktaṁdivā ca vyartha-karmabhiḥ +sūta uvācayadā parīkṣit kuru-jāṅgale ’vasatkaliṁ praviṣṭaṁ nija-cakravartiteniśamya vārtām anatipriyāṁ tataḥśarāsanaṁ saṁyuga-śauṇḍir ādade +svalaṅkṛtaṁ śyāma-turaṅga-yojitaṁrathaṁ mṛgendra-dhvajam āśritaḥ purātvṛto rathāśva-dvipapatti-yuktayāsva-senayā digvijayāya nirgataḥ +bhadrāśvaṁ ketumālaṁ cabhārataṁ cottarān kurūnkimpuruṣādīni varṣāṇivijitya jagṛhe balim +tatra tatropaśṛṇvānaḥsva-pūrveṣāṁ mahātmanāmpragīyamāṇaṁ ca yaśaḥkṛṣṇa-māhātmya-sūcakam +sārathya-pāraṣada-sevana-sakhya-dautya-vīrāsanānugamana-stavana-praṇāmānsnigdheṣu pāṇḍuṣu jagat-praṇatiṁ ca viṣṇorbhaktiṁ karoti nṛ-patiś caraṇāravinde +tasyaivaṁ vartamānasyapūrveṣāṁ vṛttim anvahamnātidūre kilāścaryaṁyad āsīt tan nibodha me +dharmaḥ padaikena caranvicchāyām upalabhya gāmpṛcchati smāśru-vadanāṁvivatsām iva mātaram +dharma uvācakaccid bhadre ’nāmayam ātmanas tevicchāyāsi mlāyateṣan mukhenaālakṣaye bhavatīm antarādhiṁdūre bandhuṁ śocasi kañcanāmba +pādair nyūnaṁ śocasi maika-pādamātmānaṁ vā vṛṣalair bhokṣyamāṇamāho surādīn hṛta-yajña-bhāgānprajā uta svin maghavaty avarṣati +arakṣyamāṇāḥ striya urvi bālānśocasy atho puruṣādair ivārtānvācaṁ devīṁ brahma-kule kukarmaṇyabrahmaṇye rāja-kule kulāgryān +kiṁ kṣatra-bandhūn kalinopasṛṣṭānrāṣṭrāṇi vā tair avaropitāniitas tato vāśana-pāna-vāsaḥ-snāna-vyavāyonmukha-jīva-lokam +yadvāmba te bhūri-bharāvatāra-kṛtāvatārasya harer dharitriantarhitasya smaratī visṛṣṭākarmāṇi nirvāṇa-vilambitāni +idaṁ mamācakṣva tavādhi-mūlaṁvasundhare yena vikarśitāsikālena vā te balināṁ balīyasāsurārcitaṁ kiṁ hṛtam amba saubhagam +dharaṇy uvācabhavān hi veda tat sarvaṁyan māṁ dharmānupṛcchasicaturbhir vartase yenapādair loka-sukhāvahaiḥ +satyaṁ śaucaṁ dayā kṣāntistyāgaḥ santoṣa ārjavamśamo damas tapaḥ sāmyaṁtitikṣoparatiḥ śrutam +ātmānaṁ cānuśocāmibhavantaṁ cāmarottamamdevān pitṝn ṛṣīn sādhūnsarvān varṇāṁs tathāśramān +brahmādayo bahu-tithaṁ yad-apāṅga-mokṣa-kāmās tapaḥ samacaran bhagavat-prapannāḥsā śrīḥ sva-vāsam aravinda-vanaṁ vihāyayat-pāda-saubhagam alaṁ bhajate ’nuraktā +yo vai mamātibharam āsura-vaṁśa-rājñāmakṣauhiṇī-śatam apānudad ātma-tantraḥtvāṁ duḥstham ūna-padam ātmani pauruṣeṇasampādayan yaduṣu ramyam abibhrad aṅgam +kā vā saheta virahaṁ puruṣottamasyapremāvaloka-rucira-smita-valgu-jalpaiḥsthairyaṁ samānam aharan madhu-māninīnāṁromotsavo mama yad-aṅghri-viṭaṅkitāyāḥ +tayor evaṁ kathayatoḥpṛthivī-dharmayos tadāparīkṣin nāma rājarṣiḥprāptaḥ prācīṁ sarasvatīm +sūta uvācatatra go-mithunaṁ rājāhanyamānam anāthavatdaṇḍa-hastaṁ ca vṛṣalaṁdadṛśe nṛpa-lāñchanam +vṛṣaṁ mṛṇāla-dhavalaṁmehantam iva bibhyatamvepamānaṁ padaikenasīdantaṁ śūdra-tāḍitam +gāṁ ca dharma-dughāṁ dīnāṁbhṛśaṁ śūdra-padāhatāmvivatsām āśru-vadanāṁkṣāmāṁ yavasam icchatīm +papraccha ratham ārūḍhaḥkārtasvara-paricchadammegha-gambhīrayā vācāsamāropita-kārmukaḥ +kas tvaṁ mac-charaṇe lokebalād dhaṁsy abalān balīnara-devo ’si veṣeṇanaṭavat karmaṇā ’dvijaḥ +yas tvaṁ kṛṣṇe gate dūraṁsaha-gāṇḍīva-dhanvanāśocyo ’sy aśocyān rahasipraharan vadham arhasi +tvaṁ vā mṛṇāla-dhavalaḥpādair nyūnaḥ padā caranvṛṣa-rūpeṇa kiṁ kaściddevo naḥ parikhedayan +na jātu kauravendrāṇāṁdordaṇḍa-parirambhitebhū-tale ’nupatanty asminvinā te prāṇināṁ śucaḥ +mā saurabheyātra śucovyetu te vṛṣalād bhayammā rodīr amba bhadraṁ tekhalānāṁ mayi śāstari +yasya rāṣṭre prajāḥ sarvāstrasyante sādhvy asādhubhiḥtasya mattasya naśyantikīrtir āyur bhago gatiḥ +ko ’vṛścat tava pādāṁs trīnsaurabheya catuṣ-padamā bhūvaṁs tvādṛśā rāṣṭrerājñāṁ kṛṣṇānuvartinām +ākhyāhi vṛṣa bhadraṁ vaḥsādhūnām akṛtāgasāmātma-vairūpya-kartāraṁpārthānāṁ kīrti-dūṣaṇam +jane ’nāgasy aghaṁ yuñjansarvato ’sya ca mad-bhayamsādhūnāṁ bhadram eva syādasādhu-damane kṛte +anāgaḥsv iha bhūteṣuya āgas-kṛn niraṅkuśaḥāhartāsmi bhujaṁ sākṣādamartyasyāpi sāṅgadam +rājño hi paramo dharmaḥsva-dharma-sthānupālanamśāsato ’nyān yathā-śāstramanāpady utpathān iha +dharma uvācaetad vaḥ pāṇḍaveyānāṁyuktam ārtābhayaṁ vacaḥyeṣāṁ guṇa-gaṇaiḥ kṛṣṇodautyādau bhagavān kṛtaḥ +na vayaṁ kleśa-bījāniyataḥ syuḥ puruṣarṣabhapuruṣaṁ taṁ vijānīmovākya-bheda-vimohitāḥ +kecid vikalpa-vasanāāhur ātmānam ātmanaḥdaivam anye ’pare karmasvabhāvam apare prabhum +apratarkyād anirdeśyāditi keṣv api niścayaḥatrānurūpaṁ rājarṣevimṛśa sva-manīṣayā +sūta uvācaevaṁ dharme pravadatisa samrāḍ dvija-sattamāḥsamāhitena manasāvikhedaḥ paryacaṣṭa tam +rājovācadharmaṁ bravīṣi dharma-jñadharmo ’si vṛṣa-rūpa-dhṛkyad adharma-kṛtaḥ sthānaṁsūcakasyāpi tad bhavet +athavā deva-māyāyānūnaṁ gatir agocarācetaso vacasaś cāpibhūtānām iti niścayaḥ +tapaḥ śaucaṁ dayā satyamiti pādāḥ kṛte kṛtāḥadharmāṁśais trayo bhagnāḥsmaya-saṅga-madais tava +idānīṁ dharma pādas tesatyaṁ nirvartayed yataḥtaṁ jighṛkṣaty adharmo ’yamanṛtenaidhitaḥ kaliḥ +iyaṁ ca bhūmir bhagavatānyāsitoru-bharā satīśrīmadbhis tat-pada-nyāsaiḥsarvataḥ kṛta-kautukā +śocaty aśru-kalā sādhvīdurbhagevojjhitā satīabrahmaṇyā nṛpa-vyājāḥśūdrā bhokṣyanti mām iti +iti dharmaṁ mahīṁ caivasāntvayitvā mahā-rathaḥniśātam ādade khaḍgaṁkalaye ’dharma-hetave +taṁ jighāṁsum abhipretyavihāya nṛpa-lāñchanamtat-pāda-mūlaṁ śirasāsamagād bhaya-vihvalaḥ +patitaṁ pādayor vīraḥkṛpayā dīna-vatsalaḥśaraṇyo nāvadhīc chlokyaāha cedaṁ hasann iva +rājovācana te guḍākeśa-yaśo-dharāṇāṁbaddhāñjaler vai bhayam asti kiñcitna vartitavyaṁ bhavatā kathañcanakṣetre madīye tvam adharma-bandhuḥ +tvāṁ vartamānaṁ nara-deva-deheṣvanupravṛtto ’yam adharma-pūgaḥlobho ’nṛtaṁ cauryam anāryam aṁhojyeṣṭhā ca māyā kalahaś ca dambhaḥ +na vartitavyaṁ tad adharma-bandhodharmeṇa satyena ca vartitavyebrahmāvarte yatra yajanti yajñairyajñeśvaraṁ yajña-vitāna-vijñāḥ +yasmin harir bhagavān ijyamānaijyātma-mūrtir yajatāṁ śaṁ tanotikāmān amoghān sthira-jaṅgamānāmantar bahir vāyur ivaiṣa ātmā +sūta uvācaparīkṣitaivam ādiṣṭaḥsa kalir jāta-vepathuḥtam udyatāsim āhedaṁdaṇḍa-pāṇim ivodyatam +kalir uvācayatra kva vātha vatsyāmisārva-bhauma tavājñayālakṣaye tatra tatrāpitvām ātteṣu-śarāsanam +tan me dharma-bhṛtāṁ śreṣṭhasthānaṁ nirdeṣṭum arhasiyatraiva niyato vatsyaātiṣṭhaṁs te ’nuśāsanam +sūta uvācaabhyarthitas tadā tasmaisthānāni kalaye dadaudyūtaṁ pānaṁ striyaḥ sūnāyatrādharmaś catur-vidhaḥ +punaś ca yācamānāyajāta-rūpam adāt prabhuḥtato ’nṛtaṁ madaṁ kāmaṁrajo vairaṁ ca pañcamam +amūni pañca sthānānihy adharma-prabhavaḥ kaliḥauttareyeṇa dattāninyavasat tan-nideśa-kṛt +athaitāni na sevetabubhūṣuḥ puruṣaḥ kvacitviśeṣato dharma-śīlorājā loka-patir guruḥ +vṛṣasya naṣṭāṁs trīn pādāntapaḥ śaucaṁ dayām itipratisandadha āśvāsyamahīṁ ca samavardhayat +sa eṣa etarhy adhyāstaāsanaṁ pārthivocitampitāmahenopanyastaṁrājñāraṇyaṁ vivikṣatā +ittham-bhūtānubhāvo ’yamabhimanyu-suto nṛpaḥyasya pālayataḥ kṣauṇīṁyūyaṁ satrāya dīkṣitāḥ +sūta uvācayo vai drauṇy-astra-vipluṣṭona mātur udare mṛtaḥanugrahād bhagavataḥkṛṣṇasyādbhuta-karmaṇaḥ +brahma-kopotthitād yas tutakṣakāt prāṇa-viplavātna sammumohorubhayādbhagavaty arpitāśayaḥ +utsṛjya sarvataḥ saṅgaṁvijñātājita-saṁsthitiḥvaiyāsaker jahau śiṣyogaṅgāyāṁ svaṁ kalevaram +nottamaśloka-vārtānāṁjuṣatāṁ tat-kathāmṛtamsyāt sambhramo ’nta-kāle ’pismaratāṁ tat-padāmbujam +tāvat kalir na prabhavetpraviṣṭo ’pīha sarvataḥyāvad īśo mahān urvyāmābhimanyava eka-rāṭ +yasminn ahani yarhy evabhagavān utsasarja gāmtadaivehānuvṛtto ’sāvadharma-prabhavaḥ kaliḥ +nānudveṣṭi kaliṁ samrāṭsāraṅga iva sāra-bhukkuśalāny āśu siddhyantinetarāṇi kṛtāni yat +kiṁ nu bāleṣu śūreṇakalinā dhīra-bhīruṇāapramattaḥ pramatteṣuyo vṛko nṛṣu vartate +upavarṇitam etad vaḥpuṇyaṁ pārīkṣitaṁ mayāvāsudeva-kathopetamākhyānaṁ yad apṛcchata +yā yāḥ kathā bhagavataḥkathanīyoru-karmaṇaḥguṇa-karmāśrayāḥ pumbhiḥsaṁsevyās tā bubhūṣubhiḥ +ṛṣaya ūcuḥsūta jīva samāḥ saumyaśāśvatīr viśadaṁ yaśaḥyas tvaṁ śaṁsasi kṛṣṇasyamartyānām amṛtaṁ hi naḥ +karmaṇy asminn anāśvāsedhūma-dhūmrātmanāṁ bhavānāpāyayati govinda-pāda-padmāsavaṁ madhu +tulayāma lavenāpina svargaṁ nāpunar-bhavambhagavat-saṅgi-saṅgasyamartyānāṁ kim utāśiṣaḥ +ko nāma tṛpyed rasavit kathāyāṁmahattamaikānta-parāyaṇasyanāntaṁ guṇānām aguṇasya jagmuryogeśvarā ye bhava-pādma-mukhyāḥ +tan no bhavān vai bhagavat-pradhānomahattamaikānta-parāyaṇasyaharer udāraṁ caritaṁ viśuddhaṁśuśrūṣatāṁ no vitanotu vidvan +sa vai mahā-bhāgavataḥ parīkṣidyenāpavargākhyam adabhra-buddhiḥjñānena vaiyāsaki-śabditenabheje khagendra-dhvaja-pāda-mūlam +tan naḥ paraṁ puṇyam asaṁvṛtārthamākhyānam atyadbhuta-yoga-niṣṭhamākhyāhy anantācaritopapannaṁpārīkṣitaṁ bhāgavatābhirāmam +sūta uvācaaho vayaṁ janma-bhṛto ’dya hāsmavṛddhānuvṛttyāpi viloma-jātāḥdauṣkulyam ādhiṁ vidhunoti śīghraṁmahattamānām abhidhāna-yogaḥ +kutaḥ punar gṛṇato nāma tasyamahattamaikānta-parāyaṇasyayo ’nanta-śaktir bhagavān anantomahad-guṇatvād yam anantam āhuḥ +etāvatālaṁ nanu sūcitenaguṇair asāmyānatiśāyanasyahitvetarān prārthayato vibhūtiryasyāṅghri-reṇuṁ juṣate ’nabhīpsoḥ +athāpi yat-pāda-nakhāvasṛṣṭaṁjagad viriñcopahṛtārhaṇāmbhaḥseśaṁ punāty anyatamo mukundātko nāma loke bhagavat-padārthaḥ +yatrānuraktāḥ sahasaiva dhīrāvyapohya dehādiṣu saṅgam ūḍhamvrajanti tat pārama-haṁsyam antyaṁyasminn ahiṁsopaśamaḥ sva-dharmaḥ +ahaṁ hi pṛṣṭo ’ryamaṇo bhavadbhirācakṣa ātmāvagamo ’tra yāvānnabhaḥ patanty ātma-samaṁ patattriṇastathā samaṁ viṣṇu-gatiṁ vipaścitaḥ +ekadā dhanur udyamyavicaran mṛgayāṁ vanemṛgān anugataḥ śrāntaḥkṣudhitas tṛṣito bhṛśam +pratiruddhendriya-prāṇa-mano-buddhim upāratamsthāna-trayāt paraṁ prāptaṁbrahma-bhūtam avikriyam +viprakīrṇa-jaṭācchannaṁrauraveṇājinena caviśuṣyat-tālur udakaṁtathā-bhūtam ayācata +alabdha-tṛṇa-bhūmy-ādirasamprāptārghya-sūnṛtaḥavajñātam ivātmānaṁmanyamānaś cukopa ha +abhūta-pūrvaḥ sahasākṣut-tṛḍbhyām arditātmanaḥbrāhmaṇaṁ praty abhūd brahmanmatsaro manyur eva ca +sa tu brahma-ṛṣer aṁsegatāsum uragaṁ ruṣāvinirgacchan dhanuṣ-koṭyānidhāya puram āgataḥ +eṣa kiṁ nibhṛtāśeṣa-karaṇo mīlitekṣaṇaḥmṛṣā-samādhir āhosvitkiṁ nu syāt kṣatra-bandhubhiḥ +tasya putro ’titejasvīviharan bālako ’rbhakaiḥrājñāghaṁ prāpitaṁ tātaṁśrutvā tatredam abravīt +aho adharmaḥ pālānāṁpīvnāṁ bali-bhujām ivasvāminy aghaṁ yad dāsānāṁdvāra-pānāṁ śunām iva +brāhmaṇaiḥ kṣatra-bandhur higṛha-pālo nirūpitaḥsa kathaṁ tad-gṛhe dvāḥ-sthaḥsabhāṇḍaṁ bhoktum arhati +kṛṣṇe gate bhagavatiśāstary utpatha-gāmināmtad bhinna-setūn adyāhaṁśāsmi paśyata me balam +ity uktvā roṣa-tāmrākṣovayasyān ṛṣi-bālakaḥkauśiky-āpa upaspṛśyavāg-vajraṁ visasarja ha +iti laṅghita-maryādaṁtakṣakaḥ saptame ’hanidaṅkṣyati sma kulāṅgāraṁcodito me tata-druham +tato ’bhyetyāśramaṁ bālogale sarpa-kalevarampitaraṁ vīkṣya duḥkhārtomukta-kaṇṭho ruroda ha +sa vā āṅgiraso brahmanśrutvā suta-vilāpanamunmīlya śanakair netredṛṣṭvā cāṁse mṛtoragam +visṛjya taṁ ca papracchavatsa kasmād dhi rodiṣikena vā te ’pakṛtamity uktaḥ sa nyavedayat +niśamya śaptam atad-arhaṁ narendraṁsa brāhmaṇo nātmajam abhyanandataho batāṁho mahad adya te kṛtamalpīyasi droha urur damo dhṛtaḥ +na vai nṛbhir nara-devaṁ parākhyaṁsammātum arhasy avipakva-buddheyat-tejasā durviṣaheṇa guptāvindanti bhadrāṇy akutobhayāḥ prajāḥ +alakṣyamāṇe nara-deva-nāmnirathāṅga-pāṇāv ayam aṅga lokaḥtadā hi caura-pracuro vinaṅkṣyatyarakṣyamāṇo ’vivarūthavat kṣaṇāt +tad adya naḥ pāpam upaity ananvayaṁyan naṣṭa-nāthasya vasor vilumpakātparasparaṁ ghnanti śapanti vṛñjatepaśūn striyo ’rthān puru-dasyavo janāḥ +tadārya-dharmaḥ pravilīyate nṛṇāṁvarṇāśramācāra-yutas trayīmayaḥtato ’rtha-kāmābhiniveśitātmanāṁśunāṁ kapīnām iva varṇa-saṅkaraḥ +dharma-pālo nara-patiḥsa tu samrāḍ bṛhac-chravāḥsākṣān mahā-bhāgavatorājarṣir haya-medhayāṭkṣut-tṛṭ-śrama-yuto dīnonaivāsmac chāpam arhati +apāpeṣu sva-bhṛtyeṣubālenāpakva-buddhināpāpaṁ kṛtaṁ tad bhagavānsarvātmā kṣantum arhati +tiraskṛtā vipralabdhāḥśaptāḥ kṣiptā hatā apināsya tat pratikurvantitad-bhaktāḥ prabhavo ’pi hi +iti putra-kṛtāghenaso ’nutapto mahā-muniḥsvayaṁ viprakṛto rājñānaivāghaṁ tad acintayat +prāyaśaḥ sādhavo lokeparair dvandveṣu yojitāḥna vyathanti na hṛṣyantiyata ātmā ’guṇāśrayaḥ +sūta uvācamahī-patis tv atha tat-karma garhyaṁvicintayann ātma-kṛtaṁ sudurmanāḥaho mayā nīcam anārya-vat kṛtaṁnirāgasi brahmaṇi gūḍha-tejasi +dhruvaṁ tato me kṛta-deva-helanādduratyayaṁ vyasanaṁ nāti-dīrghāttad astu kāmaṁ hy agha-niṣkṛtāya meyathā na kuryāṁ punar evam addhā +adyaiva rājyaṁ balam ṛddha-kośaṁprakopita-brahma-kulānalo medahatv abhadrasya punar na me ’bhūtpāpīyasī dhīr dvija-deva-gobhyaḥ +adyaiva rājyaṁ balam ṛddha-kośaṁprakopita-brahma-kulānalo medahatv abhadrasya punar na me ’bhūtpāpīyasī dhīr dvija-deva-gobhyaḥ +sa cintayann ittham athāśṛṇod yathāmuneḥ sutokto nirṛtis takṣakākhyaḥsa sādhu mene na cireṇa takṣakā-nalaṁ prasaktasya virakti-kāraṇam +sa cintayann ittham athāśṛṇod yathāmuneḥ sutokto nirṛtis takṣakākhyaḥsa sādhu mene na cireṇa takṣakā-nalaṁ prasaktasya virakti-kāraṇam +atho vihāyemam amuṁ ca lokaṁvimarśitau heyatayā purastātkṛṣṇāṅghri-sevām adhimanyamānaupāviśat prāyam amartya-nadyām +yā vai lasac-chrī-tulasī-vimiśra-kṛṣṇāṅghri-reṇv-abhyadhikāmbu-netrīpunāti lokān ubhayatra seśānkas tāṁ na seveta mariṣyamāṇaḥ +iti vyavacchidya sa pāṇḍaveyaḥprāyopaveśaṁ prati viṣṇu-padyāmdadhau mukundāṅghrim ananya-bhāvomuni-vrato mukta-samasta-saṅgaḥ +tatropajagmur bhuvanaṁ punānāmahānubhāvā munayaḥ sa-śiṣyāḥprāyeṇa tīrthābhigamāpadeśaiḥsvayaṁ hi tīrthāni punanti santaḥ +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +anye ca devarṣi-brahmarṣi-varyārājarṣi-varyā aruṇādayaś canānārṣeya-pravarān sametānabhyarcya rājā śirasā vavande +sukhopaviṣṭeṣv atha teṣu bhūyaḥkṛta-praṇāmaḥ sva-cikīrṣitaṁ yatvijñāpayām āsa vivikta-cetāupasthito ’gre ’bhigṛhīta-pāṇiḥ +rājovācaaho vayaṁ dhanyatamā nṛpāṇāṁmahattamānugrahaṇīya-śīlāḥrājñāṁ kulaṁ brāhmaṇa-pāda-śaucāddūrād visṛṣṭaṁ bata garhya-karma +tasyaiva me ’ghasya parāvareśovyāsakta-cittasya gṛheṣv abhīkṣṇamnirveda-mūlo dvija-śāpa-rūpoyatra prasakto bhayam āśu dhatte +taṁ mopayātaṁ pratiyantu viprāgaṅgā ca devī dhṛta-cittam īśedvijopasṛṣṭaḥ kuhakas takṣako vādaśatv alaṁ gāyata viṣṇu-gāthāḥ +punaś ca bhūyād bhagavaty ananteratiḥ prasaṅgaś ca tad-āśrayeṣumahatsu yāṁ yām upayāmi sṛṣṭiṁmaitry astu sarvatra namo dvijebhyaḥ +iti sma rājādhyavasāya-yuktaḥprācīna-mūleṣu kuśeṣu dhīraḥudaṅ-mukho dakṣiṇa-kūla āstesamudra-patnyāḥ sva-suta-nyasta-bhāraḥ +evaṁ ca tasmin nara-deva-deveprāyopaviṣṭe divi deva-saṅghāḥpraśasya bhūmau vyakiran prasūnairmudā muhur dundubhayaś ca neduḥ +maharṣayo vai samupāgatā yepraśasya sādhv ity anumodamānāḥūcuḥ prajānugraha-śīla-sārāyad uttama-śloka-guṇābhirūpam +na vā idaṁ rājarṣi-varya citraṁbhavatsu kṛṣṇaṁ samanuvrateṣuye ’dhyāsanaṁ rāja-kirīṭa-juṣṭaṁsadyo jahur bhagavat-pārśva-kāmāḥ +na vā idaṁ rājarṣi-varya citraṁbhavatsu kṛṣṇaṁ samanuvrateṣuye ’dhyāsanaṁ rāja-kirīṭa-juṣṭaṁsadyo jahur bhagavat-pārśva-kāmāḥ +sarve vayaṁ tāvad ihāsmahe ’thakalevaraṁ yāvad asau vihāyalokaṁ paraṁ virajaskaṁ viśokaṁyāsyaty ayaṁ bhāgavata-pradhānaḥ +samāgatāḥ sarvata eva sarvevedā yathā mūrti-dharās tri-pṛṣṭhenehātha nāmutra ca kaścanārthaṛte parānugraham ātma-śīlam +tataś ca vaḥ pṛcchyam imaṁ vipṛccheviśrabhya viprā iti kṛtyatāyāmsarvātmanā mriyamāṇaiś ca kṛtyaṁśuddhaṁ ca tatrāmṛśatābhiyuktāḥ +tatrābhavad bhagavān vyāsa-putroyadṛcchayā gām aṭamāno ’napekṣaḥalakṣya-liṅgo nija-lābha-tuṣṭovṛtaś ca bālair avadhūta-veṣaḥ +taṁ dvyaṣṭa-varṣaṁ su-kumāra-pāda-karoru-bāhv-aṁsa-kapola-gātramcārv-āyatākṣonnasa-tulya-karṇa-subhrv-ānanaṁ kambu-sujāta-kaṇṭham +nigūḍha-jatruṁ pṛthu-tuṅga-vakṣasamāvarta-nābhiṁ vali-valgūdaraṁ cadig-ambaraṁ vaktra-vikīrṇa-keśaṁpralamba-bāhuṁ svamarottamābham +sa viṣṇu-rāto ’tithaya āgatāyatasmai saparyāṁ śirasājahāratato nivṛttā hy abudhāḥ striyo ’rbhakāmahāsane sopaviveśa pūjitaḥ +sa saṁvṛtas tatra mahān mahīyasāṁbrahmarṣi-rājarṣi-devarṣi-saṅghaiḥvyarocatālaṁ bhagavān yathendurgraharkṣa-tārā-nikaraiḥ parītaḥ +praśāntam āsīnam akuṇṭha-medhasaṁmuniṁ nṛpo bhāgavato ’bhyupetyapraṇamya mūrdhnāvahitaḥ kṛtāñjalirnatvā girā sūnṛtayānvapṛcchat +parīkṣid uvācaaho adya vayaṁ brahmansat-sevyāḥ kṣatra-bandhavaḥkṛpayātithi-rūpeṇabhavadbhis tīrthakāḥ kṛtāḥ +yeṣāṁ saṁsmaraṇāt puṁsāṁsadyaḥ śuddhyanti vai gṛhāḥkiṁ punar darśana-sparśa-pāda-śaucāsanādibhiḥ +sānnidhyāt te mahā-yoginpātakāni mahānty apisadyo naśyanti vai puṁsāṁviṣṇor iva suretarāḥ +api me bhagavān prītaḥkṛṣṇaḥ pāṇḍu-suta-priyaḥpaitṛ-ṣvaseya-prīty-arthaṁtad-gotrasyātta-bāndhavaḥ +anyathā te ’vyakta-gaterdarśanaṁ naḥ kathaṁ nṛṇāmnitarāṁ mriyamāṇānāṁsaṁsiddhasya vanīyasaḥ +ataḥ pṛcchāmi saṁsiddhiṁyogināṁ paramaṁ gurumpuruṣasyeha yat kāryaṁmriyamāṇasya sarvathā +nūnaṁ bhagavato brahmangṛheṣu gṛha-medhināmna lakṣyate hy avasthānamapi go-dohanaṁ kvacit +vyāsa uvācaiti sampraśna-saṁhṛṣṭoviprāṇāṁ raumaharṣaṇiḥpratipūjya vacas teṣāṁpravaktum upacakrame +sūta uvācayaṁ pravrajantam anupetam apeta-kṛtyaṁdvaipāyano viraha-kātara ājuhāvaputreti tan-mayatayā taravo ’bhinedustaṁ sarva-bhūta-hṛdayaṁ munim ānato ’smi +yaḥ svānubhāvam akhila-śruti-sāram ekamadhyātma-dīpam atititīrṣatāṁ tamo ’ndhamsaṁsāriṇāṁ karuṇayāha purāṇa-guhyaṁtaṁ vyāsa-sūnum upayāmi guruṁ munīnām +nārāyaṇaṁ namaskṛtyanaraṁ caiva narottamamdevīṁ sarasvatīṁ vyāsaṁtato jayam udīrayet +munayaḥ sādhu pṛṣṭo ’haṁbhavadbhir loka-maṅgalamyat kṛtaḥ kṛṣṇa-sampraśnoyenātmā suprasīdati +sa vai puṁsāṁ paro dharmoyato bhaktir adhokṣajeahaituky apratihatāyayātmā suprasīdati +vāsudeve bhagavatibhakti-yogaḥ prayojitaḥjanayaty āśu vairāgyaṁjñānaṁ ca yad ahaitukam +dharmaḥ svanuṣṭhitaḥ puṁsāṁviṣvaksena-kathāsu yaḥnotpādayed yadi ratiṁśrama eva hi kevalam +dharmasya hy āpavargyasyanārtho ’rthāyopakalpatenārthasya dharmaikāntasyakāmo lābhāya hi smṛtaḥ +kāmasya nendriya-prītirlābho jīveta yāvatājīvasya tattva-jijñāsānārtho yaś ceha karmabhiḥ +vadanti tat tattva-vidastattvaṁ yaj jñānam advayambrahmeti paramātmetibhagavān iti śabdyate +tac chraddadhānā munayojñāna-vairāgya-yuktayāpaśyanty ātmani cātmānaṁbhaktyā śruta-gṛhītayā +ataḥ pumbhir dvija-śreṣṭhāvarṇāśrama-vibhāgaśaḥsvanuṣṭhitasya dharmasyasaṁsiddhir hari-toṣaṇam +tasmād ekena manasābhagavān sātvatāṁ patiḥśrotavyaḥ kīrtitavyaś cadhyeyaḥ pūjyaś ca nityadā +yad-anudhyāsinā yuktāḥkarma-granthi-nibandhanamchindanti kovidās tasyako na kuryāt kathā-ratim +śuśrūṣoḥ śraddadhānasyavāsudeva-kathā-ruciḥsyān mahat-sevayā viprāḥpuṇya-tīrtha-niṣevaṇāt +śṛṇvatāṁ sva-kathāḥ kṛṣṇaḥpuṇya-śravaṇa-kīrtanaḥhṛdy antaḥ stho hy abhadrāṇividhunoti suhṛt satām +naṣṭa-prāyeṣv abhadreṣunityaṁ bhāgavata-sevayābhagavaty uttama-ślokebhaktir bhavati naiṣṭhikī +tadā rajas-tamo-bhāvāḥkāma-lobhādayaś ca yeceta etair anāviddhaṁsthitaṁ sattve prasīdati +evaṁ prasanna-manasobhagavad-bhakti-yogataḥbhagavat-tattva-vijñānaṁmukta-saṅgasya jāyate +bhidyate hṛdaya-granthiśchidyante sarva-saṁśayāḥkṣīyante cāsya karmāṇidṛṣṭa evātmanīśvare +ato vai kavayo nityaṁbhaktiṁ paramayā mudāvāsudeve bhagavatikurvanty ātma-prasādanīm +sattvaṁ rajas tama iti prakṛter guṇās tairyuktaḥ paraḥ puruṣa eka ihāsya dhattesthity-ādaye hari-viriñci-hareti saṁjñāḥśreyāṁsi tatra khalu sattva-tanor nṛṇāṁ syuḥ +pārthivād dāruṇo dhūmastasmād agnis trayīmayaḥtamasas tu rajas tasmātsattvaṁ yad brahma-darśanam +bhejire munayo ’thāgrebhagavantam adhokṣajamsattvaṁ viśuddhaṁ kṣemāyakalpante ye ’nu tān iha +mumukṣavo ghora-rūpānhitvā bhūta-patīn athanārāyaṇa-kalāḥ śāntābhajanti hy anasūyavaḥ +rajas-tamaḥ-prakṛtayaḥsama-śīlā bhajanti vaipitṛ-bhūta-prajeśādīnśriyaiśvarya-prajepsavaḥ +vāsudeva-parā vedāvāsudeva-parā makhāḥvāsudeva-parā yogāvāsudeva-parāḥ kriyāḥ +sa evedaṁ sasarjāgrebhagavān ātma-māyayāsad-asad-rūpayā cāsauguṇamayāguṇo vibhuḥ +tayā vilasiteṣv eṣuguṇeṣu guṇavān ivaantaḥ-praviṣṭa ābhātivijñānena vijṛmbhitaḥ +yathā hy avahito vahnirdāruṣv ekaḥ sva-yoniṣunāneva bhāti viśvātmābhūteṣu ca tathā pumān +asau guṇamayair bhāvairbhūta-sūkṣmendriyātmabhiḥsva-nirmiteṣu nirviṣṭobhuṅkte bhūteṣu tad-guṇān +bhāvayaty eṣa sattvenalokān vai loka-bhāvanaḥlīlāvatārānuratodeva-tiryaṅ-narādiṣu +sūta uvācajagṛhe pauruṣaṁ rūpaṁbhagavān mahad-ādibhiḥsambhūtaṁ ṣoḍaśa-kalamādau loka-sisṛkṣayā +yasyāmbhasi śayānasyayoga-nidrāṁ vitanvataḥnābhi-hradāmbujād āsīdbrahmā viśva-sṛjāṁ patiḥ +yasyāvayava-saṁsthānaiḥkalpito loka-vistaraḥtad vai bhagavato rūpaṁviśuddhaṁ sattvam ūrjitam +paśyanty ado rūpam adabhra-cakṣuṣāsahasra-pādoru-bhujānanādbhutamsahasra-mūrdha-śravaṇākṣi-nāsikaṁsahasra-mauly-ambara-kuṇḍalollasat +etan nānāvatārāṇāṁnidhānaṁ bījam avyayamyasyāṁśāṁśena sṛjyantedeva-tiryaṅ-narādayaḥ +sa eva prathamaṁ devaḥkaumāraṁ sargam āśritaḥcacāra duścaraṁ brahmābrahmacaryam akhaṇḍitam +dvitīyaṁ tu bhavāyāsyarasātala-gatāṁ mahīmuddhariṣyann upādattayajñeśaḥ saukaraṁ vapuḥ +tṛtīyam ṛṣi-sargaṁ vaidevarṣitvam upetya saḥtantraṁ sātvatam ācaṣṭanaiṣkarmyaṁ karmaṇāṁ yataḥ +turye dharma-kalā-sargenara-nārāyaṇāv ṛṣībhūtvātmopaśamopetamakarot duścaraṁ tapaḥ +pañcamaḥ kapilo nāmasiddheśaḥ kāla-viplutamprovācāsuraye sāṅkhyaṁtattva-grāma-vinirṇayam +ṣaṣṭham atrer apatyatvaṁvṛtaḥ prāpto ’nasūyayāānvīkṣikīm alarkāyaprahlādādibhya ūcivān +tataḥ saptama ākūtyāṁrucer yajño ’bhyajāyatasa yāmādyaiḥ sura-gaṇairapāt svāyambhuvāntaram +aṣṭame merudevyāṁ tunābher jāta urukramaḥdarśayan vartma dhīrāṇāṁsarvāśrama-namaskṛtam +ṛṣibhir yācito bhejenavamaṁ pārthivaṁ vapuḥdugdhemām oṣadhīr viprāstenāyaṁ sa uśattamaḥ +rūpaṁ sa jagṛhe mātsyaṁcākṣuṣodadhi-samplavenāvy āropya mahī-mayyāmapād vaivasvataṁ manum +surāsurāṇām udadhiṁmathnatāṁ mandarācalamdadhre kamaṭha-rūpeṇapṛṣṭha ekādaśe vibhuḥ +dhānvantaraṁ dvādaśamaṁtrayodaśamam eva caapāyayat surān anyānmohinyā mohayan striyā +caturdaśaṁ nārasiṁhaṁbibhrad daityendram ūrjitamdadāra karajair ūrāverakāṁ kaṭa-kṛd yathā +pañcadaśaṁ vāmanakaṁkṛtvāgād adhvaraṁ baleḥpada-trayaṁ yācamānaḥpratyāditsus tri-piṣṭapam +avatāre ṣoḍaśamepaśyan brahma-druho nṛpāntriḥ-sapta-kṛtvaḥ kupitoniḥ-kṣatrām akaron mahīm +tataḥ saptadaśe jātaḥsatyavatyāṁ parāśarātcakre veda-taroḥ śākhādṛṣṭvā puṁso ’lpa-medhasaḥ +nara-devatvam āpannaḥsura-kārya-cikīrṣayāsamudra-nigrahādīnicakre vīryāṇy ataḥ param +ekonaviṁśe viṁśatimevṛṣṇiṣu prāpya janmanīrāma-kṛṣṇāv iti bhuvobhagavān aharad bharam +tataḥ kalau sampravṛttesammohāya sura-dviṣāmbuddho nāmnāñjana-sutaḥkīkaṭeṣu bhaviṣyati +athāsau yuga-sandhyāyāṁdasyu-prāyeṣu rājasujanitā viṣṇu-yaśasonāmnā kalkir jagat-patiḥ +avatārā hy asaṅkhyeyāhareḥ sattva-nidher dvijāḥyathāvidāsinaḥ kulyāḥsarasaḥ syuḥ sahasraśaḥ +ṛṣayo manavo devāmanu-putrā mahaujasaḥkalāḥ sarve harer evasaprajāpatayaḥ smṛtāḥ +ete cāṁśa-kalāḥ puṁsaḥkṛṣṇas tu bhagavān svayamindrāri-vyākulaṁ lokaṁmṛḍayanti yuge yuge +janma guhyaṁ bhagavatoya etat prayato naraḥsāyaṁ prātar gṛṇan bhaktyāduḥkha-grāmād vimucyate +etad rūpaṁ bhagavatohy arūpasya cid-ātmanaḥmāyā-guṇair viracitaṁmahadādibhir ātmani +yathā nabhasi meghaughoreṇur vā pārthivo ’nileevaṁ draṣṭari dṛśyatvamāropitam abuddhibhiḥ +ataḥ paraṁ yad avyaktamavyūḍha-guṇa-bṛṁhitamadṛṣṭāśruta-vastutvātsa jīvo yat punar-bhavaḥ +yatreme sad-asad-rūpepratiṣiddhe sva-saṁvidāavidyayātmani kṛteiti tad brahma-darśanam +yady eṣoparatā devīmāyā vaiśāradī matiḥsampanna eveti vidurmahimni sve mahīyate +evaṁ janmāni karmāṇihy akartur ajanasya cavarṇayanti sma kavayoveda-guhyāni hṛt-pateḥ +sa vā idaṁ viśvam amogha-līlaḥsṛjaty avaty atti na sajjate ’sminbhūteṣu cāntarhita ātma-tantraḥṣāḍ-vargikaṁ jighrati ṣaḍ-guṇeśaḥ +na cāsya ka��cin nipuṇena dhāturavaiti jantuḥ kumanīṣa ūtīḥnāmāni rūpāṇi mano-vacobhiḥsantanvato naṭa-caryām ivājñaḥ +sa veda dhātuḥ padavīṁ parasyaduranta-vīryasya rathāṅga-pāṇeḥyo ’māyayā santatayānuvṛttyābhajeta tat-pāda-saroja-gandham +atheha dhanyā bhagavanta itthaṁyad vāsudeve ’khila-loka-nāthekurvanti sarvātmakam ātma-bhāvaṁna yatra bhūyaḥ parivarta ugraḥ +idaṁ bhāgavataṁ nāmapurāṇaṁ brahma-sammitamuttama-śloka-caritaṁcakāra bhagavān ṛṣiḥniḥśreyasāya lokasyadhanyaṁ svasty-ayanaṁ mahat +tad idaṁ grāhayām āsasutam ātmavatāṁ varamsarva-vedetihāsānāṁsāraṁ sāraṁ samuddhṛtam +sa tu saṁśrāvayām āsamahārājaṁ parīkṣitamprāyopaviṣṭaṁ gaṅgāyāṁparītaṁ paramarṣibhiḥ +kṛṣṇe sva-dhāmopagatedharma-jñānādibhiḥ sahakalau naṣṭa-dṛśām eṣapurāṇārko ’dhunoditaḥ +tatra kīrtayato viprāviprarṣer bhūri-tejasaḥahaṁ cādhyagamaṁ tatraniviṣṭas tad-anugrahātso ’haṁ vaḥ śrāvayiṣyāmiyathādhītaṁ yathā-mati +vyāsa uvācaiti bruvāṇaṁ saṁstūyamunīnāṁ dīrgha-satriṇāmvṛddhaḥ kula-patiḥ sūtaṁbahvṛcaḥ śaunako ’bravīt +śaunaka uvācasūta sūta mahā-bhāgavada no vadatāṁ varakathāṁ bhāgavatīṁ puṇyāṁyad āha bhagavāñ chukaḥ +kasmin yuge pravṛtteyaṁsthāne vā kena hetunākutaḥ sañcoditaḥ kṛṣṇaḥkṛtavān saṁhitāṁ muniḥ +tasya putro mahā-yogīsama-dṛṅ nirvikalpakaḥekānta-matir unnidrogūḍho mūḍha iveyate +dṛṣṭvānuyāntam ṛṣim ātmajam apy anagnaṁdevyo hriyā paridadhur na sutasya citramtad vīkṣya pṛcchati munau jagadus tavāstistrī-pum-bhidā na tu sutasya vivikta-dṛṣṭeḥ +katham ālakṣitaḥ pauraiḥsamprāptaḥ kuru-jāṅgalānunmatta-mūka-jaḍavadvicaran gaja-sāhvaye +kathaṁ vā pāṇḍaveyasyarājarṣer muninā sahasaṁvādaḥ samabhūt tātayatraiṣā sātvatī śrutiḥ +sa go-dohana-mātraṁ higṛheṣu gṛha-medhināmavekṣate mahā-bhāgastīrthī-kurvaṁs tad āśramam +abhimanyu-sutaṁ sūtaprāhur bhāgavatottamamtasya janma mahāścaryaṁkarmāṇi ca gṛṇīhi naḥ +sa samrāṭ kasya vā hetoḥpāṇḍūnāṁ māna-vardhanaḥprāyopaviṣṭo gaṅgāyāmanādṛtyādhirāṭ-śriyam +namanti yat-pāda-niketam ātmanaḥśivāya hānīya dhanāni śatravaḥkathaṁ sa vīraḥ śriyam aṅga dustyajāṁyuvaiṣatotsraṣṭum aho sahāsubhiḥ +śivāya lokasya bhavāya bhūtayeya uttama-śloka-parāyaṇā janāḥjīvanti nātmārtham asau parāśrayaṁmumoca nirvidya kutaḥ kalevaram +tat sarvaṁ naḥ samācakṣvapṛṣṭo yad iha kiñcanamanye tvāṁ viṣaye vācāṁsnātam anyatra chāndasāt +sūta uvācadvāpare samanuprāptetṛtīye yuga-paryayejātaḥ parāśarād yogīvāsavyāṁ kalayā hareḥ +sa kadācit sarasvatyāupaspṛśya jalaṁ śuciḥvivikta eka āsīnaudite ravi-maṇḍale +parāvara-jñaḥ sa ṛṣiḥkālenāvyakta-raṁhasāyuga-dharma-vyatikaraṁprāptaṁ bhuvi yuge yuge +bhautikānāṁ ca bhāvānāṁśakti-hrāsaṁ ca tat-kṛtamaśraddadhānān niḥsattvāndurmedhān hrasitāyuṣaḥ +cātur-hotraṁ karma śuddhaṁprajānāṁ vīkṣya vaidikamvyadadhād yajña-santatyaivedam ekaṁ catur-vidham +ṛg-yajuḥ-sāmātharvākhyāvedāś catvāra uddhṛtāḥitihāsa-purāṇaṁ capañcamo veda ucyate +tatrarg-veda-dharaḥ pailaḥsāmago jaiminiḥ kaviḥvaiśampāyana evaikoniṣṇāto yajuṣām uta +atharvāṅgirasām āsītsumantur dāruṇo muniḥitihāsa-purāṇānāṁpitā me romaharṣaṇaḥ +ta eta ṛṣayo vedaṁsvaṁ svaṁ vyasyann anekadhāśiṣyaiḥ praśiṣyais tac-chiṣyairvedās te śākhino ’bhavan +ta eva vedā durmedhairdhāryante puruṣair yathāevaṁ cakāra bhagavānvyāsaḥ kṛpaṇa-vatsalaḥ +strī-śūdra-dvijabandhūnāṁtrayī na śruti-gocarākarma-śreyasi mūḍhānāṁśreya evaṁ bhaved ihaiti bhāratam ākhyānaṁkṛpayā muninā kṛtam +evaṁ pravṛttasya sadābhūtānāṁ śreyasi dvijāḥsarvātmakenāpi yadānātuṣyad dhṛdayaṁ tataḥ +nātiprasīdad-dhṛdayaḥsarasvatyās taṭe śucauvitarkayan vivikta-sthaidaṁ covāca dharma-vit +dhṛta-vratena hi mayāchandāṁsi guravo ’gnayaḥmānitā nirvyalīkenagṛhītaṁ cānuśāsanam +tathāpi bata me daihyohy ātmā caivātmanā vibhuḥasampanna ivābhātibrahma-varcasya sattamaḥ +kiṁ vā bhāgavatā dharmāna prāyeṇa nirūpitāḥpriyāḥ paramahaṁsānāṁta eva hy acyuta-priyāḥ +tasyaivaṁ khilam ātmānaṁmanyamānasya khidyataḥkṛṣṇasya nārado ’bhyāgādāśramaṁ prāg udāhṛtam +tam abhijñāya sahasāpratyutthāyāgataṁ muniḥpūjayām āsa vidhivannāradaṁ sura-pūjitam +sūta uvācaatha taṁ sukham āsīnaupāsīnaṁ bṛhac-chravāḥdevarṣiḥ prāha viprarṣiṁvīṇā-pāṇiḥ smayann iva +nārada uvācapārāśarya mahā-bhāgabhavataḥ kaccid ātmanāparituṣyati śārīraātmā mānasa eva vā +jijñāsitaṁ susampannamapi te mahad-adbhutamkṛtavān bhārataṁ yas tvaṁsarvārtha-paribṛṁhitam +jijñāsitam adhītaṁ cabrahma yat tat sanātanamtathāpi śocasy ātmānamakṛtārtha iva prabho +vyāsa uvācaasty eva me sarvam idaṁ tvayoktaṁtathāpi nātmā parituṣyate metan-mūlam avyaktam agādha-bodhaṁpṛcchāmahe tvātma-bhavātma-bhūtam +sa vai bhavān veda samasta-guhyamupāsito yat puruṣaḥ purāṇaḥparāvareśo manasaiva viśvaṁsṛjaty avaty atti guṇair asaṅgaḥ +tvaṁ paryaṭann arka iva tri-lokīmantaś-caro vāyur ivātma-sākṣīparāvare brahmaṇi dharmato vrataiḥsnātasya me nyūnam alaṁ vicakṣva +śrī-nārada uvācabhavatānudita-prāyaṁyaśo bhagavato ’malamyenaivāsau na tuṣyetamanye tad darśanaṁ khilam +yathā dharmādayaś cārthāmuni-varyānukīrtitāḥna tathā vāsudevasyamahimā hy anuvarṇitaḥ +na yad vacaś citra-padaṁ harer yaśojagat-pavitraṁ pragṛṇīta karhicittad vāyasaṁ tīrtham uśanti mānasāna yatra haṁsā niramanty uśik-kṣayāḥ +tad-vāg-visargo janatāgha-viplavoyasmin prati-ślokam abaddhavaty apināmāny anantasya yaśo ’ṅkitāni yatśṛṇvanti gāyanti gṛṇanti sādhavaḥ +naiṣkarmyam apy acyuta-bhāva-varjitaṁna śobhate jñānam alaṁ nirañjanamkutaḥ punaḥ śaśvad abhadram īśvarena cārpitaṁ karma yad apy akāraṇam +atho mahā-bhāga bhavān amogha-dṛkśuci-śravāḥ satya-rato dhṛta-vrataḥurukramasyākhila-bandha-muktayesamādhinānusmara tad-viceṣṭitam +tato ’nyathā kiñcana yad vivakṣataḥpṛthag dṛśas tat-kṛta-rūpa-nāmabhiḥna karhicit kvāpi ca duḥsthitā matirlabheta vātāhata-naur ivāspadam +jugupsitaṁ dharma-kṛte ’nuśāsataḥsvabhāva-raktasya mahān vyatikramaḥyad-vākyato dharma itītaraḥ sthitona manyate tasya nivāraṇaṁ janaḥ +vicakṣaṇo ’syārhati vedituṁ vibhorananta-pārasya nivṛttitaḥ sukhampravartamānasya guṇair anātmanastato bhavān darśaya ceṣṭitaṁ vibhoḥ +tyaktvā sva-dharmaṁ caraṇāmbujaṁ harerbhajann apakvo ’tha patet tato yadiyatra kva vābhadram abhūd amuṣya kiṁko vārtha āpto ’bhajatāṁ sva-dharmataḥ +tasyaiva hetoḥ prayateta kovidona labhyate yad bhramatām upary adhaḥtal labhyate duḥkhavad anyataḥ sukhaṁkālena sarvatra gabhīra-raṁhasā +na vai jano jātu kathañcanāvrajenmukunda-sevy anyavad aṅga saṁsṛtimsmaran mukundāṅghry-upagūhanaṁ punarvihātum icchen na rasa-graho janaḥ +idaṁ hi viśvaṁ bhagavān ivetaroyato jagat-sthāna-nirodha-sambhavāḥtad dhi svayaṁ veda bhavāṁs tathāpi teprādeśa-mātraṁ bhavataḥ pradarśitam +tvam ātmanātmānam avehy amogha-dṛkparasya puṁsaḥ paramātmanaḥ kalāmajaṁ prajātaṁ jagataḥ śivāya tanmahānubhāvābhyudayo ’dhigaṇyatām +idaṁ hi puṁsas tapasaḥ śrutasya vāsviṣṭasya sūktasya ca buddhi-dattayoḥavicyuto ’rthaḥ kavibhir nirūpitoyad-uttamaśloka-guṇānuvarṇanam +ahaṁ purātīta-bhave ’bhavaṁ munedāsyās tu kasyāścana veda-vādināmnirūpito bālaka eva yogināṁśuśrūṣaṇe prāvṛṣi nirvivikṣatām +te mayy apetākhila-cāpale ’rbhakedānte ’dhṛta-krīḍanake ’nuvartinicakruḥ kṛpāṁ yadyapi tulya-darśanāḥśuśrūṣamāṇe munayo ’lpa-bhāṣiṇi +ucchiṣṭa-lepān anumodito dvijaiḥsakṛt sma bhuñje tad-apāsta-kilbiṣaḥevaṁ pravṛttasya viśuddha-cetasastad-dharma evātma-ruciḥ prajāyate +tatrānvahaṁ kṛṣṇa-kathāḥ pragāyatāmanugraheṇāśṛṇavaṁ manoharāḥtāḥ śraddhayā me ’nupadaṁ viśṛṇvataḥpriyaśravasy aṅga mamābhavad ruciḥ +tasmiṁs tadā labdha-rucer mahā-matepriyaśravasy askhalitā matir mamayayāham etat sad-asat sva-māyayāpaśye mayi brahmaṇi kalpitaṁ pare +itthaṁ śarat-prāvṛṣikāv ṛtū harerviśṛṇvato me ’nusavaṁ yaśo ’malamsaṅkīrtyamānaṁ munibhir mahātmabhirbhaktiḥ pravṛttātma-rajas-tamopahā +tasyaivaṁ me ’nuraktasyapraśritasya hatainasaḥśraddadhānasya bālasyadāntasyānucarasya ca +jñānaṁ guhyatamaṁ yat tatsākṣād bhagavatoditamanvavocan gamiṣyantaḥkṛpayā dīna-vatsalāḥ +yenaivāhaṁ bhagavatovāsudevasya vedhasaḥmāyānubhāvam avidaṁyena gacchanti tat-padam +etat saṁsūcitaṁ brahmaṁstāpa-traya-cikitsitamyad īśvare bhagavatikarma brahmaṇi bhāvitam +āmayo yaś ca bhūtānāṁjāyate yena suvratatad eva hy āmayaṁ dravyaṁna punāti cikitsitam +evaṁ nṛṇāṁ kriyā-yogāḥsarve saṁsṛti-hetavaḥta evātma-vināśāyakalpante kalpitāḥ pare +yad atra kriyate karmabhagavat-paritoṣaṇamjñānaṁ yat tad adhīnaṁ hibhakti-yoga-samanvitam +kurvāṇā yatra karmāṇibhagavac-chikṣayāsakṛtgṛṇanti guṇa-nāmānikṛṣṇasyānusmaranti ca +oṁ namo bhagavate tubhyaṁvāsudevāya dhīmahipradyumnāyāniruddhāyanamaḥ saṅkarṣaṇāya ca +iti mūrty-abhidhānenamantra-mūrtim amūrtikamyajate yajña-puruṣaṁsa samyag-darśanaḥ pumān +imaṁ sva-nigamaṁ brahmannavetya mad-anuṣṭhitamadān me jñānam aiśvaryaṁsvasmin bhāvaṁ ca keśavaḥ +tvam apy adabhra-śruta viśrutaṁ vibhoḥsamāpyate yena vidāṁ bubhutsitamprākhyāhi duḥkhair muhur arditātmanāṁsaṅkleśa-nirvāṇam uśanti nānyathā +sūta uvācaevaṁ niśamya bhagavāndevarṣer janma karma cabhūyaḥ papraccha taṁ brahmanvyāsaḥ satyavatī-sutaḥ +vyāsa uvācabhikṣubhir vipravasitevijñānādeṣṭṛbhis tavavartamāno vayasy ādyetataḥ kim akarod bhavān +svāyambhuva kayā vṛttyāvartitaṁ te paraṁ vayaḥkathaṁ cedam udasrākṣīḥkāle prāpte kalevaram +prāk-kalpa-viṣayām etāṁsmṛtiṁ te muni-sattamana hy eṣa vyavadhāt kālaeṣa sarva-nirākṛtiḥ +nārada uvācabhikṣubhir vipravasitevijñānādeṣṭṛbhir mamavartamāno vayasy ādyetata etad akāraṣam +ekātmajā me jananīyoṣin mūḍhā ca kiṅkarīmayy ātmaje ’nanya-gataucakre snehānubandhanam +sāsvatantrā na kalpāsīdyoga-kṣemaṁ mamecchatīīśasya hi vaśe lokoyoṣā dārumayī yathā +ahaṁ ca tad-brahma-kuleūṣivāṁs tad-upekṣayādig-deśa-kālāvyutpannobālakaḥ pañca-hāyanaḥ +ekadā nirgatāṁ gehādduhantīṁ niśi gāṁ pathisarpo ’daśat padā spṛṣṭaḥkṛpaṇāṁ kāla-coditaḥ +tadā tad aham īśasyabhaktānāṁ śam abhīpsataḥanugrahaṁ manyamānaḥprātiṣṭhaṁ diśam uttarām +sphītāñ janapadāṁs tatrapura-grāma-vrajākarānkheṭa-kharvaṭa-vāṭīś cavanāny upavanāni ca +citra-dhātu-vicitrādrīnibha-bhagna-bhuja-drumānjalāśayāñ chiva-jalānnalinīḥ sura-sevitāḥcitra-svanaiḥ patra-rathairvibhramad bhramara-śriyaḥ +nala-veṇu-śaras-tanba-kuśa-kīcaka-gahvarameka evātiyāto ’hamadrākṣaṁ vipinaṁ mahatghoraṁ pratibhayākāraṁvyālolūka-śivājiram +pariśrāntendriyātmāhaṁtṛṭ-parīto bubhukṣitaḥsnātvā pītvā hrade nadyāupaspṛṣṭo gata-śramaḥ +tasmin nirmanuje ’raṇyepippalopastha āśritaḥātmanātmānam ātmasthaṁyathā-śrutam acintayam +dhyāyataś caraṇāmbhojaṁbhāva-nirjita-cetasāautkaṇṭhyāśru-kalākṣasyahṛdy āsīn me śanair hariḥ +premātibhara-nirbhinna-pulakāṅgo ’tinirvṛtaḥānanda-samplave līnonāpaśyam ubhayaṁ mune +rūpaṁ bhagavato yat tanmanaḥ-kāntaṁ śucāpahamapaśyan sahasottasthevaiklavyād durmanā iva +didṛkṣus tad ahaṁ bhūyaḥpraṇidhāya mano hṛdivīkṣamāṇo ’pi nāpaśyamavitṛpta ivāturaḥ +evaṁ yatantaṁ vijanemām āhāgocaro girāmgambhīra-ślakṣṇayā vācāśucaḥ praśamayann iva +hantāsmiñ janmani bhavānmā māṁ draṣṭum ihārhatiavipakva-kaṣāyāṇāṁdurdarśo ’haṁ kuyoginām +sakṛd yad darśitaṁ rūpametat kāmāya te ’naghamat-kāmaḥ śanakaiḥ sādhusarvān muñcati hṛc-chayān +sat-sevayādīrghayāpijātā mayi dṛḍhā matiḥhitvāvadyam imaṁ lokaṁgantā maj-janatām asi +matir mayi nibaddheyaṁna vipadyeta karhicitprajā-sarga-nirodhe ’pismṛtiś ca mad-anugrahāt +etāvad uktvopararāma tan mahadbhūtaṁ nabho-liṅgam aliṅgam īśvaramahaṁ ca tasmai mahatāṁ mahīyaseśīrṣṇāvanāmaṁ vidadhe ’nukampitaḥ +nāmāny anantasya hata-trapaḥ paṭhanguhyāni bhadrāṇi kṛtāni ca smarangāṁ paryaṭaṁs tuṣṭa-manā gata-spṛhaḥkālaṁ pratīkṣan vimado vimatsaraḥ +evaṁ kṛṣṇa-mater brahmannāsaktasyāmalātmanaḥkālaḥ prādurabhūt kāletaḍit saudāmanī yathā +prayujyamāne mayi tāṁśuddhāṁ bhāgavatīṁ tanumārabdha-karma-nirvāṇonyapatat pāñca-bhautikaḥ +kalpānta idam ādāyaśayāne ’mbhasy udanvataḥśiśayiṣor anuprāṇaṁviviśe ’ntar ahaṁ vibhoḥ +sahasra-yuga-paryanteutthāyedaṁ sisṛkṣataḥmarīci-miśrā ṛṣayaḥprāṇebhyo ’haṁ ca jajñire +antar bahiś ca lokāṁs trīnparyemy askandita-vrataḥanugrahān mahā-viṣṇoravighāta-gatiḥ kvacit +deva-dattām imāṁ vīṇāṁsvara-brahma-vibhūṣitāmmūrcchayitvā hari-kathāṁgāyamānaś carāmy aham +pragāyataḥ sva-vīryāṇitīrtha-pādaḥ priya-śravāḥāhūta iva me śīghraṁdarśanaṁ yāti cetasi +etad dhy ātura-cittānāṁmātrā-sparśecchayā muhuḥbhava-sindhu-plavo dṛṣṭohari-caryānuvarṇanam +yamādibhir yoga-pathaiḥkāma-lobha-hato muhuḥmukunda-sevayā yadvattathātmāddhā na śāmyati +sarvaṁ tad idam ākhyātaṁyat pṛṣṭo ’haṁ tvayānaghajanma-karma-rahasyaṁ mebhavataś cātma-toṣaṇam +sūta uvācaevaṁ sambhāṣya bhagavānnārado vāsavī-sutamāmantrya vīṇāṁ raṇayanyayau yādṛcchiko muniḥ +aho devarṣir dhanyo ’yaṁyat-kīrtiṁ śārṅgadhanvanaḥgāyan mādyann idaṁ tantryāramayaty āturaṁ jagat +śaunaka uvācanirgate nārade sūtabhagavān bādarāyaṇaḥśrutavāṁs tad-abhipretaṁtataḥ kim akarod vibhuḥ +sūta uvācabrahma-nadyāṁ sarasvatyāmāśramaḥ paścime taṭeśamyāprāsa iti proktaṛṣīṇāṁ satra-vardhanaḥ +tasmin sva āśrame vyāsobadarī-ṣaṇḍa-maṇḍiteāsīno ’pa upaspṛśyapraṇidadhyau manaḥ svayam +bhakti-yogena manasisamyak praṇihite ’maleapaśyat puruṣaṁ pūrṇaṁmāyāṁ ca tad-apāśrayām +yayā sammohito jīvaātmānaṁ tri-guṇātmakamparo ’pi manute ’narthaṁtat-kṛtaṁ cābhipadyate +anarthopaśamaṁ sākṣādbhakti-yogam adhokṣajelokasyājānato vidvāṁścakre sātvata-saṁhitām +yasyāṁ vai śrūyamāṇāyāṁkṛṣṇe parama-pūruṣebhaktir utpadyate puṁsaḥśoka-moha-bhayāpahā +sa saṁhitāṁ bhāgavatīṁkṛtvānukramya cātma-jamśukam adhyāpayām āsanivṛtti-nirataṁ muniḥ +śaunaka uvācasa vai nivṛtti-nirataḥsarvatropekṣako muniḥkasya vā bṛhatīm etāmātmārāmaḥ samabhyasat +sūta uvācaātmārāmāś ca munayonirgranthā apy urukramekurvanty ahaitukīṁ bhaktimittham-bhūta-guṇo hariḥ +harer guṇākṣipta-matirbhagavān bādarāyaṇiḥadhyagān mahad ākhyānaṁnityaṁ viṣṇu-jana-priyaḥ +parīkṣito ’tha rājarṣerjanma-karma-vilāpanamsaṁsthāṁ ca pāṇḍu-putrāṇāṁvakṣye kṛṣṇa-kathodayam +yadā mṛdhe kaurava-sṛñjayānāṁvīreṣv atho vīra-gatiṁ gateṣuvṛkodarāviddha-gadābhimarśa-bhagnoru-daṇḍe dhṛtarāṣṭra-putre +mātā śiśūnāṁ nidhanaṁ sutānāṁniśamya ghoraṁ paritapyamānātadārudad vāṣpa-kalākulākṣītāṁ sāntvayann āha kirīṭamālī +tadā śucas te pramṛjāmi bhadreyad brahma-bandhoḥ śira ātatāyinaḥgāṇḍīva-muktair viśikhair upāharetvākramya yat snāsyasi dagdha-putrā +iti priyāṁ valgu-vicitra-jalpaiḥsa sāntvayitvācyuta-mitra-sūtaḥanvādravad daṁśita ugra-dhanvākapi-dhvajo guru-putraṁ rathena +tam āpatantaṁ sa vilakṣya dūrātkumāra-hodvigna-manā rathenaparādravat prāṇa-parīpsur urvyāṁyāvad-gamaṁ rudra-bhayād yathā kaḥ +yadāśaraṇam ātmānamaikṣata śrānta-vājinamastraṁ brahma-śiro meneātma-trāṇaṁ dvijātmajaḥ +athopaspṛśya salilaṁsandadhe tat samāhitaḥajānann api saṁhāraṁprāṇa-kṛcchra upasthite +tataḥ prāduṣkṛtaṁ tejaḥpracaṇḍaṁ sarvato diśamprāṇāpadam abhiprekṣyaviṣṇuṁ jiṣṇur uvāca ha +arjuna uvācakṛṣṇa kṛṣṇa mahā-bāhobhaktānām abhayaṅkaratvam eko dahyamānānāmapavargo ’si saṁsṛteḥ +tvam ādyaḥ puruṣaḥ sākṣādīśvaraḥ prakṛteḥ paraḥmāyāṁ vyudasya cic-chaktyākaivalye sthita ātmani +sa eva jīva-lokasyamāyā-mohita-cetasaḥvidhatse svena vīryeṇaśreyo dharmādi-lakṣaṇam +tathāyaṁ cāvatāras tebhuvo bhāra-jihīrṣayāsvānāṁ cānanya-bhāvānāmanudhyānāya cāsakṛt +kim idaṁ svit kuto vetideva-deva na vedmy ahamsarvato mukham āyātitejaḥ parama-dāruṇam +śrī-bhagavān uvācavetthedaṁ droṇa-putrasyabrāhmam astraṁ pradarśitamnaivāsau veda saṁhāraṁprāṇa-bādha upasthite +na hy asyānyatamaṁ kiñcidastraṁ pratyavakarśanamjahy astra-teja unnaddhamastra-jño hy astra-tejasā +sūta uvācaśrutvā bhagavatā proktaṁphālgunaḥ para-vīra-hāspṛṣṭvāpas taṁ parikramyabrāhmaṁ brāhmāstraṁ sandadhe +saṁhatyānyonyam ubhayostejasī śara-saṁvṛteāvṛtya rodasī khaṁ cavavṛdhāte ’rka-vahnivat +dṛṣṭvāstra-tejas tu tayostrīl lokān pradahan mahatdahyamānāḥ prajāḥ sarvāḥsāṁvartakam amaṁsata +prajopadravam ālakṣyaloka-vyatikaraṁ ca tammataṁ ca vāsudevasyasañjahārārjuno dvayam +tata āsādya tarasādāruṇaṁ gautamī-sutambabandhāmarṣa-tāmrākṣaḥpaśuṁ raśanayā yathā +śibirāya ninīṣantaṁrajjvā baddhvā ripuṁ balātprāhārjunaṁ prakupitobhagavān ambujekṣaṇaḥ +mainaṁ pārthārhasi trātuṁbrahma-bandhum imaṁ jahiyo ’sāv anāgasaḥ suptānavadhīn niśi bālakān +mattaṁ pramattam unmattaṁsuptaṁ bālaṁ striyaṁ jaḍamprapannaṁ virathaṁ bhītaṁna ripuṁ hanti dharma-vit +sva-prāṇān yaḥ para-prāṇaiḥprapuṣṇāty aghṛṇaḥ khalaḥtad-vadhas tasya hi śreyoyad-doṣād yāty adhaḥ pumān +pratiśrutaṁ ca bhavatāpāñcālyai śṛṇvato mamaāhariṣye śiras tasyayas te mānini putra-hā +tad asau vadhyatāṁ pāpaātatāyy ātma-bandhu-hābhartuś ca vipriyaṁ vīrakṛtavān kula-pāṁsanaḥ +sūta uvācaevaṁ parīkṣatā dharmaṁpārthaḥ kṛṣṇena coditaḥnaicchad dhantuṁ guru-sutaṁyadyapy ātma-hanaṁ mahān +athopetya sva-śibiraṁgovinda-priya-sārathiḥnyavedayat taṁ priyāyaiśocantyā ātma-jān hatān +tathāhṛtaṁ paśuvat pāśa-baddhamavāṅ-mukhaṁ karma-jugupsitenanirīkṣya kṛṣṇāpakṛtaṁ guroḥ sutaṁvāma-svabhāvā kṛpayā nanāma ca +uvāca cāsahanty asyabandhanānayanaṁ satīmucyatāṁ mucyatām eṣabrāhmaṇo nitarāṁ guruḥ +sarahasyo dhanur-vedaḥsavisargopasaṁyamaḥastra-grāmaś ca bhavatāśikṣito yad-anugrahāt +sa eṣa bhagavān droṇaḥprajā-rūpeṇa vartatetasyātmano ’rdhaṁ patny āstenānvagād vīrasūḥ kṛpī +tad dharmajña mahā-bhāgabhavadbhir gauravaṁ kulamvṛjinaṁ nārhati prāptuṁpūjyaṁ vandyam abhīkṣṇaśaḥ +mā rodīd asya jananīgautamī pati-devatāyathāhaṁ mṛta-vatsārtārodimy aśru-mukhī muhuḥ +yaiḥ kopitaṁ brahma-kulaṁrājanyair ajitātmabhiḥtat kulaṁ pradahaty āśusānubandhaṁ śucārpitam +sūta uvācadharmyaṁ nyāyyaṁ sakaruṇaṁnirvyalīkaṁ samaṁ mahatrājā dharma-suto rājñyāḥpratyanandad vaco dvijāḥ +nakulaḥ sahadevaś cayuyudhāno dhanañjayaḥbhagavān devakī-putroye cānye yāś ca yoṣitaḥ +tatrāhāmarṣito bhīmastasya śreyān vadhaḥ smṛtaḥna bhartur nātmanaś cārtheyo ’han suptān śiśūn vṛthā +niśamya bhīma-gaditaṁdraupadyāś ca catur-bhujaḥālokya vadanaṁ sakhyuridam āha hasann iva +śrī-bhagavān uvācabrahma-bandhur na hantavyaātatāyī vadhārhaṇaḥmayaivobhayam āmnātaṁparipāhy anuśāsanam +sūta uvācaarjunaḥ sahasājñāyaharer hārdam athāsināmaṇiṁ jahāra mūrdhanyaṁdvijasya saha-mūrdhajam +vimucya raśanā-baddhaṁbāla-hatyā-hata-prabhamtejasā maṇinā hīnaṁśibirān nirayāpayat +vapanaṁ draviṇādānaṁsthānān niryāpaṇaṁ tathāeṣa hi brahma-bandhūnāṁvadho nānyo ’sti daihikaḥ +putra-śokāturāḥ sarvepāṇḍavāḥ saha kṛṣṇayāsvānāṁ mṛtānāṁ yat kṛtyaṁcakrur nirharaṇādikam +sūta uvācaatha te samparetānāṁsvānām udakam icchatāmdātuṁ sakṛṣṇā gaṅgāyāṁpuraskṛtya yayuḥ striyaḥ +te ninīyodakaṁ sarvevilapya ca bhṛśaṁ punaḥāplutā hari-pādābja-rajaḥ-pūta-sarij-jale +tatrāsīnaṁ kuru-patiṁdhṛtarāṣṭraṁ sahānujamgāndhārīṁ putra-śokārtāṁpṛthāṁ kṛṣṇāṁ ca mādhavaḥ +sāntvayām āsa munibhirhata-bandhūñ śucārpitānbhūteṣu kālasya gatiṁdarśayan na pratikriyām +sādhayitvājāta-śatroḥsvaṁ rājyaṁ kitavair hṛtamghātayitvāsato rājñaḥkaca-sparśa-kṣatāyuṣaḥ +yājayitvāśvamedhais taṁtribhir uttama-kalpakaiḥtad-yaśaḥ pāvanaṁ dikṣuśata-manyor ivātanot +āmantrya pāṇḍu-putrāṁś caśaineyoddhava-saṁyutaḥdvaipāyanādibhir vipraiḥpūjitaiḥ pratipūjitaḥ +gantuṁ kṛtamatir brahmandvārakāṁ ratham āsthitaḥupalebhe ’bhidhāvantīmuttarāṁ bhaya-vihvalām +uttarovācapāhi pāhi mahā-yogindeva-deva jagat-patenānyaṁ tvad abhayaṁ paśyeyatra mṛtyuḥ parasparam +abhidravati mām īśaśaras taptāyaso vibhokāmaṁ dahatu māṁ nāthamā me garbho nipātyatām +sūta uvācaupadhārya vacas tasyābhagavān bhakta-vatsalaḥapāṇḍavam idaṁ kartuṁdrauṇer astram abudhyata +tarhy evātha muni-śreṣṭhapāṇḍavāḥ pañca sāyakānātmano ’bhimukhān dīptānālakṣyāstrāṇy upādaduḥ +vyasanaṁ vīkṣya tat teṣāmananya-viṣayātmanāmsudarśanena svāstreṇasvānāṁ rakṣāṁ vyadhād vibhuḥ +antaḥsthaḥ sarva-bhūtānāmātmā yogeśvaro hariḥsva-māyayāvṛṇod garbhaṁvairāṭyāḥ kuru-tantave +yadyapy astraṁ brahma-śirastv amoghaṁ cāpratikriyamvaiṣṇavaṁ teja āsādyasamaśāmyad bhṛgūdvaha +mā maṁsthā hy etad āścaryaṁsarvāścaryamaye ’cyuteya idaṁ māyayā devyāsṛjaty avati hanty ajaḥ +brahma-tejo-vinirmuktairātmajaiḥ saha kṛṣṇayāprayāṇābhimukhaṁ kṛṣṇamidam āha pṛthā satī +kunty uvācanamasye puruṣaṁ tvādyamīśvaraṁ prakṛteḥ paramalakṣyaṁ sarva-bhūtānāmantar bahir avasthitam +māyā-javanikācchannamajñādhokṣajam avyayamna lakṣyase mūḍha-dṛśānaṭo nāṭyadharo yathā +tathā paramahaṁsānāṁmunīnām amalātmanāmbhakti-yoga-vidhānārthaṁkathaṁ paśyema hi striyaḥ +kṛṣṇāya vāsudevāyadevakī-nandanāya cananda-gopa-kumārāyagovindāya namo namaḥ +namaḥ paṅkaja-nābhāyanamaḥ paṅkaja-mālinenamaḥ paṅkaja-netrāyanamas te paṅkajāṅghraye +yathā hṛṣīkeśa khalena devakīkaṁsena ruddhāticiraṁ śucārpitāvimocitāhaṁ ca sahātmajā vibhotvayaiva nāthena muhur vipad-gaṇāt +viṣān mahāgneḥ puruṣāda-darśanādasat-sabhāyā vana-vāsa-kṛcchrataḥmṛdhe mṛdhe ’neka-mahārathāstratodrauṇy-astrataś cāsma hare ’bhirakṣitāḥ +vipadaḥ santu tāḥ śaśvattatra tatra jagad-gurobhavato darśanaṁ yat syādapunar bhava-darśanam +janmaiśvarya-śruta-śrībhiredhamāna-madaḥ pumānnaivārhaty abhidhātuṁ vaitvām akiñcana-gocaram +namo ’kiñcana-vittāyanivṛtta-guṇa-vṛttayeātmārāmāya śāntāyakaivalya-pataye namaḥ +manye tvāṁ kālam īśānamanādi-nidhanaṁ vibhumsamaṁ carantaṁ sarvatrabhūtānāṁ yan mithaḥ kaliḥ +na veda kaścid bhagavaṁś cikīrṣitaṁtavehamānasya nṛṇāṁ viḍambanamna yasya kaścid dayito ’sti karhiciddveṣyaś ca yasmin viṣamā matir nṛṇām +janma karma ca viśvātmannajasyākartur ātmanaḥtiryaṅ-nṝṣiṣu yādaḥsutad atyanta-viḍambanam +gopy ādade tvayi kṛtāgasi dāma tāvadyā te daśāśru-kalilāñjana-sambhramākṣamvaktraṁ ninīya bhaya-bhāvanayā sthitasyasā māṁ vimohayati bhīr api yad bibheti +kecid āhur ajaṁ jātaṁpuṇya-ślokasya kīrtayeyado�� priyasyānvavāyemalayasyeva candanam +apare vasudevasyadevakyāṁ yācito ’bhyagātajas tvam asya kṣemāyavadhāya ca sura-dviṣām +bhārāvatāraṇāyānyebhuvo nāva ivodadhausīdantyā bhūri-bhāreṇajāto hy ātma-bhuvārthitaḥ +bhave ’smin kliśyamānānāmavidyā-kāma-karmabhiḥśravaṇa-smaraṇārhāṇikariṣyann iti kecana +śṛṇvanti gāyanti gṛṇanty abhīkṣṇaśaḥsmaranti nandanti tavehitaṁ janāḥta eva paśyanty acireṇa tāvakaṁbhava-pravāhoparamaṁ padāmbujam +apy adya nas tvaṁ sva-kṛtehita prabhojihāsasi svit suhṛdo ’nujīvinaḥyeṣāṁ na cānyad bhavataḥ padāmbujātparāyaṇaṁ rājasu yojitāṁhasām +ke vayaṁ nāma-rūpābhyāṁyadubhiḥ saha pāṇḍavāḥbhavato ’darśanaṁ yarhihṛṣīkāṇām iveśituḥ +neyaṁ śobhiṣyate tatrayathedānīṁ gadādharatvat-padair aṅkitā bhātisva-lakṣaṇa-vilakṣitaiḥ +ime jana-padāḥ svṛddhāḥsupakvauṣadhi-vīrudhaḥvanādri-nady-udanvantohy edhante tava vīkṣitaiḥ +atha viśveśa viśvātmanviśva-mūrte svakeṣu mesneha-pāśam imaṁ chindhidṛḍhaṁ pāṇḍuṣu vṛṣṇiṣu +tvayi me ’nanya-viṣayāmatir madhu-pate ’sakṛtratim udvahatād addhāgaṅgevaugham udanvati +śrī-kṛṣṇa kṛṣṇa-sakha vṛṣṇy-ṛṣabhāvani-dhrug-rājanya-vaṁśa-dahanānapavarga-vīryagovinda go-dvija-surārti-harāvatārayogeśvarākhila-guro bhagavan namas te +sūta uvācapṛthayetthaṁ kala-padaiḥpariṇūtākhilodayaḥmandaṁ jahāsa vaikuṇṭhomohayann iva māyayā +tāṁ bāḍham ity upāmantryapraviśya gajasāhvayamstriyaś ca sva-puraṁ yāsyanpremṇā rājñā nivāritaḥ +vyāsādyair īśvarehājñaiḥkṛṣṇenādbhuta-karmaṇāprabodhito ’pītihāsairnābudhyata śucārpitaḥ +āha rājā dharma-sutaścintayan suhṛdāṁ vadhamprākṛtenātmanā viprāḥsneha-moha-vaśaṁ gataḥ +aho me paśyatājñānaṁhṛdi rūḍhaṁ durātmanaḥpārakyasyaiva dehasyabahvyo me ’kṣauhiṇīr hatāḥ +bāla-dvija-suhṛn-mitra-pitṛ-bhrātṛ-guru-druhaḥna me syān nirayān mokṣohy api varṣāyutāyutaiḥ +naino rājñaḥ prajā-bharturdharma-yuddhe vadho dviṣāmiti me na tu bodhāyakalpate śāsanaṁ vacaḥ +strīṇāṁ mad-dhata-bandhūnāṁdroho yo ’sāv ihotthitaḥkarmabhir gṛhamedhīyairnāhaṁ kalpo vyapohitum +yathā paṅkena paṅkāmbhaḥsurayā vā surākṛtambhūta-hatyāṁ tathaivaikāṁna yajñair mārṣṭum arhati +sūta uvācaiti bhītaḥ prajā-drohātsarva-dharma-vivitsayātato vinaśanaṁ prāgādyatra deva-vrato ’patat +tadā te bhrātaraḥ sarvesadaśvaiḥ svarṇa-bhūṣitaiḥanvagacchan rathair viprāvyāsa-dhaumyādayas tathā +bhagavān api viprarṣerathena sa-dhanañjayaḥsa tair vyarocata nṛpaḥkuvera iva guhyakaiḥ +dṛṣṭvā nipatitaṁ bhūmaudivaś cyutam ivāmarampraṇemuḥ pāṇḍavā bhīṣmaṁsānugāḥ saha cakriṇā +tatra brahmarṣayaḥ sarvedevarṣayaś ca sattamarājarṣayaś ca tatrāsandraṣṭuṁ bharata-puṅgavam +parvato nārado dhaumyobhagavān bādarāyaṇaḥbṛhadaśvo bharadvājaḥsaśiṣyo reṇukā-sutaḥ +anye ca munayo brahmanbrahmarātādayo ’malāḥśiṣyair upetā ājagmuḥkaśyapāṅgirasādayaḥ +tān sametān mahā-bhāgānupalabhya vasūttamaḥpūjayām āsa dharma-jñodeśa-kāla-vibhāgavit +kṛṣṇaṁ ca tat-prabhāva-jñaāsīnaṁ jagad-īśvaramhṛdi-sthaṁ pūjayām āsamāyayopātta-vigraham +pāṇḍu-putrān upāsīnānpraśraya-prema-saṅgatānabhyācaṣṭānurāgāśrairandhībhūtena cakṣuṣā +aho kaṣṭam aho ’nyāyyaṁyad yūyaṁ dharma-nandanāḥjīvituṁ nārhatha kliṣṭaṁvipra-dharmācyutāśrayāḥ +saṁsthite ’tirathe pāṇḍaupṛthā bāla-prajā vadhūḥyuṣmat-kṛte bahūn kleśānprāptā tokavatī muhuḥ +sarvaṁ kāla-kṛtaṁ manyebhavatāṁ ca yad-apriyamsapālo yad-vaśe lokovāyor iva ghanāvaliḥ +yatra dharma-suto rājāgadā-pāṇir vṛkodaraḥkṛṣṇo ’strī gāṇḍivaṁ cāpaṁsuhṛt kṛṣṇas tato vipat +na hy asya karhicid rājanpumān veda vidhitsitamyad vijijñāsayā yuktāmuhyanti kavayo ’pi hi +tasmād idaṁ daiva-tantraṁvyavasya bharatarṣabhatasyānuvihito ’nāthānātha pāhi prajāḥ prabho +eṣa vai bhagavān sākṣādādyo nārāyaṇaḥ pumānmohayan māyayā lokaṁgūḍhaś carati vṛṣṇiṣu +asyānubhāvaṁ bhagavānveda guhyatamaṁ śivaḥdevarṣir nāradaḥ sākṣādbhagavān kapilo nṛpa +yaṁ manyase mātuleyaṁpriyaṁ mitraṁ suhṛttamamakaroḥ sacivaṁ dūtaṁsauhṛdād atha sārathim +sarvātmanaḥ sama-dṛśohy advayasyānahaṅkṛteḥtat-kṛtaṁ mati-vaiṣamyaṁniravadyasya na kvacit +tathāpy ekānta-bhakteṣupaśya bhūpānukampitamyan me ’sūṁs tyajataḥ sākṣātkṛṣṇo darśanam āgataḥ +bhaktyāveśya mano yasminvācā yan-nāma kīrtayantyajan kalevaraṁ yogīmucyate kāma-karmabhiḥ +sa deva-devo bhagavān pratīkṣatāṁkalevaraṁ yāvad idaṁ hinomy ahamprasanna-hāsāruṇa-locanollasan-mukhāmbujo dhyāna-pathaś catur-bhujaḥ +sūta uvācayudhiṣṭhiras tad ākarṇyaśayānaṁ śara-pañjareapṛcchad vividhān dharmānṛṣīṇāṁ cānuśṛṇvatām +puruṣa-sva-bhāva-vihitānyathā-varṇaṁ yathāśramamvairāgya-rāgopādhibhyāmāmnātobhaya-lakṣaṇān +dāna-dharmān rāja-dharmānmokṣa-dharmān vibhāgaśaḥstrī-dharmān bhagavad-dharmānsamāsa-vyāsa-yogataḥ +dharmārtha-kāma-mokṣāṁś casahopāyān yathā munenānākhyānetihāseṣuvarṇayām āsa tattvavit +dharmaṁ pravadatas tasyasa kālaḥ pratyupasthitaḥyo yoginaś chanda-mṛtyorvāñchitas tūttarāyaṇaḥ +tadopasaṁhṛtya giraḥ sahasraṇīrvimukta-saṅgaṁ mana ādi-pūruṣekṛṣṇe lasat-pīta-paṭe catur-bhujepuraḥ sthite ’mīlita-dṛg vyadhārayat +viśuddhayā dhāraṇayā hatāśubhastad-īkṣayaivāśu gatā-yudha-śramaḥnivṛtta-sarvendriya-vṛtti-vibhramastuṣṭāva janyaṁ visṛjañ janārdanam +śrī-bhīṣma uvācaiti matir upakalpitā vitṛṣṇābhagavati sātvata-puṅgave vibhūmnisva-sukham upagate kvacid vihartuṁprakṛtim upeyuṣi yad-bhava-pravāhaḥ +tri-bhuvana-kamanaṁ tamāla-varṇaṁravi-kara-gaura-vara-ambaraṁ dadhānevapur alaka-kulāvṛtānanābjaṁvijaya-sakhe ratir astu me ’navadyā +yudhi turaga-rajo-vidhūmra-viṣvak-kaca-lulita-śramavāry-alaṅkṛtāsyemama niśita-śarair vibhidyamāna-tvaci vilasat-kavace ’stu kṛṣṇa ātmā +sapadi sakhi-vaco niśamya madhyenija-parayor balayo rathaṁ niveśyasthitavati para-sainikāyur akṣṇāhṛtavati pārtha-sakhe ratir mamāstu +vyavahita-pṛtanā-mukhaṁ nirīkṣyasva-jana-vadhād vimukhasya doṣa-buddhyākumatim aharad ātma-vidyayā yaścaraṇa-ratiḥ paramasya tasya me ’stu +sva-nigamam apahāya mat-pratijñāmṛtam adhikartum avapluto rathasthaḥdhṛta-ratha-caraṇo ’bhyayāc caladgurharir iva hantum ibhaṁ gatottarīyaḥ +śita-viśikha-hato viśīrṇa-daṁśaḥkṣataja-paripluta ātatāyino meprasabham abhisasāra mad-vadhārthaṁsa bhavatu me bhagavān gatir mukundaḥ +vijaya-ratha-kuṭumbha ātta-totredhṛta-haya-raśmini tac-chriyekṣaṇīyebhagavati ratir astu me mumūrṣoryam iha nirīkṣya hatā gatāḥ sva-rūpam +lalita-gati-vilāsa-valguhāsa-praṇaya-nirīkṣaṇa-kalpitorumānāḥkṛtam anukṛtavatya unmadāndhāḥprakṛtim agan kila yasya gopa-vadhvaḥ +muni-gaṇa-nṛpa-varya-saṅkule ’ntaḥ-sadasi yudhiṣṭhira-rājasūya eṣāmarhaṇam upapeda īkṣaṇīyomama dṛśi-gocara eṣa āvir ātmā +tam imam aham ajaṁ śarīra-bhājāṁhṛdi hṛdi dhiṣṭhitam ātma-kalpitānāmpratidṛśam iva naikadhārkam ekaṁsamadhi-gato ’smi vidhūta-bheda-mohaḥ +sūta uvācakṛṣṇa evaṁ bhagavatimano-vāg-dṛṣṭi-vṛttibhiḥātmany ātmānam āveśyaso ’ntaḥśvāsa upāramat +sampadyamānam ājñāyabhīṣmaṁ brahmaṇi niṣkalesarve babhūvus te tūṣṇīṁvayāṁsīva dinātyaye +tatra dundubhayo nedurdeva-mānava-vāditāḥśaśaṁsuḥ sādhavo rājñāṁkhāt petuḥ puṣpa-vṛṣṭayaḥ +tasya nirharaṇādīnisamparetasya bhārgavayudhiṣṭhiraḥ kārayitvāmuhūrtaṁ duḥkhito ’bhavat +tuṣṭuvur munayo hṛṣṭāḥkṛṣṇaṁ tad-guhya-nāmabhiḥtatas te kṛṣṇa-hṛdayāḥsvāśramān prayayuḥ punaḥ +tato yudhiṣṭhiro gatvāsaha-kṛṣṇo gajāhvayampitaraṁ sāntvayām āsagāndhārīṁ ca tapasvinīm +pitrā cānumato rājāvāsudevānumoditaḥcakāra rājyaṁ dharmeṇapitṛ-paitāmahaṁ vibhuḥ +śrī-rājovācakathito vaṁśa-vistārobhavatā soma-sūryayoḥrājñāṁ cobhaya-vaṁśyānāṁcaritaṁ paramādbhutam +yadoś ca dharma-śīlasyanitarāṁ muni-sattamatatrāṁśenāvatīrṇasyaviṣṇor vīryāṇi śaṁsa naḥ +avatīrya yador vaṁśebhagavān bhūta-bhāvanaḥkṛtavān yāni viśvātmātāni no vada vistarāt +nivṛtta-tarṣair upagīyamānādbhavauṣadhāc chrotra-mano-’bhirāmātka uttamaśloka-guṇānuvādātpumān virajyeta vinā paśughnāt +pitāmahā me samare ’marañjayairdevavratādyātirathais timiṅgilaiḥduratyayaṁ kaurava-sainya-sāgaraṁkṛtvātaran vatsa-padaṁ sma yat-plavāḥ +rohiṇyās tanayaḥ proktorāmaḥ saṅkarṣaṇas tvayādevakyā garbha-sambandhaḥkuto dehāntaraṁ vinā +kasmān mukundo bhagavānpitur gehād vrajaṁ gataḥkva vāsaṁ jñātibhiḥ sārdhaṁkṛtavān sātvatāṁ patiḥ +vraje vasan kim akaronmadhupuryāṁ ca keśavaḥbhrātaraṁ cāvadhīt kaṁsaṁmātur addhātad-arhaṇam +dehaṁ mānuṣam āśrityakati varṣāṇi vṛṣṇibhiḥyadu-puryāṁ sahāvātsītpatnyaḥ katy abhavan prabhoḥ +etad anyac ca sarvaṁ memune kṛṣṇa-viceṣṭitamvaktum arhasi sarvajñaśraddadhānāya vistṛtam +naiṣātiduḥsahā kṣun māṁtyaktodam api bādhatepibantaṁ tvan-mukhāmbhoja-cyutaṁ hari-kathāmṛtam +sūta uvācaevaṁ niśamya bhṛgu-nandana sādhu-vādaṁvaiyāsakiḥ sa bhagavān atha viṣṇu-rātampratyarcya kṛṣṇa-caritaṁ kali-kalmaṣa-ghnaṁvyāhartum ārabhata bhāgavata-pradhānaḥ +śrī-śuka uvācasamyag vyavasitā buddhistava rājarṣi-sattamavāsudeva-kathāyāṁ teyaj jātā naiṣṭhikī ratiḥ +vāsudeva-kathā-praśnaḥpuruṣāṁs trīn punāti hivaktāraṁ pracchakaṁ śrotṝṁstat-pāda-salilaṁ yathā +bhūmir dṛpta-nṛpa-vyāja-daityānīka-śatāyutaiḥākrāntā bhūri-bhāreṇabrahmāṇaṁ śaraṇaṁ yayau +gaur bhūtvāśru-mukhī khinnākrandantī karuṇaṁ vibhoḥupasthitāntike tasmaivyasanaṁ samavocata +brahmā tad-upadhāryāthasaha devais tayā sahajagāma sa-tri-nayanastīraṁ kṣīra-payo-nidheḥ +tatra gatvā jagannāthaṁdeva-devaṁ vṛṣākapimpuruṣaṁ puruṣa-sūktenaupatasthe samāhitaḥ +giraṁ samādhau gagane samīritāṁniśamya vedhās tridaśān uvāca hagāṁ pauruṣīṁ me śṛṇutāmarāḥ punarvidhīyatām āśu tathaiva mā ciram +puraiva puṁsāvadhṛto dharā-jvarobhavadbhir aṁśair yaduṣūpajanyatāmsa yāvad urvyā bharam īśvareśvaraḥsva-kāla-śaktyā kṣapayaṁś cared bhuvi +vasudeva-gṛhe sākṣādbhagavān puruṣaḥ paraḥjaniṣyate tat-priyārthaṁsambhavantu sura-striyaḥ +vāsudeva-kalānantaḥsahasra-vadanaḥ svarāṭagrato bhavitā devohareḥ priya-cikīrṣayā +viṣṇor māyā bhagavatīyayā sammohitaṁ jagatādiṣṭā prabhuṇāṁśenakāryārthe sambhaviṣyati +śrī-śuka uvācaity ādiśyāmara-gaṇānprajāpati-patir vibhuḥāśvāsya ca mahīṁ gīrbhiḥsva-dhāma paramaṁ yayau +śūraseno yadupatirmathurām āvasan purīmmāthurāñ chūrasenāṁś caviṣayān bubhuje purā +rājadhānī tataḥ sābhūtsarva-yādava-bhūbhujāmmathurā bhagavān yatranityaṁ sannihito hariḥ +tasyāṁ tu karhicic chaurirvasudevaḥ kṛtodvahaḥdevakyā sūryayā sārdhaṁprayāṇe ratham āruhat +ugrasena-sutaḥ kaṁsaḥsvasuḥ priya-cikīrṣayāraśmīn hayānāṁ jagrāharaukmai ratha-śatair vṛtaḥ +catuḥ-śataṁ pāribarhaṁgajānāṁ hema-mālināmaśvānām ayutaṁ sārdhaṁrathānāṁ ca tri-ṣaṭ-śatam +śaṅkha-tūrya-mṛdaṅgāś canedur dundubhayaḥ samamprayāṇa-prakrame tātavara-vadhvoḥ sumaṅgalam +pathi pragrahiṇaṁ kaṁsamābhāṣyāhāśarīra-vākasyās tvām aṣṭamo garbhohantā yāṁ vahase ’budha +ity uktaḥ sa khalaḥ pāpobhojānāṁ kula-pāṁsanaḥbhaginīṁ hantum ārabdhaḥkhaḍga-pāṇiḥ kace ’grahīt +taṁ jugupsita-karmāṇaṁnṛśaṁsaṁ nirapatrapamvasudevo mahā-bhāgauvāca parisāntvayan +śrī-vasudeva uvācaślāghanīya-guṇaḥ śūrairbhavān bhoja-yaśaskaraḥsa kathaṁ bhaginīṁ hanyātstriyam udvāha-parvaṇi +mṛtyur janmavatāṁ vīradehena saha jāyateadya vābda-śatānte vāmṛtyur vai prāṇināṁ dhruvaḥ +dehe pañcatvam āpannedehī karmānugo ’vaśaḥdehāntaram anuprāpyaprāktanaṁ tyajate vapuḥ +vrajaṁs tiṣṭhan padaikenayathaivaikena gacchatiyathā tṛṇa-jalaukaivaṁdehī karma-gatiṁ gataḥ +svapne yathā paśyati deham īdṛśaṁmanorathenābhiniviṣṭa-cetanaḥdṛṣṭa-śrutābhyāṁ manasānucintayanprapadyate tat kim api hy apasmṛtiḥ +yato yato dhāvati daiva-coditaṁmano vikārātmakam āpa pañcasuguṇeṣu māyā-raciteṣu dehy asauprapadyamānaḥ saha tena jāyate +jyotir yathaivodaka-pārthiveṣv adaḥsamīra-vegānugataṁ vibhāvyateevaṁ sva-māyā-raciteṣv asau pumānguṇeṣu rāgānugato vimuhyati +tasmān na kasyacid drohamācaret sa tathā-vidhaḥātmanaḥ kṣemam anvicchandrogdhur vai parato bhayam +eṣā tavānujā bālākṛpaṇā putrikopamāhantuṁ nārhasi kalyāṇīmimāṁ tvaṁ dīna-vatsalaḥ +śrī-śuka uvācaevaṁ sa sāmabhir bhedairbodhyamāno ’pi dāruṇaḥna nyavartata kauravyapuruṣādān anuvrataḥ +nirbandhaṁ tasya taṁ jñātvāvicintyānakadundubhiḥprāptaṁ kālaṁ prativyoḍhumidaṁ tatrānvapadyata +mṛtyur buddhimatāpohyoyāvad buddhi-balodayamyady asau na nivartetanāparādho ’sti dehinaḥ +pradāya mṛtyave putrānmocaye kṛpaṇām imāmsutā me yadi jāyeranmṛtyur vā na mriyeta cet +agner yathā dāru-viyoga-yogayoradṛṣṭato ’nyan na nimittam astievaṁ hi jantor api durvibhāvyaḥśarīra-saṁyoga-viyoga-hetuḥ +evaṁ vimṛśya taṁ pāpaṁyāvad-ātmani-darśanampūjayām āsa vai śaurirbahu-māna-puraḥsaram +prasanna-vadanāmbhojonṛśaṁsaṁ nirapatrapammanasā dūyamānenavihasann idam abravīt +śrī-vasudeva uvācana hy asyās te bhayaṁ saumyayad vai sāhāśarīra-vākputrān samarpayiṣye ’syāyatas te bhayam utthitam +śrī-śuka uvācasvasur vadhān nivavṛtekaṁsas tad-vākya-sāra-vitvasudevo ’pi taṁ prītaḥpraśasya prāviśad gṛham +atha kāla upāvṛttedevakī sarva-devatāputrān prasuṣuve cāṣṭaukanyāṁ caivānuvatsaram +kīrtimantaṁ prathamajaṁkaṁsāyānakadundubhiḥarpayām āsa kṛcchreṇaso ’nṛtād ativihvalaḥ +kiṁ duḥsahaṁ nu sādhūnāṁviduṣāṁ kim apekṣitamkim akāryaṁ kadaryāṇāṁdustyajaṁ kiṁ dh���tātmanām +dṛṣṭvā samatvaṁ tac chaureḥsatye caiva vyavasthitimkaṁsas tuṣṭa-manā rājanprahasann idam abravīt +pratiyātu kumāro ’yaṁna hy asmād asti me bhayamaṣṭamād yuvayor garbhānmṛtyur me vihitaḥ kila +tatheti sutam ādāyayayāv ānakadundubhiḥnābhyanandata tad-vākyamasato ’vijitātmanaḥ +nandādyā ye vraje gopāyāś cāmīṣāṁ ca yoṣitaḥvṛṣṇayo vasudevādyādevaky-ādyā yadu-striyaḥ +etat kaṁsāya bhagavāñchaśaṁsābhyetya nāradaḥbhūmer bhārāyamāṇānāṁdaityānāṁ ca vadhodyamam +ṛṣer vinirgame kaṁsoyadūn matvā surān itidevakyā garbha-sambhūtaṁviṣṇuṁ ca sva-vadhaṁ prati +mātaraṁ pitaraṁ bhrātṝnsarvāṁś ca suhṛdas tathāghnanti hy asutṛpo lubdhārājānaḥ prāyaśo bhuvi +ātmānam iha sañjātaṁjānan prāg viṣṇunā hatammahāsuraṁ kālanemiṁyadubhiḥ sa vyarudhyata +ugrasenaṁ ca pitaraṁyadu-bhojāndhakādhipamsvayaṁ nigṛhya bubhujeśūrasenān mahā-balaḥ +śrī-rājovācakathyatāṁ bhagavann etattayoḥ śāpasya kāraṇamyat tad vigarhitaṁ karmayena vā devarṣes tamaḥ +śrī-śuka uvācarudrasyānucarau bhūtvāsudṛptau dhanadātmajaukailāsopavane ramyemandākinyāṁ madotkaṭau +antaḥ praviśya gaṅgāyāmambhoja-vana-rājinicikrīḍatur yuvatibhirgajāv iva kareṇubhiḥ +yadṛcchayā ca devarṣirbhagavāṁs tatra kauravaapaśyan nārado devaukṣībāṇau samabudhyata +taṁ dṛṣṭvā vrīḍitā devyovivastrāḥ śāpa-śaṅkitāḥvāsāṁsi paryadhuḥ śīghraṁvivastrau naiva guhyakau +tau dṛṣṭvā madirā-mattauśrī-madāndhau surātmajautayor anugrahārthāyaśāpaṁ dāsyann idaṁ jagau +śrī-nārada uvācana hy anyo juṣato joṣyānbuddhi-bhraṁśo rajo-guṇaḥśrī-madād ābhijātyādiryatra strī dyūtam āsavaḥ +hanyante paśavo yatranirdayair ajitātmabhiḥmanyamānair imaṁ dehamajarāmṛtyu naśvaram +deva-saṁjñitam apy antekṛmi-viḍ-bhasma-saṁjñitambhūta-dhruk tat-kṛte svārthaṁkiṁ veda nirayo yataḥ +dehaḥ kim anna-dātuḥ svaṁniṣektur mātur eva camātuḥ pitur vā balinaḥkretur agneḥ śuno ’pi vā +evaṁ sādhāraṇaṁ dehamavyakta-prabhavāpyayamko vidvān ātmasāt kṛtvāhanti jantūn ṛte ’sataḥ +asataḥ śrī-madāndhasyadāridryaṁ param añjanamātmaupamyena bhūtānidaridraḥ param īkṣate +yathā kaṇṭaka-viddhāṅgojantor necchati tāṁ vyathāmjīva-sāmyaṁ gato liṅgairna tathāviddha-kaṇṭakaḥ +daridro nirahaṁ-stambhomuktaḥ sarva-madair ihakṛcchraṁ yadṛcchayāpnotitad dhi tasya paraṁ tapaḥ +nityaṁ kṣut-kṣāma-dehasyadaridrasyānna-kāṅkṣiṇaḥindriyāṇy anuśuṣyantihiṁsāpi vinivartate +daridrasyaiva yujyantesādhavaḥ sama-darśinaḥsadbhiḥ kṣiṇoti taṁ tarṣaṁtata ārād viśuddhyati +sādhūnāṁ sama-cittānāṁmukunda-caraṇaiṣiṇāmupekṣyaiḥ kiṁ dhana-stambhairasadbhir asad-āśrayaiḥ +tad ahaṁ mattayor mādhvyāvāruṇyā śrī-madāndhayoḥtamo-madaṁ hariṣyāmistraiṇayor ajitātmanoḥ +yad imau loka-pālasyaputrau bhūtvā tamaḥ-plutauna vivāsasam ātmānaṁvijānītaḥ sudurmadau +śrī-śuka uvācaevam uktvā sa devarṣirgato nārāyaṇāśramamnalakūvara-maṇigrīvāvāsatur yamalārjunau +ṛṣer bhāgavata-mukhyasyasatyaṁ kartuṁ vaco hariḥjagāma śanakais tatrayatrāstāṁ yamalārjunau +devarṣir me priyatamoyad imau dhanadātmajautat tathā sādhayiṣyāmiyad gītaṁ tan mahātmanā +ity antareṇārjunayoḥkṛṣṇas tu yamayor yayauātma-nirveśa-mātreṇatiryag-gatam ulūkhalam +bālena niṣkarṣayatānvag ulūkhalaṁ taddāmodareṇa tarasotkalitāṅghri-bandhauniṣpetatuḥ parama-vikramitātivepa-skandha-pravāla-viṭapau kṛta-caṇḍa-śabdau +tatra śriyā paramayā kakubhaḥ sphurantausiddhāv upetya kujayor iva jāta-vedāḥkṛṣṇaṁ praṇamya śirasākhila-loka-nāthaṁbaddhāñjalī virajasāv idam ūcatuḥ sma +kṛṣṇa kṛṣṇa mahā-yogiṁstvam ādyaḥ puruṣaḥ paraḥvyaktāvyaktam idaṁ viśvaṁrūpaṁ te brāhmaṇā viduḥ +tvam ekaḥ sarva-bhūtānāṁdehāsv-ātmendriyeśvaraḥtvam eva kālo bhagavānviṣṇur avyaya īśvaraḥ +gṛhyamāṇais tvam agrāhyovikāraiḥ prākṛtair guṇaiḥko nv ihārhati vijñātuṁprāk siddhaṁ guṇa-saṁvṛtaḥ +tasmai tubhyaṁ bhagavatevāsudevāya vedhaseātma-dyota-guṇaiś channa-mahimne brahmaṇe namaḥ +yasyāvatārā jñāyanteśarīreṣv aśarīriṇaḥtais tair atulyātiśayairvīryair dehiṣv asaṅgataiḥ +namaḥ parama-kalyāṇanamaḥ parama-maṅgalavāsudevāya śāntāyayadūnāṁ pataye namaḥ +anujānīhi nau bhūmaṁstavānucara-kiṅkaraudarśanaṁ nau bhagavataṛṣer āsīd anugrahāt +vāṇī guṇānukathane śravaṇau kathāyāṁhastau ca karmasu manas tava pādayor naḥsmṛtyāṁ śiras tava nivāsa-jagat-praṇāmedṛṣṭiḥ satāṁ darśane ’stu bhavat-tanūnām +śrī-śuka uvācaitthaṁ saṅkīrtitas tābhyāṁbhagavān gokuleśvaraḥdāmnā colūkhale baddhaḥprahasann āha guhyakau +śrī-bhagavān uvācajñātaṁ mama puraivaitadṛṣiṇā karuṇātmanāyac chrī-madāndhayor vāgbhirvibhraṁśo ’nugrahaḥ kṛtaḥ +sādhūnāṁ sama-cittānāṁsutarāṁ mat-kṛtātmanāmdarśanān no bhaved bandhaḥpuṁso ’kṣṇoḥ savitur yathā +tad gacchataṁ mat-paramaunalakūvara sādanamsañjāto mayi bhāvo vāmīpsitaḥ paramo ’bhavaḥ +śrī-śuka uvācaity uktau tau parikramyapraṇamya ca punaḥ punaḥbaddholūkhalam āmantryajagmatur diśam uttarām +śrī-śuka uvācagopā nandādayaḥ śrutvādrumayoḥ patato ravamtatrājagmuḥ kuru-śreṣṭhanirghāta-bhaya-śaṅkitāḥ +bhūmyāṁ nipatitau tatradadṛśur yamalārjunaubabhramus tad avijñāyalakṣyaṁ patana-kāraṇam +ulūkhalaṁ vikarṣantaṁdāmnā baddhaṁ ca bālakamkasyedaṁ kuta āścaryamutpāta iti kātarāḥ +bālā ūcur anenetitiryag-gatam ulūkhalamvikarṣatā madhya-genapuruṣāv apy acakṣmahi +na te tad-uktaṁ jagṛhurna ghaṭeteti tasya tatbālasyotpāṭanaṁ tarvoḥkecit sandigdha-cetasaḥ +ulūkhalaṁ vikarṣantaṁdāmnā baddhaṁ svam ātmajamvilokya nandaḥ prahasad-vadano vimumoca ha +gopībhiḥ stobhito ’nṛtyadbhagavān bālavat kvacitudgāyati kvacin mugdhastad-vaśo dāru-yantravat +bibharti kvacid ājñaptaḥpīṭhakonmāna-pādukambāhu-kṣepaṁ ca kurutesvānāṁ ca prītim āvahan +darśayaṁs tad-vidāṁ lokaātmano bhṛtya-vaśyatāmvrajasyovāha vai harṣaṁbhagavān bāla-ceṣṭitaiḥ +krīṇīhi bhoḥ phalānītiśrutvā satvaram acyutaḥphalārthī dhānyam ādāyayayau sarva-phala-pradaḥ +phala-vikrayiṇī tasyacyuta-dhānya-kara-dvayamphalair apūrayad ratnaiḥphala-bhāṇḍam apūri ca +sarit-tīra-gataṁ kṛṣṇaṁbhagnārjunam athāhvayatrāmaṁ ca rohiṇī devīkrīḍantaṁ bālakair bhṛśam +nopeyātāṁ yadāhūtaukrīḍā-saṅgena putrakauyaśodāṁ preṣayām āsarohiṇī putra-vatsalām +krīḍantaṁ sā sutaṁ bālairativelaṁ sahāgrajamyaśodājohavīt kṛṣṇaṁputra-sneha-snuta-stanī +kṛṣṇa kṛṣṇāravindākṣatāta ehi stanaṁ pibaalaṁ vihāraiḥ kṣut-kṣāntaḥkrīḍā-śrānto ’si putraka +he rāmāgaccha tātāśusānujaḥ kula-nandanaprātar eva kṛtāhārastad bhavān bhoktum arhati +pratīkṣate tvāṁ dāśārhabhokṣyamāṇo vrajādhipaḥehy āvayoḥ priyaṁ dhehisva-gṛhān yāta bālakāḥ +dhūli-dhūsaritāṅgas tvaṁputra majjanam āvahajanmarkṣaṁ te ’dya bhavativiprebhyo dehi gāḥ śuciḥ +paśya paśya vayasyāṁs temātṛ-mṛṣṭān svalaṅkṛtāntvaṁ ca snātaḥ kṛtāhāroviharasva svalaṅkṛtaḥ +itthaṁ yaśodā tam aśeṣa-śekharaṁmatvā sutaṁ sneha-nibaddha-dhīr nṛpahaste gṛhītvā saha-rāmam acyutaṁnītvā sva-vāṭaṁ kṛtavaty athodayam +śrī-śuka uvācagopa-vṛddhā mahotpātānanubhūya bṛhadvanenandādayaḥ samāgamyavraja-kāryam amantrayan +tatropananda-nāmāhagopo jñāna-vayo-’dhikaḥdeśa-kālārtha-tattva-jñaḥpriya-kṛd rāma-kṛṣṇayoḥ +utthātavyam ito ’smābhirgokulasya hitaiṣibhiḥāyānty atra mahotpātābālānāṁ nāśa-hetavaḥ +muktaḥ kathañcid rākṣasyābāla-ghnyā bālako hy asauharer anugrahān nūnamanaś copari nāpatat +cakra-vātena nīto ’yaṁdaityena vipadaṁ viyatśilāyāṁ patitas tatraparitrātaḥ sureśvaraiḥ +yan na mriyeta drumayorantaraṁ prāpya bālakaḥasāv anyatamo vāpitad apy acyuta-rakṣaṇam +yāvad autpātiko ’riṣṭovrajaṁ nābhibhaved itaḥtāvad bālān upādāyayāsyāmo ’nyatra sānugāḥ +vanaṁ vṛndāvanaṁ nāmapaśavyaṁ nava-kānanamgopa-gopī-gavāṁ sevyaṁpuṇyādri-tṛṇa-vīrudham +tat tatrādyaiva yāsyāmaḥśakaṭān yuṅkta mā ciramgodhanāny agrato yāntubhavatāṁ yadi rocate +tac chrutvaika-dhiyo gopāḥsādhu sādhv iti vādinaḥvrajān svān svān samāyujyayayū rūḍha-paricchadāḥ +vṛddhān bālān striyo rājansarvopakaraṇāni caanaḥsv āropya gopālāyattā ātta-śarāsanāḥ +gopyo rūḍha-rathā nūtna-kuca-kuṅkuma-kāntayaḥkṛṣṇa-līlā jaguḥ prītyāniṣka-kaṇṭhyaḥ suvāsasaḥ +tathā yaśodā-rohiṇyāvekaṁ śakaṭam āsthiterejatuḥ kṛṣṇa-rāmābhyāṁtat-kathā-śravaṇotsuke +vṛndāvanaṁ sampraviśyasarva-kāla-sukhāvahamtatra cakrur vrajāvāsaṁśakaṭair ardha-candravat +vṛndāvanaṁ govardhanaṁyamunā-pulināni cavīkṣyāsīd uttamā prītīrāma-mādhavayor nṛpa +evaṁ vrajaukasāṁ prītiṁyacchantau bāla-ceṣṭitaiḥkala-vākyaiḥ sva-kālenavatsa-pālau babhūvatuḥ +avidūre vraja-bhuvaḥsaha gopāla-dārakaiḥcārayām āsatur vatsānnānā-krīḍā-paricchadau +kvacid vādayato veṇuṁkṣepaṇaiḥ kṣipataḥ kvacitkvacit pādaiḥ kiṅkiṇībhiḥkvacit kṛtrima-go-vṛṣaiḥ +kadācid yamunā-tīrevatsāṁś cārayatoḥ svakaiḥvayasyaiḥ kṛṣṇa-balayorjighāṁsur daitya āgamat +taṁ vatsa-rūpiṇaṁ vīkṣyavatsa-yūtha-gataṁ hariḥdarśayan baladevāyaśanair mugdha ivāsadat +gṛhītvāpara-pādābhyāṁsaha-lāṅgūlam acyutaḥbhrāmayitvā kapitthāgreprāhiṇod gata-jīvitamsa kapitthair mahā-kāyaḥpātyamānaiḥ papāta ha +taṁ vīkṣya vismitā bālāḥśaśaṁsuḥ sādhu sādhv itidevāś ca parisantuṣṭābabhūvuḥ puṣpa-varṣiṇaḥ +tau vatsa-pālakau bhūtvāsarva-lokaika-pālakausaprātar-āśau go-vatsāṁścārayantau viceratuḥ +svaṁ svaṁ vatsa-kulaṁ sarvepāyayiṣyanta ekadāgatvā jalāśayābhyāśaṁpāyayitvā papur jalam +te tatra dadṛśur bālāmahā-sattvam avasthitamtatrasur vajra-nirbhinnaṁgireḥ śṛṅgam iva cyutam +sa vai bako nāma mahānasuro baka-rūpa-dhṛkāgatya sahasā kṛṣṇaṁtīkṣṇa-tuṇḍo ’grasad balī +kṛṣṇaṁ mahā-baka-grastaṁdṛṣṭvā rāmādayo ’rbhakāḥbabhūvur indriyāṇīvavinā prāṇaṁ vicetasaḥ +taṁ tālu-mūlaṁ pradahantam agnivadgopāla-sūnuṁ pitaraṁ jagad-guroḥcaccharda sadyo ’tiruṣākṣataṁ bakastuṇḍena hantuṁ punar abhyapadyata +tam āpatantaṁ sa nigṛhya tuṇḍayordorbhyāṁ bakaṁ kaṁsa-sakhaṁ satāṁ patiḥpaśyatsu bāleṣu dadāra līlayāmudāvaho vīraṇavad divaukasām +tadā bakāriṁ sura-loka-vāsinaḥsamākiran nandana-mallikādibhiḥsamīḍire cānaka-śaṅkha-saṁstavaistad vīkṣya gopāla-sutā visismire +muktaṁ bakāsyād upalabhya bālakārāmādayaḥ prāṇam ivendriyo gaṇaḥsthānāgataṁ taṁ parirabhya nirvṛtāḥpraṇīya vatsān vrajam etya taj jaguḥ +śrutvā tad vismitā gopāgopyaś cātipriyādṛtāḥpretyāgatam ivotsukyādaikṣanta tṛṣitekṣaṇāḥ +aho batāsya bālasyabahavo mṛtyavo ’bhavanapy āsīd vipriyaṁ teṣāṁkṛtaṁ pūrvaṁ yato bhayam +athāpy abhibhavanty enaṁnaiva te ghora-darśanāḥjighāṁsayainam āsādyanaśyanty agnau pataṅgavat +aho brahma-vidāṁ vāconāsatyāḥ santi karhicitgargo yad āha bhagavānanvabhāvi tathaiva tat +iti nandādayo gopāḥkṛṣṇa-rāma-kathāṁ mudākurvanto ramamāṇāś canāvindan bhava-vedanām +evaṁ vihāraiḥ kaumāraiḥkaumāraṁ jahatur vrajenilāyanaiḥ setu-bandhairmarkaṭotplavanādibhiḥ +śrī-śuka uvācakvacid vanāśāya mano dadhad vrajātprātaḥ samutthāya vayasya-vatsapānprabodhayañ chṛṅga-raveṇa cāruṇāvinirgato vatsa-puraḥsaro hariḥ +tenaiva sākaṁ pṛthukāḥ sahasraśaḥsnigdhāḥ suśig-vetra-viṣāṇa-veṇavaḥsvān svān sahasropari-saṅkhyayānvitānvatsān puraskṛtya viniryayur mudā +kṛṣṇa-vatsair asaṅkhyātairyūthī-kṛtya sva-vatsakāncārayanto ’rbha-līlābhirvijahrus tatra tatra ha +phala-prabāla-stavaka-sumanaḥ-piccha-dhātubhiḥkāca-guñjā-maṇi-svarṇa-bhūṣitā apy abhūṣayan +muṣṇanto ’nyonya-śikyādīnjñātān ārāc ca cikṣipuḥtatratyāś ca punar dūrāddhasantaś ca punar daduḥ +yadi dūraṁ gataḥ kṛṣṇovana-śobhekṣaṇāya tamahaṁ pūrvam ahaṁ pūrvamiti saṁspṛśya remire +kecid veṇūn vādayantodhmāntaḥ śṛṅgāṇi kecanakecid bhṛṅgaiḥ pragāyantaḥkūjantaḥ kokilaiḥ pare +yat-pāda-pāṁsur bahu-janma-kṛcchratodhṛtātmabhir yogibhir apy alabhyaḥsa eva yad-dṛg-viṣayaḥ svayaṁ sthitaḥkiṁ varṇyate diṣṭam ato vrajaukasām +athāgha-nāmābhyapatan mahāsurasteṣāṁ sukha-krīḍana-vīkṣaṇākṣamaḥnityaṁ yad-antar nija-jīvitepsubhiḥpītāmṛtair apy amaraiḥ pratīkṣyate +dṛṣṭvārbhakān kṛṣṇa-mukhān aghāsuraḥkaṁsānuśiṣṭaḥ sa bakī-bakānujaḥayaṁ tu me sodara-nāśa-kṛt tayordvayor mamainaṁ sa-balaṁ haniṣye +ete yadā mat-suhṛdos tilāpaḥkṛtās tadā naṣṭa-samā vrajaukasaḥprāṇe gate varṣmasu kā nu cintāprajāsavaḥ prāṇa-bhṛto hi ye te +iti vyavasyājagaraṁ bṛhad vapuḥsa yojanāyāma-mahādri-pīvaramdhṛtvādbhutaṁ vyātta-guhānanaṁ tadāpathi vyaśeta grasanāśayā khalaḥ +dharādharoṣṭho jaladottaroṣṭhodary-ānanānto giri-śṛṅga-daṁṣṭraḥdhvāntāntar-āsyo vitatādhva-jihvaḥparuṣānila-śvāsa-davekṣaṇoṣṇaḥ +dṛṣṭvā taṁ tādṛśaṁ sarvematvā vṛndāvana-śriyamvyāttājagara-tuṇḍenahy utprekṣante sma līlayā +aho mitrāṇi gadatasattva-kūṭaṁ puraḥ sthitamasmat-saṅgrasana-vyātta-vyāla-tuṇḍāyate na vā +satyam arka-karāraktamuttarā-hanuvad ghanamadharā-hanuvad rodhastat-praticchāyayāruṇam +pratispardhete sṛkkabhyāṁsavyāsavye nagodaretuṅga-śṛṅgālayo ’py etāstad-daṁṣṭrābhiś ca paśyata +āstṛtāyāma-mārgo ’yaṁrasanāṁ pratigarjatieṣāṁ antar-gataṁ dhvāntametad apy antar-ānanam +dāvoṣṇa-khara-vāto ’yaṁśvāsavad bhāti paśyatatad-dagdha-sattva-durgandho’py antar-āmiṣa-gandhavat +asmān kim atra grasitā niviṣṭānayaṁ tathā ced bakavad vinaṅkṣyatikṣaṇād aneneti bakāry-uśan-mukhaṁvīkṣyoddhasantaḥ kara-tāḍanair yayuḥ +itthaṁ mitho ’tathyam ataj-jña-bhāṣitaṁśrutvā vicintyety amṛṣā mṛṣāyaterakṣo viditvākhila-bhūta-hṛt-sthitaḥsvānāṁ niroddhuṁ bhagavān mano dadhe +tāvat praviṣṭās tv asurodarāntaraṁparaṁ na gīrṇāḥ śiśavaḥ sa-vatsāḥpratīkṣamāṇena bakāri-veśanaṁhata-sva-kānta-smaraṇena rakṣasā +tān vīkṣya kṛṣṇaḥ sakalābhaya-pradohy ananya-nāthān sva-karād avacyutāndīnāṁś ca mṛtyor jaṭharāgni-ghāsānghṛṇārdito diṣṭa-kṛtena vismitaḥ +kṛtyaṁ kim atrāsya khalasya jīvanaṁna vā amīṣāṁ ca satāṁ vihiṁsanamdvayaṁ kathaṁ syād iti saṁvicintyajñātvāviśat tuṇḍam aśeṣa-dṛg ghariḥ +tadā ghana-cchadā devābhayād dhā-heti cukruśuḥjahṛṣur ye ca kaṁsādyāḥkauṇapās tv agha-bāndhavāḥ +tac chrutvā bhagavān kṛṣṇastv avyayaḥ sārbha-vatsakamcūrṇī-cikīrṣor ātmānaṁtarasā vavṛdhe gale +tato ’tikāyasya niruddha-mārgiṇohy udgīrṇa-dṛṣṭer bhramatas tv itas tataḥpūrṇo ’ntar-aṅge pavano niruddhomūrdhan vinirbhidya vinirgato bahiḥ +tenaiva sarveṣu bahir gateṣuprāṇeṣu vatsān suhṛdaḥ paretāndṛṣṭyā svayotthāpya tad-anvitaḥ punarvaktrān mukundo bhagavān viniryayau +pīnāhi-bhogotthitam adbhutaṁ mahajjyotiḥ sva-dhāmnā jvalayad diśo daśapratīkṣya khe ’vasthitam īśa-nirgamaṁviveśa tasmin miṣatāṁ divaukasām +tato ’tihṛṣṭāḥ sva-kṛto ’kṛtārhaṇaṁpuṣpaiḥ sugā apsarasaś ca nartanaiḥgītaiḥ surā vādya-dharāś ca vādyakaiḥstavaiś ca viprā jaya-niḥsvanair gaṇāḥ +tad-adbhuta-stotra-suvādya-gītikā-jayādi-naikotsava-maṅgala-svanānśrutvā sva-dhāmno ’nty aja āgato ’cirāddṛṣṭvā mahīśasya jagāma vismayam +rājann ājagaraṁ carmaśuṣkaṁ vṛndāvane ’dbhutamvrajaukasāṁ bahu-tithaṁbabhūvākrīḍa-gahvaram +etat kaumārajaṁ karmaharer ātmāhi-mokṣaṇammṛtyoḥ paugaṇḍake bālādṛṣṭvocur vismitā vraje +naitad vicitraṁ manujārbha-māyinaḥparāvarāṇāṁ paramasya vedhasaḥagho ’pi yat-sparśana-dhauta-pātakaḥprāpātma-sāmyaṁ tv asatāṁ sudurlabham +sakṛd yad-aṅga-pratimāntar-āhitāmanomayī bhāgavatīṁ dadau gatimsa eva nityātma-sukhānubhūty-abhi-vyudasta-māyo ’ntar-gato hi kiṁ punaḥ +śrī-sūta uvācaitthaṁ dvijā yādavadeva-dattaḥśrutvā sva-rātuś caritaṁ vicitrampapraccha bhūyo ’pi tad eva puṇyaṁvaiyāsakiṁ yan nigṛhīta-cetāḥ +śrī-rājovācabrahman kālāntara-kṛtaṁtat-kālīnaṁ kathaṁ bhavetyat kaumāre hari-kṛtaṁjaguḥ paugaṇḍake ’rbhakāḥ +tad brūhi me mahā-yoginparaṁ kautūhalaṁ guronūnam etad dharer evamāyā bhavati nānyathā +vayaṁ dhanyatamā lokeguro ’pi kṣatra-bandhavaḥvayaṁ pibāmo muhus tvattaḥpuṇyaṁ kṛṣṇa-kathāmṛtam +śrī-sūta uvācaitthaṁ sma pṛṣṭaḥ sa tu bādarāyaṇistat-smāritānanta-hṛtākhilendriyaḥkṛcchrāt punar labdha-bahir-dṛśiḥ śanaiḥpratyāha taṁ bhāgavatottamottama +śrī-śuka uvācasādhu pṛṣṭaṁ mahā-bhāgatvayā bhāgavatottamayan nūtanayasīśasyaśṛṇvann api kathāṁ muhuḥ +satām ayaṁ sāra-bhṛtāṁ nisargoyad-artha-vāṇī-śruti-cetasām apiprati-kṣaṇaṁ navya-vad acyutasya yatstriyā viṭānām iva sādhu vārtā +śṛṇuṣvāvahito rājannapi guhyaṁ vadāmi tebrūyuḥ snigdhasya śiṣyasyaguravo guhyam apy uta +tathāgha-vadanān mṛtyorakṣitvā vatsa-pālakānsarit-pulinam ānīyabhagavān idam abravīt +aho ’tiramyaṁ pulinaṁ vayasyāḥsva-keli-sampan mṛdulāccha-bālukamsphuṭat-saro-gandha-hṛtāli-patrika-dhvani-pratidhvāna-lasad-drumākulam +atra bhoktavyam asmābhirdivārūḍhaṁ kṣudhārditāḥvatsāḥ samīpe ’paḥ pītvācarantu śanakais tṛṇam +tatheti pāyayitvārbhāvatsān ārudhya śādvalemuktvā śikyāni bubhujuḥsamaṁ bhagavatā mudā +kṛṣṇasya viṣvak puru-rāji-maṇḍalairabhyānanāḥ phulla-dṛśo vrajārbhakāḥsahopaviṣṭā vipine virejuśchadā yathāmbhoruha-karṇikāyāḥ +kecit puṣpair dalaiḥ kecitpallavair aṅkuraiḥ phalaiḥśigbhis tvagbhir dṛṣadbhiś cabubhujuḥ kṛta-bhājanāḥ +sarve mitho darśayantaḥsva-sva-bhojya-ruciṁ pṛthakhasanto hāsayantaś cā-bhyavajahruḥ saheśvarāḥ +bibhrad veṇuṁ jaṭhara-paṭayoḥ śṛṅga-vetre ca kakṣevāme pāṇau masṛṇa-kavalaṁ tat-phalāny aṅgulīṣutiṣṭhan madhye sva-parisuhṛdo hāsayan narmabhiḥ svaiḥsvarge loke miṣati bubhuje yajña-bhug bāla-keliḥ +bhārataivaṁ vatsa-peṣubhuñjāneṣv acyutātmasuvatsās tv antar-vane dūraṁviviśus tṛṇa-lobhitāḥ +tān dṛṣṭvā bhaya-santrastānūce kṛṣṇo ’sya bhī-bhayammitrāṇy āśān mā viramate-hāneṣye vatsakān aham +ity uktvādri-darī-kuñja-gahvareṣv ātma-vatsakānvicinvan bhagavān kṛṣṇaḥsapāṇi-kavalo yayau +ambhojanma-janis tad-antara-gato māyārbhakasyeśiturdraṣṭuṁ mañju mahitvam anyad api tad-vatsān ito vatsapānnītvānyatra kurūdvahāntaradadhāt khe ’vasthito yaḥ purādṛṣṭvāghāsura-mokṣaṇaṁ prabhavataḥ prāptaḥ paraṁ vismayam +tato vatsān adṛṣṭvaityapuline ’pi ca vatsapānubhāv api vane kṛṣṇovicikāya samantataḥ +kvāpy adṛṣṭvāntar-vipinevatsān pālāṁś ca viśva-vitsarvaṁ vidhi-kṛtaṁ kṛṣṇaḥsahasāvajagāma ha +tataḥ kṛṣṇo mudaṁ kartuṁtan-mātṝṇāṁ ca kasya caubhayāyitam ātmānaṁcakre viśva-kṛd īśvaraḥ +yāvad vatsapa-vatsakālpaka-vapur yāvat karāṅghry-ādikaṁyāvad yaṣṭi-viṣāṇa-veṇu-dala-śig yāvad vibhūṣāmbaramyāvac chīla-guṇābhidhākṛti-vayo yāvad vihārādikaṁsarvaṁ viṣṇumayaṁ giro ’ṅga-vad ajaḥ sarva-svarūpo babhau +svayam ātmātma-govatsānprativāryātma-vatsapaiḥkrīḍann ātma-vihāraiś casarvātmā prāviśad vrajam +tat-tad-vatsān pṛthaṅ nītvātat-tad-goṣṭhe niveśya saḥtat-tad-ātmābhavad rājaṁstat-tat-sadma praviṣṭavān +tan-mātaro veṇu-rava-tvarotthitāutthāpya dorbhiḥ parirabhya nirbharamsneha-snuta-stanya-payaḥ-sudhāsavaṁmatvā paraṁ brahma sutān apāyayan +tato nṛponmardana-majja-lepanā-laṅkāra-rakṣā-tilakāśanādibhiḥsaṁlālitaḥ svācaritaiḥ praharṣayansāyaṁ gato yāma-yamena mādhavaḥ +gāvas tato goṣṭham upetya satvaraṁhuṅkāra-ghoṣaiḥ parihūta-saṅgatānsvakān svakān vatsatarān apāyayanmuhur lihantyaḥ sravad audhasaṁ payaḥ +go-gopīnāṁ mātṛtāsminnāsīt snehardhikāṁ vināpurovad āsv api harestokatā māyayā vinā +vrajaukasāṁ sva-tokeṣusneha-vally ābdam anvahamśanair niḥsīma vavṛdheyathā kṛṣṇe tv apūrvavat +ittham ātmātmanātmānaṁvatsa-pāla-miṣeṇa saḥpālayan vatsapo varṣaṁcikrīḍe vana-goṣṭhayoḥ +ekadā cārayan vatsānsa-rāmo vanam āviśatpañca-ṣāsu tri-yāmāsuhāyanāpūraṇīṣv ajaḥ +tato vidūrāc caratogāvo vatsān upavrajamgovardhanādri-śirasicarantyo dadṛśus tṛṇam +dṛṣṭvātha tat-sneha-vaśo ’smṛtātmāsa go-vrajo ’tyātmapa-durga-mārgaḥdvi-pāt kakud-grīva udāsya-puccho’gād dhuṅkṛtair āsru-payā javena +sametya gāvo ’dho vatsānvatsavatyo ’py apāyayangilantya iva cāṅgānilihantyaḥ svaudhasaṁ payaḥ +gopās tad-rodhanāyāsa-maughya-lajjoru-manyunādurgādhva-kṛcchrato ’bhyetyago-vatsair dadṛśuḥ sutān +tad-īkṣaṇotprema-rasāplutāśayājātānurāgā gata-manyavo ’rbhakānuduhya dorbhiḥ parirabhya mūrdhanighrāṇair avāpuḥ paramāṁ mudaṁ te +tataḥ pravayaso gopāstokāśleṣa-sunirvṛtāḥkṛcchrāc chanair apagatāstad-anusmṛty-udaśravaḥ +vrajasya rāmaḥ premardhervīkṣyautkaṇṭhyam anukṣaṇammukta-staneṣv apatyeṣv apyahetu-vid acintayat +kim etad adbhutam ivavāsudeve ’khilātmanivrajasya sātmanas tokeṣvapūrvaṁ prema vardhate +keyaṁ vā kuta āyātādaivī vā nāry utāsurīprāyo māyāstu me bharturnānyā me ’pi vimohinī +iti sañcintya dāśārhovatsān sa-vayasān apisarvān ācaṣṭa vaikuṇṭhaṁcakṣuṣā vayunena saḥ +naite sureśā ṛṣayo na caitetvam eva bhāsīśa bhid-āśraye ’pisarvaṁ pṛthak tvaṁ nigamāt kathaṁ vadetyuktena vṛttaṁ prabhuṇā balo ’vait +tāvad etyātmabhūr ātma-mānena truṭy-anehasāpurovad ābdaṁ krīḍantaṁdadṛśe sa-kalaṁ harim +yāvanto gokule bālāḥsa-vatsāḥ sarva eva himāyāśaye śayānā menādyāpi punar utthitāḥ +ita ete ’tra kutratyāman-māyā-mohitetaretāvanta eva tatrābdaṁkrīḍanto viṣṇunā samam +evam eteṣu bhedeṣuciraṁ dhyātvā sa ātma-bhūḥsatyāḥ ke katare netijñātuṁ neṣṭe kathañcana +evaṁ sammohayan viṣṇuṁvimohaṁ viśva-mohanamsvayaiva māyayājo ’pisvayam eva vimohitaḥ +tamyāṁ tamovan naihāraṁkhadyotārcir ivāhanimahatītara-māyaiśyaṁnihanty ātmani yuñjataḥ +tāvat sarve vatsa-pālāḥpaśyato ’jasya tat-kṣaṇātvyadṛśyanta ghana-śyāmāḥpīta-kauśeya-vāsasaḥ +catur-bhujāḥ śaṅkha-cakra-gadā-rājīva-pāṇayaḥkirīṭinaḥ kuṇḍalinohāriṇo vana-mālinaḥ +āṅghri-mastakam āpūrṇāstulasī-nava-dāmabhiḥkomalaiḥ sarva-gātreṣubhūri-puṇyavad-arpitaiḥ +candrikā-viśada-smeraiḥsāruṇāpāṅga-vīkṣitaiḥsvakārthānām iva rajaḥ-sattvābhyāṁ sraṣṭṛ-pālakāḥ +ātmādi-stamba-paryantairmūrtimadbhiś carācaraiḥnṛtya-gītādy-anekārhaiḥpṛthak pṛthag upāsitāḥ +aṇimādyair mahimabhirajādyābhir vibhūtibhiḥcatur-viṁśatibhis tattvaiḥparītā mahad-ādibhiḥ +kāla-svabhāva-saṁskāra-kāma-karma-guṇādibhiḥsva-mahi-dhvasta-mahibhirmūrtimadbhir upāsitāḥ +satya-jñānānantānanda-mātraika-rasa-mūrtayaḥaspṛṣṭa-bhūri-māhātmyāapi hy upaniṣad-dṛśām +evaṁ sakṛd dadarśājaḥpara-brahmātmano ’khilānyasya bhāsā sarvam idaṁvibhāti sa-carācaram +tato ’tikutukodvṛtya-stimitaikādaśendriyaḥtad-dhāmnābhūd ajas tū���ṇīṁpūr-devy-antīva putrikā +itīreśe ’tarkye nija-mahimani sva-pramitikeparatrājāto ’tan-nirasana-mukha-brahmaka-mitauanīśe ’pi draṣṭuṁ kim idam iti vā muhyati saticacchādājo jñātvā sapadi paramo ’jā-javanikām +tato ’rvāk pratilabdhākṣaḥkaḥ paretavad utthitaḥkṛcchrād unmīlya vai dṛṣṭīrācaṣṭedaṁ sahātmanā +sapady evābhitaḥ paśyandiśo ’paśyat puraḥ-sthitamvṛndāvanaṁ janājīvya-drumākīrṇaṁ samā-priyam +yatra naisarga-durvairāḥsahāsan nṛ-mṛgādayaḥmitrāṇīvājitāvāsa-druta-ruṭ-tarṣakādikam +tatrodvahat paśupa-vaṁśa-śiśutva-nāṭyaṁbrahmādvayaṁ param anantam agādha-bodhamvatsān sakhīn iva purā parito vicinvadekaṁ sa-pāṇi-kavalaṁ parameṣṭhy acaṣṭa +dṛṣṭvā tvareṇa nija-dhoraṇato ’vatīryapṛthvyāṁ vapuḥ kanaka-daṇḍam ivābhipātyaspṛṣṭvā catur-mukuṭa-koṭibhir aṅghri-yugmaṁnatvā mud-aśru-sujalair akṛtābhiṣekam +utthāyotthāya kṛṣṇasyacirasya pādayoḥ patanāste mahitvaṁ prāg-dṛṣṭaṁsmṛtvā smṛtvā punaḥ punaḥ +śanair athotthāya vimṛjya locanemukundam udvīkṣya vinamra-kandharaḥkṛtāñjaliḥ praśrayavān samāhitaḥsa-vepathur gadgadayailatelayā +śrī-brahmovācanaumīḍya te ’bhra-vapuṣe taḍid-ambarāyaguñjāvataṁsa-paripiccha-lasan-mukhāyavanya-sraje kavala-vetra-viṣāṇa-veṇu-lakṣma-śriye mṛdu-pade paśupāṅgajāya +asyāpi deva vapuṣo mad-anugrahasyasvecchā-mayasya na tu bhūta-mayasya ko ’pineśe mahi tv avasituṁ manasāntareṇasākṣāt tavaiva kim utātma-sukhānubhūteḥ +jñāne prayāsam udapāsya namanta evajīvanti san-mukharitāṁ bhavadīya-vārtāmsthāne sthitāḥ śruti-gatāṁ tanu-vāṅ-manobhirye prāyaśo ’jita jito ’py asi tais tri-lokyām +śreyaḥ-sṛtiṁ bhaktim udasya te vibhokliśyanti ye kevala-bodha-labdhayeteṣām asau kleśala eva śiṣyatenānyad yathā sthūla-tuṣāvaghātinām +pureha bhūman bahavo ’pi yoginastvad-arpitehā nija-karma-labdhayāvibudhya bhaktyaiva kathopanītayāprapedire ’ñjo ’cyuta te gatiṁ parām +tathāpi bhūman mahimāguṇasya teviboddhum arhaty amalāntar-ātmabhiḥavikriyāt svānubhavād arūpatohy ananya-bodhyātmatayā na cānyathā +guṇātmanas te ’pi guṇān vimātuṁhitāvatīṛnasya ka īśire ’syakālena yair vā vimitāḥ su-kalpairbhū-pāṁśavaḥ khe mihikā dyu-bhāsaḥ +tat te ’nukampāṁ su-samīkṣamāṇobhuñjāna evātma-kṛtaṁ vipākamhṛd-vāg-vapurbhir vidadhan namas tejīveta yo mukti-pade sa dāya-bhāk +paśyeśa me ’nāryam ananta ādyeparātmani tvayy api māyi-māyinimāyāṁ vitatyekṣitum ātma-vaibhavaṁhy ahaṁ kiyān aiccham ivārcir agnau +ataḥ kṣamasvācyuta me rajo-bhuvohy ajānatas tvat-pṛthag-īśa-māninaḥajāvalepāndha-tamo-’ndha-cakṣuṣaeṣo ’nukampyo mayi nāthavān iti +kvāhaṁ tamo-mahad-ahaṁ-kha-carāgni-vār-bhū-saṁveṣṭitāṇḍa-ghaṭa-sapta-vitasti-kāyaḥkvedṛg-vidhāvigaṇitāṇḍa-parāṇu-caryā-vātādhva-roma-vivarasya ca te mahitvam +utkṣepaṇaṁ garbha-gatasya pādayoḥkiṁ kalpate mātur adhokṣajāgasekim asti-nāsti-vyapadeśa-bhūṣitaṁtavāsti kukṣeḥ kiyad apy anantaḥ +jagat-trayāntodadhi-samplavodenārāyaṇasyodara-nābhi-nālātvinirgato ’jas tv iti vāṅ na vai mṛṣākintv īśvara tvan na vinirgato ’smi +nārāyaṇas tvaṁ na hi sarva-dehināmātmāsy adhīśākhila-loka-sākṣīnārāyaṇo ’ṅgaṁ nara-bhū-jalāyanāttac cāpi satyaṁ na tavaiva māyā +tac cej jala-sthaṁ tava saj jagad-vapuḥkiṁ me na dṛṣṭaṁ bhagavaṁs tadaivakiṁ vā su-dṛṣṭaṁ hṛdi me tadaivakiṁ no sapady eva punar vyadarśi +atraiva māyā-dhamanāvatārehy asya prapañcasya bahiḥ sphuṭasyakṛtsnasya cāntar jaṭhare jananyāmāyātvam eva prakaṭī-kṛtaṁ te +yasya kukṣāv idaṁ sarvaṁsātmaṁ bhāti yathā tathātat tvayy apīha tat sarvaṁkim idaṁ māyayā vinā +adyaiva tvad ṛte ’sya kiṁ mama na te māyātvam ādarśitameko ’si prathamaṁ tato vraja-suhṛd-vatsāḥ samastā apitāvanto ’si catur-bhujās tad akhilaiḥ sākaṁ mayopāsitāstāvanty eva jaganty abhūs tad amitaṁ brahmādvayaṁ śiṣyate +ajānatāṁ tvat-padavīm anātmanyātmātmanā bhāsi vitatya māyāmsṛṣṭāv ivāhaṁ jagato vidhānaiva tvam eṣo ’nta iva trinetraḥ +sureṣv ṛṣiṣv īśa tathaiva nṛṣv apitiryakṣu yādaḥsv api te ’janasyajanmāsatāṁ durmada-nigrahāyaprabho vidhātaḥ sad-anugrahāya ca +ko vetti bhūman bhagavan parātmanyogeśvarotīr bhavatas tri-lokyāmkva vā kathaṁ vā kati vā kadetivistārayan krīḍasi yoga-māyām +tasmād idaṁ jagad aśeṣam asat-svarūpaṁsvapnābham asta-dhiṣaṇaṁ puru-duḥkha-duḥkhamtvayy eva nitya-sukha-bodha-tanāv anantemāyāta udyad api yat sad ivāvabhāti +ekas tvam ātmā puruṣaḥ purāṇaḥsatyaḥ svayaṁ-jyotir ananta ādyaḥnityo ’kṣaro ’jasra-sukho nirañjanaḥpūrṇādvayo mukta upādhito ’mṛtaḥ +evaṁ-vidhaṁ tvāṁ sakalātmanām apisvātmānam ātmātmatayā vicakṣategurv-arka-labdhopaniṣat-sucakṣuṣāye te tarantīva bhavānṛtāmbudhim +ātmānam evātmatayāvijānatāṁtenaiva jātaṁ nikhilaṁ prapañcitamjñānena bhūyo ’pi ca tat pralīyaterajjvām aher bhoga-bhavābhavau yathā +ajñāna-saṁjñau bhava-bandha-mokṣaudvau nāma nānyau sta ṛta-jña-bhāvātajasra-city ātmani kevale parevicāryamāṇe taraṇāv ivāhanī +tvām ātmānaṁ paraṁ matvāparam ātmānam eva caātmā punar bahir mṛgyaaho ’jña-janatājñatā +antar-bhave ’nanta bhavantam evahy atat tyajanto mṛgayanti santaḥasantam apy anty ahim antareṇasantaṁ guṇaṁ taṁ kim u yanti santaḥ +athāpi te deva padāmbuja-dvaya-prasāda-leśānugṛhīta eva hijānāti tattvaṁ bhagavan-mahimnona cānya eko ’pi ciraṁ vicinvan +tad astu me nātha sa bhūri-bhāgobhave ’tra vānyatra tu vā tiraścāmyenāham eko ’pi bhavaj-janānāṁbhūtvā niṣeve tava pāda-pallavam +aho ’ti-dhanyā vraja-go-ramaṇyaḥstanyāmṛtaṁ pītam atīva te mudāyāsāṁ vibho vatsatarātmajātmanāyat-tṛptaye ’dyāpi na cālam adhvarāḥ +aho bhāgyam aho bhāgyaṁnanda-gopa-vrajaukasāmyan-mitraṁ paramānandaṁpūrṇaṁ brahma sanātanam +eṣāṁ tu bhāgya-mahimācyuta tāvad āstāmekādaśaiva hi vayaṁ bata bhūri-bhāgāḥetad-dhṛṣīka-caṣakair asakṛt pibāmaḥśarvādayo ’ṅghry-udaja-madhv-amṛtāsavaṁ te +tad bhūri-bhāgyam iha janma kim apy aṭavyāṁyad gokule ’pi katamāṅghri-rajo-’bhiṣekamyaj-jīvitaṁ tu nikhilaṁ bhagavān mukundastv adyāpi yat-pada-rajaḥ śruti-mṛgyam eva +eṣāṁ ghoṣa-nivāsinām uta bhavān kiṁ deva rāteti naśceto viśva-phalāt phalaṁ tvad-aparaṁ kutrāpy ayan muhyatisad-veṣād iva pūtanāpi sa-kulā tvām eva devāpitāyad-dhāmārtha-suhṛt-priyātma-tanaya-prāṇāśayās tvat-kṛte +tāvad rāgādayaḥ stenāstāvat kārā-gṛhaṁ gṛhamtāvan moho ’ṅghri-nigaḍoyāvat kṛṣṇa na te janāḥ +prapañcaṁ niṣprapañco ’piviḍambayasi bhū-taleprapanna-janatānanda-sandohaṁ prathituṁ prabho +jānanta eva jānantukiṁ bahūktyā na me prabhomanaso vapuṣo vācovaibhavaṁ tava go-caraḥ +anujānīhi māṁ kṛṣṇasarvaṁ tvaṁ vetsi sarva-dṛktvam eva jagatāṁ nāthojagad etat tavārpitam +śrī-kṛṣṇa vṛṣṇi-kula-puṣkara-joṣa-dāyinkṣmā-nirjara-dvija-paśūdadhi-vṛddhi-kārinuddharma-śārvara-hara kṣiti-rākṣasa-dhrugā-kalpam ārkam arhan bhagavan namas te +śrī-śuka uvācaity abhiṣṭūya bhūmānaṁtriḥ parikramya pādayoḥnatvābhīṣṭaṁ jagad-dhātāsva-dhāma pratyapadyata +tato ’nujñāpya bhagavānsva-bhuvaṁ prāg avasthitānvatsān pulinam āninyeyathā-pūrva-sakhaṁ svakam +ekasminn api yāte ’bdeprāṇeśaṁ cāntarātmanaḥkṛṣṇa-māyāhatā rājankṣaṇārdhaṁ menire ’rbhakāḥ +kiṁ kiṁ na vismarantīhamāyā-mohita-cetasaḥyan-mohitaṁ jagat sarvamabhīkṣṇaṁ vismṛtātmakam +ūcuś ca suhṛdaḥ kṛṣṇaṁsv-āgataṁ te ’ti-raṁhasānaiko ’py abhoji kavalaehītaḥ sādhu bhujyatām +tato hasan hṛṣīkeśo’bhyavahṛtya sahārbhakaiḥdarśayaṁś carmājagaraṁnyavartata vanād vrajam +barha-prasūna-vana-dhātu-vicitritāṅgaḥproddāma-veṇu-dala-śṛṅga-ravotsavāḍhyaḥvatsān gṛṇann anuga-gīta-pavitra-kīrtirgopī-dṛg-utsava-dṛśiḥ praviveśa goṣṭham +adyānena mahā-vyāloyaśodā-nanda-sūnunāhato ’vitā vayaṁ cāsmāditi bālā vraje jaguḥ +śrī-rājovācabrahman parodbhave kṛṣṇeiyān premā kathaṁ bhavetyo ’bhūta-pūrvas tokeṣusvodbhaveṣv api kathyatām +śrī-śuka uvācasarveṣām api bhūtānāṁnṛpa svātmaiva vallabhaḥitare ’patya-vittādyāstad-vallabhatayaiva hi +tad rājendra yathā snehaḥsva-svakātmani dehināmna tathā mamatālambi-putra-vitta-gṛhādiṣu +dehātma-vādināṁ puṁsāmapi rājanya-sattamayathā dehaḥ priyatamastathā na hy anu ye ca tam +deho ’pi mamatā-bhāk cettarhy asau nātma-vat priyaḥyaj jīryaty api dehe ’sminjīvitāśā balīyasī +tasmāt priyatamaḥ svātmāsarveṣām api dehināmtad-artham eva sakalaṁjagad etac carācaram +kṛṣṇam enam avehi tvamātmānam akhilātmanāmjagad-dhitāya so ’py atradehīvābhāti māyayā +vastuto jānatām atrakṛṣṇaṁ sthāsnu cariṣṇu cabhagavad-rūpam akhilaṁnānyad vastv iha kiñcana +sarveṣām api vastūnāṁbhāvārtho bhavati sthitaḥtasyāpi bhagavān kṛṣṇaḥkim atad vastu rūpyatām +samāśritā ye pada-pallava-plavaṁmahat-padaṁ puṇya-yaśo murāreḥbhavāmbudhir vatsa-padaṁ paraṁ padaṁpadaṁ padaṁ yad vipadāṁ na teṣām +etat te sarvam ākhyātaṁyat pṛṣṭo ’ham iha tvayātat kaumāre hari-kṛtaṁpaugaṇḍe parikīrtitam +etat suhṛdbhiś caritaṁ murāreraghārdanaṁ śādvala-jemanaṁ cavyaktetarad rūpam ajorv-abhiṣṭavaṁśṛṇvan gṛṇann eti naro ’khilārthān +evaṁ vihāraiḥ kaumāraiḥkaumāraṁ jahatur vrajenilāyanaiḥ setu-bandhairmarkaṭotplavanādibhiḥ +śrī-śuka uvācatataś ca paugaṇḍa-vayaḥ-śrītau vrajebabhūvatus tau paśu-pāla-sammataugāś cārayantau sakhibhiḥ samaṁ padairvṛndāvanaṁ puṇyam atīva cakratuḥ +tan mādhavo veṇum udīrayan vṛtogopair gṛṇadbhiḥ sva-yaśo balānvitaḥpaśūn puraskṛtya paśavyam āviśadvihartu-kāmaḥ kusumākaraṁ vanam +tan mañju-ghoṣāli-mṛga-dvijākulaṁmahan-manaḥ-prakhya-payaḥ-sarasvatāvātena juṣṭaṁ śata-patra-gandhinānirīkṣya rantuṁ bhagavān mano dadhe +sa tatra tatrāruṇa-pallava-śriyāphala-prasūnoru-bhareṇa pādayoḥspṛśac chikhān vīkṣya vanaspatīn mudāsmayann ivāhāgra-jam ādi-pūruṣaḥ +śrī-bhagavān uvācaaho amī deva-varāmarārcitaṁpādāmbujaṁ te sumanaḥ-phalārhaṇamnamanty upādāya śikhābhir ātmanastamo-’pahatyai taru-janma yat-kṛtam +ete ’linas tava yaśo ’khila-loka-tīrthaṁgāyanta ādi-puruṣānupathaṁ bhajanteprāyo amī muni-gaṇā bhavadīya-mukhyāgūḍhaṁ vane ’pi na jahaty anaghātma-daivam +nṛtyanty amī śikhina īḍya mudā hariṇyaḥkurvanti gopya iva te priyam īkṣaṇenasūktaiś ca kokila-gaṇā gṛham āgatāyadhanyā vanaukasa iyān hi satāṁ nisargaḥ +dhanyeyam adya dharaṇī tṛṇa-vīrudhas tvat-pāda-spṛśo druma-latāḥ karajābhimṛṣṭāḥnadyo ’drayaḥ khaga-mṛgāḥ sadayāvalokairgopyo ’ntareṇa bhujayor api yat-spṛhā śrīḥ +śrī-śuka uvācaevaṁ vṛndāvanaṁ śrīmatkṛṣṇaḥ prīta-manāḥ paśūnreme sañcārayann adreḥsarid-rodhaḥsu sānugaḥ +kvacid gāyati gāyatsumadāndhāliṣv anuvrataiḥupagīyamāna-caritaḥpathi saṅkarṣaṇānvitaḥ +cakora-krauñca-cakrāhva-bhāradvājāṁś ca barhiṇaḥanurauti sma sattvānāṁbhīta-vad vyāghra-siṁhayoḥ +kvacit krīḍā-pariśrāntaṁgopotsaṅgopabarhaṇamsvayaṁ viśramayaty āryaṁpāda-saṁvāhanādibhiḥ +nṛtyato gāyataḥ kvāpivalgato yudhyato mithaḥgṛhīta-hastau gopālānhasantau praśaśaṁsatuḥ +kvacit pallava-talpeṣuniyuddha-śrama-karśitaḥvṛkṣa-mūlāśrayaḥ śetegopotsaṅgopabarhaṇaḥ +pāda-saṁvāhanaṁ cakruḥkecit tasya mahātmanaḥapare hata-pāpmānovyajanaiḥ samavījayan +anye tad-anurūpāṇimanojñāni mahātmanaḥgāyanti sma mahā-rājasneha-klinna-dhiyaḥ śanaiḥ +evaṁ nigūḍhātma-gatiḥ sva-māyayāgopātmajatvaṁ caritair viḍambayanreme ramā-lālita-pāda-pallavogrāmyaiḥ samaṁ grāmya-vad īśa-ceṣṭitaḥ +śrīdāmā nāma gopālorāma-keśavayoḥ sakhāsubala-stokakṛṣṇādyāgopāḥ premṇedam abruvan +rāma rāma mahā-bāhokṛṣṇa duṣṭa-nibarhaṇaito ’vidūre su-mahadvanaṁ tālāli-saṅkulam +phalāni tatra bhūrīṇipatanti patitāni casanti kintv avaruddhānidhenukena durātmanā +so ’ti-vīryo ’suro rāmahe kṛṣṇa khara-rūpa-dhṛkātma-tulya-balair anyairjñātibhir bahubhir vṛtaḥ +tasmāt kṛta-narāhārādbhītair nṛbhir amitra-hanna sevyate paśu-gaṇaiḥpakṣi-saṅghair vivarjitam +vidyante ’bhukta-pūrvāṇiphalāni surabhīṇi caeṣa vai surabhir gandhoviṣūcīno ’vagṛhyate +prayaccha tāni naḥ kṛṣṇagandha-lobhita-cetasāmvāñchāsti mahatī rāmagamyatāṁ yadi rocate +evaṁ suhṛd-vacaḥ śrutvāsuhṛt-priya-cikīrṣayāprahasya jagmatur gopairvṛtau tālavanaṁ prabhū +balaḥ praviśya bāhubhyāṁtālān samparikampayanphalāni pātayām āsamataṅ-gaja ivaujasā +phalānāṁ patatāṁ śabdaṁniśamyāsura-rāsabhaḥabhyadhāvat kṣiti-talaṁsa-nagaṁ parikampayan +sametya tarasā pratyagdvābhyāṁ padbhyāṁ balaṁ balīnihatyorasi kā-śabdaṁmuñcan paryasarat khalaḥ +punar āsādya saṁrabdhaupakroṣṭā parāk sthitaḥcaraṇāv aparau rājanbalāya prākṣipad ruṣā +sa taṁ gṛhītvā prapadorbhrāmayitvaika-pāṇinācikṣepa tṛṇa-rājāgrebhrāmaṇa-tyakta-jīvitam +tenāhato mahā-tālovepamāno bṛhac-chirāḥpārśva-sthaṁ kampayan bhagnaḥsa cānyaṁ so ’pi cāparam +balasya līlayotsṛṣṭa-khara-deha-hatāhatāḥtālāś cakampire sarvemahā-vāteritā iva +naitac citraṁ bhagavatihy anante jagad-īśvareota-protam idaṁ yasmiṁstantuṣv aṅga yathā paṭaḥ +tataḥ kṛṣṇaṁ ca rāmaṁ cajñātayo dhenukasya yekroṣṭāro ’bhyadravan sarvesaṁrabdhā hata-bāndhavāḥ +tāṁs tān āpatataḥ kṛṣṇorāmaś ca nṛpa līlayāgṛhīta-paścāc-caraṇānprāhiṇot tṛṇa-rājasu +phala-prakara-saṅkīrṇaṁdaitya-dehair gatāsubhiḥrarāja bhūḥ sa-tālāgrairghanair iva nabhas-talam +tayos tat su-mahat karmaniśamya vibudhādayaḥmumucuḥ puṣpa-varṣāṇicakrur vādyāni tuṣṭuvuḥ +atha tāla-phalāny ādanmanuṣyā gata-sādhvasāḥtṛṇaṁ ca paśavaś cerurhata-dhenuka-kānane +kṛṣṇaḥ kamala-patrākṣaḥpuṇya-śravaṇa-kīrtanaḥstūyamāno ’nugair gopaiḥsāgrajo vrajam āvrajat +taṁ gorajaś-churita-kuntala-baddha-barha-vanya-prasūna-rucirekṣaṇa-cāru-hāsamveṇum kvaṇantam anugair upagīta-kīrtiṁgopyo didṛkṣita-dṛśo ’bhyagaman sametāḥ +pītvā mukunda-mukha-sāragham akṣi-bhṛṅgaistāpaṁ jahur viraha-jaṁ vraja-yoṣito ’hnitat sat-kṛtiṁ samadhigamya viveśa goṣṭhaṁsavrīḍa-hāsa-vinayaṁ yad apāṅga-mokṣam +tayor yaśodā-rohiṇyauputrayoḥ putra-vatsaleyathā-kāmaṁ yathā-kālaṁvyadhattāṁ paramāśiṣaḥ +gatādhvāna-śramau tatramajjanonmardanādibhiḥnīvīṁ vasitvā rucirāṁdivya-srag-gandha-maṇḍitau +janany-upahṛtaṁ prāśyasvādy annam upalālitausaṁviśya vara-śayyāyāṁsukhaṁ suṣupatur vraje +evaṁ sa bhagavān kṛṣṇovṛndāvana-caraḥ kvacityayau rāmam ṛte rājankālindīṁ sakhibhir vṛtaḥ +atha gāvaś ca gopāś canidāghātapa-pīḍitāḥduṣṭaṁ jalaṁ papus tasyāstṛṣṇārtā viṣa-dūṣitam +viṣāmbhas tad upaspṛśyadaivopahata-cetasaḥnipetur vyasavaḥ sarvesalilānte kurūdvaha +te sampratīta-smṛtayaḥsamutthāya jalāntikātāsan su-vismitāḥ sarvevīkṣamāṇāḥ parasparam +anvamaṁsata tad rājangovindānugrahekṣitampītvā viṣaṁ paretasyapunar utthānam ātmanaḥ +śrī-śuka uvācavilokya dūṣitāṁ kṛṣṇāṁkṛṣṇaḥ kṛṣṇāhinā vibhuḥtasyā viśuddhim anvicchansarpaṁ tam udavāsayat +śrī-rājovācakatham antar-jale ’gādhenyagṛhṇād bhagavān ahimsa vai bahu-yugāvāsaṁyathāsīd vipra kathyatām +brahman bhagavatas tasyabhūmnaḥ svacchanda-vartinaḥgopālodāra-caritaṁkas tṛpyetāmṛtaṁ juṣan +śrī-śuka uvācakālindyāṁ kāliyasyāsīdhradaḥ kaścid viṣāgnināśrapyamāṇa-payā yasminpatanty upari-gāḥ khagāḥ +vipruṣmatā viṣadormi-mārutenābhimarśitāḥmriyante tīra-gā yasyaprāṇinaḥ sthira-jaṅgamāḥ +taṁ caṇḍa-vega-viṣa-vīryam avekṣya tenaduṣṭāṁ nadīṁ ca khala-saṁyamanāvatāraḥkṛṣṇaḥ kadambam adhiruhya tato ’ti-tuṅgamāsphoṭya gāḍha-raśano nyapatad viṣode +sarpa-hradaḥ puruṣa-sāra-nipāta-vega-saṅkṣobhitoraga-viṣocchvasitāmbu-rāśiḥparyak pluto viṣa-kaṣāya-bibhīṣaṇormirdhāvan dhanuḥ-śatam ananta-balasya kiṁ tat +tasya hrade viharato bhuja-daṇḍa-ghūrṇa-vār-ghoṣam aṅga vara-vāraṇa-vikramasyaāśrutya tat sva-sadanābhibhavaṁ nirīkṣyacakṣuḥ-śravāḥ samasarat tad amṛṣyamāṇaḥ +taṁ prekṣaṇīya-sukumāra-ghanāvadātaṁśrīvatsa-pīta-vasanaṁ smita-sundarāsyamkrīḍantam apratibhayaṁ kamalodarāṅghriṁsandaśya marmasu ruṣā bhujayā cachāda +taṁ nāga-bhoga-parivītam adṛṣṭa-ceṣṭamālokya tat-priya-sakhāḥ paśupā bhṛśārtāḥkṛṣṇe ’rpitātma-suhṛd-artha-kalatra-kāmāduḥkhānuśoka-bhaya-mūḍha-dhiyo nipetuḥ +gāvo vṛṣā vatsataryaḥkrandamānāḥ su-duḥkhitāḥkṛṣṇe nyastekṣaṇā bhītārudantya iva tasthire +atha vraje mahotpātāstri-vidhā hy ati-dāruṇāḥutpetur bhuvi divy ātmanyāsanna-bhaya-śaṁsinaḥ +tān ālakṣya bhayodvignāgopā nanda-purogamāḥvinā rāmeṇa gāḥ kṛṣṇaṁjñātvā cārayituṁ gatam +tāṁs tathā kātarān vīkṣyabhagavān mādhavo balaḥprahasya kiñcin novācaprabhāva-jño ’nujasya saḥ +te ’nveṣamāṇā dayitaṁkṛṣṇaṁ sūcitayā padaiḥbhagaval-lakṣaṇair jagmuḥpadavyā yamunā-taṭam +te tatra tatrābja-yavāṅkuśāśani-dhvajopapannāni padāni viś-pateḥmārge gavām anya-padāntarāntarenirīkṣamāṇā yayur aṅga satvarāḥ +antar hrade bhujaga-bhoga-parītam ārātkṛṣṇaṁ nirīham upalabhya jalāśayāntegopāṁś ca mūḍha-dhiṣaṇān paritaḥ paśūṁś casaṅkrandataḥ parama-kaśmalam āpur ārtāḥ +gopyo ’nurakta-manaso bhagavaty anantetat-sauhṛda-smita-viloka-giraḥ smarantyaḥgraste ’hinā priyatame bhṛśa-duḥkha-taptāḥśūnyaṁ priya-vyatihṛtaṁ dadṛśus tri-lokam +tāḥ kṛṣṇa-mātaram apatyam anupraviṣṭāṁtulya-vyathāḥ samanugṛhya śucaḥ sravantyaḥtās tā vraja-priya-kathāḥ kathayantya āsankṛṣṇānane ’rpita-dṛśo mṛtaka-pratīkāḥ +kṛṣṇa-prāṇān nirviśatonandādīn vīkṣya taṁ hradampratyaṣedhat sa bhagavānrāmaḥ kṛṣṇānubhāva-vit +ittham sva-gokulam ananya-gatiṁ nirīkṣyasa-strī-kumāram ati-duḥkhitam ātma-hetoḥājñāya martya-padavīm anuvartamānaḥsthitvā muhūrtam udatiṣṭhad uraṅga-bandhāt +tat-prathyamāna-vapuṣā vyathitātma-bhogastyaktvonnamayya kupitaḥ sva-phaṇān bhujaṅgaḥtasthau śvasañ chvasana-randhra-viṣāmbarīṣa-stabdhekṣaṇolmuka-mukho harim īkṣamāṇaḥ +taṁ jihvayā dvi-śikhayā parilelihānaṁdve sṛkvaṇī hy ati-karāla-viṣāgni-dṛṣṭimkrīḍann amuṁ parisasāra yathā khagendrobabhrāma so ’py avasaraṁ prasamīkṣamāṇaḥ +evaṁ paribhrama-hataujasam unnatāṁsamānamya tat-pṛthu-śiraḥsv adhirūḍha ādyaḥtan-mūrdha-ratna-nikara-sparśāti-tāmra-pādāmbujo ’khila-kalādi-gurur nanarta +taṁ nartum udyatam avekṣya tadā tadīya-gandharva-siddha-muni-cāraṇa-deva-vadhvaḥprītyā mṛdaṅga-paṇavānaka-vādya-gīta-puṣpopahāra-nutibhiḥ sahasopaseduḥ +yad yac chiro na namate ’ṅga śataika-śīrṣṇastat tan mamarda khara-daṇḍa-dharo ’ṅghri-pātaiḥkṣīṇāyuṣo bhramata ulbaṇam āsyato ’sṛṅnasto vaman parama-kaśmalam āpa nāgaḥ +tasyākṣibhir garalam udvamataḥ śiraḥsuyad yat samunnamati niḥśvasato ruṣoccaiḥnṛtyan padānunamayan damayāṁ babhūvapuṣpaiḥ prapūjita iveha pumān purāṇaḥ +tac-citra-tāṇḍava-virugna-phaṇā-sahasroraktaṁ mukhair uru vaman nṛpa bhagna-gātraḥsmṛtvā carācara-guruṁ puruṣaṁ purāṇaṁnārāyaṇaṁ tam araṇaṁ manasā jagāma +kṛṣṇasya garbha-jagato ’ti-bharāvasannaṁpārṣṇi-prahāra-parirugna-phaṇātapatramdṛṣṭvāhim ādyam upasedur amuṣya patnyaārtāḥ ślathad-vasana-bhūṣaṇa-keśa-bandhāḥ +tās taṁ su-vigna-manaso ’tha puraskṛtārbhāḥkāyaṁ nidhāya bhuvi bhūta-patiṁ praṇemuḥsādhvyaḥ kṛtāñjali-puṭāḥ śamalasya bharturmokṣepsavaḥ śaraṇa-daṁ śaraṇaṁ prapannāḥ +nāga-patnya ūcuḥnyāyyo hi daṇḍaḥ kṛta-kilbiṣe ’smiṁstavāvatāraḥ khala-nigrahāyaripoḥ sutānām api tulya-dṛṣṭirdhatse damaṁ phalam evānuśaṁsan +anugraho ’yaṁ bhavataḥ kṛto hi nodaṇḍo ’satāṁ te khalu kalmaṣāpahaḥyad dandaśūkatvam amuṣya dehinaḥkrodho ’pi te ’nugraha eva sammataḥ +tapaḥ sutaptaṁ kim anena pūrvaṁnirasta-mānena ca māna-denadharmo ’tha vā sarva-janānukampayāyato bhavāṁs tuṣyati sarva-jīvaḥ +kasyānubhāvo ’sya na deva vidmahetavāṅghri-reṇu-sparaśādhikāraḥyad-vāñchayā śrīr lalanācarat tapovihāya kāmān su-ciraṁ dhṛta-vratā +na nāka-pṛṣṭhaṁ na ca sārva-bhaumaṁna pārameṣṭhyaṁ na rasādhipatyamna yoga-siddhīr apunar-bhavaṁ vāvāñchanti yat-pāda-rajaḥ-prapannāḥ +tad eṣa nāthāpa durāpam anyaistamo-janiḥ krodha-vaśo ’py ahīśaḥsaṁsāra-cakre bhramataḥ śarīriṇoyad-icchataḥ syād vibhavaḥ samakṣaḥ +namas tubhyaṁ bhagavatepuruṣāya mahātmanebhūtāvāsāya bhūtāyaparāya paramātmane +jñāna-vijñāna-nīdhayebrahmaṇe ’nanta-śaktayeaguṇāyāvikārāyanamas te prākṛtāya ca +kālāya kāla-nābhāyakālāvayava-sākṣiṇeviśvāya tad-upadraṣṭretat-kartre viśva-hetave +bhūta-mātrendriya-prāṇa-mano-buddhy-āśayātmanetri-guṇenābhimānenagūḍha-svātmānubhūtaye +namaḥ pramāṇa-mūlāyakavaye śāstra-yonayepravṛttāya nivṛttāyanigamāya namo namaḥ +namaḥ kṛṣṇāya rāmāyavasudeva-sutāya capradyumnāyāniruddhāyasātvatāṁ pataye namaḥ +namo guṇa-pradīpāyaguṇātma-cchādanāya caguṇa-vṛtty-upalakṣyāyaguṇa-draṣṭre sva-saṁvide +avyākṛta-vihārāyasarva-vyākṛta-siddhayehṛṣīkeśa namas te ’stumunaye mauna-śīline +parāvara-gati-jñāyasarvādhyakṣāya te namaḥaviśvāya ca viśvāyatad-draṣṭre ’sya ca hetave +tvaṁ hy asya janma-sthiti-saṁyamān vibhoguṇair anīho ’kṛta-kāla-śakti-dhṛktat-tat-svabhāvān pratibodhayan sataḥsamīkṣayāmogha-vihāra īhase +tasyaiva te ’mūs tanavas tri-lokyāṁśāntā aśāntā uta mūḍha-yonayaḥśāntāḥ priyās te hy adhunāvituṁ satāṁsthātuś ca te dharma-parīpsayehataḥ +aparādhaḥ sakṛd bhartrāsoḍhavyaḥ sva-prajā-kṛtaḥkṣantum arhasi śāntātmanmūḍhasya tvām ajānataḥ +anugṛhṇīṣva bhagavanprāṇāṁs tyajati pannagaḥstrīṇāṁ naḥ sādhu-śocyānāṁpatiḥ prāṇaḥ pradīyatām +vidhehi te kiṅkarīṇāmanuṣṭheyaṁ tavājñayāyac-chraddhayānutiṣṭhan vaimucyate sarvato bhayāt +śrī-śuka uvācaitthaṁ sa nāga-patnībhirbhagavān samabhiṣṭutaḥmūrcchitaṁ bhagna-śirasaṁvisasarjāṅghri-kuṭṭanaiḥ +pratilabdhendriya-prāṇaḥkāliyaḥ śanakair harimkṛcchrāt samucchvasan dīnaḥkṛṣṇaṁ prāha kṛtāñjaliḥ +kāliya uvācavayaṁ khalāḥ sahotpattyātamasā dīrgha-manyavaḥsvabhāvo dustyajo nāthalokānāṁ yad asad-grahaḥ +tvayā sṛṣṭam idaṁ viśvaṁdhātar guṇa-visarjanamnānā-svabhāva-vīryaujo-yoni-bījāśayākṛti +vayaṁ ca tatra bhagavansarpā jāty-uru-manyavaḥkathaṁ tyajāmas tvan-māyāṁdustyajāṁ mohitāḥ svayam +bhavān hi kāraṇaṁ tatrasarva-jño jagad-īśvaraḥanugrahaṁ nigrahaṁ vāmanyase tad vidhehi naḥ +śrī-śuka uvācaity ākarṇya vacaḥ prāhabhagavān kārya-mānuṣaḥnātra stheyaṁ tvayā sarpasamudraṁ yāhi mā ciramsva-jñāty-apatya-dārāḍhyogo-nṛbhir bhujyate nadī +ya etat saṁsmaren martyastubhyaṁ mad-anuśāsanamkīrtayann ubhayoḥ sandhyorna yuṣmad bhayam āpnuyāt +yo ’smin snātvā mad-ākrīḍedevādīṁs tarpayej jalaiḥupoṣya māṁ smarann arcetsarva-pāpaiḥ pramucyate +dvīpaṁ ramaṇakaṁ hitvāhradam etam upāśritaḥyad-bhayāt sa suparṇas tvāṁnādyān mat-pāda-lāñchitam +śrī-ṛṣir uvācamukto bhagavatā rājankṛṣṇenādbhuta-karmaṇātaṁ pūjayām āsa mudānāga-patnyaś ca sādaram +divyāmbara-sraṅ-maṇibhiḥparārdhyair api bhūṣaṇaiḥdivya-gandhānulepaiś camahatyotpala-mālayā +śrī-rājovācanāgālayaṁ ramaṇakaṁkathaṁ tatyāja kāliyaḥkṛtaṁ kiṁ vā suparṇasyatenaikenāsamañjasam +śrī-śuka uvācaupahāryaiḥ sarpa-janairmāsi māsīha yo baliḥvānaspatyo mahā-bāhonāgānāṁ prāṅ-nirūpitaḥ +viṣa-vīrya-madāviṣṭaḥkādraveyas tu kāliyaḥkadarthī-kṛtya garuḍaṁsvayaṁ taṁ bubhuje balim +tac chrutvā kupito rājanbhagavān bhagavat-priyaḥvijighāṁsur mahā-vegaḥkāliyaṁ samapādravat +tam āpatantaṁ tarasā viṣāyudhaḥpratyabhyayād utthita-naika-mastakaḥdadbhiḥ suparṇaṁ vyadaśad dad-āyudhaḥkarāla-jihrocchvasitogra-locanaḥ +taṁ tārkṣya-putraḥ sa nirasya manyumānpracaṇḍa-vego madhusūdanāsanaḥpakṣeṇa savyena hiraṇya-rociṣājaghāna kadru-sutam ugra-vikramaḥ +suparṇa-pakṣābhihataḥkāliyo ’tīva vihvalaḥhradaṁ viveśa kālindyāstad-agamyaṁ durāsadam +tatraikadā jala-caraṁgaruḍo bhakṣyam īpsitamnivāritaḥ saubhariṇāprasahya kṣudhito ’harat +mīnān su-duḥkhitān dṛṣṭvādīnān mīna-patau hatekṛpayā saubhariḥ prāhatatratya-kṣemam ācaran +atra praviśya garuḍoyadi matsyān sa khādatisadyaḥ prāṇair viyujyetasatyam etad bravīmy aham +tat kāliyaḥ paraṁ vedanānyaḥ kaścana lelihaḥavātsīd garuḍād bhītaḥkṛṣṇena ca vivāsitaḥ +kṛṣṇaṁ hradād viniṣkrāntaṁdivya-srag-gandha-vāsasammahā-maṇi-gaṇākīrṇaṁjāmbūnada-pariṣkṛtam +yaśodā rohiṇī nandogopyo gopāś ca kauravakṛṣṇaṁ sametya labdhehāāsan śuṣkā nagā api +rāmaś cācyutam āliṅgyajahāsāsyānubhāva-vitpremṇā tam aṅkam āropyapunaḥ punar udaikṣatagāvo vṛṣā vatsataryolebhire paramāṁ mudam +nandaṁ viprāḥ samāgatyaguravaḥ sa-kalatrakāḥūcus te kāliya-grastodiṣṭyā muktas tavātmajaḥ +dehi dānaṁ dvi-jātīnāṁkṛṣṇa-nirmukti-hetavenandaḥ prīta-manā rājangāḥ suvarṇaṁ tadādiśat +yaśodāpi mahā-bhāgānaṣṭa-labdha-prajā satīpariṣvajyāṅkam āropyamumocāśru-kalāṁ muhuḥ +tāṁ rātriṁ tatra rājendrakṣut-tṛḍbhyāṁ śrama-karṣitāḥūṣur vrayaukaso gāvaḥkālindyā upakūlataḥ +tadā śuci-vanodbhūtodāvāgniḥ sarvato vrajamsuptaṁ niśītha āvṛtyapradagdhum upacakrame +tata utthāya sambhrāntādahyamānā vrajaukasaḥkṛṣṇaṁ yayus te śaraṇaṁmāyā-manujam īśvaram +kṛṣṇa kṛṣṇa mahā-bhagahe rāmāmita-vikramaeṣa ghoratamo vahnistāvakān grasate hi naḥ +su-dustarān naḥ svān pāhikālāgneḥ suhṛdaḥ prabhona śaknumas tvac-caraṇaṁsantyaktum akuto-bhayam +itthaṁ sva-jana-vaiklavyaṁnirīkṣya jagad-īśvaraḥtam agnim apibat tīvramananto ’nanta-śakti-dhṛk +śrī-śuka uvācaatha kṛṣṇaḥ parivṛtojñātibhir muditātmabhiḥanugīyamāno nyaviśadvrajaṁ gokula-maṇḍitam +vraje vikrīḍator evaṁgopāla-cchadma-māyayāgrīṣmo nāmartur abhavannāti-preyāñ charīriṇām +sa ca vṛndāvana-guṇairvasanta iva lakṣitaḥyatrāste bhagavān sākṣādrāmeṇa saha keśavaḥ +yatra nirjhara-nirhrāda-nivṛtta-svana-jhillikamśaśvat tac-chīkararjīṣa-druma-maṇḍala-maṇḍitam +sarit-saraḥ-prasravaṇormi-vāyunākahlāra-kañjotpala-reṇu-hāriṇāna vidyate yatra vanaukasāṁ davonidāgha-vahny-arka-bhavo ’ti-śādvale +agādha-toya-hradinī-taṭormibhirdravat-purīṣyāḥ pulinaiḥ samantataḥna yatra caṇḍāṁśu-karā viṣolbaṇābhuvo rasaṁ śādvalitaṁ ca gṛhṇate +vanaṁ kusumitaṁ śrīmannadac-citra-mṛga-dvijamgāyan mayūra-bhramaraṁkūjat-kokila-sārasam +krīḍiṣyamāṇas tat krṣṇobhagavān bala-saṁyutaḥveṇuṁ viraṇayan gopairgo-dhanaiḥ saṁvṛto ’viśat +pravāla-barha-stabaka-srag-dhātu-kṛta-bhūṣaṇāḥrāma-kṛṣṇādayo gopānanṛtur yuyudhur jaguḥ +kṛṣṇasya nṛtyataḥ kecijjaguḥ kecid avādayanveṇu-pāṇitalaiḥ śṛṅgaiḥpraśaśaṁsur athāpare +gopa-jāti-praticchannādevā gopāla-rūpiṇauīḍire kṛṣṇa-rāmau canaṭā iva naṭaṁ nṛpa +bhramaṇair laṅghanaiḥ kṣepairāsphoṭana-vikarṣaṇaiḥcikrīḍatur niyuddhenakāka-pakṣa-dharau kvacit +kvacin nṛtyatsu cānyeṣugāyakau vādakau svayamśaśaṁsatur mahā-rājasādhu sādhv iti vādinau +kvacid bilvaiḥ kvacit kumbhaiḥkvacāmalaka-muṣṭibhiḥaspṛśya-netra-bandhādyaiḥkvacin mṛga-khagehayā +kvacic ca dardura-plāvairvividhair upahāsakaiḥkadācit syandolikayākarhicin nṛpa-ceṣṭayā +evaṁ tau loka-siddhābhiḥkrīḍābhiś ceratur vanenady-adri-droṇi-kuñjeṣukānaneṣu saraḥsu ca +paśū���ś cārayator gopaistad-vane rāma-kṛṣṇayoḥgopa-rūpī pralambo ’gādasuras taj-jihīrṣayā +taṁ vidvān api dāśārhobhagavān sarva-darśanaḥanvamodata tat-sakhyaṁvadhaṁ tasya vicintayan +tatropāhūya gopālānkṛṣṇaḥ prāha vihāra-vithe gopā vihariṣyāmodvandvī-bhūya yathā-yatham +tatra cakruḥ parivṛḍhaugopā rāma-janārdanaukṛṣṇa-saṅghaṭṭinaḥ kecidāsan rāmasya cāpare +ācerur vividhāḥ krīḍāvāhya-vāhaka-lakṣaṇāḥyatrārohanti jetārovahanti ca parājitāḥ +vahanto vāhyamānāś cacārayantaś ca go-dhanambhāṇḍīrakaṁ nāma vaṭaṁjagmuḥ kṛṣṇa-purogamāḥ +rāma-saṅghaṭṭino yarhiśrīdāma-vṛṣabhādayaḥkrīḍāyāṁ jayinas tāṁs tānūhuḥ kṛṣṇādayo nṛpa +uvāha kṛṣṇo bhagavānśrīdāmānaṁ parājitaḥvṛṣabhaṁ bhadrasenas tupralambo rohiṇī-sutam +aviṣahyaṁ manyamānaḥkṛṣṇaṁ dānava-puṅgavaḥvahan drutataraṁ prāgādavarohaṇataḥ param +tam udvahan dharaṇi-dharendra-gauravaṁmahāsuro vigata-rayo nijaṁ vapuḥsa āsthitaḥ puraṭa-paricchado babhautaḍid-dyumān uḍupati-vāḍ ivāmbudaḥ +nirīkṣya tad-vapur alam ambare caratpradīpta-dṛg bhru-kuṭi-taṭogra-daṁṣṭrakamjvalac-chikhaṁ kaṭaka-kirīṭa-kuṇḍala-tviṣādbhutaṁ haladhara īṣad atrasat +athāgata-smṛtir abhayo ripuṁ balovihāya sārtham iva harantam ātmanaḥruṣāhanac chirasi dṛḍhena muṣṭināsurādhipo girim iva vajra-raṁhasā +sa āhataḥ sapadi viśīrṇa-mastakomukhād vaman rudhiram apasmṛto ’suraḥmahā-ravaṁ vyasur apatat samīrayangirir yathā maghavata āyudhāhataḥ +dṛṣṭvā pralambaṁ nihataṁbalena bala-śālināgopāḥ su-vismitā āsansādhu sādhv iti vādinaḥ +āśiṣo ’bhigṛṇantas taṁpraśaśaṁsus tad-arhaṇampretyāgatam ivāliṅgyaprema-vihvala-cetasaḥ +pāpe pralambe nihatedevāḥ parama-nirvṛtāḥabhyavarṣan balaṁ mālyaiḥśaśaṁsuḥ sādhu sādhv iti +śrī-śuka uvācakrīḍāsakteṣu gopeṣutad-gāvo dūra-cāriṇīḥsvairaṁ carantyo viviśustṛṇa-lobhena gahvaram +ajā gāvo mahiṣyaś canirviśantyo vanād vanamīṣīkāṭavīṁ nirviviśuḥkrandantyo dāva-tarṣitāḥ +te ’paśyantaḥ paśūn gopāḥkṛṣṇa-rāmādayas tadājātānutāpā na vidurvicinvanto gavāṁ gatim +tṛṇais tat-khura-dac-chinnairgoṣ-padair aṅkitair gavāmmārgam anvagaman sarvenaṣṭājīvyā vicetasaḥ +muñjāṭavyāṁ bhraṣṭa-mārgaṁkrandamānaṁ sva-godhanamsamprāpya tṛṣitāḥ śrāntāstatas te sannyavartayan +tā āhūtā bhagavatāmegha-gambhīrayā girāsva-nāmnāṁ ninadaṁ śrutvāpratineduḥ praharṣitāḥ +tataḥ samantād dava-dhūmaketuryadṛcchayābhūt kṣaya-kṛd vanaukasāmsamīritaḥ sārathinolbaṇolmukairvilelihānaḥ sthira-jaṅgamān mahān +tam āpatantaṁ parito davāgniṁgopāś ca gāvaḥ prasamīkṣya bhītāḥūcuś ca kṛṣṇaṁ sa-balaṁ prapannāyathā hariṁ mṛtyu-bhayārditā janāḥ +kṛṣṇa kṛṣṇa mahā-vīrahe rāmāmogha vikramadāvāgninā dahyamānānprapannāṁs trātum arhathaḥ +nūnaṁ tvad-bāndhavāḥ kṛṣṇana cārhanty avasāditumvayaṁ hi sarva-dharma-jñatvan-nāthās tvat-parāyaṇāḥ +śrī-śuka uvācavaco niśamya kṛpaṇaṁbandhūnāṁ bhagavān hariḥnimīlayata mā bhaiṣṭalocanānīty abhāṣata +tatheti mīlitākṣeṣubhagavān agnim ulbaṇampītvā mukhena tān kṛcchrādyogādhīśo vyamocayat +tataś ca te ’kṣīṇy unmīlyapunar bhāṇḍīram āpitāḥniśamya vismitā āsannātmānaṁ gāś ca mocitāḥ +kṛṣṇasya yoga-vīryaṁ tadyoga-māyānubhāvitamdāvāgner ātmanaḥ kṣemaṁvīkṣya te menire ’maram +gāḥ sannivartya sāyāhnesaha-rāmo janārdanaḥveṇuṁ viraṇayan goṣṭhamagād gopair abhiṣṭutaḥ +gopīnāṁ paramānandaāsīd govinda-darśanekṣaṇaṁ yuga-śatam ivayāsāṁ yena vinābhavat +śrī-śuka uvācapralamba-baka-cāṇūra-tṛṇāvarta-mahāśanaiḥmuṣṭikāriṣṭa-dvivida-pūtanā-keśī-dhenukaiḥ +te pīḍitā niviviśuḥkuru-pañcāla-kekayānśālvān vidarbhān niṣadhānvidehān kośalān api +eke tam anurundhānājñātayaḥ paryupāsatehateṣu ṣaṭsu bāleṣudevakyā augraseninā +bhagavān api viśvātmāviditvā kaṁsajaṁ bhayamyadūnāṁ nija-nāthānāṁyoga-māyāṁ samādiśat +gaccha devi vrajaṁ bhadregopa-gobhir alaṅkṛtamrohiṇī vasudevasyabhāryāste nanda-gokuleanyāś ca kaṁsa-saṁvignāvivareṣu vasanti hi +devakyā jaṭhare garbhaṁśeṣākhyaṁ dhāma māmakamtat sannikṛṣya rohiṇyāudare sanniveśaya +athāham aṁśa-bhāgenadevakyāḥ putratāṁ śubheprāpsyāmi tvaṁ yaśodāyāṁnanda-patnyāṁ bhaviṣyasi +arciṣyanti manuṣyās tvāṁsarva-kāma-vareśvarīmdhūpopahāra-balibhiḥsarva-kāma-vara-pradām +nāmadheyāni kurvantisthānāni ca narā bhuvidurgeti bhadrakālītivijayā vaiṣṇavīti ca +garbha-saṅkarṣaṇāt taṁ vaiprāhuḥ saṅkarṣaṇaṁ bhuvirāmeti loka-ramaṇādbalabhadraṁ balocchrayāt +sandiṣṭaivaṁ bhagavatātathety om iti tad-vacaḥpratigṛhya parikramyagāṁ gatā tat tathākarot +garbhe praṇīte devakyārohiṇīṁ yoga-nidrayāaho visraṁsito garbhaiti paurā vicukruśuḥ +bhagavān api viśvātmābhaktānām abhayaṅkaraḥāviveśāṁśa-bhāgenamana ānakadundubheḥ +sa bibhrat pauruṣaṁ dhāmabhrājamāno yathā raviḥdurāsado ’tidurdharṣobhūtānāṁ sambabhūva ha +tato jagan-maṅgalam acyutāṁśaṁsamāhitaṁ śūra-sutena devīdadhāra sarvātmakam ātma-bhūtaṁkāṣṭhā yathānanda-karaṁ manastaḥ +sā devakī sarva-jagan-nivāsa-nivāsa-bhūtā nitarāṁ na rejebhojendra-gehe ’gni-śikheva ruddhāsarasvatī jñāna-khale yathā satī +tāṁ vīkṣya kaṁsaḥ prabhayājitāntarāṁvirocayantīṁ bhavanaṁ śuci-smitāmāhaiṣa me prāṇa-haro harir guhāṁdhruvaṁ śrito yan na pureyam īdṛśī +kim adya tasmin karaṇīyam āśu meyad artha-tantro na vihanti vikramamstriyāḥ svasur gurumatyā vadho ’yaṁyaśaḥ śriyaṁ hanty anukālam āyuḥ +sa eṣa jīvan khalu samparetovarteta yo ’tyanta-nṛśaṁsitenadehe mṛte taṁ manujāḥ śapantigantā tamo ’ndhaṁ tanu-mānino dhruvam +iti ghoratamād bhāvātsannivṛttaḥ svayaṁ prabhuḥāste pratīkṣaṁs taj-janmaharer vairānubandha-kṛt +āsīnaḥ saṁviśaṁs tiṣṭhanbhuñjānaḥ paryaṭan mahīmcintayāno hṛṣīkeśamapaśyat tanmayaṁ jagat +brahmā bhavaś ca tatraityamunibhir nāradādibhiḥdevaiḥ sānucaraiḥ sākaṁgīrbhir vṛṣaṇam aiḍayan +satya-vrataṁ satya-paraṁ tri-satyaṁsatyasya yoniṁ nihitaṁ ca satyesatyasya satyam ṛta-satya-netraṁsatyātmakaṁ tvāṁ śaraṇaṁ prapannāḥ +ekāyano ’sau dvi-phalas tri-mūlaścatū-rasaḥ pañca-vidhaḥ ṣaḍ-ātmāsapta-tvag aṣṭa-viṭapo navākṣodaśa-cchadī dvi-khago hy ādi-vṛkṣaḥ +tvam eka evāsya sataḥ prasūtistvaṁ sannidhānaṁ tvam anugrahaś catvan-māyayā saṁvṛta-cetasas tvāṁpaśyanti nānā na vipaścito ye +bibharṣi rūpāṇy avabodha ātmākṣemāya lokasya carācarasyasattvopapannāni sukhāvahānisatām abhadrāṇi muhuḥ khalānām +tvayy ambujākṣākhila-sattva-dhāmnisamādhināveśita-cetasaiketvat-pāda-potena mahat-kṛtenakurvanti govatsa-padaṁ bhavābdhim +svayaṁ samuttīrya sudustaraṁ dyumanbhavārṇavaṁ bhīmam adabhra-sauhṛdāḥbhavat-padāmbhoruha-nāvam atra tenidhāya yātāḥ sad-anugraho bhavān +ye ’nye ’ravindākṣa vimukta-māninastvayy asta-bhāvād aviśuddha-buddhayaḥāruhya kṛcchreṇa paraṁ padaṁ tataḥpatanty adho ’nādṛta-yuṣmad-aṅghrayaḥ +tathā na te mādhava tāvakāḥ kvacidbhraśyanti mārgāt tvayi baddha-sauhṛdāḥtvayābhiguptā vicaranti nirbhayāvināyakānīkapa-mūrdhasu prabho +sattvaṁ viśuddhaṁ śrayate bhavān sthitauśarīriṇāṁ śreya-upāyanaṁ vapuḥveda-kriyā-yoga-tapaḥ-samādhibhistavārhaṇaṁ yena janaḥ samīhate +sattvaṁ na ced dhātar idaṁ nijaṁ bhavedvijñānam ajñāna-bhidāpamārjanamguṇa-prakāśair anumīyate bhavānprakāśate yasya ca yena vā guṇaḥ +na nāma-rūpe guṇa-janma-karmabhirnirūpitavye tava tasya sākṣiṇaḥmano-vacobhyām anumeya-vartmanodeva kriyāyāṁ pratiyanty athāpi hi +śṛṇvan gṛṇan saṁsmarayaṁś ca cintayannāmāni rūpāṇi ca maṅgalāni tekriyāsu yas tvac-caraṇāravindayorāviṣṭa-cetā na bhavāya kalpate +diṣṭyā hare ’syā bhavataḥ pado bhuvobhāro ’panītas tava janmaneśituḥdiṣṭyāṅkitāṁ tvat-padakaiḥ suśobhanairdrakṣyāma gāṁ dyāṁ ca tavānukampitām +na te ’bhavasyeśa bhavasya kāraṇaṁvinā vinodaṁ bata tarkayāmahebhavo nirodhaḥ sthitir apy avidyayākṛtā yatas tvayy abhayāśrayātmani +matsyāśva-kacchapa-nṛsiṁha-varāha-haṁsa-rājanya-vipra-vibudheṣu kṛtāvatāraḥtvaṁ pāsi nas tri-bhuvanaṁ ca yathādhuneśabhāraṁ bhuvo hara yadūttama vandanaṁ te +diṣṭyāmba te kukṣi-gataḥ paraḥ pumānaṁśena sākṣād bhagavān bhavāya naḥmābhūd bhayaṁ bhoja-pater mumūrṣorgoptā yadūnāṁ bhavitā tavātmajaḥ +śrī-śuka uvācaity abhiṣṭūya puruṣaṁyad-rūpam anidaṁ yathābrahmeśānau purodhāyadevāḥ pratiyayur divam +śrī-śuka uvācatayos tad adbhutaṁ karmadāvāgner mokṣam ātmanaḥgopāḥ strībhyaḥ samācakhyuḥpralamba-vadham eva ca +gopa-vṛddhāś ca gopyaś catad upākarṇya vismitāḥmenire deva-pravaraukṛṣṇa-rāmau vrajaṁ gatau +tataḥ prāvartata prāvṛṭsarva-sattva-samudbhavāvidyotamāna-paridhirvisphūrjita-nabhas-talā +sāndra-nīlāmbudair vyomasa-vidyut-stanayitnubhiḥaspaṣṭa-jyotir ācchannaṁbrahmeva sa-guṇaṁ babhau +aṣṭau māsān nipītaṁ yadbhūmyāś coda-mayaṁ vasusva-gobhir moktum ārebheparjanyaḥ kāla āgate +taḍidvanto mahā-meghāścaṇḍa-śvasana-vepitāḥprīṇanaṁ jīvanaṁ hy asyamumucuḥ karuṇā iva +tapaḥ-k���śā deva-mīḍhāāsīd varṣīyasī mahīyathaiva kāmya-tapasastanuḥ samprāpya tat-phalam +niśā-mukheṣu khadyotāstamasā bhānti na grahāḥyathā pāpena pāṣaṇḍāna hi vedāḥ kalau yuge +śrutvā parjanya-ninadaṁmaṇḍukāḥ sasṛjur giraḥtūṣṇīṁ śayānāḥ prāg yadvadbrāhmaṇā niyamātyaye +āsann utpatha-gāminyaḥkṣudra-nadyo ’nuśuṣyatīḥpuṁso yathāsvatantrasyadeha-draviṇa-sampadaḥ +haritā haribhiḥ śaṣpairindragopaiś ca lohitāucchilīndhra-kṛta-cchāyānṛṇāṁ śrīr iva bhūr abhūt +kṣetrāṇi śaṣya-sampadbhiḥkarṣakāṇāṁ mudaṁ daduḥmāninām anutāpaṁ vaidaivādhīnam ajānatām +jala-sthalaukasaḥ sarvenava-vāri-niṣevayāabibhran ruciraṁ rūpaṁyathā hari-niṣevayā +saridbhiḥ saṅgataḥ sindhuścukṣobha śvasanormimānapakva-yoginaś cittaṁkāmāktaṁ guṇa-yug yathā +girayo varṣa-dhārābhirhanyamānā na vivyathuḥabhibhūyamānā vyasanairyathādhokṣaja-cetasaḥ +mārgā babhūvuḥ sandigdhāstṛṇaiś channā hy asaṁskṛtāḥnābhyasyamānāḥ śrutayodvijaiḥ kālena cāhatāḥ +loka-bandhuṣu megheṣuvidyutaś cala-sauhṛdāḥsthairyaṁ na cakruḥ kāminyaḥpuruṣeṣu guṇiṣv iva +dhanur viyati māhendraṁnirguṇaṁ ca guṇiny abhātvyakte guṇa-vyatikare’guṇavān puruṣo yathā +na rarājoḍupaś channaḥsva-jyotsnā-rājitair ghanaiḥahaṁ-matyā bhāsitayāsva-bhāsā puruṣo yathā +meghāgamotsavā hṛṣṭāḥpratyanandañ chikhaṇḍinaḥgṛheṣu tapta-nirviṇṇāyathācyuta-janāgame +pītvāpaḥ pādapāḥ padbhirāsan nānātma-mūrtayaḥprāk kṣāmās tapasā śrāntāyathā kāmānusevayā +saraḥsv aśānta-rodhaḥsunyūṣur aṅgāpi sārasāḥgṛheṣv aśānta-kṛtyeṣugrāmyā iva durāśayāḥ +jalaughair nirabhidyantasetavo varṣatīśvarepāṣaṇḍinām asad-vādairveda-mārgāḥ kalau yathā +vyamuñcan vāyubhir nunnābhūtebhyaś cāmṛtaṁ ghanāḥyathāśiṣo viś-patayaḥkāle kāle dvijeritāḥ +evaṁ vanaṁ tad varṣiṣṭhaṁpakva-kharjura-jambumatgo-gopālair vṛto rantuṁsa-balaḥ prāviśad dhariḥ +dhenavo manda-gāminyaūdho-bhāreṇa bhūyasāyayur bhagavatāhūtādrutaṁ prītyā snuta-stanāḥ +vanaukasaḥ pramuditāvana-rājīr madhu-cyutaḥjala-dhārā girer nādādāsannā dadṛśe guhāḥ +kvacid vanaspati-kroḍeguhāyāṁ cābhivarṣatinirviśya bhagavān remekanda-mūla-phalāśanaḥ +dadhy-odanaṁ samānītaṁśilāyāṁ salilāntikesambhojanīyair bubhujegopaiḥ saṅkarṣaṇānvitaḥ +śādvalopari saṁviśyacarvato mīlitekṣaṇāntṛptān vṛṣān vatsatarāngāś ca svodho-bhara-śramāḥ +evaṁ nivasatos tasminrāma-keśavayor vrajeśarat samabhavad vyabhrāsvacchāmbv-aparuṣānilā +śaradā nīrajotpattyānīrāṇi prakṛtiṁ yayuḥbhraṣṭānām iva cetāṁsipunar yoga-niṣevayā +vyomno ’bbhraṁ bhūta-śābalyaṁbhuvaḥ paṅkam apāṁ malamśaraj jahārāśramiṇāṁkṛṣṇe bhaktir yathāśubham +sarva-svaṁ jaladā hitvāvirejuḥ śubhra-varcasaḥyathā tyaktaiṣaṇāḥ śāntāmunayo mukta-kilbiṣāḥ +girayo mumucus toyaṁkvacin na mumucuḥ śivamyathā jñānāmṛtaṁ kālejñānino dadate na vā +naivāvidan kṣīyamāṇaṁjalaṁ gādha-jale-carāḥyathāyur anv-ahaṁ kṣayyaṁnarā mūḍhāḥ kuṭumbinaḥ +gādha-vāri-carās tāpamavindañ charad-arka-jamyathā daridraḥ kṛpaṇaḥkuṭumby avijitendriyaḥ +śanaiḥ śanair jahuḥ paṅkaṁsthalāny āmaṁ ca vīrudhaḥyathāhaṁ-mamatāṁ dhīrāḥśarīrādiṣv anātmasu +niścalāmbur abhūt tūṣṇīṁsamudraḥ śarad-āgameātmany uparate samyaṅmunir vyuparatāgamaḥ +kedārebhyas tv apo ’gṛhṇankarṣakā dṛḍha-setubhiḥyathā prāṇaiḥ sravaj jñānaṁtan-nirodhena yoginaḥ +śarad-arkāṁśu-jāṁs tāpānbhūtānām uḍupo ’haratdehābhimāna-jaṁ bodhomukundo vraja-yoṣitām +kham aśobhata nirmeghaṁśarad-vimala-tārakamsattva-yuktaṁ yathā cittaṁśabda-brahmārtha-darśanam +akhaṇḍa-maṇḍalo vyomnirarājoḍu-gaṇaiḥ śaśīyathā yadu-patiḥ kṛṣṇovṛṣṇi-cakrāvṛto bhuvi +āśliṣya sama-śītoṣṇaṁprasūna-vana-mārutamjanās tāpaṁ jahur gopyona kṛṣṇa-hṛta-cetasaḥ +gāvo mṛgāḥ khagā nāryaḥpuṣpiṇyaḥ śaradābhavananvīyamānāḥ sva-vṛṣaiḥphalair īśa-kriyā iva +udahṛṣyan vārijānisūryotthāne kumud vinārājñā tu nirbhayā lokāyathā dasyūn vinā nṛpa +pura-grāmeṣv āgrayaṇairindriyaiś ca mahotsavaiḥbabhau bhūḥ pakva-śaṣyāḍhyākalābhyāṁ nitarāṁ hareḥ +vaṇiṅ-muni-nṛpa-snātānirgamyārthān prapedirevarṣa-ruddhā yathā siddhāḥsva-piṇḍān kāla āgate +śrī-śuka uvācaitthaṁ śarat-svaccha-jalaṁpadmākara-sugandhinānyaviśad vāyunā vātaṁsa-go-gopālako ’cyutaḥ +kusumita-vanarāji-śuṣmi-bhṛṅgadvija-kula-ghuṣṭa-saraḥ-sarin-mahīdhrammadhupatir avagāhya cārayan gāḥsaha-paśu-pāla-balaś cukūja veṇum +tad vraja-striya āśrutyaveṇu-gītaṁ smarodayamkāścit parokṣaṁ kṛṣṇasyasva-sakhībhyo ’nvavarṇayan +tad varṇayitum ārabdhāḥsmarantyaḥ kṛṣṇa-ceṣṭitamnāśakan smara-vegenavikṣipta-manaso nṛpa +barhāpīḍaṁ naṭa-vara-vapuḥ karṇayoḥ karṇikāraṁbibhrad vāsaḥ kanaka-kapiśaṁ vaijayantīṁ ca mālāmrandhrān veṇor adhara-sudhayāpūrayan gopa-vṛndairvṛndāraṇyaṁ sva-pada-ramaṇaṁ prāviśad gīta-kīrtiḥ +iti veṇu-ravaṁ rājansarva-bhūta-manoharamśrutvā vraja-striyaḥ sarvāvarṇayantyo ’bhirebhire +śrī-gopya ūcuḥakṣaṇvatāṁ phalam idaṁ na paraṁ vidāmaḥsakhyaḥ paśūn anuviveśayator vayasyaiḥvaktraṁ vrajeśa-sutayor anaveṇu-juṣṭaṁyair vā nipītam anurakta-kaṭākṣa-mokṣam +cūta-pravāla-barha-stabakotpalābjamālānupṛkta-paridhāna-vicitra-veśaumadhye virejatur alaṁ paśu-pāla-goṣṭhyāṁraṅge yathā naṭa-varau kvaca gāyamānau +gopyaḥ kim ācarad ayaṁ kuśalaṁ sma veṇurdāmodarādhara-sudhām api gopikānāmbhuṅkte svayaṁ yad avaśiṣṭa-rasaṁ hradinyohṛṣyat-tvaco ’śru mumucus taravo yathāryaḥ +vṛndāvanaṁ sakhi bhuvo vitanoti kīṛtiṁyad devakī-suta-padāmbuja-labdha-lakṣmigovinda-veṇum anu matta-mayūra-nṛtyaṁprekṣyādri-sānv-avaratānya-samasta-sattvam +dhanyāḥ sma mūḍha-gatayo ’pi hariṇya etāyā nanda-nandanam upātta-vicitra-veśamākarṇya veṇu-raṇitaṁ saha-kṛṣṇa-sārāḥpūjāṁ dadhur viracitāṁ praṇayāvalokaiḥ +kṛṣṇaṁ nirīkṣya vanitotsava-rūpa-śīlaṁśrutvā ca tat-kvaṇita-veṇu-vivikta-gītamdevyo vimāna-gatayaḥ smara-nunna-sārābhraśyat-prasūna-kabarā mumuhur vinīvyaḥ +gāvaś ca kṛṣṇa-mukha-nirgata-veṇu-gītapīyūṣam uttabhita-karṇa-puṭaiḥ pibantyaḥśāvāḥ snuta-stana-payaḥ-kavalāḥ sma tasthurgovindam ātmani dṛśāśru-kalāḥ spṛśantyaḥ +prāyo batāmba vihagā munayo vane ’sminkṛṣṇekṣitaṁ tad-uditaṁ kala-veṇu-gītamāruhya ye druma-bhujān rucira-pravālānśṛṇvanti mīlita-dṛśo vigatānya-vācaḥ +nadyas tadā tad upadhārya mukunda-gītamāvarta-lakṣita-manobhava-bhagna-vegāḥāliṅgana-sthagitam ūrmi-bhujair murārergṛhṇanti pāda-yugalaṁ kamalopahārāḥ +dṛṣṭvātape vraja-paśūn saha rāma-gopaiḥsañcārayantam anu veṇum udīrayantamprema-pravṛddha uditaḥ kusumāvalībhiḥsakhyur vyadhāt sva-vapuṣāmbuda ātapatram +pūrṇāḥ pulindya urugāya-padābja-rāgaśrī-kuṅkumena dayitā-stana-maṇḍitenatad-darśana-smara-rujas tṛṇa-rūṣitenalimpantya ānana-kuceṣu jahus tad-ādhim +hantāyam adrir abalā hari-dāsa-varyoyad rāma-kṛṣṇa-caraṇa-sparaśa-pramodaḥmānaṁ tanoti saha-go-gaṇayos tayor yatpānīya-sūyavasa-kandara-kandamūlaiḥ +gā gopakair anu-vanaṁ nayator udāraveṇu-svanaiḥ kala-padais tanu-bhṛtsu sakhyaḥaspandanaṁ gati-matāṁ pulakas taruṇāṁniryoga-pāśa-kṛta-lakṣaṇayor vicitram +evaṁ-vidhā bhagavatoyā vṛndāvana-cāriṇaḥvarṇayantyo mitho gopyaḥkrīḍās tan-mayatāṁ yayuḥ +śrī-śuka uvācahemante prathame māsinanda-vraja-kumārikāḥcerur haviṣyaṁ bhuñjānāḥkātyāyany-arcana-vratam +āplutyāmbhasi kālindyājalānte codite ’ruṇekṛtvā pratikṛtiṁ devīmānarcur nṛpa saikatīm +kātyāyani mahā-māyemahā-yoginy adhīśvarinanda-gopa-sutaṁ devipatiṁ me kuru te namaḥiti mantraṁ japantyas tāḥpūjāṁ cakruḥ kumārikāḥ +evaṁ māsaṁ vrataṁ ceruḥkumāryaḥ kṛṣṇa-cetasaḥbhadrakālīṁ samānarcurbhūyān nanda-sutaḥ patiḥ +ūṣasy utthāya gotraiḥ svairanyonyābaddha-bāhavaḥkṛṣṇam uccair jagur yāntyaḥkālindyāṁ snātum anvaham +nadyāḥ kadācid āgatyatīre nikṣipya pūrva-vatvāsāṁsi kṛṣṇaṁ gāyantyovijahruḥ salile mudā +bhagavāṁs tad abhipretyakṛṣno yogeśvareśvaraḥvayasyair āvṛtas tatragatas tat-karma-siddhaye +tāsāṁ vāsāṁsy upādāyanīpam āruhya satvaraḥhasadbhiḥ prahasan bālaiḥparihāsam uvāca ha +atrāgatyābalāḥ kāmaṁsvaṁ svaṁ vāsaḥ pragṛhyatāmsatyaṁ bravāṇi no narmayad yūyaṁ vrata-karśitāḥ +na mayodita-pūrvaṁ vāanṛtaṁ tad ime viduḥekaikaśaḥ pratīcchadhvaṁsahaiveti su-madhyamāḥ +tasya tat kṣvelitaṁ dṛṣṭvāgopyaḥ prema-pariplutāḥvrīḍitāḥ prekṣya cānyonyaṁjāta-hāsā na niryayuḥ +evaṁ bruvati govindenarmaṇākṣipta-cetasaḥā-kaṇṭha-magnāḥ śītodevepamānās tam abruvan +mānayaṁ bhoḥ kṛthās tvāṁ tunanda-gopa-sutaṁ priyamjānīmo ’ṅga vraja-ślāghyaṁdehi vāsāṁsi vepitāḥ +śyāmasundara te dāsyaḥkaravāma tavoditamdehi vāsāṁsi dharma-jñano ced rājñe bruvāma he +śrī-bhagavān uvācabhavatyo yadi me dāsyomayoktaṁ vā kariṣyathaatrāgatya sva-vāsāṁsipratīcchata śuci-smitāḥno cen nāhaṁ pradāsye kiṁkruddho rājā kariṣyati +tato jalāśayāt sarvādārikāḥ śīta-vepitāḥpāṇibhyāṁ yonim ācchādyaprotteruḥ śīta-karśitāḥ +bhagavān āhatā vīkṣyaśuddha-bhāva-prasāditaḥskandhe nidhāya vāsāṁsiprītaḥ provāca sa-smitam +yūyaṁ vivastrā yad apo dhṛta-vratāvyagāhataitat tad u deva-helanambaddhvāñjaliṁ mūrdhny apanuttaye ’ṁhasaḥkṛtvā namo ’dho-vasanaṁ pragṛhyatām +ity acyutenābhihitaṁ vrajābalāmatvā vivastrāplavanaṁ vrata-cyutimtat-pūrti-kāmās tad-aśeṣa-karmaṇāṁsākṣāt-kṛtaṁ nemur avadya-mṛg yataḥ +tās tathāvanatā dṛṣṭvābhagavān devakī-sutaḥvāsāṁsi tābhyaḥ prāyacchatkaruṇas tena toṣitaḥ +dṛḍhaṁ pralabdhās trapayā ca hāpitāḥprastobhitāḥ krīḍana-vac ca kāritāḥvastrāṇi caivāpahṛtāny athāpy amuṁtā nābhyasūyan priya-saṅga-nirvṛtāḥ +paridhāya sva-vāsāṁsipreṣṭha-saṅgama-sajjitāḥgṛhīta-cittā no celustasmin lajjāyitekṣaṇāḥ +tāsāṁ vijñāya bhagavānsva-pāda-sparśa-kāmyayādhṛta-vratānāṁ saṅkalpamāha dāmodaro ’balāḥ +saṅkalpo viditaḥ sādhvyobhavatīnāṁ mad-arcanammayānumoditaḥ so ’sausatyo bhavitum arhati +na mayy āveśita-dhiyāṁkāmaḥ kāmāya kalpatebharjitā kvathitā dhānāḥprāyo bījāya neśate +yātābalā vrajaṁ siddhāmayemā raṁsyathā kṣapāḥyad uddiśya vratam idaṁcerur āryārcanaṁ satīḥ +śrī-śuka uvācaity ādiṣṭā bhagavatālabdha-kāmāḥ kumārikāḥdhyāyantyas tat-padāmbhojamkṛcchrān nirviviśur vrajam +atha gopaiḥ parivṛtobhagavān devakī-sutaḥvṛndāvanād gato dūraṁcārayan gāḥ sahāgrajaḥ +nidaghārkātape tigmechāyābhiḥ svābhir ātmanaḥātapatrāyitān vīkṣyadrumān āha vrajaukasaḥ +he stoka-kṛṣṇa he aṁśośrīdāman subalārjunaviśāla vṛṣabhaujasvindevaprastha varūthapa +aho eṣāṁ varaṁ janmasarva-prāṇy-upajīvanamsu-janasyeva yeṣāṁ vaivimukhā yānti nārthinaḥ +patra-puṣpa-phala-cchāyā-mūla-valkala-dārubhiḥgandha-niryāsa-bhasmāsthi-tokmaiḥ kāmān vitanvate +etāvaj janma-sāphalyaṁdehinām iha dehiṣuprāṇair arthair dhiyā vācāśreya-ācaraṇaṁ sadā +iti pravāla-stabaka-phala-puṣpa-dalotkaraiḥtarūṇāṁ namra-śākhānāṁmadhyato yamunāṁ gataḥ +tatra gāḥ pāyayitvāpaḥsu-mṛṣṭāḥ śītalāḥ śivāḥtato nṛpa svayaṁ gopāḥkāmaṁ svādu papur jalam +tasyā upavane kāmaṁcārayantaḥ paśūn nṛpakṛṣṇa-rāmāv upāgamyakṣudh-ārtā idam abravan +śrī-gopa ūcuḥrāma rāma mahā-bāhokṛṣṇa duṣṭa-nibarhaṇaeṣā vai bādhate kṣun nastac-chāntiṁ kartum arhathaḥ +śrī-śuka uvācaiti vijñāpito gopairbhagavān devakī-sutaḥbhaktāyā vipra-bhāryāyāḥprasīdann idam abravīt +prayāta deva-yajanaṁbrāhmaṇā brahma-vādinaḥsatram āṅgirasaṁ nāmahy āsate svarga-kāmyayā +tatra gatvaudanaṁ gopāyācatāsmad-visarjitāḥkīrtayanto bhagavataāryasya mama cābhidhām +ity ādiṣṭā bhagavatāgatvā yācanta te tathākṛtāñjali-puṭā viprāndaṇḍa-vat patitā bhuvi +he bhūmi-devāḥ śṛṇutakṛṣṇasyādeśa-kāriṇaḥprāptāñ jānīta bhadraṁ vogopān no rāma-coditān +gāś cārayantāv avidūra odanaṁrāmācyutau vo laṣato bubhukṣitautayor dvijā odanam arthinor yadiśraddhā ca vo yacchata dharma-vittamāḥ +dīkṣāyāḥ paśu-saṁsthāyāḥsautrāmaṇyāś ca sattamāḥanyatra dīkṣitasyāpinānnam aśnan hi duṣyati +iti te bhagavad-yācñāṁśṛṇvanto ’pi na śuśruvuḥkṣudrāśā bhūri-karmāṇobāliśā vṛddha-māninaḥ +deśaḥ kālaḥ pṛthag dravyaṁmantra-tantrartvijo ’gnayaḥdevatā yajamānaś cakratur dharmaś ca yan-mayaḥ +na te yad om iti procurna neti ca parantapagopā nirāśāḥ pratyetyatathocuḥ kṛṣṇa-rāmayoḥ +tad upākarṇya bhagavānprahasya jagad-īśvaraḥvyājahāra punar gopāndarśayan laukikīṁ gatim +māṁ jñāpayata patnībhyaḥsa-saṅkarṣaṇam āgatamdāsyanti kāmam annaṁ vaḥsnigdhā mayy uṣitā dhiyā +gatvātha patnī-śālāyāṁdṛṣṭvāsīnāḥ sv-alaṅkṛtāḥnatvā dvija-satīr gopāḥpraśritā idam abruvan +namo vo vipra-patnībhyonibodhata vacāṁsi naḥito ’vidūre caratākṛṣṇeneheṣitā vayam +gāś cārayan sa gopālaiḥsa-rāmo dūram āgataḥbubhukṣitasya tasyānnaṁsānugasya pradīyatām +śrutvācyutam upāyātaṁnityaṁ tad-darśanotsukāḥtat-kathākṣipta-manasobabhūvur jāta-sambhramāḥ +catur-vidhaṁ bahu-guṇamannam ādāya bhājanaiḥabhisasruḥ priyaṁ sarvāḥsamudram iva nimnagāḥ +niṣidhyamānāḥ patibhirbhrātṛbhir bandhubhiḥ sutaiḥbhagavaty uttama-ślokedīrgha-śruta-dhṛtāśayāḥ +śyāmaṁ hiraṇya-paridhiṁ vanamālya-barha-dhātu-pravāla-naṭa-veṣam anavratāṁsevinyasta-hastam itareṇa dhunānam abjaṁkarṇotpalālaka-kapola-mukhābja-hāsam +prāyaḥ-śruta-priyatamodaya-karṇa-pūrairyasmin nimagna-manasas tam athākṣi-randraiḥantaḥ praveśya su-ciraṁ parirabhya tāpaṁprājñaṁ yathābhimatayo vijahur narendra +tās tathā tyakta-sarvāśāḥprāptā ātma-didṛkṣayāvijñāyākhila-dṛg-draṣṭāprāha prahasitānanaḥ +svāgataṁ vo mahā-bhāgāāsyatāṁ karavāma kimyan no didṛkṣayā prāptāupapannam idaṁ hi vaḥ +nanv addhā mayi kurvantikuśalāḥ svārtha-darśinaḥahaituky avyavahitāṁbhaktim ātma-priye yathā +prāṇa-buddhi-manaḥ-svātmadārāpatya-dhanādayaḥyat-samparkāt priyā āsaṁstataḥ ko nv aparaḥ priyaḥ +tad yāta deva-yajanaṁpatayo vo dvijātayaḥsva-satraṁ pārayiṣyantiyuṣmābhir gṛha-medhinaḥ +śrī-patnya ūcuḥmaivaṁ vibho ’rhati bhavān gadituṁ nr-śaṁsaṁsatyaṁ kuruṣva nigamaṁ tava pāda-mūlamprāptā vayaṁ tulasi-dāma padāvasṛṣṭaṁkeśair nivoḍhum atilaṅghya samasta-bandhūn +gṛhṇanti no na patayaḥ pitarau sutā vāna bhrātṛ-bandhu-suhṛdaḥ kuta eva cānyetasmād bhavat-prapadayoḥ patitātmanāṁ nonānyā bhaved gatir arindama tad vidhehi +śrī-bhagavān uvācapatayo nābhyasūyeranpitṛ-bhrātṛ-sutādayaḥlokāś ca vo mayopetādevā apy anumanvate +na prītaye ’nurāgāyahy aṅga-saṅgo nṛṇām ihatan mano mayi yuñjānāacirān mām avāpsyatha +śravaṇād darśanād dhyānānmayi bhāvo ’nukīrtanātna tathā sannikarṣeṇapratiyāta tato gṛhān +śrī-śuka uvācaity uktā dvija-patnyas tāyajña-vāṭaṁ punar gatāḥte cānasūyavas tābhiḥstrībhiḥ satram apārayan +tatraikā vidhṛtā bhartrābhagavantaṁ yathā-śrutamhṛḍopaguhya vijahaudehaṁ karmānubandhanam +bhagavān api govindastenaivānnena gopakāncatur-vidhenāśayitvāsvayaṁ ca bubhuje prabhuḥ +evaṁ līlā-nara-vapurnr-lokam anuśīlayanreme go-gopa-gopīnāṁramayan rūpa-vāk-kṛtaiḥ +athānusmṛtya viprās teanvatapyan kṛtāgasaḥyad viśveśvarayor yācñāmahanma nṛ-viḍambayoḥ +dṛṣṭvā strīṇāṁ bhagavatikṛṣṇe bhaktim alaukikīmātmānaṁ ca tayā hīnamanutaptā vyagarhayan +dhig janma nas tri-vṛd yat taddhig vrataṁ dhig bahu-jñatāmdhik kulaṁ dhik kriyā-dākṣyaṁvimukhā ye tv adhokṣaje +nūnaṁ bhagavato māyāyoginām api mohinīyad vayaṁ guravo nṛṇāṁsvārthe muhyāmahe dvijāḥ +aho paśyata nārīṇāmapi kṛṣṇe jagad-gurauduranta-bhāvaṁ yo ’vidhyanmṛtyu-pāśān gṛhābhidhān +nāsāṁ dvijāti-saṁskārona nivāso gurāv apina tapo nātma-mīmāṁsāna śaucaṁ na kriyāḥ śubhāḥ +nanu svārtha-vimūḍhānāṁpramattānāṁ gṛhehayāaho naḥ smārayām āsagopa-vākyaiḥ satāṁ gatiḥ +anyathā pūrṇa-kāmasyakaivalyādy-aśiṣāṁ pateḥīśitavyaiḥ kim asmābhirīśasyaitad viḍambanam +hitvānyān bhajate yaṁ śrīḥpāda-sparśāśayāsakṛtsvātma-doṣāpavargeṇatad-yācñā jana-mohinī +deśaḥ kālaḥ pṛthag dravyaṁmantra-tantrartvijo ’gnayaḥdevatā yajamānaś cakratur dharmaś ca yan-mayaḥ +tasmai namo bhagavatekṛṣṇāyākuṇṭha-medhaseyan-māyā-mohita-dhiyobhramāmaḥ karma-vartmasu +sa vai na ādyaḥ puruṣaḥsva-māyā-mohitātmanāmavijñatānubhāvānāṁkṣantum arhaty atikramam +iti svāgham anusmṛtyakṛṣṇe te kṛta-helanāḥdidṛkṣavo vrajam athakaṁsād bhītā na cācalan +śrī-śuka uvācabhagavān api tatraivabaladevena saṁyutaḥapaśyan nivasan gopānindra-yāga-kṛtodyamān +tad-abhijño ’pi bhagavānsarvātmā sarva-darśanaḥpraśrayāvanato ’pṛcchadvṛddhān nanda-purogamān +kathyatāṁ me pitaḥ ko ’yaṁsambhramo va upāgataḥkiṁ phalaṁ kasya voddeśaḥkena vā sādhyate makhaḥ +etad brūhi mahān kāmomahyaṁ śuśrūṣave pitaḥna hi gopyaṁ hi sadhūnāṁkṛtyaṁ sarvātmanām ihaasty asva-para-dṛṣṭīnāmamitrodāsta-vidviṣām +udāsīno ’ri-vad varjyaātma-vat suhṛd ucyate +jñatvājñātvā ca karmāṇijano ’yam anutiṣṭhatividuṣaḥ karma-siddhiḥ syādyathā nāviduṣo bhavet +tatra tāvat kriyā-yogobhavatāṁ kiṁ vicāritaḥatha vā laukikas tan mepṛcchataḥ sādhu bhaṇyatām +śrī-nanda uvācaparjanyo bhagavān indromeghās tasyātma-mūrtayaḥte ’bhivarṣanti bhūtānāṁprīṇanaṁ jīvanaṁ payaḥ +taṁ tāta vayam anye cavārmucāṁ patim īśvaramdravyais tad-retasā siddhairyajante kratubhir narāḥ +tac-cheṣeṇopajīvantitri-varga-phala-hetavepuṁsāṁ puruṣa-kārāṇāṁparjanyaḥ phala-bhāvanaḥ +ya enaṁ visṛjed dharmaṁparamparyāgataṁ naraḥkāmād dveṣād bhayāl lobhātsa vai nāpnoti śobhanam +śrī-śuka uvācavaco niśamya nandasyatathānyeṣāṁ vrajaukasāmindrāya manyuṁ janayanpitaraṁ prāha keśavaḥ +śrī-bhagavān uvācakarmaṇā jāyate jantuḥkarmaṇaiva pralīyatesukhaṁ duḥkhaṁ bhayaṁ kṣemaṁkarmaṇaivābhipadyate +asti ced īśvaraḥ kaścitphala-rūpy anya-karmaṇāmkartāraṁ bhajate so ’pina hy akartuḥ prabhur hi saḥ +kim indreṇeha bhūtānāṁsva-sva-karmānuvartināmanīśenānyathā kartuṁsvabhāva-vihitaṁ nṛṇām +svabhāva-tantro hi janaḥsvabhāvam anuvartatesvabhāva-stham idaṁ sarvaṁsa-devāsura-mānuṣam +dehān uccāvacāñ jantuḥprāpyotsṛjati karmaṇāśatrur mitram udāsīnaḥkarmaiva gurur īśvaraḥ +tasmāt sampūjayet karmasvabhāva-sthaḥ sva-karma-kṛtanjasā yena vartetatad evāsya hi daivatam +ājīvyaikataraṁ bhāvaṁyas tv anyam upajīvatina tasmād vindate kṣemaṁjārān nāry asatī yathā +varteta brahmaṇā viprorājanyo rakṣayā bhuvaḥvaiśyas tu vārtayā jīvecchūdras tu dvija-sevayā +kṛṣi-vāṇijya-go-rakṣākusīdaṁ tūryam ucyatevārtā catur-vidhā tatravayaṁ go-vṛttayo ’niśam +sattvaṁ rajas tama itisthity-utpatty-anta-hetavaḥrajasotpadyate viśvamanyonyaṁ vividhaṁ jagat +rajasā coditā meghāvarṣanty ambūni sarvataḥprajās tair eva sidhyantimahendraḥ kiṁ kariṣyati +na naḥ purojanapadāna grāmā na gṛhā vayamvanaukasas tāta nityaṁvana-śaila-nivāsinaḥ +tasmād gavāṁ brāhmaṇānāmadreś cārabhyatāṁ makhaḥya indra-yāga-sambhārāstair ayaṁ sādhyatāṁ makhaḥ +pacyantāṁ vividhāḥ pākāḥsūpāntāḥ pāyasādayaḥsaṁyāvāpūpa-śaṣkulyaḥsarva-dohaś ca gṛhyatām +hūyantām agnayaḥ samyagbrāhmaṇair brahma-vādibhiḥannaṁ bahu-guṇaṁ tebhyodeyaṁ vo dhenu-dakṣiṇāḥ +anyebhyaś cāśva-cāṇḍāla-patitebhyo yathārhataḥyavasaṁ ca gavāṁ dattvāgiraye dīyatāṁ baliḥ +sv-alaṅkṛtā bhuktavantaḥsv-anuliptāḥ su-vāsasaḥpradakṣiṇāṁ ca kurutago-viprānala-parvatān +etan mama mataṁ tātakriyatāṁ yadi rocateayaṁ go-brāhmaṇādrīṇāṁmahyaṁ ca dayito makhaḥ +śrī-śuka uvācakālātmanā bhagavatāśakra-darpa-jighāṁsayāproktaṁ niśamya nandādyāḥsādhv agṛhṇanta tad-vacaḥ +tathā ca vyadadhuḥ sarvaṁyathāha madhusūdanaḥvācayitvā svasty-ayanaṁtad-dravyeṇa giri-dvijān +anāṁsy anaḍud-yuktānite cāruhya sv-alaṅkṛtāḥgopyaś ca kṛṣṇa-vīryāṇigāyantyaḥ sa-dvijāśiṣaḥ +kṛṣṇas tv anyatamaṁ rūpaṁgopa-viśrambhaṇaṁ gataḥśailo ’smīti bruvan bhūribalim ādad bṛhad-vapuḥ +tasmai namo vraja-janaiḥsaha cakra ātmanātmaneaho paśyata śailo ’saurūpī no ’nugrahaṁ vyadhāt +eṣo ’vajānato martyānkāma-rūpī vanaukasaḥhanti hy asmai namasyāmaḥśarmaṇe ātmano gavām +ity adri-go-dvija-makhaṁvāsudeva-pracoditāḥyathā vidhāya te gopāsaha-kṛṣṇā vrajaṁ yayuḥ +śrī-śuka uvācaindras tadātmanaḥ pūjāṁvijñāya vihatāṁ nṛpagopebhyaḥ kṛṣṇa-nāthebhyonandādibhyaś cukopa ha +gaṇaṁ sāṁvartakaṁ nāmameghānāṁ cānta-kārīṇāmindraḥ pracodayat kruddhovākyaṁ cāheśa-māny uta +aho śrī-mada-māhātmyaṁgopānāṁ kānanaukasāmkṛṣṇaṁ martyam upāśrityaye cakrur deva-helanam +yathādṛḍhaiḥ karma-mayaiḥkratubhir nāma-nau-nibhaiḥvidyām ānvīkṣikīṁ hitvātitīrṣanti bhavārṇavam +vācālaṁ bāliśaṁ stabdhamajñaṁ paṇḍita-māninamkṛṣṇaṁ martyam upāśrityagopā me cakrur apriyam +eṣāṁ śriyāvaliptānāṁkṛṣṇenādhmāpitātmanāmdhunuta śrī-mada-stambhaṁpaśūn nayata saṅkṣayam +ahaṁ cairāvataṁ nāgamāruhyānuvraje vrajammarud-gaṇair mahā-vegairnanda-goṣṭha-jighāṁsayā +śrī-śuka uvācaitthaṁ maghavatājñaptāmeghā nirmukta-bandhanāḥnanda-gokulam āsāraiḥpīḍayām āsur ojasā +vidyotamānā vidyudbhiḥstanantaḥ stanayitnubhiḥtīvrair marud-gaṇair nunnāvavṛṣur jala-śarkarāḥ +sthūṇā-sthūlā varṣa-dhārāmuñcatsv abhreṣv abhīkṣṇaśaḥjalaughaiḥ plāvyamānā bhūrnādṛśyata natonnatam +aty-āsārāti-vātenapaśavo jāta-vepanāḥgopā gopyaś ca śītārtāgovindaṁ śaraṇaṁ yayuḥ +śiraḥ sutāṁś ca kāyenapracchādyāsāra-pīḍitāḥvepamānā bhagavataḥpāda-mūlam upāyayuḥ +kṛṣṇa kṛṣṇa mahā-bhāgatvan-nāthaṁ gokulaṁ prabhotrātum arhasi devān naḥkupitād bhakta-vatsala +śilā-varṣāti-vātenahanyamānam acetanamnirīkṣya bhagavān menekupitendra-kṛtaṁ hariḥ +apartv aty-ulbaṇaṁ varṣamati-vātaṁ śilā-mayamsva-yāge vihate ’smābhirindro nāśāya varṣati +tatra pratividhiṁ samyagātma-yogena sādhayelokeśa-mānināṁ mauḍhyāddhaniṣye śrī-madaṁ tamaḥ +na hi sad-bhāva-yuktānāṁsurāṇām īśa-vismayaḥmatto ’satāṁ māna-bhaṅgaḥpraśamāyopakalpate +tasmān mac-charaṇaṁ goṣṭhaṁman-nāthaṁ mat-parigrahamgopāye svātma-yogenaso ’yaṁ me vrata āhitaḥ +ity uktvaikena hastenakṛtvā govardhanācalamdadhāra līlayā viṣṇuśchatrākam iva bālakaḥ +athāha bhagavān gopānhe ’mba tāta vrajaukasaḥyathopajoṣaṁ viśatagiri-gartaṁ sa-go-dhanāḥ +na trāsa iha vaḥ kāryomad-dhastādri-nipātanātvāta-varṣa-bhayenālaṁtat-trāṇaṁ vihitaṁ hi vaḥ +tathā nirviviśur gartaṁkṛṣṇāśvāsita-mānasaḥyathāvakāśaṁ sa-dhanāḥsa-vrajāḥ sopajīvinaḥ +kṣut-tṛḍ-vyathā�� sukhāpekṣāṁhitvā tair vraja-vāsibhiḥvīkṣyamāṇo dadhārādriṁsaptāhaṁ nācalat padāt +kṛṣṇa-yogānubhāvaṁ taṁniśamyendro ’ti-vismitaḥnistambho bhraṣṭa-saṅkalpaḥsvān meghān sannyavārayat +khaṁ vyabhram uditādityaṁvāta-varṣaṁ ca dāruṇamniśamyoparataṁ gopāngovardhana-dharo ’bravīt +niryāta tyajata trāsaṁgopāḥ sa-strī-dhanārbhakāḥupārataṁ vāta-varṣaṁvyuda-prāyāś ca nimnagāḥ +tatas te niryayur gopāḥsvaṁ svam ādāya go-dhanamśakaṭoḍhopakaraṇaṁstrī-bāla-sthavirāḥ śanaiḥ +bhagavān api taṁ śailaṁsva-sthāne pūrva-vat prabhuḥpaśyatāṁ sarva-bhūtānāṁsthāpayām āsa līlayā +taṁ prema-vegān nirbhṛtā vrajaukasoyathā samīyuḥ parirambhaṇādibhiḥgopyaś ca sa-sneham apūjayan mudādadhy-akṣatādbhir yuyujuḥ sad-āśiṣaḥ +yaśodā rohiṇī nandorāmaś ca balināṁ varaḥkṛṣṇam āliṅgya yuyujurāśiṣaḥ sneha-kātarāḥ +divi deva-gaṇāḥ siddhāḥsādhyā gandharva-cāraṇāḥtuṣṭuvur mumucus tuṣṭāḥpuṣpa-varṣāṇi pārthiva +śaṅkha-dundubhayo nedurdivi deva-pracoditāḥjagur gandharva-patayastumburu-pramukhā nṛpa +tato ’nuraktaiḥ paśupaiḥ pariśritorājan sva-goṣṭhaṁ sa-balo ’vrajad dhariḥtathā-vidhāny asya kṛtāni gopikāgāyantya īyur muditā hṛdi-spṛśaḥ +śrī-śuka uvācaevaṁ-vidhāni karmāṇigopāḥ kṛṣṇasya vīkṣya teatad-vīrya-vidaḥ procuḥsamabhyetya su-vismitāḥ +bālakasya yad etānikarmāṇy aty-adbhutāni vaikatham arhaty asau janmagrāmyeṣv ātma-jugupsitam +yaḥ sapta-hāyano bālaḥkareṇaikena līlayākathaṁ bibhrad giri-varaṁpuṣkaraṁ gaja-rāḍ iva +tokenāmīlitākṣeṇapūtanāyā mahaujasaḥpītaḥ stanaḥ saha prāṇaiḥkāleneva vayas tanoḥ +hinvato ’dhaḥ śayānasyamāsyasya caraṇāv udakano ’patad viparyastaṁrudataḥ prapadāhatam +eka-hāyana āsīnohriyamāṇo vihāyasādaityena yas tṛṇāvartamahan kaṇṭha-grahāturam +kvacid dhaiyaṅgava-stainyemātrā baddha udūkhalegacchann arjunayor madhyebāhubhyāṁ tāv apātayat +vane sañcārayan vatsānsa-rāmo bālakair vṛtaḥhantu-kāmaṁ bakaṁ dorbhyāṁmukhato ’rim apāṭayat +vatseṣu vatsa-rūpeṇapraviśantaṁ jighāṁsayāhatvā nyapātayat tenakapitthāni ca līlayā +hatvā rāsabha-daiteyaṁtad-bandhūṁś ca balānvitaḥcakre tāla-vanaṁ kṣemaṁparipakva-phalānvitam +pralambaṁ ghātayitvograṁbalena bala-śālināamocayad vraja-paśūngopāṁś cāraṇya-vahnitaḥ +āśī-viṣatamāhīndraṁdamitvā vimadaṁ hradātprasahyodvāsya yamunāṁcakre ’sau nirviṣodakām +dustyajaś cānurāgo ’sminsarveṣāṁ no vrajaukasāmnanda te tanaye ’smāsutasyāpy autpattikaḥ katham +kva sapta-hāyano bālaḥkva mahādri-vidhāraṇamtato no jāyate śaṅkāvraja-nātha tavātmaje +śrī-nanda uvācaśrūyatāṁ me vaco gopāvyetu śaṅkā ca vo ’rbhakeenam kumāram uddiśyagargo me yad uvāca ha +varṇās trayaḥ kilāsyāsangṛhṇato ’nu-yugaṁ tanūḥśuklo raktas tathā pītaidānīṁ kṛṣṇatāṁ gataḥ +prāgayaṁ vasudevasyakvacij jātas tavātmajaḥvāsudeva iti śrīmānabhijñāḥ sampracakṣate +bahūni santi nāmānirūpāṇi ca sutasya teguṇa-karmānurūpāṇitāny ahaṁ veda no janāḥ +eṣa vaḥ śreya ādhāsyadgopa-gokula-nandanaḥanena sarva-durgāṇiyūyam añjas tariṣyatha +purānena vraja-patesādhavo dasyu-pīḍitāḥarājake rakṣyamāṇājigyur dasyūn samedhitāḥ +ya etasmin mahā-bhāgeprītiṁ kurvanti mānavāḥnārayo ’bhibhavanty etānviṣṇu-pakṣān ivāsurāḥ +tasmān nanda kumāro ’yaṁnārāyaṇa-samo guṇaiḥśriyā kīrtyānubhāvenatat-karmasu na vismayaḥ +ity addhā māṁ samādiśyagarge ca sva-gṛhaṁ gatemanye nārāyaṇasyāṁśaṁkṛṣṇam akliṣṭa-kāriṇam +iti nanda-vacaḥ śrutvāgarga-gītaṁ taṁ vrajaukasaḥmuditā nandam ānarcuḥkṛṣṇaṁ ca gata-vismayāḥ +deve varṣati yajña-viplava-ruṣā vajrāsma-varṣānilaiḥsīdat-pāla-paśu-striy ātma-śaraṇaṁ dṛṣṭvānukampy utsmayanutpāṭyaika-kareṇa śailam abalo līlocchilīndhraṁ yathābibhrad goṣṭham apān mahendra-mada-bhit prīyān na indro gavām +śrī-śuka uvācagovardhane dhṛte śaileāsārād rakṣite vrajego-lokād āvrajat kṛṣṇaṁsurabhiḥ śakra eva ca +vivikta upasaṅgamyavrīḍītaḥ kṛta-helanaḥpasparśa pādayor enaṁkirīṭenārka-varcasā +dṛṣṭa-śrutānubhāvo ’syakṛṣṇasyāmita-tejasaḥnaṣṭa-tri-lokeśa-madaidam āha kṛtāñjaliḥ +indra uvācaviśuddha-sattvaṁ tava dhāma śāntaṁtapo-mayaṁ dhvasta-rajas-tamaskammāyā-mayo ’yaṁ guṇa-sampravāhona vidyate te grahaṇānubandhaḥ +kuto nu tad-dhetava īśa tat-kṛtālobhādayo ye ’budha-linga-bhāvāḥtathāpi daṇḍaṁ bhagavān bibhartidharmasya guptyai khala-nigrahāya +pitā gurus tvaṁ jagatām adhīśoduratyayaḥ kāla upātta-daṇḍaḥhitāya cecchā-tanubhiḥ samīhasemānaṁ vidhunvan jagad-īśa-māninām +ye mad-vidhājñā jagad-īśa-māninastvāṁ vīkṣya kāle ’bhayam āśu tan-madamhitvārya-mārgaṁ prabhajanty apasmayāīhā khalānām api te ’nuśāsanam +sa tvaṁ mamaiśvarya-mada-plutasyakṛtāgasas te ’viduṣaḥ prabhāvamkṣantuṁ prabho ’thārhasi mūḍha-cetasomaivaṁ punar bhūn matir īśa me ’satī +tavāvatāro ’yam adhokṣajehabhuvo bharāṇām uru-bhāra-janmanāmcamū-patīnām abhavāya devabhavāya yuṣmac-caraṇānuvartinām +namas tubhyaṁ bhagavatepuruṣāya mahātmanevāsudevāya kṛṣṇāyasātvatāṁ pataye namaḥ +svacchandopātta-dehāyaviśuddha-jñāna-mūrtayesarvasmai sarva-bījāyasarva-bhūtātmane namaḥ +mayedaṁ bhagavan goṣṭha-nāśāyāsāra-vāyubhiḥceṣṭitaṁ vihate yajñemāninā tīvra-manyunā +tvayeśānugṛhīto ’smidhvasta-stambho vṛthodyamaḥīśvaraṁ gurum ātmānaṁtvām ahaṁ śaraṇaṁ gataḥ +śrī-śuka uvācaevaṁ saṅkīrtitaḥ kṛṣṇomaghonā bhagavān amummegha-gambhīrayā vācāprahasann idam abravīt +śrī-bhagavān uvācamayā te ’kāri maghavanmakha-bhaṅgo ’nugṛhṇatāmad-anusmṛtaye nityaṁmattasyendra-śriyā bhṛśam +mām aiśvarya-śrī-madāndhodaṇḍa pāṇiṁ na paśyatitaṁ bhraṁśayāmi sampadbhyoyasya cecchāmy anugraham +gamyatāṁ śakra bhadraṁ vaḥkriyatāṁ me ’nuśāsanamsthīyatāṁ svādhikāreṣuyuktair vaḥ stambha-varjitaiḥ +athāha surabhiḥ kṛṣṇamabhivandya manasvinīsva-santānair upāmantryagopa-rūpiṇam īśvaram +surabhir uvācakṛṣṇa kṛṣṇa mahā-yoginviśvātman viśva-sambhavabhavatā loka-nāthenasa-nāthā vayam acyuta +tvaṁ naḥ paramakaṁ daivaṁtvaṁ na indro jagat-patebhavāya bhava go-vipradevānāṁ ye ca sādhavaḥ +indraṁ nas tvābhiṣekṣyāmobrahmaṇā coditā vayamavatīrṇo ’si viśvātmanbhūmer bhārāpanuttaye +śṛī-śuka uvācaevaṁ kṛṣṇam upāmantryasurabhiḥ payasātmanaḥjalair ākāśa-gaṅgāyāairāvata-karoddhṛtaiḥ +tatrāgatās tumburu-nāradādayogandharva-vidyādhara-siddha-cāraṇāḥjagur yaśo loka-malāpahaṁ hareḥsurāṅganāḥ sannanṛtur mudānvitāḥ +taṁ tuṣṭuvur deva-nikāya-ketavohy avākiraṁś cādbhuta-puṣpa-vṛṣṭibhiḥlokāḥ parāṁ nirvṛtim āpnuvaṁs trayogāvas tadā gām anayan payo-drutām +nānā-rasaughāḥ saritovṛkṣā āsan madhu-sravāḥakṛṣṭa-pacyauṣadhayogirayo ’bibhran un maṇīn +kṛṣṇe ’bhiṣikta etānisarvāṇi kuru-nandananirvairāṇy abhavaṁs tātakrūrāṇy api nisargataḥ +iti go-gokula-patiṁgovindam abhiṣicya saḥanujñāto yayau śakrovṛto devādibhir divam +śrī-bādarāyaṇir uvācaekādaśyāṁ nirāhāraḥsamabhyarcya janārdanamsnātuṁ nandas tu kālindyāṁdvādaśyāṁ jalam āviśat +taṁ gṛhītvānayad bhṛtyovaruṇasyāsuro ’ntikamavajñāyāsurīṁ velāṁpraviṣṭam udakaṁ niśi +cukruśus tam apaśyantaḥkṛṣṇa rāmeti gopakāḥbhagavāṁs tad upaśrutyapitaraṁ varuṇāhṛtamtad-antikaṁ gato rājansvānām abhaya-do vibhuḥ +prāptaṁ vīkṣya hṛṣīkeśaṁloka-pālaḥ saparyayāmahatyā pūjayitvāhatad-darśana-mahotsavaḥ +śrī-varuṇa uvācaadya me nibhṛto deho’dyaivārtho ’dhigataḥ prabhotvat-pāda-bhājo bhagavannavāpuḥ pāram adhvanaḥ +namas tubhyaṁ bhagavatebrahmaṇe paramātmanena yatra śrūyate māyāloka-sṛṣṭi-vikalpanā +ajānatā māmakenamūḍhenākārya-vedināānīto ’yaṁ tava pitātad bhavān kṣantum arhati +mamāpy anugrahaṁ kṛṣṇakartum arhasy aśeṣa-dṛkgovinda nīyatām eṣapitā te pitṛ-vatsala +śrī-śuka uvācaevaṁ prasāditaḥ kṛṣṇobhagavān īśvareśvaraḥādāyāgāt sva-pitaraṁbandhūnāṁ cāvahan mudam +nandas tv atīndriyaṁ dṛṣṭvāloka-pāla-mahodayamkṛṣṇe ca sannatiṁ teṣāṁjñātibhyo vismito ’bravīt +te cautsukya-dhiyo rājanmatvā gopās tam īśvaramapi naḥ sva-gatiṁ sūkṣmāmupādhāsyad adhīśvaraḥ +iti svānāṁ sa bhagavānvijñāyākhila-dṛk svayamsaṅkalpa-siddhaye teṣāṁkṛpayaitad acintayat +jano vai loka etasminnavidyā-kāma-karmabhiḥuccāvacāsu gatiṣuna veda svāṁ gatiṁ bhraman +iti sañcintya bhagavānmahā-kāruṇiko hariḥdarśayām āsa lokaṁ svaṁgopānāṁ tamasaḥ param +satyaṁ jñānam anantaṁ yadbrahma-jyotiḥ sanātanamyad dhi paśyanti munayoguṇāpāye samāhitāḥ +te tu brahma-hradam nītāmagnāḥ kṛṣṇena coddhṛtāḥdadṛśur brahmaṇo lokaṁyatrākrūro ’dhyagāt purā +nandādayas tu taṁ dṛṣṭvāparamānanda-nivṛtāḥkṛṣṇaṁ ca tatra cchandobhiḥstūyamānaṁ su-vismitāḥ +śrī-bādarāyaṇir uvācabhagavān api tā rātṛīḥśāradotphulla-mallikāḥvīkṣya rantuṁ manaś cakreyoga-māyām upāśritaḥ +tadoḍurājaḥ kakubhaḥ karair mukhaṁprācyā vilimpann aruṇena śantamaiḥsa carṣaṇīnām udagāc chuco mṛjanpriyaḥ priyāyā iva dīrgha-darśanaḥ +dṛṣṭvā kumudvantam akhaṇḍa-maṇḍalaṁramānanābhaṁ nava-kuṅkumāruṇamvanaṁ ca tat-komala-gobhī rañjitaṁjagau kalaṁ vāma-dṛśāṁ manoharam +niśamya gītāṁ tad anaṅga-vardhanaṁvraja-striyaḥ kṛṣṇa-gṛhīta-mānasāḥājagmur anyonyam alakṣitodyamāḥsa yatra kānto java-lola-kuṇḍalāḥ +duhantyo ’bhiyayuḥ kāściddohaṁ hitvā samutsukāḥpayo ’dhiśritya saṁyāvamanudvāsyāparā yayuḥ +pariveṣayantyas tad dhitvāpāyayantyaḥ śiśūn payaḥśuśrūṣantyaḥ patīn kāścidaśnantyo ’pāsya bhojanam +tā vāryamāṇāḥ patibhiḥpitṛbhir bhrātṛ-bandhubhiḥgovindāpahṛtātmānona nyavartanta mohitāḥ +antar-gṛha-gatāḥ kāścidgopyo ’labdha-vinirgamāḥkṛṣṇaṁ tad-bhāvanā-yuktādadhyur mīlita-locanāḥ +duḥsaha-preṣṭha-viraha-tīvra-tāpa-dhutāśubhāḥdhyāna-prāptācyutāśleṣa-nirvṛtyā kṣīṇa-maṅgalāḥ +śrī-parīkṣid uvācakṛṣṇaṁ viduḥ paraṁ kāntaṁna tu brahmatayā muneguṇa-pravāhoparamastāsāṁ guṇa-dhiyāṁ katham +śrī-śuka uvācauktaṁ purastād etat tecaidyaḥ siddhiṁ yathā gataḥdviṣann api hṛṣīkeśaṁkim utādhokṣaja-priyāḥ +nṛṇāṁ niḥśreyasārthāyavyaktir bhagavato nṛpaavyayasyāprameyasyanirguṇasya guṇātmanaḥ +kāmaṁ krodhaṁ bhayaṁ snehamaikyaṁ sauhṛdam eva canityaṁ harau vidadhatoyānti tan-mayatāṁ hi te +na caivaṁ vismayaḥ kāryobhavatā bhagavaty ajeyogeśvareśvare kṛṣṇeyata etad vimucyate +tā dṛṣṭvāntikam āyātābhagavān vraja-yoṣitaḥavadad vadatāṁ śreṣṭhovācaḥ peśair vimohayan +śrī-bhagavān uvācasvāgataṁ vo mahā-bhāgāḥpriyaṁ kiṁ karavāṇi vaḥvrajasyānāmayaṁ kaccidbrūtāgamana-kāraṇam +rajany eṣā ghora-rūpāghora-sattva-niṣevitāpratiyāta vrajaṁ nehastheyaṁ strībhiḥ su-madhyamāḥ +mātaraḥ pitaraḥ putrābhrātaraḥ patayaś ca vaḥvicinvanti hy apaśyantomā kṛḍhvaṁ bandhu-sādhvasam +dṛṣṭaṁ vanaṁ kusumitaṁrākeśa-kara-rañjitamyamunānila-līlaijattaru-pallava-śobhitam +atha vā mad-abhisnehādbhavatyo yantritāśayāḥāgatā hy upapannaṁ vaḥprīyante mayi jantavaḥ +bhartuḥ śuśrūṣaṇaṁ strīṇāṁparo dharmo hy amāyayātad-bandhūnāṁ ca kalyāṇaḥprajānāṁ cānupoṣaṇam +duḥśīlo durbhago vṛddhojaḍo rogy adhano ’pi vāpatiḥ strībhir na hātavyolokepsubhir apātakī +asvargyam ayaśasyaṁ caphalgu kṛcchraṁ bhayāvahamjugupsitaṁ ca sarvatrahy aupapatyaṁ kula-striyaḥ +śravaṇād darśanād dhyānānmayi bhāvo ’nukīrtanātna tathā sannikarṣeṇapratiyāta tato gṛhān +śrī-śuka uvācaiti vipriyam ākarṇyagopyo govinda-bhāṣitamviṣaṇṇā bhagna-saṅkalpāścintām āpur duratyayām +kṛtvā mukhāny ava śucaḥ śvasanena śuṣyadbimbādharāṇi caraṇena bhuvaḥ likhantyaḥasrair upātta-masibhiḥ kuca-kuṅkumānitasthur mṛjantya uru-duḥkha-bharāḥ sma tūṣṇīm +preṣṭhaṁ priyetaram iva pratibhāṣamāṇaṁkṛṣṇaṁ tad-artha-vinivartita-sarva-kāmāḥnetre vimṛjya ruditopahate sma kiñcitsaṁrambha-gadgada-giro ’bruvatānuraktāḥ +śrī-gopya ūcuḥmaivaṁ vibho ’rhati bhavān gadituṁ nṛ-śaṁsaṁsantyajya sarva-viṣayāṁs tava pāda-mūlambhaktā bhajasva duravagraha mā tyajāsmāndevo yathādi-puruṣo bhajate mumukṣūn +yat paty-apatya-suhṛdām anuvṛttir aṅgastrīṇāṁ sva-dharma iti dharma-vidā tvayoktamastv evam etad upadeśa-pade tvayīśepreṣṭho bhavāṁs tanu-bhṛtāṁ kila bandhur ātmā +kurvanti hi tvayi ratiṁ kuśalāḥ sva ātmannitya-priye pati-sutādibhir ārti-daiḥ kimtan naḥ prasīda parameśvara mā sma chindyāāśāṁ dhṛtāṁ tvayi cirād aravinda-netra +cittaṁ sukhena bhavatāpahṛtaṁ gṛheṣuyan nirviśaty uta karāv api gṛhya-kṛtyepādau padaṁ na calatas tava pāda-mūlādyāmaḥ kathaṁ vrajam atho karavāma kiṁ vā +siñcāṅga nas tvad-adharāmṛta-pūrakeṇahāsāvaloka-kala-gīta-ja-hṛc-chayāgnimno ced vayaṁ virahajāgny-upayukta-dehādhyānena yāma padayoḥ padavīṁ sakhe te +yarhy ambujākṣa tava pāda-talaṁ ramāyādatta-kṣaṇaṁ kvacid araṇya-jana-priyasyaasprākṣma tat-prabhṛti nānya-samakṣam añjaḥsthātuṁs tvayābhiramitā bata pārayāmaḥ +śrīr yat padāmbuja-rajaś cakame tulasyālabdhvāpi vakṣasi padaṁ kila bhṛtya-juṣṭamyasyāḥ sva-vīkṣaṇa utānya-sura-prayāsastadvad vayaṁ ca tava pāda-rajaḥ prapannāḥ +tan naḥ prasīda vṛjinārdana te ’nghri-mūlaṁprāptā visṛjya vasatīs tvad-upāsanāśāḥtvat-sundara-smita-nirīkṣaṇa-tīvra-kāmataptātmanāṁ puruṣa-bhūṣaṇa dehi dāsyam +vīkṣyālakāvṛta-mukhaṁ tava kuṇdala-śrīgaṇḍa-sthalādhara-sudhaṁ hasitāvalokamdattābhayaṁ ca bhuja-daṇḍa-yugaṁ vilokyavakṣaḥ śriyaika-ramaṇaṁ ca bhavāma dāsyaḥ +kā stry aṅga te kala-padāyata-veṇu-gīta-sammohitārya-caritān na calet tri-lokyāmtrailokya-saubhagam idaṁ ca nirīkṣya rūpaṁyad go-dvija-druma-mṛgāḥ pulakāny abibhran +vyaktaṁ bhavān vraja-bhayārti-haro ’bhijātodevo yathādi-puruṣaḥ sura-loka-goptātan no nidhehi kara-paṅkajam ārta-bandhotapta-staneṣu ca śiraḥsu ca kiṅkarīṇām +śrī-śuka uvācaiti viklavitaṁ tāsāṁśrutvā yogeśvareśvaraḥprahasya sa-dayaṁ gopīrātmārāmo ’py arīramat +tābhiḥ sametābhir udāra-ceṣṭitaḥpriyekṣaṇotphulla-mukhībhir acyutaḥudāra-hāsa-dvija-kunda-dīdhatirvyarocataiṇāṅka ivoḍubhir vṛtaḥ +upagīyamāna udgāyanvanitā-śata-yūthapaḥmālāṁ bibhrad vaijayantīṁvyacaran maṇḍayan vanam +nadyāḥ pulinam āviśyagopībhir hima-vālukamjuṣṭaṁ tat-taralānandikumudāmoda-vāyunā +evaṁ bhagavataḥ kṛṣṇāllabdha-mānā mahātmanaḥātmānaṁ menire strīṇāṁmāninyo hy adhikaṁ bhuvi +tāsāṁ tat-saubhaga-madaṁvīkṣya mānaṁ ca keśavaḥpraśamāya prasādāyatatraivāntaradhīyata +śrī-śuka uvācaatha sarva-guṇopetaḥkālaḥ parama-śobhanaḥyarhy evājana-janmarkṣaṁśāntarkṣa-graha-tārakam +jaguḥ kinnara-gandharvāstuṣṭuvuḥ siddha-cāraṇāḥvidyādharyaś ca nanṛturapsarobhiḥ samaṁ mudā +mumucur munayo devāḥsumanāṁsi mudānvitāḥmandaṁ mandaṁ jaladharājagarjur anusāgaram +tam adbhutaṁ bālakam ambujekṣaṇaṁcatur-bhujaṁ śaṅkha-gadādy-udāyudhamśrīvatsa-lakṣmaṁ gala-śobhi-kaustubhaṁpītāmbaraṁ sāndra-payoda-saubhagam +sa vismayotphulla-vilocano hariṁsutaṁ vilokyānakadundubhis tadākṛṣṇāvatārotsava-sambhramo ’spṛśanmudā dvijebhyo ’yutam āpluto gavām +athainam astaud avadhārya pūruṣaṁparaṁ natāṅgaḥ kṛta-dhīḥ kṛtāñjaliḥsva-rociṣā bhārata sūtikā-gṛhaṁvirocayantaṁ gata-bhīḥ prabhāva-vit +śrī-vasudeva uvācavidito ’si bhavān sākṣātpuruṣaḥ prakṛteḥ paraḥkevalānubhavānanda-svarūpaḥ sarva-buddhi-dṛk +sa eva svaprakṛtyedaṁsṛṣṭvāgre tri-guṇātmakamtad anu tvaṁ hy apraviṣṭaḥpraviṣṭa iva bhāvyase +yatheme ’vikṛtā bhāvāstathā te vikṛtaiḥ sahanānā-vīryāḥ pṛthag-bhūtāvirājaṁ janayanti hi +ya ātmano dṛśya-guṇeṣu sann itivyavasyate sva-vyatirekato ’budhaḥvinānuvādaṁ na ca tan manīṣitaṁsamyag yatas tyaktam upādadat pumān +tvatto ’sya janma-sthiti-saṁyamān vibhovadanty anīhād aguṇād avikriyāttvayīśvare brahmaṇi no virudhyatetvad-āśrayatvād upacaryate guṇaiḥ +sa tvaṁ tri-loka-sthitaye sva-māyayābibharṣi śuklaṁ khalu varṇam ātmanaḥsargāya raktaṁ rajasopabṛṁhitaṁkṛṣṇaṁ ca varṇaṁ tamasā janātyaye +tvam asya lokasya vibho rirakṣiṣurgṛhe ’vatīrṇo ’si mamākhileśvararājanya-saṁjñāsura-koṭi-yūthapairnirvyūhyamānā nihaniṣyase camūḥ +ayaṁ tv asabhyas tava janma nau gṛheśrutvāgrajāṁs te nyavadhīt sureśvarasa te ’vatāraṁ puruṣaiḥ samarpitaṁśrutvādhunaivābhisaraty udāyudhaḥ +śrī-śuka uvācaathainam ātmajaṁ vīkṣyamahā-puruṣa-lakṣaṇamdevakī tam upādhāvatkaṁsād bhītā suvismitā +śrī-devaky uvācarūpaṁ yat tat prāhur avyaktam ādyaṁbrahma jyotir nirguṇaṁ nirvikāramsattā-mātraṁ nirviśeṣaṁ nirīhaṁsa tvaṁ sākṣād viṣṇur adhyātma-dīpaḥ +naṣṭe loke dvi-parārdhāvasānemahā-bhūteṣv ādi-bhūtaṁ gateṣuvyakte ’vyaktaṁ kāla-vegena yātebhavān ekaḥ śiṣyate ’śeṣa-saṁjñaḥ +yo ’yaṁ kālas tasya te ’vyakta-bandhoceṣṭām āhuś ceṣṭate yena viśvamnimeṣādir vatsarānto mahīyāṁstaṁ tveśānaṁ kṣema-dhāma prapadye +martyo mṛtyu-vyāla-bhītaḥ palāyanlokān sarvān nirbhayaṁ nādhyagacchattvat pādābjaṁ prāpya yadṛcchayādyasusthaḥ śete mṛtyur asmād apaiti +sa tvaṁ ghorād ugrasenātmajān nastrāhi trastān bhṛtya-vitrāsa-hāsirūpaṁ cedaṁ pauruṣaṁ dhyāna-dhiṣṇyaṁmā pratyakṣaṁ māṁsa-dṛśāṁ kṛṣīṣṭhāḥ +janma te mayy asau pāpomā vidyān madhusūdanasamudvije bhavad-dhetoḥkaṁsād aham adhīra-dhīḥ +upasaṁhara viśvātmannado rūpam alaukikamśaṅkha-cakra-gadā-padma-śriyā juṣṭaṁ catur-bhujam +viśvaṁ yad etat sva-tanau niśānteyathāvakāśaṁ puruṣaḥ paro bhavānbibharti so ’yaṁ mama garbhago ’bhūdaho nṛ-lokasya viḍambanaṁ hi tat +śrī-bhagavān uvācatvam eva pūrva-sarge ’bhūḥpṛśniḥ svāyambhuve satitadāyaṁ sutapā nāmaprajāpatir akalmaṣaḥ +yuvāṁ vai brahmaṇādiṣṭauprajā-sarge yadā tataḥsanniyamyendriya-grāmaṁtepāthe paramaṁ tapaḥ +varṣa-vātātapa-hima-gharma-kāla-guṇān anusahamānau śvāsa-rodha-vinirdhūta-mano-malau +evaṁ vāṁ tapyatos tīvraṁtapaḥ parama-duṣkaramdivya-varṣa-sahasrāṇidvādaśeyur mad-ātmanoḥ +tadā vāṁ parituṣṭo ’hamamunā vapuṣānaghetapasā śraddhayā nityaṁbhaktyā ca hṛdi bhāvita�� +ajuṣṭa-grāmya-viṣayāvanapatyau ca dam-patīna vavrāthe ’pavargaṁ memohitau deva-māyayā +gate mayi yuvāṁ labdhvāvaraṁ mat-sadṛśaṁ sutamgrāmyān bhogān abhuñjāthāṁyuvāṁ prāpta-manorathau +adṛṣṭvānyatamaṁ lokeśīlaudārya-guṇaiḥ samamahaṁ suto vām abhavaṁpṛśnigarbha iti śrutaḥ +tayor vāṁ punar evāhamadityām āsa kaśyapātupendra iti vikhyātovāmanatvāc ca vāmanaḥ +tṛtīye ’smin bhave ’haṁ vaitenaiva vapuṣātha vāmjāto bhūyas tayor evasatyaṁ me vyāhṛtaṁ sati +etad vāṁ darśitaṁ rūpaṁprāg-janma-smaraṇāya menānyathā mad-bhavaṁ jñānaṁmartya-liṅgena jāyate +yuvāṁ māṁ putra-bhāvenabrahma-bhāvena cāsakṛtcintayantau kṛta-snehauyāsyethe mad-gatiṁ parām +śrī-śuka uvācaity uktvāsīd dharis tūṣṇīṁbhagavān ātma-māyayāpitroḥ sampaśyatoḥ sadyobabhūva prākṛtaḥ śiśuḥ +tataś ca śaurir bhagavat-pracoditaḥsutaṁ samādāya sa sūtikā-gṛhātyadā bahir gantum iyeṣa tarhy ajāyā yoga-māyājani nanda-jāyayā +tayā hṛta-pratyaya-sarva-vṛttiṣudvāḥ-stheṣu paureṣv api śāyiteṣv athadvāraś ca sarvāḥ pihitā duratyayābṛhat-kapāṭāyasa-kīla-śṛṅkhalaiḥ +maghoni varṣaty asakṛd yamānujāgambhīra-toyaugha-javormi-phenilābhayānakāvarta-śatākulā nadīmārgaṁ dadau sindhur iva śriyaḥ pateḥ +nanda-vrajaṁ śaurir upetya tatra tāngopān prasuptān upalabhya nidrayāsutaṁ yaśodā-śayane nidhāya tat-sutām upādāya punar gṛhān agāt +devakyāḥ śayane nyasyavasudevo ’tha dārikāmpratimucya pador lohamāste pūrvavad āvṛtaḥ +yaśodā nanda-patnī cajātaṁ param abudhyatana tal-liṅgaṁ pariśrāntānidrayāpagata-smṛtiḥ +śrī-śuka uvācaantarhite bhagavatisahasaiva vrajāṅganāḥatapyaṁs tam acakṣāṇāḥkariṇya iva yūthapam +gatyānurāga-smita-vibhramekṣitairmano-ramālāpa-vihāra-vibhramaiḥākṣipta-cittāḥ pramadā ramā-patestās tā viceṣṭā jagṛhus tad-ātmikāḥ +gati-smita-prekṣaṇa-bhāṣaṇādiṣupriyāḥ priyasya pratirūḍha-mūrtayaḥasāv ahaṁ tv ity abalās tad-ātmikānyavediṣuḥ kṛṣṇa-vihāra-vibhramāḥ +gāyantya uccair amum eva saṁhatāvicikyur unmattaka-vad vanād vanampapracchur ākāśa-vad antaraṁ bahirbhūteṣu santaṁ puruṣaṁ vanaspatīn +dṛṣṭo vaḥ kaccid aśvatthaplakṣa nyagrodha no manaḥnanda-sūnur gato hṛtvāprema-hāsāvalokanaiḥ +kaccit kurabakāśoka-nāga-punnāga-campakāḥrāmānujo māninīnāmito darpa-hara-smitaḥ +kaccit tulasi kalyāṇigovinda-caraṇa-priyesaha tvāli-kulair bibhraddṛṣṭas te ’ti-priyo ’cyutaḥ +mālaty adarśi vaḥ kaccinmallike jāti-yūthikeprītiṁ vo janayan yātaḥkara-sparśena mādhavaḥ +cūta-priyāla-panasāsana-kovidārajambv-arka-bilva-bakulāmra-kadamba-nīpāḥye ’nye parārtha-bhavakā yamunopakūlāḥśaṁsantu kṛṣṇa-padavīṁ rahitātmanāṁ naḥ +kiṁ te kṛtaṁ kṣiti tapo bata keśavāṅghri-sparśotsavotpulakitāṅga-nahair vibhāsiapy aṅghri-sambhava urukrama-vikramād vāāho varāha-vapuṣaḥ parirambhaṇena +apy eṇa-patny upagataḥ priyayeha gātraistanvan dṛśāṁ sakhi su-nirvṛtim acyuto vaḥkāntāṅga-saṅga-kuca-kuṅkuma-rañjitāyāḥkunda-srajaḥ kula-pater iha vāti gandhaḥ +bāhuṁ priyāṁsa upadhāya gṛhīta-padmorāmānujas tulasikāli-kulair madāndhaiḥanvīyamāna iha vas taravaḥ praṇāmaṁkiṁ vābhinandati caran praṇayāvalokaiḥ +pṛcchatemā latā bāhūnapy āśliṣṭā vanaspateḥnūnaṁ tat-karaja-spṛṣṭābibhraty utpulakāny aho +ity unmatta-vaco gopyaḥkṛṣṇānveṣaṇa-kātarāḥlīlā bhagavatas tās tāhy anucakrus tad-ātmikāḥ +kasyācit pūtanāyantyāḥkṛṣṇāyanty apibat stanamtokayitvā rudaty anyāpadāhan śakaṭāyatīm +daityāyitvā jahārānyāmeko kṛṣṇārbha-bhāvanāmriṅgayām āsa kāpy aṅghrīkarṣantī ghoṣa-niḥsvanaiḥ +kṛṣṇa-rāmāyite dve tugopāyantyaś ca kāścanavatsāyatīṁ hanti cānyātatraikā tu bakāyatīm +āhūya dūra-gā yadvatkṛṣṇas tam anuvartatīmveṇuṁ kvaṇantīṁ krīḍantīmanyāḥ śaṁsanti sādhv iti +kasyāñcit sva-bhujaṁ nyasyacalanty āhāparā nanukṛṣṇo ’haṁ paśyata gatiṁlalitām iti tan-manāḥ +mā bhaiṣṭa vāta-varṣābhyāṁtat-trāṇaṁ vihitaṁ mayaity uktvaikena hastenayatanty unnidadhe ’mbaram +āruhyaikā padākramyaśirasy āhāparāṁ nṛpaduṣṭāhe gaccha jāto ’haṁkhalānām nanu daṇḍa-kṛt +tatraikovāca he gopādāvāgniṁ paśyatolbaṇamcakṣūṁṣy āśv apidadhvaṁ vovidhāsye kṣemam añjasā +baddhānyayā srajā kācittanvī tatra ulūkhalebadhnāmi bhāṇḍa-bhettāraṁhaiyaṅgava-muṣaṁ tv itibhītā su-dṛk pidhāyāsyaṁbheje bhīti-viḍambanam +evaṁ kṛṣṇaṁ pṛcchamānāvrṇdāvana-latās tarūnvyacakṣata vanoddeśepadāni paramātmanaḥ +padāni vyaktam etāninanda-sūnor mahātmanaḥlakṣyante hi dhvajāmbhoja-vajrāṅkuśa-yavādibhiḥ +tais taiḥ padais tat-padavīmanvicchantyo ’grato ’balāḥvadhvāḥ padaiḥ su-pṛktānivilokyārtāḥ samabruvan +kasyāḥ padāni caitāniyātāyā nanda-sūnunāaṁsa-nyasta-prakoṣṭhāyāḥkareṇoḥ kariṇā yathā +anayārādhito nūnaṁbhagavān harir īśvaraḥyan no vihāya govindaḥprīto yām anayad rahaḥ +dhanyā aho amī ālyogovindāṅghry-abja-reṇavaḥyān brahmeśau ramā devīdadhur mūrdhny agha-nuttaye +tasyā amūni naḥ kṣobhaṁkurvanty uccaiḥ padāni yatyaikāpahṛtya gopīnāmraho bhunkte ’cyutādharam +imāny adhika-magnānipadāni vahato vadhūmgopyaḥ paśyata kṛṣṇasyabhārākrāntasya kāminaḥatrāvaropitā kāntāpuṣpa-hetor mahātmanā +atra prasūnāvacayaḥpriyārthe preyasā kṛtaḥprapadākramaṇa etepaśyatāsakale pade +keśa-prasādhanaṁ tv atrakāminyāḥ kāminā kṛtamtāni cūḍayatā kāntāmupaviṣṭam iha dhruvam +reme tayā cātma-rataātmārāmo ’py akhaṇḍitaḥkāmināṁ darśayan dainyaṁstrīṇāṁ caiva durātmatām +ity evaṁ darśayantyas tāścerur gopyo vicetasaḥyāṁ gopīm anayat kṛṣṇovihāyānyāḥ striyo vane +tato gatvā vanoddeśaṁdṛptā keśavam abravītna pāraye ’haṁ calituṁnaya māṁ yatra te manaḥ +evam uktaḥ priyām āhaskandha āruhyatām ititataś cāntardadhe kṛṣṇaḥsā vadhūr anvatapyata +hā nātha ramaṇa preṣṭhakvāsi kvāsi mahā-bhujadāsyās te kṛpaṇāyā mesakhe darśaya sannidhim +śrī-śuka uvācaanvicchantyo bhagavatomārgaṁ gopyo ’vidūritaḥdadṛśuḥ priya-viśleṣānmohitāṁ duḥkhitāṁ sakhīm +tayā kathitam ākarṇyamāna-prāptiṁ ca mādhavātavamānaṁ ca daurātmyādvismayaṁ paramaṁ yayuḥ +tato ’viśan vanaṁ candrajyotsnā yāvad vibhāvyatetamaḥ praviṣṭam ālakṣyatato nivavṛtuḥ striyaḥ +tan-manaskās tad-alāpāstad-viceṣṭās tad-ātmikāḥtad-guṇān eva gāyantyonātmagārāṇi sasmaruḥ +punaḥ pulinam āgatyakālindyāḥ kṛṣṇa-bhāvanāḥsamavetā jaguḥ kṛṣṇaṁtad-āgamana-kāṅkṣitāḥ +gopya ūcuḥjayati te ’dhikaṁ janmanā vrajaḥśrayata indirā śaśvad atra hidayita dṛśyatāṁ dikṣu tāvakāstvayi dhṛtāsavas tvāṁ vicinvate +śarad-udāśaye sādhu-jāta-sat-sarasijodara-śrī-muṣā dṛśāsurata-nātha te ’śulka-dāsikāvara-da nighnato neha kiṁ vadhaḥ +viṣa-jalāpyayād vyāla-rākṣasādvarṣa-mārutād vaidyutānalātvṛṣa-mayātmajād viśvato bhayādṛṣabha te vayaṁ rakṣitā muhuḥ +na khalu gopīkā-nandano bhavānakhila-dehinām antarātma-dṛkvikhanasārthito viśva-guptayesakha udeyivān sātvatāṁ kule +viracitābhayaṁ vṛṣṇi-dhūrya tecaraṇam īyuṣāṁ saṁsṛter bhayātkara-saroruhaṁ kānta kāma-daṁśirasi dhehi naḥ śrī-kara-graham +vraja-janārti-han vīra yoṣitāṁnija-jana-smaya-dhvaṁsana-smitabhaja sakhe bhavat-kiṅkarīḥ sma nojalaruhānanaṁ cāru darśaya +praṇata-dehināṁ pāpa-karṣaṇaṁtṛṇa-carānugaṁ śrī-niketanamphaṇi-phaṇārpitaṁ te padāmbujaṁkṛṇu kuceṣu naḥ kṛndhi hṛc-chayam +madhurayā girā valgu-vākyayābudha-manojñayā puṣkarekṣaṇavidhi-karīr imā vīra muhyatīradhara-sīdhunāpyāyayasva naḥ +tava kathāmṛtaṁ tapta-jīvanaṁkavibhir īḍitaṁ kalmaṣāpahamśravaṇa-maṅgalaṁ śrīmad ātataṁbhuvi gṛṇanti ye bhūri-dā janāḥ +prahasitaṁ priya-prema-vīkṣaṇaṁviharaṇaṁ ca te dhyāna-maṅgalamrahasi saṁvido yā hṛdi spṛśaḥkuhaka no manaḥ kṣobhayanti hi +calasi yad vrajāc cārayan paśūnnalina-sundaraṁ nātha te padamśila-tṛṇāṅkuraiḥ sīdatīti naḥkalilatāṁ manaḥ kānta gacchati +dina-parikṣaye nīla-kuntalairvanaruhānanaṁ bibhrad āvṛtamghana-rajasvalaṁ darśayan muhurmanasi naḥ smaraṁ vīra yacchasi +praṇata-kāma-daṁ padmajārcitaṁdharaṇi-maṇḍanaṁ dhyeyam āpadicaraṇa-paṅkajaṁ śantamaṁ ca teramaṇa naḥ staneṣv arpayādhi-han +surata-vardhanaṁ śoka-nāśanaṁsvarita-veṇunā suṣṭhu cumbitamitara-rāga-vismāraṇaṁ nṛṇāṁvitara vīra nas te ’dharāmṛtam +aṭati yad bhavān ahni kānanaṁtruṭi yugāyate tvām apaśyatāmkuṭila-kuntalaṁ śrī-mukhaṁ ca tejaḍa udīkṣatāṁ pakṣma-kṛd dṛśām +pati-sutānvaya-bhrātṛ-bāndhavānativilaṅghya te ’nty acyutāgatāḥgati-vidas tavodgīta-mohitāḥkitava yoṣitaḥ kas tyajen niśi +rahasi saṁvidaṁ hṛc-chayodayaṁprahasitānanaṁ prema-vīkṣaṇambṛhad-uraḥ śriyo vīkṣya dhāma temuhur ati-spṛhā muhyate manaḥ +vraja-vanaukasāṁ vyaktir aṅga tevṛjina-hantry alaṁ viśva-maṅgalamtyaja manāk ca nas tvat-spṛhātmanāṁsva-jana-hṛd-rujāṁ yan niṣūdanam +yat te sujāta-caraṇāmburuhaṁ staneṣubhītāḥ śanaiḥ priya dadhīmahi karkaśeṣutenāṭavīm aṭasi tad vyathate na kiṁ svitkūrpādibhir bhramati dhīr bhavad-āyuṣāṁ naḥ +śrī-śuka uvācaiti gopyaḥ pragāyantyaḥpralapantyaś ca citradhāruruduḥ su-svaraṁ rājankṛṣṇa-darśana-lālasāḥ +tāsām āvirabhūc chauriḥsmayamāna-mukhāmbujaḥpītāmbara-dharaḥ sragvīsākṣān manmatha-manmathaḥ +taṁ vilokyāgataṁ preṣṭhaṁprīty-utphulla-dṛśo ’balāḥuttasthur yugapat sarvāstanvaḥ prāṇam ivāgatam +kācit karāmbujaṁ śaurerjagṛhe ’ñjalinā mudākācid dadhāra tad-bāhumaṁse candana-bhūṣitam +kācid añjalināgṛhṇāttanvī tāmbūla-carvitamekā tad-aṅghri-kamalaṁsantaptā stanayor adhāt +ekā bhru-kuṭim ābadhyaprema-saṁrambha-vihvalāghnantīvaikṣat kaṭākṣepaiḥsandaṣṭa-daśana-cchadā +aparānimiṣad-dṛgbhyāṁjuṣāṇā tan-mukhāmbujamāpītam api nātṛpyatsantas tac-caraṇaṁ yathā +taṁ kācin netra-randhreṇahṛdi kṛtvā nimīlya capulakāṅgy upaguhyāsteyogīvānanda-samplutā +sarvās tāḥ keśavāloka-paramotsava-nirvṛtāḥjahur viraha-jaṁ tāpaṁprājñaṁ prāpya yathā janāḥ +tābhir vidhūta-śokābhirbhagavān acyuto vṛtaḥvyarocatādhikaṁ tātapuruṣaḥ śaktibhir yathā +tāḥ samādāya kālindyānirviśya pulinaṁ vibhuḥvikasat-kunda-mandārasurabhy-anila-ṣaṭpadam +tad-darśanāhlāda-vidhūta-hṛd-rujomanorathāntaṁ śrutayo yathā yayuḥsvair uttarīyaiḥ kuca-kuṅkumāṅkitairacīkḷpann āsanam ātma-bandhave +tatropaviṣṭo bhagavān sa īśvaroyogeśvarāntar-hṛdi kalpitāsanaḥcakāsa gopī-pariṣad-gato ’rcitastrailokya-lakṣmy-eka-padaṁ vapur dadhat +sabhājayitvā tam anaṅga-dīpanaṁsahāsa-līlekṣaṇa-vibhrama-bhruvāsaṁsparśanenāṅka-kṛtāṅghri-hastayoḥsaṁstutya īṣat kupitā babhāṣire +śrī-gopya ūcuḥbhajato ’nubhajanty ekaeka etad-viparyayamnobhayāṁś ca bhajanty ekaetan no brūhi sādhu bhoḥ +śrī-bhagavān uvācamitho bhajanti ye sakhyaḥsvārthaikāntodyamā hi tena tatra sauhṛdaṁ dharmaḥsvārthārthaṁ tad dhi nānyathā +bhajanty abhajato ye vaikaruṇāḥ pitarau yathādharmo nirapavādo ’trasauhṛdaṁ ca su-madhyamāḥ +bhajato ’pi na vai kecidbhajanty abhajataḥ kutaḥātmārāmā hy āpta-kāmāakṛta-jñā guru-druhaḥ +nāhaṁ tu sakhyo bhajato ’pi jantūnbhajāmy amīṣām anuvṛtti-vṛttayeyathādhano labdha-dhane vinaṣṭetac-cintayānyan nibhṛto na veda +evaṁ mad-arthojjhita-loka-vedasvānām hi vo mayy anuvṛttaye ’balāḥmayāparokṣaṁ bhajatā tirohitaṁmāsūyituṁ mārhatha tat priyaṁ priyāḥ +na pāraye ’haṁ niravadya-saṁyujāṁsva-sādhu-kṛtyaṁ vibudhāyuṣāpi vaḥyā mābhajan durjara-geha-śṛṅkhalāḥsaṁvṛścya tad vaḥ pratiyātu sādhunā +śrī-śuka uvācaitthaṁ bhagavato gopyaḥśrutvā vācaḥ su-peśalāḥjahur viraha-jaṁ tāpaṁtad-aṅgopacitāśiṣaḥ +tatrārabhata govindorāsa-krīḍām anuvrataiḥstrī-ratnair anvitaḥ prītairanyonyābaddha-bāhubhiḥ +rāsotsavaḥ sampravṛttogopī-maṇḍala-maṇḍitaḥyogeśvareṇa kṛṣṇenatāsāṁ madhye dvayor dvayoḥpraviṣṭena gṛhītānāṁkaṇṭhe sva-nikaṭaṁ striyaḥ +tato dundubhayo nedurnipetuḥ puṣpa-vṛṣṭayaḥjagur gandharva-patayaḥsa-strīkās tad-yaśo ’malam +valayānāṁ nūpurāṇāṁkiṅkiṇīnāṁ ca yoṣitāmsa-priyāṇām abhūc chabdastumulo rāsa-maṇḍale +tatrātiśuśubhe tābhirbhagavān devakī-sutaḥmadhye maṇīnāṁ haimānāṁmahā-marakato yathā +pāda-nyāsair bhuja-vidhutibhiḥ sa-smitair bhrū-vilāsairbhajyan madhyaiś cala-kuca-paṭaiḥ kuṇḍalair gaṇḍa-lolaiḥsvidyan-mukhyaḥ kavara-rasanāgranthayaḥ kṛṣṇa-vadhvogāyantyas taṁ taḍita iva tā megha-cakre virejuḥ +uccair jagur nṛtyamānārakta-kaṇṭhyo rati-priyāḥkṛṣṇābhimarśa-muditāyad-gītenedam āvṛtam +kācit samaṁ mukundenasvara-jātīr amiśritāḥunninye pūjitā tenaprīyatā sādhu sādhv ititad eva dhruvam unninyetasyai mānaṁ ca bahv adāt +kācid rāsa-pariśrāntāpārśva-sthasya gadā-bhṛtaḥjagrāha bāhunā skandhaṁślathad-valaya-mallikā +tatraikāṁsa-gataṁ bāhuṁkṛṣṇasyotpala-saurabhamcandanāliptam āghrāyahṛṣṭa-romā cucumba ha +kasyāścin nāṭya-vikṣiptakuṇḍala-tviṣa-maṇḍitamgaṇḍaṁ gaṇḍe sandadhatyāḥprādāt tāmbūla-carvitam +nṛtyatī gāyatī kācitkūjan nūpura-mekhalāpārśva-sthācyuta-hastābjaṁśrāntādhāt stanayoḥ śivam +gopyo labdhvācyutaṁ kāntaṁśriya ekānta-vallabhamgṛhīta-kaṇṭhyas tad-dorbhyāṁgāyantyas tam vijahrire +karṇotpalālaka-viṭaṅka-kapola-gharma-vaktra-śriyo valaya-nūpura-ghoṣa-vādyaiḥgopyaḥ samaṁ bhagavatā nanṛtuḥ sva-keśa-srasta-srajo bhramara-gāyaka-rāsa-goṣṭhyām +evaṁ pariṣvaṅga-karābhimarśa-snigdhekṣaṇoddāma-vilāsa-hāsaiḥreme rameśo vraja-sundarībhiryathārbhakaḥ sva-pratibimba-vibhramaḥ +tad-aṅga-saṅga-pramudākulendriyāḥkeśān dukūlaṁ kuca-paṭṭikāṁ vānāñjaḥ prativyoḍhum alaṁ vraja-striyovisrasta-mālābharaṇāḥ kurūdvaha +kṛṣṇa-vikrīḍitaṁ vīkṣyamumuhuḥ khe-cara-striyaḥkāmārditāḥ śaśāṅkaś casa-gaṇo vismito ’bhavat +kṛtvā tāvantam ātmānaṁyāvatīr gopa-yoṣitaḥreme sa bhagavāṁs tābhirātmārāmo ’pi līlayā +tāsāṁ rati-vihāreṇaśrāntānāṁ vadanāni saḥprāmṛjat karuṇaḥ premṇāśantamenāṅga pāṇinā +gopyaḥ sphurat-puraṭa-kuṇḍala-kuntala-tviḍ-gaṇḍa-śriyā sudhita-hāsa-nirīkṣaṇenamānaṁ dadhatya ṛṣabhasya jaguḥ kṛtānipuṇyāni tat-kara-ruha-sparśa-pramodāḥ +tābhir yutaḥ śramam apohitum aṅga-saṅga-ghṛṣṭa-srajaḥ sa kuca-kuṅkuma-rañjitāyāḥgandharva-pālibhir anudruta āviśad vāḥśrānto gajībhir ibha-rāḍ iva bhinna-setuḥ +so ’mbhasy alaṁ yuvatibhiḥ pariṣicyamānaḥpremṇekṣitaḥ prahasatībhir itas tato ’ṅgavaimānikaiḥ kusuma-varṣibhir īdyamānoreme svayaṁ sva-ratir atra gajendra-līlaḥ +tataś ca kṛṣṇopavane jala-sthalaprasūna-gandhānila-juṣṭa-dik-taṭecacāra bhṛṅga-pramadā-gaṇāvṛtoyathā mada-cyud dviradaḥ kareṇubhiḥ +evaṁ śaśāṅkāṁśu-virājitā niśāḥsa satya-kāmo ’nuratābalā-gaṇaḥsiṣeva ātmany avaruddha-saurataḥsarvāḥ śarat-kāvya-kathā-rasāśrayāḥ +śrī-parīkṣid uvācasaṁsthāpanāya dharmasyapraśamāyetarasya caavatīrṇo hi bhagavānaṁśena jagad-īśvaraḥ +āpta-kāmo yadu-patiḥkṛtavān vai jugupsitamkim-abhiprāya etan naḥśaṁśayaṁ chindhi su-vrata +śrī-śuka uvācadharma-vyatikramo dṛṣṭaīśvarāṇāṁ ca sāhasamtejīyasāṁ na doṣāyavahneḥ sarva-bhujo yathā +naitat samācarej jātumanasāpi hy anīśvaraḥvinaśyaty ācaran mauḍhyādyathārudro ’bdhi-jaṁ viṣam +īśvarāṇāṁ vacaḥ satyaṁtathaivācaritaṁ kvacitteṣāṁ yat sva-vaco-yuktaṁbuddhimāṁs tat samācaret +kuśalācaritenaiṣāmiha svārtho na vidyateviparyayeṇa vānarthonirahaṅkāriṇāṁ prabho +kim utākhila-sattvānāṁtiryaṅ-martya-divaukasāmīśituś ceśitavyānāṁkuśalākuśalānvayaḥ +yat-pāda-paṅkaja-parāga-niṣeva-tṛptāyoga-prabhāva-vidhutākhila-karma-bandhāḥsvairaṁ caranti munayo ’pi na nahyamānāstasyecchayātta-vapuṣaḥ kuta eva bandhaḥ +gopīnāṁ tat-patīnāṁ casarveṣām eva dehināmyo ’ntaś carati so ’dhyakṣaḥkrīḍaneneha deha-bhāk +anugrahāya bhaktānāṁmānuṣaṁ deham āsthitaḥbhajate tādṛśīḥ krīḍayāḥ śrutvā tat-paro bhavet +nāsūyan khalu kṛṣṇāyamohitās tasya māyayāmanyamānāḥ sva-pārśva-sthānsvān svān dārān vrajaukasaḥ +brahma-rātra upāvṛttevāsudevānumoditāḥanicchantyo yayur gopyaḥsva-gṛhān bhagavat-priyāḥ +vikrīḍitaṁ vraja-vadhūbhir idaṁ ca viṣṇoḥśraddhānvito ’nuśṛṇuyād atha varṇayed yaḥbhaktiṁ parāṁ bhagavati pratilabhya kāmaṁhṛd-rogam āśv apahinoty acireṇa dhīraḥ +śrī-śuka uvācaekadā deva-yātrāyāṁgopālā jāta-kautukāḥanobhir anaḍud-yuktaiḥprayayus te ’mbikā-vanam +tatra snātvā sarasvatyāṁdevaṁ paśu-patiṁ vibhumānarcur arhaṇair bhaktyādevīṁ ca ṇṛpate ’mbikām +gāvo hiraṇyaṁ vāsāṁsimadhu madhv-annam ādṛtāḥbrāhmaṇebhyo daduḥ sarvedevo naḥ prīyatām iti +ūṣuḥ sarasvatī-tīrejalaṁ prāśya yata-vratāḥrajanīṁ tāṁ mahā-bhāgānanda-sunandakādayaḥ +kaścin mahān ahis tasminvipine ’ti-bubhukṣitaḥyadṛcchayāgato nandaṁśayānam ura-go ’grasīt +sa cukrośāhinā grastaḥkṛṣṇa kṛṣṇa mahān ayamsarpo māṁ grasate tātaprapannaṁ parimocaya +tasya cākranditaṁ śrutvāgopālāḥ sahasotthitāḥgrastaṁ ca dṛṣṭvā vibhrāntāḥsarpaṁ vivyadhur ulmukaiḥ +alātair dahyamāno ’pināmuñcat tam uraṅgamaḥtam aspṛśat padābhyetyabhagavān sātvatāṁ patiḥ +sa vai bhagavataḥ śrīmatpāda-sparśa-hatāśubhaḥbheje sarpa-vapur hitvārūpaṁ vidyādharārcitam +tam apṛcchad dhṛṣīkeśaḥpraṇataṁ samavasthitamdīpyamānena vapuṣāpuruṣaṁ hema-mālinam +ko bhavān parayā lakṣmyārocate ’dbhuta-darśanaḥkathaṁ jugupsitām etāṁgatiṁ vā prāpito ’vaśaḥ +sarpa uvācaahaṁ vidyādharaḥ kaścitsudarśana iti śrutaḥśriyā svarūpa-sampattyāvimānenācaran diśaḥ +śāpo me ’nugrahāyaivakṛtas taiḥ karuṇātmabhiḥyad ahaṁ loka-guruṇāpadā spṛṣṭo hatāśubhaḥ +taṁ tvāhaṁ bhava-bhītānāṁprapannānāṁ bhayāpahamāpṛcche śāpa-nirmuktaḥpāda-sparśād amīva-han +prapanno ’smi mahā-yoginmahā-puruṣa sat-pateanujānīhi māṁ devasarva-lokeśvareśvara +brahma-daṇḍād vimukto ’haṁsadyas te ’cyuta darśanātyan-nāma gṛhṇann akhilānśrotṝn ātmānam eva casadyaḥ punāti kiṁ bhūyastasya spṛṣṭaḥ padā hi te +ity anujñāpya dāśārhaṁparikramyābhivandya casudarśano divaṁ yātaḥkṛcchrān nandaś ca mocitaḥ +niśāmya kṛṣṇasya tad ātma-vaibhavaṁvrajaukaso vismita-cetasas tataḥsamāpya tasmin niyamaṁ punar vrajaṁṇṛpāyayus tat kathayanta ādṛtāḥ +kadācid atha govindorāmaś cādbhuta-vikramaḥvijahratur vane rātryāṁmadhya-gau vraja-yoṣitām +upagīyamānau lalitaṁstrī-janair baddha-sauhṛdaiḥsv-alaṅkṛtānuliptāṅgausragvinau virajo-’mbarau +niśā-mukhaṁ mānayantāvuditoḍupa-tārakammallikā-gandha-mattāli-juṣṭaṁ kumuda-vāyunā +jagatuḥ sarva-bhūtānāṁmanaḥ-śravaṇa-maṅgalamtau kalpayantau yugapatsvara-maṇḍala-mūrcchitam +gopyas tad-gītam ākarṇyamūrcchitā nāvidan nṛpasraṁsad-dukūlam ātmānaṁsrasta-keśa-srajaṁ tataḥ +evaṁ vikrīḍatoḥ svairaṁgāyatoḥ sampramatta-vatśaṅkhacūḍa iti khyātodhanadānucaro ’bhyagāt +tayor nirīkṣato rājaṁstan-nāthaṁ pramadā-janamkrośantaṁ kālayām āsadiśy udīcyām aśaṅkitaḥ +krośantaṁ kṛṣṇa rāmetivilokya sva-parigrahamyathā gā dasyunā grastābhrātarāv anvadhāvatām +mā bhaiṣṭety abhayārāvauśāla-hastau tarasvinauāsedatus taṁ tarasātvaritaṁ guhyakādhamam +sa vīkṣya tāv anuprāptaukāla-mṛtyū ivodvijanviṣṛjya strī-janaṁ mūḍhaḥprādravaj jīvitecchayā +tam anvadhāvad govindoyatra yatra sa dhāvatijihīrṣus tac-chiro-ratnaṁtasthau rakṣan striyo balaḥ +avidūra ivābhyetyaśiras tasya durātmanaḥjahāra muṣṭinaivāṅgasaha-cūḍa-maṇiṁ vibhuḥ +śaṅkhacūḍaṁ nihatyaivaṁmaṇim ādāya bhāsvaramagrajāyādadāt prītyāpaśyantīnāṁ ca yoṣitām +śrī-śuka uvācagopyaḥ kṛṣṇe vanaṁ yātetam anudruta-cetasaḥkṛṣṇa-līlāḥ pragāyantyoninyur duḥkhena vāsarān +śrī-gopya ūcuḥvāma-bāhu-kṛta-vāma-kapolovalgita-bhrur adharārpita-veṇumkomalāṅgulibhir āśrita-mārgaṁgopya īrayati yatra mukundaḥ +hanta citram abalāḥ śṛṇutedaṁhāra-hāsa urasi sthira-vidyutnanda-sūnur ayam ārta-janānāṁnarma-do yarhi kūjita-veṇuḥ +barhiṇa-stabaka-dhātu-palāśairbaddha-malla-paribarha-viḍambaḥkarhicit sa-bala āli sa gopairgāḥ samāhvayati yatra mukundaḥ +anucaraiḥ samanuvarṇita-vīryaādi-pūruṣa ivācala-bhūtiḥvana-caro giri-taṭeṣu carantīrveṇunāhvayati gāḥ sa yadā hi +saha-balaḥ srag-avataṁsa-vilāsaḥsānuṣu kṣiti-bhṛto vraja-devyaḥharṣayan yarhi veṇu-raveṇajāta-harṣa uparambhati viśvam +vividha-gopa-caraṇeṣu vidagdhoveṇu-vādya urudhā nija-śikṣāḥtava sutaḥ sati yadādhara-bimbedatta-veṇur anayat svara-jātīḥ +nija-padābja-dalair dhvaja-vajranīrajāṅkuśa-vicitra-lalāmaiḥvraja-bhuvaḥ śamayan khura-todaṁvarṣma-dhurya-gatir īḍita-veṇuḥ +maṇi-dharaḥ kvacid āgaṇayan gāmālayā dayita-gandha-tulasyāḥpraṇayino ’nucarasya kadāṁseprakṣipan bhujam agāyata yatra +kunda-dāma-kṛta-kautuka-veṣogopa-godhana-vṛto yamunāyāmnanda-sūnur anaghe tava vatsonarma-daḥ praṇayiṇāṁ vijahāra +vatsalo vraja-gavāṁ yad aga-dhrovandyamāna-caraṇaḥ pathi vṛddhaiḥkṛtsna-go-dhanam upohya dināntegīta-veṇur anugeḍita-kīrtiḥ +mada-vighūrṇita-locana īṣatmāna-daḥ sva-suhṛdāṁ vana-mālībadara-pāṇḍu-vadano mṛdu-gaṇḍaṁmaṇḍayan kanaka-kuṇḍala-lakṣmyā +śrī-śuka uvācaevaṁ vraja-striyo rājankṛṣṇa-līlānugāyatīḥremire ’haḥsu tac-cittāstan-manaskā mahodayāḥ +śrī bādarāyaṇir uvācaatha tarhy āgato goṣṭhamariṣṭo vṛṣabhāsuraḥmahīm mahā-kakut-kāyaḥkampayan khura-vikṣatām +rambhamāṇaḥ kharataraṁpadā ca vilikhan mahīmudyamya pucchaṁ vaprāṇiviṣāṇāgreṇa coddharankiñcit kiñcic chakṛn muñcanmūtrayan stabdha-locanaḥ +yasya nirhrāditenāṅganiṣṭhureṇa gavāṁ nṛṇāmpatanty akālato garbhāḥsravanti sma bhayena vai +paśavo dudruvur bhītārājan santyajya go-kulamkṛṣṇa kṛṣṇeti te sarvegovindaṁ śaraṇaṁ yayuḥ +bhagavān api tad vīkṣyago-kulaṁ bhaya-vidrutammā bhaiṣṭeti girāśvāsyavṛṣāsuram upāhvayat +gopālaiḥ paśubhir mandatrāsitaiḥ kim asattamamayi śāstari duṣṭānāṁtvad-vidhānāṁ durātmanām +ity āsphotyācyuto ’riṣṭaṁtala-śabdena kopayansakhyur aṁse bhujābhogaṁprasāryāvasthito hariḥ +so ’py evaṁ kopito ’riṣṭaḥkhureṇāvanim ullikhanudyat-puccha-bhraman-meghaḥkruddhaḥ kṛṣṇam upādravat +agra-nyasta-viṣāṇāgraḥstabdhāsṛg-locano ’cyutamkaṭākṣipyādravat tūrṇamindra-mukto ’śanir yathā +gṛhītvā śṛṅgayos taṁ vāaṣṭādaśa padāni saḥpratyapovāha bhagavāngajaḥ prati-gajaṁ yathā +so ’paviddho bhagavatāpunar utthāya satvaramāpatat svinna-sarvāṅgoniḥśvasan krodha-mūrcchitaḥ +tam āpatantaṁ sa nigṛhya śṛṅgayoḥpadā samākramya nipātya bhū-taleniṣpīḍayām āsa yathārdram ambaraṁkṛtvā viṣāṇena jaghāna so ’patat +asṛg vaman mūtra-śakṛt samutsṛjankṣipaṁś ca pādān anavasthitekṣaṇaḥjagāma kṛcchraṁ nirṛter atha kṣayaṁpuṣpaiḥ kiranto harim īḍire surāḥ +evaṁ kukudminaṁ hatvāstūyamānaḥ dvijātibhiḥviveśa goṣṭhaṁ sa-balogopīnāṁ nayanotsavaḥ +ariṣṭe nihate daityekṛṣṇenādbhuta-karmaṇākaṁsāyāthāha bhagavānnārado deva-darśanaḥ +yaśodāyāḥ sutāṁ kanyāṁdevakyāḥ kṛṣṇam eva carāmaṁ ca rohiṇī-putraṁvasudevena bibhyatānyastau sva-mitre nande vaiyābhyāṁ te puruṣā hatāḥ +niśamya tad bhoja-patiḥkopāt pracalitendriyaḥniśātam asim ādattavasudeva-jighāṁsayā +nivārito nāradenatat-sutau mṛtyum ātmanaḥjñātvā loha-mayaiḥ pāśairbabandha saha bhāryayā +pratiyāte tu devarṣaukaṁsa ābhāṣya keśinampreṣayām āsa hanyetāṁbhavatā rāma-keśavau +tato muṣṭika-cāṇūraśala-tośalakādikānamātyān hastipāṁś caivasamāhūyāha bhoja-rāṭ +bho bho niśamyatām etadvīra-cāṇūra-muṣṭikaunanda-vraje kilāsātesutāv ānakadundubheḥ +mañcāḥ kriyantāṁ vividhāmalla-raṅga-pariśritāḥpaurā jānapadāḥ sarvepaśyantu svaira-saṁyugam +mahāmātra tvayā bhadraraṅga-dvāry upanīyatāmdvipaḥ kuvalayāpīḍojahi tena mamāhitau +ārabhyatāṁ dhanur-yāgaścaturdaśyāṁ yathā-vidhiviśasantu paśūn medhyānbhūta-rājāya mīḍhuṣe +ity ājñāpyārtha-tantra-jñaāhūya yadu-puṅgavamgṛhītvā pāṇinā pāṇiṁtato ’krūram uvāca ha +bho bho dāna-pate mahyaṁkriyatāṁ maitram ādṛtaḥnānyas tvatto hitatamovidyate bhoja-vṛṣṇiṣu +atas tvām āśritaḥ saumyakārya-gaurava-sādhanamyathendro viṣṇum āśrityasvārtham adhyagamad vibhuḥ +gaccha nanda-vrajaṁ tatrasutāv ānakadundubheḥāsāte tāv ihānenarathenānaya mā ciram +nisṛṣṭaḥ kila me mṛtyurdevair vaikuṇṭha-saṁśrayaiḥtāv ānaya samaṁ gopairnandādyaiḥ sābhyupāyanaiḥ +ghātayiṣya ihānītaukāla-kalpena hastināyadi muktau tato mallairghātaye vaidyutopamaiḥ +tayor nihatayos taptānvasudeva-purogamāntad-bandhūn nihaniṣyāmivṛṣṇi-bhoja-daśārhakān +ugrasenaṁ ca pitaraṁsthaviraṁ rājya-kāmukaṁtad-bhrātaraṁ devakaṁ caye cānye vidviṣo mama +tataś caiṣā mahī mitrabhavitrī naṣṭa-kaṇṭakā +jarāsandho mama gururdvivido dayitaḥ sakhāśambaro narako bāṇomayy eva kṛta-sauhṛdāḥtair ahaṁ sura-pakṣīyānhatvā bhokṣye mahīṁ nṛpān +etaj jñātvānaya kṣipraṁrāma-kṛṣṇāv ihārbhakaudhanur-makha-nirīkṣārthaṁdraṣṭuṁ yadu-pura-śriyam +śrī-akrūra uvācarājan manīṣitaṁ sadhryaktava svāvadya-mārjanamsiddhy-asiddhyoḥ samaṁ kuryāddaivaṁ hi phala-sādhanam +manorathān karoty uccairjano daiva-hatān apiyujyate harṣa-śokābhyāṁtathāpy ājñāṁ karomi te +śrī-śuka uvācaevam ādiśya cākrūraṁmantriṇaś ca viṣṛjya saḥpraviveśa gṛhaṁ kaṁsastathākrūraḥ svam ālayam +śrī-śuka uvācakeśī tu kaṁsa-prahitaḥ khurair mahīṁmahā-hayo nirjarayan mano-javaḥsaṭāvadhūtābhra-vimāna-saṅkulaṁkurvan nabho heṣita-bhīṣitākhilaḥ +sa taṁ niśāmyābhimukho makhena khaṁpibann ivābhyadravad aty-amarṣaṇaḥjaghāna padbhyām aravinda-locanaṁdurāsadaś caṇḍa-javo duratyayaḥ +tad vañcayitvā tam adhokṣajo ruṣāpragṛhya dorbhyāṁ parividhya pādayoḥsāvajñam utsṛjya dhanuḥ-śatāntareyathoragaṁ tārkṣya-suto vyavasthitaḥ +saḥ labdha-saṁjñaḥ punar utthito ruṣāvyādāya keśī tarasāpatad dharimso ’py asya vaktre bhujam uttaraṁ smayanpraveśayām āsa yathoragaṁ bile +dantā nipetur bhagavad-bhuja-spṛśaste keśinas tapta-maya-spṛśo yathābāhuś ca tad-deha-gato mahātmanoyathāmayaḥ saṁvavṛdhe upekṣitaḥ +samedhamānena sa kṛṣṇa-bāhunāniruddha-vāyuś caraṇāṁś ca vikṣipanprasvinna-gātraḥ parivṛtta-locanaḥpapāta laṇḍaṁ visṛjan kṣitau vyasuḥ +tad-dehataḥ karkaṭikā-phalopamādvyasor apākṛṣya bhujaṁ mahā-bhujaḥavismito ’yatna-hatārikaḥ suraiḥprasūna-varṣair varṣadbhir īḍitaḥ +devarṣir upasaṅgamyabhāgavata-pravaro nṛpakṛṣṇam akliṣṭa-karmāṇaṁrahasy etad abhāṣata +kṛṣṇa kṛṣṇāprameyātmanyogeśa jagad-īśvaravāsudevākhilāvāsasātvatāṁ pravara prabho +ātmanātmāśrayaḥ pūrvaṁmāyayā sasṛje guṇāntair idaṁ satya-saṅkalpaḥsṛjasy atsy avasīśvaraḥ +sa tvaṁ bhūdhara-bhūtānāṁdaitya-pramatha-rakṣasāmavatīrṇo vināśāyasādhunāṁ rakṣaṇāya ca +diṣṭyā te nihato daityolīlayāyaṁ hayākṛtiḥyasya heṣita-santrastāstyajanty animiṣā divam +cāṇūraṁ muṣṭikaṁ caivamallān anyāṁś ca hastinamkaṁsaṁ ca nihataṁ drakṣyeparaśvo ’hani te vibho +atha te kāla-rūpasyakṣapayiṣṇor amuṣya vaiakṣauhiṇīnāṁ nidhanaṁdrakṣyāmy arjuna-sāratheḥ +viśuddha-vijñāna-ghanaṁ sva-saṁsthayāsamāpta-sarvārtham amogha-vāñchitamsva-tejasā nitya-nivṛtta-māyā-guṇa-pravāhaṁ bhagavantam īmahi +tvām īśvaraṁ svāśrayam ātma-māyayāvinirmitāśeṣa-viśeṣa-kalpanamkrīḍārtham adyātta-manuṣya-vigrahaṁnato ’smi dhuryaṁ yadu-vṛṣṇi-sātvatām +śrī-śuka uvācaevaṁ yadu-patiṁ kṛṣṇaṁbhāgavata-pravaro muniḥpraṇipatyābhyanujñātoyayau tad-darśanotsavaḥ +bhagavān api govindohatvā keśinam āhavepaśūn apālayat pālaiḥprītair vraja-sukhāvahaḥ +ekadā te paśūn pālāś’cārayanto ’dri-sānuṣucakrur nilāyana-krīḍāścora-pālāpadeśataḥ +tatrāsan katicic corāḥpālāś ca katicin nṛpameṣāyitāś ca tatraikevijahrur akuto-bhayāḥ +maya-putro mahā-māyovyomo gopāla-veṣa-dhṛkmeṣāyitān apovāhaprāyaś corāyito bahūn +giri-daryāṁ vinikṣipyanītaṁ nītaṁ mahāsuraḥśilayā pidadhe dvāraṁcatuḥ-pañcāvaśeṣitāḥ +tasya tat karma vijñāyakṛṣṇaḥ śaraṇa-daḥ satāmgopān nayantaṁ jagrāhavṛkaṁ harir ivaujasā +sa nijaṁ rūpam āsthāyagirīndra-sadṛśaṁ balīicchan vimoktum ātmānaṁnāśaknod grahaṇāturaḥ +taṁ nigṛhyācyuto dorbhyāṁpātayitvā mahī-talepaśyatāṁ divi devānāṁpaśu-māram amārayat +guhā-pidhānaṁ nirbhidyagopān niḥsārya kṛcchrataḥstūyamānaḥ surair gopaiḥpraviveśa sva-gokulam +śrī-śuka uvācaakrūro ’pi ca tāṁ rātriṁmadhu-puryāṁ mahā-matiḥuṣitvā ratham āsthāyaprayayau nanda-gokulam +gacchan pathi mahā-bhāgobhagavaty ambujekṣaṇebhaktiṁ parām upagataevam etad acintayat +kiṁ mayācaritaṁ bhadraṁkiṁ taptaṁ paramaṁ tapaḥkiṁ vāthāpy arhate dattaṁyad drakṣyāmy adya keśavam +mamaitad durlabhaṁ manyauttamaḥ-śloka-darśanamviṣayātmano yathā brahma-kīrtanaṁ śūdra-janmanaḥ +maivaṁ mamādhamasyāpisyād evācyuta-darśanamhriyamāṇaḥ kala-nadyākvacit tarati kaścana +mamādyāmaṅgalaṁ naṣṭaṁphalavāṁś caiva me bhavaḥyan namasye bhagavatoyogi-dhyeyānghri-paṅkajam +kaṁso batādyākṛta me ’ty-anugrahaṁdrakṣye ’ṅghri-padmaṁ prahito ’munā hareḥkṛtāvatārasya duratyayaṁ tamaḥpūrve ’taran yan-nakha-maṇḍala-tviṣā +yad arcitaṁ brahma-bhavādibhiḥ suraiḥśriyā ca devyā munibhiḥ sa-sātvataiḥgo-cāraṇāyānucaraiś carad vaneyad gopikānāṁ kuca-kuṅkumāṅkitam +drakṣyāmi nūnaṁ su-kapola-nāsikaṁsmitāvalokāruṇa-kañja-locanammukhaṁ mukundasya guḍālakāvṛtaṁpradakṣiṇaṁ me pracaranti vai mṛgāḥ +apy adya viṣṇor manujatvam īyuṣobhārāvatārāya bhuvo nijecchayālāvaṇya-dhāmno bhavitopalambhanaṁmahyaṁ na na syāt phalam añjasā dṛśaḥ +ya īkṣitāhaṁ-rahito ’py asat-satoḥsva-tejasāpāsta-tamo-bhidā-bhramaḥsva-māyayātman racitais tad-īkṣayāprāṇākṣa-dhībhiḥ sadaneṣv abhīyate +yasyākhilāmīva-habhiḥ su-maṅgalaiḥvāco vimiśrā guṇa-karma-janmabhiḥprāṇanti śumbhanti punanti vai jagatyās tad-viraktāḥ śava-śobhanā matāḥ +sa cāvatīrṇaḥ kila sātvatānvayesva-setu-pālāmara-varya-śarma-kṛtyaśo vitanvan vraja āsta īśvarogāyanti devā yad aśeṣa-maṅgalam +taṁ tv adya nūnaṁ mahatāṁ gatiṁ guruṁtrailokya-kāntaṁ dṛśiman-mahotsavamrūpaṁ dadhānaṁ śriya īpsitāspadaṁdrakṣye mamāsann uṣasaḥ su-darśanāḥ +athāvarūḍhaḥ sapadīśayo rathātpradhāna-puṁsoś caraṇaṁ sva-labdhayedhiyā dhṛtaṁ yogibhir apy ahaṁ dhruvaṁnamasya ābhyāṁ ca sakhīn vanaukasaḥ +apy aṅghri-mūle patitasya me vibhuḥśirasy adhāsyan nija-hasta-paṅkajamdattābhayaṁ kāla-bhujāṅga-raṁhasāprodvejitānāṁ śaraṇaiṣiṇāṁ ṇṛnām +samarhaṇaṁ yatra nidhāya kauśikastathā baliś cāpa jagat-trayendratāmyad vā vihāre vraja-yoṣitāṁ śramaṁsparśena saugandhika-gandhy apānudat +na mayy upaiṣyaty ari-buddhim acyutaḥkaṁsasya dūtaḥ prahito ’pi viśva-dṛkyo ’ntar bahiś cetasa etad īhitaṁkṣetra-jña īkṣaty amalena cakṣuṣā +apy aṅghri-mūle ’vahitaṁ kṛtāñjaliṁmām īkṣitā sa-smitam ārdrayā dṛśāsapady apadhvasta-samasta-kilbiṣovoḍhā mudaṁ vīta-viśaṅka ūrjitām +suhṛttamaṁ jñātim ananya-daivataṁdorbhyāṁ bṛhadbhyāṁ parirapsyate ’tha māmātmā hi tīrthī-kriyate tadaiva mebandhaś ca karmātmaka ucchvasity ataḥ +labdhvāṅga-saṅgam praṇatam kṛtāñjaliṁmāṁ vakṣyate ’krūra tatety uruśravāḥtadā vayaṁ janma-bhṛto mahīyasānaivādṛto yo dhig amuṣya janma tat +na tasya kaścid dayitaḥ suhṛttamona cāpriyo dveṣya upekṣya eva vātathāpi bhaktān bhajate yathā tathāsura-drumo yadvad upāśrito ’rtha-daḥ +kiṁ cāgrajo māvanataṁ yadūttamaḥsmayan pariṣvajya gṛhītam añjalaugṛhaṁ praveṣyāpta-samasta-satkṛtaṁsamprakṣyate kaṁsa-kṛtaṁ sva-bandhuṣu +śrī-śuka uvācaiti sañcintayan kṛṣṇaṁśvaphalka-tanayo ’dhvanirathena gokulaṁ prāptaḥsūryaś cāsta-giriṁ nṛpa +padāni tasyākhila-loka-pāla-kirīṭa-juṣṭāmala-pāda-reṇoḥdadarśa goṣṭhe kṣiti-kautukānivilakṣitāny abja-yavāṅkuśādyaiḥ +tad-darśanāhlāda-vivṛddha-sambhramaḥpremṇordhva-romāśru-kalākulekṣaṇaḥrathād avaskandya sa teṣv aceṣṭataprabhor amūny aṅghri-rajāṁsy aho iti +dehaṁ-bhṛtām iyān arthohitvā dambhaṁ bhiyaṁ śucamsandeśād yo harer liṅga-darśana-śravaṇādibhiḥ +dadarśa kṛṣṇaṁ rāmaṁ cavraje go-dohanaṁ gataupīta-nīlāmbara-dharauśarad-amburahekṣaṇau +rathāt tūrṇam avaplutyaso ’krūraḥ sneha-vihvalaḥpapāta caraṇopāntedaṇḍa-vad rāma-kṛṣṇayoḥ +bhagavad-darśanāhlāda-bāṣpa-paryākulekṣaṇaḥpulakacitāṅga autkaṇṭhyātsvākhyāne nāśakan nṛpa +bhagavāṁs tam abhipretyarathāṅgāṅkita-pāṇināparirebhe ’bhyupākṛṣyaprītaḥ praṇata-vatsalaḥ +saṅkarṣaṇaś ca praṇatamupaguhya mahā-manāḥgṛhītvā pāṇinā pāṇīanayat sānujo gṛham +nivedya gāṁ cātithayesaṁvāhya śrāntam āḍṛtaḥannaṁ bahu-guṇaṁ medhyaṁśraddhayopāharad vibhuḥ +tasmai bhuktavate prītyārāmaḥ parama-dharma-vitmakha-vāsair gandha-mālyaiḥparāṁ prītiṁ vyadhāt punaḥ +papraccha sat-kṛtaṁ nandaḥkathaṁ stha niranugrahekaṁse jīvati dāśārhasauna-pālā ivāvayaḥ +yo ’vadhīt sva-svasus tokānkrośantyā asu-tṛp khalaḥkiṁ nu svit tat-prajānāṁ vaḥkuśalaṁ vimṛśāmahe +itthaṁ sūnṛtayā vācānandena su-sabhājitaḥakrūraḥ paripṛṣṭenajahāv adhva-pariśramam +śrī-śuka uvācasukhopaviṣṭaḥ paryaṅkerama-kṛṣṇoru-mānitaḥlebhe manorathān sarvānpathi yān sa cakāra ha +kim alabhyaṁ bhagavatiprasanne śrī-niketanetathāpi tat-parā rājanna hi vāñchanti kiñcana +sāyantanāśanaṁ kṛtvābhagavān devakī-sutaḥsuhṛtsu vṛttaṁ kaṁsasyapapracchānyac cikīrṣitam +śrī-bhagavān uvācatāta saumyāgataḥ kaccitsv-āgataṁ bhadram astu vaḥapi sva-jñāti-bandhūnāmanamīvam anāmayam +kiṁ nu naḥ kuśalaṁ pṛccheedhamāne kulāmayekaṁse mātula-nāmnāṅgasvānāṁ nas tat-prajāsu ca +aho asmad abhūd bhūripitror vṛjinam āryayoḥyad-dhetoḥ putra-maraṇaṁyad-dhetor bandhanaṁ tayoḥ +diṣṭyādya darśanaṁ svānāṁmahyaṁ vaḥ saumya kāṅkṣitamsañjātaṁ varṇyatāṁ tātatavāgamana-kāraṇam +śrī-śuka uvācapṛṣṭo bhagavatā sarvaṁvarṇayām āsa mādhavaḥvairānubandhaṁ yaduṣuvasudeva-vadhodyamam +yat-sandeśo yad-arthaṁ vādūtaḥ sampreṣitaḥ svayamyad uktaṁ nāradenāsyasva-janmānakadundubheḥ +śrutvākrūra-vacaḥ kṛṣṇobalaś ca para-vīra-hāprahasya nandaṁ pitaraṁrājñā diṣṭaṁ vijajñatuḥ +gopān samādiśat so ’pigṛhyatāṁ sarva-go-rasaḥupāyanāni gṛhṇīdhvaṁyujyantāṁ śakaṭāni ca +gopyas tās tad upaśrutyababhūvur vyathitā bhṛśamrāma-kṛṣṇau purīṁ netumakrūraṁ vrajam āgatam +kāścit tat-kṛta-hṛt-tāpaśvāsa-mlāna-mukha-śriyaḥsraṁsad-dukūla-valayakeśa-granthyaś ca kāścana +anyāś ca tad-anudhyānanivṛttāśeṣa-vṛttayaḥnābhyajānann imaṁ lokamātma-lokaṁ gatā iva +smarantyaś cāparāḥ śaureranurāga-smiteritāḥhṛdi-spṛśaś citra-padāgiraḥ sammumuhuḥ striyaḥ +gatiṁ su-lalitāṁ ceṣṭāṁsnigdha-hāsāvalokanamśokāpahāni narmāṇiproddāma-caritāni ca +śrī-gopya ūcuḥaho vidhātas tava na kvacid dayāsaṁyojya maitryā praṇayena dehinaḥtāṁś cākṛtārthān viyunaṅkṣy apārthakaṁvikrīḍitaṁ te ’rbhaka-ceṣṭitaṁ yathā +yas tvaṁ pradarśyāsita-kuntalāvṛtaṁmukunda-vaktraṁ su-kapolam un-nasamśokāpanoda-smita-leśa-sundaraṁkaroṣi pārokṣyam asādhu te kṛtam +krūras tvam akrūra-samākhyayā sma naścakṣur hi dattaṁ harase batājña-vatyenaika-deśe ’khila-sarga-sauṣṭhavaṁtvadīyam adrākṣma vayaṁ madhu-dviṣaḥ +na nanda-sūnuḥ kṣaṇa-bhaṅga-sauhṛdaḥsamīkṣate naḥ sva-kṛtāturā batavihāya gehān sva-janān sutān patīṁstad-dāsyam addhopagatā nava-priyaḥ +sukhaṁ prabhātā rajanīyam āśiṣaḥsatyā babhūvuḥ pura-yoṣitāṁ dhruvamyāḥ saṁpraviṣṭasya mukhaṁ vrajas-pateḥpāsyanty apāṅgotkalita-smitāsavam +tāsāṁ mukundo madhu-mañju-bhāṣitairgṛhīta-cittaḥ para-vān manasvy apikathaṁ punar naḥ pratiyāsyate ’balāgrāmyāḥ salajja-smita-vibhramair bhraman +adya dhruvaṁ tatra dṛśo bhaviṣyatedāśārha-bhojāndhaka-vṛṣṇi-sātvatāmmahotsavaḥ śrī-ramaṇaṁ guṇāspadaṁdrakṣyanti ye cādhvani devakī-sutam +maitad-vidhasyākaruṇasya nāma bhūdakrūra ity etad atīva dāruṇaḥyo ’sāv anāśvāsya su-duḥkhitam janaṁpriyāt priyaṁ neṣyati pāram adhvanaḥ +anārdra-dhīr eṣa samāsthito rathaṁtam anv amī ca tvarayanti durmadāḥgopā anobhiḥ sthavirair upekṣitaṁdaivaṁ ca no ’dya pratikūlam īhate +nivārayāmaḥ samupetya mādhavaṁkiṁ no ’kariṣyan kula-vṛddha-bāndhavāḥmukunda-saṅgān nimiṣārdha-dustyajāddaivena vidhvaṁsita-dīna-cetasām +yasyānurāga-lalita-smita-valgu-mantralīlāvaloka-parirambhaṇa-rāsa-goṣṭhāmnītāḥ sma naḥ kṣaṇam iva kṣaṇadā vinā taṁgopyaḥ kathaṁ nv atitarema tamo durantam +yo ’hnaḥ kṣaye vrajam ananta-sakhaḥ parītogopair viśan khura-rajaś-churitālaka-srakveṇuṁ kvaṇan smita-katākṣa-nirīkṣaṇenacittaṁ kṣiṇoty amum ṛte nu kathaṁ bhavema +śrī-śuka uvācaevaṁ bruvāṇā virahāturā bhṛśaṁvraja-striyaḥ kṛṣṇa-viṣakta-mānasāḥvisṛjya lajjāṁ ruruduḥ sma su-svaraṁgovinda dāmodara mādhaveti +strīṇām evaṁ rudantīnāmudite savitary athaakrūraś codayām āsakṛta-maitrādiko ratham +gopās tam anvasajjantanandādyāḥ śakaṭais tataḥādāyopāyanaṁ bhūrikumbhān go-rasa-sambhṛtān +gopyaś ca dayitaṁ kṛṣṇamanuvrajyānurañjitāḥpratyādeśaṁ bhagavataḥkāṅkṣantyaś cāvatasthire +tās tathā tapyatīr vīkṣyasva-prasthāṇe yadūttamaḥsāntvayām asa sa-premairāyāsya iti dautyakaiḥ +yāvad ālakṣyate keturyāvad reṇū rathasya caanuprasthāpitātmānolekhyānīvopalakṣitāḥ +tā nirāśā nivavṛturgovinda-vinivartaneviśokā ahanī ninyurgāyantyaḥ priya-ceṣṭitam +bhagavān api samprāptorāmākrūra-yuto nṛparathena vāyu-vegenakālindīm agha-nāśinīm +tatropaspṛśya pānīyaṁpītvā mṛṣṭaṁ maṇi-prabhamvṛkṣa-ṣaṇḍam upavrajyasa-rāmo ratham āviśat +akrūras tāv upāmantryaniveśya ca rathoparikālindyā hradam āgatyasnānaṁ vidhi-vad ācarat +nimajjya tasmin salilejapan brahma sanātanamtāv eva dadṛśe ’krūrorāma-kṛṣṇau samanvitau +tau ratha-sthau katham ihasutāv ānakadundubheḥtarhi svit syandane na staity unmajjya vyacaṣṭa saḥ +bhūyas tatrāpi so ’drākṣītstūyamānam ahīśvaramsiddha-cāraṇa-gandharvairasurair nata-kandharaiḥ +tasyotsaṅge ghana-śyāmaṁpīta-kauśeya-vāsasampuruṣaṁ catur-bhujaṁ śāntampadma-patrāruṇekṣaṇam +bṛhat-kati-tata-śroṇikarabhoru-dvayānvitamcāru-jānu-yugaṁ cārujaṅghā-yugala-saṁyutam +su-mahārha-maṇi-vrātakirīṭa-kaṭakāṅgadaiḥkaṭi-sūtra-brahma-sūtrahāra-nūpura-kuṇḍalaiḥ +sunanda-nanda-pramukhaiḥparṣadaiḥ sanakādibhiḥsureśair brahma-rudrādyairnavabhiś ca dvijottamaiḥ +vilokya su-bhṛśaṁ prītobhaktyā paramayā yutaḥhṛṣyat-tanūruho bhāva-pariklinnātma-locanaḥ +śrī-śuka uvācabahir-antaḥ-pura-dvāraḥsarvāḥ pūrvavad āvṛtāḥtato bāla-dhvaniṁ śrutvāgṛha-pālāḥ samutthitāḥ +te tu tūrṇam upavrajyadevakyā garbha-janma tatācakhyur bhoja-rājāyayad udvignaḥ pratīkṣate +sa talpāt tūrṇam utthāyakālo ’yam iti vihvalaḥsūtī-gṛham agāt tūrṇaṁpraskhalan mukta-mūrdhajaḥ +tam āha bhrātaraṁ devīkṛpaṇā karuṇaṁ satīsnuṣeyaṁ tava kalyāṇastriyaṁ mā hantum arhasi +bahavo hiṁsitā bhrātaḥśiśavaḥ pāvakopamāḥtvayā daiva-nisṛṣṭenaputrikaikā pradīyatām +nanv ahaṁ te hy avarajādīnā hata-sutā prabhodātum arhasi mandāyāaṅgemāṁ caramāṁ prajām +śrī-śuka uvācaupaguhyātmajām evaṁrudatyā dīna-dīnavatyācitas tāṁ vinirbhartsyahastād ācicchide khalaḥ +tāṁ gṛhītvā caraṇayorjāta-mātrāṁ svasuḥ sutāmapothayac chilā-pṛṣṭhesvārthonmūlita-sauhṛdaḥ +sā tad-dhastāt samutpatyasadyo devy ambaraṁ gatāadṛśyatānujā viṣṇoḥsāyudhāṣṭa-mahābhujā +divya-srag-ambarālepa-ratnābharaṇa-bhūṣitādhanuḥ-śūleṣu-carmāsi-śaṅkha-cakra-gadā-dharā +kiṁ mayā hatayā mandajātaḥ khalu tavānta-kṛtyatra kva vā pūrva-śatrurmā hiṁsīḥ kṛpaṇān vṛthā +iti prabhāṣya taṁ devīmāyā bhagavatī bhuvibahu-nāma-niketeṣubahu-nāmā babhūva ha +tayābhihitam ākarṇyakaṁsaḥ parama-vismitaḥdevakīṁ vasudevaṁ cavimucya praśrito ’bravīt +aho bhaginy aho bhāmamayā vāṁ bata pāpmanāpuruṣāda ivāpatyaṁbahavo hiṁsitāḥ sutāḥ +sa tv ahaṁ tyakta-kāruṇyastyakta-jñāti-suhṛt khalaḥkān lokān vai gamiṣyāmibrahma-heva mṛtaḥ śvasan +daivam apy anṛtaṁ vaktina martyā eva kevalamyad-viśrambhād ahaṁ pāpaḥsvasur nihatavāñ chiśūn +mā śocataṁ mahā-bhāgāvātmajān sva-kṛtaṁ bhujaḥjāntavo na sadaikatradaivādhīnās tadāsate +bhuvi bhaumāni bhūtāniyathā yānty apayānti canāyam ātmā tathaiteṣuviparyeti yathaiva bhūḥ +yathānevaṁ-vido bhedoyata ātma-viparyayaḥdeha-yoga-viyogau casaṁsṛtir na nivartate +tasmād bhadre sva-tanayānmayā vyāpāditān apimānuśoca yataḥ sarvaḥsva-kṛtaṁ vindate ’vaśaḥ +yāvad dhato ’smi hantāsmī-ty ātmānaṁ manyate ’sva-dṛktāvat tad-abhimāny ajñobādhya-bādhakatām iyāt +kṣamadhvaṁ mama daurātmyaṁsādhavo dīna-vatsalāḥity uktvāśru-mukhaḥ pādauśyālaḥ svasror athāgrahīt +mocayām āsa nigaḍādviśrabdhaḥ kanyakā-girādevakīṁ vasudevaṁ cadarśayann ātma-sauhṛdam +bhrātuḥ samanutaptasyakṣānta-roṣā ca devakīvyasṛjad vasudevaś caprahasya tam uvāca ha +evam etan mahā-bhāgayathā vadasi dehināmajñāna-prabhavāhaṁ-dhīḥsva-pareti bhidā yataḥ +śoka-harṣa-bhaya-dveṣa-lobha-moha-madānvitāḥmitho ghnantaṁ na paśyantibhāvair bhāvaṁ pṛthag-dṛśaḥ +śrī-śuka uvācakaṁsa evaṁ prasannābhyāṁviśuddhaṁ pratibhāṣitaḥdevakī-vasudevābhyāmanujñāto ’viśad gṛham +tasyāṁ rātryāṁ vyatītāyāṁkaṁsa āhūya mantriṇaḥtebhya ācaṣṭa tat sarvaṁyad uktaṁ yoga-nidrayā +ākarṇya bhartur gaditaṁtam ūcur deva-śatravaḥdevān prati kṛtāmarṣādaiteyā nāti-kovidāḥ +evaṁ cet tarhi bhojendrapura-grāma-vrajādiṣuanirdaśān nirdaśāṁś cahaniṣyāmo ’dya vai śiśūn +kim udyamaiḥ kariṣyantidevāḥ samara-bhīravaḥnityam udvigna-manasojyā-ghoṣair dhanuṣas tava +asyatas te śara-vrātairhanyamānāḥ samantataḥjijīviṣava utsṛjyapalāyana-parā yayuḥ +kecit prāñjalayo dīnānyasta-śastrā divaukasaḥmukta-kaccha-śikhāḥ kecidbhītāḥ sma iti vādinaḥ +na tvaṁ vismṛta-śastrāstrānvirathān bhaya-saṁvṛtānhaṁsy anyāsakta-vimukhānbhagna-cāpān ayudhyataḥ +kiṁ kṣema-śūrair vibudhairasaṁyuga-vikatthanaiḥraho-juṣā kiṁ hariṇāśambhunā vā vanaukasākim indreṇālpa-vīryeṇabrahmaṇā vā tapasyatā +tathāpi devāḥ sāpatnyānnopekṣyā iti manmahetatas tan-mūla-khananeniyuṅkṣvāsmān anuvratān +yathāmayo ’ṅge samupekṣito nṛbhirna śakyate rūḍha-padaś cikitsitumyathendriya-grāma upekṣitas tathāripur mahān baddha-balo na cālyate +mūlaṁ hi viṣṇur devānāṁyatra dharmaḥ sanātanaḥtasya ca brahma-go-viprāstapo yajñāḥ sa-dakṣiṇāḥ +tasmāt sarvātmanā rājanbrāhmaṇān brahma-vādinaḥtapasvino yajña-śīlāngāś ca hanmo havir-dughāḥ +viprā gāvaś ca vedāś catapaḥ satyaṁ damaḥ śamaḥśraddhā dayā titikṣā cakratavaś ca hares tanūḥ +sa hi sarva-surādhyakṣohy asura-dviḍ guhā-śayaḥtan-mūlā devatāḥ sarvāḥseśvarāḥ sa-catur-mukhāḥayaṁ vai tad-vadhopāyoyad ṛṣīṇāṁ vihiṁsanam +śrī-śuka uvācaevaṁ durmantribhiḥ kaṁsaḥsaha sammantrya durmatiḥbrahma-hiṁsāṁ hitaṁ menekāla-pāśāvṛto ’suraḥ +sandiśya sādhu-lokasyakadane kadana-priyānkāma-rūpa-dharān dikṣudānavān gṛham āviśat +te vai rajaḥ-prakṛtayastamasā mūḍha-cetasaḥsatāṁ vidveṣam ācerurārād āgata-mṛtyavaḥ +āyuḥ śriyaṁ yaśo dharmaṁlokān āśiṣa eva cahanti śreyāṁsi sarvāṇipuṁso mahad-atikramaḥ +śrī-akrūra uvācanato ’smy ahaṁ tvākhila-hetu-hetuṁnārāyaṇaṁ pūruṣam ādyam avyayamyan-nābhi-jātād aravinda-koṣādbrahmāvirāsīd yata eṣa lokaḥ +bhūs toyam agniḥ pavanaṁ kham ādirmahān ajādir mana indriyāṇisarvendriyārthā vibudhāś ca sarveye hetavas te jagato ’ṅga-bhūtāḥ +naite svarūpaṁ vidur ātmanas tehy ajādayo ’nātmatayā gṛhītaḥajo ’nubaddhaḥ sa guṇair ajāyāguṇāt paraṁ veda na te svarūpam +tvāṁ yogino yajanty addhāmahā-puruṣam īśvaramsādhyātmaṁ sādhibhūtaṁ casādhidaivaṁ ca sādhavaḥ +trayyā ca vidyayā kecittvāṁ vai vaitānikā dvijāḥyajante vitatair yajñairnānā-rūpāmarākhyayā +eke tvākhila-karmāṇisannyasyopaśamaṁ gatāḥjñānino jñāna-yajñenayajanti jñāna-vigraham +anye ca saṁskṛtātmānovidhinābhihitena teyajanti tvan-mayās tvāṁ vaibahu-mūrty-eka-mūrtikam +tvām evānye śivoktenamārgeṇa śiva-rūpiṇambahv-ācārya-vibhedenabhagavantam upāsate +sarva eva yajanti tvāṁsarva-deva-mayeśvaramye ’py anya-devatā-bhaktāyady apy anya-dhiyaḥ prabho +yathādri-prabhavā nadyaḥparjanyāpūritāḥ prabhoviśanti sarvataḥ sindhuṁtadvat tvāṁ gatayo ’ntataḥ +sattvaṁ rajas tama itibhavataḥ prakṛter guṇāḥteṣu hi prākṛtāḥ protāā-brahma-sthāvarādayaḥ +tubhyaṁ namas te tv aviṣakta-dṛṣṭayesarvātmane sarva-dhiyāṁ ca sākṣiṇeguṇa-pravāho ’yam avidyayā kṛtaḥpravartate deva-nṛ-tiryag-ātmasu +agnir mukhaṁ te ’vanir aṅghrir īkṣaṇaṁsūryo nabho nābhir atho diśaḥ śrutiḥdyauḥ kaṁ surendrās tava bāhavo ’rṇavāḥkukṣir marut prāṇa-balaṁ prakalpitam +tvayy avyayātman puruṣe prakalpitālokāḥ sa-pālā bahu-jīva-saṅkulāḥyathā jale sañjihate jalaukaso’py udumbare vā maśakā mano-maye +yāni yānīha rūpāṇikrīḍanārthaṁ bibharṣi hitair āmṛṣṭa-śuco lokāmudā gāyanti te yaśaḥ +namaḥ kāraṇa-matsyāyapralayābdhi-carāya cahayaśīrṣṇe namas tubhyaṁmadhu-kaiṭabha-mṛtyave +namas te ’dbhuta-siṁhāyasādhu-loka-bhayāpahavāmanāya namas tubhyaṁkrānta-tribhuvanāya ca +namo bhṛguṇāṁ patayedṛpta-kṣatra-vana-cchidenamas te raghu-varyāyarāvaṇānta-karāya ca +namas te vāsudevāyanamaḥ saṅkarṣaṇāya capradyumnāyaniruddhāyasātvatāṁ pataye namaḥ +namo buddhāya śuddhāyadaitya-dānava-mohinemleccha-prāya-kṣatra-hantrenamas te kalki-r��piṇe +bhagavan jīva-loko ’yaṁmohitas tava māyayāahaṁ mamety asad-grāhobhrāmyate karma-vartmasu +ahaṁ cātmātmajāgāra-dārārtha-svajanādiṣubhramāmi svapna-kalpeṣumūḍhaḥ satya-dhiyā vibho +anityānātma-duḥkheṣuviparyaya-matir hy ahamdvandvārāmas tamo-viṣṭona jāne tvātmanaḥ priyam +yathābudho jalaṁ hitvāpraticchannaṁ tad-udbhavaiḥabhyeti mṛga-tṛṣṇāṁ vaitadvat tvāhaṁ parāṅ-mukhaḥ +notsahe ’haṁ kṛpaṇa-dhīḥkāma-karma-hataṁ manaḥroddhuṁ pramāthibhiś cākṣairhriyamāṇam itas tataḥ +so ’haṁ tavāṅghry-upagato ’smy asatāṁ durāpaṁtac cāpy ahaṁ bhavad-anugraha īśa manyepuṁso bhaved yarhi saṁsaraṇāpavargastvayy abja-nābha sad-upāsanayā matiḥ syāt +namo vijñāna-mātrāyasarva-pratyaya-hetavepuruṣeśa-pradhānāyabrahmaṇe ’nanta-śaktaye +namas te vāsudevāyasarva-bhūta-kṣayāya cahṛṣīkeśa namas tubhyaṁprapannaṁ pāhi māṁ prabho +śrī-śuka uvācastuvatas tasya bhagavāndarśayitvā jale vapuḥbhūyaḥ samāharat kṛṣṇonaṭo nāṭyam ivātmanaḥ +so ’pi cāntarhitaṁ vīkṣyajalād unmajya satvaraḥkṛtvā cāvaśyakaṁ sarvaṁvismito ratham āgamat +tam apṛcchad dhṛṣīkeśaḥkiṁ te dṛṣṭam ivādbhutambhūmau viyati toye vātathā tvāṁ lakṣayāmahe +śrī-akrūra uvācaadbhutānīha yāvantibhūmau viyati vā jaletvayi viśvātmake tānikiṁ me ’dṛṣṭaṁ vipaśyataḥ +yatrādbhutāni sarvāṇibhūmau viyati vā jaletaṁ tvānupaśyato brahmankiṁ me dṛṣṭam ihādbhutam +ity uktvā codayām āsasyandanaṁ gāndinī-sutaḥmathurām anayad rāmaṁkṛṣṇaṁ caiva dinātyaye +mārge grāma-janā rājaṁstatra tatropasaṅgatāḥvasudeva-sutau vīkṣyaprītā dṛṣṭiṁ na cādaduḥ +tāvad vrajaukasas tatrananda-gopādayo ’grataḥpuropavanam āsādyapratīkṣanto ’vatasthire +tān sametyāha bhagavānakrūraṁ jagad-īśvaraḥgṛhītvā pāṇinā pāṇiṁpraśritaṁ prahasann iva +bhavān praviśatām agresaha-yānaḥ purīṁ gṛhamvayaṁ tv ihāvamucyāthatato drakṣyāmahe purīm +śrī-akrūra uvācanāhaṁ bhavadbhyāṁ rahitaḥpravekṣye mathurāṁ prabhotyaktuṁ nārhasi māṁ nāthabhaktaṁ te bhakta-vatsala +āgaccha yāma gehān naḥsa-nāthān kurv adhokṣajasahāgrajaḥ sa-gopālaiḥsuhṛdbhiś ca suhṛttama +punīhi pāda-rajasāgṛhān no gṛha-medhināmyac-chaucenānutṛpyantipitaraḥ sāgnayaḥ surāḥ +avanijyāṅghri-yugalamāsīt ślokyo balir mahānaiśvaryam atulaṁ lebhegatiṁ caikāntināṁ tu yā +āpas te ’ṅghry-avanejanyastrīḻ lokān śucayo ’punanśirasādhatta yāḥ śarvaḥsvar yātāḥ sagarātmajāḥ +deva-deva jagan-nāthapuṇya-śravaṇa-kīrtanayadūttamottamaḥ-ślokanārāyaṇa namo ’stu te +śrī-bhagavān uvācaāyāsye bhavato gehamaham arya-samanvitaḥyadu-cakra-druhaṁ hatvāvitariṣye suhṛt-priyam +śrī-śuka uvācaevam ukto bhagavatāso ’krūro vimanā ivapurīṁ praviṣṭaḥ kaṁsāyakarmāvedya gṛhaṁ yayau +athāparāhne bhagavānkṛṣṇaḥ saṅkarṣaṇānvitaḥmathurāṁ prāviśad gopairdidṛkṣuḥ parivāritaḥ +dadarśa tāṁ sphāṭika-tuṇga-gopura-dvārāṁ bṛhad-dhema-kapāṭa-toraṇāmtāmrāra-koṣṭhāṁ parikhā-durāsadāmudyāna-ramyopavanopaśobhitām +tāṁ sampraviṣṭau vasudeva-nandanauvṛtau vayasyair naradeva-vartmanādraṣṭuṁ samīyus tvaritāḥ pura-striyoharmyāṇi caivāruruhur nṛpotsukāḥ +kāścid viparyag-dhṛta-vastra-bhūṣaṇāvismṛtya caikaṁ yugaleṣv athāparāḥkṛtaika-patra-śravanaika-nūpurānāṅktvā dvitīyaṁ tv aparāś ca locanam +aśnantya ekās tad apāsya sotsavāabhyajyamānā akṛtopamajjanāḥsvapantya utthāya niśamya niḥsvanaṁprapāyayantyo ’rbham apohya mātaraḥ +manāṁsi tāsām aravinda-locanaḥpragalbha-līlā-hasitāvalokaiḥjahāra matta-dviradendra-vikramodṛśāṁ dadac chrī-ramaṇātmanotsavam +dṛṣṭvā muhuḥ śrutam anudruta-cetasastaṁ tat-prekṣaṇotsmita-sudhokṣaṇa-labdha-mānāḥānanda-mūrtim upaguhya dṛśātma-labdhaṁhṛṣyat-tvaco jahur anantam arindamādhim +prāsāda-śikharārūḍhāḥprīty-utphulla-mukhāmbujāḥabhyavarṣan saumanasyaiḥpramadā bala-keśavau +dadhy-akṣataiḥ soda-pātraiḥsrag-gandhair abhyupāyanaiḥtāv ānarcuḥ pramuditāstatra tatra dvijātayaḥ +ūcuḥ paurā aho gopyastapaḥ kim acaran mahatyā hy etāv anupaśyantinara-loka-mahotsavau +rajakaṁ kañcid āyāntaṁraṅga-kāraṁ gadāgrajaḥdṛṣṭvāyācata vāsāṁsidhautāny aty-uttamāni ca +dehy āvayoḥ samucitānyaṅga vāsāṁsi cārhatoḥbhaviṣyati paraṁ śreyodātus te nātra saṁśayaḥ +sa yācito bhagavatāparipūrṇena sarvataḥsākṣepaṁ ruṣitaḥ prāhabhṛtyo rājñaḥ su-durmadaḥ +īdṛśāny eva vāsāṁsīnityaṁ giri-vane-caraḥparidhatta kim udvṛttārāja-dravyāṇy abhīpsatha +yātāśu bāliśā maivaṁprārthyaṁ yadi jijīvīṣābadhnanti ghnanti lumpantidṛptaṁ rāja-kulāni vai +evaṁ vikatthamānasyakupito devakī-sutaḥrajakasya karāgreṇaśiraḥ kāyād apātayat +tasyānujīvinaḥ sarvevāsaḥ-kośān visṛjya vaidudruvuḥ sarvato mārgaṁvāsāṁsi jagṛhe ’cyutaḥ +vasitvātma-priye vastrekṛṣṇaḥ saṅkarṣaṇas tathāśeṣāṇy ādatta gopebhyovisṛjya bhuvi kānicit +tatas tu vāyakaḥ prītastayor veṣam akalpayatvicitra-varṇaiś caileyairākalpair anurūpataḥ +nānā-lakṣaṇa-veṣābhyāṁkṛṣṇa-rāmau virejatuḥsv-alaṅkṛtau bāla-gajauparvaṇīva sitetarau +tasya prasanno bhagavānprādāt sārūpyam ātmanaḥśriyaṁ ca paramāṁ lokebalaiśvarya-smṛtīndriyam +tataḥ sudāmno bhavanaṁmālā-kārasya jagmatuḥtau dṛṣṭvā sa samutthāyananāma śirasā bhuvi +tayor āsanam ānīyapādyaṁ cārghyārhaṇādibhiḥpūjāṁ sānugayoś cakresrak-tāmbūlānulepanaiḥ +prāha naḥ sārthakaṁ janmapāvitaṁ ca kulaṁ prabhopitṛ-devarṣayo mahyaṁtuṣṭā hy āgamanena vām +bhavantau kila viśvasyajagataḥ kāraṇaṁ paramavatīrṇāv ihāṁśenakṣemāya ca bhavāya ca +na hi vāṁ viṣamā dṛṣṭiḥsuhṛdor jagad-ātmanoḥsamayoḥ sarva-bhūteṣubhajantaṁ bhajator api +tāv ajñāpayataṁ bhṛtyaṁkim ahaṁ karavāṇi vāmpuṁso ’ty-anugraho hy eṣabhavadbhir yan niyujyate +ity abhipretya rājendrasudāmā prīta-mānasaḥśastaiḥ su-gandhaiḥ kusumairmālā viracitā dadau +tābhiḥ sv-alaṅkṛtau prītaukṛṣṇa-rāmau sahānugaupraṇatāya prapannāyadadatur vara-dau varān +so ’pi vavre ’calāṁ bhaktiṁtasminn evākhilātmanitad-bhakteṣu ca sauhārdaṁbhūteṣu ca dayāṁ parām +iti tasmai varaṁ dattvāśriyaṁ cānvaya-vardhinīmbalam āyur yaśaḥ kāntiṁnirjagāma sahāgrajaḥ +śrī-śuka uvācaatha vrajan rāja-pathena mādhavaḥstriyaṁ gṛhītāṅga-vilepa-bhājanāmvilokya kubjāṁ yuvatīṁ varānanāṁpapraccha yāntīṁ prahasan rasa-pradaḥ +kā tvaṁ varorv etad u hānulepanaṁkasyāṅgane vā kathayasva sādhu naḥdehy āvayor aṅga-vilepam uttamaṁśreyas tatas te na cirād bhaviṣyati +sairandhry uvācadāsy asmy ahaṁ sundara kaṁsa-sammatātrivakra-nāmā hy anulepa-karmaṇimad-bhāvitaṁ bhoja-pater ati-priyaṁvinā yuvāṁ ko ’nyatamas tad arhati +rūpa-peśala-mādhuryahasitālāpa-vīkṣitaiḥdharṣitātmā dadau sāndramubhayor anulepanam +tatas tāv aṅga-rāgeṇasva-varṇetara-śobhināsamprāpta-para-bhāgenaśuśubhāte ’nurañjitau +prasanno bhagavān kubjāṁtrivakrāṁ rucirānanāmṛjvīṁ kartuṁ manaś cakredarśayan darśane phalam +padbhyām ākramya prapadedry-aṅguly-uttāna-pāṇināpragṛhya cibuke ’dhyātmamudanīnamad acyutaḥ +sā tadarju-samānāṅgībṛhac-chroṇi-payodharāmukunda-sparśanāt sadyobabhūva pramadottamā +tato rūpa-guṇaudārya-sampannā prāha keśavamuttarīyāntam akṛṣyasmayantī jāta-hṛc-chayā +ehi vīra gṛhaṁ yāmona tvāṁ tyaktum ihotsahetvayonmathita-cittāyāḥprasīda puruṣarṣabha +evaṁ striyā yācyamānaḥkṛṣṇo rāmasya paśyataḥmukhaṁ vīkṣyānu gopānāṁprahasaṁs tām uvāca ha +eṣyāmi te gṛhaṁ su-bhrupuṁsām ādhi-vikarśanamsādhitārtho ’gṛhāṇāṁ naḥpānthānāṁ tvaṁ parāyaṇam +visṛjya mādhvyā vāṇyā tāmvrajan mārge vaṇik-pathaiḥnānopāyana-tāmbūla-srag-gandhaiḥ sāgrajo ’rcitaḥ +tad-darśana-smara-kṣobhādātmānaṁ nāvidan striyaḥvisrasta-vāsaḥ-kavaravalayā lekhya-mūrtayaḥ +tataḥ paurān pṛcchamānodhanuṣaḥ sthānam acyutaḥtasmin praviṣṭo dadṛśedhanur aindram ivādbhutam +puruṣair bahubhir guptamarcitaṁ paramarddhimatvāryamāṇo nṛbhiḥ kṛṣṇaḥprasahya dhanur ādade +kareṇa vāmena sa-līlam uddhṛtaṁsajyaṁ ca kṛtvā nimiṣeṇa paśyatāmnṛṇāṁ vikṛṣya prababhañja madhyatoyathekṣu-daṇḍaṁ mada-kary urukramaḥ +dhanuṣo bhajyamānasyaśabdaḥ khaṁ rodasī diśaḥpūrayām āsa yaṁ śrutvākaṁsas trāsam upāgamat +tad-rakṣiṇaḥ sānucaraṁkupitā ātatāyinaḥgṛhītu-kāmā āvavrurgṛhyatāṁ vadhyatām iti +atha tān durabhiprāyānvilokya bala-keśavaukruddhau dhanvana ādāyaśakale tāṁś ca jaghnatuḥ +balaṁ ca kaṁsa-prahitaṁhatvā śālā-mukhāt tataḥniṣkramya ceratur hṛṣṭaunirīkṣya pura-sampadaḥ +tayos tad adbhutaṁ vīryaṁniśāmya pura-vāsinaḥtejaḥ prāgalbhyaṁ rūpaṁ camenire vibudhottamau +tayor vicaratoḥ svairamādityo ’stam upeyivānkṛṣṇa-rāmau vṛtau gopaiḥpurāc chakaṭam īyatuḥ +gopyo mukunda-vigame virahāturā yāāśāsatāśiṣa ṛtā madhu-pury abhūvansampaśyatāṁ puruṣa-bhūṣaṇa-gātra-lakṣmīṁhitvetarān nu bhajataś cakame ’yanaṁ śrīḥ +avaniktāṅghri-yugalaubhuktvā kṣīropasecanamūṣatus tāṁ sukhaṁ rātriṁjñātvā kaṁsa-cikīrṣitam +kaṁsas tu dhanuṣo bhaṅgaṁrakṣiṇāṁ sva-balasya cavadhaṁ niśamya govinda-rāma-vikrīḍitaṁ param +adarśanaṁ sva-śirasaḥpratirūpe ca saty apiasaty api dvitīye cadvai-rūpyaṁ jyotiṣāṁ tathā +vyuṣṭāyāṁ niśi kauravyasūrye cādbhyaḥ samutthitekārayām āsa vai kaṁsomalla-krīḍā-mahotsavam +ānarcuḥ puruṣā raṅgaṁtūrya-bheryaś ca jaghniremañcāś cālaṅkṛtāḥ sragbhiḥpatākā-caila-toraṇaiḥ +teṣu paurā jānapadābrahma-kṣatra-purogamāḥyathopajoṣaṁ viviśūrājānaś ca kṛtāsanāḥ +kaṁsaḥ parivṛto ’mātyairāja-mañca upāviśatmaṇḍaleśvara-madhya-sthohṛdayena vidūyatā +vādyamānesu tūryeṣumalla-tālottareṣu camallāḥ sv-alaṅkṛtāḥ dṛptāḥsopādhyāyāḥ samāsata +cāṇūro muṣṭikaḥ kūtaḥśalas tośala eva cata āsedur upasthānaṁvalgu-vādya-praharṣitāḥ +nanda-gopādayo gopābhoja-rāja-samāhutāḥniveditopāyanās taekasmin mañca āviśan +śrī-śuka uvācaatha kṛṣṇaś ca rāmaś cakṛta-śaucau parantapamalla-dundubhi-nirghoṣaṁśrutvā draṣṭum upeyatuḥ +raṅga-dvāraṁ samāsādyatasmin nāgam avasthitamapaśyat kuvalayāpīḍaṁkṛṣṇo ’mbaṣṭha-pracoditam +baddhvā parikaraṁ śauriḥsamuhya kuṭilālakānuvāca hastipaṁ vācāmegha-nāda-gabhīrayā +ambaṣṭhāmbaṣṭha mārgaṁ naudehy apakrama mā ciramno cet sa-kuñjaraṁ tvādyanayāmi yama-sādanam +evaṁ nirbhartsito ’mbaṣṭhaḥkupitaḥ kopitaṁ gajamcodayām āsa kṛṣṇāyakālāntaka-yamopamam +karīndras tam abhidrutyakareṇa tarasāgrahītkarād vigalitaḥ so ’muṁnihatyāṅghriṣv alīyata +saṅkruddhas tam acakṣāṇoghrāṇa-dṛṣṭiḥ sa keśavamparāmṛśat puṣkareṇasa prasahya vinirgataḥ +pucche pragṛhyāti-balaṁdhanuṣaḥ pañca-viṁśatimvicakarṣa yathā nāgaṁsuparṇa iva līlayā +sa paryāvartamānenasavya-dakṣiṇato ’cyutaḥbabhrāma bhrāmyamāṇenago-vatseneva bālakaḥ +tato ’bhimakham abhyetyapāṇināhatya vāraṇamprādravan pātayām āsaspṛśyamānaḥ pade pade +sa dhāvan kṛīdayā bhūmaupatitvā sahasotthitaḥtam matvā patitaṁ kruddhodantābhyāṁ so ’hanat kṣitim +sva-vikrame pratihatekuñjarendro ’ty-amarṣitaḥcodyamāno mahāmātraiḥkṛṣṇam abhyadravad ruṣā +tam āpatantam āsādyabhagavān madhusūdanaḥnigṛhya pāṇinā hastaṁpātayām āsa bhū-tale +patitasya padākramyamṛgendra iva līlayādantam utpāṭya tenebhaṁhastipāṁś cāhanad dhariḥ +mṛtakaṁ dvipam utsṛjyadanta-pāṇiḥ samāviśataṁsa-nyasta-viṣāṇo ’sṛṅ-mada-bindubhir aṅkitaḥvirūḍha-sveda-kaṇikāvadanāmburuho babhau +vṛtau gopaiḥ katipayairbaladeva-janārdanauraṅgaṁ viviśatū rājangaja-danta-varāyudhau +mallānām aśanir nṛṇāṁ nara-varaḥ strīṇāṁ smaro mūrtimāngopānāṁ sva-jano ’satāṁ kṣiti-bhujāṁ śāstā sva-pitroḥ śiśuḥmṛtyur bhoja-pater virāḍ aviduṣāṁ tattvaṁ paraṁ yogināṁvṛṣṇīnāṁ para-devateti vidito raṅgaṁ gataḥ sāgrajaḥ +hataṁ kuvalayāpīḍaṁdṛṣṭvā tāv api durjayaukaṁso manasy api tadābhṛśam udvivije nṛpa +tau rejatū raṅga-gatau mahā-bhujauvicitra-veṣābharaṇa-srag-ambarauyathā naṭāv uttama-veṣa-dhāriṇaumanaḥ kṣipantau prabhayā nirīkṣatām +nirīkṣya tāv uttama-pūruṣau janāmañca-sthitā nāgara-rāṣṭrakā nṛpapraharṣa-vegotkalitekṣaṇānanāḥpapur na tṛptā nayanais tad-ānanam +pibanta iva cakṣurbhyāṁlihanta iva jihvayājighranta iva nāsābhyāṁśliṣyanta iva bāhubhiḥ +etau bhagavataḥ sākṣāddharer nārāyaṇasya hiavatīrṇāv ihāṁśenavasudevasya veśmani +eṣa vai kila devakyāṁjāto nītaś ca gokulamkālam etaṁ vasan gūḍhovavṛdhe nanda-veśmani +pūtanānena nītāntaṁcakravātaś ca dānavaḥarjunau guhyakaḥ keśīdhenuko ’nye ca tad-vidhāḥ +gāvaḥ sa-pālā etenadāvāgneḥ parimocitāḥkāliyo damitaḥ sarpaindraś ca vimadaḥ kṛtaḥ +gopyo ’sya nitya-mudita-hasita-prekṣaṇaṁ mukhampaśyantyo vividhāṁs tāpāṁstaranti smāśramaṁ mudā +vadanty anena vaṁśo ’yaṁyadoḥ su-bahu-viśrutaḥśriyaṁ yaśo mahatvaṁ calapsyate parirakṣitaḥ +ayaṁ cāsyāgrajaḥ śrīmānrāmaḥ kamala-locanaḥpralambo nihato yenavatsako ye bakādayaḥ +janeṣv evaṁ bruvāṇeṣutūryeṣu ninadatsu cakṛṣṇa-rāmau samābhāṣyacāṇūro vākyam abravīt +he nanda-sūno he rāmabhavantau vīra-sammatauniyuddha-kuśalau śrutvārājñāhūtau didṛkṣuṇā +priyaṁ rājñaḥ prakurvatyaḥśreyo vindanti vai prajāḥmanasā karmaṇā vācāviparītam ato ’nyathā +nityaṁ pramuditā gopāvatsa-pālā yathā-sphuṭamvaneṣu malla-yuddhenakrīḍantaś cārayanti gāḥ +tasmād rājñaḥ priyaṁ yūyaṁvayaṁ ca karavāma hebhūtāni naḥ prasīdantisarva-bhūta-mayo nṛpaḥ +tan niśamyābravīt kṛṣṇodeśa-kālocitaṁ vacaḥniyuddham ātmano ’bhīṣṭaṁmanyamāno ’bhinandya ca +prajā bhoja-pater asyavayaṁ cāpi vane-carāḥkaravāma priyaṁ nityaṁtan naḥ param anugrahaḥ +bālā vayaṁ tulya-balaiḥkrīḍiṣyāmo yathocitambhaven niyuddhaṁ mādharmaḥspṛśen malla-sabhā-sadaḥ +cāṇūra uvācana bālo na kiśoras tvaṁbalaś ca balināṁ varaḥlīlayebho hato yenasahasra-dvipa-sattva-bhṛt +tasmād bhavadbhyāṁ balibhiryoddhavyaṁ nānayo ’tra vaimayi vikrama vārṣṇeyabalena saha muṣṭikaḥ +śrī-śuka uvācaevaṁ carcita-saṅkalpobhagavān madhusūdanaḥāsasādātha caṇūraṁmuṣṭtikaṁ rohiṇī-sutaḥ +hastābhyāṁ hastayor baddhvāpadbhyām eva ca pādayoḥvicakarṣatur anyonyaṁprasahya vijigīṣayā +aratnī dve aratnibhyāṁjānubhyāṁ caiva jānunīśiraḥ śīrṣṇorasoras tāvanyonyam abhijaghnatuḥ +paribhrāmaṇa-vikṣepa-parirambhāvapātanaiḥutsarpaṇāpasarpaṇaiścānyonyaṁ pratyarundhatām +utthāpanair unnayanaiścālanaiḥ sthāpanair apiparasparaṁ jigīṣantāvapacakratur ātmanaḥ +tad balābalavad yuddhaṁsametāḥ sarva-yoṣitaḥūcuḥ parasparaṁ rājansānukampā varūthaśaḥ +mahān ayaṁ batādharmaeṣāṁ rāja-sabhā-sadāmye balābalavad yuddhaṁrājño ’nvicchanti paśyataḥ +kva vajra-sāra-sarvāṅgaumallau śailendra-sannibhaukva cāti-sukumārāṅgaukiśorau nāpta-yauvanau +dharma-vyatikramo hy asyasamājasya dhruvaṁ bhavetyatrādharmaḥ samuttiṣṭhenna stheyaṁ tatra karhicit +na sabhāṁ praviśet prājñaḥsabhya-doṣān anusmaranabruvan vibruvann ajñonaraḥ kilbiṣam aśnute +valgataḥ śatrum abhitaḥkṛṣṇasya vadanāmbujamvīkṣyatāṁ śrama-vāry-uptaṁpadma-kośam ivāmbubhiḥ +kiṁ na paśyata rāmasyamukham ātāmra-locanammuṣṭikaṁ prati sāmarṣaṁhāsa-saṁrambha-śobhitam +puṇyā bata vraja-bhuvo yad ayaṁ nṛ-liṅgagūḍhaḥ purāṇa-puruṣo vana-citra-mālyaḥgāḥ pālayan saha-balaḥ kvaṇayaṁś ca veṇuṁvikrīdayāñcati giritra-ramārcitāṅghriḥ +gopyas tapaḥ kim acaran yad amuṣya rūpaṁlāvaṇya-sāram asamordhvam ananya-siddhamdṛgbhiḥ pibanty anusavābhinavaṁ durāpamekānta-dhāma yaśasaḥ śriya aiśvarasya +yā dohane ’vahanane mathanopalepapreṅkheṅkhanārbha-ruditokṣaṇa-mārjanādaugāyanti cainam anurakta-dhiyo ’śru-kaṇṭhyodhanyā vraja-striya urukrama-citta-yānāḥ +prātar vrajād vrajata āviśataś ca sāyaṁgobhiḥ samaṁ kvaṇayato ’sya niśamya veṇumnirgamya tūrṇam abalāḥ pathi bhūri-puṇyāḥpaśyanti sa-smita-mukhaṁ sa-dayāvalokam +evaṁ prabhāṣamāṇāsustrīṣu yogeśvaro hariḥśatruṁ hantuṁ manaś cakrebhagavān bharatarṣabha +sa-bhayāḥ strī-giraḥ śrutvāputra-sneha-śucāturaupitarāv anvatapyetāṁputrayor abudhau balam +tais tair niyuddha-vidhibhirvividhair acyutetarauyuyudhāte yathānyonyaṁtathaiva bala-muṣṭikau +bhagavad-gātra-niṣpātairvajra-nīṣpeṣa-niṣṭhuraiḥcāṇūro bhajyamānāṅgomuhur glānim avāpa ha +sa śyena-vega utpatyamuṣṭī-kṛtya karāv ubhaubhagavantaṁ vāsudevaṁkruddho vakṣasy abādhata +nācalat tat-prahāreṇamālāhata iva dvipaḥbāhvor nigṛhya cāṇūraṁbahuśo bhrāmayan hariḥ +tathaiva muṣṭikaḥ pūrvaṁsva-muṣṭyābhihatena vaibalabhadreṇa balinātalenābhihato bhṛśam +tataḥ kūṭam anuprāptaṁrāmaḥ praharatāṁ varaḥavadhīl līlayā rājansāvajñaṁ vāma-muṣṭinā +tarhy eva hi śalaḥ kṛṣṇa-prapadāhata-śīrṣakaḥdvidhā vidīrṇas tośalakaubhāv api nipetatuḥ +cāṇūre muṣṭike kūṭeśale tośalake hateśeṣāḥ pradudruvur mallāḥsarve prāṇa-parīpsavaḥ +gopān vayasyān ākṛṣyataiḥ saṁsṛjya vijahratuḥvādyamāneṣu tūryeṣuvalgantau ruta-nūpurau +janāḥ prajahṛṣuḥ sarvekarmaṇā rāma-kṛṣṇayoḥṛte kaṁsaṁ vipra-mukhyāḥsādhavaḥ sādhu sādhv iti +hateṣu malla-varyeṣuvidruteṣu ca bhoja-rāṭnyavārayat sva-tūryāṇivākyaṁ cedam uvāca ha +niḥsārayata durvṛttauvasudevātmajau purātdhanaṁ harata gopānāṁnandaṁ badhnīta durmatim +vasudevas tu durmedhāhanyatām āśv asattamaḥugrasenaḥ pitā cāpisānugaḥ para-pakṣa-gaḥ +evaṁ vikatthamāne vaikaṁse prakupito ’vyayaḥlaghimnotpatya tarasāmañcam uttuṅgam āruhat +tam āviśantam ālokyamṛtyum ātmana āsanātmanasvī sahasotthāyajagṛhe so ’si-carmaṇī +taṁ khaḍga-pāṇiṁ vicarantam āśuśyenaṁ yathā dakṣiṇa-savyam ambaresamagrahīd durviṣahogra-tejāyathoragaṁ tārkṣya-sutaḥ prasahya +pragṛhya keśeṣu calat-kirītaṁnipātya raṅgopari tuṅga-mañcāttasyopariṣṭāt svayam abja-nābhaḥpapāta viśvāśraya ātma-tantraḥ +taṁ samparetaṁ vicakarṣa bhūmauharir yathebhaṁ jagato vipaśyataḥhā heti śabdaḥ su-mahāṁs tadābhūdudīritaḥ sarva-janair narendra +sa nityadodvigna-dhiyā tam īśvaraṁpibann adan vā vicaran svapan śvasandadarśa cakrāyudham agrato yatastad eva rūpaṁ duravāpam āpa +tasyānujā bhrātaro ’ṣṭaukaṅka-nyagrodhakādayaḥabhyadhāvann ati-kruddhābhrātur nirveśa-kāriṇaḥ +tathāti-rabhasāṁs tāṁs tusaṁyattān rohiṇī-sutaḥahan parigham udyamyapaśūn iva mṛgādhipaḥ +nedur dundubhayo vyomnibrahmeśādyā vibhūtayaḥpuṣpaiḥ kirantas taṁ prītāḥśaśaṁsur nanṛtuḥ striyaḥ +teṣāṁ striyo mahā-rājasuhṛn-maraṇa-duḥkhitāḥtatrābhīyur vinighnantyaḥśīrṣāṇy aśru-vilocanāḥ +śayānān vīra-śayāyāṁpatīn āliṅgya śocatīḥvilepuḥ su-svaraṁ nāryovisṛjantyo muhuḥ śucaḥ +hā nātha priya dharma-jñakaruṇānātha-vatsalatvayā hatena nihatāvayaṁ te sa-gṛha-prajāḥ +tvayā virahitā patyāpurīyaṁ puruṣarṣabhana śobhate vayam ivanivṛttotsava-maṅgalā +anāgasāṁ tvaṁ bhūtānāṁkṛtavān droham ulbaṇamtenemāṁ bho daśāṁ nītobhūta-dhruk ko labheta śam +sarveṣām iha bhūtānāmeṣa hi prabhavāpyayaḥgoptā ca tad-avadhyāyīna kvacit sukham edhate +śrī-śuka uvācarāja-yoṣita āśvāsyabhagavāḻ loka-bhāvanaḥyām āhur laukikīṁ saṁsthāṁhatānāṁ samakārayat +mātaraṁ pitaraṁ caivamocayitvātha bandhanātkṛṣṇa-rāmau vavandāteśirasā spṛśya pādayoḥ +devakī vasudevaś cavijñāya jagad-īśvaraukṛta-saṁvandanau putrausasvajāte na śaṅkitau +śrī-śuka uvācapitarāv upalabdhārthauviditvā puruṣottamaḥmā bhūd iti nijāṁ māyāṁtatāna jana-mohinīm +uvāca pitarāv etyasāgrajaḥ sātvatarṣabhaḥpraśrayāvanataḥ prīṇannamba tāteti sādaram +nāsmatto yuvayos tātanityotkaṇṭhitayor apibālya-paugaṇḍa-kaiśorāḥputrābhyām abhavan kvacit +na labdho daiva-hatayorvāso nau bhavad-antikeyāṁ bālāḥ pitṛ-geha-sthāvindante lālitā mudam +sarvārtha-sambhavo dehojanitaḥ poṣito yataḥna tayor yāti nirveśaṁpitror martyaḥ śatāyuṣā +yas tayor ātmajaḥ kalpaātmanā ca dhanena cavṛttiṁ na dadyāt taṁ pretyasva-māṁsaṁ khādayanti hi +mātaraṁ pitaraṁ vṛddhaṁbhāryāṁ sādhvīṁ sutam śiśumguruṁ vipraṁ prapannaṁ cakalpo ’bibhrac chvasan-mṛtaḥ +tan nāv akalpayoḥ kaṁsānnityam udvigna-cetasoḥmogham ete vyatikrāntādivasā vām anarcatoḥ +tat kṣantum arhathas tātamātar nau para-tantrayoḥakurvator vāṁ śuśrūṣāṁkliṣṭayor durhṛdā bhṛśam +śrī-śuka uvācaiti māyā-manuṣyasyaharer viśvātmano girāmohitāv aṅkam āropyapariṣvajyāpatur mudam +siñcantāv aśru-dhārābhiḥsneha-pāśena cāvṛtauna kiñcid ūcatū rājanbāṣpa-kaṇṭhau vimohitau +evam āśvāsya pitaraubhagavān devakī-sutaḥmātāmahaṁ tūgrasenaṁyadūnām akaron ṇṛpam +āha cāsmān mahā-rājaprajāś cājñaptum arhasiyayāti-śāpād yadubhirnāsitavyaṁ nṛpāsane +mayi bhṛtya upāsīnebhavato vibudhādayaḥbaliṁ haranty avanatāḥkim utānye narādhipāḥ +sarvān svān jñati-sambandhāndigbhyaḥ kaṁsa-bhayākulānyadu-vṛṣṇy-andhaka-madhudāśārha-kukurādikān +kṛṣṇa-saṅkarṣaṇa-bhujairguptā labdha-manorathāḥgṛheṣu remire siddhāḥkṛṣṇa-rāma-gata-jvarāḥ +tatra pravayaso ’py āsanyuvāno ’ti-balaujasaḥpibanto ’kṣair mukundasyamukhāmbuja-sudhāṁ muhuḥ +atha nandaṁ samasādyabhagavān devakī-sutaḥsaṅkarṣaṇaś ca rājendrapariṣvajyedam ūcatuḥ +pitar yuvābhyāṁ snigdhābhyāṁpoṣitau lālitau bhṛśampitror abhyadhikā prītirātmajeṣv ātmano ’pi hi +sa pitā sā ca jananīyau puṣṇītāṁ sva-putra-vatśiśūn bandhubhir utsṛṣṭānakalpaiḥ poṣa-rakṣaṇe +yāta yūyaṁ vrajaṁn tātavayaṁ ca sneha-duḥkhitānjñātīn vo draṣṭum eṣyāmovidhāya suhṛdāṁ sukham +evaṁ sāntvayya bhagavānnandaṁ sa-vrajam acyutaḥvāso-’laṅkāra-kupyādyairarhayām āsa sādaram +ity uktas tau pariṣvajyanandaḥ praṇaya-vihvalaḥpūrayann aśrubhir netresaha gopair vrajaṁ yayau +atha śūra-suto rājanputrayoḥ samakārayatpurodhasā brāhmaṇaiś cayathāvad dvija-saṁskṛtim +tebhyo ’dād dakṣiṇā gāvorukma-mālāḥ sv-alaṅkṛtāḥsv-alaṅkṛtebhyaḥ sampūjyasa-vatsāḥ kṣauma-mālinīḥ +yāḥ kṛṣṇa-rāma-janmarkṣemano-dattā mahā-matiḥtāś cādadād anusmṛtyakaṁsenādharmato hṛtāḥ +tataś ca labdha-saṁskāraudvijatvaṁ prāpya su-vrataugargād yadu-kulācāryādgāyatraṁ vratam āsthitau +prabhavau sarva-vidyānāṁsarva-jñau jagad-īśvaraunānya-siddhāmalaṁ jñānaṁgūhamānau narehitaiḥ +yathopasādya tau dāntaugurau vṛttim aninditāmgrāhayantāv upetau smabhaktyā devam ivādṛtau +tayor dvija-varas tuṣṭaḥśuddha-bhāvānuvṛttibhiḥprovāca vedān akhilānsāṅgopaniṣado guruḥ +sa-rahasyaṁ dhanur-vedaṁdharmān nyāya-pathāṁs tathātathā cānvīkṣikīṁ vidyāṁrāja-nītiṁ ca ṣaḍ-vidhām +sarvaṁ nara-vara-śreṣṭhausarva-vidyā-pravartakausakṛn nigada-mātreṇatau sañjagṛhatur nṛpa +dvijas tayos taṁ mahimānam adbhutaṁsaṁlokṣya rājann ati-mānusīṁ matimsammantrya patnyā sa mahārṇave mṛtaṁbālaṁ prabhāse varayāṁ babhūva ha +tethety athāruhya mahā-rathau rathaṁprabhāsam āsādya duranta-vikramauvelām upavrajya niṣīdatuḥ kṣanaṁsindhur viditvārhanam āharat tayoḥ +tam āha bhagavān āśuguru-putraḥ pradīyatāmyo ’sāv iha tvayā grastobālako mahatormiṇā +śrī-samudra uvācana cāhārṣam ahaṁ devadaityaḥ pañcajano mahānantar-jala-caraḥ kṛṣṇaśaṅkha-rūpa-dharo ’suraḥ +āste tenāhṛto nūnaṁtac chrutvā satvaraṁ prabhuḥjalam āviśya taṁ hatvānāpaśyad udare ’rbhakam +tad-aṅga-prabhavaṁ śaṅkhamādāya ratham āgamattataḥ saṁyamanīṁ nāmayamasya dayitāṁ purīm +śrī-bhagavān uvācaguru-putram ihānītaṁnija-karma-nibandhanamānayasva mahā-rājamac-chāsana-puraskṛtaḥ +tatheti tenopānītaṁguru-putraṁ yadūttamaudattvā sva-gurave bhūyovṛṇīṣveti tam ūcatuḥ +śrī-gurur uvācasamyak sampādito vatsabhavadbhyāṁ guru-niṣkrayaḥko nu yuṣmad-vidha-guroḥkāmānām avaśiṣyate +gacchataṁ sva-gṛhaṁ vīraukīrtir vām astu pāvanīchandāṁsy ayāta-yāmānibhavantv iha paratra ca +guruṇaivam anujñātaurathenānila-raṁhasāāyātau sva-puraṁ tātaparjanya-ninadena vai +samanandan prajāḥ sarvādṛṣṭvā rāma-janārdanauapaśyantyo bahv ahāninaṣṭa-labdha-dhanā iva +śrī-śuka uvācavṛṣṇīnāṁ pravaro mantrīkṛṣṇasya dayitaḥ sakhāśiṣyo bṛhaspateḥ sākṣāduddhavo buddhi-sattamaḥ +tam āha bhagavān preṣṭhaṁbhaktam ekāntinaṁ kvacitgṛhītvā pāṇinā pāṇiṁprapannārti-haro hariḥ +gacchoddhava vrajaṁ saumyapitror nau prītim āvahagopīnāṁ mad-viyogādhiṁmat-sandeśair vimocaya +tā man-manaskā mat-prāṇāmat-arthe tyakta-daihikāḥmām eva dayitaṁ preṣṭhamātmānaṁ manasā gatāḥye tyakta-loka-dharmāś camad-arthe tān bibharmy aham +mayi tāḥ preyasāṁ preṣṭhedūra-sthe gokula-striyaḥsmarantyo ’ṅga vimuhyantivirahautkaṇṭhya-vihvalāḥ +dhārayanty ati-kṛcchreṇaprāyaḥ prāṇān kathañcanapratyāgamana-sandeśairballavyo me mad-ātmikāḥ +śrī-śuka uvācaity ukta uddhavo rājansandeśaṁ bhartur ādṛtaḥādāya ratham āruhyaprayayau nanda-gokulam +prāpto nanda-vrajaṁ śrīmānnimlocati vibhāvasauchanna-yānaḥ praviśatāṁpaśūnāṁ khura-reṇubhiḥ +vāsitārthe ’bhiyudhyadbhirnāditaṁ śuśmibhir vṛṣaiḥdhāvantībhiś ca vāsrābhirudho-bhāraiḥ sva-vatsakān +tam āgataṁ samāgamyakṛṣṇasyānucaraṁ priyamnandaḥ prītaḥ pariṣvajyavāsudeva-dhiyārcayat +bhojitaṁ paramānnenasaṁviṣṭaṁ kaśipau sukhamgata-śramaṁ paryapṛcchatpāda-saṁvāhanādibhiḥ +kaccid aṅga mahā-bhāgasakhā naḥ śūra-nandanaḥāste kuśaly apatyādyairyukto muktaḥ suhṛd-vrataḥ +diṣṭyā kaṁso hataḥ pāpaḥsānugaḥ svena pāpmanāsādhūnāṁ dharma-śīlānāṁyadūnāṁ dveṣṭi yaḥ sadā +api smarati naḥ kṛṣṇomātaraṁ suhṛdaḥ sakhīngopān vrajaṁ cātma-nāthaṁgāvo vṛndāvanaṁ girim +apy āyāsyati govindaḥsva-janān sakṛd īkṣitumtarhi drakṣyāma tad-vaktraṁsu-nasaṁ su-smitekṣaṇam +dāvāgner vāta-varṣāc cavṛṣa-sarpāc ca rakṣitāḥduratyayebhyo mṛtyubhyaḥkṛṣṇena su-mahātmanā +smaratāṁ kṛṣṇa-vīryāṇilīlāpāṅga-nirīkṣitamhasitaṁ bhāṣitaṁ cāṅgasarvā naḥ śithilāḥ kriyāḥ +saric-chaila-vanoddeśānmukunda-pada-bhūṣitānākrīḍān īkṣyamāṇānāṁmano yāti tad-ātmatām +manye kṛṣṇaṁ ca rāmaṁ caprāptāv iha surottamausurāṇāṁ mahad-arthāyagargasya vacanaṁ yathā +kaṁsaṁ nāgāyuta-prāṇaṁmallau gaja-patiṁ yathāavadhiṣṭāṁ līlayaivapaśūn iva mṛgādhipaḥ +tāla-trayaṁ mahā-sāraṁdhanur yaṣṭim ivebha-rāṭbabhañjaikena hastenasaptāham adadhād girim +pralambo dhenuko ’riṣṭastṛṇāvarto bakādayaḥdaityāḥ surāsura-jitohatā yeneha līlayā +śrī-śuka uvācaiti saṁsmṛtya saṁsmṛtyanandaḥ kṛṣṇānurakta-dhīḥaty-utkaṇṭho ’bhavat tūṣṇīṁprema-prasara-vihvalaḥ +yaśodā varṇyamānāniputrasya caritāni caśṛṇvanty aśrūṇy avāsrākṣītsneha-snuta-payodharā +tayor itthaṁ bhagavatikṛṣṇe nanda-yaśodayoḥvīkṣyānurāgaṁ paramaṁnandam āhoddhavo mudā +śrī-uddhava uvācayuvāṁ ślāghyatamau nūnaṁdehinām iha māna-danārāyaṇe ’khila-gurauyat kṛtā matir īdṛśī +etau hi viśvasya ca bīja-yonīrāmo mukundaḥ puruṣaḥ pradhānamanvīya bhūteṣu vilakṣaṇasyajñānasya ceśāta imau purāṇau +yasmin janaḥ prāṇa-viyoga-kālekṣanaṁ samāveśya mano ’viśuddhamnirhṛtya karmāśayam āśu yātiparāṁ gatiṁ brahma-mayo ’rka-varṇaḥ +āgamiṣyaty adīrgheṇakālena vrajam acyutaḥpriyaṁ vidhāsyate pitrorbhagavān sātvatāṁ patiḥ +hatvā kaṁsaṁ raṅga-madhyepratīpaṁ sarva-sātvatāmyad āha vaḥ samāgatyakṛṣṇaḥ satyaṁ karoti tat +mā khidyataṁ mahā-bhāgaudrakṣyathaḥ kṛṣṇam antikeantar hṛdi sa bhūtānāmāste jyotir ivaidhasi +na hy asyāsti priyaḥ kaścinnāpriyo vāsty amāninaḥnottamo nādhamo vāpisa-mānasyāsamo ’pi vā +na mātā na pitā tasyana bhāryā na sutādayaḥnātmīyo na paraś cāpina deho janma eva ca +na cāsya karma vā lokesad-asan-miśra-yoniṣukrīḍārthaṁ so ’pi sādhūnāṁparitrāṇāya kalpate +sattvaṁ rajas tama itibhajate nirguṇo guṇānkrīḍann atīto ’pi guṇaiḥsṛjaty avan hanty ajaḥ +yathā bhramarikā-dṛṣṭyābhrāmyatīva mahīyatecitte kartari tatrātmākartevāhaṁ-dhiyā smṛtaḥ +yuvayor eva naivāyamātmajo bhagavān hariḥsarveṣām ātmajo hy ātmāpitā mātā sa īśvaraḥ +dṛṣṭaṁ śrutaṁ bhūta-bhavad-bhaviṣyatsthāsnuś cariṣṇur mahad alpakaṁ cavinācyutād vastu tarāṁ na vācyaṁsa eva sarvaṁ paramātma-bhūtaḥ +evaṁ niśā sā bruvator vyatītānandasya kṛṣṇānucarasya rājangopyaḥ samutthāya nirūpya dīpānvāstūn samabhyarcya daudhīny amanthun +tā dīpa-dīptair maṇibhir virejūrajjūr vikarṣad-bhuja-kaṅkaṇa-srajaḥcalan-nitamba-stana-hāra-kuṇḍala-tviṣat-kapolāruṇa-kuṅkumānanāḥ +udgāyatīnām aravinda-locanaṁvrajāṅganānāṁ divam aspṛśad dhvaniḥdadhnaś ca nirmanthana-śabda-miśritonirasyate yena diśām amaṅgalam +bhagavaty udite sūryenanda-dvāri vrajaukasaḥdṛṣṭvā rathaṁ śātakaumbhaṁkasyāyam iti cābruvan +akrūra āgataḥ kiṁ vāyaḥ kaṁsasyārtha-sādhakaḥyena nīto madhu-purīṁkṛṣṇaḥ kamala-locanaḥ +kiṁ sādhayiṣyaty asmābhirbhartuḥ prītasya niṣkṛtimtataḥ strīṇāṁ vadantīnāmuddhavo ’gāt kṛtāhnikaḥ +śrī-śuka uvācataṁ vīkṣya kṛṣānucaraṁ vraja-striyaḥpralamba-bāhuṁ nava-kañja-locanampītāmbaraṁ puṣkara-mālinaṁ lasan-mukhāravindaṁ parimṛṣṭa-kuṇḍalam +taṁ praśrayeṇāvanatāḥ su-sat-kṛtaṁsa-vrīḍa-hāsekṣaṇa-sūnṛtādibhiḥrahasy apṛcchann upaviṣṭam āsanevijñāya sandeśa-haraṁ ramā-pateḥ +jānīmas tvāṁ yadu-pateḥpārṣadaṁ samupāgatambhartreha preṣitaḥ pitrorbhavān priya-cikīrṣayā +anyathā go-vraje tasyasmaraṇīyaṁ na cakṣmahesnehānubandho bandhūnāṁmuner api su-dustyajaḥ +anyeṣv artha-kṛtā maitrīyāvad-artha-viḍambanampumbhiḥ strīṣu kṛtā yadvatsumanaḥsv iva ṣaṭpadaiḥ +niḥsvaṁ tyajanti gaṇikāakalpaṁ nṛpatiṁ prajāḥadhīta-vidyā ācāryamṛtvijo datta-dakṣiṇam +khagā vīta-phalaṁ vṛkṣaṁbhuktvā cātithayo gṛhamdagdhaṁ mṛgās tathāraṇyaṁjārā bhuktvā ratāṁ striyam +iti gopyo hi govindegata-vāk-kāya-mānasāḥkṛṣṇa-dūte samāyāteuddhave tyakta-laukikāḥ +kācin madhukaraṁ dṛṣṭvādhyāyantī kṛṣṇa-saṅgamampriya-prasthāpitaṁ dūtaṁkalpayitvedam abravīt +gopy uvācamadhupa kitava-bandho mā spṛśaṅghriṁ sapatnyāḥkuca-vilulita-mālā-kuṅkuma-śmaśrubhir naḥvahatu madhu-patis tan-māninīnāṁ prasādaṁyadu-sadasi viḍambyaṁ yasya dūtas tvam īdṛk +sakṛd adhara-sudhāṁ svāṁ mohinīṁ pāyayitvāsumanasa iva sadyas tatyaje ’smān bhavādṛkparicarati kathaṁ tat-pāda-padmaṁ nu padmāhy api bata hṛta-cetā hy uttamaḥ-śloka-jalpaiḥ +kim iha bahu ṣaḍ-aṅghre gāyasi tvaṁ yadūnāmadhipatim agṛhāṇām agrato naḥ purāṇamvijaya-sakha-sakhīnāṁ gīyatāṁ tat-prasaṅgaḥkṣapita-kuca-rujas te kalpayantīṣṭam iṣṭāḥ +divi bhuvi ca rasāyāṁ kāḥ striyas tad-durāpāḥkapaṭa-rucira-hāsa-bhrū-vijṛmbhasya yāḥ syuḥcaraṇa-raja upāste yasya bhūtir vayaṁ kāapi ca kṛpaṇa-pakṣe hy uttamaḥ-śloka-śabdaḥ +visṛja śirasi pādaṁ vedmy ahaṁ cātu-kārairanunaya-viduṣas te ’bhyetya dautyair mukundātsva-kṛta iha viṣṛṣṭāpatya-paty-anya-lokāvyasṛjad akṛta-cetāḥ kiṁ nu sandheyam asmin +mṛgayur iva kapīndraṁ vivyadhe lubdha-dharmāstriyam akṛta virūpāṁ strī-jitaḥ kāma-yānāmbalim api balim attvāveṣṭayad dhvāṅkṣa-vad yastad alam asita-sakhyair dustyajas tat-kathārthaḥ +yad-anucarita-līlā-karṇa-pīyūṣa-vipruṭ-sakṛd-adana-vidhūta-dvandva-dharmā vinaṣṭāḥsapadi gṛha-kuṭumbaṁ dīnam utsṛjya dīnābahava iha vihaṅgā bhikṣu-caryāṁ caranti +vayam ṛtam iva jihma-vyāhṛtaṁ śraddadhānāḥkulika-rutam ivājñāḥ kṛṣṇa-vadhvo hariṇyaḥdadṛśur asakṛd etat tan-nakha-sparśa-tīvrasmara-ruja upamantrin bhaṇyatām anya-vārtā +priya-sakha punar āgāḥ preyasā preṣitaḥ kiṁvaraya kim anurundhe mānanīyo ’si me ’ṅganayasi katham ihāsmān dustyaja-dvandva-pārśvaṁsatatam urasi saumya śrīr vadhūḥ sākam āste +api bata madhu-puryām ārya-putro ’dhunāstesmarati sa pitṛ-gehān saumya bandhūṁś ca gopānkvacid api sa kathā naḥ kiṅkarīṇāṁ gṛṇītebhujam aguru-sugandhaṁ mūrdhny adhāsyat kadā nu +śrī-śuka uvācaathoddhavo niśamyaivaṁkṛṣṇa-darśana-lālasāḥsāntvayan priya-sandeśairgopīr idam abhāṣata +śrī-uddhava uvācaaho yūyaṁ sma pūrṇārthābhavatyo loka-pūjitāḥvāsudeve bhagavatiyāsām ity arpitaṁ manaḥ +dāna-vrata-tapo-homajapa-svādhyāya-saṁyamaiḥśreyobhir vividhaiś cānyaiḥkṛṣṇe bhaktir hi sādhyate +bhagavaty uttamaḥ-ślokebhavatībhir anuttamābhaktiḥ pravartitā diṣṭyāmunīnām api durlabhā +diṣṭyā putrān patīn dehānsva-janān bhavanāni cahitvāvṛnīta yūyaṁ yatkṛṣṇākhyaṁ puruṣaṁ param +sarvātma-bhāvo ’dhikṛtobhavatīnām adhokṣajeviraheṇa mahā-bhāgāmahān me ’nugrahaḥ kṛtaḥ +śrūyatāṁ priya-sandeśobhavatīnāṁ sukhāvahaḥyam ādāyāgato bhadrāahaṁ bhartū rahas-karaḥ +śrī-bhagavān uvācabhavatīnāṁ viyogo mena hi sarvātmanā kvacityathā bhūtāni bhūteṣukhaṁ vāyv-agnir jalaṁ mahītathāhaṁ ca manaḥ-prāṇa-bhūtendriya-guṇāśrayaḥ +ātmany evātmanātmānaṁsṛje hanmy anupālayeātma-māyānubhāvenabhūtendriya-guṇātmanā +ātmā jñāna-mayaḥ śuddhovyatirikto ’guṇānvayaḥsuṣupti-svapna-jāgradbhirmāyā-vṛttibhir īyate +yenendriyārthān dhyāyetamṛṣā svapna-vad utthitaḥtan nirundhyād indriyāṇivinidraḥ pratyapadyata +etad-antaḥ samāmnāyoyogaḥ sāṅkhyaṁ manīṣiṇāmtyāgas tapo damaḥ satyaṁsamudrāntā ivāpagāḥ +yat tv ahaṁ bhavatīnāṁ vaidūre varte priyo dṛśāmmanasaḥ sannikarṣārthaṁmad-anudhyāna-kāmyayā +yathā dūra-care preṣṭhemana āviśya vartatestrīṇāṁ ca na tathā cetaḥsannikṛṣṭe ’kṣi-gocare +mayy āveśya manaḥ kṛtsnaṁvimuktāśeṣa-vṛtti yatanusmarantyo māṁ nityamacirān mām upaiṣyatha +yā mayā krīḍatā rātryāṁvane ’smin vraja āsthitāḥalabdha-rāsāḥ kalyāṇyomāpur mad-vīrya-cintayā +śrī-śuka uvācaevaṁ priyatamādiṣṭamākarṇya vraja-yoṣitaḥtā ūcur uddhavaṁ prītāstat-sandeśāgata-smṛtīḥ +gopya ūcuḥdiṣṭyāhito hataḥ kaṁsoyadūnāṁ sānugo ’gha-kṛtdiṣṭyāptair labdha-sarvārthaiḥkuśaly āste ’cyuto ’dhunā +kaccid gadāgrajaḥ saumyakaroti pura-yoṣitāmprītiṁ naḥ snigdha-savrīḍa-hāsodārekṣaṇārcitaḥ +kathaṁ rati-viśeṣa-jñaḥpriyaś ca pura-yoṣitāmnānubadhyeta tad-vākyairvibhramaiś cānubhājitaḥ +api smarati naḥ sādhogovindaḥ prastute kvacitgoṣṭhi-madhye pura-strīṇāmgrāmyāḥ svaira-kathāntare +tāḥ kiṁ niśāḥ smarati yāsu tadā priyābhirvṛndāvane kumuda-kunda-śaśāṅka-ramyereme kvaṇac-caraṇa-nūpura-rāsa-goṣṭhyāmasmābhir īḍita-manojña-kathaḥ kadācit +apy eṣyatīha dāśārhastaptāḥ sva-kṛtayā śucāsañjīvayan nu no gātrairyathendro vanam ambudaiḥ +kasmāt kṛṣṇa ihāyātiprāpta-rājyo hatāhitaḥnarendra-kanyā udvāhyaprītaḥ sarva-suhṛd-vṛtaḥ +kim asmābhir vanaukobhiranyābhir vā mahātmanaḥśrī-pater āpta-kāmasyakriyetārthaḥ kṛtātmanaḥ +paraṁ saukhyaṁ hi nairāśyaṁsvairiṇy apy āha piṅgalātaj jānatīnāṁ naḥ kṛṣṇetathāpy āśā duratyayā +ka utsaheta santyaktumuttamaḥśloka-saṁvidamanicchato ’pi yasya śrīraṅgān na cyavate kvacit +saric-chaila-vanoddeśāgāvo veṇu-ravā imesaṅkarṣaṇa-sahāyenakṛṣṇenācaritāḥ prabho +punaḥ punaḥ smārayantinanda-gopa-sutaṁ bataśrī-niketais tat-padakairvismartuṁ naiva śaknumaḥ +gatyā lalitayodāra-hāsa-līlāvalokanaiḥmādhvyā girā hṛta-dhiyaḥkathaṁ taṁ vismarāma he +he nātha he ramā-nāthavraja-nāthārti-nāśanamagnam uddhara govindagokulaṁ vṛjinārṇavāt +śrī-śuka uvācatatas tāḥ kṛṣṇa-sandeśairvyapeta-viraha-jvarāḥuddhavaṁ pūjayāṁ cakrurjñātvātmānam adhokṣajam +uvāsa katicin māsāngopīnāṁ vinudan śucaḥkṛṣṇa-līlā-kathāṁ gāyanramayām āsa gokulam +yāvanty ahāni nandasyavraje ’vātsīt sa uddhavaḥvrajaukasāṁ kṣaṇa-prāyāṇyāsan kṛṣṇasya vārtayā +sarid-vana-giri-droṇīrvīkṣan kusumitān drumānkṛṣṇaṁ saṁsmārayan remehari-dāso vrajaukasām +dṛṣṭvaivam-ādi gopīnāṁkṛṣṇāveśātma-viklavamuddhavaḥ parama-prītastā namasyann idaṁ jagau +etāḥ paraṁ tanu-bhṛto bhuvi gopa-vadhvogovinda eva nikhilātmani rūḍha-bhāvāḥvāñchanti yad bhava-bhiyo munayo vayaṁ cakiṁ brahma-janmabhir ananta-kathā-rasasya +kvemāḥ striyo vana-carīr vyabhicāra-duṣṭāḥkṛṣṇe kva caiṣa paramātmani rūḍha-bhāvaḥnanv īśvaro ’nubhajato ’viduṣo ’pi sākṣācchreyas tanoty agada-rāja ivopayuktaḥ +nāyaṁ śriyo ’ṅga u nitānta-rateḥ prasādaḥsvar-yoṣitāṁ nalina-gandha-rucāṁ kuto ’nyāḥrāsotsave ’sya bhuja-daṇḍa-gṛhīta-kaṇṭha-labdhāśiṣāṁ ya udagād vraja-vallabhīnām +āsām aho caraṇa-reṇu-juṣām ahaṁ syāṁvṛndāvane kim api gulma-latauṣadhīnāmyā dustyajaṁ sva-janam ārya-pathaṁ ca hitvābhejur mukunda-padavīṁ śrutibhir vimṛgyām +yā vai śriyārcitam ajādibhir āpta-kāmairyogeśvarair api yad ātmani rāsa-goṣṭhyāmkṛṣṇasya tad bhagavataḥ caraṇāravindaṁnyastaṁ staneṣu vijahuḥ parirabhya tāpam +vande nanda-vraja-strīṇāṁpāda-reṇum abhīkṣṇaśaḥyāsāṁ hari-kathodgītaṁpunāti bhuvana-trayam +śrī-śuka uvācaatha gopīr anujñāpyayaśodāṁ nandam eva cagopān āmantrya dāśārhoyāsyann āruruhe ratham +taṁ nirgataṁ samāsādyanānopāyana-pāṇayaḥnandādayo ’nurāgeṇaprāvocann aśru-locanāḥ +manaso vṛttayo naḥ syuḥkṛṣṇa pādāmbujāśrayāḥvāco ’bhidhāyinīr nāmnāṁkāyas tat-prahvaṇādiṣu +karmabhir bhrāmyamāṇānāṁyatra kvāpīśvarecchayāmaṅgalācaritair dānairatir naḥ kṛṣṇa īśvare +evaṁ sabhājito gopaiḥkṛṣṇa-bhaktyā narādhipauddhavaḥ punar āgacchanmathurāṁ kṛṣṇa-pālitām +kṛṣṇāya praṇipatyāhabhakty-udrekaṁ vrajaukasāmvasudevāya rāmāyarājñe copāyanāny adāt +śrī-śuka uvācaatha vijñāya bhagavānsarvātmā sarva-darśanaḥsairandhryāḥ kāma-taptāyāḥpriyam icchan gṛhaṁ yayau +mahārhopaskarair āḍhyaṁkāmopāyopabṛṁhitammuktā-dāma-patākābhirvitāna-śayanāsanaiḥdhūpaiḥ surabhibhir dīpaiḥsrag-gandhair api maṇḍitam +gṛhaṁ tam āyāntam avekṣya sāsanātsadyaḥ samutthāya hi jāta-sambhramāyathopasaṅgamya sakhībhir acyutaṁsabhājayām āsa sad-āsanādibhiḥ +tathoddhavaḥ sādhutayābhipūjitonyaṣīdad urvyām abhimṛśya cāsanamkṛṣṇo ’pi tūrṇaṁ śayanaṁ mahā-dhanaṁviveśa lokācaritāny anuvrataḥ +sā majjanālepa-dukūla-bhūṣaṇasrag-gandha-tāmbūla-sudhāsavādibhiḥprasādhitātmopasasāra mādhavaṁsa-vrīḍa-līlotsmita-vibhramekṣitaiḥ +āhūya kāntāṁ nava-saṅgama-hriyāviśaṅkitāṁ kaṅkaṇa-bhūṣite karepragṛhya śayyām adhiveśya rāmayāreme ’nulepārpaṇa-puṇya-leśayā +sānaṅga-tapta-kucayor urasas tathākṣṇorjighranty ananta-caraṇena rujo mṛjantīdorbhyāṁ stanāntara-gataṁ parirabhya kāntamānanda-mūrtim ajahād ati-dīrgha-tāpam +saivaṁ kaivalya-nāthaṁ taṁprāpya duṣprāpyam īśvaramaṅga-rāgārpaṇenāhodurbhagedam ayācata +sahoṣyatām iha preṣṭhadināni katicin mayāramasva notsahe tyaktuṁsaṅgaṁ te ’mburuhekṣaṇa +tasyai kāma-varaṁ dattvāmānayitvā ca māna-daḥsahoddhavena sarveśaḥsva-dhāmāgamad ṛddhimat +durārdhyaṁ samārādhyaviṣṇuṁ sarveśvareśvaramyo vṛṇīte mano-grāhyamasattvāt kumanīṣy asau +akrūra-bhavanaṁ kṛṣṇaḥsaha-rāmoddhavaḥ prabhuḥkiñcic cikīrṣayan prāgādakrūra-priya-kāmyayā +sa tān nara-vara-śreṣṭhānārād vīkṣya sva-bāndhavānpratyutthāya pramuditaḥpariṣvajyābhinandya ca +pādāvanejanīr āpodhārayan śirasā nṛpaarhaṇenāmbarair divyairgandha-srag-bhūṣaṇottamaiḥ +diṣṭyā pāpo hataḥ kaṁsaḥsānugo vām idaṁ kulambhavadbhyām uddhṛtaṁ kṛcchrāddurantāc ca samedhitam +yuvāṁ pradhāna-puruṣaujagad-dhetū jagan-mayaubhavadbhyāṁ na vinā kiñcitparam asti na cāparam +ātma-sṛṣṭam idaṁ viśvamanvāviśya sva-śaktibhiḥīyate bahudhā brahmanśruta-pratyakṣa-gocaram +yathā hi bhūteṣu carācareṣumahy-ādayo yoniṣu bhānti nānāevaṁ bhavān kevala ātma-yoniṣvātmātma-tantro bahudhā vibhāti +sṛjasy atho lumpasi pāsi viśvaṁrajas-tamaḥ-sattva-guṇaiḥ sva-śaktibhiḥna badhyase tad-guṇa-karmabhir vājñānātmanas te kva ca bandha-hetuḥ +dehādy-upādher anirūpitatvādbhavo na sākṣān na bhidātmanaḥ syātato na bandhas tava naiva mokṣaḥsyātām nikāmas tvayi no ’vivekaḥ +tvayodito ’yaṁ jagato hitāyayadā yadā veda-pathaḥ purāṇaḥbādhyeta pāṣaṇḍa-pathair asadbhistadā bhavān sattva-guṇaṁ bibharti +sa tvam prabho ’dya vasudeva-gṛhe ’vatīrṇaḥsvāṁśena bhāram apanetum ihāsi bhūmeḥakṣauhiṇī-śata-vadhena suretarāṁśa-rājñām amuṣya ca kulasya yaśo vitanvan +adyeśa no vasatayaḥ khalu bhūri-bhāgāyaḥ sarva-deva-pitṛ-bhūta-nṛ-deva-mūrtiḥyat-pāda-śauca-salilaṁ tri-jagat punātisa tvaṁ jagad-gurur adhokṣaja yāḥ praviṣṭaḥ +kaḥ paṇḍitas tvad aparaṁ śaraṇaṁ samīyādbhakta-priyād ṛta-giraḥ suhṛdaḥ kṛta-jñātsarvān dadāti suhṛdo bhajato ’bhikāmānātmānam apy upacayāpacayau na yasya +diṣṭyā janārdana bhavān iha naḥ pratītoyogeśvarair api durāpa-gatiḥ sureśaiḥchindhy āśu naḥ suta-kalatra-dhanāpta-geha-dehādi-moha-raśanāṁ bhavadīya-māyām +ity arcitaḥ saṁstutaś cabhaktena bhagavān hariḥakrūraṁ sa-smitaṁ prāhagīrbhiḥ sammohayann iva +śrī-bhagavān uvācatvaṁ no guruḥ pitṛvyaś caślāghyo bandhuś ca nityadāvayaṁ tu rakṣyāḥ poṣyāś caanukampyāḥ prajā hi vaḥ +bhavad-vidhā mahā-bhāgāniṣevyā arha-sattamāḥśreyas-kāmair nṛbhir nityaṁdevāḥ svārthā na sādhavaḥ +na hy am-mayāni tīrthānina devā mṛc-chilā-mayāḥte punanty uru-kālenadarśanād eva sādhavaḥ +sa bhavān suhṛdāṁ vai naḥśreyān śreyaś-cikīrṣayājijñāsārthaṁ pāṇḍavānāṁgacchasva tvaṁ gajāhvayam +pitary uparate bālāḥsaha mātrā su-duḥkhitāḥānītāḥ sva-puraṁ rājñāvasanta iti śuśruma +teṣu rājāmbikā-putrobhrātṛ-putreṣu dīna-dhīḥsamo na vartate nūnaṁduṣputra-vaśa-go ’ndha-dṛk +gaccha jānīhi tad-vṛttamadhunā sādhv asādhu vāvijñāya tad vidhāsyāmoyathā śaṁ suhṛdāṁ bhavet +ity akrūraṁ samādiśyabhagavān harir īśvaraḥsaṅkarṣaṇoddhavābhyāṁ vaitataḥ sva-bhavanaṁ yayau +śrī-śuka uvācasa gatvā hāstinapuraṁpauravendra-yaśo-’ṅkitamdadarśa tatrāmbikeyaṁsa-bhīṣmaṁ viduraṁ pṛthām +yathāvad upasaṅgamyabandhubhir gāndinī-sutaḥsampṛṣṭas taiḥ suhṛd-vārtāṁsvayaṁ cāpṛcchad avyayam +uvāsa katicin māsānrājño vṛtta-vivitsayāduṣprajasyālpa-sārasyakhala-cchandānuvartinaḥ +teja ojo balaṁ vīryaṁpraśrayādīṁś ca sad-guṇānprajānurāgaṁ pārtheṣuna sahadbhiś cikīṛṣitam +pṛthā tu bhrātaraṁ prāptamakrūram upasṛtya tamuvāca janma-nilayaṁsmaranty aśru-kalekṣaṇā +api smaranti naḥ saumyapitarau bhrātaraś ca mebhaginyau bhrātṛ-putrāś cajāmayaḥ sakhya eva ca +bhrātreyo bhagavān kṛṣṇaḥśaraṇyo bhakta-vatsalaḥpaitṛ-ṣvasreyān smaratirāmaś cāmburuhekṣaṇaḥ +sapatna-madhye śocantīṁvṛkānāṁ hariṇīm ivasāntvayiṣyati māṁ vākyaiḥpitṛ-hīnāṁś ca bālakān +kṛṣṇa kṛṣṇa mahā-yoginviśvātman viśva-bhāvanaprapannāṁ pāhi govindaśiśubhiś cāvasīdatīm +nānyat tava padāmbhojātpaśyāmi śaraṇaṁ nṛṇāmbibhyatāṁ mṛtyu-saṁsārādīsvarasyāpavargikāt +namaḥ kṛṣṇāya śuddhāyabrahmaṇe paramātmaneyogeśvarāya yogāyatvām ahaṁ śaraṇaṁ gatā +śrī-śuka uvācaity anusmṛtya sva-janaṁkṛṣṇaṁ ca jagad-īśvaramprārudad duḥkhitā rājanbhavatāṁ prapitāmahī +sama-duḥkha-sukho ’krūroviduraś ca mahā-yaśāḥsāntvayām āsatuḥ kuntīṁtat-putrotpatti-hetubhiḥ +yāsyan rājānam abhyetyaviṣamaṁ putra-lālasamavadat suhṛdāṁ madhyebandhubhiḥ sauhṛdoditam +akrūra uvācabho bho vaicitravīrya tvaṁkurūṇāṁ kīrti-vardhanabhrātary uparate pāṇḍāvadhunāsanam āsthitaḥ +dharmeṇa pālayann urvīṁprajāḥ śīlena rañjayanvartamānaḥ samaḥ sveṣuśreyaḥ kīrtim avāpsyasi +anyathā tv ācaraḻ lokegarhito yāsyase tamaḥtasmāt samatve vartasvapāṇḍaveṣv ātmajeṣu ca +neha cātyanta-saṁvāsaḥkasyacit kenacit saharājan svenāpi dehenakim u jāyātmajādibhiḥ +ekaḥ prasūyate jantureka eva pralīyateeko ’nubhuṅkte sukṛtameka eva ca duṣkṛtam +adharmopacitaṁ vittaṁharanty anye ’lpa-medhasaḥsambhojanīyāpadeśairjalānīva jalaukasaḥ +puṣṇāti yān adharmeṇasva-buddhyā tam apaṇḍitamte ’kṛtārthaṁ prahiṇvantiprāṇā rāyaḥ sutādayaḥ +svayaṁ kilbiṣam ādāyatais tyakto nārtha-kovidaḥasiddhārtho viśaty andhaṁsva-dharma-vimukhas tamaḥ +tasmāl lokam imaṁ rājansvapna-māyā-manorathamvīkṣyāyamyātmanātmānaṁsamaḥ śānto bhava prabho +dhṛtarāṣṭra uvācayathā vadati kalyāṇīṁvācaṁ dāna-pate bhavāntathānayā na tṛpyāmimartyaḥ prāpya yathāmṛtam +tathāpi sūnṛtā saumyahṛdi na sthīyate caleputrānurāga-viṣamevidyut saudāmanī yathā +īśvarasya vidhiṁ ko nuvidhunoty anyathā pumānbhūmer bhārāvatārāyayo ’vatīrṇo yadoḥ kule +yo durvimarśa-pathayā nija-māyayedaṁsṛṣṭvā guṇān vibhajate tad-anupraviṣṭaḥtasmai namo duravabodha-vihāra-tantra-saṁsāra-cakra-gataye parameśvarāya +śrī-śuka uvācaity abhipretya nṛpaterabhiprāyaṁ sa yādavaḥsuhṛdbhiḥ samanujñātaḥpunar yadu-purīm agāt +śaśaṁsa rāma-kṛṣṇābhyāṁdhṛtarāṣṭra-viceṣṭitampāṇdavān prati kauravyayad-arthaṁ preṣitaḥ svayam +śrī-śuka uvācanandas tv ātmaja utpannejātāhlādo mahā-manāḥāhūya viprān veda-jñānsnātaḥ śucir alaṅkṛtaḥ +dhenūnāṁ niyute prādādviprebhyaḥ samalaṅkṛtetilādrīn sapta ratnaugha-śātakaumbhāmbarāvṛtān +kālena snāna-śaucābhyāṁsaṁskārais tapasejyayāśudhyanti dānaiḥ santuṣṭyādravyāṇy ātmātma-vidyayā +saumaṅgalya-giro viprāḥsūta-māgadha-vandinaḥgāyakāś ca jagur nedurbheryo dundubhayo muhuḥ +vrajaḥ sammṛṣṭa-saṁsikta-dvārājira-gṛhāntaraḥcitra-dhvaja-patākā-srak-caila-pallava-toraṇaiḥ +gāvo vṛṣā vatsatarāharidrā-taila-rūṣitāḥvicitra-dhātu-barhasrag-vastra-kāñcana-mālinaḥ +mahārha-vastrābharaṇa-kañcukoṣṇīṣa-bhūṣitāḥgopāḥ samāyayū rājannānopāyana-pāṇayaḥ +gopyaś cākarṇya muditāyaśodāyāḥ sutodbhavamātmānaṁ bhūṣayāṁ cakrurvastrākalpāñjanādibhiḥ +nava-kuṅkuma-kiñjalka-mukha-paṅkaja-bhūtayaḥbalibhis tvaritaṁ jagmuḥpṛthu-śroṇyaś calat-kucāḥ +gopyaḥ sumṛṣṭa-maṇi-kuṇḍala-niṣka-kaṇṭhyaścitrāmbarāḥ pathi śikhā-cyuta-mālya-varṣāḥnandālayaṁ sa-valayā vrajatīr virejurvyālola-kuṇḍala-payodhara-hāra-śobhāḥ +tā āśiṣaḥ prayuñjānāściraṁ pāhīti bālakeharidrā-cūrṇa-tailādbhiḥsiñcantyo ’janam ujjaguḥ +avādyanta vicitrāṇivāditrāṇi mahotsavekṛṣṇe viśveśvare ’nantenandasya vrajam āgate +gopāḥ parasparaṁ hṛṣṭādadhi-kṣīra-ghṛtāmbubhiḥāsiñcanto vilimpantonavanītaiś ca cikṣipuḥ +nando mahā-manās tebhyovāso ’laṅkāra-go-dhanamsūta-māgadha-vandibhyoye ’nye vidyopajīvinaḥ +rohiṇī ca mahā-bhāgānanda-gopābhinanditāvyacarad divya-vāsa-srak-kaṇṭhābharaṇa-bhūṣitā +tata ārabhya nandasyavrajaḥ sarva-samṛddhimānharer nivāsātma-guṇairamākrīḍam abhūn nṛpa +gopān gokula-rakṣāyāṁnirūpya mathurāṁ gataḥnandaḥ kaṁsasya vārṣikyaṁkaraṁ dātuṁ kurūdvaha +vasudeva upaśrutyabhrātaraṁ nandam āgatamjñātvā datta-karaṁ rājñeyayau tad-avamocanam +taṁ dṛṣṭvā sahasotthāyadehaḥ prāṇam ivāgatamprītaḥ priyatamaṁ dorbhyāṁsasvaje prema-vihvalaḥ +pūjitaḥ sukham āsīnaḥpṛṣṭvānāmayam ādṛtaḥprasakta-dhīḥ svātmajayoridam āha viśāmpate +diṣṭyā bhrātaḥ pravayasaidānīm aprajasya teprajāśāyā nivṛttasyaprajā yat samapadyata +diṣṭyā saṁsāra-cakre ’sminvartamānaḥ punar-bhavaḥupalabdho bhavān adyadurlabhaṁ priya-darśanam +naikatra priya-saṁvāsaḥsuhṛdāṁ citra-karmaṇāmoghena vyūhyamānānāṁplavānāṁ srotaso yathā +kaccit paśavyaṁ nirujaṁbhūry-ambu-tṛṇa-vīrudhambṛhad vanaṁ tad adhunāyatrāsse tvaṁ suhṛd-vṛtaḥ +bhrātar mama sutaḥ kaccinmātrā saha bhavad-vrajetātaṁ bhavantaṁ manvānobhavadbhyām upalālitaḥ +puṁsas tri-vargo vihitaḥsuhṛdo hy anubhāvitaḥna teṣu kliśyamāneṣutri-vargo ’rthāya kalpate +śrī-nanda uvācaaho te devakī-putrāḥkaṁsena bahavo hatāḥekāvaśiṣṭāvarajākanyā sāpi divaṁ gatā +nūnaṁ hy adṛṣṭa-niṣṭho ’yamadṛṣṭa-paramo janaḥadṛṣṭam ātmanas tattvaṁyo veda na sa muhyati +śrī-vasudeva uvācakaro vai vārṣiko dattorājñe dṛṣṭā vayaṁ ca vaḥneha stheyaṁ bahu-tithaṁsanty utpātāś ca gokule +śrī-śuka uvācaiti nandādayo gopāḥproktās te śauriṇā yayuḥanobhir anaḍud-yuktaistam anujñāpya gokulam +śrī-śuka uvācaastiḥ prāptiś ca kaṁsasyamahiṣyau bharatarṣabhamṛte bhartari duḥkhārteīyatuḥ sma pitur gṛhān +pitre magadha-rājāyajarāsandhāya duḥkhitevedayāṁ cakratuḥ sarvamātma-vaidhavya-kāraṇam +sa tad apriyam ākarṇyaśokāmarṣa-yuto nṛpaayādavīṁ mahīṁ kartuṁcakre paramam udyamam +akṣauhiṇībhir viṁśatyātisṛbhiś cāpi saṁvṛtaḥyadu-rājadhānīṁ mathurāṁnyarudhat sarvato diśam +nirīkṣya tad-balaṁ kṛṣṇaudvelam iva sāgaramsva-puraṁ tena saṁruddhaṁsva-janaṁ ca bhayākulam +haniṣyāmi balaṁ hy etadbhuvi bhāraṁ samāhitammāgadhena samānītaṁvaśyānāṁ sarva-bhūbhujām +etad-artho ’vatāro ’yaṁbhū-bhāra-haraṇāya mesaṁrakṣaṇāya sādhūnāṁkṛto ’nyeṣāṁ vadhāya ca +anyo ’pi dharma-rakṣāyaidehaḥ saṁbhriyate mayāvirāmāyāpy adharmasyakāle prabhavataḥ kvacit +evaṁ dhyāyati govindaākāśāt sūrya-varcasaurathāv upasthitau sadyaḥsa-sūtau sa-paricchadau +āyudhāni ca divyānipurāṇāni yadṛcchayādṛṣṭvā tāni hṛṣīkeśaḥsaṅkarṣaṇam athābravīt +paśyārya vyasanaṁ prāptaṁyadūnāṁ tvāvatāṁ prabhoeṣa te ratha āyātodayitāny āyudhāni ca +evaṁ sammantrya dāśārhaudaṁśitau rathinau purātnirjagmatuḥ svāyudhāḍhyaubalenālpīyasā vṛtau +śaṅkhaṁ dadhmau vinirgatyaharir dāruka-sārathiḥtato ’bhūt para-sainyānāṁhṛdi vitrāsa-vepathuḥ +tāv āha māgadho vīkṣyahe kṛṣṇa puruṣādhamana tvayā yoddhum icchāmibālenaikena lajjayāguptena hi tvayā mandana yotsye yāhi bandhu-han +tava rāma yadi śraddhāyudhyasva dhairyam udvahahitvā vā mac-charaiś chinnaṁdehaṁ svar yāhi māṁ jahi +śrī-bhagavān uvācana vai śūrā vikatthantedarśayanty eva pauruṣamna gṛhṇīmo vaco rājannāturasya mumūrṣataḥ +śrī-śuka uvācajarā-sutas tāv abhisṛtya mādhavaumahā-balaughena balīyasāvṛnotsa-sainya-yāna-dhvaja-vāji-sārathīsūryānalau vāyur ivābhra-reṇubhiḥ +suparṇa-tāla-dhvaja-cihitnau rathāvalakṣayantyo hari-rāmayor mṛdhestriyaḥ purāṭṭālaka-harmya-gopuraṁsamāśritāḥ sammumuhuḥ śucārditaḥ +hariḥ parānīka-payomucāṁ muhuḥśilīmukhāty-ulbaṇa-varṣa-pīḍitamsva-sainyam ālokya surāsurārcitaṁvyasphūrjayac chārṅga-śarāsanottamam +gṛhṇan niśaṅgād atha sandadhac charānvikṛṣya muñcan śita-bāṇa-pūgānnighnan rathān kuñjara-vāji-pattīnnirantaraṁ yadvad alāta-cakram +nirbhinna-kumbhāḥ kariṇo nipeturanekaśo ’śvāḥ śara-vṛkṇa-kandharāḥrathā hatāśva-dhvaja-sūta-nāyakāḥpadāyataś chinna-bhujoru-kandharāḥ +sañchidyamāna-dvipadebha-vājināmaṅga-prasūtāḥ śataśo ’sṛg-āpagāḥbhujāhayaḥ pūruṣa-śīrṣa-kacchapāhata-dvipa-dvīpa-haya grahākulāḥ +sthity-udbhavāntaṁ bhuvana-trayasya yaḥsamīhite ’nanta-guṇaḥ sva-līlayāna tasya citraṁ para-pakṣa-nigrahastathāpi martyānuvidhasya varṇyate +jagrāha virathaṁ rāmojarāsandhaṁ mahā-balamhatānīkāvaśiṣṭāsuṁsiṁhaḥ siṁham ivaujasā +badhyamānaṁ hatārātiṁpāśair vāruṇa-mānuṣaiḥvārayām āsa govindastena kārya-cikīrṣayā +sā mukto loka-nāthābhyāṁvrīḍito vīra-sammataḥtapase kṛta-saṅkalpovāritaḥ pathi rājabhiḥ +hateṣu sarvānīkeṣunṛpo bārhadrathas tadāupekṣito bhagavatāmagadhān durmanā yayau +mukundo ’py akṣata-balonistīrṇāri-balārṇavaḥvikīryamāṇaḥ kusumaistrīdaśair anumoditaḥ +śaṅkha-dundubhayo nedurbherī-tūryāṇy anekaśaḥvīṇā-veṇu-mṛdaṅgānipuraṁ praviśati prabhau +nicīyamāno nārībhirmālya-dadhy-akṣatāṅkuraiḥnirīkṣyamāṇaḥ sa-snehaṁprīty-utkalita-locanaiḥ +āyodhana-gataṁ vittamanantaṁ vīra-bhūṣaṇamyadu-rājāya tat sarvamāhṛtaṁ prādiśat prabhuḥ +evaṁ saptadaśa-kṛtvastāvaty akṣauhiṇī-balaḥyuyudhe māgadho rājāyadubhiḥ kṛṣṇa-pālitaiḥ +akṣiṇvaṁs tad-balaṁ sarvaṁvṛṣṇayaḥ kṛṣṇa-tejasāhateṣu sveṣv anīkeṣutyakto ’gād aribhir nṛpaḥ +aṣṭādaśama saṅgrāmaāgāmini tad-antarānārada-preṣito vīroyavanaḥ pratyadṛśyata +rurodha mathurām etyatisṛbhir mleccha-koṭibhiḥnṛ-loke cāpratidvandvovṛṣṇīn śrutvātma-sammitān +taṁ dṛṣṭvācintayat kṛṣṇaḥsaṅkarṣaṇa sahāyavānaho yadūnāṁ vṛjinaṁprāptaṁ hy ubhayato mahat +yavano ’yaṁ nirundhe ’smānadya tāvan mahā-balaḥmāgadho ’py adya vā śvo vāparaśvo vāgamiṣyati +āvayoḥ yudhyator asyayady āgantā jarā-sutaḥbandhūn haniṣyaty atha vāneṣyate sva-puraṁ balī +tasmād adya vidhāsyāmodurgaṁ dvipada-durgamamtatra jñātīn samādhāyayavanaṁ ghātayāmahe +iti sammantrya bhagavāndurgaṁ dvādaśa-yojanamantaḥ-samudre nagaraṁkṛtsnādbhutam acīkarat +dṛśyate yatra hi tvāṣṭraṁvijñānaṁ śilpa-naipuṇamrathyā-catvara-vīthībhiryathā-vāstu vinirmitam +sudharmāṁ pārijātaṁ camahendraḥ prāhiṇod dhareḥyatra cāvasthito martyomartya-dharmair na yujyate +śyāmaika-varṇān varuṇohayān śuklān mano-javānaṣṭau nidhi-patiḥ kośānloka-pālo nijodayān +yad yad bhagavatā dattamādhipatyaṁ sva-siddhayesarvaṁ pratyarpayām āsurharau bhūmi-gate nṛpa +tatra yoga-prabhāvenanītvā sarva-janaṁ hariḥprajā-pālena rāmeṇakṛṣṇaḥ samanumantritaḥnirjagāma pura-dvārātpadma-mālī nirāyudhaḥ +śrī-śuka uvācataṁ vilokya viniṣkrāntamujjihānam ivoḍupamdarśanīyatamaṁ śyāmaṁpīta-kauśeya-vāsasam +hasta-prāptam ivātmānaṁharīṇā sa pade padenīto darśayatā dūraṁyavaneśo ’dri-kandaram +palāyanaṁ yadu-kulejātasya tava nocitamiti kṣipann anugatonainaṁ prāpāhatāśubhaḥ +evaṁ kṣipto ’pi bhagavānprāviśad giri-kandaramso ’pi praviṣṭas tatrānyaṁśayānaṁ dadṛśe naram +nanv asau dūram ānīyaśete mām iha sādhu-vatiti matvācyutaṁ mūḍhastaṁ padā samatāḍayat +sa utthāya ciraṁ suptaḥśanair unmīlya locanediśo vilokayan pārśvetam adrākṣīd avasthitam +sa tāvat tasya ruṣṭasyadṛṣṭi-pātena bhāratadeha-jenāgninā dagdhobhasma-sād abhavat kṣaṇāt +śrī-rājovācako nāma sa pumān brahmankasya kiṁ-vīrya eva cakasmād guhāṁ gataḥ śiṣyekiṁ-tejo yavanārdanaḥ +śrī-śuka uvācasa ikṣvāku-kule jātomāndhātṛ-tanayo mahānmucukunda iti khyātobrahmaṇyaḥ satya-saṅgaraḥ +sa yācitaḥ sura-gaṇairindrādyair ātma-rakṣaṇeasurebhyaḥ paritrastaistad-rakṣāṁ so ’karoc ciram +labdhvā guhaṁ te svaḥ-pālaṁmucukundam athābruvanrājan viramatāṁ kṛcchrādbhavān naḥ paripālanāt +nara-lokaṁ parityajyarājyaṁ nihata-kaṇṭakamasmān pālayato vīrakāmās te sarva ujjhitāḥ +sutā mahiṣyo bhavatojñātayo ’mātya-mantrinaḥprajāś ca tulya-kālīnānādhunā santi kālitāḥ +kālo balīyān balināṁbhagavān īśvaro ’vyayaḥprajāḥ kālayate krīḍanpaśu-pālo yathā paśūn +varaṁ vṛṇīṣva bhadraṁ teṛte kaivalyam adya naḥeka eveśvaras tasyabhagavān viṣṇur avyayaḥ +evam uktaḥ sa vai devānabhivandya mahā-yaśāḥaśayiṣṭa guhā-viṣṭonidrayā deva-dattayā +yavane bhasma-sān nītebhagavān sātvatarṣabhaḥātmānaṁ darśayām āsamucukundāya dhīmate +tam ālokya ghana-śyāmaṁpīta-kauśeya-vāsasamśrīvatsa-vakṣasaṁ bhrājatkaustubhena virājitam +śrī-mucukunda uvācako bhavān iha samprāptovipine giri-gahvarepadbhyāṁ padma-palāśābhyāṁvicarasy uru-kaṇṭake +kiṁ svit tejasvināṁ tejobhagavān vā vibhāvasuḥsūryaḥ somo mahendro vāloka-pālo paro ’pi vā +manye tvāṁ deva-devānāṁtrayāṇāṁ puruṣarṣabhamyad bādhase guhā-dhvāntaṁpradīpaḥ prabhayā yathā +śuśrūṣatām avyalīkamasmākaṁ nara-puṅgavasva-janma karma gotraṁ vākathyatāṁ yadi rocate +vayaṁ tu puruṣa-vyāghraaikṣvākāḥ kṣatra-bandhavaḥmucukunda iti proktoyauvanāśvātmajaḥ prabho +cira-prajāgara-śrāntonidrayāpahatendriyaḥśaye ’smin vijane kāmaṁkenāpy utthāpito ’dhunā +so ’pi bhasmī-kṛto nūnamātmīyenaiva pāpmanāanantaraṁ bhavān śrīmāḻlakṣito ’mitra-śāsanaḥ +tejasā te ’viṣahyeṇabhūri draṣṭuṁ na śaknumaḥhataujasā mahā-bhāgamānanīyo ’si dehinām +evaṁ sambhāṣito rājñābhagavān bhūta-bhāvanaḥpratyāha prahasan vāṇyāmegha-nāda-gabhīrayā +śrī-bhagavān uvācajanma-karmābhidhānānisanti me ’ṅga sahasraśaḥna śakyante ’nusaṅkhyātumanantatvān mayāpi hi +kvacid rajāṁsi vimamepārthivāny uru-janmabhiḥguṇa-karmābhidhānānina me janmāni karhicit +kāla-trayopapannānijanma-karmāṇi me nṛpaanukramanto naivāntaṁgacchanti paramarṣayaḥ +tathāpy adyatanāny aṅgaśṛnuṣva gadato mamavijñāpito viriñcenapurāhaṁ dharma-guptaye +kālanemir hataḥ kaṁsaḥpralambādyāś ca sad-dviṣaḥayaṁ ca yavano dagdhorājaṁs te tigma-cakṣuṣā +so ’haṁ tavānugrahārthaṁguhām etām upāgataḥprārthitaḥ pracuraṁ pūrvaṁtvayāhaṁ bhakta-vatsalaḥ +varān vṛṇīṣva rājarṣesarvān kāmān dadāmi temāṁ prasanno janaḥ kaścinna bhūyo ’rhati śocitum +śrī-śuka uvācaity uktas taṁ praṇamyāhamucukundo mudānvitaḥjñātvā nārāyaṇaṁ devaṁgarga-vākyam anusmaran +śrī-mucukunda uvācavimohito ’yaṁ jana īśa māyayātvadīyayā tvāṁ na bhajaty anartha-dṛksukhāya duḥkha-prabhaveṣu sajjategṛheṣu yoṣit puruṣaś ca vañcitaḥ +labdhvā jano durlabham atra mānuṣaṁkathañcid avyaṅgam ayatnato ’naghapādāravindaṁ na bhajaty asan-matirgṛhāndha-kūpe patito yathā paśuḥ +mamaiṣa kālo ’jita niṣphalo gatorājya-śriyonnaddha-madasya bhū-pateḥmartyātma-buddheḥ suta-dāra-kośa-bhūṣvāsajjamānasya duranta-cintayā +kalevare ’smin ghaṭa-kuḍya-sannibhenirūḍha-māno nara-deva ity ahamvṛto rathebhāśva-padāty-anīkapairgāṁ paryaṭaṁs tvāgaṇayan su-durmadaḥ +pramattam uccair itikṛtya-cintayāpravṛddha-lobhaṁ viṣayeṣu lālasamtvam apramattaḥ sahasābhipadyasekṣul-lelihāno ’hir ivākhum antakaḥ +purā rathair hema-pariṣkṛtaiś caranmataṁ-gajair vā nara-deva-saṁjñitaḥsa eva kālena duratyayena tekalevaro viṭ-kṛmi-bhasma-saṁjñitaḥ +nirjitya dik-cakram abhūta-vigrahovarāsana-sthaḥ sama-rāja-vanditaḥgṛheṣu maithunya-sukheṣu yoṣitāṁkrīḍā-mṛgaḥ pūruṣa īśa nīyate +karoti karmāṇi tapaḥ-suniṣṭhitonivṛtta-bhogas tad-apekṣayādadatpunaś ca bhūyāsam ahaṁ sva-rāḍ itipravṛddha-tarṣo na sukhāya kalpate +bhavāpavargo bhramato yadā bhavejjanasya tarhy acyuta sat-samāgamaḥsat-saṅgamo yarhi tadaiva sad-gatauparāvareśe tvayi jāyate matiḥ +manye mamānugraha īśa te kṛtorājyānubandhāpagamo yadṛcchayāyaḥ prārthyate sādhubhir eka-caryayāvanaṁ vivikṣadbhir akhaṇḍa-bhūmi-paiḥ +na kāmaye ’nyaṁ tava pāda-sevanādakiñcana-prārthyatamād varaṁ vibhoārādhya kas tvāṁ hy apavarga-daṁ harevṛṇīta āryo varam ātma-bandhanam +tasmād visṛjyāśiṣa īśa sarvatorajas-tamaḥ-sattva-guṇānubandhanāḥnirañjanaṁ nirguṇam advayaṁ paraṁtvāṁ jñāpti-mātraṁ puruṣaṁ vrajāmy aham +ciram iha vṛjinārtas tapyamāno ’nutāpairavitṛṣa-ṣaḍ-amitro ’labdha-śāntiḥ kathañcitśaraṇa-da samupetas tvat-padābjaṁ parātmanabhayam ṛtam aśokaṁ pāhi māpannam īśa +śrī-bhagavān uvācasārvabhauma mahā-rājamatis te vimalorjitāvaraiḥ pralobhitasyāpina kāmair vihatā yataḥ +pralobhito varair yat tvamapramādāya viddhi tatna dhīr ekānta-bhaktānāmāśīrbhir bhidyate kvacit +yuñjānānām abhaktānāṁprāṇāyāmādibhir manaḥakṣīṇa-vāsanaṁ rājandṛśyate punar utthitam +vicarasva mahīṁ kāmaṁmayy āveśita-mānasaḥastv evaṁ nityadā tubhyaṁbhaktir mayy anapāyinī +kṣātra-dharma-sthito jantūnnyavadhīr mṛgayādibhiḥsamāhitas tat tapasājahy aghaṁ mad-upāśritaḥ +janmany anantare rājansarva-bhūta-suhṛttamaḥbhūtvā dvija-varas tvaṁ vaimām upaiṣyasi kevalam +śrī-śuka uvācaitthaṁ so ’nagrahīto ’ngakṛṣṇenekṣvāku nandanaḥtaṁ parikramya sannamyaniścakrāma guhā-mukhāt +saṁvīkṣya kṣullakān martyānpaśūn vīrud-vanaspatīnmatvā kali-yugaṁ prāptaṁjagāma diśam uttarām +tapaḥ-śraddhā-yuto dhīroniḥsaṅgo mukta-saṁśayaḥsamādhāya manaḥ kṛṣṇeprāviśad gandhamādanam +badary-āśramam āsādyanara-nārāyaṇālayamsarva-dvandva-sahaḥ śāntastapasārādhayad dharim +bhagavān punar āvrajyapurīṁ yavana-veṣṭitāmhatvā mleccha-balaṁ ninyetadīyaṁ dvārakāṁ dhanam +nīyamāne dhane gobhirnṛbhiś cācyuta-coditaiḥājagāma jarāsandhastrayo-viṁśaty-anīka-paḥ +vilokya vega-rabhasaṁripu-sainyasya mādhavaumanuṣya-ceṣṭām āpannaurājan dudruvatur drutam +vihāya vittaṁ pracuramabhītau bhīru-bhīta-vatpadbhyāṁ palāśābhyāṁcelatur bahu-yojanam +palāyamānau tau dṛṣṭvāmāgadhaḥ prahasan balīanvadhāvad rathānīkairīśayor apramāṇa-vit +pradrutya dūraṁ saṁśrāntautuṅgam āruhatāṁ girimpravarṣaṇākhyaṁ bhagavānnityadā yatra varṣati +girau nilīnāv ājñāyanādhigamya padaṁ nṛpadadāha girim edhobhiḥsamantād agnim utsṛjan +tata utpatya tarasādahyamāna-taṭād ubhaudaśaika-yojanāt tuṅgānnipetatur adho bhuvi +alakṣyamāṇau ripuṇāsānugena yadūttamausva-puraṁ punar āyātausamudra-parikhāṁ nṛpa +so ’pi dagdhāv iti mṛṣāmanvāno bala-keśavaubalam ākṛṣya su-mahanmagadhān māgadho yayau +ānartādhipatiḥ śrīmānraivato raivatīṁ sutāmbrahmaṇā coditaḥ prādādbalāyeti puroditam +bhagavān api govindaupayeme kurūdvahavaidarbhīṁ bhīṣmaka-sutāṁśriyo mātrāṁ svayaṁvare +śrī-rājovācabhagavān bhīṣmaka-sutāṁrukmiṇīṁ rucirānanāmrākṣasena vidhānenaupayema iti śrutam +bhagavan śrotum icchāmikṛṣṇasyāmita-tejasaḥyathā māgadha-śālvādīnjitvā kanyām upāharat +brahman kṛṣṇa-kathāḥ puṇyāmādhvīr loka-malāpahāḥko nu tṛpyeta śṛṇvānaḥśruta-jño nitya-nūtanāḥ +śrī-bādarāyaṇir uvācarājāsīd bhīṣmako nāmavidarbhādhipatir mahāntasya pancābhavan putrāḥkanyaikā ca varānanā +rukmy agrajo rukmarathorukmabāhur anantaraḥrukmakeśo rukmamālīrukmiṇy eṣā svasā satī +sopaśrutya mukundasyarūpa-vīrya-guṇa-śriyaḥgṛhāgatair gīyamānāstaṁ mene sadṛśaṁ patim +tāṁ buddhi-lakṣaṇaudārya-rūpa-śīla-guṇāśrayāmkṛṣṇaś ca sadṛśīṁ bhāryāṁsamudvoḍhuṁ mano dadhe +bandhūnām icchatāṁ dātuṁkṛṣṇāya bhaginīṁ nṛpatato nivārya kṛṣṇa-dviḍrukmī caidyam amanyata +tad avetyāsitāpāṅgīvaidarbhī durmanā bhṛśamvicintyāptaṁ dvijaṁ kañcitkṛṣṇāya prāhiṇod drutam +dvārakāṁ sa samabhyetyapratīhāraiḥ praveśitaḥapaśyad ādyaṁ puruṣamāsīnaṁ kāñcanāsane +dṛṣṭvā brahmaṇya-devas tamavaruhya nijāsanātupaveśyārhayāṁ cakreyathātmānaṁ divaukasaḥ +taṁ bhuktavantaṁ viśrāntamupagamya satāṁ gatiḥpāṇinābhimṛśan pādāvavyagras tam apṛcchata +kaccid dvija-vara-śreṣṭhadharmas te vṛddha-sammataḥvartate nāti-kṛcchreṇasantuṣṭa-manasaḥ sadā +santuṣṭo yarhi vartetabrāhmaṇo yena kenacitahīyamānaḥ svad dharmātsa hy asyākhila-kāma-dhuk +asantuṣṭo ’sakṛl lokānāpnoty api sureśvaraḥakiñcano ’pi santuṣṭaḥśete sarvāṅga-vijvaraḥ +viprān sva-lābha-santuṣṭānsādhūn bhūta-suhṛttamānnirahaṅkāriṇaḥ śāntānnamasye śirasāsakṛt +kaccid vaḥ kuśalaṁ brahmanrājato yasya hi prajāḥsukhaṁ vasanti viṣayepālyamānāḥ sa me priyaḥ +yatas tvam āgato durgaṁnistīryeha yad-icchayāsarvaṁ no brūhy aguhyaṁ cetkiṁ kāryaṁ karavāma te +evaṁ sampṛṣṭa-sampraśnobrāhmaṇaḥ parameṣṭhinālīlā-gṛhīta-dehenatasmai sarvam avarṇayat +śrī-rukmiṇy uvācaśrutvā guṇān bhuvana-sundara śṛṇvatāṁ tenirviśya karṇa-vivarair harato ’ṅga-tāpamrūpaṁ dṛśāṁ dṛśimatām akhilārtha-lābhaṁtvayy acyutāviśati cittam apatrapaṁ me +kā tvā mukunda mahatī kula-śīla-rūpa-vidyā-vayo-draviṇa-dhāmabhir ātma-tulyamdhīrā patiṁ kulavatī na vṛṇīta kanyākāle nṛ-siṁha nara-loka-mano-’bhirāmam +tan me bhavān khalu vṛtaḥ patir aṅga jāyāmātmārpitaś ca bhavato ’tra vibho vidhehimā vīra-bhāgam abhimarśatu caidya ārādgomāyu-van mṛga-pater balim ambujākṣa +pūrteṣṭa-datta-niyama-vrata-deva-vipragurv-arcanādibhir alaṁ bhagavān pareśaḥārādhito yadi gadāgraja etya pāṇiṁgṛhṇātu me na damaghoṣa-sutādayo ’nye +śvo bhāvini tvam ajitodvahane vidarbhānguptaḥ sametya pṛtanā-patibhiḥ parītaḥnirmathya caidya-magadhendra-balaṁ prasahyamāṁ rākṣasena vidhinodvaha vīrya-śulkām +antaḥ-purāntara-carīm anihatya bandhūntvām udvahe katham iti pravadāmy upāyampūrve-dyur asti mahatī kula-deva-yātrāyasyāṁ bahir nava-vadhūr girijām upeyāt +yasyāṅghri-paṅkaja-rajaḥ-snapanaṁ mahāntovāñchanty umā-patir ivātma-tamo-’pahatyaiyarhy ambujākṣa na labheya bhavat-prasādaṁjahyām asūn vrata-kṛśān śata-janmabhiḥ syāt +brāhmaṇa uvācaity ete guhya-sandeśāyadu-deva mayāhṛtāḥvimṛśya kartuṁ yac cātrakriyatāṁ tad anantaram +śrī-śuka uvācavaidarbhyāḥ sa tu sandeśaṁniśamya yadu-nandanaḥpragṛhya pāṇinā pāṇiṁprahasann idam abravīt +śrī-bhagavān uvācatathāham api tac-cittonidrāṁ ca na labhe niśivedāham rukmiṇā dveṣānmamodvāho nivāritaḥ +tām ānayiṣya unmathyarājanyāpasadān mṛdhemat-parām anavadyāṅgīmedhaso ’gni-śikhām iva +śrī-śuka uvācaudvāharkṣaṁ ca vijñāyarukmiṇyā madhusūdanaḥrathaḥ saṁyujyatām āśudārukety āha sārathim +sa cāśvaiḥ śaibya-sugrīva-meghapuṣpa-balāhakaiḥyuktaṁ ratham upānīyatasthau prāñjalir agrataḥ +āruhya syandanaṁ śaurirdvijam āropya tūrṇa-gaiḥānartād eka-rātreṇavidarbhān agamad dhayaiḥ +rājā sa kuṇḍina-patiḥputra-sneha-vaśānugaḥśiśupālāya svāṁ kanyāṁdāsyan karmāṇy akārayat +puraṁ sammṛṣṭa-saṁsikta-mārga-rathyā-catuṣpathamcitra-dhvaja-patākābhistoraṇaiḥ samalaṅkṛtam +pitṝn devān samabhyarcyaviprāṁś ca vidhi-van nṛpabhojayitvā yathā-nyāyaṁvācayām āsa maṅgalam +su-snātāṁ su-datīṁ kanyāṁkṛta-kautuka-maṅgalāmāhatāṁśuka-yugmenabhūṣitāṁ bhūṣaṇottamaiḥ +cakruḥ sāma-rg-yajur-mantrairvadhvā rakṣāṁ dvijottamāḥpurohito ’tharva-vid vaijuhāva graha-śāntaye +hiraṇya-rūpya vāsāṁsitilāṁś ca guḍa-miśritānprādād dhenūś ca viprebhyorājā vidhi-vidāṁ varaḥ +evaṁ cedi-patī rājādamaghoṣaḥ sutāya vaikārayām āsa mantra-jñaiḥsarvam abhyudayocitam +mada-cyudbhir gajānīkaiḥsyandanair hema-mālibhiḥpatty-aśva-saṅkulaiḥ sainyaiḥparītaḥ kuṇdīnaṁ yayau +taṁ vai vidarbhādhipatiḥsamabhyetyābhipūjya caniveśayām āsa mudākalpitānya-niveśane +tatra śālvo jarāsandhodantavakro vidūrathaḥājagmuś caidya-pakṣīyāḥpauṇḍrakādyāḥ sahasraśaḥ +kṛṣṇa-rāma-dviṣo yattāḥkanyāṁ caidyāya sādhitumyady āgatya haret kṛṣnorāmādyair yadubhir vṛtaḥ +śrutvaitad bhagavān rāmovipakṣīya nṛpodyamamkṛṣṇaṁ caikaṁ gataṁ hartuṁkanyāṁ kalaha-śaṅkitaḥ +bhīṣma-kanyā varārohākāṅkṣanty āgamanaṁ hareḥpratyāpattim apaśyantīdvijasyācintayat tadā +aho tri-yāmāntaritaudvāho me ’lpa-rādhasaḥnāgacchaty aravindākṣonāhaṁ vedmy atra kāraṇamso ’pi nāvartate ’dyāpimat-sandeśa-haro dvijaḥ +api mayy anavadyātmādṛṣṭvā kiñcij jugupsitammat-pāṇi-grahaṇe nūnaṁnāyāti hi kṛtodyamaḥ +durbhagāyā na me dhātānānukūlo maheśvaraḥdevī vā vimukhī gaurīrudrāṇī girijā satī +evaṁ cintayatī bālāgovinda-hṛta-mānasānyamīlayata kāla-jñānetre cāśru-kalākule +evaṁ vadhvāḥ pratīkṣantyāgovindāgamanaṁ nṛpavāma ūrur bhujo netramasphuran priya-bhāṣiṇaḥ +atha kṛṣṇa-vinirdiṣṭaḥsa eva dvija-sattamaḥantaḥpura-carīṁ devīṁrāja-putrīm dadarśa ha +sā taṁ prahṛṣṭa-vadanamavyagrātma-gatiṁ satīālakṣya lakṣaṇābhijñāsamapṛcchac chuci-smitā +tasyā āvedayat prāptaṁśaśaṁsa yadu-nandanamuktaṁ ca satya-vacanamātmopanayanaṁ prati +tam āgataṁ samājñāyavaidarbhī hṛṣṭa-mānasāna paśyantī brāhmaṇāyapriyam anyan nanāma sā +prāptau śrutvā sva-duhiturudvāha-prekṣaṇotsukauabhyayāt tūrya-ghoṣeṇarāma-kṛṣṇau samarhaṇaiḥ +madhu-parkam upānīyavāsāṁsi virajāṁsi saḥupāyanāny abhīṣṭānividhi-vat samapūjayat +tayor niveśanaṁ śrīmadupākalpya mahā-matiḥsa-sainyayoḥ sānugayorātithyaṁ vidadhe yathā +evaṁ rājñāṁ sametānāṁyathā-vīryaṁ yathā-vayaḥyathā-balaṁ yathā-vittaṁsarvaiḥ kāmaiḥ samarhayat +kṛṣṇam āgatam ākarṇyavidarbha-pura-vāsinaḥāgatya netrāñjalibhiḥpapus tan-mukha-paṅkajam +asyaiva bhāryā bhavituṁrukmiṇy arhati nāparāasāv apy anavadyātmābhaiṣmyāḥ samucitaḥ patiḥ +kiñcit su-caritaṁ yan nastena tuṣṭas tri-loka-kṛtanugṛhṇātu gṛhṇātuvaidarbhyāḥ pāṇim acyutaḥ +evaṁ prema-kalā-baddhāvadanti sma puraukasaḥkanyā cāntaḥ-purāt prāgādbhaṭair guptāmbikālayam +padbhyāṁ viniryayau draṣṭuṁbhavānyāḥ pāda-pallavamsā cānudhyāyatī samyaṅmukunda-caraṇāmbujam +nānopahāra balibhirvāramukhyāḥ sahasraśaḥsrag-gandha-vastrābharaṇairdvija-patnyaḥ sv-alaṅkṛtāḥ +āsādya devī-sadanaṁdhauta-pāda-karāmbujāupaspṛśya śuciḥ śāntāpraviveśāmbikāntikam +tāṁ vai pravayaso bālāṁvidhi-jñā vipra-yoṣitaḥbhavānīṁ vandayāṁ cakrurbhava-patnīṁ bhavānvitām +namasye tvāmbike ’bhīkṣṇaṁsva-santāna-yutāṁ śivāmbhūyāt patir me bhagavānkṛṣṇas tad anumodatām +adbhir gandhākṣatair dhūpairvāsaḥ-sraṅ-mālya bhūṣaṇaiḥnānopahāra-balibhiḥpradīpāvalibhiḥ pṛthak +tasyai striyas tāḥ pradaduḥśeṣāṁ yuyujur āśiṣaḥtābhyo devyai namaś cakreśeṣāṁ ca jagṛhe vadhūḥ +muni-vratam atha tyaktvāniścakrāmāmbikā-gṛhātpragṛhya pāṇinā bhṛtyāṁratna-mudropaśobhinā +tāṁ deva-māy��m iva dhīra-mohinīṁsu-madhyamāṁ kuṇḍala-maṇḍitānanāmśyāmāṁ nitambārpita-ratna-mekhalāṁvyañjat-stanīṁ kuntala-śaṅkitekṣaṇām +rathaṁ samāropya suparṇa-lakṣaṇaṁrājanya-cakraṁ paribhūya mādhavaḥtato yayau rāma-purogamaḥ śanaiḥśṛgāla-madhyād iva bhāga-hṛd dhariḥ +taṁ māninaḥ svābhibhavaṁ yaśaḥ-kṣayaṁpare jarāsandha-mukhā na sehireaho dhig asmān yaśa ātta-dhanvanāṁgopair hṛtaṁ keśariṇāṁ mṛgair iva +śrī-śuka uvācaiti sarve su-saṁrabdhāvāhān āruhya daṁśitāḥsvaiḥ svair balaiḥ parikrāntāanvīyur dhṛta-kārmukāḥ +tān āpatata ālokyayādavānīka-yūthapāḥtasthus tat-sammukhā rājanvisphūrjya sva-dhanūṁṣi te +aśva-pṛṣṭhe gaja-skandherathopasthe ’stra kovidāḥmumucuḥ śara-varṣāṇimeghā adriṣv apo yathā +patyur balaṁ śarāsāraiśchannaṁ vīkṣya su-madhyamāsa-vrīḍm aikṣat tad-vaktraṁbhaya-vihvala-locanā +prahasya bhagavān āhamā sma bhair vāma-locanevinaṅkṣyaty adhunaivaitattāvakaiḥ śātravaṁ balam +teṣāṁ tad-vikramaṁ vīrāgada-saṅkarṣanādayaḥamṛṣyamāṇā nārācairjaghnur haya-gajān rathān +petuḥ śirāṁsi rathināmaśvināṁ gajināṁ bhuvisa-kuṇḍala-kirīṭānisoṣṇīṣāṇi ca koṭiśaḥ +hastāḥ sāsi-gadeṣv-āsāḥkarabhā ūravo ’ṅghrayaḥaśvāśvatara-nāgoṣṭra-khara-martya-śirāṁsi ca +hanyamāna-balānīkāvṛṣṇibhir jaya-kāṅkṣibhiḥrājāno vimukhā jagmurjarāsandha-puraḥ-sarāḥ +śiśupālaṁ samabhyetyahṛta-dāram ivāturamnaṣṭa-tviṣaṁ gatotsāhaṁśuṣyad-vadanam abruvan +bho bhoḥ puruṣa-śārdūladaurmanasyam idaṁ tyajana priyāpriyayo rājanniṣṭhā dehiṣu dṛśyate +yathā dāru-mayī yoṣitnṛtyate kuhakecchayāevam īśvara-tantro ’yamīhate sukha-duḥkhayoḥ +śaureḥ sapta-daśāhaṁ vaisaṁyugāni parājitaḥtrayo-viṁśatibhiḥ sainyairjigye ekam ahaṁ param +tathāpy ahaṁ na śocāmina prahṛṣyāmi karhicitkālena daiva-yuktenajānan vidrāvitaṁ jagat +adhunāpi vayaṁ sarvevīra-yūthapa-yūthapāḥparājitāḥ phalgu-tantrairyadubhiḥ kṛṣṇa-pālitaiḥ +ripavo jigyur adhunākāla ātmānusāriṇitadā vayaṁ vijeṣyāmoyadā kālaḥ pradakṣiṇaḥ +śrī-śuka uvācaevaṁ prabodhito mitraiścaidyo ’gāt sānugaḥ puramhata-śeṣāḥ punas te ’piyayuḥ svaṁ svaṁ puraṁ nṛpāḥ +rukmī tu rākṣasodvāhaṁkṛṣṇa-dviḍ asahan svasuḥpṛṣṭhato ’nvagamat kṛṣṇamakṣauhiṇyā vṛto balī +rukmy amarṣī su-saṁrabdhaḥśṛṇvatāṁ sarva-bhūbhujāmpratijajñe mahā-bāhurdaṁśitaḥ sa-śarāsanaḥ +ity uktvā ratham āruhyasārathiṁ prāha satvaraḥcodayāśvān yataḥ kṛṣṇaḥtasya me saṁyugaṁ bhavet +adyāhaṁ niśitair bāṇairgopālasya su-durmateḥneṣye vīrya-madaṁ yenasvasā me prasabhaṁ hṛtā +vikatthamānaḥ kumatirīśvarasyāpramāṇa-vitrathenaikena govindaṁtiṣṭha tiṣṭhety athāhvayat +dhanur vikṛṣya su-dṛḍhaṁjaghne kṛṣṇaṁ tribhiḥ śaraiḥāha cātra kṣaṇaṁ tiṣṭhayadūnāṁ kula-pāṁsana +yatra yāsi svasāraṁ memuṣitvā dhvāṅkṣa-vad dhaviḥhariṣye ’dya madaṁ mandamāyinaḥ kūṭa-yodhinaḥ +yāvan na me hato bāṇaiḥśayīthā muñca dārīkāmsmayan kṛṣṇo dhanuś chittvāṣaḍbhir vivyādha rukmiṇam +aṣṭabhiś caturo vāhāndvābhyāṁ sūtaṁ dhvajaṁ tribhiḥsa cānyad dhanur ādhāyakṛṣṇaṁ vivyādha pañcabhiḥ +tais tāditaḥ śaraughais tuciccheda dhanur acyutaḥpunar anyad upādattatad apy acchinad avyayaḥ +parighaṁ paṭṭiśaṁ śūlaṁcarmāsī śakti-tomarauyad yad āyudham ādattatat sarvaṁ so ’cchinad dhariḥ +tato rathād avaplutyakhaḍga-pāṇir jighāṁsayākṛṣṇam abhyadravat kruddhaḥpataṅga iva pāvakam +tasya cāpatataḥ khaḍgaṁtilaśaś carma ceṣubhiḥchittvāsim ādade tigmaṁrukmiṇaṁ hantum udyataḥ +dṛṣṭvā bhrātṛ-vadhodyogaṁrukmiṇī bhaya-vihvalāpatitvā pādayor bharturuvāca karuṇaṁ satī +śrī-rukmiṇy uvācayogeśvarāprameyātmandeva-deva jagat-patehantuṁ nārhasi kalyāṇabhrātaraṁ me mahā-bhuja +śrī-śuka uvācatayā paritrāsa-vikampitāṅgayāśucāvaśuṣyan-mukha-ruddha-kaṇṭhayākātarya-visraṁsita-hema-mālayāgṛhīta-pādaḥ karuṇo nyavartata +cailena baddhvā tam asādhu-kārīṇaṁsa-śmaśru-keśaṁ pravapan vyarūpayattāvan mamarduḥ para-sainyam adbhutaṁyadu-pravīrā nalinīṁ yathā gajāḥ +kṛṣṇāntikam upavrajyadadṛśus tatra rukmiṇamtathā-bhūtaṁ hata-prāyaṁdṛṣṭvā saṅkarṣaṇo vibhuḥvimucya baddhaṁ karuṇobhagavān kṛṣṇam abravīt +asādhv idaṁ tvayā kṛṣṇakṛtam asmaj-jugupsitamvapanaṁ śmaśru-keśānāṁvairūpyaṁ suhṛdo vadhaḥ +maivāsmān sādhvy asūyethābhrātur vairūpya-cintayāsukha-duḥkha-do na cānyo ’stiyataḥ sva-kṛta-bhuk pumān +bandhur vadhārha-doṣo ’pina bandhor vadham arhatityājyaḥ svenaiva doṣeṇahataḥ kiṁ hanyate punaḥ +kṣatriyāṇām ayaṁ dharmaḥprajāpati-vinirmitaḥbhrātāpi bhrātaraṁ hanyādyena ghoratamas tataḥ +rājyasya bhūmer vittasyastriyo mānasya tejasaḥmānino ’nyasya vā hetoḥśrī-madāndhāḥ kṣipanti hi +taveyaṁ viṣamā buddhiḥsarva-bhūteṣu durhṛdāmyan manyase sadābhadraṁsuhṛdāṁ bhadram ajña-vat +ātma-moho nṛṇām evakalpate deva-māyayāsuhṛd durhṛd udāsīnaiti dehātma-māninām +eka eva paro hy ātmāsarveṣām api dehināmnāneva gṛhyate mūḍhairyathā jyotir yathā nabhaḥ +deha ādy-antavān eṣadravya-prāṇa-guṇātmakaḥātmany avidyayā kḷptaḥsaṁsārayati dehinam +nātmano ’nyena saṁyogoviyogaś casataḥ satitad-dhetutvāt tat-prasiddherdṛg-rūpābhyāṁ yathā raveḥ +janmādayas tu dehasyavikriyā nātmanaḥ kvacitkalānām iva naivendormṛtir hy asya kuhūr iva +yathā śayāna ātmānaṁviṣayān phalam eva caanubhuṅkte ’py asaty arthetathāpnoty abudho bhavam +tasmād ajñāna-jaṁ śokamātma-śoṣa-vimohanamtattva-jñānena nirhṛtyasva-sthā bhava śuci-smite +śrī-śuka uvācaevaṁ bhagavatā tanvīrāmeṇa pratibodhitāvaimanasyaṁ parityajyamano buddhyā samādadhe +prāṇāvaśeṣa utsṛṣṭodviḍbhir hata-bala-prabhaḥsmaran virūpa-karaṇaṁvitathātma-manorathaḥcakre bhojakaṭaṁ nāmanivāsāya mahat puram +ahatvā durmatiṁ kṛṣṇamapratyūhya yavīyasīmkuṇḍinaṁ na pravekṣyāmītyuktvā tatrāvasad ruṣā +bhagavān bhīṣmaka-sutāmevaṁ nirjitya bhūmi-pānpuram ānīya vidhi-vadupayeme kurūdvaha +tadā mahotsavo nṝṇāṁyadu-puryāṁ gṛhe gṛheabhūd ananya-bhāvānāṁkṛṣṇe yadu-patau nṛpa +narā nāryaś ca muditāḥpramṛṣṭa-maṇi-kuṇḍalāḥpāribarham upājahrurvarayoś citra-vāsasoḥ +sā vṛṣṇi-pury uttambhitendra-ketubhirvicitra-mālyāmbara-ratna-toraṇaiḥbabhau prati-dvāry upakḷpta-maṅgalairāpūrṇa-kumbhāguru-dhūpa-dīpakaiḥ +sikta-mārgā mada-cyudbhirāhūta-preṣṭha-bhūbhujāmgajair dvāḥsu parāmṛṣṭa-rambhā-pūgopaśobhitā +kuru-sṛñjaya-kaikeya-vidarbha-yadu-kuntayaḥmitho mumudire tasminsambhramāt paridhāvatām +rukmiṇyā haraṇaṁ śrutvāgīyamānaṁ tatas tataḥrājāno rāja-kanyāś cababhūvur bhṛśa-vismitāḥ +dvārakāyām abhūd rājanmahā-modaḥ puraukasāmrukmiṇyā ramayopetaṁdṛṣṭvā kṛṣṇaṁ śriyaḥ patim +śrī-śuka uvācakāmas tu vāsudevāṁśodagdhaḥ prāg rudra-manyunādehopapattaye bhūyastam eva pratyapadyata +sa eva jāto vaidarbhyāṁkṛṣṇa-vīrya-samudbhavaḥpradyumna iti vikhyātaḥsarvato ’navamaḥ pituḥ +taṁ śambaraḥ kāma-rūpīhṛtvā tokam anirdaśamsa viditvātmanaḥ śatruṁprāsyodanvaty agād gṛham +taṁ nirjagāra balavānmīnaḥ so ’py aparaiḥ sahavṛto jālena mahatāgṛhīto matsya-jīvibhiḥ +taṁ śambarāya kaivartāupājahrur upāyanamsūdā mahānasaṁ nītvā-vadyan sudhitinādbhutam +dṛṣṭvā tad-udare bālammāyāvatyai nyavedayannārado ’kathayat sarvaṁtasyāḥ śaṅkita-cetasaḥbālasya tattvam utpattiṁmatsyodara-niveśanam +sā ca kāmasya vai patnīratir nāma yaśasvinīpatyur nirdagdha-dehasyadehotpattim pratīkṣatī +nāti-dīrgheṇa kālenasa kārṣṇi rūḍha-yauvanaḥjanayām āsa nārīṇāṁvīkṣantīnāṁ ca vibhramam +sā tam patiṁ padma-dalāyatekṣaṇaṁpralamba-bāhuṁ nara-loka-sundaramsa-vrīḍa-hāsottabhita-bhruvekṣatīprītyopatasthe ratir aṅga saurataiḥ +tām aha bhagavān kārṣṇirmātas te matir anyathāmātṛ-bhāvam atikramyavartase kāminī yathā +ratir uvācabhavān nārāyaṇa-sutaḥśambareṇa hṛto gṛhātahaṁ te ’dhikṛtā patnīratiḥ kāmo bhavān prabho +eṣa tvānirdaśaṁ sindhāvakṣipac chambaro ’suraḥmatsyo ’grasīt tad-udarāditaḥ prāpto bhavān prabho +tam imaṁ jahi durdharṣaṁdurjayaṁ śatrum ātmanaḥmāyā-śata-vidaṁ taṁ camāyābhir mohanādibhiḥ +parīśocati te mātākurarīva gata-prajāputra-snehākulā dīnāvivatsā gaur ivāturā +prabhāṣyaivaṁ dadau vidyāṁpradyumnāya mahātmanemāyāvatī mahā-māyāṁsarva-māyā-vināśinīm +sa ca śambaram abhyetyasaṁyugāya samāhvayataviṣahyais tam ākṣepaiḥkṣipan sañjanayan kalim +so ’dhikṣipto durvācobhiḥpadāhata ivoragaḥniścakrāma gadā-pāṇiramarṣāt tāmra-locanaḥ +gadām āvidhya tarasāpradyumnāya mahātmaneprakṣipya vyanadan nādaṁvajra-niṣpeṣa-niṣṭhuram +tām āpatantīṁ bhagavānpradyumno gadayā gadāmapāsya śatrave kruddhaḥprāhiṇot sva-gadāṁ nṛpa +sa ca māyāṁ samāśrityadaiteyīṁ maya-darśitammumuce ’stra-mayaṁ varṣaṁkārṣṇau vaihāyaso ’suraḥ +bādhyamāno ’stra-varṣeṇaraukmiṇeyo mahā-rathaḥsattvātmikāṁ mahā-vidyāṁsarva-māyopamardinīm +tato gauhyaka-gāndharva-paiśācoraga-rākṣasīḥprāyuṅkta śataśo daityaḥkārṣṇir vyadhamayat sa tāḥ +niśātam asim udyamyasa-kirīṭaṁ sa-kuṇḍalamśambarasya śiraḥ kāyāttāmra-śmaśrv ojasāharat +ākīryamāṇo divi-jaiḥstuvadbhiḥ kusumotkaraiḥbhāryayāmbara-cāriṇyāpuraṁ nīto vihāyasā +antaḥ-pura-varaṁ rājanlalanā-śata-saṅkulamviveśa patnyā gaganādvidyuteva balāhakaḥ +taṁ dṛṣṭvā jalada-śyāmaṁpīta-kauśeya-vāsasampralamba-bāhuṁ tāmrākṣaṁsu-smitaṁ rucirānanam +avadhārya śanair īṣadvailakṣaṇyena yoṣitaḥupajagmuḥ pramuditāḥsa-strī ratnaṁ su-vismitāḥ +atha tatrāsitāpāṅgīvaidarbhī valgu-bhāṣiṇīasmarat sva-sutaṁ naṣṭaṁsneha-snuta-payodharā +ko nv ayam nara-vaidūryaḥkasya vā kamalekṣaṇaḥdhṛtaḥ kayā vā jaṭharekeyaṁ labdhā tv anena vā +mama cāpy ātmajo naṣṭonīto yaḥ sūtikā-gṛhātetat-tulya-vayo-rūpoyadi jīvati kutracit +kathaṁ tv anena samprāptaṁsārūpyaṁ śārṅga-dhanvanaḥākṛtyāvayavair gatyāsvara-hāsāvalokanaiḥ +sa eva vā bhaven nūnaṁyo me garbhe dhṛto ’rbhakaḥamuṣmin prītir adhikāvāmaḥ sphurati me bhujaḥ +evaṁ mīmāṁsamaṇāyāṁvaidarbhyāṁ devakī-sutaḥdevaky-ānakadundubhyāmuttamaḥ-śloka āgamat +vijñātārtho ’pi bhagavāṁstūṣṇīm āsa janārdanaḥnārado ’kathayat sarvaṁśambarāharaṇādikam +tac chrutvā mahad āścaryaṁkṛṣṇāntaḥ-pura-yoṣitaḥabhyanandan bahūn abdānnaṣṭaṁ mṛtam ivāgatam +devakī vasudevaś cakṛṣṇa-rāmau tathā striyaḥdampatī tau pariṣvajyarukmiṇī ca yayur mudam +naṣṭaṁ pradyumnam āyātamākarṇya dvārakaukasaḥaho mṛta ivāyātobālo diṣṭyeti hābruvan +yaṁ vai muhuḥ pitṛ-sarūpa-nijeśa-bhāvāstan-mātaro yad abhajan raha-rūḍha-bhāvāḥcitraṁ na tat khalu ramāspada-bimba-bimbekāme smare ’kṣa-viṣaye kim utānya-nāryaḥ +śrī-śuka uvācasatrājitaḥ sva-tanayāṁkṛṣṇāya kṛta-kilbiṣaḥsyamantakena maṇināsvayam udyamya dattavān +śrī-rājovācasatrājitaḥ kim akarodbrahman kṛṣṇasya kilbiṣaḥsyamantakaḥ kutas tasyakasmād dattā sutā hareḥ +śrī-śuka uvācaāsīt satrājitaḥ sūryobhaktasya paramaḥ sakhāprītas tasmai maṇiṁ prādātsa ca tuṣṭaḥ syamantakam +sa taṁ bibhran maṇiṁ kaṇṭhebhrājamāno yathā raviḥpraviṣṭo dvārakāṁ rājantejasā nopalakṣitaḥ +taṁ vilokya janā dūrāttejasā muṣṭa-dṛṣṭayaḥdīvyate ’kṣair bhagavateśaśaṁsuḥ sūrya-śaṅkitāḥ +nārāyaṇa namas te ’stuśaṅkha-cakra-gadā-dharadāmodarāravindākṣagovinda yadu-nandana +eṣa āyāti savitātvāṁ didṛkṣur jagat-patemuṣṇan gabhasti-cakreṇanṛṇāṁ cakṣūṁṣi tigma-guḥ +nanv anvicchanti te mārgaṁtrī-lokyāṁ vibudharṣabhāḥjñātvādya gūḍhaṁ yaduṣudraṣṭuṁ tvāṁ yāty ajaḥ prabho +śrī-śuka uvācaniśamya bāla-vacanaṁprahasyāmbuja-locanaḥprāha nāsau ravir devaḥsatrājin maṇinā jvalan +satrājit sva-gṛhaṁ śrīmatkṛta-kautuka-maṅgalampraviśya deva-sadanemaṇiṁ viprair nyaveśayat +dine dine svarṇa-bhārānaṣṭau sa sṛjati prabhodurbhikṣa-māry-ariṣṭānisarpādhi-vyādhayo ’śubhāḥna santi māyinas tatrayatrāste ’bhyarcito maṇiḥ +sa yācito maṇiṁ kvāpiyadu-rājāya śauriṇānaivārtha-kāmukaḥ prādādyācñā-bhaṅgam atarkayan +tam ekadā maṇiṁ kaṇṭhepratimucya mahā-prabhampraseno hayam āruhyamṛgāyāṁ vyacarad vane +prasenaṁ sa-hayaṁ hatvāmaṇim ācchidya keśarīgiriṁ viśan jāmbavatānihato maṇim icchatā +so ’pi cakre kumārasyamaṇiṁ krīḍanakaṁ bileapaśyan bhrātaraṁ bhrātāsatrājit paryatapyata +prāyaḥ kṛṣṇena nihatomaṇi-grīvo vanaṁ gataḥbhrātā mameti tac chrutvākarṇe karṇe ’japan janāḥ +bhagavāṁs tad upaśrutyaduryaśo liptam ātmanimārṣṭuṁ prasena-padavīmanvapadyata nāgaraiḥ +hataṁ prasenaṁ aśvaṁ cavīkṣya keśariṇā vanetaṁ cādri-pṛṣṭhe nihatamṛkṣeṇa dadṛśur janāḥ +ṛkṣa-rāja-bilaṁ bhīmamandhena tamasāvṛtameko viveśa bhagavānavasthāpya bahiḥ prajāḥ +tatra dṛṣṭvā maṇi-preṣṭhaṁbāla-krīḍanakaṁ kṛtamhartuṁ kṛta-matis tasminnavatasthe ’rbhakāntike +tam apūrvaṁ naraṁ dṛṣṭvādhātrī cukrośa bhīta-vattac chrutvābhyadravat kruddhojāmbavān balināṁ varaḥ +sa vai bhagavatā tenayuyudhe svāmīnātmanaḥpuruṣam prākṛtaṁ matvākupito nānubhāva-vit +dvandva-yuddhaṁ su-tumulamubhayor vijigīṣatoḥāyudhāśma-drumair dorbhiḥkravyārthe śyenayor iva +āsīt tad aṣṭā-vimśāhamitaretara-muṣṭibhiḥvajra-niṣpeṣa-paruṣairaviśramam ahar-niśam +kṛṣṇa-muṣṭi-viniṣpātaniṣpiṣṭāṅgoru bandhanaḥkṣīṇa-sattvaḥ svinna-gātrastam āhātīva vismitaḥ +jāne tvāṁ saṛva-bhūtānāṁprāṇa ojaḥ saho balamviṣṇuṁ purāṇa-puruṣaṁprabhaviṣṇum adhīśvaram +tvaṁ hi viśva-sṛjām sraṣṭāsṛṣ��ānām api yac ca satkālaḥ kalayatām īśaḥpara ātmā tathātmanām +yasyeṣad-utkalita-roṣa-kaṭākṣa-mokṣairvartmādiśat kṣubhita-nakra-timiṅgalo ’bdhiḥsetuḥ kṛtaḥ sva-yaśa ujjvalitā ca laṅkārakṣaḥ-śirāṁsi bhuvi petur iṣu-kṣatāni +iti vijñāta-viijñānamṛkṣa-rājānam acyutaḥvyājahāra mahā-rājabhagavān devakī-sutaḥ +maṇi-hetor iha prāptāvayam ṛkṣa-pate bilammithyābhiśāpaṁ pramṛjannātmano maṇināmunā +ity uktaḥ svāṁ duhitaraṁkanyāṁ jāmbavatīṁ mudāarhaṇārtham sa maṇinākṛṣṇāyopajahāra ha +adṛṣṭvā nirgamaṁ śaureḥpraviṣṭasya bilaṁ janāḥpratīkṣya dvādaśāhāniduḥkhitāḥ sva-puraṁ yayuḥ +niśamya devakī devīrakmiṇy ānakadundubhiḥsuhṛdo jñātayo ’śocanbilāt kṛṣṇam anirgatam +satrājitaṁ śapantas teduḥkhitā dvārakaukasaḥupatasthuś candrabhāgāṁdurgāṁ kṛṣṇopalabdhaye +teṣāṁ tu devy-upasthānātpratyādiṣṭāśiṣā sa caprādurbabhūva siddhārthaḥsa-dāro harṣayan hariḥ +upalabhya hṛṣīkeśaṁmṛtaṁ punar ivāgatamsaha patnyā maṇi-grīvaṁsarve jāta-mahotsavāḥ +satrājitaṁ samāhūyasabhāyāṁ rāja-sannidhauprāptiṁ cākhyāya bhagavānmaṇiṁ tasmai nyavedayat +sa cāti-vrīḍito ratnaṁgṛhītvāvāṅ-mukhas tataḥanutapyamāno bhavanamagamat svena pāpmanā +so ’nudhyāyaṁs tad evāghaṁbalavad-vigrahākulaḥkathaṁ mṛjāmy ātma-rajaḥprasīded vācyutaḥ katham +evaṁ vyavasito buddhyāsatrājit sva-sutāṁ śubhāmmaṇiṁ ca svayam udyamyakṛṣṇāyopajahāra ha +tāṁ satyabhāmāṁ bhagavānupayeme yathā-vidhibahubhir yācitāṁ śīla-rūpaudārya-guṇānvitām +bhagavān āha na maṇiṁpratīcchāmo vayaṁ nṛpatavāstāṁ deva-bhaktasyavayaṁ ca phala-bhāginaḥ +śrī-bādarāyaṇir uvācavijñātārtho ’pi govindodagdhān ākarṇya pāṇḍavānkuntīṁ ca kulya-karaṇesaha-rāmo yayau kurūn +bhīṣmaṁ kṛpaṁ sa viduraṁgāndhārīṁ droṇam eva catulya-duḥkhau ca saṅgamyahā kaṣṭam iti hocatuḥ +labdhvaitad antaraṁ rājanśatadhanvānam ūcatuḥakrūra-kṛtavarmāṇaumaniḥ kasmān na gṛhyate +yo ’smabhyaṁ sampratiśrutyakanyā-ratnaṁ vigarhya naḥkṛṣṇāyādān na satrājitkasmād bhrātaram anviyāt +evaṁ bhinna-matis tābhyāṁsatrājitam asattamaḥśayānam avadhīl lobhātsa pāpaḥ kṣīṇa jīvitaḥ +strīṇāṁ vikrośamānānāṁkrandantīnām anātha-vathatvā paśūn saunika-vanmaṇim ādāya jagmivān +satyabhāmā ca pitaraṁhataṁ vīkṣya śucārpitāvyalapat tāta tātetihā hatāsmīti muhyatī +taila-droṇyāṁ mṛtaṁ prāsyajagāma gajasāhvayamkṛṣṇāya viditārthāyataptācakhyau pitur vadham +tad ākarṇyeśvarau rājannanusṛtya nṛ-lokatāmaho naḥ paramaṁ kaṣṭamity asrākṣau vilepatuḥ +āgatya bhagavāṁs tasmātsa-bhāryaḥ sāgrajaḥ puramśatadhanvānam ārebhehantuṁ hartuṁ maṇiṁ tataḥ +so ’pi kṛtodyamaṁ jñātvābhītaḥ prāṇa-parīpsayāsāhāyye kṛtavarmāṇamayācata sa cābravīt +nāham īsvarayoḥ kuryāṁhelanaṁ rāma-kṛṣṇayoḥko nu kṣemāya kalpetatayor vṛjinam ācaran +pratyākhyātaḥ sa cākrūraṁpārṣṇi-grāham ayācataso ’py āha ko virudhyetavidvān īśvarayor balam +ya idaṁ līlayā viśvaṁsṛjaty avati hanti caceṣṭāṁ viśva-sṛjo yasyana vidur mohitājayā +yaḥ sapta-hāyanaḥ śailamutpāṭyaikena pāṇinādadhāra līlayā bālaucchilīndhram ivārbhakaḥ +namas tasmai bhagavatekṛṣṇāyādbhuta-karmaṇeanantāyādi-bhūtāyakūṭa-sthāyātmane namaḥ +pratyākhyātaḥ sa tenāpiśatadhanvā mahā-maṇimtasmin nyasyāśvam āruhyaśata-yojana-gaṁ yayau +garuḍa-dhvajam āruhyarathaṁ rāma-janārdanauanvayātāṁ mahā-vegairaśvai rājan guru-druham +mithilāyām upavanevisṛjya patitaṁ hayampadbhyām adhāvat santrastaḥkṛṣṇo ’py anvadravad ruṣā +padāter bhagavāṁs tasyapadātis tigma-neminācakreṇa śira utkṛtyavāsasor vyacinon maṇim +alabdha-maṇir āgatyakṛṣṇa āhāgrajāntikamvṛthā hataḥ śatadhanurmaṇis tatra na vidyate +tata āha balo nūnaṁsa maṇiḥ śatadhanvanākasmiṁścit puruṣe nyastastam anveṣa puraṁ vraja +ahaṁ vaideham icchāmidraṣṭuṁ priyatamaṁ mamaity uktvā mithilāṁ rājanviveśa yada-nandanaḥ +taṁ dṛṣṭvā sahasotthāyamaithilaḥ prīta-mānasaḥarhayāṁ āsa vidhi-vadarhaṇīyaṁ samarhaṇaiḥ +uvāsa tasyāṁ katicinmithilāyāṁ samā vibhuḥmānitaḥ prīti-yuktenajanakena mahātmanātato ’śikṣad gadāṁ kāledhārtarāṣṭraḥ suyodhanaḥ +keśavo dvārakām etyanidhanaṁ śatadhanvanaḥaprāptiṁ ca maṇeḥ prāhapriyāyāḥ priya-kṛd vibhuḥ +tataḥ sa kārayām āsakriyā bandhor hatasya vaisākaṁ suhṛdbhir bhagavānyā yāḥ syuḥ sāmparāyikīḥ +akrūraḥ kṛtavarmā caśrutvā śatadhanor vadhamvyūṣatur bhaya-vitrastaudvārakāyāḥ prayojakau +akrūre proṣite ’riṣṭānyāsan vai dvārakaukasāmśārīrā mānasās tāpāmuhur daivika-bhautikāḥ +ity aṅgopadiśanty ekevismṛtya prāg udāhṛtammuni-vāsa-nivāse kiṁghaṭetāriṣṭa-darśanam +deve ’varṣati kāśīśaḥśvaphalkāyāgatāya vaisva-sutāṁ gāṇdinīṁ prādāttato ’varṣat sma kāśiṣu +tat-sutas tat-prabhāvo ’sāvakrūro yatra yatra hadevo ’bhivarṣate tatranopatāpā na mārīkāḥ +iti vṛddha-vacaḥ śrutvānaitāvad iha kāraṇamiti matvā samānāyyaprāhākrūraṁ janārdanaḥ +pūjayitvābhibhāṣyainaṁkathayitvā priyāḥ kathāḥvijñātākhila-citta jñaḥsmayamāna uvāca ha +satrājito ’napatyatvādgṛhṇīyur duhituḥ sutāḥdāyaṁ ninīyāpaḥ piṇḍānvimucyarṇaṁ ca śeṣitam +tathāpi durdharas tv anyaistvayy āstāṁ su-vrate maṇiḥkintu mām agrajaḥ samyaṅna pratyeti maṇiṁ prati +evaṁ sāmabhir ālabdhaḥśvaphalka-tanayo maṇimādāya vāsasācchannaḥdadau sūrya-sama-prabham +syamantakaṁ darśayitvājñātibhyo raja ātmanaḥvimṛjya maṇinā bhūyastasmai pratyarpayat prabhuḥ +yas tv etad bhagavata īśvarasya viṣṇorvīryāḍhyaṁ vṛjina-haraṁ su-maṅgalaṁ caākhyānaṁ paṭhati śṛṇoty anusmared vāduṣkīrtiṁ duritam apohya yāti śāntim +śrī-śuka uvācaekadā pāṇḍavān draṣṭuṁpratītān puruṣottamaḥindraprasthaṁ gataḥ śṛīmānyuyudhānādibhir vṛtaḥ +dṛṣṭvā tam āgataṁ pārthāmukundam akhileśvaramuttasthur yugapad vīrāḥprāṇā mukhyam ivāgatam +pariṣvajyācyutaṁ vīrāaṅga-saṅga-hatainasaḥsānurāga-smitaṁ vaktraṁvīkṣya tasya mudaṁ yayuḥ +yudhiṣṭhirasya bhīmasyakṛtvā pādābhivandanamphālgunaṁ parirabhyāthayamābhyāṁ cābhivanditaḥ +paramāsana āsīnaṁkṛṣṇā kṛṣṇam aninditānavoḍhā vrīḍitā kiñcicchanair etyābhyavandata +tathaiva sātyakiḥ pārthaiḥpūjitaś cābhivanditaḥniṣasādāsane ’nye capūjitāḥ paryupāsata +pṛthām samāgatya kṛtābhivādanastayāti-hārdārdra-dṛśābhirambhitaḥāpṛṣṭavāṁs tāṁ kuśalaṁ saha-snuṣāṁpitṛ-ṣvasāram paripṛṣṭa-bāndhavaḥ +tam āha prema-vaiklavya-ruddha-kaṇṭhāśru-locanāsmarantī tān bahūn kleśānkleśāpāyātma-darśanam +tadaiva kuśalaṁ no ’bhūtsa-nāthās te kṛtā vayamjñatīn naḥ smaratā kṛṣṇabhrātā me preṣitas tvayā +na te ’sti sva-para-bhrāntirviśvasya suhṛd-ātmanaḥtathāpi smaratāṁ śaśvatkleśān haṁsi hṛdi sthitaḥ +yudhiṣṭhira uvācakiṁ na ācaritaṁ śreyona vedāham adhīśvarayogeśvarāṇāṁ durdarśoyan no dṛṣṭaḥ ku-medhasām +iti vai vārṣikān māsānrājñā so ’bhyarthitaḥ sukhamjanayan nayanānandamindraprasthaukasāṁ vibhuḥ +ekadā ratham āruhyavijayo vānara-dhvajamgāṇḍīvaṁ dhanur ādāyatūṇau cākṣaya-sāyakau +tatrāvidhyac charair vyāghrānśūkarān mahiṣān rurūnśarabhān gavayān khaḍgānhariṇān śaśa-śallakān +tān ninyuḥ kiṅkarā rājñemedhyān parvaṇy upāgatetṛṭ-parītaḥ pariśrāntobibhatsur yamunām agāt +tatropaspṛśya viśadaṁpītvā vāri mahā-rathaukṛṣṇau dadṛśatuḥ kanyāṁcarantīṁ cāru-darśanām +tām āsādya varārohāṁsu-dvijāṁ rucirānanāmpapraccha preṣitaḥ sakhyāphālgunaḥ pramadottamām +kā tvaṁ kasyāsi su-śroṇikuto vā kiṁ cikīrṣasimanye tvāṁ patim icchantīṁsarvaṁ kathaya śobhane +śrī-kālindy uvācaahaṁ devasya saviturduhitā patim icchatīviṣṇuṁ vareṇyaṁ vara-daṁtapaḥ paramam āsthitaḥ +nānyaṁ patiṁ vṛṇe vīratam ṛte śrī-niketanamtuṣyatāṁ me sa bhagavānmukundo ’nātha-saṁśrayaḥ +kālindīti samākhyātāvasāmi yamunā-jalenirmite bhavane pitrāyāvad acyuta-darśanam +tathāvadad guḍākeśovāsudevāya so ’pi tāmratham āropya tad-vidvāndharma-rājam upāgamat +yadaiva kṛṣṇaḥ sandiṣṭaḥpārthānāṁ paramādbutamkārayām āsa nagaraṁvicitraṁ viśvakarmaṇā +bhagavāṁs tatra nivasansvānāṁ priya-cikīrṣayāagnaye khāṇḍavaṁ dātumarjunasyāsa sārathiḥ +so ’gnis tuṣṭo dhanur adāddhayān śvetān rathaṁ nṛpaarjunāyākṣayau tūṇauvarma cābhedyam astribhiḥ +mayaś ca mocito vahneḥsabhāṁ sakhya upāharatyasmin duryodhanasyāsījjala-sthala-dṛśi-bhramaḥ +sa tena samanujñātaḥsuhṛdbhiś cānumoditaḥāyayau dvārakāṁ bhūyaḥsātyaki-pramakhair vṛtaḥ +athopayeme kālindīṁsu-puṇya-rtv-ṛkṣa ūrjitevitanvan paramānandaṁsvānāṁ parama-maṅgalaḥ +vindyānuvindyāv āvantyauduryodhana-vaśānugausvayaṁvare sva-bhaginīṁkṛṣṇe saktāṁ nyaṣedhatām +rājādhidevyās tanayāṁmitravindāṁ pitṛ-ṣvasuḥprasahya hṛtavān kṛṣṇorājan rājñāṁ prapaśyatām +nagnajin nāma kauśalyaāsīd rājāti-dhārmikaḥtasya satyābhavat kanyādevī nāgnajitī nṛpa +na tāṁ śekur nṛpā voḍhumajitvā sapta-go-vṛṣāntīkṣṇa-śṛṅgān su-durdharṣānvīrya-gandhāsahān khalān +tāṁ śrutvā vṛṣa-jil-labhyāṁbhagavān sātvatāṁ patiḥjagāma kauśalya-puraṁsainyena mahatā vṛtaḥ +sa kośala-patiḥ prītaḥpratyutthānāsanādibhiḥarhaṇenāpi guruṇāpūjayan pratinanditaḥ +varaṁ vilokyābhimataṁ samāgataṁnarendra-kanyā cakame ramā-patimbhūyād ayaṁ me patir āśiṣo ’nalaḥkarotu satyā yadi me dhṛto vrataḥ +yat-pāda-paṅkaja-rajaḥ śirasā bibhartiśṛīr abya-jaḥ sa-giriśaḥ saha loka-pālaiḥlīlā-tanuḥ sva-kṛta-setu-parīpsayā yaḥkāle ’dadhat sa bhagavān mama kena tuṣyet +arcitaṁ punar ity āhanārāyaṇa jagat-pateātmānandena pūrṇasyakaravāṇi kim alpakaḥ +śrī-śuka uvācatam āha bhagavān hṛṣṭaḥkṛtāsana-parigrahaḥmegha-gambhīrayā vācāsa-smitaṁ kuru-nandana +śrī-bhagavān uvācanarendra yācñā kavibhir vigarhitārājanya-bandhor nija-dharma-vartinaḥtathāpi yāce tava sauhṛdecchayākanyāṁ tvadīyāṁ na hi śulka-dā vayam +śrī-rājovācako ’nyas te ’bhyadhiko nāthakanyā-vara ihepsitaḥguṇaika-dhāmno yasyāṅgeśrīr vasaty anapāyinī +kintv asmābhiḥ kṛtaḥ pūrvaṁsamayaḥ sātvatarṣabhapuṁsāṁ vīrya-parīkṣārthaṁkanyā-vara-parīpsayā +saptaite go-vṛṣā vīradurdāntā duravagrahāḥetair bhagnāḥ su-bahavobhinna-gātrā nṛpātmajāḥ +yad ime nigṛhītāḥ syustvayaiva yadu-nandanavaro bhavān abhimatoduhitur me śriyaḥ-pate +evaṁ samayam ākarṇyabaddhvā parikaraṁ prabhuḥātmānaṁ saptadhā kṛtvānyagṛhṇāl līlayaiva tān +baddhvā tān dāmabhiḥ śaurirbhagna-darpān hataujasaḥvyakarsal līlayā baddhānbālo dāru-mayān yathā +tataḥ prītaḥ sutāṁ rājādadau kṛṣṇāya vismitaḥtāṁ pratyagṛhṇād bhagavānvidhi-vat sadṛśīṁ prabhuḥ +rāja-patnyaś ca duhituḥkṛṣṇaṁ labdhvā priyaṁ patimlebhire paramānandaṁjātaś ca paramotsavaḥ +śaṅkha-bhery-ānakā nedurgīta-vādya-dvijāśiṣaḥnarā nāryaḥ pramuditāḥsuvāsaḥ-srag-alaṅkṛtāḥ +daśa-dhenu-sahasrāṇipāribarham adād vibhuḥyuvatīnāṁ tri-sāhasraṁniṣka-grīva-suvāsasam +dampatī ratham āropyamahatyā senayā vṛtausneha-praklinna-hṛdayoyāpayām āsa kośalaḥ +śrutvaitad rurudhur bhūpānayantaṁ pathi kanyakāmbhagna-vīryāḥ su-durmarṣāyadubhir go-vṛṣaiḥ purā +tān asyataḥ śara-vrātānbandhu-priya-kṛd arjunaḥgāṇḍīvī kālayām āsasiṁhaḥ kṣudra-mṛgān iva +pāribarham upāgṛhyadvārakām etya satyayāreme yadūnām ṛṣabhobhagavān devakī-sutaḥ +śrutakīrteḥ sutāṁ bhadrāṁupayeme pitṛ-ṣvasuḥkaikeyīṁ bhrātṛbhir dattāṁkṛṣṇaḥ santardanādibhiḥ +sutāṁ ca madrādhipaterlakṣmaṇāṁ lakṣaṇair yatāmsvayaṁvare jahāraikaḥsa suparṇaḥ sudhām iva +anyāś caivaṁ-vidhā bhāryāḥkṛṣṇasyāsan sahasraśaḥbhaumaṁ hatvā tan-nirodhādāhṛtāś cāru-darśanāḥ +śrī-rājovāca yathā hato bhagavatābhaumo yene ca tāḥ striyaḥniruddhā etad ācakṣvavikramaṁ śārṅga-dhanvanaḥ +śrī-śuka uvācaindreṇa hṛta-chatreṇahṛta-kuṇḍala-bandhunāhṛtāmarādri-sthānenajñāpito bhauma-ceṣṭitam +gadayā nirbibhedādrīnśastra-durgāṇi sāyakaiḥcakreṇāgniṁ jalaṁ vāyuṁmura-pāśāṁs tathāsinā +śaṅkha-nādena yantrāṇihṛdayāni manasvināmprākāraṁ gadayā gurvyānirbibheda gadādharaḥ +pāñcajanya-dhvaniṁ śrutvāyugāntaśani-bhīṣaṇammuraḥ śayāna uttasthaudaityaḥ pañca-śirā jalāt +tri-śūlam udyamya su-durnirīkṣaṇoyugānta-sūryānala-rocir ulbaṇaḥgrasaṁs tri-lokīm iva pañcabhir mukhairabhyadravat tārkṣya-sutaṁ yathoragaḥ +āvidhya śūlaṁ tarasā garutmatenirasya vaktrair vyanadat sa pañcabhiḥsa rodasī sarva-diśo ’mbaraṁ mahānāpūrayann aṇḍa-kaṭāham āvṛṇot +tadāpatad vai tri-śikhaṁ garutmatehariḥ śarābhyām abhinat tridhojasāmukheṣu taṁ cāpi śarair atāḍayattasmai gadāṁ so ’pi ruṣā vyamuñcata +tām āpatantīṁ gadayā gadāṁ mṛdhegadāgrajo nirbibhide sahasradhāudyamya bāhūn abhidhāvato ’jitaḥśirāṁsi cakreṇa jahāra līlayā +vyasuḥ papātāmbhasi kṛtta-śīrṣonikṛtta-śṛṅgo ’drir ivendra-tejasātasyātmajāḥ sapta pitur vadhāturāḥpratikriyāmarṣa-juṣaḥ samudyatāḥ +tāmro ’ntarikṣaḥ śravaṇo vibhāvasurvasur nabhasvān aruṇaś ca saptamaḥpīṭhaṁ puraskṛtya camū-patiṁ mṛdhebhauma-prayuktā niragan dhṛtāyudhāḥ +prāyuñjatāsādya śarān asīn gadāḥśakty-ṛṣṭi-śūlāny ajite ruṣolbaṇāḥtac-chastra-kūṭaṁ bhagavān sva-mārgaṇairamogha-vīryas tilaśaś cakarta ha +tān pīṭha-mukhyān anayad yama-kṣayaṁnikṛtta-śīrṣoru-bhujāṅghri-varmaṇaḥsvānīka-pān acyuta-cakra-sāyakaistathā nirastān narako dharā-sutaḥnirīkṣya durmarṣaṇa āsravan-madairgajaiḥ payodhi-prabhavair nirākramāt +dṛṣṭvā sa-bhāryaṁ garuḍopari sthitaṁsūryopariṣṭāt sa-taḍid ghanaṁ yathākṛṣṇaṁ sa tasmai vyasṛjac chata-ghnīṁyodhāś ca sarve yugapac ca vivyadhuḥ +tad bhauma-sainyaṁ bhagavān gadāgrajovicitra-vājair niśitaiḥ śilīmukhaiḥnikṛtta-bāhūru-śirodhra-vigrahaṁcakāra tarhy eva hatāśva-kuñjaram +yāni yodhaiḥ prayuktāniśastrāstrāṇi kurūdvahaharis tāny acchinat tīkṣṇaiḥśarair ekaikaśas trībhiḥ +dṛṣṭvā vidrāvitaṁ sainyaṁgaruḍenārditaṁ svakaṁtaṁ bhaumaḥ prāharac chaktyāvajraḥ pratihato yataḥnākampata tayā viddhomālāhata iva dvipaḥ +śūlaṁ bhaumo ’cyutaṁ hantumādade vitathodyamaḥtad-visargāt pūrvam evanarakasya śiro hariḥapāharad gaja-sthasyacakreṇa kṣura-neminā +sa-kuṇḍalaṁ cāru-kirīṭa-bhūṣaṇaṁbabhau pṛthivyāṁ patitam samujjvalamha heti sādhv ity ṛṣayaḥ sureśvarāmālyair mukundaṁ vikiranta īdire +tataś ca bhūḥ kṛṣṇam upetya kuṇḍalepratapta-jāmbūnada-ratna-bhāsvaresa-vaijayantyā vana-mālayārpayatprācetasaṁ chatram atho mahā-maṇim +astauṣīd atha viśveśaṁdevī deva-varārcitamprāñjaliḥ praṇatā rājanbhakti-pravaṇayā dhiyā +bhūmir uvācanamas te deva-deveśaśaṅkha-cakra-gadā-dharabhaktecchopātta-rūpāyaparamātman namo ’stu te +namaḥ paṅkaja-nābhāyanamaḥ paṅkaja-mālinenamaḥ paṅkaja-netrāyanamas te paṅkajāṅghraye +namo bhagavate tubhyaṁvāsudevāya viṣṇavepuruṣāyādi-bījāyapūrṇa-bodhāya te namaḥ +ajāya janayitre ’syabrahmaṇe ’nanta-śaktayeparāvarātman bhūtātmanparamātman namo ’stu te +tvaṁ vai sisṛkṣur aja utkaṭaṁ prabhotamo nirodhāya bibharṣy asaṁvṛtaḥsthānāya sattvaṁ jagato jagat-patekālaḥ pradhānaṁ puruṣo bhavān paraḥ +ahaṁ payo jyotir athānilo nabhomātrāṇi devā mana indriyāṇikartā mahān ity akhilaṁ carācaraṁtvayy advitīye bhagavan ayaṁ bhramaḥ +tasyātmajo ’yaṁ tava pāda-paṅkajaṁbhītaḥ prapannārti-haropasāditaḥtat pālayainaṁ kuru hasta-paṅkajaṁśirasy amuṣyākhila-kalmaṣāpaham +śrī-śuka uvācaiti bhūmy-arthito vāgbhirbhagavān bhakti-namrayādattvābhayaṁ bhauma-gṛhamprāviśat sakalarddhimat +tatra rājanya-kanyānāṁṣaṭ-sahasrādhikāyutambhaumāhṛtānāṁ vikramyarājabhyo dadṛśe hariḥ +tam praviṣṭaṁ striyo vīkṣyanara-varyaṁ vimohitāḥmanasā vavrire ’bhīṣṭaṁpatiṁ daivopasāditam +bhūyāt patir ayaṁ mahyaṁdhātā tad anumodatāmiti sarvāḥ pṛthak kṛṣṇebhāvena hṛdayaṁ dadhuḥ +tāḥ prāhiṇod dvāravatīṁsu-mṛṣṭa-virajo-’mbarāḥnara-yānair mahā-kośānrathāśvān draviṇaṁ mahāt +airāvata-kulebhāṁś cacatur-dantāṁs tarasvinaḥpāṇḍurāṁś ca catuḥ-ṣaṣṭiṁprerayām āsa keśavaḥ +gatvā surendra-bhavanaṁdattvādityai ca kuṇḍalepūjitas tridaśendreṇamahendryāṇyā ca sa-priyaḥ +sthāpitaḥ satyabhāmāyāgṛhodyānopaśobhanaḥanvagur bhramarāḥ svargāttad-gandhāsava-lampaṭāḥ +yayāca ānamya kirīṭa-koṭibhiḥpādau spṛśann acyutam artha-sādhanamsiddhārtha etena vigṛhyate mahānaho surāṇāṁ ca tamo dhig āḍhyatām +atho muhūrta ekasminnānāgāreṣu tāḥ striyaḥyathopayeme bhagavāntāvad-rūpa-dharo ’vyayaḥ +gṛheṣu tāsām anapāyy atarka-kṛnnirasta-sāmyātiśayeṣv avasthitaḥreme ramābhir nija-kāma-samplutoyathetaro gārhaka-medhikāṁś caran +itthaṁ ramā-patim avāpya patiṁ striyas tābrahmādayo ’pi na viduḥ padavīṁ yadīyāmbhejur mudāviratam edhitayānurāgahāsāvaloka-nava-saṅgama-jalpa-lajjāḥ +pratyudgamāsana-varārhaṇa-pada-śauca-tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥkeśa-prasāra-śayana-snapanopahāryaiḥdāsī-śatā api vibhor vidadhuḥ sma dāsyam +śrī-śuka uvācanandaḥ pathi vacaḥ śaurerna mṛṣeti vicintayanhariṁ jagāma śaraṇamutpātāgama-śaṅkitaḥ +kaṁsena prahitā ghorāpūtanā bāla-ghātinīśiśūṁś cacāra nighnantīpura-grāma-vrajādiṣu +na yatra śravaṇādīnirakṣo-ghnāni sva-karmasukurvanti sātvatāṁ bharturyātudhānyaś ca tatra hi +sā khe-cary ekadotpatyapūtanā nanda-gokulamyoṣitvā māyayātmānaṁprāviśat kāma-cāriṇī +tāṁ keśa-bandha-vyatiṣakta-mallikāṁbṛhan-nitamba-stana-kṛcchra-madhyamāmsuvāsasaṁ kalpita-karṇa-bhūṣaṇa-tviṣollasat-kuntala-maṇḍitānanām +bāla-grahas tatra vicinvatī śiśūnyadṛcchayā nanda-gṛhe ’sad-antakambālaṁ praticchanna-nijoru-tejasaṁdadarśa talpe ’gnim ivāhitaṁ bhasi +vibudhya tāṁ bālaka-mārikā-grahaṁcarācarātmā sa nimīlitekṣaṇaḥanantam āropayad aṅkam antakaṁyathoragaṁ suptam abuddhi-rajju-dhīḥ +tāṁ tīkṣṇa-cittām ativāma-ceṣṭitāṁvīkṣyāntarā koṣa-paricchadāsivatvara-striyaṁ tat-prabhayā ca dharṣitenirīkṣyamāṇe jananī hy atiṣṭhatām +tasmin stanaṁ durjara-vīryam ulbaṇaṁghorāṅkam ādāya śiśor dadāv athagāḍhaṁ kar��bhyāṁ bhagavān prapīḍya tat-prāṇaiḥ samaṁ roṣa-samanvito ’pibat +sā muñca muñcālam iti prabhāṣiṇīniṣpīḍyamānākhila-jīva-marmaṇivivṛtya netre caraṇau bhujau muhuḥprasvinna-gātrā kṣipatī ruroda ha +tasyāḥ svanenātigabhīra-raṁhasāsādrir mahī dyauś ca cacāla sa-grahārasā diśaś ca pratinedire janāḥpetuḥ kṣitau vajra-nipāta-śaṅkayā +niśā-carītthaṁ vyathita-stanā vyasurvyādāya keśāṁś caraṇau bhujāv apiprasārya goṣṭhe nija-rūpam āsthitāvajrāhato vṛtra ivāpatan nṛpa +patamāno ’pi tad-dehastri-gavyūty-antara-drumāncūrṇayām āsa rājendramahad āsīt tad adbhutam +īṣā-mātrogra-daṁṣṭrāsyaṁgiri-kandara-nāsikamgaṇḍa-śaila-stanaṁ raudraṁprakīrṇāruṇa-mūrdhajam +bālaṁ ca tasyā urasikrīḍantam akutobhayamgopyas tūrṇaṁ samabhyetyajagṛhur jāta-sambhramāḥ +yaśodā-rohiṇībhyāṁ tāḥsamaṁ bālasya sarvataḥrakṣāṁ vidadhire samyaggo-puccha-bhramaṇādibhiḥ +go-mūtreṇa snāpayitvāpunar go-rajasārbhakamrakṣāṁ cakruś ca śakṛtādvādaśāṅgeṣu nāmabhiḥ +gopyaḥ saṁspṛṣṭa-salilāaṅgeṣu karayoḥ pṛthaknyasyātmany atha bālasyabīja-nyāsam akurvata +avyād ajo ’ṅghri maṇimāṁs tava jānv athorūyajño ’cyutaḥ kaṭi-taṭaṁ jaṭharaṁ hayāsyaḥhṛt keśavas tvad-ura īśa inas tu kaṇṭhaṁviṣṇur bhujaṁ mukham urukrama īśvaraḥ kam +indriyāṇi hṛṣīkeśaḥprāṇān nārāyaṇo ’vatuśvetadvīpa-patiś cittaṁmano yogeśvaro ’vatu +pṛśnigarbhas tu te buddhimātmānaṁ bhagavān paraḥkrīḍantaṁ pātu govindaḥśayānaṁ pātu mādhavaḥ +ḍākinyo yātudhānyaś cakuṣmāṇḍā ye ’rbhaka-grahāḥbhūta-preta-piśācāś cayakṣa-rakṣo-vināyakāḥ +śrī-śuka uvācaiti praṇaya-baddhābhirgopībhiḥ kṛta-rakṣaṇampāyayitvā stanaṁ mātāsannyaveśayad ātmajam +tāvan nandādayo gopāmathurāyā vrajaṁ gatāḥvilokya pūtanā-dehaṁbabhūvur ativismitāḥ +nūnaṁ batarṣiḥ sañjātoyogeśo vā samāsa saḥsa eva dṛṣṭo hy utpātoyad āhānakadundubhiḥ +kalevaraṁ paraśubhiśchittvā tat te vrajaukasaḥdūre kṣiptvāvayavaśonyadahan kāṣṭha-veṣṭitam +dahyamānasya dehasyadhūmaś cāguru-saurabhaḥutthitaḥ kṛṣṇa-nirbhukta-sapady āhata-pāpmanaḥ +pūtanā loka-bāla-ghnīrākṣasī rudhirāśanājighāṁsayāpi harayestanaṁ dattvāpa sad-gatim +padbhyāṁ bhakta-hṛdi-sthābhyāṁvandyābhyāṁ loka-vanditaiḥaṅgaṁ yasyāḥ samākramyabhagavān api tat-stanam +payāṁsi yāsām apibatputra-sneha-snutāny alambhagavān devakī-putraḥkaivalyādy-akhila-pradaḥ +kaṭa-dhūmasya saurabhyamavaghrāya vrajaukasaḥkim idaṁ kuta evetivadanto vrajam āyayuḥ +te tatra varṇitaṁ gopaiḥpūtanāgamanādikamśrutvā tan-nidhanaṁ svastiśiśoś cāsan suvismitāḥ +nandaḥ sva-putram ādāyapretyāgatam udāra-dhīḥmūrdhny upāghrāya paramāṁmudaṁ lebhe kurūdvaha +ya etat pūtanā-mokṣaṁkṛṣṇasyārbhakam adbhutamśṛṇuyāc chraddhayā martyogovinde labhate ratim +śrī-bādarāyaṇir uvācakarhicit sukham āsīnaṁsva-talpa-sthaṁ jagad-gurumpatiṁ paryacarad bhaiṣmīvyajanena sakhī-janaiḥ +yas tv etal līlayā viśvaṁsṛjaty atty avatīśvaraḥsa hi jātaḥ sva-setūnāṁgopīthāya yaduṣv ajaḥ +tasmin antar-gṛhe bhrājan-muktā-dāma-vilambināvirājite vitānenadīpair maṇi-mayair api +vāla-vyajanam ādāyaratna-daṇḍaṁ sakhī-karāttena vījayatī devīupāsāṁ cakra īśvaram +sopācyutaṁ kvaṇayatī maṇi-nūpurābhyāṁreje ’ṅgulīya-valaya-vyajanāgra-hastāvastrānta-gūḍha-kuca-kuṅkuma-śoṇa-hāra-bhāsā nitamba-dhṛtayā ca parārdhya-kāñcyā +tāṁ rūpiṇīṁ śrīyam ananya-gatiṁ nirīkṣyayā līlayā dhṛta-tanor anurūpa-rūpāprītaḥ smayann alaka-kuṇḍala-niṣka-kaṇṭha-vaktrollasat-smita-sudhāṁ harir ābabhāṣe +śrī-bhagavān uvācarāja-putrīpsitā bhūpairloka-pāla-vibhūtibhiḥmahānubhāvaiḥ śrīmadbhīrūpaudārya-balorjitaiḥ +tān prāptān arthino hitvācaidyādīn smara-durmadāndattā bhrātrā sva-pitrā cakasmān no vavṛṣe ’samān +rājabhyo bibhyataḥ su-bhrusamudraṁ śaraṇaṁ gatānbalavadbhiḥ kṛta-dveṣānprāyas tyakta-nṛpāsanān +aspaṣṭa-vartmanām puṁsāmaloka-patham īyuṣāmāsthitāḥ padavīṁ su-bhruprāyaḥ sīdanti yoṣitaḥ +niṣkiñcanā vayaṁ śaśvanniṣkiñcana-jana-priyāḥtasmā tprāyeṇa na hy āḍhyāmāṁ bhajanti su-madhyame +yayor ātma-samaṁ vittaṁjanmaiśvaryākṛtir bhavaḥtayor vivāho maitrī canottamādhamayoḥ kvacit +vaidarbhy etad avijñāyatvayādīrgha-samīkṣayāvṛtā vayaṁ guṇair hīnābhikṣubhiḥ ślāghitā mudhā +athātmano ’nurūpaṁ vaibhajasva kṣatriyarṣabhamyena tvam āśiṣaḥ satyāihāmutra ca lapsyase +caidya-śālva-jarāsandhadantavakrādayo nṛpāḥmama dviṣanti vāmorurukmī cāpi tavāgrajaḥ +teṣāṁ vīrya-madāndhānāṁdṛptānāṁ smaya-nuttayeānitāsi mayā bhadretejopaharatāsatām +udāsīnā vayaṁ nūnaṁna stry-apatyārtha-kāmukāḥātma-labdhyāsmahe pūrṇāgehayor jyotir-akriyāḥ +śrī-śuka uvācaetāvad uktvā bhagavānātmānaṁ vallabhām ivamanyamānām aviśleṣāttad-darpa-ghna upāramat +iti trilokeśa-pates tadātmanaḥpriyasya devy aśruta-pūrvam apriyamāśrutya bhītā hṛdi jāta-vepathuścintāṁ durantāṁ rudatī jagāma ha +padā su-jātena nakhāruṇa-śrīyābhuvaṁ likhanty aśrubhir añjanāsitaiḥāsiñcatī kuṅkuma-rūṣitau stanautasthāv adho-mukhy ati-duḥkha-ruddha-vāk +tasyāḥ su-duḥkha-bhaya-śoka-vinaṣṭa-buddherhastāc chlathad-valayato vyajanaṁ papātadehaś ca viklava-dhiyaḥ sahasaiva muhyanrambheva vāyu-vihato pravikīrya keśān +tad dṛṣṭvā bhagavān kṛṣṇaḥpriyāyāḥ prema-bandhanamhāsya-prauḍhim ajānantyāḥkaruṇaḥ so ’nvakampata +paryaṅkād avaruhyāśutām utthāpya catur-bhujaḥkeśān samuhya tad-vaktraṁprāmṛjat padma-pāṇinā +pramṛjyāśru-kale netrestanau copahatau śucāāśliṣya bāhunā rājanananya-viṣayāṁ satīm +śrī-bhagavān uvācamā mā vaidarbhy asūyethājāne tvāṁ mat-parāyaṇāmtvad-vacaḥ śrotu-kāmenakṣvelyācaritam aṅgane +mukhaṁ ca prema-saṁrambha-sphuritādharam īkṣitumkaṭā-kṣepāruṇāpāṅgaṁsundara-bhru-kuṭī-taṭam +ayaṁ hi paramo lābhogṛheṣu gṛha-medhināmyan narmair īyate yāmaḥpriyayā bhīru bhāmini +śrī-śuka uvācasaivaṁ bhagavatā rājanvaidarbhī parisāntvitājñātvā tat-parihāsoktiṁpriya-tyāga-bhayaṁ jahau +babhāṣa ṛṣabhaṁ puṁsāṁvīkṣantī bhagavan-mukhamsa-vrīḍa-hāsa-rucira-snigdhāpāṅgena bhārata +śrī-rukmiṇy uvācananv evam etad aravinda-vilocanāhayad vai bhavān bhagavato ’sadṛśī vibhūmnaḥkva sve mahimny abhirato bhagavāṁs try-adhīśaḥkvāhaṁ guṇa-prakṛtir ajña-gṛhīta-pādā +satyaṁ bhayād iva guṇebhya urukramāntaḥśete samudra upalambhana-mātra ātmānityaṁ kad-indriya-gaṇaiḥ kṛta-vigrahas tvaṁtvat-sevakair nṛpa-padaṁ vidhutaṁ tamo ’ndham +tvat-pāda-padma-makaranda-juṣāṁ munīnāṁvartmāsphuṭaṁ nr-paśubhir nanu durvibhāvyamyasmād alaukikam ivehitam īśvarasyabhūmaṁs tavehitam atho anu ye bhavantam +niṣkiñcano nanu bhavān na yato ’sti kiñcidyasmai baliṁ bali-bhujo ’pi haranty ajādyāḥna tvā vidanty asu-tṛpo ’ntakam āḍhyatāndhāḥpreṣṭho bhavān bali-bhujām api te ’pi tubhyam +tvaṁ vai samasta-puruṣārtha-mayaḥ phalātmāyad-vāñchayā su-matayo visṛjanti kṛtsnamteṣāṁ vibho samucito bhavataḥ samājaḥpuṁsaḥ striyāś ca ratayoḥ sukha-duḥkhinor na +tvaṁ nyasta-daṇḍa-munibhir gaditānubhāvaātmātma-daś ca jagatām iti me vṛto ’sihitvā bhavad-bhruva udīrita-kāla-vega-dhvastāśiṣo ’bja-bhava-nāka-patīn kuto ’nye +jāḍyaṁ vacas tava gadāgraja yas tu bhūpānvidrāvya śārṅga-ninadena jahartha māṁ tvamsiṁho yathā sva-balim īśa paśūn sva-bhāgaṁtebhyo bhayād yad udadhiṁ śaraṇaṁ prapannaḥ +yad-vāñchayā nṛpa-śikhāmaṇayo ’nga-vainya-jāyanta-nāhuṣa-gayādaya aikya-patyamrājyaṁ visṛjya viviśur vanam ambujākṣasīdanti te ’nupadavīṁ ta ihāsthitāḥ kim +kānyaṁ śrayeta tava pāda-saroja-gandhamāghrāya san-mukharitaṁ janatāpavargamlakṣmy-ālayaṁ tv avigaṇayya guṇālayasyamartyā sadoru-bhayam artha-viviita-dṛṣṭiḥ +taṁ tvānurūpam abhajaṁ jagatām adhīśamātmānam atra ca paratra ca kāma-pūramsyān me tavāṅghrir araṇaṁ sṛtibhir bhramantyāyo vai bhajantam upayāty anṛtāpavargaḥ +tasyāḥ syur acyuta nṛpā bhavatopadiṣṭāḥstrīṇāṁ gṛheṣu khara-go-śva-viḍāla-bhṛtyāḥyat-karṇa-mūlam ari-karṣaṇa nopayāyādyuṣmat-kathā mṛḍa-viriñca-sabhāsu gītā +tvak-śmaśru-roma-nakha-keśa-pinaddham antarmāṁsāsthi-rakta-kṛmi-viṭ-kapha-pitta-vātamjīvac-chavaṁ bhajati kānta-matir vimūḍhāyā te padābja-makarandam ajighratī strī +astv ambujākṣa mama te caraṇānurāgaātman ratasya mayi cānatirikta-dṛṣṭeḥyarhy asya vṛddhaya upātta-rajo-’ti-mātromām īkṣase tad u ha naḥ paramānukampā +naivālīkam ahaṁ manyevacas te madhusūdanaambāyā eva hi prāyaḥkanyāyāḥ syād ratiḥ kvacit +vyūḍhāyāś cāpi puṁścalyāmano ’bhyeti navaṁ navambudho ’satīṁ na bibhṛyāttāṁ bibhrad ubhaya-cyutaḥ +śrī-bhagavān uvācasādhvy etac-chrotu-kāmais tvaṁrāja-putrī pralambhitāmayoditaṁ yad anvātthasarvaṁ tat satyam eva hi +yān yān kāmayase kāmānmayy akāmāya bhāminisanti hy ekānta-bhaktāyāstava kalyāṇi nityada +upalabdhaṁ pati-premapāti-vratyaṁ ca te ’nagheyad vākyaiś cālyamānāyāna dhīr mayy apakarṣitā +ye māṁ bhajanti dāmpatyetapasā vrata-caryayākāmātmāno ’pavargeśaṁmohitā mama māyayā +māṁ prāpya māniny apavarga-sampadaṁvāñchanti ye sampada eva tat-patimte manda-bhāgā niraye ’pi ye nṛṇāṁmātrātmakatvāt nirayaḥ su-saṅgamaḥ +diṣṭyā gṛheśvary asakṛn mayi tvayākṛtānuvṛttir bhava-mocanī khalaiḥsu-duṣkarāsau sutarāṁ durāśiṣohy asuṁ-bharāyā nikṛtiṁ juṣaḥ striyāḥ +na tvādṛśīm praṇayinīṁ gṛhiṇīṁ gṛheṣupaśyāmi mānini yayā sva-vivāha-kāleprāptān nṛpān na vigaṇayya raho-haro meprasthāpito dvija upaśruta-sat-kathasya +bhrātur virūpa-karaṇaṁ yudhi nirjitasyaprodvāha-parvaṇi ca tad-vadham akṣa-goṣṭhyāmduḥkhaṁ samuttham asaho ’smad-ayoga-bhītyānaivābravīḥ kim api tena vayaṁ jitās te +dūtas tvayātma-labhane su-vivikta-mantraḥprasthāpito mayi cirāyati śūnyam etatmatvā jihāsa idaṁ aṅgam ananya-yogyaṁtiṣṭheta tat tvayi vayaṁ pratinandayāmaḥ +śrī-śuka uvācaevaṁ saurata-saṁlāpairbhagavān jagad-īśvaraḥsva-rato ramayā remenara-lokaṁ viḍambayan +tathānyāsām api vibhurgṛhesu gṛhavān ivaāsthito gṛha-medhīyāndharmān loka-gurur hariḥ +śrī-śuka uvācaekaikaśas tāḥ kṛṣṇasyaputrān daśa-daśābaāḥajījanann anavamānpituḥ sarvātma-sampadā +gṛhād anapagaṁ vīkṣyarāja-putryo ’cyutaṁ sthitampreṣṭhaṁ nyamaṁsata svaṁ svaṁna tat-tattva-vidaḥ striyaḥ +cārv-abja-kośa-vadanāyata-bāhu-netra-sa-prema-hāsa-rasa-vīkṣita-valgu-jalpaiḥsammohitā bhagavato na mano vijetuṁsvair vibhramaiḥ samaśakan vanitā vibhūmnaḥ +smāyāvaloka-lava-darśita-bhāva-hāribhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥpatnyas tu śoḍaśa-sahasram anaṅga-bāṇairyasyendriyaṁ vimathitum karaṇair na śekuḥ +itthaṁ ramā-patim avāpya patiṁ striyas tābrahmādayo ’pi na viduḥ padavīṁ yadīyāmbhejur mudāviratam edhitayānurāga-hāsāvaloka-nava-saṅgama-lālasādyam +pratyudgamāsana-varārhaṇa-pāda-śauca-tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥkeśa-prasāra-śayana-snapanopahāryaiḥdāsī-śatā api vibhor vidadhuḥ sma dāsyam +tāsāṁ yā daśa-putrāṇāṁkṛṣṇa-strīṇāṁ puroditāḥaṣṭau mahiṣyas tat-putrānpradyumnādīn gṛṇāmi te +cārudeṣṇaḥ sudeṣṇaś cacārudehaś ca vīryavānsucāruś cāruguptaś cabhadracārus tathāparaḥ +bhānuḥ subhānuḥ svarbhānuḥprabhānur bhānumāṁs tathācandrabhānur bṛhadbhānuratibhānus tathāṣṭamaḥ +vīraś candro ’śvasenaś cacitragur vegavān vṛṣaḥāmaḥ śaṅkur vasuḥ śrīmānkuntir nāgnajiteḥ sutāḥ +śrutaḥ kavir vṛṣo vīraḥsubāhur bhadra ekalaḥśāntir darśaḥ pūrṇamāsaḥkālindyāḥ somako ’varaḥ +praghoṣo gātravān siṁhobalaḥ prabala ūrdhagaḥmādryāḥ putrā mahāśaktiḥsaha ojo ’parājitaḥ +vṛko harṣo ’nilo gṛdhrovardhanonnāda eva camahāṁsaḥ pāvano vahnirmitravindātmajāḥ kṣudhiḥ +saṅgrāmajid bṛhatsenaḥśūraḥ praharaṇo ’rijitjayaḥ subhadro bhadrāyāvāma āyuś ca satyakaḥ +dīptimāṁs tāmrataptādyārohiṇyās tanayā hareḥpradyamnāc cāniruddho ’bhūdrukmavatyāṁ mahā-balaḥputryāṁ tu rukmiṇo rājannāmnā bhojakaṭe pure +eteṣāṁ putra-pautrāś cababhūvuḥ koṭiśo nṛpamātaraḥ kṛṣṇa-jātīnāṁsahasrāṇi ca ṣoḍaśa +śrī-rājovācakathaṁ rukmy arī-putrāyaprādād duhitaraṁ yudhikṛṣṇena paribhūtas taṁhantuṁ randhraṁ pratīkṣateetad ākhyāhi me vidvandviṣor vaivāhikaṁ mithaḥ +anāgatam atītaṁ cavartamānam atīndriyamviprakṛṣṭaṁ vyavahitaṁsamyak paśyanti yoginaḥ +śrī-śuka uvācavṛtaḥ svayaṁvare sākṣādanaṇgo ’ṇga-yutas tayārājñaḥ sametān nirjityajahāraika-ratho yudhi +yady apy anusmaran vairaṁrukmī kṛṣṇāvamānitaḥvyatarad bhāgineyāyasutāṁ kurvan svasuḥ priyam +rukmiṇyās tanayāṁ rājankṛtavarma-suto balīupayeme viśālākṣīṁkanyāṁ cārumatīṁ kila +dauhitrāyāniruddhāyapautrīṁ rukmy ādadād dhareḥrocanāṁ baddha-vairo ’pisvasuḥ priya-cikīrṣayājānann adharmaṁ tad yaunaṁsneha-pāśānubandhanaḥ +tasminn abhyudaye rājanrukmiṇī rāma-keśavaupuraṁ bhojakaṭaṁ jagmuḥsāmba-pradyumnakādayaḥ +tasmin nivṛtta udvāhekāliṅga-pramukhā nṛpāḥdṛptās te rukmiṇaṁ procurbalam akṣair vinirjaya +śataṁ sahasram ayutaṁrāmas tatrādade paṇamtaṁ tu rukmy ajayat tatrakāliṅgaḥ prāhasad balamdantān sandarśayann uccairnāmṛṣyat tad dhalāyudhaḥ +tato lakṣaṁ rukmy agṛhṇādglahaṁ tatrājayad balaḥjitavān aham ity āharukmī kaitavam āśritaḥ +manyunā kṣubhitaḥ śrīmānsamudra iva parvaṇijātyāruṇākṣo ’ti-ruṣānyarbudaṁ glaham ādade +taṁ cāpi jitavān rāmodharmeṇa chalam āśritaḥrukmī jitaṁ mayātremevadantu prāśnikā iti +tadābravīn nabho-vāṇībalenaiva jito glahaḥdharmato vacanenaivarukmī vadati vai mṛṣā +tām anādṛtya vaidarbhoduṣṭa-rājanya-coditaḥsaṅkarṣaṇaṁ parihasanbabhāṣe kāla-coditaḥ +naivākṣa-kovidā yūyaṁgopālā vana-gocarāḥakṣair dīvyanti rājānobāṇaiś ca na bhavādṛśāḥ +rukmiṇaivam adhikṣiptorājabhiś copahāsitaḥkruddhaḥ parigham udyamyajaghne taṁ nṛmṇa-saṁsadi +kaliṅga-rājaṁ tarasāgṛhītvā daśame padedantān apātayat kruddhoyo ’hasad vivṛtair dvijaiḥ +anye nirbhinna-bāhūru-śiraso rudhirokṣitāḥrājāno dudravar bhītābalena paṅghārditāḥ +nihate rukmiṇi śyālenābravīt sādhv asādhu vārakmiṇī-balayo rājansneha-bhaṅga-bhayād dhariḥ +tato ’niruddhaṁ saha sūryayā varaṁrathaṁ samāropya yayuḥ kuśasthalīmrāmādayo bhojakaṭād daśārhāḥsiddhākhilārthā madhusūdanāśrayāḥ +śrī-rājovācabāṇasya tanayām ūṣāmupayeme yadūttamaḥtatra yuddham abhūd ghoraṁhari-śaṅkarayor mahatetat sarvaṁ mahā-yoginsamākhyātuṁ tvam arhasi +śrī-śuka uvācabāṇaḥ putra-śata-jyeṣṭhobaler āsīn mahātmanaḥyena vāmana-rūpāyaharaye ’dāyi medinī +bhagavān sarva-bhūteśaḥśaraṇyo bhakta-vatsalaḥvareṇa chandayām āsasa taṁ vavre purādhipam +sa ekadāha giriśaṁpārśva-sthaṁ vīrya-durmadaḥkirīṭenārka-varṇenasaṁspṛśaṁs tat-padāmbujam +namasye tvāṁ mahā-devalokānāṁ gurum īśvarampuṁsām apūrṇa-kāmānāṁkāma-pūrāmarāṅghripam +doḥ-sahasraṁ tvayā dattaṁparaṁ bhārāya me ’bhavattri-lokyāṁ pratiyoddhāraṁna labhe tvad ṛte samam +kaṇḍūtyā nibhṛtair dorbhiryuyutsur dig-gajān ahamādyāyāṁ cūrṇayann adrīnbhītās te ’pi pradudruvuḥ +tac chrutvā bhagavān kruddhaḥketus te bhajyate yadātvad-darpa-ghnaṁ bhaven mūḍhasaṁyugaṁ mat-samena te +ity uktaḥ kumatir hṛṣṭaḥsva-gṛhaṁ prāviśan nṛpapratīkṣan giriśādeśaṁsva-vīrya-naśanam kudhīḥ +tasyoṣā nāma duhitāsvapne prādyumninā ratimkanyālabhata kāntenaprāg adṛṣṭa-śrutena sā +sā tatra tam apaśyantīkvāsi kānteti vādinīsakhīnāṁ madhya uttasthauvihvalā vrīḍitā bhṛśam +bāṇasya mantrī kumbhāṇḍaścitralekhā ca tat-sutāsakhy apṛcchat sakhīm ūṣāṁkautūhala-samanvitā +kaṁ tvaṁ mṛgayase su-bhrukīdṛśas te manorathaḥhasta-grāhaṁ na te ’dyāpirāja-putry upalakṣaye +dṛṣṭaḥ kaścin naraḥ svapneśyāmaḥ kamala-locanaḥpīta-vāsā bṛhad-bāhuryoṣitāṁ hṛdayaṁ-gamaḥ +tam ahaṁ mṛgaye kāntaṁpāyayitvādharaṁ madhukvāpi yātaḥ spṛhayatīṁkṣiptvā māṁ vṛjinārṇave +citralekhovācavyasanaṁ te ’pakarṣāmitri-lokyāṁ yadi bhāvyatetam āneṣye varaṁ yas temano-hartā tam ādiśa +ity uktvā deva-gandharvasiddha-cāraṇa-pannagāndaitya-vidyādharān yakṣānmanujāṁś ca yathālikhat +manujeṣu ca sā vṛṣnīnśūram ānakadundubhimvyalikhad rāma-kṛṣṇau capradyumnaṁ vīkṣya lajjitā +citralekhā tam ājñāyapautraṁ kṛṣṇasya yoginīyayau vihāyasā rājandvārakāṁ kṛṣṇa-pālitām +tatra suptaṁ su-paryaṅkeprādyumniṁ yogam āsthitāgṛhītvā śoṇita-puraṁsakhyai priyam adarśayat +sā ca taṁ sundara-varaṁvilokya muditānanāduṣprekṣye sva-gṛhe pumbhīreme prādyumninā samam +parārdhya-vāsaḥ-srag-gandha-dhūpa-dīpāsanādibhiḥpāna-bhojana-bhakṣyaiś cavākyaiḥ śuśrūṣaṇārcitaḥ +tāṁ tathā yadu-vīreṇabhujyamānāṁ hata-vratāmhetubhir lakṣayāṁ cakrurāpṛītāṁ duravacchadaiḥ +anapāyibhir asmābhirguptāyāś ca gṛhe prabhokanyāyā dūṣaṇaṁ pumbhirduṣprekṣyāyā na vidmahe +tataḥ pravyathito bāṇoduhituḥ śruta-dūṣaṇaḥtvaritaḥ kanyakāgāraṁprāpto ’drākṣīd yadūdvaham +kāmātmajaṁ taṁ bhuvanaika-sundaraṁśyāmaṁ piśaṅgāmbaram ambujekṣaṇambṛhad-bhujaṁ kuṇḍala-kuntala-tviṣāsmitāvalokena ca maṇḍitānanam +sa taṁ praviṣṭaṁ vṛtam ātatāyibhirbhaṭair anīkair avalokya mādhavaḥudyamya maurvaṁ parighaṁ vyavasthitoyathāntako daṇḍa-dharo jighāṁsayā +jighṛkṣayā tān paritaḥ prasarpataḥśuno yathā śūkara-yūthapo ’hanatte hanyamānā bhavanād vinirgatānirbhinna-mūrdhoru-bhujāḥ pradudruvuḥ +taṁ nāga-pāśair bali-nandano balīghnantaṁ sva-sainyaṁ kupito babandha haūṣā bhṛśaṁ śoka-viṣāda-vihvalābaddhaṁ niśamyāśru-kalākṣy arautsīt +śṛī-śuka uvācaapaśyatāṁ cāniruddhaṁtad-bandhūnāṁ ca bhāratacatvāro vārṣikā māsāvyatīyur anuśocatām +nāradāt tad upākarṇyavārtāṁ baddhasya karma caprayayuḥ śoṇita-puraṁvṛṣṇayaḥ kṛṣṇa-daivatāḥ +pradyumno yuyudhānaś cagadaḥ sāmbo ’tha sāraṇaḥnandopananda-bhadrādyārāma-kṛṣṇānuvartinaḥ +bhajyamāna-purodyāna-prākārāṭṭāla-gopuramprekṣamāṇo ruṣāviṣṭastulya-sainyo ’bhiniryayau +bāṇārthe bhagavān rudraḥsa-sutaḥ pramathair vṛtaḥāruhya nandi-vṛṣabhaṁyuyudhe rāma-kṛṣṇayoḥ +āsīt su-tumulaṁ yuddhamadbhutaṁ roma-harṣaṇamkṛṣṇa-śaṅkarayo rājanpradyumna-guhayor api +kumbhāṇḍa-kūpakarṇābhyāṁbalena saha saṁyugaḥsāmbasya bāṇa-putreṇabāṇena saha sātyakeḥ +brahmādayaḥ surādhīśāmunayaḥ siddha-cāraṇāḥgandharvāpsaraso yakṣāvimānair draṣṭum āgaman +śaṅkarānucarān śaurirbhūta-pramatha-guhyakānḍākinīr yātudhānāṁś cavetālān sa-vināyakān +pṛthag-vidhāni prāyuṅktapiṇāky astrāṇi śārṅgiṇepraty-astraiḥ śamayām āsaśārṅga-pāṇir avismitaḥ +brahmāstrasya ca brahmāstraṁvāyavyasya ca pārvatamāgneyasya ca pārjanyaṁnaijaṁ pāśupatasya ca +mohayitvā tu giriśaṁjṛmbhaṇāstreṇa jṛmbhitambāṇasya pṛtanāṁ śaurirjaghānāsi-gadeṣubhiḥ +skandaḥ pradyumna-bāṇaughairardyamānaḥ samantataḥasṛg vimuñcan gātrebhyaḥśikhināpakramad raṇāt +kumbhāṇḍa-kūpakarṇaś capetatur muṣalārditaududruvus tad-anīkanihata-nāthāni sarvataḥ +viśīryamāṇam sva-balaṁdṛṣṭvā bāṇo ’ty-amarṣitaḥkṛṣṇam abhyadravat saṅkhyerathī hitvaiva sātyakim +dhanūṁṣy ākṛṣya yugapadbāṇaḥ pañca-śatāni vaiekaikasmin śarau dvau dvausandadhe raṇa-durmadaḥ +tāni ciccheda bhagavāndhanūṁsi yugapad dhariḥsārathiṁ ratham aśvāṁś cahatvā śaṅkham apūrayat +tan-mātā koṭarā nāmanagnā makta-śiroruhāpuro ’vatasthe kṛṣṇasyaputra-prāṇa-rirakṣayā +tatas tiryaṅ-mukho nagnāmanirīkṣan gadāgrajaḥbāṇaś ca tāvad virathaśchinna-dhanvāviśat puram +vidrāvite bhūta-gaṇejvaras tu trī-śirās trī-pātabhyadhāvata dāśārhaṁdahann iva diśo daśa +atha nārāyaṇaḥ devaḥtaṁ dṛṣṭvā vyasṛjaj jvarammāheśvaro vaiṣṇavaś cayuyudhāte jvarāv ubhau +māheśvaraḥ samākrandanvaiṣṇavena balārditaḥalabdhvābhayam anyatrabhīto māheśvaro jvaraḥśaraṇārthī hṛṣīkeśaṁtuṣṭāva prayatāñjaliḥ +jvara uvācanamāmi tvānanta-śaktiṁ pareśamsarvātmānaṁ kevalaṁ jñapti-mātramviśvotpatti-sthāna-saṁrodha-hetuṁyat tad brahma brahma-liṅgam praśāntam +kālo daivaṁ karma jīvaḥ svabhāvodravyaṁ kṣetraṁ prāṇa ātmā vikāraḥtat-saṅghāto bīja-roha-pravāhastvan-māyaiṣā tan-niṣedhaṁ prapadye +nānā-bhāvair līlayaivopapannairdevān sādhūn loka-setūn bibharṣihaṁsy unmārgān hiṁsayā vartamānānjanmaitat te bhāra-hārāya bhūmeḥ +tapto ’ham te tejasā duḥsahenaśāntogreṇāty-ulbaṇena jvareṇatāvat tāpo dehināṁ te ’nghri-mūlaṁno severan yāvad āśānubaddhāḥ +śrī-bhagavān uvācatri-śiras te prasanno ’smivyetu te maj-jvarād bhayamyo nau smarati saṁvādaṁtasya tvan na bhaved bhayam +ity ukto ’cyutam ānamyagato māheśvaro jvaraḥbāṇas tu ratham ārūḍhaḥprāgād yotsyan janārdanam +tato bāhu-sahasreṇanānāyudha-dharo ’suraḥmumoca parama-kruddhobāṇāṁś cakrāyudhe nṛpa +tasyāsyato ’strāṇy asakṛccakreṇa kṣura-nemināciccheda bhagavān bāhūnśākhā iva vanaspateḥ +bāhuṣu chidyamāneṣubāṇasya bhagavān bhavaḥbhaktānakampy upavrajyacakrāyudham abhāṣata +śrī-rudra uvācatvaṁ hi brahma paraṁ jyotirgūḍhaṁ brahmaṇi vāṅ-mayeyaṁ paśyanty amalātmānaākāśam iva kevalam +nābhir nabho ’gnir mukham ambu retodyauḥ śīrṣam āśāḥ śrutir aṅghrir urvīcandro mano yasya dṛg arka ātmāahaṁ samudro jaṭharaṁ bhujendraḥ +tavāvatāro ’yam akuṇṭha-dhāmandharmasya guptyai jagato hitāyavayaṁ ca sarve bhavatānubhāvitāvibhāvayāmo bhuvanāni sapta +tvam eka ādyaḥ puruṣo ’dvitīyasturyaḥ sva-dṛg dhetur ahetur īśaḥpratīyase ’thāpi yathā-vikāraṁsva-māyayā sarva-guṇa-prasiddhyai +yathaiva sūryaḥ pihitaś chāyayā svayāchāyāṁ ca rūpāṇi ca sañcakāstievaṁ guṇenāpihito guṇāṁs tvamātma-pradīpo guṇinaś ca bhūman +yan-māyā-mohita-dhiyaḥputra-dāra-gṛhādiṣuunmajjanti nimajjantiprasaktā vṛjinārṇave +deva-dattam imaṁ labdhvānṛ-lokam ajitendriyaḥyo nādriyeta tvat-pādausa śocyo hy ātma-vañcakaḥ +yas tvāṁ visṛjate martyaātmānaṁ priyam īśvaramviparyayendriyārthārthaṁviṣam atty amṛtaṁ tyajan +ahaṁ brahmātha vibudhāmunayaś cāmalāśayāḥsarvātmanā prapannās tvāmātmānaṁ preṣṭham īśvaram +taṁ tvā jagat-sthity-udayānta-hetuṁsamaṁ prasāntaṁ suhṛd-ātma-daivamananyam ekaṁ jagad-ātma-ketaṁbhavāpavargāya bhajāma devam +ayaṁ mameṣṭo dayito ’nuvartīmayābhayaṁ dattam amuṣya devasampādyatāṁ tad bhavataḥ prasādoyathā hi te daitya-patau prasādaḥ +śrī-bhagavān uvācayad āttha bhagavaṁs tvaṁ naḥkaravāma priyaṁ tavabhavato yad vyavasitaṁtan me sādhv anumoditam +avadhyo ’yaṁ mamāpy eṣavairocani-suto ’suraḥprahrādāya varo dattona vadhyo me tavānvayaḥ +darpopaśamanāyāsyapravṛkṇā bāhavo mayāsūditaṁ ca balaṁ bhūriyac ca bhārāyitaṁ bhuvaḥ +catvāro ’sya bhujāḥ śiṣṭābhaviṣyaty ajarāmaraḥpārṣada-mukhyo bhavatona kutaścid-bhayo ’suraḥ +iti labdhvābhayaṁ kṛṣṇaṁpraṇamya śirasāsuraḥprādyumniṁ ratham āropyasa-vadhvo samupānayat +akṣauhiṇyā parivṛtaṁsu-vāsaḥ-samalaṅkṛtamsa-patnīkaṁ puras-kṛtyayayau rudrānumoditaḥ +sva-rājadhānīṁ samalaṅkṛtāṁ dhvajaiḥsa-toraṇair ukṣita-mārga-catvarāmviveśa śaṅkhānaka-dundubhi-svanairabhyudyataḥ paura-suhṛd-dvijātibhiḥ +ya evaṁ kṛṣṇa-vijayaṁśaṅkareṇa ca saṁyugamsaṁsmaret prātar utthāyana tasya syāt parājayaḥ +śrī-bādarāyaṇir uvācaekadopavanaṁ rājanjagmur yadu-kumārakāḥvihartuṁ sāmba-pradyumnacāru-bhānu-gadādayaḥ +krīḍitvā su-ciraṁ tatravicinvantaḥ pipāsitāḥjalaṁ nirudake kūpedadṛśuḥ sattvam adbhutam +kṛkalāsaṁ giri-nibhaṁvīkṣya vismita-mānasāḥtasya coddharaṇe yatnaṁcakrus te kṛpayānvitāḥ +carma-jais tāntavaiḥ pāśairbaddhvā patitam arbhakāḥnāśaknuran samuddhartuṁkṛṣṇāyācakhyur utsukāḥ +tatrāgatyāravindākṣobhagavān viśva-bhāvanaḥvīkṣyojjahāra vāmenataṁ kareṇa sa līlayā +sa uttamaḥ-śloka-karābhimṛṣṭovihāya sadyaḥ kṛkalāsa-rūpamsantapta-cāmīkara-cāru-varṇaḥsvargy adbhutālaṅkaraṇāmbara-srak +papraccha vidvān api tan-nidānaṁjaneṣu vikhyāpayituṁ mukundaḥkas tvaṁ mahā-bhāga vareṇya-rūpodevottamaṁ tvāṁ gaṇayāmi nūnam +daśām imāṁ vā katamena karmaṇāsamprāpito ’sy atad-arhaḥ su-bhadraātmānam ākhyāhi vivitsatāṁ noyan manyase naḥ kṣamam atra vaktum +śrī-śuka uvācaiti sma rājā sampṛṣṭaḥkṛṣṇenānanta-mūrtināmādhavaṁ praṇipatyāhakirīṭenārka-varcasā +nṛga uvācanṛgo nāma narendro ’hamikṣvāku-tanayaḥ prabhodāniṣv ākhyāyamāneṣuyadi te karṇam aspṛśam +kiṁ nu te ’viditaṁ nāthasarva-bhūtātma-sākṣiṇaḥkālenāvyāhata-dṛśovakṣye ’thāpi tavājñayā +yāvatyaḥ sikatā bhūmeryāvatyo divi tārakāḥyāvatyo varṣa-dhārāś catāvatīr adadaṁ sma gāḥ +payasvinīs taruṇīḥ śīla-rūpa-guṇopapannāḥ kapilā hema-sṛṅgīḥnyāyārjitā rūpya-khurāḥ sa-vatsādukūla-mālābharaṇā dadāv aham +sv-alaṅkṛtebhyo guṇa-śīlavadbhyaḥsīdat-kuṭumbebhya ṛta-vratebhyaḥtapaḥ-śruta-brahma-vadānya-sadbhyaḥprādāṁ yuvabhyo dvija-puṅgavebhyaḥ +kasyacid dvija-mukhyasyabhraṣṭā gaur mama go-dhanesampṛktāviduṣā sā camayā dattā dvijātaye +tāṁ nīyamānāṁ tat-svāmīdṛṣṭrovāca mameti tammameti parigrāhy āhanṛgo me dattavān iti +viprau vivadamānau māmūcatuḥ svārtha-sādhakaubhavān dātāpahartetitac chrutvā me ’bhavad bhramaḥ +anunītāv ubhau vipraudharma-kṛcchra-gatena vaigavāṁ lakṣaṁ prakṛṣṭānāṁdāsyāmy eṣā pradīyatām +nāhaṁ pratīcche vai rājannity uktvā svāmy apākramatnānyad gavām apy ayutamicchāmīty aparo yayau +etasminn antare yāmairdūtair nīto yama-kṣayamyamena pṛṣṭas tatrāhaṁdeva-deva jagat-pate +pūrvaṁ tvam aśubhaṁ bhuṅkṣautāho nṛpate śubhamnāntaṁ dānasya dharmasyapaśye lokasya bhāsvataḥ +pūrvaṁ devāśubhaṁ bhuñjaiti prāha pateti saḥtāvad adrākṣam ātmānaṁkṛkalāsaṁ patan prabho +brahmaṇyasya vadānyasyatava dāsasya keśavasmṛtir nādyāpi vidhvastābhavat-sandarśanārthinaḥ +sa tvaṁ kathaṁ mama vibho ’kṣi-pathaḥ parātmāyogeśvaraḥ śruti-dṛśāmala-hṛd-vibhāvyaḥsākṣād adhokṣaja uru-vyasanāndha-buddheḥsyān me ’nudṛśya iha yasya bhavāpavargaḥ +deva-deva jagan-nāthagovinda puruṣottamanārāyaṇa hṛṣīkeśapuṇya-ślokācyutāvyaya +namas te sarva-bhāvāyabrahmaṇe ’nanta-śaktayekṛṣṇāya vāsudevāyayogānāṁ pataye namaḥ +ity uktvā taṁ parikramyapādau spṛṣṭvā sva-maulināanujñāto vimānāgryamāruhat paśyatāṁ nṛṇām +kṛṣṇaḥ parijanaṁ prāhabhagavān devakī-sutaḥbrahmaṇya-devo dharmātmārājanyān anuśikṣayan +durjaraṁ bata brahma-svaṁbhuktam agner manāg apitejīyaso ’pi kim utarājñāṁ īśvara-māninām +nāhaṁ hālāhalaṁ manyeviṣaṁ yasya pratikriyābrahma-svaṁ hi viṣaṁ proktaṁnāsya pratividhir bhuvi +hinasti viṣam attāraṁvahnir adbhiḥ praśāmyatikulaṁ sa-mūlaṁ dahatibrahma-svāraṇi-pāvakaḥ +brahma-svaṁ duranujñātaṁbhuktaṁ hanti tri-pūruṣamprasahya tu balād bhuktaṁdaśa pūrvān daśāparān +rājāno rāja-lakṣmyāndhānātma-pātaṁ vicakṣatenirayaṁ ye ’bhimanyantebrahma-svaṁ sādhu bāliśāḥ +gṛhṇanti yāvataḥ pāṁśūnkrandatām aśru-bindavaḥviprāṇāṁ hṛta-vṛttīnāmvadānyānāṁ kuṭumbinām +sva-dattāṁ para-dattāṁ vābrahma-vṛttiṁ harec ca yaḥṣaṣṭi-varṣa-sahasrāṇiviṣṭhāyāṁ jāyate kṛmiḥ +na me brahma-dhanaṁ bhūyādyad gṛdhvālpāyuṣo narāḥparājitāś cyutā rājyādbhavanty udvejino ’hayaḥ +vipraṁ kṛtāgasam apinaiva druhyata māmakāḥghnantaṁ bahu śapantaṁ vānamas-kuruta nityaśaḥ +yathāhaṁ praṇame viprānanukālaṁ samāhitaḥtathā namata yūyaṁ cayo ’nyathā me sa daṇḍa-bhāk +brāhmaṇārtho hy apahṛtohartāraṁ pātayaty adhaḥajānantam api hy enaṁnṛgaṁ brāhmaṇa-gaur iva +evaṁ viśrāvya bhagavānmukundo dvārakaukasaḥpāvanaḥ sarva-lokānāṁviveśa nija-mandiram +śrī-śuka uvācabalabhadraḥ kuru-śreṣṭhabhagavān ratham āsthitaḥsuhṛd-didṛkṣur utkaṇṭhaḥprayayau nanda-gokulam +pariṣvaktaś cirotkaṇṭhairgopair gopībhir eva carāmo ’bhivādya pitarāvāśīrbhir abhinanditaḥ +ciraṁ naḥ pāhi dāśārhasānujo jagad-īśvaraḥity āropyāṅkam āliṅgyanetraiḥ siṣicatur jalaiḥ +gopa-vṛddhāṁś ca vidhi-vadyaviṣṭhair abhivanditaḥyathā-vayo yathā-sakhyaṁyathā-sambandham ātmanaḥ +kaccin no bāndhavā rāmasarve kuśalam āsatekaccit smaratha no rāmayūyaṁ dāra-sutānvitāḥ +diṣṭyā kaṁso hataḥ pāpodiṣṭyā muktāḥ suhṛj-janāḥnihatya nirjitya ripūndiṣṭyā durgaṁ samāśrītāḥ +gopyo hasantyaḥ papracchūrāma-sandarśanādṛtāḥkaccid āste sukhaṁ kṛṣṇaḥpura-strī-jana-vallabhaḥ +kaccit smarati vā bandhūnpitaraṁ mātaraṁ ca saḥapy asau mātaraṁ draṣṭuṁsakṛd apy āgamiṣyatiapi vā smarate ’smākamanusevāṁ mahā-bhujaḥ +mātaraṁ pitaraṁ bhrātṝnpatīn putrān svasṝn apiyad-arthe jahima dāśārhadustyajān sva-janān prabho +kathaṁ nu gṛhṇanty anavasthitātmanovacaḥ kṛta-ghnasya budhāḥ pura-striyaḥgṛhṇanti vai citra-kathasya sundara-smitāvalokocchvasita-smarāturāḥ +kiṁ nas tat-kathayā gopyaḥkathāḥ kathayatāparāḥyāty asmābhir vinā kāloyadi tasya tathaiva naḥ +iti prahasitaṁ śaurerjalpitaṁ cāru-vīkṣitamgatiṁ prema-pariṣvaṅgaṁsmarantyo ruruduḥ striyaḥ +saṅkarṣaṇas tāḥ kṛṣṇasyasandeśair hṛdayaṁ-gamaiḥsāntvayām āsa bhagavānnānānunaya-kovidaḥ +dvau māsau tatra cāvātsīnmadhuṁ mādhavaṁ eva carāmaḥ kṣapāsu bhagavāngopīnāṁ ratim āvahan +pūrṇa-candra-kalā-mṛṣṭekaumudī-gandha-vāyunāyamunopavane remesevite strī-gaṇair vṛtaḥ +varuṇa-preṣitā devīvāruṇī vṛkṣa-koṭarātpatantī tad vanaṁ sarvaṁsva-gandhenādhyavāsayat +taṁ gandhaṁ madhu-dhārāyāvāyunopahṛtaṁ balaḥāghrāyopagatas tatralalanābhiḥ samaṁ papau +upagīyamāno gandharvairvanitā-śobhi-maṇḍalereme kareṇu-yūtheśomāhendra iva vāraṇaḥ +nedur dundubhayo vyomnivavṛṣuḥ kusumair mudāgandharvā munayo rāmaṁtad-vīryair īḍire tadā +upagīyamāna-caritovanitābhir halāyudhavaneṣu vyacarat kṣīvomada-vihvala-locanaḥ +sragvy eka-kuṇḍalo mattovaijayantyā ca mālayābibhrat smita-mukhāmbhojaṁsveda-prāleya-bhūṣitam +pāpe tvaṁ mām avajñāyayan nāyāsi mayāhutāneṣye tvāṁ lāṅgalāgreṇaśatadhā kāma-cāriṇīm +evaṁ nirbhartsitā bhītāyamunā yadu-nandanamuvāca cakitā vācaṁpatitā pādayor nṛpa +rāma rāma mahā-bāhona jāne tava vikramamyasyaikāṁśena vidhṛtājagatī jagataḥ pate +paraṁ bhāvaṁ bhagavatobhagavan mām ajānatīmmoktum arhasi viśvātmanprapannāṁ bhakta-vatsala +tato vyamuñcad yamunāṁyācito bhagavān balaḥvijagāha jalaṁ strībhiḥkareṇubhir ivebha-rāṭ +kāmaṁ vihṛtya salilāduttīrṇāyāsītāmbarebhūṣaṇāni mahārhāṇidadau kāntiḥ śubhāṁ srajam +vasitvā vāsasī nīlemālāṁ āmucya kāñcanīmreye sv-alaṅkṛto liptomāhendra iva vāraṇaḥ +adyāpi dṛśyate rājanyamunākṛṣṭa-vartmanābalasyānanta-vīryasyavīryaṁ sūcayatīva hi +evaṁ sarvā niśā yātāekeva ramato vrajerāmasyākṣipta-cittasyamādhuryair vraja-yoṣitām +śrī-śuka uvācananda-vrajaṁ gate rāmekarūṣādhipatir nṛpavāsudevo ’ham ity ajñodūtaṁ kṛṣṇāya prāhiṇot +tvaṁ vāsudevo bhagavānavatīṛno jagat-patiḥiti prastobhito bālairmena ātmānam acyutam +dūtaṁ ca prāhiṇon mandaḥkṛṣṇāyāvyakta-vartmanedvārakāyāṁ yathā bālonṛpo bāla-kṛto ’budhaḥ +dūtas tu dvārakām etyasabhāyām āsthitaṁ prabhumkṛṣṇaṁ kamala-patrākṣaṁrāja-sandeśam abravīt +vāsudevo ’vatīrno ’hameka eva na cāparaḥbhūtānām anukampārthaṁtvaṁ tu mithyābhidhāṁ tyaja +yāni tvam asmac-cihnānimauḍhyād bibharṣi sātvatatyaktvaihi māṁ tvaṁ śaraṇaṁno ced dehi mamāhavam +śrī-śuka uvācakatthanaṁ tad upākarṇyapauṇḍrakasyālpa-medhasaḥugrasenādayaḥ sabhyāuccakair jahasus tadā +uvāca dūtaṁ bhagavānparihāsa-kathām anuutsrakṣye mūḍha cihnāniyais tvam evaṁ vikatthase +mukhaṁ tad apidhāyājñakaṅka-gṛdhra-vaṭair vṛtaḥśayiṣyase hatas tatrabhavitā śaraṇaṁ śunām +iti dūtas tam ākṣepaṁsvāmine sarvam āharatkṛṣṇo ’pi ratham āsthāyakāśīm upajagāma ha +pauṇḍrako ’pi tad-udyogamupalabhya mahā-rathaḥakṣauhiṇībhyāṁ saṁyuktoniścakrāma purād drutam +tasya kāśī-patir mitraṁpārṣṇi-grāho ’nvayān nṛpaakṣauhiṇībhis tisṛbhirapaśyat pauṇḍrakaṁ hariḥ +dṛṣṭvā tam ātmanas tulyaṁveṣaṁ kṛtrimam āsthitamyathā naṭaṁ raṅga-gataṁvijahāsa bhṛśaṁ harīḥ +śulair gadābhiḥ parighaiḥśakty-ṛṣṭi-prāsa-tomaraiḥasibhiḥ paṭṭiśair bāṇaiḥprāharann arayo harim +kṛṣṇas tu tat pauṇḍraka-kāśirājayorbalaṁ gaja-syandana-vāji-patti-matgadāsi-cakreṣubhir ārdayad bhṛśaṁyathā yugānte huta-bhuk pṛthak prajāḥ +āyodhanaṁ tad ratha-vāji-kuñjara-dvipat-kharoṣṭrair ariṇāvakhaṇḍitaiḥbabhau citaṁ moda-vahaṁ manasvināmākrīḍanaṁ bhūta-pater ivolbaṇam +athāha pauṇḍrakaṁ śaurirbho bho pauṇḍraka yad bhavāndūta-vākyena mām āhatāny astraṇy utsṛjāmi te +tyājayiṣye ’bhidhānaṁ meyat tvayājña mṛṣā dhṛtamvrajāmi śaranaṁ te ’dyayadi necchāmi saṁyugam +iti kṣiptvā śitair bāṇairvirathī-kṛtya pauṇḍrakamśiro ’vṛścad rathāṅgenavajreṇendro yathā gireḥ +tathā kāśī-pateḥ kāyācchira utkṛtya patribhiḥnyapātayat kāśī-puryāṁpadma-kośam ivānilaḥ +evaṁ matsariṇam hatvāpauṇḍrakaṁ sa-sakhaṁ hariḥdvārakām āviśat siddhairgīyamāna-kathāmṛtaḥ +sa nityaṁ bhagavad-dhyāna-pradhvastākhila-bandhanaḥbibhrāṇaś ca hare rājansvarūpaṁ tan-mayo ’bhavat +śiraḥ patitam ālokyarāja-dvāre sa-kuṇḍalamkim idaṁ kasya vā vaktramiti saṁśiśire janāḥ +rājñaḥ kāśī-pater jñātvāmahiṣyaḥ putra-bāndhavāḥpaurāś ca hā hatā rājannātha nātheti prārudan +sudakṣiṇas tasya sutaḥkṛtvā saṁsthā-vidhiṁ pateḥnihatya pitṛ-hantāraṁyāsyāmy apacitiṁ pituḥ +prīto ’vimukte bhagavāṁstasmai varam adād vibhuḥpitṛ-hantṛ-vadhopāyaṁsa vavre varam īpsitam +dakṣiṇāgniṁ paricarabrāhmaṇaiḥ samam ṛtvijamabhicāra-vidhānenasa cāgniḥ pramathair vṛtaḥ +tato ’gnir utthitaḥ kuṇḍānmūrtimān ati-bhīṣaṇaḥtapta-tāmra-śikhā-śmaśruraṅgārodgāri-locanaḥ +padbhyāṁ tāla-pramāṇābhyāṁkampayann avanī-talamso ’bhyadhāvad vṛto bhūtairdvārakāṁ pradahan diśaḥ +tam ābhicāra-dahanamāyāntaṁ dvārakaukasaḥvilokya tatrasuḥ sarvevana-dāhe mṛgā yathā +akṣaiḥ sabhāyāṁ krīḍantaṁbhagavantaṁ bhayāturāḥtrāhi trāhi tri-lokeśavahneḥ pradahataḥ puram +śrutvā taj jana-vaiklavyaṁdṛṣṭvā svānāṁ ca sādhvasamśaraṇyaḥ samprahasyāhamā bhaiṣṭety avitāsmy aham +sarvasyāntar-bahiḥ-sākṣīkṛtyāṁ māheśvarīṁ vibhuḥvijñāya tad-vighātārthaṁpārśva-sthaṁ cakram ādiśat +tat sūrya-koṭi-pratimaṁ sudarśanaṁjājvalyamānaṁ pralayānala-prabhamsva-tejasā khaṁ kakubho ’tha rodasīcakraṁ mukundāstraṁ athāgnim ārdayat +kṛtyānalaḥ pratihataḥ sa rathānga-pāṇerastraujasā sa nṛpa bhagna-mukho nivṛttaḥvārāṇasīṁ parisametya sudakṣiṇaṁ taṁsartvig-janaṁ samadahat sva-kṛto ’bhicāraḥ +cakraṁ ca viṣṇos tad-anupraviṣṭaṁvārānasīṁ sāṭṭa-sabhālayāpaṇāmsa-gopurāṭṭālaka-koṣṭha-saṅkulāṁsa-kośa-hasty-aśva-rathānna-śālinīm +dagdhvā vārāṇasīṁ sarvāṁviṣṇoś cakraṁ sudarśanambhūyaḥ pārśvam upātiṣṭhatkṛṣṇasyākliṣṭa-karmaṇaḥ +ya enaṁ śrāvayen martyauttamaḥ-śloka-vikramamsamāhito vā śṛṇuyātsarva-pāpaiḥ pramucyate +śrī-rājovācabhuyo ’haṁ śrotum icchāmirāmasyādbhuta-karmaṇaḥanantasyāprameyasyayad anyat kṛtavān prabhuḥ +śrī-śuka uvācanarakasya sakhā kaściddvivido nāma vānaraḥsugrīva-sacivaḥ so ’thabhrātā maindasya vīryavān +sakhyuḥ so ’pacitiṁ kurvanvānaro rāṣṭra-viplavampura-grāmākarān ghoṣānadahad vahnim utsṛjan +kvacit sa śailān utpāṭyatair deśān samacūrṇayatānartān sutarām evayatrāste mitra-hā hariḥ +kvacit samudra-madhya-sthodorbhyām utkṣipya taj-jalamdeśān nāgāyuta-prāṇovelā-kūle nyamajjayat +āśramān ṛṣi-mukhyānāṁkṛtvā bhagna-vanaspatīnadūṣayac chakṛn-mūtrairagnīn vaitānikān khalaḥ +puruṣān yoṣito dṛptaḥkṣmābhṛd-dronī-guhāsu saḥnikṣipya cāpyadhāc chailaiḥpeśaṣkārīva kīṭakam +evaṁ deśān viprakurvandūṣayaṁś ca kula-striyaḥśrutvā su-lalitaṁ gītaṁgiriṁ raivatakaṁ yayau +tatrāpaśyad yadu-patiṁrāmaṁ puṣkara-mālinamsudarśanīya-sarvāṅgaṁlalanā-yūtha-madhya-gam +duṣṭaḥ śākhā-mṛgaḥ śākhāmārūḍhaḥ kampayan drumāncakre kilakilā-śabdamātmānaṁ sampradarśayan +tasya dhārṣṭyaṁ kaper vīkṣyataruṇyo jāti-cāpalāḥhāsya-priyā vijahasurbaladeva-parigrahāḥ +tā helayām āsa kapirbhrū-kṣepair sammukhādibhiḥdarśayan sva-gudaṁ tāsāṁrāmasya ca nirīkṣitaḥ +taṁ grāvṇā prāharat kruddhobalaḥ praharatāṁ varaḥsa vañcayitvā grāvāṇaṁmadirā-kalaśaṁ kapiḥ +taṁ tasyāvinayaṁ dṛṣṭvādeśāṁś ca tad-upadrutānkruddho muṣalam ādattahalaṁ cāri-jighāṁsayā +dvivido ’pi mahā-vīryaḥśālam udyamya pāṇināabhyetya tarasā tenabalaṁ mūrdhany atāḍayat +taṁ tu saṅkarṣaṇo mūrdhnipatantam acalo yathāpratijagrāha balavānsunandenāhanac ca tam +mūṣalāhata-mastiṣkovireje rakta-dhārayāgirir yathā gairikayāprahāraṁ nānucintayan +evaṁ yudhyan bhagavatābhagne bhagne punaḥ punaḥākṛṣya sarvato vṛkṣānnirvṛkṣam akarod vanam +tato ’muñcac chilā-varṣaṁbalasyopary amarṣitaḥtat sarvaṁ cūrṇayāṁ āsalīlayā muṣalāyudhaḥ +sa bāhū tāla-saṅkāśaumuṣṭī-kṛtya kapīśvaraḥāsādya rohiṇī-putraṁtābhyāṁ vakṣasy arūrujat +yādavendro ’pi taṁ dorbhyāṁtyaktvā muṣala-lāṅgalejatrāv abhyardayat kruddhaḥso ’patad rudhiraṁ vaman +cakampe tena patatāsa-ṭaṅkaḥ sa-vanaspatiḥparvataḥ kuru-śārdūlavāyunā naur ivāmbhasi +jaya-śabdo namaḥ-śabdaḥsādhu sādhv iti cāmbaresura-siddha-munīndrāṇāmāsīt kusuma-varṣiṇām +evaṁ nihatya dvividaṁjagad-vyatikarāvahamsaṁstūyamāno bhagavānjanaiḥ sva-puram āviśat +śrī-śuka uvācaduryodhana-sutāṁ rājanlakṣmaṇāṁ samitiṁ-jayaḥsvayaṁvara-sthām aharatsāmbo jāmbavatī-sutaḥ +kauravāḥ kupitā ūcurdurvinīto ’yam arbhakaḥkadarthī-kṛtya naḥ kanyāmakāmām aharad balāt +badhnītemaṁ durvinītaṁkiṁ kariṣyanti vṛṣṇayaḥye ’smat-prasādopacitāṁdattāṁ no bhuñjate mahīm +nigṛhītaṁ sutaṁ śrutvāyady eṣyantīha vṛṣṇayaḥbhagna-darpāḥ śamaṁ yāntiprāṇā iva su-saṁyatāḥ +iti karṇaḥ śalo bhūriryajñaketuḥ suyodhanaḥsāmbam ārebhire yoddhuṁkuru-vṛddhānumoditāḥ +dṛṣṭvānudhāvataḥ sāmbodhārtarāṣṭrān mahā-rathaḥpragṛhya ruciraṁ cāpaṁtasthau siṁha ivaikalaḥ +taṁ te jighṛkṣavaḥ kruddhāstiṣṭha tiṣṭheti bhāṣiṇaḥāsādya dhanvino bāṇaiḥkarṇāgraṇyaḥ samākiran +so ’paviddhaḥ kuru-śreṣṭhakurubhir yadu-nandanaḥnāmṛṣyat tad acintyārbhaḥsiṁha kṣudra-mṛgair iva +visphūrjya ruciraṁ cāpaṁsarvān vivyādha sāyakaiḥkarṇādīn ṣaḍ rathān vīrastāvadbhir yugapat pṛthak +taṁ tu te virathaṁ cakruścatvāraś caturo hayānekas tu sārathiṁ jaghnecicchedaṇyaḥ śarāsanam +taṁ baddhvā virathī-kṛtyakṛcchreṇa kuravo yudhikumāraṁ svasya kanyāṁ casva-puraṁ jayino ’viśan +tac chrutvā nāradoktenarājan sañjāta-manyavaḥkurūn praty udyamaṁ cakrurugrasena-pracoditāḥ +sāntvayitvā tu tān rāmaḥsannaddhān vṛṣṇi-puṅgavānnaicchat kurūṇāṁ vṛṣṇīnāṁkaliṁ kali-malāpahaḥ +gatvā gajāhvayaṁ rāmobāhyopavanam āsthitaḥuddhavaṁ preṣayām āsadhṛtarāṣṭraṁ bubhutsayā +so ’bhivandyāmbikā-putraṁbhīṣmaṁ droṇaṁ ca bāhlikamduryodhanaṁ ca vidhi-vadrāmam āgataṁ abravīt +te ’ti-prītās tam ākarṇyaprāptaṁ rāmaṁ suhṛt-tamamtam arcayitvābhiyayuḥsarve maṅgala-pāṇayaḥ +taṁ saṅgamya yathā-nyāyaṁgām arghyaṁ ca nyavedayanteṣāṁ ye tat-prabhāva-jñāḥpraṇemuḥ śirasā balam +bandhūn kuśalinaḥ śrutvāpṛṣṭvā śivam anāmayamparasparam atho rāmobabhāṣe ’viklavaṁ vacaḥ +ugrasenaḥ kṣiteśeśoyad va ājñāpayat prabhuḥtad avyagra-dhiyaḥ śrutvākurudhvam avilambitam +yad yūyaṁ bahavas tv ekaṁjitvādharmeṇa dhārmikamabadhnītātha tan mṛṣyebandhūnām aikya-kāmyayā +vīrya-śaurya-balonnaddhamātma-śakti-samaṁ vacaḥkuravo baladevasyaniśamyocuḥ prakopitāḥ +aho mahac citram idaṁkāla-gatyā duratyayāārurukṣaty upānad vaiśiro mukuṭa-sevitam +ete yaunena sambaddhāḥsaha-śayyāsanāśanāḥvṛṣṇayas tulyatāṁ nītāasmad-datta-nṛpāsanāḥ +cāmara-vyajane śaṅkhamātapatraṁ ca pāṇḍuramkirīṭam āsanaṁ śayyāṁbhuñjate ’smad-upekṣayā +alaṁ yadūnāṁ naradeva-lāñchanairdātuḥ pratīpaiḥ phaṇinām ivāmṛtamye ’smat-prasādopacitā hi yādavāājñāpayanty adya gata-trapā bata +katham indro ’pi kurubhirbhīṣma-droṇārjunādibhiḥadattam avarundhītasiṁha-grastam ivoraṇaḥ +śrī-bādarāyaṇir uvācajanma-bandhu-śrīyonnaddha-madās te bharatarṣabhaāśrāvya rāmaṁ durvācyamasabhyāḥ puram āviśan +dṛṣṭvā kurūnāṁ dauḥśīlyaṁśrutvāvācyāni cācyutaḥavocat kopa-saṁrabdhoduṣprekṣyaḥ prahasan muhuḥ +nūnaṁ nānā-madonnaddhāḥśāntiṁ necchanty asādhavaḥteṣāṁ hi praśamo daṇḍaḥpaśūnāṁ laguḍo yathā +aho yadūn su-saṁrabdhānkṛṣṇaṁ ca kupitaṁ śanaiḥsāntvayitvāham eteṣāṁśamam icchann ihāgataḥ +nograsenaḥ kila vibhurbhoja-vṛṣṇy-andhakeśvaraḥśakrādayo loka-pālāyasyādeśānuvartinaḥ +sudharmākramyate yenapārijāto ’marāṅghripaḥānīya bhujyate so ’sauna kilādhyāsanārhaṇaḥ +yasya pāda-yugaṁ sākṣācchrīr upāste ’khileśvarīsa nārhati kila śrīśonaradeva-paricchadān +yasyāṅghri-paṅkaja-rajo ’khila-loka-pālairmauly-uttamair dhṛtam upāsita-tīrtha-tīrthambrahmā bhavo ’ham api yasya kalāḥ kalāyāḥśrīś codvahema ciram asya nṛpāsanaṁ kva +bhuñjate kurubhir dattaṁbhū-khaṇḍaṁ vṛṣṇayaḥ kilaupānahaḥ kila vayaṁsvayaṁ tu kuravaḥ śiraḥ +aho aiśvarya-mattānāṁmattānām iva mānināmasambaddhā giṛo rukṣāḥkaḥ sahetānuśāsītā +adya niṣkauravāṁ pṛthvīṁkariṣyāmīty amarṣitaḥgṛhītvā halam uttasthaudahann iva jagat-trayam +lāṅgalāgreṇa nagaramudvidārya gajāhvayamvicakarṣa sa gaṅgāyāṁprahariṣyann amarṣitaḥ +jala-yānam ivāghūrṇaṁgaṅgāyāṁ nagaraṁ patatākṛṣyamāṇam ālokyakauravāḥ jāta-sambhramāḥ +rāma rāmākhilādhāraprabhāvaṁ na vidāma temūḍhānāṁ naḥ ku-buddhīnāṁkṣantum arhasy atikramam +sthity-utpatty-apyayānāṁ tvameko hetur nirāśrayaḥlokān krīḍanakān īśakrīḍatas te vadanti hi +tvam eva mūrdhnīdam ananta līlayābhū-maṇḍalaṁ bibharṣi sahasra-mūrdhanante ca yaḥ svātma-niruddha-viśvaḥśeṣe ’dvitīyaḥ pariśiṣyamāṇaḥ +kopas te ’khila-śikṣārthaṁna dveṣān na ca matsarātbibhrato bhagavan sattvaṁsthiti-pālana-tatparaḥ +namas te sarva-bhūtātmansarva-śakti-dharāvyayaviśva-karman namas te ’stutvāṁ vayaṁ śaraṇaṁ gatāḥ +śrī-śuka uvācaevaṁ prapannaiḥ saṁvignairvepamānāyanair balaḥprasāditaḥ su-prasannomā bhaiṣṭety abhayaṁ dadau +duryodhanaḥ pāribarhaṁkuñjarān ṣaṣṭi-hāyanāndadau ca dvādaśa-śatānyayutāni turaṅgamān +pratigṛhya tu tat sarvaṁbhagavān sātvatarṣabhaḥsa-sutaḥ sa-snuṣaḥ prāyātsuhṛdbhir abhinanditaḥ +tataḥ praviṣṭaḥ sva-puraṁ halāyudhaḥsametya bandhūn anurakta-cetasaḥśaśaṁsa sarvaṁ yadu-puṅgavānāṁmadhye sabhāyāṁ kuruṣu sva-ceṣṭitam +adyāpi ca puraṁ hy etatsūcayad rāma-vikramamsamunnataṁ dakṣiṇatogaṅgāyām anudṛśyate +śrī-śuka uvācanarakaṁ nihataṁ śrutvātathodvāhaṁ ca yoṣitāmkṛṣṇenaikena bahvīnāṁtad-didṛkṣuḥ sma nāradaḥ +tasyām antaḥ-puraṁ śrīmadarcitaṁ sarva-dhiṣṇya-paiḥhareḥ sva-kauśalaṁ yatratvaṣṭrā kārtsnyena darśitam +viṣṭabdhaṁ vidruma-stambhairvaidūrya-phalakottamaiḥindranīla-mayaiḥ kuḍyairjagatyā cāhata-tviṣā +tasmin samāna-guṇa-rūpa-vayaḥ-su-veṣa-dāsī-sahasra-yutayānusavaṁ gṛhiṇyāvipro dadarśa cāmara-vyajanena rukma-daṇḍena sātvata-patiṁ parivījayantyā +taṁ sannirīkṣya bhagavān sahasotthita-śrī-paryaṅkataḥ sakala-dharma-bhṛtāṁ variṣṭhaḥānamya pāda-yugalaṁ śirasā kirīṭa-juṣṭena sāñjalir avīviśad āsane sve +tasyāvanijya caraṇau tad-apaḥ sva-mūrdhnābibhraj jagad-gurutamo ’pi satāṁ patir hibrahmaṇya-deva iti yad guṇa-nāma yuktaṁtasyaiva yac-caraṇa-śaucam aśeṣa-tīrtham +sampūjya deva-ṛṣi-varyam ṛṣiḥ purāṇonārāyaṇo nara-sakho vidhinoditenavāṇyābhibhāṣya mitayāmṛta-miṣṭayā taṁprāha prabho bhagavate karavāma he kim +śrī-nārada uvācanaivādbhutaṁ tvayi vibho ’khila-loka-nāthemaitrī janeṣu sakaleṣu damaḥ khalānāmniḥśreyasāya hi jagat-sthiti-rakṣaṇābhyāṁsvairāvatāra urugāya vidāma suṣṭhu +dṛṣṭaṁ tavāṅghri-yugalaṁ janatāpavargaṁbrahmādibhir hṛdi vicintyam agādha-bodhaiḥsaṁsāra-kūpa-patitottaraṇāvalambaṁdhyāyaṁś carāmy anugṛhāṇa yathā smṛtiḥ syāt +tato ’nyad āviśad gehaṁkṛṣṇa-patnyāḥ sa nāradaḥyogeśvareśvarasyāṅgayoga-māyā-vivitsayā +dīvyantam akṣais tatrāpipriyayā coddhavena capūjitaḥ parayā bhaktyāpratyutthānāsanādibhiḥ +tatrāpy acaṣṭa govindaṁlālayantaṁ sutān śiśūntato ’nyasmin gṛhe ’paśyanmajjanāya kṛtodyamam +juhvantaṁ ca vitānāgnīnyajantaṁ pañcabhir makhaiḥbhojayantaṁ dvijān kvāpibhuñjānam avaśeṣitam +kvāpi sandhyām upāsīnaṁjapantaṁ brahma vāg-yatamekatra cāsi-carmābhyāṁcarantam asi-vartmasu +aśvair gajai rathaiḥ kvāpivicarantaṁ gadāgrajamkvacic chayānaṁ paryaṅkestūyamānaṁ ca vandibhiḥ +mantrayantaṁ ca kasmiṁścinmantribhiś coddhavādibhiḥjala-krīḍā-rataṁ kvāpivāramukhyābalāvṛtam +kutracid dvija-mukhyebhyodadataṁ gāḥ sv-alaṅkṛtāḥitihāsa-purāṇāniśṛṇvantaṁ maṅgalāni ca +hasantaṁ hāsa-kathayākadācit priyayā gṛhekvāpi dharmaṁ sevamānamartha-kāmau ca kutracit +dhyāyantam ekam āsīnaṁpuruṣaṁ prakṛteḥ paramśuśrūṣantaṁ gurūn kvāpikāmair bhogaiḥ saparyayā +kurvantaṁ vigrahaṁ kaiścitsandhiṁ cānyatra keśavamkutrāpi saha rāmeṇacintayantaṁ satāṁ śivam +putrāṇāṁ duhitṝṇāṁ cakāle vidhy-upayāpanamdārair varais tat-sadṛśaiḥkalpayantaṁ vibhūtibhiḥ +prasthāpanopanayanairapatyānāṁ mahotsavānvīk���ya yogeśvareśasyayeṣāṁ lokā visismire +yajantaṁ sakalān devānkvāpi kratubhir ūrjitaiḥpūrtayantaṁ kvacid dharmaṁkūrpārāma-maṭhādibhiḥ +carantaṁ mṛgayāṁ kvāpihayam āruhya saindhavamghnantaṁ tatra paśūn medhyānparītaṁ yadu-puṅgavaiḥ +avyakta-lingaṁ prakṛtiṣvantaḥ-pura-gṛhādiṣukvacic carantaṁ yogeśaṁtat-tad-bhāva-bubhutsayā +athovāca hṛṣīkeśaṁnāradaḥ prahasann ivayoga-māyodayaṁ vīkṣyamānuṣīm īyuṣo gatim +vidāma yoga-māyās tedurdarśā api māyināmyogeśvarātman nirbhātābhavat-pāda-niṣevayā +anujānīhi māṁ devalokāṁs te yaśasāplutānparyaṭāmi tavodgāyanlīlā bhuvana-pāvanīḥ +śrī-bhagavān uvācabrahman dhannasya vaktāhaṁkartā tad-anumoditātac chikṣayan lokam imamāsthitaḥ putra mā khidaḥ +śrī-śuka uvācaity ācarantaṁ sad-dharmānpāvanān gṛha-medhināmtam eva sarva-geheṣusantam ekaṁ dadarśa ha +kṛṣṇasyānanta-vīryasyayoga-māyā-mahodayammuhur dṛṣṭvā ṛṣir abhūdvismito jāta-kautukaḥ +ity artha-kāma-dharmeṣukṛṣṇena śraddhitātmanāsamyak sabhājitaḥ prītastam evānusmaran yayau +evaṁ manuṣya-padavīm anuvartamānonārāyaṇo ’khila-bhavāya gṛhīta-śaktiḥreme ’ṇga ṣoḍaśa-sahasra-varāṅganānāṁsa-vrīḍa-sauhṛda-nirīkṣaṇa-hāsa-juṣṭaḥ +yānīha viśva-vilayodbhava-vṛtti-hetuḥkarmāṇy ananya-viṣayāṇi harīś cakārayas tv aṅga gāyati śṛṇoty anumodate vābhaktir bhaved bhagavati hy apavarga-mārge +śrī-rājovācayena yenāvatāreṇabhagavān harir īśvaraḥkaroti karṇa-ramyāṇimano-jñāni ca naḥ prabho +athānyad api kṛṣṇasyatokācaritam adbhutammānuṣaṁ lokam āsādyataj-jātim anurundhataḥ +śrī-śuka uvācakadācid autthānika-kautukāplavejanmarkṣa-yoge samaveta-yoṣitāmvāditra-gīta-dvija-mantra-vācakaiścakāra sūnor abhiṣecanaṁ satī +nandasya patnī kṛta-majjanādikaṁvipraiḥ kṛta-svastyayanaṁ supūjitaiḥannādya-vāsaḥ-srag-abhīṣṭa-dhenubhiḥsañjāta-nidrākṣam aśīśayac chanaiḥ +autthānikautsukya-manā manasvinīsamāgatān pūjayatī vrajaukasaḥnaivāśṛṇod vai ruditaṁ sutasya sārudan stanārthī caraṇāv udakṣipat +adhaḥ-śayānasya śiśor ano ’lpaka-pravāla-mṛdv-aṅghri-hataṁ vyavartatavidhvasta-nānā-rasa-kupya-bhājanaṁvyatyasta-cakrākṣa-vibhinna-kūbaram +dṛṣṭvā yaśodā-pramukhā vraja-striyaautthānike karmaṇi yāḥ samāgatāḥnandādayaś cādbhuta-darśanākulāḥkathaṁ svayaṁ vai śakaṭaṁ viparyagāt +ūcur avyavasita-matīngopān gopīś ca bālakāḥrudatānena pādenakṣiptam etan na saṁśayaḥ +na te śraddadhire gopābāla-bhāṣitam ity utaaprameyaṁ balaṁ tasyabālakasya na te viduḥ +rudantaṁ sutam ādāyayaśodā graha-śaṅkitākṛta-svastyayanaṁ vipraiḥsūktaiḥ stanam apāyayat +pūrvavat sthāpitaṁ gopairbalibhiḥ sa-paricchadamviprā hutvārcayāṁ cakrurdadhy-akṣata-kuśāmbubhiḥ +ye ’sūyānṛta-dambherṣā-hiṁsā-māna-vivarjitāḥna teṣāṁ satya-śīlānāmāśiṣo viphalāḥ kṛtāḥ +gāvaḥ sarva-guṇopetāvāsaḥ-srag-rukma-mālinīḥātmajābhyudayārthāyaprādāt te cānvayuñjata +viprā mantra-vido yuktāstair yāḥ proktās tathāśiṣaḥtā niṣphalā bhaviṣyantina kadācid api sphuṭam +ekadāroham ārūḍhaṁlālayantī sutaṁ satīgarimāṇaṁ śiśor voḍhuṁna sehe giri-kūṭavat +bhūmau nidhāya taṁ gopīvismitā bhāra-pīḍitāmahā-puruṣam ādadhyaujagatām āsa karmasu +daityo nāmnā tṛṇāvartaḥkaṁsa-bhṛtyaḥ praṇoditaḥcakravāta-svarūpeṇajahārāsīnam arbhakam +gokulaṁ sarvam āvṛṇvanmuṣṇaṁś cakṣūṁṣi reṇubhiḥīrayan sumahā-ghora-śabdena pradiśo diśaḥ +muhūrtam abhavad goṣṭhaṁrajasā tamasāvṛtamsutaṁ yaśodā nāpaśyattasmin nyastavatī yataḥ +nāpaśyat kaścanātmānaṁparaṁ cāpi vimohitaḥtṛṇāvarta-nisṛṣṭābhiḥśarkarābhir upadrutaḥ +iti khara-pavana-cakra-pāṁśu-varṣesuta-padavīm abalāvilakṣya mātāatikaruṇam anusmaranty aśocadbhuvi patitā mṛta-vatsakā yathā gauḥ +ruditam anuniśamya tatra gopyobhṛśam anutapta-dhiyo ’śru-pūrṇa-mukhyaḥrurudur anupalabhya nanda-sūnuṁpavana upārata-pāṁśu-varṣa-vege +tṛṇāvartaḥ śānta-rayovātyā-rūpa-dharo harankṛṣṇaṁ nabho-gato gantuṁnāśaknod bhūri-bhāra-bhṛt +tam aśmānaṁ manyamānaātmano guru-mattayāgale gṛhīta utsraṣṭuṁnāśaknod adbhutārbhakam +gala-grahaṇa-niśceṣṭodaityo nirgata-locanaḥavyakta-rāvo nyapatatsaha-bālo vyasur vraje +tam antarikṣāt patitaṁ śilāyāṁviśīrṇa-sarvāvayavaṁ karālampuraṁ yathā rudra-śareṇa viddhaṁstriyo rudatyo dadṛśuḥ sametāḥ +prādāya mātre pratihṛtya vismitāḥkṛṣṇaṁ ca tasyorasi lambamānamtaṁ svastimantaṁ puruṣāda-nītaṁvihāyasā mṛtyu-mukhāt pramuktamgopyaś ca gopāḥ kila nanda-mukhyālabdhvā punaḥ prāpur atīva modam +aho batāty-adbhutam eṣa rakṣasābālo nivṛttiṁ gamito ’bhyagāt punaḥhiṁsraḥ sva-pāpena vihiṁsitaḥ khalaḥsādhuḥ samatvena bhayād vimucyate +kiṁ nas tapaś cīrṇam adhokṣajārcanaṁpūrteṣṭa-dattam uta bhūta-sauhṛdamyat samparetaḥ punar eva bālakodiṣṭyā sva-bandhūn praṇayann upasthitaḥ +dṛṣṭvādbhutāni bahuśonanda-gopo bṛhadvanevasudeva-vaco bhūyomānayām āsa vismitaḥ +ekadārbhakam ādāyasvāṅkam āropya bhāminīprasnutaṁ pāyayām āsastanaṁ sneha-pariplutā +pīta-prāyasya jananīsutasya rucira-smitammukhaṁ lālayatī rājañjṛmbhato dadṛśe idam +sā vīkṣya viśvaṁ sahasārājan sañjāta-vepathuḥsammīlya mṛgaśāvākṣīnetre āsīt suvismitā +śrī-śuka uvācaathoṣasy upavṛttāyāṁkukkuṭān kūjato ’śapangṛhīta-kaṇṭhyaḥ patibhirmādhavyo virahāturāḥ +vayāṁsy aroruvan kṛṣṇaṁbodhayantīva vandinaḥgāyatsv aliṣv anidrāṇimandāra-vana-vāyubhiḥ +muhūrtaṁ taṁ tu vaidarbhīnāmṛṣyad ati-śobhanamparirambhaṇa-viśleṣātpriya-bāhv-antaraṁ gatā +brāhme muhūrta utthāyavāry upaspṛśya mādhavaḥdadhyau prasanna-karaṇaātmānaṁ tamasaḥ param +athāpluto ’mbhasy amale yathā-vidhikriyā-kalāpaṁ paridhāya vāsasīcakāra sandhyopagamādi sattamohutānalo brahma jajāpa vāg-yataḥ +upasthāyārkam udyantaṁtarpayitvātmanaḥ kalāḥdevān ṛṣīn pitṝn vṛddhānviprān abhyarcya cātmavān +go-vipra-devatā-vṛddha-gurūn bhūtāni sarvaśaḥnamaskṛtyātma-sambhūtīrmaṅgalāni samaspṛśat +ātmānaṁ bhūṣayām āsanara-loka-vibhūṣaṇamvāsobhir bhūṣaṇaiḥ svīyairdivya-srag-anulepanaiḥ +avekṣyājyaṁ tathādarśaṁgo-vṛṣa-dvija-devatāḥkāmāṁś ca sarva-varṇānāṁpaurāntaḥ-pura-cāriṇāmpradāpya prakṛtīḥ kāmaiḥpratoṣya pratyanandata +saṁvibhajyāgrato viprānsrak-tāmbūlānulepanaiḥsuhṛdaḥ prakṛtīr dārānupāyuṅkta tataḥ svayam +tāvat sūta upānīyasyandanaṁ paramādbhutamsugrīvādyair hayair yuktaṁpraṇamyāvasthito ’grataḥ +gṛhītvā pāṇinā pāṇīsārathes tam athāruhatsātyaky-uddhava-saṁyuktaḥpūrvādrim iva bhāskaraḥ +īkṣito ’ntaḥ-pura-strīṇāṁsa-vrīḍa-prema-vīkṣitaiḥkṛcchrād visṛṣṭo niragājjāta-hāso haran manaḥ +sudharmākhyāṁ sabhāṁ sarvairvṛṣṇibhiḥ parivāritaḥprāviśad yan-niviṣṭānāṁna santy aṅga ṣaḍ ūrmayaḥ +tatropavistaḥ paramāsane vibhurbabhau sva-bhāsā kakubho ’vabhāsayanvṛto nṛ-siṁhair yadubhir yadūttamoyathoḍu-rājo divi tārakā-gaṇaiḥ +tatropamantriṇo rājannānā-hāsya-rasair vibhumupatasthur naṭācāryānartakyas tāṇḍavaiḥ pṛthak +mṛdaṅga-vīṇā-muraja-veṇu-tāla-dara-svanaiḥnanṛtur jagus tuṣṭuvuś casūta-māgadha-vandinaḥ +tatrāhur brāhmaṇāḥ kecidāsīnā brahma-vādinaḥpūrveṣāṁ puṇya-yaśasāṁrājñāṁ cākathayan kathāḥ +tatraikaḥ puruṣo rājannāgato ’pūrva-darśanaḥvijñāpito bhagavatepratīhāraiḥ praveśitaḥ +sa namaskṛtya kṛṣṇāyapareśāya kṛtāñjaliḥrājñām āvedayad duḥkhaṁjarāsandha-nirodha-jam +ye ca dig-vijaye tasyasannatiṁ na yayur nṛpāḥprasahya ruddhās tenāsannayute dve girivraje +rājāna ūcuḥkṛṣṇa kṛṣṇāprameyātmanprapanna-bhaya-bhañjanavayaṁ tvāṁ śaraṇaṁ yāmobhava-bhītāḥ pṛthag-dhiyaḥ +loko vikarma-nirataḥ kuśale pramattaḥkarmaṇy ayaṁ tvad-udite bhavad-arcane sveyas tāvad asya balavān iha jīvitāśāṁsadyaś chinatty animiṣāya namo ’stu tasmai +loke bhavāñ jagad-inaḥ kalayāvatīrṇaḥsad-rakṣaṇāya khala-nigrahaṇāya cānyaḥkaścit tvadīyam atiyāti nideśam īśakiṁ vā janaḥ sva-kṛtam ṛcchati tan na vidmaḥ +svapnāyitaṁ nṛpa-sukhaṁ para-tantram īśaśaśvad-bhayena mṛtakena dhuraṁ vahāmaḥhitvā tad ātmani sukhaṁ tvad-anīha-labhyaṁkliśyāmahe ’ti-kṛpaṇās tava māyayeha +tan no bhavān praṇata-śoka-harāṅghri-yugmobaddhān viyuṅkṣva magadhāhvaya-karma-pāśātyo bhū-bhujo ’yuta-mataṅgaja-vīryam ekobibhrad rurodha bhavane mṛga-rāḍ ivāvīḥ +yo vai tvayā dvi-nava-kṛtva udātta-cakrabhagno mṛdhe khalu bhavantam ananta-vīryamjitvā nṛ-loka-nirataṁ sakṛd ūḍha-darpoyuṣmat-prajā rujati no ’jita tad vidhehi +dūta uvācaiti māgadha-saṁruddhābhavad-darśana-kaṅkṣiṇaḥprapannāḥ pāda-mūlaṁ tedīnānāṁ śaṁ vidhīyatām +śrī-śuka uvācarāja-dūte bruvaty evaṁdevarṣiḥ parama-dyutiḥbibhrat piṅga-jaṭā-bhāraṁprādurāsīd yathā raviḥ +taṁ dṛṣṭvā bhagavān kṛṣṇaḥsarva-lokeśvareśvaraḥvavanda utthitaḥ śīrṣṇāsa-sabhyaḥ sānugo mudā +sabhājayitvā vidhi-vatkṛtāsana-parigrahambabhāṣe sunṛtair vākyaiḥśraddhayā tarpayan munim +api svid adya lokānāṁtrayāṇām akuto-bhayamnanu bhūyān bhagavatolokān paryaṭato guṇaḥ +na hi te ’viditaṁ kiñcillokeṣv īśvara-kartṛṣuatha pṛcchāmahe yuṣmānpāṇḍavānāṁ cikīrṣitam +śrī-nārada uvācadṛṣṭā māyā te bahuśo duratyayāmāyā vibho viśva-sṛjaś ca māyinaḥbhūteṣu bhūmaṁś carataḥ sva-śaktibhirvahner iva cchanna-ruco na me ’dbhutam +tavehitaṁ ko ’rhati sādhu vedituṁsva-māyayedaṁ sṛjato niyacchataḥyad vidyamānātmatayāvabhāsatetasmai namas te sva-vilakṣaṇātmane +jīvasya yaḥ saṁsarato vimokṣaṇaṁna jānato ’nartha-vahāc charīrataḥlīlāvatāraiḥ sva-yaśaḥ pradīpakaṁprājvālayat tvā tam ahaṁ prapadye +athāpy āśrāvaye brahmanara-loka-viḍambanamrājñaḥ paitṛ-ṣvasreyasyabhaktasya ca cikīrṣitam +yakṣyati tvāṁ makhendreṇarājasūyena pāṇḍavaḥpārameṣṭhya-kāmo nṛpatistad bhavān anumodatām +tasmin deva kratu-varebhavantaṁ vai surādayaḥdidṛkṣavaḥ sameṣyantirājānaś ca yaśasvinaḥ +śravaṇāt kīrtanād dhyānātpūyante ’nte-vasāyinaḥtava brahma-mayasyeśakim utekṣābhimarśinaḥ +yasyāmalaṁ divi yaśaḥ prathitaṁ rasāyāṁbhūmau ca te bhuvana-maṅgala dig-vitānammandākinīti divi bhogavatīti cādhogaṅgeti ceha caraṇāmbu punāti viśvam +śrī-śuka uvācatatra teṣv ātma-pakṣeṣv a-gṛṇatsu vijigīṣayāvācaḥ peśaiḥ smayan bhṛtyamuddhavaṁ prāha keśavaḥ +śrī-bhagavān uvācatvaṁ hi naḥ paramaṁ cakṣuḥsuhṛn mantrārtha-tattva-vitathātra brūhy anuṣṭheyaṁśraddadhmaḥ karavāma tat +ity upāmantrito bhartrāsarva-jñenāpi mugdha-vatnideśaṁ śirasādhāyauddhavaḥ pratyabhāṣata +śrī-śuka uvācaity udīritam ākarṇyadevaṛṣer uddhavo ’bravītsabhyānāṁ matam ājñāyakṛṣṇasya ca mahā-matiḥ +śrī-uddhava uvācayad uktam ṛṣinā devasācivyaṁ yakṣyatas tvayākāryaṁ paitṛ-ṣvasreyasyarakṣā ca śaraṇaiṣiṇām +yaṣṭavyam rājasūyenadik-cakra-jayinā vibhoato jarā-suta-jayaubhayārtho mato mama +asmākaṁ ca mahān arthohy etenaiva bhaviṣyatiyaśaś ca tava govindarājño baddhān vimuñcataḥ +sa vai durviṣaho rājānāgāyuta-samo balebalinām api cānyeṣāṁbhīmaṁ sama-balaṁ vinā +dvai-rathe sa tu jetavyomā śatākṣauhiṇī-yutaḥbrāhmaṇyo ’bhyarthito viprairna pratyākhyāti karhicit +brahma-veṣa-dharo gatvātaṁ bhikṣeta vṛkodaraḥhaniṣyati na sandehodvai-rathe tava sannidhau +nimittaṁ param īśasyaviśva-sarga-nirodhayoḥhiraṇyagarbhaḥ śarvaś cakālasyārūpiṇas tava +gāyanti te viśada-karma gṛheṣu devyorājñāṁ sva-śatru-vadham ātma-vimokṣaṇaṁ cagopyaś ca kuñjara-pater janakātmajāyāḥpitroś ca labdha-śaraṇā munayo vayaṁ ca +jarāsandha-vadhaḥ kṛṣṇabhūry-arthāyopakalpateprāyaḥ pāka-vipākenatava cābhimataḥ kratuḥ +śrī-śuka uvācaity uddhava-vaco rājansarvato-bhadram acyutamdevarṣir yadu-vṛddhāś cakṛṣṇaś ca pratyapūjayan +athādiśat prayāṇāyabhagavān devakī-sutaḥbhṛtyān dāruka-jaitrādīnanujñāpya gurūn vibhuḥ +nirgamayyāvarodhān svānsa-sutān sa-paricchadānsaṅkarṣaṇam anujñāpyayadu-rājaṁ ca śatru-hansūtopanītaṁ sva-rathamāruhad garuḍa-dhvajam +tato ratha-dvipa-bhaṭa-sādi-nāyakaiḥkarālayā parivṛta ātma-senayāmṛdaṅga-bhery-ānaka-śaṅkha-gomukhaiḥpraghoṣa-ghoṣita-kakubho nirakramat +nṛ-vāji-kāñcana-śibikābhir acyutaṁsahātmajāḥ patim anu su-vratā yayuḥvarāmbarābharaṇa-vilepana-srajaḥsu-saṁvṛtā nṛbhir asi-carma-pāṇibhiḥ +naroṣṭra-go-mahiṣa-kharāśvatary-anaḥkareṇubhiḥ parijana-vāra-yoṣitaḥsv-alaṅkṛtāḥ kaṭa-kuṭi-kambalāmbarādy-upaskarā yayur adhiyujya sarvataḥ +balaṁ bṛhad-dhvaja-paṭa-chatra-cāmarairvarāyudhābharaṇa-kirīṭa-varmabhiḥdivāṁśubhis tumula-ravaṁ babhau raveryathārṇavaḥ kṣubhita-timiṅgilormibhiḥ +atho munir yadu-patinā sabhājitaḥpraṇamya taṁ hṛdi vidadhad vihāyasāniśamya tad-vyavasitam āhṛtārhaṇomukunda-sandaraśana-nirvṛtendriyaḥ +rāja-dūtam uvācedaṁbhagavān prīṇayan girāmā bhaiṣṭa dūta bhadraṁ voghātayiṣyāmi māgadham +ity uktaḥ prasthito dūtoyathā-vad avadan nṛpānte ’pi sandarśanaṁ śaureḥpratyaikṣan yan mumukṣavaḥ +ānarta-sauvīra-marūṁstīrtvā vinaśanaṁ hariḥgirīn nadīr atīyāyapura-grāma-vrajākarān +tato dṛṣadvatīṁ tīrtvāmukundo ’tha sarasvatīmpañcālān atha matsyāṁś caśakra-prastham athāgamat +tam upāgatam ākarṇyaprīto durdarśanaṁ nṛnāmajāta-śatrur niragātsopadhyāyaḥ suhṛd-vṛtaḥ +gīta-vāditra-ghoṣeṇabrahma-ghoṣeṇa bhūyasāabhyayāt sa hṛṣīkeśaṁprāṇāḥ prāṇam ivādṛtaḥ +dṛṣṭvā viklinna-hṛdayaḥkṛṣṇaṁ snehena pāṇḍavaḥcirād dṛṣṭaṁ priyatamaṁsasvaje ’tha punaḥ punaḥ +dorbhyāṁ pariṣvajya ramāmalālayaṁmukunda-gātraṁ nṛ-patir hatāśubhaḥlebhe parāṁ nirvṛtim aśru-locanohṛṣyat-tanur vismṛta-loka-vibhramaḥ +taṁ mātuleyaṁ parirabhya nirvṛtobhīmaḥ smayan prema-jalākulendriyaḥyamau kirīṭī ca suhṛttamaṁ mudāpravṛddha-bāṣpāḥ parirebhire ’cyutam +arjunena pariṣvaktoyamābhyām abhivāditaḥbrāhmaṇebhyo namaskṛtyavṛddhebhyaś ca yathārhataḥmānino mānayām āsakuru-sṛñjaya-kaikayān +sūta-māgadha-gandharvāvandinaś copamantriṇaḥmṛdaṅga-śaṅkha-paṭahavīṇā-paṇava-gomukhaiḥbrāhmaṇāś cāravindākṣaṁtuṣṭuvur nanṛtur jaguḥ +evaṁ suhṛdbhiḥ paryastaḥpuṇya-śloka-śikhāmaṇiḥsaṁstūyamāno bhagavānviveśālaṅkṛtaṁ puram +saṁsikta-vartma kariṇāṁ mada-gandha-toyaiścitra-dhvajaiḥ kanaka-toraṇa-pūrṇa-kumbhaiḥmṛṣṭātmabhir nava-dukūla-vibhūṣaṇa-srag-gandhair nṛbhir yuvatibhiś ca virājamānam +prāptaṁ niśamya nara-locana-pāna-pātramautsukya-viślathita-keśa-dukūla-bandhāḥsadyo visṛjya gṛha-karma patīṁś ca talpedraṣṭuṁ yayur yuvatayaḥ sma narendra-mārge +tasmin su-saṅkula ibhāśva-ratha-dvipadbhiḥkṛṣṇam sa-bhāryam upalabhya gṛhādhirūḍhāḥnāryo vikīrya kusumair manasopaguhyasu-svāgataṁ vidadhur utsmaya-vīkṣitena +ūcuḥ striyaḥ pathi nirīkṣya mukunda-patnīstārā yathoḍupa-sahāḥ kim akāry amūbhiḥyac cakṣuṣāṁ puruṣa-maulir udāra-hāsalīlāvaloka-kalayotsavam ātanoti +tatra tatropasaṅgamyapaurā maṅgala-pāṇayaḥcakruḥ saparyāṁ kṛṣṇāyaśreṇī-mukhyā hatainasaḥ +antaḥ-pura-janaiḥ prītyāmukundaḥ phulla-locanaiḥsa-sambhramair abhyupetaḥprāviśad rāja-mandiram +pṛthā vilokya bhrātreyaṁkṛṣṇaṁ tri-bhuvaneśvaramprītātmotthāya paryaṅkātsa-snuṣā pariṣasvaje +govindaṁ gṛham ānīyadeva-deveśam ādṛtaḥpūjāyāṁ nāvidat kṛtyaṁpramodopahato nṛpaḥ +pitṛ-svasur guru-strīṇāṁkṛṣṇaś cakre ’bhivādanamsvayaṁ ca kṛṣṇayā rājanbhaginyā cābhivanditaḥ +śvaśṛvā sañcoditā kṛṣṇākṛṣṇa-patnīś ca sarvaśaḥānarca rukmiṇīṁ satyāṁbhadrāṁ jāmbavatīṁ tathā +sukhaṁ nivāsayām āsadharma-rājo janārdanamsa-sainyaṁ sānugāmatyaṁsa-bhāryaṁ ca navaṁ navam +tarpayitvā khāṇḍavenavahniṁ phālguna-saṁyutaḥmocayitvā mayaṁ yenarājñe divyā sabhā kṛtā +śrī-śuka uvācaekadā tu sabhā-madhyaāsthito munibhir vṛtaḥbrāhmaṇaiḥ kṣatriyair vaiśyairbhrātṛbhiś ca yudhiṣṭhiraḥ +śrī-yudhiṣṭhira uvācakratu-rājena govindarājasūyena pāvanīḥyakṣye vibhūtīr bhavatastat sampādaya naḥ prabho +tvat-pāduke avirataṁ pari ye carantidhyāyanty abhadra-naśane śucayo gṛṇantivindanti te kamala-nābha bhavāpavargamāśāsate yadi ta āśiṣa īśa nānye +tad deva-deva bhavataś caraṇāravinda-sevānubhāvam iha paśyatu loka eṣaḥye tvāṁ bhajanti na bhajanty uta vobhayeṣāṁniṣṭhāṁ pradarśaya vibho kuru-sṛñjayānām +na brahmaṇaḥ sva-para-bheda-matis tava syātsarvātmanaḥ sama-dṛśaḥ sva-sukhānubhūteḥsaṁsevatāṁ sura-taror iva te prasādaḥsevānurūpam udayo na viparyayo ’tra +śrī-bhagavān uvācasamyag vyavasitaṁ rājanbhavatā śatru-karśanakalyāṇī yena te kīrtirlokān anubhaviṣyati +ṛṣīṇāṁ pitṛ-devānāṁsuhṛdām api naḥ prabhosarveṣām api bhūtānāmīpsitaḥ kratu-rāḍ ayam +vijitya nṛpatīn sarvānkṛtvā ca jagatīṁ vaśesambhṛtya sarva-sambhārānāharasva mahā-kratum +ete te bhrātaro rājaḻloka-pālāṁśa-sambhavāḥjito ’smy ātmavatā te ’haṁdurjayo yo ’kṛtātmabhiḥ +na kaścin mat-paraṁ loketejasā yaśasā śriyāvibhūtibhir vābhibhaveddevo ’pi kim u pārthivaḥ +śrī-śuka uvācaniśamya bhagavad-gītaṁprītaḥ phulla-mukhāmbujaḥbhrātṝn dig-vijaye ’yuṅktaviṣṇu-tejopabṛṁhitān +sahadevaṁ dakṣiṇasyāmādiśat saha sṛñjayaiḥdiśi pratīcyāṁ nakulamudīcyāṁ savyasācinamprācyāṁ vṛkodaraṁ matsyaiḥkekayaiḥ saha madrakaiḥ +te vijitya nṛpān vīrāājahrur digbhya ojasāajāta-śatrave bhūridraviṇaṁ nṛpa yakṣyate +śrutvājitaṁ jarāsandhaṁnṛpater dhyāyato hariḥāhopāyaṁ tam evādyauddhavo yam uvāca ha +bhīmaseno ’rjunaḥ kṛṣṇobrahma-linga-dharās trayaḥjagmur girivrajaṁ tātabṛhadratha-suto yataḥ +te gatvātithya-velāyāṁgṛheṣu gṛha-medhinambrahmaṇyaṁ samayāceranrājanyā brahma-liṅginaḥ +rājan viddhy atithīn prāptānarthino dūram āgatāntan naḥ prayaccha bhadraṁ teyad vayaṁ kāmayāmahe +kiṁ durmarṣaṁ titikṣūṇāṁkim akāryam asādhubhiḥkiṁ na deyaṁ vadānyānāṁkaḥ paraḥ sama-darśinām +yo ’nityena śarīreṇasatāṁ geyaṁ yaśo dhruvamnācinoti svayaṁ kalpaḥsa vācyaḥ śocya eva saḥ +hariścandro rantidevauñchavṛttiḥ śibir baliḥvyādhaḥ kapoto bahavohy adhruveṇa dhruvaṁ gatāḥ +śrī-śuka uvācasvarair ākṛtibhis tāṁs tuprakoṣṭhair jyā-hatair apirājanya-bandhūn vijñāyadṛṣṭa-pūrvān acintayat +rājanya-bandhavo hy etebrahma-liṅgāni bibhratidadāni bhikṣitaṁ tebhyaātmānam api dustyajam +baler nu śrūyate kīrtirvitatā dikṣv akalmaṣāaiśvaryād bhraṁśitasyāpivipra-vyājena viṣṇunā +jīvatā brāhmaṇārthāyako nv arthaḥ kṣatra-bandhunādehena patamānenanehatā vipulaṁ yaśaḥ +ity udāra-matiḥ prāhakṛṣṇārjuna-vṛkodarānhe viprā vriyatāṁ kāmodadāmy ātma-śiro ’pi vaḥ +śrī-bhagavān uvācayuddhaṁ no dehi rājendradvandvaśo yadi manyaseyuddhārthino vayaṁ prāptārājanyā nānya-kāṅkṣiṇaḥ +asau vṛkodaraḥ pārthastasya bhrātārjuno hy ayamanayor mātuleyaṁ māṁkṛṣṇaṁ jānīhi te ripum +evam āvedito rājājahāsoccaiḥ sma māgadhaḥāha cāmarṣito mandāyuddhaṁ tarhi dadāmi vaḥ +na tvayā bhīruṇā yotsyeyudhi viklava-tejasāmathurāṁ sva-purīṁ tyaktvāsamudraṁ śaraṇaṁ gataḥ +ayaṁ tu vayasātulyonāti-sattvo na me samaḥarjuno na bhaved yoddhābhīmas tulya-balo mama +ity uktvā bhīmasenāyaprādāya mahatīṁ gadāmdvitīyāṁ svayam ādāyanirjagāma purād bahiḥ +tataḥ samekhale vīrausaṁyuktāv itaretaramjaghnatur vajra-kalpābhyāṁgadābhyāṁ raṇa-durmadau +maṇḍalāni vicitrāṇisavyaṁ dakṣiṇam eva cacaratoḥ śuśubhe yuddhaṁnaṭayor iva raṅgiṇoḥ +tataś caṭa-caṭā-śabdovajra-niṣpesa-sannibhaḥgadayoḥ kṣiptayo rājandantayor iva dantinoḥ +te vai gade bhuja-javena nipātyamāneanyonyato ’ṁsa-kaṭi-pāda-karoru-jatrumcūrṇī-babhūvatur upetya yathārka-śākhesaṁyudhyator dviradayor iva dīpta-manvyoḥ +itthaṁ tayoḥ prahatayor gadayor nṛ-vīraukruddhau sva-muṣṭibhir ayaḥ-sparaśair apiṣṭāmśabdas tayoḥ praharator ibhayor ivāsīnnirghāta-vajra-paruṣas tala-tāḍanotthaḥ +tayor evaṁ praharatoḥsama-śikṣā-balaujasoḥnirviśeṣam abhūd yuddhamakṣīṇa-javayor nṛpa +śatror janma-mṛtī vidvāñjīvitaṁ ca jarā-kṛtampārtham āpyāyayan svenatejasācintayad dhariḥ +sañcintyārī-vadhopāyaṁbhīmasyāmogha-darśanaḥdarśayām āsa viṭapaṁpāṭayann iva saṁjñayā +tad vijñāya mahā-sattvobhīmaḥ praharatāṁ varaḥgṛhītvā pādayoḥ śatruṁpātayām āsa bhū-tale +ekam pādaṁ padākramyadorbhyām anyaṁ pragṛhya saḥgudataḥ pāṭayām āsaśākham iva mahā-gajaḥ +eka-pādoru-vṛṣaṇa-kaṭi-pṛṣṭha-stanāṁsakeeka-bāhv-akṣi-bhrū-karṇeśakale dadṛśuḥ prajāḥ +hāhā-kāro mahān āsīnnihate magadheśvarepūjayām āsatur bhīmaṁparirabhya jayācyatau +sahadevaṁ tat-tanayaṁbhagavān bhūta-bhāvanaḥabhyaṣiñcad ameyātmāmagadhānāṁ patiṁ prabhuḥmocayām āsa rājanyānsaṁruddhā māgadhena ye +śrī-śuka uvācaayute dve śatāny aṣṭauniruddhā yudhi nirjitāḥte nirgatā giridroṇyāṁmalinā mala-vāsasaḥ +kṛṣṇa-sandarśanāhlādadhvasta-saṁrodhana-klamāḥpraśaśaṁsur hṛṣīkeśaṁgīrbhiḥ prāñjalayo nṛpāḥ +rājāna ūcuḥnamas te deva-deveśaprapannārti-harāvyayaprapannān pāhi naḥ kṛṣṇanirviṇṇān ghora-saṁsṛteḥ +nainaṁ nāthānusūyāmomāgadhaṁ madhusūdanaanugraho yad bhavatorājñāṁ rājya-cyutir vibho +rājyaiśvarya-madonnaddhona śreyo vindate nṛpaḥtvan-māyā-mohito ’nityāmanyate sampado ’calāḥ +mṛga-tṛṣṇāṁ yathā bālāmanyanta udakāśayamevaṁ vaikārikīṁ māyāmayuktā vastu cakṣate +vayaṁ purā śrī-mada-naṣṭa-dṛṣṭayojigīṣayāsyā itaretara-spṛdhaḥghnantaḥ prajāḥ svā ati-nirghṛṇāḥ prabhomṛtyuṁ puras tvāvigaṇayya durmadāḥ +atho na rājyam mṛga-tṛṣṇi-rūpitaṁdehena śaśvat patatā rujāṁ bhuvāupāsitavyaṁ spṛhayāmahe vibhokriyā-phalaṁ pretya ca karṇa-rocanam +taṁ naḥ samādiśopāyaṁyena te caraṇābjayoḥsmṛtir yathā na viramedapi saṁsaratām iha +kṛṣṇāya vāsudevāyaharaye paramātmanepraṇata-kleśa-nāśāyagovindāya namo namaḥ +śrī-śuka uvācasaṁstūyamāno bhagavānrājabhir mukta-bandhanaiḥtān āha karuṇas tātaśaraṇyaḥ ślakṣṇayā girā +śrī-bhagavān uvācaadya prabhṛti vo bhūpāmayy ātmany akhileśvaresu-dṛḍhā jāyate bhaktirbāḍham āśaṁsitaṁ tathā +diṣṭyā vyavasitaṁ bhūpābhavanta ṛta-bhāṣiṇaḥśrīy-aiśvarya-madonnāhaṁpaśya unmādakaṁ nṛṇām +haihayo nahuṣo veṇorāvaṇo narako ’pareśrī-madād bhraṁśitāḥ sthānāddeva-daitya-nareśvarāḥ +bhavanta etad vijñāyadehādy utpādyam anta-vatmāṁ yajanto ’dhvarair yuktāḥprajā dharmeṇa rakṣyatha +santanvantaḥ prajā-tantūnsukhaṁ duḥkhaṁ bhavābhavauprāptaṁ prāptaṁ ca sevantomac-cittā vicariṣyatha +udāsīnāś ca dehādāvātmārāmā dhṛta-vratāḥmayy āveśya manaḥ samyaṅmām ante brahma yāsyatha +śrī-śuka uvācaity ādiśya nṛpān kṛṣṇobhagavān bhuvaneśvaraḥteṣāṁ nyayuṅkta puruṣānstriyo majjana-karmaṇi +saparyāṁ kārayām āsasahadevena bhāratanaradevocitair vastrairbhūṣaṇaiḥ srag-vilepanaiḥ +bhojayitvā varānnenasu-snātān samalaṅkṛtānbhogaiś ca vividhair yuktāṁstāmbūlādyair nṛpocitaiḥ +te pūjitā mukundenarājāno mṛṣṭa-kuṇḍalāḥvirejur mocitāḥ kleśātprāvṛḍ-ante yathā grahāḥ +rathān sad-aśvān āropyamaṇi-kāñcana-bhūṣitānprīṇayya sunṛtair vākyaiḥsva-deśān pratyayāpayat +ta evaṁ mocitāḥ kṛcchrātkṛṣṇena su-mahātmanāyayus tam eva dhyāyantaḥkṛtāni ca jagat-pateḥ +jagaduḥ prakṛtibhyas temahā-puruṣa-ceṣṭitamyathānvaśāsad bhagavāṁstathā cakrur atandritāḥ +jarāsandhaṁ ghātayitvābhīmasenena keśavaḥpārthābhyāṁ saṁyutaḥ prāyātsahadevena pūjitaḥ +gatvā te khāṇḍava-prasthaṁśaṅkhān dadhmur jitārayaḥharṣayantaḥ sva-suhṛdodurhṛdāṁ cāsukhāvahāḥ +tac chrutvā prīta-manasaindraprastha-nivāsinaḥmenire māgadhaṁ śāntaṁrājā cāpta-manorathaḥ +abhivandyātha rājānaṁbhīmārjuna-janārdanāḥsarvam āśrāvayāṁ cakrurātmanā yad anuṣṭhitam +niśamya dharma-rājas tatkeśavenānukampitamānandāśru-kalāṁ muñcanpremṇā novāca kiñcana +śrī-śuka uvācaevaṁ yudhiṣṭhiro rājājarāsandha-vadhaṁ vibhoḥkṛṣṇasya cānubhāvaṁ taṁśrutvā prītas tam abravīt +śrī-yudhiṣṭhira uvācaye syus trai-lokya-guravaḥsarve lokā maheśvarāḥvahanti durlabhaṁ labdvāśirasaivānuśāsanam +sa bhavān aravindākṣodīnānām īśa-mānināmdhatte ’nuśāsanaṁ bhūmaṁstad atyanta-viḍambanam +na hy ekasyādvitīyasyabrahmaṇaḥ paramātmanaḥkarmabhir vardhate tejohrasate ca yathā raveḥ +na vai te ’jita bhaktānāṁmamāham iti mādhavatvaṁ taveti ca nānā-dhīḥpaśūnām iva vaikṛtī +śrī-śuka uvācaity uktvā yajñiye kālevavre yuktān sa ṛtvijaḥkṛṣṇānumoditaḥ pārthobrāhmaṇān brahma-vādinaḥ +dvaipāyano bharadvājaḥsumantur gotamo ’sitaḥvasiṣṭhaś cyavanaḥ kaṇvomaitreyaḥ kavaṣas tritaḥ +upahūtās tathā cānyedroṇa-bhīṣma-kṛpādayaḥdhṛtarāṣṭraḥ saha-sutoviduraś ca mahā-matiḥ +tatas te deva-yajanaṁbrāhmaṇāḥ svarṇa-lāṅgalaiḥkṛṣṭvā tatra yathāmnāyaṁdīkṣayāṁ cakrire nṛpam +haimāḥ kilopakaraṇāvaruṇasya yathā purāindrādayo loka-pālāviriñci-bhava-saṁyutāḥ +ayājayan mahā-rājaṁyājakā deva-varcasaḥrājasūyena vidhi-vatpracetasam ivāmarāḥ +sūtye ’hany avanī-pāloyājakān sadasas-patīnapūjayan mahā-bhāgānyathā-vat su-samāhitaḥ +sadasyāgryārhaṇārhaṁ vaivimṛśantaḥ sabhā-sadaḥnādhyagacchann anaikāntyātsahadevas tadābravīt +arhati hy acyutaḥ śraiṣṭhyaṁbhagavān sātvatāṁ patiḥeṣa vai devatāḥ sarvādeśa-kāla-dhanādayaḥ +yad-ātmakam idaṁ viśvaṁkratavaś ca yad-ātmakāḥagnir āhutayo mantrāsāṅkhyaṁ yogaś ca yat-paraḥ +vividhānīha karmāṇijanayan yad-avekṣayāīhate yad ayaṁ sarvaḥśreyo dharmādi-lakṣaṇam +tasmāt kṛṣṇāya mahatedīyatāṁ paramārhaṇamevaṁ cet sarva-bhūtānāmātmanaś cārhaṇaṁ bhavet +sarva-bhūtātma-bhūtāyakṛṣṇāyānanya-darśinedeyaṁ śāntāya pūrṇāyadattasyānantyam icchatā +ity uktvā sahadevo ’bhūttūṣṇīṁ kṛṣṇānubhāva-vittac chrutvā tuṣṭuvuḥ sarvesādhu sādhv iti sattamāḥ +śrutvā dvijeritaṁ rājājñātvā hārdaṁ sabhā-sadāmsamarhayad dhṛṣīkeśaṁprītaḥ praṇaya-vihvalaḥ +tat-pādāv avanijyāpaḥśirasā loka-pāvanīḥsa-bhāryaḥ sānujāmātyaḥsa-kuṭumbo vahan mudā +itthaṁ sabhājitaṁ vīkṣyasarve prāñjalayo janāḥnamo jayeti nemus taṁnipetuḥ puṣpa-vṛṣṭayaḥ +itthaṁ niśamya damaghoṣa-sutaḥ sva-pīṭhādutthāya kṛṣṇa-guṇa-varṇana-jāta-manyuḥutkṣipya bāhum idam āha sadasy amarṣīsaṁśrāvayan bhagavate paruṣāṇy abhītaḥ +īśo duratyayaḥ kālaiti satyavatī srutiḥvṛddhānām api yad buddhirbāla-vākyair vibhidyate +yūyaṁ pātra-vidāṁ śreṣṭhāmā mandhvaṁ bāla-bhāṣītamsadasas-patayaḥ sarvekṛṣṇo yat sammato ’rhaṇe +tapo-vidyā-vrata-dharānjñāna-vidhvasta-kalmaṣānparamaṛṣīn brahma-niṣṭhāḻloka-pālaiś ca pūjitān +varṇāśrama-kulāpetaḥsarva-dharma-bahiṣ-kṛtaḥsvaira-vartī guṇair hīnaḥsaparyāṁ katham arhati +yayātinaiṣāṁ hi kulaṁśaptaṁ sadbhir bahiṣ-kṛtamvṛthā-pāna-rataṁ śaśvatsaparyāṁ katham arhati +brahmarṣi-sevitān deśānhitvaite ’brahma-varcasamsamudraṁ durgam āśrityabādhante dasyavaḥ prajāḥ +evam-ādīny abhadrāṇibabhāṣe naṣṭa-maṅgalaḥnovāca kiñcid bhagavānyathā siṁhaḥ śivā-rutam +bhagavan-nindanaṁ śrutvāduḥsahaṁ tat sabhā-sadaḥkarṇau pidhāya nirjagmuḥśapantaś cedi-paṁ ruṣā +nindāṁ bhagavataḥ śṛṇvaṁstat-parasya janasya vātato nāpaiti yaḥ so ’piyāty adhaḥ sukṛtāc cyutaḥ +tataḥ pāṇḍu-sutāḥ kruddhāmatsya-kaikaya-sṛñjayāḥudāyudh��ḥ samuttasthuḥśiśupāla-jighāṁsavaḥ +tataś caidyas tv asambhrāntojagṛhe khaḍga-carmaṇībhartsayan kṛṣṇa-pakṣīyānrājñaḥ sadasi bhārata +tāvad utthāya bhagavānsvān nivārya svayaṁ ruṣāśiraḥ kṣurānta-cakreṇajahāra patato ripoḥ +śabdaḥ kolāhalo ’thāsīcchiśupāle hate mahāntasyānuyāyino bhūpādudruvur jīvitaiṣiṇaḥ +caidya-dehotthitaṁ jyotirvāsudevam upāviśatpaśyatāṁ sarva-bhūtānāmulkeva bhuvi khāc cyutā +janma-trayānuguṇita-vaira-saṁrabdhayā dhiyādhyāyaṁs tan-mayatāṁ yātobhāvo hi bhava-kāraṇam +ṛtvigbhyaḥ sa-sadasyebhyodakṣināṁ vipulām adātsarvān sampūjya vidhi-vaccakre ’vabhṛtham eka-rāṭ +sādhayitvā kratuḥ rājñaḥkṛṣṇo yogeśvareśvaraḥuvāsa katicin māsānsuhṛdbhir abhiyācitaḥ +tato ’nujñāpya rājānamanicchantam apīśvaraḥyayau sa-bhāryaḥ sāmātyaḥsva-puraṁ devakī-sutaḥ +varṇitaṁ tad upākhyānaṁmayā te bahu-vistaramvaikuṇṭha-vāsinor janmavipra-śāpāt punaḥ punaḥ +rājasūyāvabhṛthyenasnāto rājā yudhiṣṭhiraḥbrahma-kṣatra-sabhā-madhyeśuśubhe sura-rāḍ iva +rājñā sabhājitāḥ sarvesura-mānava-khecarāḥkṛṣṇaṁ kratuṁ ca śaṁsantaḥsva-dhāmāni yayur mudā +duryodhanam ṛte pāpaṁkaliṁ kuru-kulāmayamyo na sehe śrīyaṁ sphītāṁdṛṣṭvā pāṇḍu-sutasya tām +ya idaṁ kīrtayed viṣṇoḥkarma caidya-vadhādikamrāja-mokṣaṁ vitānaṁ casarva-pāpaiḥ pramucyate +śrī-rājovācaajāta-śatros tam dṛṣṭvārājasūya-mahodayamsarve mumudire brahmannṛ-devā ye samāgatāḥ +śrī-bādarāyaṇir uvācapitāmahasya te yajñerājasūye mahātmanaḥbāndhavāḥ paricaryāyāṁtasyāsan prema-bandhanāḥ +bhīmo mahānasādhyakṣodhanādhyakṣaḥ suyodhanaḥsahadevas tu pūjāyāṁnakulo dravya-sādhane +ṛtvik-sadasya-bahu-vitsu suhṛttameṣusv-iṣṭeṣu sūnṛta-samarhaṇa-dakṣiṇābhiḥcaidye ca sātvata-pateś caraṇaṁ praviṣṭecakrus tatas tv avabhṛtha-snapanaṁ dyu-nadyām +mṛdaṅga-śaṅkha-paṇava-dhundhury-ānaka-gomukhāḥvāditrāṇi vicitrāṇinedur āvabhṛthotsave +nārtakyo nanṛtur hṛṣṭāgāyakā yūthaśo jaguḥvīṇā-veṇu-talonnādasteṣāṁ sa divam aspṛśat +citra-dhvaja-patākāgrairibhendra-syandanārvabhiḥsv-alaṅkṛtair bhaṭair bhūpāniryayū rukma-mālinaḥ +yadu-sṛñjaya-kāmboja-kuru-kekaya-kośalāḥkampayanto bhuvaṁ sainyairyayamāna-puraḥ-sarāḥ +sadasyartvig-dvija-śreṣṭhābrahma-ghoṣeṇa bhūyasādevarṣi-pitṛ-gandharvāstuṣṭuvuḥ puṣpa-varṣiṇaḥ +sv-alaṇkṛtā narā nāryogandha-srag-bhūṣaṇāmbaraiḥvilimpantyo ’bhisiñcantyovijahrur vividhai rasaiḥ +taila-gorasa-gandhoda-haridrā-sāndra-kuṅkumaiḥpumbhir liptāḥ pralimpantyovijahrur vāra-yoṣitaḥ +guptā nṛbhir niragamann upalabdhum etaddevyo yathā divi vimāna-varair nṛ-devyotā mātuleya-sakhibhiḥ pariṣicyamānāḥsa-vrīḍa-hāsa-vikasad-vadanā virejuḥ +tā devarān uta sakhīn siṣicur dṛtībhiḥklinnāmbarā vivṛta-gātra-kucoru-madhyāḥautsukya-mukta-kavarāc cyavamāna-mālyāḥkṣobhaṁ dadhur mala-dhiyāṁ rucirair vihāraiḥ +sa samrāḍ ratham āruḍhaḥsad-aśvaṁ rukma-mālinamvyarocata sva-patnībhiḥkriyābhiḥ kratu-rāḍ iva +patnī-samyājāvabhṛthyaiścaritvā te tam ṛtvijaḥācāntaṁ snāpayāṁ cakrurgaṅgāyāṁ saha kṛṣṇayā +deva-dundubhayo nedurnara-dundubhibhiḥ samammumucuḥ puṣpa-varṣāṇidevarṣi-pitṛ-mānavāḥ +sasnus tatra tataḥ sarvevarṇāśrama-yutā narāḥmahā-pātaky api yataḥsadyo mucyeta kilbiṣāt +atha rājāhate kṣaumeparidhāya sv-alaṅkṛtaḥṛtvik-sadasya-viprādīnānarcābharaṇāmbaraiḥ +bandhūñ jñātīn nṛpān mitra-suhṛdo ’nyāṁś ca sarvaśaḥabhīkṣnaṁ pūjayām āsanārāyaṇa-paro nṛpaḥ +sarve janāḥ sura-ruco maṇi-kuṇḍala-srag-uṣṇīṣa-kañcuka-dukūla-mahārghya-hārāḥnāryaś ca kuṇḍala-yugālaka-vṛnda-juṣṭa-vaktra-śriyaḥ kanaka-mekhalayā virejuḥ +athartvijo mahā-śīlāḥsadasyā brahma-vādinaḥbrahma-kṣatriya-viṭ-śudrā-rājāno ye samāgatāḥ +hari-dāsasya rājarṣerājasūya-mahodayamnaivātṛpyan praśaṁsantaḥpiban martyo ’mṛtaṁ yathā +tato yudhiṣṭhiro rājāsuhṛt-sambandhi-bāndhavānpremṇā nivārayām āsakṛṣṇaṁ ca tyāga-kātaraḥ +bhagavān api tatrāṅganyāvātsīt tat-priyaṁ-karaḥprasthāpya yadu-vīrāṁś casāmbādīṁś ca kuśasthalīm +itthaṁ rājā dharma-sutomanoratha-mahārṇavamsu-dustaraṁ samuttīryakṛṣṇenāsīd gata-jvaraḥ +ekadāntaḥ-pure tasyavīkṣya duryodhanaḥ śriyamatapyad rājasūyasyamahitvaṁ cācyutātmanaḥ +yasmiṁs narendra-ditijendra-surendra-lakṣmīrnānā vibhānti kila viśva-sṛjopakḷptāḥtābhiḥ patīn drupada-rāja-sutopatastheyasyāṁ viṣakta-hṛdayaḥ kuru-rāḍ atapyat +yasmin tadā madhu-pater mahiṣī-sahasraṁśroṇī-bhareṇa śanakaiḥ kvaṇad-aṅghri-śobhammadhye su-cāru kuca-kuṅkuma-śoṇa-hāraṁśrīman-mukhaṁ pracala-kuṇḍala-kuntalāḍhyam +sabhāyāṁ maya-kḷptāyāṁkvāpi dharma-suto ’dhirāṭvṛto ’nugair bandhubhiś cakṛṣṇenāpi sva-cakṣuṣā +tatra duryodhano mānīparīto bhrātṛbhir nṛpakirīṭa-mālī nyaviśadasi-hastaḥ kṣipan ruṣā +sthale ’bhyagṛhṇād vastrāntaṁjalaṁ matvā sthale ’patatjale ca sthala-vad bhrāntyāmaya-māyā-vimohitaḥ +jahāsa bhīmas taṁ dṛṣṭvāstriyo nṛpatayo parenivāryamāṇā apy aṅgarājñā kṛṣṇānumoditāḥ +sa vrīḍito ’vag-vadano ruṣā jvalanniṣkramya tūṣṇīṁ prayayau gajāhvayamhā-heti śabdaḥ su-mahān abhūt satāmajāta-śatrur vimanā ivābhavatbabhūva tūṣṇīṁ bhagavān bhuvo bharaṁsamujjihīrṣur bhramati sma yad-dṛśā +etat te ’bhihitaṁ rājanyat pṛṣṭo ’ham iha tvayāsuyodhanasya daurātmyaṁrājasūye mahā-kratau +śrī-śuka uvācaathānyad api kṛṣṇasyaśṛṇu karmādbhutaṁ nṛpakrīḍā-nara-śarīrasyayathā saubha-patir hataḥ +śiśupāla-sakhaḥ śālvorukmiṇy-udvāha āgataḥyadubhir nirjitaḥ saṅkhyejarāsandhādayas tathā +śālvaḥ pratijñām akarocchṛṇvatāṁ sarva-bhūbhujāmayādavāṁ kṣmāṁ kariṣyepauruṣaṁ mama paśyata +iti mūḍhaḥ pratijñāyadevaṁ paśu-patiṁ prabhumārādhayām āsa nṛpaḥpāṁśu-muṣṭiṁ sakṛd grasan +saṁvatsarānte bhagavānāśu-toṣa umā-patiḥvareṇa cchandayām āsaśālvaṁ śaraṇam āgatam +devāsura-manuṣyāṇāṁgandharvoraga-rakṣasāmabhedyaṁ kāma-gaṁ vavresa yānaṁ vṛṣṇi-bhīṣaṇam +tatheti giriśādiṣṭomayaḥ para-puraṁ-jayaḥpuraṁ nirmāya śālvāyaprādāt saubham ayas-mayam +sa labdhvā kāma-gaṁ yānaṁtamo-dhāma durāsadamyayas dvāravatīṁ śālvovairaṁ vṛṣṇi-kṛtaṁ smaran +nirudhya senayā śālvomahatyā bharatarṣabhapurīṁ babhañjopavanānudyānāni ca sarvaśaḥ +ity ardyamānā saubhenakṛṣṇasya nagarī bhṛśamnābhyapadyata śaṁ rājaṁstri-pureṇa yathā mahī +pradyumno bhagavān vīkṣyabādhyamānā nijāḥ prajāḥma bhaiṣṭety abhyadhād vīrorathārūḍho mahā-yaśāḥ +sātyakiś cārudeṣṇaś casāmbo ’krūraḥ sahānujaḥhārdikyo bhānuvindaś cagadaś ca śuka-sāraṇau +tataḥ pravavṛte yuddhaṁśālvānāṁ yadubhiḥ sahayathāsurāṇāṁ vibudhaistumulaṁ loma-harṣaṇam +tāś ca saubha-pater māyādivyāstrai rukmiṇī-sutaḥkṣaṇena nāśayām āsanaiśaṁ tama ivoṣṇa-guḥ +vivyādha pañca-viṁśatyāsvarṇa-puṅkhair ayo-mukhaiḥśālvasya dhvajinī-pālaṁśaraiḥ sannata-parvabhiḥ +tad adbhutaṁ mahat karmapradyumnasya mahātmanaḥdṛṣṭvā taṁ pūjayām āsuḥsarve sva-para-sainikāḥ +bahu-rūpaika-rūpaṁ taddṛśyate na ca dṛśyatemāyā-mayaṁ maya-kṛtaṁdurvibhāvyaṁ parair abhūt +kvacid bhūmau kvacid vyomnigiri-mūrdhni jale kvacitalāta-cakra-vad bhrāmyatsaubhaṁ tad duravasthitam +yatra yatropalakṣyetasa-saubhaḥ saha-sainikaḥśālvas tatas tato ’muñcañcharān sātvata-yūthapāḥ +śarair agny-arka-saṁsparśairāśī-viṣa-durāsadaiḥpīḍyamāna-purānīkaḥśālvo ’muhyat pareritaiḥ +śālvānīkapa-śastraughairvṛṣṇi-vīrā bhṛśārditāḥna tatyajū raṇaṁ svaṁ svaṁloka-dvaya-jigīṣavaḥ +śālvāmātyo dyumān nāmapradyumnaṁ prak prapīḍitaḥāsādya gadayā maurvyāvyāhatya vyanadad balī +pradyumnaṁ gadayā sīrṇa-vakṣaḥ-sthalam ariṁ-damamapovāha raṇāt sūtodharma-vid dārukātmajaḥ +labdha-samjño muhūrtenakārṣṇiḥ sārathim abravītaho asādhv idaṁ sūtayad raṇān me ’pasarpaṇam +na yadūnāṁ kule jātaḥśrūyate raṇa-vicyutaḥvinā mat klība-cittenasūtena prāpta-kilbiṣāt +kiṁ nu vakṣye ’bhisaṅgamyapitarau rāma-keśavauyuddhāt samyag apakrāntaḥpṛṣṭas tatrātmanaḥ kṣamam +vyaktaṁ me kathayiṣyantihasantyo bhrātṛ-jāmayaḥklaibyaṁ kathaṁ kathaṁ vīratavānyaiḥ kathyatāṁ mṛdhe +sārathir uvācadharmaṁ vijānatāyuṣmankṛtam etan mayā vibhosūtaḥ kṛcchra-gataṁ rakṣedrathinaṁ sārathiṁ rathī +etad viditvā tu bhavānmayāpovāhito raṇātupasṛṣṭaḥ pareṇetimūrcchito gadayā hataḥ +śrī-śuka uvācasa upaspṛśya salilaṁdaṁśito dhṛta-kārmukaḥnaya māṁ dyumataḥ pārśvaṁvīrasyety āha sārathim +vidhamantaṁ sva-sainyānidyumantaṁ rukmiṇī-sutaḥpratihatya pratyavidhyānnārācair aṣṭabhiḥ smayan +caturbhiś caturo vāhānsūtam ekena cāhanatdvābhyaṁ dhanuś ca ketuṁ caśareṇānyena vai śiraḥ +gada-sātyaki-sāmbādyājaghnuḥ saubha-pater balampetuḥ samudre saubheyāḥsarve sañchinna-kandharāḥ +evaṁ yadūnāṁ śālvānāṁnighnatām itaretaramyuddhaṁ tri-nava-rātraṁ tadabhūt tumulam ulbaṇam +indraprasthaṁ gataḥ kṛṣṇaāhūto dharma-sūnunārājasūye ’tha nivṛtteśiśupāle ca saṁsthite +āha cāham ihāyātaārya-miśrābhisaṅgataḥrājanyāś caidya-pakṣīyānūnaṁ hanyuḥ purīṁ mama +vīkṣya tat kadanaṁ svānāṁnirūpya pura-rakṣaṇamsaubhaṁ ca śālva-rājaṁ cadārukaṁ prāha keśavaḥ +rathaṁ prāpaya me sūtaśālvasyāntikam āśu vaisambhramas te na kartavyomāyāvī saubha-rāḍ ayam +ity uktaś codayām āsaratham āsthāya dārukaḥviśantaṁ dadṛśuḥ sarvesve pare cāruṇānujam +śālvaś ca kṛṣṇam ālokyahata-prāya-baleśvaraḥprāharat kṛṣṇa-sūtayaśaktiṁ bhīma-ravāṁ mṛdhe +tām āpatantīṁ nabhasimaholkām iva raṁhasābhāsayantīṁ diśaḥ śauriḥsāyakaiḥ śatadhācchinat +taṁ ca ṣoḍaśabhir viddhvābānaiḥ saubhaṁ ca khe bhramatavidhyac chara-sandohaiḥkhaṁ sūrya iva raśmibhiḥ +śālvaḥ śaures tu doḥ savyaṁsa-śārṅgaṁ śārṅga-dhanvanaḥbibheda nyapatad dhastācchārṅgam āsīt tad adbhutam +hāhā-kāro mahān āsīdbhūtānāṁ tatra paśyatāmninadya saubha-rāḍ uccairidam āha janārdanam +yat tvayā mūḍha naḥ sakhyurbhrātur bhāryā hṛtekṣatāmpramattaḥ sa sabhā-madhyetvayā vyāpāditaḥ sakhā +śrī-bhagavān uvācavṛthā tvaṁ katthase mandana paśyasy antike ’ntakampaurusaṁ darśayanti smaśūrā na bahu-bhāṣiṇaḥ +ity uktvā bhagavāñ chālvaṁgadayā bhīma-vegayātatāḍa jatrau saṁrabdhaḥsa cakampe vamann asṛk +gadāyāṁ sannivṛttāyāṁśālvas tv antaradhīyatatato muhūrta āgatyapuruṣaḥ śirasācyutamdevakyā prahito ’smītinatvā prāha vaco rudan +kṛṣṇa kṛṣṇa mahā-bāhopitā te pitṛ-vatsalabaddhvāpanītaḥ śālvenasaunikena yathā paśuḥ +niśamya vipriyaṁ kṛṣṇomānusīṁ prakṛtiṁ gataḥvimanasko ghṛṇī snehādbabhāṣe prākṛto yathā +kathaṁ rāmam asambhrāntaṁjitvājeyaṁ surāsuraiḥśālvenālpīyasā nītaḥpitā me balavān vidhiḥ +iti bruvāṇe govindesaubha-rāṭ pratyupasthitaḥvasudevam ivānīyakṛṣṇaṁ cedam uvāca saḥ +eṣa te janitā tātoyad-artham iha jīvasivadhiṣye vīkṣatas te ’mumīśaś cet pāhi bāliśa +evaṁ nirbhartsya māyāvīkhaḍgenānakadundubheḥutkṛtya śira ādāyakha-sthaṁ saubhaṁ samāviśat +tato muhūrtaṁ prakṛtāv upaplutaḥsva-bodha āste sva-janānuṣaṅgataḥmahānubhāvas tad abudhyad āsurīṁmāyāṁ sa śālva-prasṛtāṁ mayoditām +na tatra dūtaṁ na pituḥ kalevaraṁprabuddha ājau samapaśyad acyutaḥsvāpnaṁ yathā cāmbara-cāriṇaṁ ripuṁsaubha-stham ālokya nihantum udyataḥ +evaṁ vadanti rājarṣeṛṣayaḥ ke ca nānvitāḥyat sva-vāco virudhyetanūnaṁ te na smaranty uta +kva śoka-mohau sneho vābhayaṁ vā ye ’jña-sambhavāḥkva cākhaṇḍita-vijñāna-jñānaiśvaryas tv akhaṇḍitaḥ +yat-pāda-sevorjitayātma-vidyayāhinvanty anādyātma-viparyaya-grahamlabhanta ātmīyam anantam aiśvaraṁkuto nu mohaḥ paramasya sad-gateḥ +taṁ śastra-pūgaiḥ praharantam ojasāśālvaṁ śaraiḥ śaurir amogha-vikramaḥviddhvācchinad varma dhanuḥ śiro-maṇiṁsaubhaṁ ca śatror gadayā ruroja ha +tat kṛṣṇa-hasteritayā vicūrṇitaṁpapāta toye gadayā sahasradhāvisṛjya tad bhū-talam āsthito gadāmudyamya śālvo ’cyutam abhyagād drutam +ādhāvataḥ sa-gadaṁ tasya bāhuṁbhallena chittvātha rathāṅgam adbhutamvadhāya śālvasya layārka-sannibhaṁbibhrad babhau sārka ivodayācalaḥ +jahāra tenaiva śiraḥ sa-kuṇḍalaṁkirīṭa-yuktaṁ puru-māyino hariḥvajreṇa vṛtrasya yathā purandarobabhūva hāheti vacas tadā nṛṇām +tasmin nipatite pāpesaubhe ca gadayā hatenedur dundubhayo rājandivi deva-gaṇeritāḥsakhīnām apacitiṁ kurvandantavakro ruṣābhyagāt +śrī-śuka uvācaśiśupālasya śālvasyapauṇḍrakasyāpi durmatiḥpara-loka-gatānāṁ cakurvan pārokṣya-sauhṛdam +taṁ tathāyāntam ālokyagadām ādāya satvaraḥavaplutya rathāt kṛṣṇaḥsindhuṁ veleva pratyadhāt +gadām udyamya kārūṣomukundaṁ prāha durmadaḥdiṣṭyā diṣṭyā bhavān adyamama dṛṣṭi-pathaṁ gataḥ +tvaṁ mātuleyo naḥ kṛṣṇamitra-dhruṅ māṁ jighāṁsasiatas tvāṁ gadayā mandahaniṣye vajra-kalpayā +tarhy ānṛṇyam upaimy ajñamitrāṇāṁ mitra-vatsalaḥbandhu-rūpam ariṁ hatvāvyādhiṁ deha-caraṁ yathā +evaṁ rūkṣais tudan vākyaiḥkṛṣṇaṁ totrair iva dvipamgadayātāḍayan mūrdhnisiṁha-vad vyanadac ca saḥ +gadayābhihato ’py ājauna cacāla yadūdvahaḥkṛṣṇo ’pi tam ahan gurvyākaumodakyā stanāntare +gadā-nirbhinna-hṛdayaudvaman rudhiraṁ mukhātprasārya keśa-bāhv-aṅghrīndharaṇyāṁ nyapatad vyasuḥ +tataḥ sūkṣmataraṁ jyotiḥkṛṣṇam āviśad adbhutampaśyatāṁ sarva-bhūtānāṁyathā caidya-vadhe nṛpa +vidūrathas tu tad-bhrātābhrātṛ-śoka-pariplutaḥāgacchad asi-carmābhyāmucchvasaṁs taj-jighāṁsayā +tasya cāpatataḥ kṛṣṇaścakreṇa kṣura-nemināśiro jahāra rājendrasa-kirīṭa�� sa-kuṇḍalam +evaṁ saubhaṁ ca śālvaṁ cadantavakraṁ sahānujamhatvā durviṣahān anyairīḍitaḥ sura-mānavaiḥ +evaṁ yogeśvaraḥ kṛṣṇobhagavān jagad-īśvaraḥīyate paśu-dṛṣṭīnāṁnirjito jayatīti saḥ +śrutvā yuddhodyamaṁ rāmaḥkurūṇāṁ saha pāṇḍavaiḥtīrthābhiṣeka-vyājenamadhya-sthaḥ prayayau kila +snātvā prabhāse santarpyadevarṣi-pitṛ-mānavānsarasvatīṁ prati-srotaṁyayau brāhmaṇa-saṁvṛtaḥ +pṛthūdakaṁ bindu-sarastritakūpaṁ sudarśanamviśālaṁ brahma-tīrthaṁ cacakraṁ prācīṁ sarasvatīm +tam āgatam abhipretyamunayo dīrgha-satriṇaḥabhinandya yathā-nyāyaṁpraṇamyotthāya cārcayan +so ’rcitaḥ sa-parīvāraḥkṛtāsana-parigrahaḥromaharṣaṇam āsīnaṁmaharṣeḥ śiṣyam aikṣata +apratyutthāyinaṁ sūtamakṛta-prahvaṇāñjalimadhyāsīnaṁ ca tān viprāṁścukopodvīkṣya mādhavaḥ +yasmād asāv imān viprānadhyāste pratiloma-jaḥdharma-pālāṁs tathaivāsmānvadham arhati durmatiḥ +ṛṣer bhagavato bhūtvāśiṣyo ’dhītya bahūni casetihāsa-purāṇānidharma-śāstrāṇi sarvaśaḥ +etad-artho hi loke ’sminnavatāro mayā kṛtaḥvadhyā me dharma-dhvajinaste hi pātakino ’dhikāḥ +etāvad uktvā bhagavānnivṛtto ’sad-vadhād apibhāvitvāt taṁ kuśāgreṇakara-sthenāhanat prabhuḥ +hāheti-vādinaḥ sarvemunayaḥ khinna-mānasāḥūcuḥ saṅkarṣaṇaṁ devamadharmas te kṛtaḥ prabho +asya brahmāsanaṁ dattamasmābhir yadu-nandanaāyuś cātmāklamaṁ tāvadyāvat satraṁ samāpyate +ajānataivācaritastvayā brahma-vadho yathāyogeśvarasya bhavatonāmnāyo ’pi niyāmakaḥ +śrī-bhagavān uvācacariṣye vadha-nirveśaṁlokānugraha-kāmyayāniyamaḥ prathame kalpeyāvān sa tu vidhīyatām +dīrgham āyur bataitasyasattvam indriyam eva caāśāsitaṁ yat tad brūtesādhaye yoga-māyayā +ṛṣaya ūcuḥastrasya tava vīryasyamṛtyor asmākam eva cayathā bhaved vacaḥ satyaṁtathā rāma vidhīyatām +śrī-bhagavān uvācaātmā vai putra utpannaiti vedānuśāsanamtasmād asya bhaved vaktāāyur-indriya-sattva-vān +kiṁ vaḥ kāmo muni-śreṣṭhābrūtāhaṁ karavāṇy athaajānatas tv apacitiṁyathā me cintyatāṁ budhāḥ +ṛṣaya ūcuḥilvalasya suto ghorobalvalo nāma dānavaḥsa dūṣayati naḥ satrametya parvaṇi parvaṇi +taṁ pāpaṁ jahi dāśārhatan naḥ śuśrūṣaṇaṁ parampūya-śoṇita-vin-mūtra-surā-māṁsābhivarṣiṇam +tataś ca bhārataṁ varṣaṁparītya su-samāhitaḥcaritvā dvādaśa-māsāṁstīrtha-snāyī viśudhyasi +śrī-śuka uvācatataḥ parvaṇy upāvṛttepracaṇḍaḥ pāṁśu-varṣaṇaḥbhīmo vāyur abhūd rājanpūya-gandhas tu sarvaśaḥ +tato ’medhya-mayaṁ varṣaṁbalvalena vinirmitamabhavad yajña-śālāyāṁso ’nvadṛśyata śūla-dhṛk +taṁ vilokya bṛhat-kāyaṁbhinnāñjana-cayopamamtapta-tāmra-śikhā-śmaśruṁdaṁṣṭrogra-bhru-kuṭī-mukham +tam ākṛṣya halāgreṇabalvalaṁ gagane-carammūṣalenāhanat kruddhomūrdhni brahma-druhaṁ balaḥ +so ’patad bhuvi nirbhinna-lalāṭo ’sṛk samutsṛjanmuñcann ārta-svaraṁ śailoyathā vajra-hato ’ruṇaḥ +saṁstutya munayo rāmaṁprayujyāvitathāśiṣaḥabhyaṣiñcan mahā-bhāgāvṛtra-ghnaṁ vibudhā yathā +vaijayantīṁ dadur mālāṁśrī-dhāmāmlāna-paṅkajāṁrāmāya vāsasī divyedivyāny ābharaṇāni ca +atha tair abhyanujñātaḥkauśikīm etya brāhmaṇaiḥsnātvā sarovaram agādyataḥ sarayūr āsravat +anu-srotena sarayūṁprayāgam upagamya saḥsnātvā santarpya devādīnjagāma pulahāśramam +gomatīṁ gaṇḍakīṁ snātvāvipāśāṁ śoṇa āplutaḥgayāṁ gatvā pitṝn iṣṭvāgaṅgā-sāgara-saṅgame +tatrāyutam adād dhenūrbrāhmaṇebhyo halāyudhaḥkṛtamālāṁ tāmraparṇīṁmalayaṁ ca kulācalam +tataḥ phālgunam āsādyapañcāpsarasam uttamamviṣṇuḥ sannihito yatrasnātvāsparśad gavāyutam +tato ’bhivrajya bhagavānkeralāṁs tu trigartakāngokarṇākhyaṁ śiva-kṣetraṁsānnidhyaṁ yatra dhūrjaṭeḥ +śrutvā dvijaiḥ kathyamānaṁkuru-pāṇḍava-saṁyugesarva-rājanya-nidhanaṁbhāraṁ mene hṛtaṁ bhuvaḥ +sa bhīma-duryodhanayorgadābhyāṁ yudhyator mṛdhevārayiṣyan vinaśanaṁjagāma yadu-nandanaḥ +yudhiṣṭhiras tu taṁ dṛṣṭvāyamau kṛṣṇārjunāv apiabhivādyābhavaṁs tuṣṇīṁkiṁ vivakṣur ihāgataḥ +gadā-pāṇī ubhau dṛṣṭvāsaṁrabdhau vijayaiṣiṇaumaṇḍalāni vicitrāṇicarantāv idam abravīt +yuvāṁ tulya-balau vīrauhe rājan he vṛkodaraekaṁ prāṇādhikaṁ manyeutaikaṁ śikṣayādhikam +tasmād ekatarasyehayuvayoḥ sama-vīryayoḥna lakṣyate jayo ’nyo vāviramatv aphalo raṇaḥ +na tad-vākyaṁ jagṛhaturbaddha-vairau nṛpārthavatanusmarantāv anyonyaṁduruktaṁ duṣkṛtāni ca +diṣṭaṁ tad anumanvānorāmo dvāravatīṁ yayauugrasenādibhiḥ prītairjñātibhiḥ samupāgataḥ +taṁ punar naimiṣaṁ prāptamṛṣayo ’yājayan mudākratv-aṅgaṁ kratubhiḥ sarvairnivṛttākhila-vigraham +tebhyo viśuddhaṁ vijñānaṁbhagavān vyatarad vibhuḥyenaivātmany ado viśvamātmānaṁ viśva-gaṁ viduḥ +sva-patyāvabhṛtha-snātojñāti-bandhu-suhṛd-vṛtaḥreje sva-jyotsnayevenduḥsu-vāsāḥ suṣṭhv alaṅkṛtaḥ +īdṛg-vidhāny asaṅkhyānibalasya bala-śālinaḥanantasyāprameyasyamāyā-martyasya santi hi +yo ’nusmareta rāmasyakarmāṇy adbhuta-karmaṇaḥsāyaṁ prātar anantasyaviṣṇoḥ sa dayito bhavet +śrī-śuka uvācagargaḥ purohito rājanyadūnāṁ sumahā-tapāḥvrajaṁ jagāma nandasyavasudeva-pracoditaḥ +taṁ dṛṣṭvā parama-prītaḥpratyutthāya kṛtāñjaliḥānarcādhokṣaja-dhiyāpraṇipāta-puraḥsaram +sūpaviṣṭaṁ kṛtātithyaṁgirā sūnṛtayā munimnandayitvābravīd brahmanpūrṇasya karavāma kim +mahad-vicalanaṁ nṝṇāṁgṛhiṇāṁ dīna-cetasāmniḥśreyasāya bhagavankalpate nānyathā kvacit +jyotiṣām ayanaṁ sākṣādyat taj jñānam atīndriyampraṇītaṁ bhavatā yenapumān veda parāvaram +tvaṁ hi brahma-vidāṁ śreṣṭhaḥsaṁskārān kartum arhasibālayor anayor nṝṇāṁjanmanā brāhmaṇo guruḥ +śrī-garga uvācayadūnām aham ācāryaḥkhyātaś ca bhuvi sarvadāsutaṁ mayā saṁskṛtaṁ temanyate devakī-sutam +kaṁsaḥ pāpa-matiḥ sakhyaṁtava cānakadundubheḥdevakyā aṣṭamo garbhona strī bhavitum arhati +śrī-nanda uvācaalakṣito ’smin rahasimāmakair api go-vrajekuru dvijāti-saṁskāraṁsvasti-vācana-pūrvakam +śrī-śuka uvācaevaṁ samprārthito vipraḥsva-cikīrṣitam eva tatcakāra nāma-karaṇaṁgūḍho rahasi bālayoḥ +śrī-garga uvācaayaṁ hi rohiṇī-putroramayan suhṛdo guṇaiḥākhyāsyate rāma itibalādhikyād balaṁ viduḥyadūnām apṛthag-bhāvātsaṅkarṣaṇam uśanty api +āsan varṇās trayo hy asyagṛhṇato ’nuyugaṁ tanūḥśuklo raktas tathā pītaidānīṁ kṛṣṇatāṁ gataḥ +prāg ayaṁ vasudevasyakvacij jātas tavātmajaḥvāsudeva iti śrīmānabhijñāḥ sampracakṣate +bahūni santi nāmānirūpāṇi ca sutasya teguṇa-karmānurūpāṇitāny ahaṁ veda no janāḥ +eṣa vaḥ śreya ādhāsyadgopa-gokula-nandanaḥanena sarva-durgāṇiyūyam añjas tariṣyatha +purānena vraja-patesādhavo dasyu-pīḍitāḥarājake rakṣyamāṇājigyur dasyūn samedhitāḥ +ya etasmin mahā-bhāgāḥprītiṁ kurvanti mānavāḥnārayo ’bhibhavanty etānviṣṇu-pakṣān ivāsurāḥ +tasmān nandātmajo ’yaṁ tenārāyaṇa-samo guṇaiḥśriyā kīrtyānubhāvenagopāyasva samāhitaḥ +śrī-śuka uvācaity ātmānaṁ samādiśyagarge ca sva-gṛhaṁ gatenandaḥ pramudito meneātmānaṁ pūrṇam āśiṣām +kālena vrajatālpenagokule rāma-keśavaujānubhyāṁ saha pāṇibhyāṁriṅgamāṇau vijahratuḥ +tāv aṅghri-yugmam anukṛṣya sarīsṛpantaughoṣa-praghoṣa-ruciraṁ vraja-kardameṣutan-nāda-hṛṣṭa-manasāv anusṛtya lokaṁmugdha-prabhītavad upeyatur anti mātroḥ +tan-mātarau nija-sutau ghṛṇayā snuvantyaupaṅkāṅga-rāga-rucirāv upagṛhya dorbhyāmdattvā stanaṁ prapibatoḥ sma mukhaṁ nirīkṣyamugdha-smitālpa-daśanaṁ yayatuḥ pramodam +yarhy aṅganā-darśanīya-kumāra-līlāvantar-vraje tad abalāḥ pragṛhīta-pucchaiḥvatsair itas tata ubhāv anukṛṣyamāṇauprekṣantya ujjhita-gṛhā jahṛṣur hasantyaḥ +śṛṅgy-agni-daṁṣṭry-asi-jala-dvija-kaṇṭakebhyaḥkrīḍā-parāv aticalau sva-sutau niṣeddhumgṛhyāṇi kartum api yatra na taj-jananyauśekāta āpatur alaṁ manaso ’navasthām +kālenālpena rājarṣerāmaḥ kṛṣṇaś ca gokuleaghṛṣṭa-jānubhiḥ padbhirvicakramatur añjasā +tatas tu bhagavān kṛṣṇovayasyair vraja-bālakaiḥsaha-rāmo vraja-strīṇāṁcikrīḍe janayan mudam +kṛṣṇasya gopyo ruciraṁvīkṣya kaumāra-cāpalamśṛṇvantyāḥ kila tan-māturiti hocuḥ samāgatāḥ +vatsān muñcan kvacid asamaye krośa-sañjāta-hāsaḥsteyaṁ svādv atty atha dadhi-payaḥ kalpitaiḥ steya-yogaiḥmarkān bhokṣyan vibhajati sa cen nātti bhāṇḍaṁ bhinnattidravyālābhe sagṛha-kupito yāty upakrośya tokān +hastāgrāhye racayati vidhiṁ pīṭhakolūkhalādyaiśchidraṁ hy antar-nihita-vayunaḥ śikya-bhāṇḍeṣu tad-vitdhvāntāgāre dhṛta-maṇi-gaṇaṁ svāṅgam artha-pradīpaṁkāle gopyo yarhi gṛha-kṛtyeṣu suvyagra-cittāḥ +evaṁ dhārṣṭyāny uśati kurute mehanādīni vāstausteyopāyair viracita-kṛtiḥ supratīko yathāsteitthaṁ strībhiḥ sa-bhaya-nayana-śrī-mukhālokinībhirvyākhyātārthā prahasita-mukhī na hy upālabdhum aicchat +ekadā krīḍamānās terāmādyā gopa-dārakāḥkṛṣṇo mṛdaṁ bhakṣitavāniti mātre nyavedayan +sā gṛhītvā kare kṛṣṇamupālabhya hitaiṣiṇīyaśodā bhaya-sambhrānta-prekṣaṇākṣam abhāṣata +kasmān mṛdam adāntātmanbhavān bhakṣitavān rahaḥvadanti tāvakā hy etekumārās te ’grajo ’py ayam +nāhaṁ bhakṣitavān ambasarve mithyābhiśaṁsinaḥyadi satya-giras tarhisamakṣaṁ paśya me mukham +yady evaṁ tarhi vyādehī-ty uktaḥ sa bhagavān hariḥvyādattāvyāhataiśvaryaḥkrīḍā-manuja-bālakaḥ +sā tatra dadṛśe viśvaṁjagat sthāsnu ca khaṁ diśaḥsādri-dvīpābdhi-bhūgolaṁsa-vāyv-agnīndu-tārakam +kiṁ svapna etad uta devamāyākiṁ vā madīyo bata buddhi-mohaḥatho amuṣyaiva mamārbhakasyayaḥ kaścanautpattika ātma-yogaḥ +atho yathāvan na vitarka-gocaraṁceto-manaḥ-karma-vacobhir añjasāyad-āśrayaṁ yena yataḥ pratīyatesudurvibhāvyaṁ praṇatāsmi tat-padam +ahaṁ mamāsau patir eṣa me sutovrajeśvarasyākhila-vittapā satīgopyaś ca gopāḥ saha-godhanāś ca meyan-māyayetthaṁ kumatiḥ sa me gatiḥ +itthaṁ vidita-tattvāyāṁgopikāyāṁ sa īśvaraḥvaiṣṇavīṁ vyatanon māyāṁputra-snehamayīṁ vibhuḥ +sadyo naṣṭa-smṛtir gopīsāropyāroham ātmajampravṛddha-sneha-kalila-hṛdayāsīd yathā purā +trayyā copaniṣadbhiś casāṅkhya-yogaiś ca sātvataiḥupagīyamāna-māhātmyaṁhariṁ sāmanyatātmajam +śrī-rājovācanandaḥ kim akarod brahmanśreya evaṁ mahodayamyaśodā ca mahā-bhāgāpapau yasyāḥ stanaṁ hariḥ +pitarau nānvavindetāṁkṛṣṇodārārbhakehitamgāyanty adyāpi kavayoyal loka-śamalāpaham +śrī-śuka uvācadroṇo vasūnāṁ pravarodharayā bhāryayā sahakariṣyamāṇa ādeśānbrahmaṇas tam uvāca ha +jātayor nau mahādevebhuvi viśveśvare haraubhaktiḥ syāt paramā lokeyayāñjo durgatiṁ taret +astv ity uktaḥ sa bhagavānvraje droṇo mahā-yaśāḥjajñe nanda iti khyātoyaśodā sā dharābhavat +tato bhaktir bhagavatiputrī-bhūte janārdanedampatyor nitarām āsīdgopa-gopīṣu bhārata +kṛṣṇo brahmaṇa ādeśaṁsatyaṁ kartuṁ vraje vibhuḥsaha-rāmo vasaṁś cakreteṣāṁ prītiṁ sva-līlayā +śrī-rājovācabhagavan yāni cānyānimukundasya mahātmanaḥvīryāṇy ananta-vīryasyaśrotum icchāmi he prabho +ko nu śrutvāsakṛd brahmannuttamaḥśloka-sat-kathāḥvirameta viśeṣa-jñoviṣaṇṇaḥ kāma-mārgaṇaiḥ +sā vāg yayā tasya guṇān gṛṇītekarau ca tat-karma-karau manaś casmared vasantaṁ sthira-jaṅgameṣuśṛṇoti tat-puṇya-kathāḥ sa karṇaḥ +śiras tu tasyobhaya-liṅgam ānamettad eva yat paśyati tad dhi cakṣuḥaṅgāni viṣṇor atha taj-janānāṁpādodakaṁ yāni bhajanti nityam +sūta uvācaviṣṇu-rātena sampṛṣṭobhagavān bādarāyaṇiḥvāsudeve bhagavatinimagna-hṛdayo ’bravīt +śrī-śuka uvācakṛṣṇasyāsīt sakhā kaścidbrāhmaṇo brahma-vittamaḥvirakta indriyārtheṣupraśāntātmā jitendriyaḥ +yadṛcchayopapannenavartamāno gṛhāśramītasya bhāryā ku-cailasyakṣut-kṣāmā ca tathā-vidhā +pati-vratā patiṁ prāhamlāyatā vadanena sādaridraṁ sīdamānā vaivepamānābhigamya ca +nanu brahman bhagavataḥsakhā sākṣāc chriyaḥ patiḥbrahmaṇyaś ca śaraṇyaś cabhagavān sātvatarṣabhaḥ +tam upaihi mahā-bhāgasādhūnāṁ ca parāyaṇamdāsyati draviṇaṁ bhūrisīdate te kuṭumbine +āste ’dhunā dvāravatyāṁbhoja-vṛṣṇy-andhakeśvaraḥsmarataḥ pāda-kamalamātmānam api yacchatikiṁ nv artha-kāmān bhajatonāty-abhīṣṭān jagad-guruḥ +sa evaṁ bhāryayā viprobahuśaḥ prārthito muhuḥayaṁ hi paramo lābhauttamaḥśloka-darśanam +yācitvā caturo muṣṭīnviprān pṛthuka-taṇḍulāncaila-khaṇḍena tān baddhvābhartre prādād upāyanam +sa tān ādāya viprāgryaḥprayayau dvārakāṁ kilakṛṣṇa-sandarśanaṁ mahyaṁkathaṁ syād iti cintayan +trīṇi gulmāny atīyāyatisraḥ kakṣāś ca sa-dvijaḥvipro ’gamyāndhaka-vṛṣṇīnāṁgṛheṣv acyuta-dharmiṇām +taṁ vilokyācyuto dūrātpriyā-paryaṅkam āsthitaḥsahasotthāya cābhyetyadorbhyāṁ paryagrahīn mudā +sakhyuḥ priyasya viprarṣeraṅga-saṅgāti-nirvṛtaḥprīto vyamuñcad ab-bindūnnetrābhyāṁ puṣkarekṣaṇaḥ +athopaveśya paryaṅkesvayam sakhyuḥ samarhaṇamupahṛtyāvanijyāsyapādau pādāvanejanīḥ +ku-cailaṁ malinaṁ kṣāmaṁdvijaṁ dhamani-santatamdevī paryacarat sākṣāccāmara-vyajanena vai +antaḥ-pura-jano dṛṣṭvākṛṣṇenāmala-kīrtināvismito ’bhūd ati-prītyāavadhūtaṁ sabhājitam +kim anena kṛtaṁ puṇyamavadhūtena bhikṣuṇāśriyā hīnena loke ’smingarhitenādhamena ca +kathayāṁ cakratur gāthāḥpūrvā gurukule satoḥātmanor lalitā rājankarau gṛhya parasparam +śrī-bhagavān uvācaapi brahman gurukulādbhavatā labdha-dakṣiṇātsamāvṛttena dharma-jñabhāryoḍhā sadṛśī na vā +prāyo gṛheṣu te cittamakāma-vihitaṁ tathānaivāti-prīyase vidvandhaneṣu viditaṁ hi me +kecit kurvanti karmāṇikāmair ahata-cetasaḥtyajantaḥ prakṛtīr daivīryathāhaṁ loka-saṅgraham +kaccid gurukule vāsaṁbrahman smarasi nau yataḥdvijo vijñāya vijñeyaṁtamasaḥ pāram aśnute +sa vai sat-karmaṇāṁ sākṣāddvijāter iha sambhavaḥādyo ’ṅga yatrāśramiṇāṁyathāhaṁ jñāna-do guruḥ +nanv artha-kovidā brahmanvarṇāśrama-vatām ihaye mayā guruṇā vācātaranty añjo bhavārṇavam +nāham ijyā-prajātibhyāṁtapasopaśamena vātuṣyeyaṁ sarva-bhūtātmāguru-śuśrūṣayā yathā +api naḥ smaryate brahmanvṛttaṁ nivasatāṁ gurauguru-dāraiś coditānāmindhanānayane kvacit +sūryaś cāstaṁ gatas tāvattamasā cāvṛtā diśaḥnimnaṁ kūlaṁ jala-mayaṁna prājñāyata kiñcana +vayaṁ bhṛśam tatra mahānilāmbubhirnihanyamānā mahur ambu-samplavediśo ’vidanto ’tha parasparaṁ vanegṛhīta-hastāḥ paribabhrimāturāḥ +etad viditvā uditeravau sāndīpanir guruḥanveṣamāṇo naḥ śiṣyānācāryo ’paśyad āturān +aho he putrakā yūyamasmad-arthe ’ti-duḥkhitāḥātmā vai prāṇinām preṣṭhastam anādṛtya mat-parāḥ +etad eva hi sac-chiṣyaiḥkartavyaṁ guru-niṣkṛtamyad vai viśuddha-bhāvenasarvārthātmārpaṇaṁ gurau +tuṣṭo ’haṁ bho dvija-śreṣṭhāḥsatyāḥ santu manorathāḥchandāṁsy ayāta-yāmānibhavantv iha paratra ca +itthaṁ-vidhāny anekānivasatāṁ guru-veśmaniguror anugraheṇaivapumān pūrṇaḥ praśāntaye +śrī-brāhmaṇa uvācakim asmābhir anirvṛttaṁdeva-deva jagad-gurobhavatā satya-kāmenayeṣāṁ vāso guror abhūt +yasya cchando-mayaṁ brahmadeha āvapanaṁ vibhośreyasāṁ tasya guruṣuvāso ’tyanta-viḍambanam +śrī-śuka uvācasa itthaṁ dvija-mukhyenasaha saṅkathayan hariḥsarva-bhūta-mano-’bhijñaḥsmayamāna uvāca tam +śrī-bhagavān uvācakim upāyanam ānītaṁbrahman me bhavatā gṛhātaṇv apy upāhṛtaṁ bhaktaiḥpremṇā bhury eva me bhavetbhūry apy abhaktopahṛtaṁna me toṣāya kalpate +patraṁ puṣpaṁ phalaṁ toyaṁyo me bhaktyā prayacchatitad ahaṁ bhakty-upahṛtamaśnāmi prayatātmanaḥ +ity ukto ’pi dviyas tasmaivrīḍitaḥ pataye śriyaḥpṛthuka-prasṛtiṁ rājanna prāyacchad avāṅ-mukhaḥ +sarva-bhūtātma-dṛk sākṣāttasyāgamana-kāraṇamvijṅāyācintayan nāyaṁśrī-kāmo mābhajat purā +itthaṁ vicintya vasanāccīra-baddhān dvi-janmanaḥsvayaṁ jahāra kim idamiti pṛthuka-taṇḍulān +nanv etad upanītaṁ meparama-prīṇanaṁ sakhetarpayanty aṅga māṁ viśvamete pṛthuka-taṇḍulāḥ +iti muṣṭiṁ sakṛj jagdhvādvitīyāṁ jagdhum ādadetāvac chrīr jagṛhe hastaṁtat-parā parameṣṭhinaḥ +etāvatālaṁ viśvātmansarva-sampat-samṛddhayeasmin loke ’tha vāmuṣminpuṁsas tvat-toṣa-kāraṇam +brāhmaṇas tāṁ tu rajanīmuṣitvācyuta-mandirebhuktvā pītvā sukhaṁ meneātmānaṁ svar-gataṁ yathā +śvo-bhūte viśva-bhāvenasva-sukhenābhivanditaḥjagāma svālayaṁ tātapathy anavrajya nanditaḥ +sa cālabdhvā dhanaṁ kṛṣṇānna tu yācitavān svayamsva-gṛhān vrīḍito ’gacchanmahad-darśana-nirvṛtaḥ +aho brahmaṇya-devasyadṛṣṭā brahmaṇyatā mayāyad daridratamo lakṣmīmāśliṣṭo bibhratorasi +kvāhaṁ daridraḥ pāpīyānkva kṛṣṇaḥ śrī-niketanaḥbrahma-bandhur iti smāhaṁbāhubhyāṁ parirambhitaḥ +nivāsitaḥ priyā-juṣṭeparyaṅke bhrātaro yathāmahiṣyā vījitaḥ śrāntobāla-vyajana-hastayā +śuśrūṣayā paramayāpāda-saṁvāhanādibhiḥpūjito deva-devenavipra-devena deva-vat +svargāpavargayoḥ puṁsāṁrasāyāṁ bhuvi sampadāmsarvāsām api siddhīnāṁmūlaṁ tac-caraṇārcanam +adhano ’yaṁ dhanaṁ prāpyamādyann uccair na māṁ smaretiti kāruṇiko nūnaṁdhanaṁ me ’bhūri nādadāt +iti tac cintayann antaḥprāpto niya-gṛhāntikamsūryānalendu-saṅkāśairvimānaiḥ sarvato vṛtam +evaṁ mīmāṁsamānaṁ taṁnarā nāryo ’mara-prabhāḥpratyagṛhṇan mahā-bhāgaṁgīta-vādyena bhūyasā +patim āgatam ākarṇyapatny uddharṣāti-sambhramāniścakrāma gṛhāt tūrṇaṁrūpiṇī śrīr ivālayāt +pati-vratā patiṁ dṛṣṭvāpremotkaṇṭhāśru-locanāmīlitākṣy anamad buddhyāmanasā pariṣasvaje +patnīṁ vīkṣya visphurantīṁdevīṁ vaimānikīm ivadāsīnāṁ niṣka-kaṇṭhīnāṁmadhye bhāntīṁ sa vismitaḥ +prītaḥ svayaṁ tayā yuktaḥpraviṣṭo nija-mandirammaṇi-stambha-śatopetaṁmahendra-bhavanaṁ yathā +payaḥ-phena-nibhāḥ śayyādāntā rukma-paricchadāḥparyaṅkā hema-daṇḍānicāmara-vyajanāni ca +nūnaṁ bataitan mama durbhagasyaśaśvad daridrasya samṛddhi-hetuḥmahā-vibhūter avalokato ’nyonaivopapadyeta yadūttamasya +nanv abruvāṇo diśate samakṣaṁyāciṣṇave bhūry api bhūri-bhojaḥparjanya-vat tat svayam īkṣamāṇodāśārhakāṇām ṛṣabhaḥ sakhā me +kiñcit karoty urv api yat sva-dattaṁsuhṛt-kṛtaṁ phalgv api bhūri-kārīmayopaṇītaṁ pṛthukaika-muṣṭiṁpratyagrahīt prīti-yuto mahātmā +tasyaiva me sauhṛda-sakhya-maitrī-dāsyaṁ punar janmani janmani syātmahānubhāvena guṇālayenaviṣajjatas tat-puruṣa-prasaṅgaḥ +bhaktāya citrā bhagavān hi sampadorājyaṁ vibhūtīr na samarthayaty ajaḥadīrgha-bodhāya vicakṣaṇaḥ svayaṁpaśyan nipātaṁ dhanināṁ madodbhavam +itthaṁ vyavasito buddhyābhakto ’tīva janārdaneviṣayān jāyayā tyakṣyanbubhuje nāti-lampaṭaḥ +tasya vai deva-devasyaharer yajña-pateḥ prabhoḥbrāhmaṇāḥ prabhavo daivaṁna tebhyo vidyate param +evaṁ sa vipro bhagavat-suhṛt tadādṛṣṭvā sva-bhṛtyair ajitaṁ parājitamtad-dhyāna-vegodgrathitātma-bandhanastad-dhāma lebhe ’cirataḥ satāṁ gatim +etad brahmaṇya-devasyaśrutvā brahmaṇyatāṁ naraḥlabdha-bhāvo bhagavatikarma-bandhād vimucyate +śrī-śuka uvācaathaikadā dvāravatyāṁvasato rāma-kṛṣṇayoḥsūryoparāgaḥ su-mahānāsīt kalpa-kṣaye yathā +taṁ jñātvā manujā rājanpurastād eva sarvataḥsamanta-pañcakaṁ kṣetraṁyayuḥ śreyo-vidhitsayā +niḥkṣatriyāṁ mahīṁ kurvanrāmaḥ śastra-bhṛtāṁ varaḥnṛpāṇāṁ rudhiraugheṇayatra cakre mahā-hradān +te rathair deva-dhiṣṇyābhairhayaiś ca tarala-plavaiḥgajair nadadbhir abhrābhairnṛbhir vidyādhara-dyubhiḥ +tatra snātvā mahā-bhāgāupoṣya su-samāhitāḥbrāhmaṇebhyo dadur dhenūrvāsaḥ-srag-rukma-mālinīḥ +rāma-hradeṣu vidhi-vatpunar āplutya vṛṣṇayaḥdadaḥ sv-annaṁ dvijāgryebhyaḥkṛṣṇe no bhaktir astv iti +svayaṁ ca tad-anujñātāvṛṣṇayaḥ kṛṣṇa-devatāḥbhuktvopaviviśuḥ kāmaṁsnigdha-cchāyāṅghripāṅghriṣu +tatrāgatāṁs te dadṛśuḥsuhṛt-sambandhino nṛpānmatsyośīnara-kauśalya-vidarbha-kuru-sṛñjayān +anyonya-sandarśana-harṣa-raṁhasāprotphulla-hṛd-vaktra-saroruha-śriyaḥāśliṣya gāḍhaṁ nayanaiḥ sravaj-jalāhṛṣyat-tvaco ruddha-giro yayur mudam +striyaś ca saṁvīkṣya mitho ’ti-sauhṛda-smitāmalāpāṅga-dṛśo ’bhirebhirestanaiḥ stanān kuṅkuma-paṅka-rūṣitānnihatya dorbhiḥ praṇayāśru-locanāḥ +tato ’bhivādya te vṛddhānyaviṣṭhair abhivāditāḥsv-āgataṁ kuśalaṁ pṛṣṭvācakruḥ kṛṣṇa-kathā mithaḥ +pṛthā bhrātṝn svasṝr vīkṣyatat-putrān pitarāv apibhrātṛ-patnīr mukundaṁ cajahau saṅkathayā śucaḥ +kunty uvācaārya bhrātar ahaṁ manyeātmānam akṛtāśiṣamyad vā āpatsu mad-vārtāṁnānusmaratha sattamāḥ +suhṛdo jñātayaḥ putrābhrātaraḥ pitarāv apinānusmaranti sva-janaṁyasya daivam adakṣiṇam +śrī-vasudeva uvācaamba māsmān asūyethādaiva-krīḍanakān narānīśasya hi vaśe lokaḥkurute kāryate ’tha vā +kaṁsa-pratāpitāḥ sarvevayaṁ yātā diśaṁ diśametarhy eva punaḥ sthānaṁdaivenāsāditāḥ svasaḥ +śrī-śuka uvācavasudevograsenādyairyadubhis te ’rcitā nṛpāḥāsann acyuta-sandarśa-paramānanda-nirvṛtāḥ +bhīṣmo droṇo ’mbikā-putrogāndhārī sa-sutā tathāsa-dārāḥ pāṇḍavāḥ kuntīsañjayo viduraḥ kṛpaḥ +atha te rāma-kṛṣṇābhyāṁsamyak prāpta-samarhaṇāḥpraśaśaṁsur mudā yuktāvṛṣṇīn kṛṣṇa-parigrahān +aho bhoja-pate yūyaṁjanma-bhājo nṛṇām ihayat paśyathāsakṛt kṛṣṇaṁdurdarśam api yoginām +yad-viśrutiḥ śruti-nutedam alaṁ punātipādāvanejana-payaś ca vacaś ca śāstrambhūḥ kāla-bharjita-bhagāpi yad-aṅghri-padma-sparśottha-śaktir abhivarṣati no ’khilārthān +śrī-śuka uvācanandas tatra yadūn prāptānjñātvā kṛṣṇa-purogamāntatrāgamad vṛto gopairanaḥ-sthārthair didṛkṣayā +taṁ dṛṣṭvā vṛṣṇayo hṛṣṭāstanvaḥ prāṇam ivotthitāḥpariṣasvajire gāḍhaṁcira-darśana-kātarāḥ +vasudevaḥ pariṣvajyasamprītaḥ prema-vihvalaḥsmaran kaṁsa-kṛtān kleśānputra-nyāsaṁ ca gokule +kṛṣṇa-rāmau pariṣvajyapitarāv abhivādya cana kiñcanocatuḥ premṇāsāśru-kaṇṭhau kurūdvaha +tāv ātmāsanam āropyabāhubhyāṁ parirabhya cayaśodā ca mahā-bhāgāsutau vijahatuḥ śucaḥ +rohiṇī devakī cāthapariṣvajya vrajeśvarīmsmarantyau tat-kṛtāṁ maitrīṁbāṣpa-kaṇṭhyau samūcatuḥ +kā vismareta vāṁ maitrīmanivṛttāṁ vrajeśvariavāpyāpy aindram aiśvaryaṁyasyā neha pratikriyā +etāv adṛṣṭa-pitarau yuvayoḥ sma pitroḥsamprīṇanābhyudaya-poṣaṇa-pālanāniprāpyoṣatur bhavati pakṣma ha yadvad akṣṇornyastāv akutra ca bhayau na satāṁ paraḥ svaḥ +śrī-śuka uvācagopyaś ca kṛṣṇam upalabhya cirād abhīṣṭaṁyat-prekṣaṇe dṛśiṣu pakṣma-kṛtaṁ śapantidṛgbhir hṛdī-kṛtam alaṁ parirabhya sarvāstad-bhāvam āpur api nitya-yujāṁ durāpam +bhagavāṁs tās tathā-bhūtāvivikta upasaṅgataḥāśliṣyānāmayaṁ pṛṣṭvāprahasann idam abravīt +api smaratha naḥ sakhyaḥsvānām artha-cikīrṣayāgatāṁś cirāyitāñ chatru-pakṣa-kṣapaṇa-cetasaḥ +apy avadhyāyathāsmān svidakṛta-jñāviśaṅkayānūnaṁ bhūtāni bhagavānyunakti viyunakti ca +vāyur yathā ghanānīkaṁtṛṇaṁ tūla�� rajāṁsi casaṁyojyākṣipate bhūyastathā bhūtāni bhūta-kṛt +mayi bhaktir hi bhūtānāmamṛtatvāya kalpatediṣṭyā yad āsīn mat-snehobhavatīnāṁ mad-āpanaḥ +ahaṁ hi sarva-bhūtānāmādir anto ’ntaraṁ bahiḥbhautikānāṁ yathā khaṁ vārbhūr vāyur jyotir aṅganāḥ +evaṁ hy etāni bhūtānibhūteṣv ātmātmanā tataḥubhayaṁ mayy atha parepaśyatābhātam akṣare +śrī-śuka uvācaadhyātma-śikṣayā gopyaevaṁ kṛṣṇena śikṣitāḥtad-anusmaraṇa-dhvasta-jīva-kośās tam adhyagan +āhuś ca te nalina-nābha padāravindaṁyogeśvarair hṛdi vicintyam agādha-bodhaiḥ saṁsāra-kūpa-patitottaraṇāvalambaṁgehaṁ juṣām api manasy udiyāt sadā naḥ +śrī-śuka uvācatathānugṛhya bhagavāngopīnāṁ sa gurur gatiḥyudhiṣṭhiram athāpṛcchatsarvāṁś ca suhṛdo ’vyayam +ta evaṁ loka-nāthenaparipṛṣṭāḥ su-sat-kṛtāḥpratyūcur hṛṣṭa-manasastat-pādekṣā-hatāṁhasaḥ +kuto ’śivaṁ tvac-caraṇāmbujāsavaṁmahan-manasto mukha-niḥsṛtaṁ kvacitpibanti ye karṇa-puṭair alaṁ prabhodehaṁ-bhṛtāṁ deha-kṛd-asmṛti-cchidam +hi tvātma dhāma-vidhutātma-kṛta-try-avasthāmānanda-samplavam akhaṇḍam akuṇṭha-bodhamkālopasṛṣṭa-nigamāvana ātta-yoga-māyākṛtiṁ paramahaṁsa-gatiṁ natāḥ sma +śrī-ṛṣir uvācaity uttamaḥ-śloka-śikhā-maṇiṁ janeṣvabhiṣṭuvatsv andhaka-kaurava-striyaḥsametya govinda-kathā mitho ’gṛnaṁstri-loka-gītāḥ śṛṇu varṇayāmi te +śrī-draupady uvācahe vaidarbhy acyuto bhadrehe jāmbavati kauśalehe satyabhāme kālindiśaibye rohiṇi lakṣmaṇe +śrī-rukmiṇy uvācacaidyāya mārpayitum udyata-kārmukeṣurājasv ajeya-bhaṭa-śekharitāṅghri-reṇuḥninye mṛgendra iva bhāgam ajāvi-yūthāttac-chrī-niketa-caraṇo ’stu mamārcanāya +śrī-satyabhāmovācayo me sanābhi-vadha-tapta-hṛdā tatenaliptābhiśāpam apamārṣṭum upājahārajitvarkṣa-rājam atha ratnam adāt sa tenabhītaḥ pitādiśata māṁ prabhave ’pi dattām +śrī-jāmbavaty uvācaprājñāya deha-kṛd amuṁ nija-nātha-daivaṁsītā-patiṁ tri-navahāny amunābhyayudhyatjñātvā parīkṣita upāharad arhaṇaṁ māṁpādau pragṛhya maṇināham amuṣya dāsī +śrī-kālindy uvācatapaś carantīm ājñāyasva-pāda-sparśanāśayāsakhyopetyāgrahīt pāṇiṁyo ’haṁ tad-gṛha-mārjanī +śrī-mitravindovācayo māṁ svayaṁvara upetya vijitya bhū-pānninye śva-yūtha-gaṁ ivātma-baliṁ dvipāriḥbhrātṝṁś ca me ’pakurutaḥ sva-puraṁ śriyaukastasyāstu me ’nu-bhavam aṅghry-avanejanatvam +śrī-satyovācasaptokṣaṇo ’ti-bala-vīrya-su-tīkṣṇa-śṛṅgānpitrā kṛtān kṣitipa-vīrya-parīkṣaṇāyatān vīra-durmada-hanas tarasā nigṛhyakrīḍan babandha ha yathā śiśavo ’ja-tokān +śrī-bhadrovācapitā me mātuleyāyasvayam āhūya dattavānkṛṣṇe kṛṣṇāya tac-cittāmakṣauhiṇyā sakhī-janaiḥ +śrī-lakṣmaṇovācamamāpi rājñy acyuta-janma-karmaśrutvā muhur nārada-gītam āsa hacittaṁ mukunde kila padma-hastayāvṛtaḥ su-sammṛśya vihāya loka-pān +jñātvā mama mataṁ sādhvipitā duhitṛ-vatsalaḥbṛhatsena iti khyātastatropāyam acīkarat +yathā svayaṁ-vare rājñimatsyaḥ pārthepsayā kṛtaḥayaṁ tu bahir ācchannodṛśyate sa jale param +śrutvaitat sarvato bhū-pāāyayur mat-pituḥ puramsarvāstra-śastra-tattva-jñāḥsopādhyāyāḥ sahasraśaḥ +pitrā sampūjitāḥ sarveyathā-vīryaṁ yathā-vayaḥādaduḥ sa-śaraṁ cāpaṁveddhuṁ parṣadi mad-dhiyaḥ +ādāya vyasṛjan kecitsajyaṁ kartum anīśvarāḥā-koṣṭhaṁ jyāṁ samutkṛṣyapetur eke ’munāhatāḥ +sajyaṁ kṛtvāpare vīrāmāgadhāmbaṣṭha-cedipāḥbhīmo duryodhanaḥ karṇonāvidaṁs tad-avasthitim +matsyābhāsaṁ jale vīkṣyajñātvā ca tad-avasthitimpārtho yatto ’sṛjad bāṇaṁnācchinat paspṛśe param +rājanyeṣu nivṛtteṣubhagna-māneṣu māniṣubhagavān dhanur ādāyasajyaṁ kṛtvātha līlayā +divi dundubhayo nedurjaya-śabda-yutā bhuvidevāś ca kusumāsārānmumucur harṣa-vihvalāḥ +tad raṅgam āviśam ahaṁ kala-nūpurābhyāṁpadbhyāṁ pragṛhya kanakoijvala-ratna-mālāmnūtne nivīya paridhāya ca kauśikāgryesa-vrīḍa-hāsa-vadanā kavarī-dhṛta-srak +unnīya vaktram uru-kuntala-kuṇḍala-tviḍ-gaṇḍa-sthalaṁ śiśira-hāsa-kaṭākṣa-mokṣaiḥrājño nirīkṣya paritaḥ śanakair murāreraṁse ’nurakta-hṛdayā nidadhe sva-mālām +tāvan mṛdaṅga-paṭahāḥśaṅkha-bhery-ānakādayaḥninedur naṭa-nartakyonanṛtur gāyakā jaguḥ +evaṁ vṛte bhagavatimayeśe nṛpa-yūthapāḥna sehire yājñasenispardhanto hṛc-chayāturāḥ +māṁ tāvad ratham āropyahaya-ratna-catuṣṭayamśārṅgam udyamya sannaddhastasthāv ājau catur-bhujaḥ +dārukaś codayām āsakāñcanopaskaraṁ rathammiṣatāṁ bhū-bhujāṁ rājñimṛgāṇāṁ mṛga-rāḍ iva +te ’nvasajjanta rājanyāniṣeddhuṁ pathi kecanasaṁyattā uddhṛteṣv-āsāgrāma-siṁhā yathā harim +te śārṅga-cyuta-bāṇaughaiḥkṛtta-bāhv-aṅghri-kandharāḥnipetuḥ pradhane kecideke santyajya dudruvuḥ +tataḥ purīṁ yadu-patir aty-alaṅkṛtāṁravi-cchada-dhvaja-paṭa-citra-toraṇāmkuśasthalīṁ divi bhuvi cābhisaṁstutāṁsamāviśat taraṇir iva sva-ketanam +pitā me pūjayām āsasuhṛt-sambandhi-bāndhavānmahārha-vāso-’laṅkāraiḥśayyāsana-paricchadaiḥ +dāsībhiḥ sarva-sampadbhirbhaṭebha-ratha-vājibhiḥāyudhāni mahārhāṇidadau pūrṇasya bhaktitaḥ +ātmārāmasya tasyemāvayaṁ vai gṛha-dāsikāḥsarva-saṅga-nivṛttyāddhātapasā ca babhūvima +mahiṣya ūcuḥbhaumaṁ nihatya sa-gaṇaṁ yudhi tena ruddhājñātvātha naḥ kṣiti-jaye jita-rāja-kanyāḥnirmucya saṁsṛti-vimokṣam anusmarantīḥpādāmbujaṁ pariṇināya ya āpta-kāmaḥ +na vayaṁ sādhvi sāmrājyaṁsvārājyaṁ bhaujyam apy utavairājyaṁ pārameṣṭhyaṁ caānantyaṁ vā hareḥ padam +vraja-striyo yad vāñchantipulindyas tṛṇa-vīrudhaḥgāvaś cārayato gopāḥpada-sparśaṁ mahātmanaḥ +śrī-śuka uvācaśrutvā pṛthā subala-putry atha yājñasenīmādhavy atha kṣitipa-patnya uta sva-gopyaḥkṛṣṇe ’khilātmani harau praṇayānubandhaṁsarvā visismyur alam aśru-kalākulākṣyaḥ +iti sambhāṣamāṇāsustrībhiḥ strīṣu nṛbhir nṛṣuāyayur munayas tatrakṛṣṇa-rāma-didṛkṣayā +tān dṛṣṭvā sahasotthāyaprāg āsīnā nṛpādayaḥpāṇḍavāḥ kṛṣṇa-rāmau capraṇemur viśva-vanditān +tān ānarcur yathā sarvesaha-rāmo ’cyuto ’rcayatsvāgatāsana-pādyārghya-mālya-dhūpānulepanaiḥ +uvāca sukham āsīnānbhagavān dharma-gup-tanuḥsadasas tasya mahatoyata-vāco ’nuśṛṇvataḥ +śrī-bhagavān uvācaaho vayaṁ janma-bhṛtolabdhaṁ kārtsnyena tat-phalamdevānām api duṣprāpaṁyad yogeśvara-darśanam +kiṁ svalpa-tapasāṁ nṝṇāmarcāyāṁ deva-cakṣuṣāmdarśana-sparśana-praśna-prahva-pādārcanādikam +na hy am-mayāni tīrthānina devā mṛc-chilā-mayāḥte punanty uru-kālenadarśanād eva sādhavaḥ +nāgnir na sūryo na ca candra-tārakāna bhūr jalaṁ khaṁ śvasano ’tha vāṅ manaḥupāsitā bheda-kṛto haranty aghaṁvipaścito ghnanti muhūrta-sevayā +yasyātma-buddhiḥ kuṇape tri-dhātukesva-dhīḥ kalatrādiṣu bhauma ijya-dhīḥyat-tīrtha-buddhiḥ salile na karhicijjaneṣv abhijñeṣu sa eva go-kharaḥ +śrī-śuka uvācaniśamyetthaṁ bhagavataḥkṛṣṇasyākuṇtha-medhasaḥvaco duranvayaṁ viprāstūṣṇīm āsan bhramad-dhiyaḥ +ciraṁ vimṛśya munayaīśvarasyeśitavyatāmjana-saṅgraha ity ūcuḥsmayantas taṁ jagad-gurum +śrī-munaya ūcuḥyan-māyayā tattva-vid-uttamā vayaṁvimohitā viśva-sṛjām adhīśvarāḥyad īśitavyāyati gūḍha īhayāaho vicitram bhagavad-viceṣṭitam +anīha etad bahudhaika ātmanāsṛjaty avaty atti na badhyate yathābhaumair hi bhūmir bahu-nāma-rūpiṇīaho vibhūmnaś caritaṁ viḍambanam +athāpi kāle sva-janābhiguptayebibharṣi sattvaṁ khala-nigrahāya casva-līlayā veda-pathaṁ sanātanaṁvarṇāśramātmā puruṣaḥ paro bhavān +brahma te hṛdayaṁ śuklaṁtapaḥ-svādhyāya-saṁyamaiḥyatropalabdhaṁ sad vyaktamavyaktaṁ ca tataḥ param +tasmād brahma-kulaṁ brahmanśāstra-yones tvam ātmanaḥsabhājayasi sad dhāmatad brahmaṇyāgraṇīr bhavān +adya no janma-sāphalyaṁvidyāyās tapaso dṛśaḥtvayā saṅgamya sad-gatyāyad antaḥ śreyasāṁ paraḥ +namas tasmai bhagavatekṛṣṇāyākuṇṭha-medhasesva-yogamāyayācchanna-mahimne paramātmane +na yaṁ vidanty amī bhū-pāekārāmāś ca vṛṣṇayaḥmāyā-javanikācchannamātmānaṁ kālam īśvaram +yathā śayānaḥ puruṣaātmānaṁ guṇa-tattva-dṛknāma-mātrendriyābhātaṁna veda rahitaṁ param +tasyādya te dadṛśimāṅghrim aghaugha-marṣa-tīrthāspadaṁ hṛdi kṛtaṁ su-vipakva-yogaiḥutsikta-bhakty-upahatāśaya jīva-kośāāpur bhavad-gatim athānugṛhāna bhaktān +śrī-śuka uvācaity anujñāpya dāśārhaṁdhṛtarāṣṭraṁ yudhiṣṭhiramrājarṣe svāśramān gantuṁmunayo dadhire manaḥ +tad vīkṣya tān upavrajyavasudevo mahā-yaśāḥpraṇamya copasaṅgṛhyababhāṣedaṁ su-yantritaḥ +śrī-vasudeva uvācanamo vaḥ sarva-devebhyaṛṣayaḥ śrotum arhathakarmaṇā karma-nirhāroyathā syān nas tad ucyatām +śrī-nārada uvācanāti-citram idaṁ viprāvasudevo bubhutsayākṛṣṇam matvārbhakaṁ yan naḥpṛcchati śreya ātmanaḥ +sannikarṣo ’tra martyānāmanādaraṇa-kāraṇamgāṅgaṁ hitvā yathānyāmbhastatratyo yāti śuddhaye +yasyānubhūtiḥ kālenalayotpatty-ādināsya vaisvato ’nyasmāc ca guṇatona kutaścana riṣyati +athocur munayo rājannābhāṣyānalsadundabhimsarveṣāṁ śṛṇvatāṁ rājñāṁtathaivācyuta-rāmayoḥ +karmaṇā karma-nirhāraeṣa sādhu-nirūpitaḥyac chraddhayā yajed viṣṇuṁsarva-yajñeśvaraṁ makhaiḥ +cittasyopaśamo ’yaṁ vaikavibhiḥ śāstra-cakṣusādarśitaḥ su-gamo yogodharmaś cātma-mud-āvahaḥ +ayaṁ svasty-ayanaḥ panthādvi-jāter gṛha-medhinaḥyac chraddhayāpta-vittenaśuklenejyeta pūruṣaḥ +vittaiṣaṇāṁ yajña-dānairgṛhair dāra-sutaiṣaṇāmātma-lokaiṣaṇāṁ devakālena visṛjed budhaḥgrāme tyaktaiṣaṇāḥ sarveyayur dhīrās tapo-vanam +ṛṇais tribhir dvijo jātodevarṣi-pitṝṇāṁ prabhoyajñādhyayana-putrais tānyanistīrya tyajan patet +tvaṁ tv adya mukto dvābhyāṁ vaiṛṣi-pitror mahā-mateyajñair devarṇam unmucyanirṛṇo ’śaraṇo bhava +vasudeva bhavān nūnaṁbhaktyā paramayā harimjagatām īśvaraṁ prārcaḥsa yad vāṁ putratāṁ gataḥ +śrī-śuka uvācaiti tad-vacanaṁ śrutvāvasudevo mahā-manāḥtān ṛṣīn ṛtvijo vavremūrdhnānamya prasādya ca +ta enam ṛṣayo rājanvṛtā dharmeṇa dhārmikamtasminn ayājayan kṣetremakhair uttama-kalpakaiḥ +tad-dīkṣāyāṁ pravṛttāyāṁvṛṣṇayaḥ puṣkara-srajaḥsnātāḥ su-vāsaso rājanrājānaḥ suṣṭhv-alaṅkṛtāḥ +nedur mṛdaṅga-paṭaha-śaṅkha-bhery-ānakādayaḥnanṛtur naṭa-nartakyastuṣṭuvuḥ sūta-māgadhāḥjaguḥ su-kaṇṭhyo gandharvyaḥsaṅgītaṁ saha-bhartṛkāḥ +tam abhyaṣiñcan vidhi-vadaktam abhyaktam ṛtvijaḥpatnībhir aṣṭā-daśabhiḥsoma-rājam ivoḍubhiḥ +tābhir dukūla-valayairhāra-nūpura-kuṇḍalaiḥsv-alaṅkṛtābhir vibabhaudīkṣito ’jina-saṁvṛtaḥ +tasyartvijo mahā-rājaratna-kauśeya-vāsasaḥsa-sadasyā virejus teyathā vṛtra-haṇo ’dhvare +tadā rāmaś ca kṛṣṇaś casvaiḥ svair bandhubhir anvitaurejatuḥ sva-sutair dārairjīveśau sva-vibhūtibhiḥ +īje ’nu-yajñaṁ vidhināagni-hotrādi-lakṣaṇaiḥprākṛtair vaikṛtair yajñairdravya-jñāna-kriyeśvaram +athartvigbhyo ’dadāt kāleyathāmnātaṁ sa dakṣiṇāḥsv-alaṅkṛtebhyo ’laṅkṛtyago-bhū-kanyā mahā-dhanāḥ +patnī-saṁyājāvabhṛthyaiścaritvā te maharṣayaḥsasnū rāma-hrade viprāyajamāna-puraḥ-sarāḥ +snāto ’laṅkāra-vāsāṁsivandibhyo ’dāt tathā striyaḥtataḥ sv-alaṅkṛto varṇānā-śvabhyo ’nnena pūjayat +bandhūn sa-dārān sa-sutānpāribarheṇa bhūyasāvidarbha-kośala-kurūnkāśi-kekaya-sṛñjayān +dhṛtarāṣṭro ’nujaḥ pārthābhīṣmo droṇaḥ pṛthā yamaunārado bhagavān vyāsaḥsuhṛt-sambandhi-bāndhavāḥ +nandas tu saha gopālairbṛhatyā pūjayārcitaḥkṛṣṇa-rāmograsenādyairnyavātsīd bandhu-vatsalaḥ +vasudevo ’ñjasottīryamanoratha-mahārṇavamsuhṛd-vṛtaḥ prīta-manānandam āha kare spṛśan +śrī-vasudeva uvācabhrātar īśa-kṛtaḥ pāśonṛnāṁ yaḥ sneha-saṁjñitaḥtaṁ dustyajam ahaṁ manyeśūrāṇām api yoginām +asmāsv apratikalpeyaṁyat kṛtājñeṣu sattamaiḥmaitry arpitāphalā cāpina nivarteta karhicit +prāg akalpāc ca kuśalaṁbhrātar vo nācarāma hiadhunā śrī-madāndhākṣāna paśyāmaḥ puraḥ sataḥ +mā rājya-śrīr abhūt puṁsaḥśreyas-kāmasya māna-dasva-janān uta bandhūn vāna paśyati yayāndha-dṛk +śrī-śuka uvācaevaṁ sauhṛda-śaithilya-citta ānakadundubhiḥruroda tat-kṛtāṁ maitrīṁsmarann aśru-vilocanaḥ +nandas tu sakhyuḥ priya-kṛtpremṇā govinda-rāmayoḥadya śva iti māsāṁs trīnyadubhir mānito ’vasat +tataḥ kāmaiḥ pūryamāṇaḥsa-vrajaḥ saha-bāndhavaḥparārdhyābharaṇa-kṣauma-nānānarghya-paricchadaiḥ +nando gopās’ ca gopyaś cagovinda-caraṇāmbujemanaḥ kṣiptaṁ punar hartumanīśā mathurāṁ yayuḥ +bandhuṣu pratiyāteṣuvṛṣṇayaḥ kṛṣṇa-devatāḥvīkṣya prāvṛṣam āsannādyayur dvāravatīṁ punaḥ +janebhyaḥ kathayāṁ cakruryadu-deva-mahotsavamyad āsīt tīrtha-yātrāyāṁsuhṛt-sandarśanādikam +śrī-bādarāyaṇir uvācaathaikadātmajau prāptaukṛta-pādābhivandanauvasudevo ’bhinandyāhaprītyā saṅkarṣaṇācyutau +munīnāṁ sa vacaḥ śrutvāputrayor dhāma-sūcakamtad-vīryair jāta-viśrambhaḥparibhāṣyābhyabhāṣata +kṛṣṇa kṛṣṇa mahā-yoginsaṅkarṣaṇa sanātanajāne vām asya yat sākṣātpradhāna-puruṣau parau +yatra yena yato yasyayasmai yad yad yathā yadāsyād idaṁ bhagavān sākṣātpradhāna-puruṣeśvaraḥ +etan nānā-vidhaṁ viśvamātma-sṛṣṭam adhokṣajaātmanānupraviśyātmanprāṇo jīvo bibharṣy aja +prāṇādīnāṁ viśva-sṛjāṁśaktayo yāḥ parasya tāḥpāratantryād vaisādṛṣyāddvayoś ceṣṭaiva ceṣṭatām +kāntis tejaḥ prabhā sattācandrāgny-arkarkṣa-vidyutāmyat sthairyaṁ bhū-bhṛtāṁ bhūmervṛttir gandho ’rthato bhavān +tarpaṇaṁ prāṇanam apāṁdeva tvaṁ tāś ca tad-rasaḥojaḥ saho balaṁ ceṣṭāgatir vāyos taveśvara +diśāṁ tvam avakāśo ’sidiśaḥ khaṁ sphoṭa āśrayaḥnādo varṇas tvam oṁkāraākṛtīnāṁ pṛthak-kṛtiḥ +indriyaṁ tv indriyāṇāṁ tvaṁdevāś ca tad-anugrahaḥavabodho bhavān buddherjīvasyānusmṛtiḥ satī +bhūtānām asi bhūtādirindriyāṇāṁ ca taijasaḥvaikāriko vikalpānāṁpradhānam anuśāyinam +naśvareṣv iha bhāveṣutad asi tvam anaśvaramyathā dravya-vikāreṣudravya-mātraṁ nirūpitam +sattvam rajas tama itiguṇās tad-vṛttayaś ca yāḥtvayy addhā brahmaṇi parekalpitā yoga-māyayā +tasmān na santy amī bhāvāyarhi tvayi vikalpitāḥtvaṁ cāmīṣu vikāreṣuhy anyadāvyāvahārikaḥ +guṇa-pravāha etasminnabudhās tv akhilātmanaḥgatiṁ sūkṣmām abodhenasaṁsarantīha karmabhiḥ +yadṛcchayā nṛtāṁ prāpyasu-kalpām iha durlabhāmsvārthe pramattasya vayogataṁ tvan-māyayeśvara +asāv aham mamaivaitedehe cāsyānvayādiṣusneha-pāśair nibadhnātibhavān sarvam idaṁ jagat +yuvāṁ na naḥ sutau sākṣātpradhāna-puruṣeśvaraubhū-bhāra-kṣatra-kṣapaṇaavatīrṇau tathāttha ha +tat te gato ’smy araṇam adya padāravindamāpanna-saṁsṛti-bhayāpaham ārta-bandhoetāvatālam alam indriya-lālasenamartyātma-dṛk tvayi pare yad apatya-buddhiḥ +sūtī-gṛhe nanu jagāda bhavān ajo nausañjajña ity anu-yugaṁ nija-dharma-guptyainānā-tanūr gagana-vad vidadhaj jahāsiko veda bhūmna uru-gāya vibhūti-māyām +śrī-śuka uvācaākarṇyetthaṁ pitur vākyaṁbhagavān sātvatarṣabhaḥpratyāha praśrayānamraḥprahasan ślakṣṇayā girā +śrī-bhagavān uvācavaco vaḥ samavetārthaṁtātaitad upamanmaheyan naḥ putrān samuddiśyatattva-grāma udāhṛtaḥ +ahaṁ yūyam asāv āryaime ca dvārakāukasaḥsarve ’py evaṁ yadu-śreṣṭhavimṛgyāḥ sa-carācaram +ātmā hy ekaḥ svayaṁ-jyotirnityo ’nyo nirguṇo guṇaiḥātma-sṛṣṭais tat-kṛteṣubhūteṣu bahudheyate +khaṁ vāyur jyotir āpo bhūstat-kṛteṣu yathāśayamāvis-tiro-’lpa-bhūry ekonānātvaṁ yāty asāv api +śrī-śuka uvācaevaṁ bhagavatā rājanvasudeva udāhṛtaḥśrutvā vinaṣṭa-nānā-dhīstūṣṇīṁ prīta-manā abhūt +atha tatra kuru-śreṣṭhadevakī sarva-devatāśrutvānītaṁ guroḥ putramātmajābhyāṁ su-vismitā +śrī-devaky uvācarāma rāmāprameyātmankṛṣṇa yogeśvareśvaravedāhaṁ vāṁ viśva-sṛjāmīśvarāv ādi-pūruṣau +kala-vidhvasta-sattvānāṁrājñām ucchāstra-vartināmbhūmer bhārāyamāṇānāmavatīrṇau kilādya me +yasyāṁśāṁśāṁśa-bhāgenaviśvotpatti-layodayāḥbhavanti kila viśvātmaṁstaṁ tvādyāhaṁ gatiṁ gatā +cirān mṛta-sutādāneguruṇā kila coditauāninyathuḥ pitṛ-sthānādgurave guru-dakṣiṇām +ṛṣir uvācaevaṁ sañcoditau mātrārāmaḥ kṛṣṇaś ca bhāratasutalaṁ saṁviviśaturyoga-māyām upāśritau +tasmin praviṣṭāv upalabhya daitya-rāḍviśvātma-daivaṁ sutarāṁ tathātmanaḥtad-darśanāhlāda-pariplutāśayaḥsadyaḥ samutthāya nanāma sānvayaḥ +tayoḥ samānīya varāsanaṁ mudāniviṣṭayos tatra mahātmanos tayoḥdadhāra pādāv avanijya taj jalaṁsa-vṛnda ā-brahma punad yad ambu ha +samarhayām āsa sa tau vibhūtibhirmahārha-vastrābharaṇānulepanaiḥtāmbūla-dīpāmṛta-bhakṣaṇādibhiḥsva-gotra-vittātma-samarpaṇena ca +sa indraseno bhagavat-padāmbujaṁbibhran muhuḥ prema-vibhinnayā dhiyāuvāca hānanda-jalākulekṣaṇaḥprahṛṣṭa-romā nṛpa gadgadākṣaram +balir uvācanamo ’nantāya bṛhatenamaḥ kṛṣṇāya vedhasesāṅkhya-yoga-vitānāyabrahmaṇe paramātmane +darśanaṁ vāṁ hi bhūtānāṁduṣprāpaṁ cāpy adurlabhamrajas-tamaḥ-svabhāvānāṁyan naḥ prāptau yadṛcchayā +daitya-dānava-gandharvāḥsiddha-vidyādhra-cāraṇāḥyakṣa-rakṣaḥ-piśācāś cabhūta-pramatha-nāyakāḥ +idam ittham iti prāyastava yogeśvareśvarana vidanty api yogeśāyoga-māyāṁ kuto vayam +tan naḥ prasīda nirapekṣa-vimṛgya-yuṣmatpādāravinda-dhiṣaṇānya-gṛhāndha-kūpātniṣkramya viśva-śaraṇāṅghry-upalabdha-vṛttiḥśānto yathaika uta sarva-sakhaiś carāmi +śādhy asmān īśitavyeśaniṣpāpān kuru naḥ prabhopumān yac chraddhayātiṣṭhaṁścodanāyā vimucyate +śrī-bhagavān uvācaāsan marīceḥ ṣaṭ putrāūrṇāyāṁ prathame ’ntaredevāḥ kaṁ jahasur vīkṣyasutaṁ yabhitum udyatam +tenāsurīm agan yonimadhunāvadya-karmaṇāhiraṇyakaśipor jātānītās te yoga-māyayā +ita etān praṇeṣyāmomātṛ-śokāpanuttayetataḥ śāpād vinirmaktālokaṁ yāsyanti vijvarāḥ +smarodgīthaḥ pariṣvaṅgaḥpataṅgaḥ kṣudrabhṛd ghṛṇīṣaḍ ime mat-prasādenapunar yāsyanti sad-gatim +ity uktvā tān samādāyaindrasenena pūjitaupunar dvāravatīm etyamātuḥ putrān ayacchatām +tān dṛṣṭvā bālakān devīputra-sneha-snuta-stanīpariṣvajyāṅkam āropyamūrdhny ajighrad abhīkṣṇaśaḥ +apāyayat stanaṁ prītāsuta-sparśa-parisnutammohitā māyayā viṣṇoryayā sṛṣṭiḥ pravartate +pītvāmṛtaṁ payas tasyāḥpīta-śeṣaṁ gadā-bhṛtaḥnārāyaṇāṅga-saṁsparśa-pratilabdhātma-darśanāḥ +taṁ dṛṣṭvā devakī devīmṛtāgamana-nirgamammene su-vismitā māyāṁkṛṣṇasya racitāṁ nṛpa +evaṁ-vidhāny adbhutānikṛṣṇasya paramātmanaḥvīryāṇy ananta-vīryasyasanty anantāni bhārata +śrī-sūta uvācaya idam anuśṛṇoti śrāvayed vā murāreścaritam amṛta-kīrter varṇitaṁ vyāsa-putraiḥjagad-agha-bhid alaṁ tad-bhakta-sat-karṇa-pūraṁbhagavati kṛta-citto yāti tat-kṣema-dhāma +śrī-rājovācabrahman veditum icchāmaḥsvasārāṁ rāma-kṛṣṇayoḥyathopayeme vijayoyā mamāsīt pitāmahī +śrī-śuka uvācaarjunas tīrtha-yātrāyāṁparyaṭann avanīṁ prabhuḥgataḥ prabhāsam aśṛṇonmātuleyīṁ sa ātmanaḥ +tatra vai vārṣitān māsānavātsīt svārtha-sādhakaḥpauraiḥ sabhājito ’bhīkṣṇaṁrāmeṇājānatā ca saḥ +ekadā gṛham ānīyaātithyena nimantrya tamśraddhayopahṛtaṁ bhaikṣyaṁbalena bubhuje kila +so ’paśyat tatra mahatīṁkanyāṁ vīra-mano-harāmprīty-utphullekṣaṇas tasyāṁbhāva-kṣubdhaṁ mano dadhe +sāpi taṁ cakame vīkṣyanārīṇāṁ hṛdayaṁ-gamamhasantī vrīḍitāpaṅgītan-nyasta-hṛdayekṣaṇā +tāṁ paraṁ samanudhyāyannantaraṁ prepsur arjunaḥna lebhe śaṁ bhramac-cittaḥkāmenāti-balīyasā +mahatyāṁ deva-yātrāyāṁratha-sthāṁ durga-nirgatāṁjahārānumataḥ pitroḥkṛṣṇasya ca mahā-rathaḥ +ratha-stho dhanur ādāyaśūrāṁś cārundhato bhaṭānvidrāvya krośatāṁ svānāṁsva-bhāgaṁ mṛga-rāḍ iva +tac chrutvā kṣubhito rāmaḥparvaṇīva mahārṇavaḥgṛhīta-pādaḥ kṛṣṇenasuhṛdbhiś cānusāntvitaḥ +prāhiṇot pāribarhāṇivara-vadhvor mudā balaḥmahā-dhanopaskarebha-rathāśva-nara-yoṣitaḥ +śrī-śuka uvācakṛṣṇasyāsīd dvija-śreṣṭhaḥśrutadeva iti śrutaḥkṛṣṇaika-bhaktyā pūrṇārthaḥśāntaḥ kavir alampataḥ +sa uvāsa videheṣumithilāyāṁ gṛhāśramīanīhayāgatāhārya-nirvartita-nija-kriyaḥ +yātrā-mātraṁ tv ahar ahardaivād upanamaty utanādhikaṁ tāvatā tuṣṭaḥkriyā cakre yathocitāḥ +tathā tad-rāṣṭra-pālo ’ṅgabahulāśva iti śrutaḥmaithilo niraham-mānaubhāv apy acyuta-priyau +tayoḥ prasanno bhagavāndārukeṇāhṛtaṁ rathamāruhya sākaṁ munibhirvidehān prayayau prabhuḥ +nārado vāmadevo ’triḥkṛṣṇo rāmo ’sito ’ruṇiḥahaṁ bṛhaspatiḥ kaṇvomaitreyaś cyavanādayaḥ +tatra tatra tam āyāntaṁpaurā jānapadā nṛpaupatasthuḥ sārghya-hastāgrahaiḥ sūryam ivoditam +ānarta-dhanva-kuru-jāṅgala-kaṅka-matsya-pāñcāla-kunti-madhu-kekaya-kośalārṇāḥanye ca tan-mukha-sarojam udāra-hāsa-snigdhekṣaṇaṁ nṛpa papur dṛśibhir nr-nāryaḥ +tebhyaḥ sva-vīkṣaṇa-vinaṣṭa-tamisra-dṛgbhyaḥkṣemaṁ tri-loka-gurur artha-dṛśaṁ ca yacchanśṛṇvan dig-anta-dhavalaṁ sva-yaśo ’śubha-ghnaṁgītaṁ surair nṛbhir agāc chanakair videhān +te ’cyutaṁ prāptam ākarṇyapaurā jānapadā nṛpaabhīyur muditās tasmaigṛhītārhaṇa-pāṇayaḥ +dṛṣṭvā ta uttamaḥ-ślokaṁprīty-utphulānanāśayāḥkair dhṛtāñjalibhir nemuḥśruta-pūrvāṁs tathā munīn +svānugrahāya samprāptaṁmanvānau taṁ jagad-gurummaithilaḥ śrutadevaś capādayoḥ petatuḥ prabhoḥ +nyamantrayetāṁ dāśārhamātithyena saha dvijaiḥmaithilaḥ śrutadevaś cayugapat saṁhatāñjalī +bhagavāṁs tad abhipretyadvayoḥ priya-cikīrṣayāubhayor āviśad gehamubhābhyāṁ tad-alakṣitaḥ +śrāntān apy atha tān dūrājjanakaḥ sva-gṛhāgatānānīteṣv āsanāgryeṣusukhāsīnān mahā-manāḥ +vācā madhurayā prīṇannidam āhānna-tarpitānpādāv aṅka-gatau viṣṇoḥsaṁspṛśañ chanakair mudā +śrī-bahulāśva uvācabhavān hi sarva-bhūtānāmātmā sākṣī sva-dṛg vibhoatha nas tvat-padāmbhojaṁsmaratāṁ darśanaṁ gataḥ +sva-vacas tad ṛtaṁ kartumasmad-dṛg-gocaro bhavānyad ātthaikānta-bhaktān menānantaḥ śrīr ajaḥ priyaḥ +ko nu tvac-caraṇāmbhojamevaṁ-vid visṛjet pumānniṣkiñcanānāṁ śāntānāṁmunīnāṁ yas tvam ātma-daḥ +yo ’vatīrya yador vaṁśenṛṇāṁ saṁsaratām ihayaśo vitene tac-chāntyaitrai-lokya-vṛjināpaham +namas tubhyaṁ bhagavatekṛṣṇāyākuṇṭha-medhasenārāyaṇāya ṛṣayesu-śāntaṁ tapa īyuṣe +dināni katicid bhūmangṛhān no nivasa dvijaiḥsametaḥ pāda-rajasāpunīhīdaṁ nimeḥ kulam +ity upāmantrito rājñābhagavāḻ loka-bhāvanaḥuvāsa kurvan kalyāṇaṁmithilā-nara-yoṣitām +śrutadevo ’cyutaṁ prāptaṁsva-gṛhāñ janako yathānatvā munīn su-saṁhṛṣṭodhunvan vāso nanarta ha +tṛṇa-pīṭha-bṛṣīṣv etānānīteṣūpaveśya saḥsvāgatenābhinandyāṅghrīnsa-bhāryo ’vanije mudā +tad-ambhasā mahā-bhāgaātmānaṁ sa-gṛhānvayamsnāpayāṁ cakra uddharṣolabdha-sarva-manorathaḥ +phalārhaṇośīra-śivāmṛtāmbubhirmṛdā surabhyā tulasī-kuśāmbuyaiḥārādhayām āsa yathopapannayāsaparyayā sattva-vivardhanāndhasā +sa tarkayām āsa kuto mamānv abhūtgṛhāndha-kūpe patitasya saṅgamaḥyaḥ sarva-tīrthāspada-pāda-reṇubhiḥkṛṣṇena cāsyātma-niketa-bhūsuraiḥ +sūpaviṣṭān kṛtātithyānśrutadeva upasthitaḥsa-bhārya-svajanāpatyauvācāṅghry-abhimarśanaḥ +śrutadeva uvācanādya no darśanaṁ prāptaḥparaṁ parama-pūruṣaḥyarhīdaṁ śaktibhiḥ sṛṣṭvāpraviṣṭo hy ātma-sattayā +yathā śayānaḥ puruṣomanasaivātma-māyayāsṛṣṭvā lokaṁ paraṁ svāpnamanuviśyāvabhāsate +śṛṇvatāṁ gadatāṁ śaśvadarcatāṁ tvābhivandatāmṇṛṇāṁ saṁvadatām antarhṛdi bhāsy amalātmanām +hṛdi-stho ’py ati-dūra-sthaḥkarma-vikṣipta-cetasāmātma-śaktibhir agrāhyo’py anty upeta-guṇātmanām +namo ’stu te ’dhyātma-vidāṁ parātmaneanātmane svātma-vibhakta-mṛtyavesa-kāraṇākāraṇa-liṅgam īyuṣesva-māyayāsaṁvṛta-ruddha-dṛṣṭaye +sa tvaṁ śādhi sva-bhṛtyān naḥkiṁ deva karavāma heetad-anto nṛṇāṁ kleśoyad bhavān akṣi-gocaraḥ +śrī-śuka uvācatad-uktam ity upākarṇyabhagavān praṇatārti-hāgṛhītvā pāṇinā pāṇiṁprahasaṁs tam uvāca ha +śrī-bhagavān uvācabrahmaṁs te ’nugrahārthāyasamprāptān viddhy amūn munīnsañcaranti mayā lokānpunantaḥ pāda-reṇubhiḥ +devāḥ kṣetrāṇi tīrthānidarśana-sparśanārcanaiḥśanaiḥ punanti kālenatad apy arhattamekṣayā +brāhmaṇo janmanā śreyānsarveṣām prāṇinām ihatapasā vidyayā tuṣṭyākim u mat-kalayā yutaḥ +na brāhmaṇān me dayitaṁrūpam etac catur-bhujamsarva-veda-mayo vipraḥsarva-deva-mayo hy aham +duṣprajñā aviditvaivamavajānanty asūyavaḥguruṁ māṁ vipram ātmānamarcādāv ijya-dṛṣṭayaḥ +carācaram idaṁ viśvaṁbhāvā ye cāsya hetavaḥmad-rūpāṇīti cetasyādhatte vipro mad-īkṣayā +tasmād brahma-ṛṣīn etānbrahman mac-chraddhayārcayaevaṁ ced arcito ’smy addhānānyathā bhūri-bhūtibhiḥ +śrī-śuka uvācasa itthaṁ prabhunādiṣṭaḥsaha-kṛṣṇān dvijottamānārādhyaikātma-bhāvenamaithilaś cāpa sad-gatim +evaṁ sva-bhaktayo rājanbhagavān bhakta-bhaktimānuṣitvādiśya san-mārgaṁpunar dvāravatīm agāt +śrī-parīkṣid uvācabrahman brahmaṇy anirdeśyenirguṇe guṇa-vṛttayaḥkathaṁ caranti śrutayaḥsākṣāt sad-asataḥ pare +śrī-śuka uvācabuddhīndriya-manaḥ-prāṇānjanānām asṛjat prabhuḥmātrārthaṁ ca bhavārthaṁ caātmane ’kalpanāya ca +saiṣā hy upaniṣad brāhmīpūrveśāṁ pūrva-jair dhṛtāśrraddhayā dhārayed yas tāṁkṣemaṁ gacched akiñcanaḥ +atra te varṇayiṣyāmigāthāṁ nārāyaṇānvitāmnāradasya ca saṁvādamṛṣer nārāyaṇasya ca +ekadā nārado lokānparyaṭan bhagavat-priyaḥsanātanam ṛṣiṁ draṣṭuṁyayau nārāyaṇāśramam +yo vai bhārata-varṣe ’sminkṣemāya svastaye nṛṇāmdharma-jñāna-śamopetamā-kalpād āsthitas tapaḥ +tatropaviṣṭam ṛṣibhiḥkalāpa-grāma-vāsibhiḥparītaṁ praṇato ’pṛcchadidam eva kurūdvaha +tasmai hy avocad bhagavānṛṣīṇāṁ śṛṇvatām idamyo brahma-vādaḥ pūrveṣāṁjana-loka-nivāsinām +śrī-bhagavān uvācasvāyambhuva brahma-satraṁjana-loke ’bhavat purātatra-sthānāṁ mānasānāṁmunīnām ūrdhva-retasām +śvetadvīpaṁ gatavatitvayi draṣṭuṁ tad-īśvarambrahma-vādaḥ su-saṁvṛttaḥśrutayo yatra śeratetatra hāyam abhūt praśnastvaṁ māṁ yam anupṛcchasi +tulya-śruta-tapaḥ-śīlāstulya-svīyāri-madhyamāḥapi cakruḥ pravacanamekaṁ śuśrūṣavo ’pare +śrī-sanandana uvācasva-sṛṣṭam idam āpīyaśayānaṁ saha śaktibhiḥtad-ante bodhayāṁ cakrustal-liṅgaiḥ śrutayaḥ param +śrī-śrutaya ūcuḥjaya jaya jahy ajām ajita doṣa-gṛbhīta-guṇāṁtvam asi yad ātmanā samavaruddha-samasta-bhagaḥaga-jagad-okasām akhila-śakty-avabodhaka tekvacid ajayātmanā ca carato ’nucaren nigamaḥ +bṛhad upalabdham etad avayanty avaśeṣatayāyata udayāstam-ayau vikṛter mṛdi vāvikṛtātata ṛṣayo dadhus tvayi mano-vacanācaritaṁkatham ayathā bhavanti bhuvi datta-padāni nṛṇām +iti tava sūrayas try-adhipate ’khila-loka-mala-kṣapaṇa-kathāmṛtābdhim avagāhya tapāṁsi jahuḥkim uta punaḥ sva-dhāma-vidhutāśaya-kāla-guṇāḥparama bhajanti ye padam ajasra-sukhānubhavam +dṛtaya iva śvasanty asu-bhṛto yadi te ’nuvidhāmahad-aham-ādayo ’ṇḍam asṛjan yad-anugrahataḥpuruṣa-vidho ’nvayo ’tra caramo ’nna-mayādiṣu yaḥsad-asataḥ paraṁ tvam atha yad eṣv avaśeṣam ṛtam +udaram upāsate ya ṛṣi-vartmasu kūrpa-dṛśaḥparisara-paddhatiṁ hṛdayam āruṇayo daharamtata udagād ananta tava dhāma śiraḥ paramaṁpunar iha yat sametya na patanti kṛtānta-mukhe +sva-kṛta-vicitra-yoniṣu viśann iva hetutayātaratamataś cakāssy anala-vat sva-kṛtānukṛtiḥatha vitathāsv amūṣv avitathāṁ tava dhāma samaṁviraja-dhiyo ’nuyanty abhivipaṇyava eka-rasam +sva-kṛta-pureṣv amīṣv abahir-antara-saṁvaraṇaṁtava puruṣaṁ vadanty akhila-śakti-dhṛto ’ṁśa-kṛtamiti nṛ-gatiṁ vivicya kavayo nigamāvapanaṁbhavata upāsate ’ṅghrim abhavam bhuvi viśvasitāḥ +duravagamātma-tattva-nigamāya tavātta-tanoś carita-mahāmṛtābdhi-parivarta-pariśramaṇāḥna parilaṣanti kecid apavargam apīśvara te caraṇa-saroja-haṁsa-kula-saṅga-visṛṣṭa-gṛhāḥ +tvad-anupathaṁ kulāyam idam ātma-suhṛt-priya-vaccarati tathonmukhe tvayi hite priya ātmani cana bata ramanty aho asad-upāsanayātma-hanoyad-anuśayā bhramanty uru-bhaye ku-śarīra-bhṛtaḥ +nibhṛta-marun-mano-’kṣa-dṛḍha-yoga-yujo hṛdi yanmunaya upāsate tad arayo ’pi yayuḥ smaraṇātstriya uragendra-bhoga-bhuja-daṇḍa-viṣakta-dhiyovayam api te samāḥ sama-dṛśo ’ṅghri-saroja-sudhāḥ +ka iha nu veda batāvara-janma-layo ’gra-saraṁyata udagād ṛṣir yam anu deva-gaṇā ubhayetarhi na san na cāsad ubhayaṁ na ca kāla-javaḥkim api na tatra śāstram avakṛṣya śayīta yadā +janim asataḥ sato mṛtim utātmani ye ca bhidāṁvipaṇam ṛtaṁ smaranty upadiśanti ta ārupitaiḥtri-guṇa-mayaḥ pumān iti bhidā yad abodha-kṛtātvayi na tataḥ paratra sa bhaved avabodha-rase +sad iva manas tri-vṛt tvayi vibhāty asad ā-manujātsad abhimṛśanty aśeṣam idam ātmatayātma-vidaḥna hi vikṛtiṁ tyajanti kanakasya tad-ātmatayāsva-kṛtam anupraviṣṭam idam ātmatayāvasitam +tava pari ye caranty akhila-sattva-niketatayāta uta padākramanty avigaṇayya śiro nirṛteḥparivayase paśūn iva girā vibudhān api tāṁstvayi kṛta-sauhṛdāḥ khalu punanti na ye vimukhāḥ +tvam akaraṇaḥ sva-rāḍ akhila-kāraka-śakti-dharastava balim udvahanti samadanty ajayānimiṣāḥvarṣa-bhujo ’khila-kṣiti-pater iva viśva-sṛjovidadhati yatra ye tv adhikṛtā bhavataś cakitāḥ +sthira-cara-jātayaḥ syur ajayottha-nimitta-yujovihara udīkṣayā yadi parasya vimukta tataḥna hi paramasya kaścid aparo na paraś ca bhavedviyata ivāpadasya tava śūnya-tulāṁ dadhataḥ +aparimitā dhruvās tanu-bhṛto yadi sarva-gatāstarhi na śāsyateti niyamo dhruva netarathāajani ca yan-mayaṁ tad avimucya niyantṛ bhavetsamam anujānatāṁ yad amataṁ mata-duṣṭatayā +na ghaṭata udbhavaḥ prakṛti-pūruṣayor ajayorubhaya-yujā bhavanty asu-bhṛto jala-budbuda-vattvayi ta ime tato vividha-nāma-guṇaiḥ paramesarita ivārṇave madhuni lilyur aśeṣa-rasāḥ +nṛṣu tava mayayā bhramam amīṣv avagatya bhṛśaṁtvayi su-dhiyo ’bhave dadhati bhāvam anuprabhavamkatham anuvartatāṁ bhava-bhayaṁ tava yad bhru-kuṭiḥsṛjati muhus tri-nemir abhavac-charaṇeṣu bhayam +vijita-hṛṣīka-vāyubhir adānta-manas tura-gaṁya iha yatanti yantum ati-lolam upāya-khidaḥvyasana-śatānvitāḥ samavahāya guroś caraṇaṁvaṇija ivāja santy akṛta-karṇa-dharā jaladhau +svajana-sutātma-dāra-dhana-dhāma-dharāsu-rathaistvayi sati kiṁ nṛṇām śrayata ātmani sarva-raseiti sad ajānatāṁ mithunato rataye caratāṁsukhayati ko nv iha sva-vihate sva-nirasta-bhage +bhuvi puru-puṇya-tīrtha-sadanāny ṛṣayo vimadāsta uta bhavat-padāmbuja-hṛdo ’gha-bhid-aṅghri-jalāḥdadhati sakṛn manas tvayi ya ātmani nitya-sukhena punar upāsate puruṣa-sāra-harāvasathān +sata idaṁ utthitaṁ sad iti cen nanu tarka-hataṁvyabhicarati kva ca kva ca mṛṣā na tathobhaya-yukvyavahṛtaye vikalpa iṣito ’ndha-paramparayābhramayati bhāratī ta uru-vṛttibhir uktha-jaḍān +na yad idam agra āsa na bhaviṣyad ato nidhanādanu mitam antarā tvayi vibhāti mṛṣaika-raseata upamīyate draviṇa-jāti-vikalpa-pathairvitatha-mano-vilāsam ṛtam ity avayanty abudhāḥ +sa yad ajayā tv ajām anuśayīta guṇāṁś ca juṣanbhajati sarūpatāṁ tad anu mṛtyum apeta-bhagaḥtvam uta jahāsi tām ahir iva tvacam ātta-bhagomahasi mahīyase ’ṣṭa-guṇite ’parimeya-bhagaḥ +yadi na samuddharanti yatayo hṛdi kāma-jaṭāduradhigamo ’satāṁ hṛdi gato ’smṛta-kaṇṭha-maṇiḥasu-tṛpa-yoginām ubhayato ’py asukhaṁ bhagavannanapagatāntakād anadhirūḍha-padād bhavataḥ +tvad avagamī na vetti bhavad-uttha-śubhāśubhayorguṇa-viguṇānvayāṁs tarhi deha-bhṛtāṁ ca giraḥanu-yugam anv-ahaṁ sa-guṇa gīta-paramparayāśravaṇa-bhṛto yatas tvam apavarga-gatir manu-jaiḥ +dyu-pataya eva te na yayur antam anantatayātvam api yad-antarāṇḍa-nicayā nanu sāvaraṇāḥkha iva rajāṁsi vānti vayasā saha yac chrutayastvayi hi phalanty atan-nirasanena bhavan-nidhanāḥ +śrī-bhagavān uvācaity etad brahmaṇaḥ putrāāśrutyātmānuśāsanamsanandanam athānarcuḥsiddhā jñātvātmano gatim +ity aśeṣa-samāmnāya-purāṇopaniṣad-rasaḥsamuddhṛtaḥ pūrva-jātairvyoma-yānair mahātmabhiḥ +tvaṁ caitad brahma-dāyādaśraddhayātmānuśāsanamdhārayaṁś cara gāṁ kāmaṁkāmānāṁ bharjanaṁ nṛṇām +śrī-śuka uvācaevaṁ sa ṛṣiṇādiṣṭaṁgṛhītvā śraddhayātmavānpūrṇaḥ śruta-dharo rājannāha vīra-vrato muniḥ +śrī-nārada uvācanamas tasmai bhagavatekṛṣṇāyāmala-kīrtayeyo dhatte sarva-bhūtānāmabhavāyośatīḥ kalāḥ +ity ādyam ṛṣim ānamyatac-chiṣyāṁś ca mahātmanaḥtato ’gād āśramaṁ sākṣātpitur dvaipāyanasya me +sabhājito bhagavatākṛtāsana-parigrahaḥtasmai tad varṇayām āsanārāyaṇa-mukhāc chrutam +ity etad varṇitaṁ rājanyan naḥ praśnaḥ kṛtas tvayāyathā brahmaṇy anirdeśyenīṛguṇe ’pi manaś caret +yo ’syotprekṣaka ādi-madhya-nidhane yo ’vyakta-jīveśvaroyaḥ sṛṣṭvedam anupraviśya ṛṣiṇā cakre puraḥ śāsti tāḥyaṁ sampadya jahāty ajām anuśayī suptaḥ kulāyaṁ yathātaṁ kaivalya-nirasta-yonim abhayaṁ dhyāyed ajasraṁ harim +śrī-rājovācadevāsura-manuṣyesuye bhajanty aśivaṁ śivamprāyas te dhanino bhojāna tu lakṣmyāḥ patiṁ harim +etad veditum icchāmaḥsandeho ’tra mahān hi naḥviruddha-śīlayoḥ prabhvorviruddhā bhajatāṁ gatiḥ +śrī-śuka uvācaśivaḥ śakti-yutaḥ śaśvattri-liṅgo guṇa-saṁvṛtaḥvaikārikas taijasaś catāmasaś cety ahaṁ tridhā +tato vikārā abhavanṣoḍaśāmīṣu kañcanaupadhāvan vibhūtīnāṁsarvāsām aśnute gatim +harir hi nirguṇaḥ sākṣātpuruṣaḥ prakṛteḥ paraḥsa sarva-dṛg upadraṣṭātaṁ bhajan nirguṇo bhavet +nivṛtteṣv aśva-medheṣurājā yuṣmat-pitāmahaḥśṛṇvan bhagavato dharmānapṛcchad idam acyutam +sa āha bhagavāṁs tasmaiprītaḥ śuśrūṣave prabhuḥnṛṇāṁ niḥśreyasārthāyayo ’vatīrṇo yadoḥ kule +śrī-bhagavān uvācayasyāham anugṛhṇāmihariṣye tad-dhanaṁ śanaiḥtato ’dhanaṁ tyajanty asyasvajanā duḥkha-duḥkhitam +sa yadā vitathodyogonirviṇṇaḥ syād dhanehayāmat-paraiḥ kṛta-maitrasyakariṣye mad-anugraham +tad brahma paramaṁ sūkṣmaṁcin-mātraṁ sad anantakamvijñāyātmatayā dhīraḥsaṁsārāt parimucyate +ato māṁ su-durārādhyaṁhitvānyān bhajate janaḥtatas ta āśu-toṣebhyolabdha-rājya-śriyoddhatāḥmattāḥ pramattā vara-dānvismayanty avajānate +śrī-śuka uvācaśāpa-prasādayor īśābrahma-viṣṇu-śivādayaḥsadyaḥ śāpa-prasādo ’ṅgaśivo brahmā na cācyutaḥ +atra codāharantīmamitihāsaṁ purātanamvṛkāsurāya giriśovaraṁ dattvāpa saṅkaṭam +vṛko nāmāsuraḥ putraḥśakuneḥ pathi nāradamdṛṣṭvāśu-toṣaṁ papracchadeveṣu triṣu durmatiḥ +sa āha devaṁ giriśamupādhāvāśu siddhyasiyo ’lpābhyāṁ guṇa-doṣābhyāmāśu tuṣyati kupyati +daśāsya-bāṇayos tuṣṭaḥstuvator vandinor ivaaiśvaryam atulaṁ dattvātata āpa su-saṅkaṭam +ity ādiṣṭas tam asuraupādhāvat sva-gātrataḥkedāra ātma-kravyeṇajuhvāno gni-mukhaṁ haram +devopalabdhim aprāpyanirvedāt saptame ’haniśiro ’vṛścat sudhitinātat-tīrtha-klinna-mūrdhajam +tam āha cāṅgālam alaṁ vṛṇīṣva meyathābhikāmaṁ vitarāmi te varamprīyeya toyena nṛṇāṁ prapadyatāmaho tvayātmā bhṛśam ardyate vṛthā +devaṁ sa vavre pāpīyānvaraṁ bhūta-bhayāvahamyasya yasya karaṁ śīrṣṇidhāsye sa mriyatām iti +tac chrutvā bhagavān rudrodurmanā iva bhārataom iti prahasaṁs tasmaidade ’her amṛtaṁ yathā +sa tad-vara-parīkṣārthaṁśambhor mūrdhni kilāsuraḥsva-hastaṁ dhātum ārebheso ’bibhyat sva-kṛtāc chivaḥ +tenopasṛṣṭaḥ santrastaḥparādhāvan sa-vepathuḥyāvad antaṁ divo bhūmeḥkaṣṭhānām udagād udak +ajānantaḥ prati-vidhiṁtūṣṇīm āsan sureśvarāḥtato vaikuṇṭham agamadbhāsvaraṁ tamasaḥ param +taṁ tathā vyasanaṁ dṛṣṭvābhagavān vṛjinārdanaḥdūrāt pratyudiyād bhūtvābaṭuko yoga-māyayā +śrī-bhagavān uvācaśākuneya bhavān vyaktaṁśrāntaḥ kiṁ dūram āgataḥkṣaṇaṁ viśramyatāṁ puṁsaātmāyaṁ sarva-kāma-dhuk +yadi naḥ śravaṇāyālaṁyuṣmad-vyavasitaṁ vibhobhaṇyatāṁ prāyaśaḥ pumbhirdhṛtaiḥ svārthān samīhate +śrī-śuka uvācaevaṁ bhagavatā pṛṣṭovacasāmṛta-varṣiṇāgata-klamo ’bravīt tasmaiyathā-pūrvam anuṣṭhitam +śrī-bhagavān uvācaevaṁ cet tarhi tad-vākyaṁna vayaṁ śraddadhīmahiyo dakṣa-śāpāt paiśācyaṁprāptaḥ preta-piśāca-rāṭ +yadi vas tatra viśrambhodānavendra jagad-gurautarhy aṅgāśu sva-śirasihastaṁ nyasya pratīyatām +yady asatyaṁ vacaḥ śambhoḥkathañcid dānavarṣabhatadainaṁ jahy asad-vācaṁna yad vaktānṛtaṁ punaḥ +itthaṁ bhagavataś citrairvacobhiḥ sa su-peśalaiḥbhinna-dhīr vismṛtaḥ śīrṣṇisva-hastaṁ kumatir nyadhāt +athāpatad bhinna-śirāḥvajrāhata iva kṣaṇātjaya-śabdo namaḥ-śabdaḥsādhu-śabdo ’bhavad divi +mumucuḥ puṣpa-varṣāṇihate pāpe vṛkāsuredevarṣi-pitṛ-gandharvāmocitaḥ saṅkaṭāc chivaḥ +muktaṁ giriśam abhyāhabhagavān puruṣottamaḥaho deva mahā-devapāpo ’yaṁ svena pāpmanā +ya evam avyākṛta-śakty-udanvataḥparasya sākṣāt paramātmano hareḥgiritra-mokṣaṁ kathayec chṛṇoti vāvimucyate saṁsṛtibhis tathāribhiḥ +śrī-śuka uvācasarasvatyās taṭe rājannṛṣayaḥ satram āsatavitarkaḥ samabhūt teṣāṁtriṣv adhīśeṣu ko mahān +tasya jijñāsayā te vaibhṛguṁ brahma-sutaṁ nṛpataj-jñaptyai preṣayām āsuḥso ’bhjagād brahmaṇaḥ sabhām +na tasmai prahvaṇaṁ stotraṁcakre sattva-parīkṣayātasmai cukrodha bhagavānprajvalan svena tejasā +sa ātmany utthitam manyumātmajāyātmanā prabhuḥaśīśamad yathā vahniṁsva-yonyā vāriṇātma-bhūḥ +tataḥ kailāsam agamatsa taṁ devo maheśvaraḥparirabdhuṁ samārebhautthāya bhrātaraṁ mudā +naicchat tvam asy utpatha-gaiti devaś cukopa haśūlam udyamya taṁ hantumārebhe tigma-locanaḥ +śayānaṁ śriya utsaṅgepadā vakṣasy atāḍayattata utthāya bhagavānsaha lakṣmyā satāṁ gatiḥ +punīhi saha-lokaṁ māṁloka-pālāṁś ca mad-gatānpādodakena bhavatastīrthānāṁ tīrtha-kāriṇā +śrī-śuka uvācaevaṁ bruvāṇe vaikuṇṭhebhṛgus tan-mandrayā girānirvṛtas tarpitas tūṣṇīṁbhakty-utkaṇṭho ’śru-locanaḥ +punaś ca satram āvrajyamunīnāṁ brahma-vādināmsvānubhūtam aśeṣeṇarājan bhṛgur avarṇayat +tan niśamyātha munayovismitā mukta-saṁśayāḥbhūyāṁsaṁ śraddadhur viṣṇuṁyataḥ śāntir yato ’bhayam +tri-vidhākṛtayas tasyarākṣasā asurāḥ surāḥguṇinyā māyayā sṛṣṭāḥsattvaṁ tat tīrtha-sādhanam +śrī-śuka uvācaitthaṁ sārasvatā viprānṛṇām saṁśaya-nuttayepuruṣasya padāmbhoja-sevayā tad-gatiṁ gatāḥ +śrī-sūta uvācaity etan muni-tanayāsya-padma-gandhapīyūṣaṁ bhava-bhaya-bhit parasya puṁsaḥsu-ślokaṁ śravaṇa-puṭaiḥ pibaty abhīkṣṇampāntho ’dhva-bhramaṇa-pariśramaṁ jahāti +śrī-śuka uvācaekadā dvāravatyāṁ tuvipra-patnyāḥ kumārakaḥjāta-mātro bhuvaṁ spṛṣṭvāmamāra kila bhārata +vipro gṛhītvā mṛtakaṁrāja-dvāry upadhāya saḥidaṁ provāca vilapannāturo dīna-mānasaḥ +brahma-dviṣaḥ śaṭha-dhiyolubdhasya viṣayātmanaḥkṣatra-bandhoḥ karma-doṣātpañcatvaṁ me gato ’rbhakaḥ +hiṁsā-vihāraṁ nṛpatiṁduḥśīlam ajitendriyamprajā bhajantyaḥ sīdantidaridrā nitya-duḥkhitāḥ +evaṁ dvitīyaṁ viprarṣistṛtīyaṁ tv evam eva cavisṛjya sa nṛpa-dvāritāṁ gāthāṁ samagāyata +tām arjuna upaśrutyakarhicit keśavāntikeparete navame bālebrāhmaṇaṁ samabhāṣata +dhana-dārātmajāpṛktāyatra śocanti brāhmaṇāḥte vai rājanya-veṣeṇanaṭā jīvanty asum-bharāḥ +ahaṁ prajāḥ vāṁ bhagavanrakṣiṣye dīnayor ihaanistīrṇa-pratijño ’gniṁpravekṣye hata-kalmaṣaḥ +śrī-brāhmaṇa uvācasaṅkarṣaṇo vāsudevaḥpradyumno dhanvināṁ varaḥaniruddho ’prati-rathona trātuṁ śaknuvanti yat +śrī-arjuna uvācanāhaṁ saṅkarṣaṇo brahmanna kṛṣṇaḥ kārṣṇir eva caahaṁ vā arjuno nāmagāṇḍīvaṁ yasya vai dhanuḥ +māvamaṁsthā mama brahmanvīryaṁ tryambaka-toṣaṇammṛtyuṁ vijitya pradhaneāneṣye te prajāḥ prabho +evaṁ viśrambhito vipraḥphālgunena parantapajagāma sva-gṛhaṁ prītaḥpārtha-vīryaṁ niśāmayan +prasūti-kāla āsannebhāryāyā dvija-sattamaḥpāhi pāhi prajāṁ mṛtyority āhārjunam āturaḥ +sa upaspṛśya śucy ambhonamaskṛtya maheśvaramdivyāny astrāṇi saṁsmṛtyasajyaṁ gāṇḍīvam ādade +nyaruṇat sūtikāgāraṁśarair nānāstra-yojitaiḥtiryag ūrdhvam adhaḥ pārthaścakāra śara-pañjaram +tataḥ kumāraḥ sañjātovipra-patnyā rudan muhuḥsadyo ’darśanam āpedesa-śarīro vihāyasā +tadāha vipro vijayaṁvinindan kṛṣṇa-sannidhaumauḍhyaṁ paśyata me yo ’haṁśraddadhe klība-katthanam +na pradyumno nāniruddhona rāmo na ca keśavaḥyasya śekuḥ paritrātuṁko ’nyas tad-aviteśvaraḥ +dhig arjunaṁ mṛṣā-vādaṁdhig ātma-ślāghino dhanuḥdaivopasṛṣṭaṁ yo mauḍhyādāninīṣati durmatiḥ +evaṁ śapati viprarṣauvidyām āsthāya phālgunaḥyayau saṁyamanīm āśuyatrāste bhagavān yamaḥ +viprāpatyam acakṣāṇastata aindrīm agāt purīmāgneyīṁ nairṛtīṁ saumyāṁvāyavyāṁ vāruṇīm atharasātalaṁ nāka-pṛṣṭhaṁdhiṣṇyāny anyāny udāyudhaḥ +darśaye dvija-sūnūṁs temāvajñātmānam ātmanāye te naḥ kīrtiṁ vimalāṁmanuṣyāḥ sthāpayiṣyanti +iti sambhāṣya bhagavānarjunena saheśvaraḥdivyaṁ sva-ratham āsthāyapratīcīṁ diśam āviśat +sapta dvīpān sa-sindhūṁś casapta sapta girīn athalokālokaṁ tathātītyaviveśa su-mahat tamaḥ +tatrāśvāḥ śaibya-sugrīva-meghapuṣpa-balāhakāḥtamasi bhraṣṭa-gatayobabhūvur bharatarṣabha +tamaḥ su-ghoraṁ gahanaṁ k��taṁ mahadvidārayad bhūri-tareṇa rociṣāmano-javaṁ nirviviśe sudarśanaṁguṇa-cyuto rāma-śaro yathā camūḥ +dvāreṇa cakrānupathena tat tamaḥparaṁ paraṁ jyotir ananta-pāramsamaśnuvānaṁ prasamīkṣya phālgunaḥpratāḍitākṣo pidadhe ’kṣiṇī ubhe +tataḥ praviṣṭaḥ salilaṁ nabhasvatābalīyasaijad-bṛhad-ūrmi-bhūṣaṇamtatrādbhutaṁ vai bhavanaṁ dyumat-tamaṁ bhrājan-maṇi-stambha-sahasra-śobhitam +tasmin mahā-bhogam anantam adbhutaṁsahasra-mūrdhanya-phaṇā-maṇi-dyubhiḥvibhrājamānaṁ dvi-guṇekṣaṇolbaṇaṁsitācalābhaṁ śiti-kaṇṭha-jihvam +dadarśa tad-bhoga-sukhāsanaṁ vibhuṁmahānubhāvaṁ puruṣottamottamamsāndrāmbudābhaṁ su-piśaṅga-vāsasaṁprasanna-vaktraṁ rucirāyatekṣaṇam +vavanda ātmānam anantam acyutojiṣṇuś ca tad-darśana-jāta-sādhvasaḥtāv āha bhūmā parameṣṭhināṁ prabhurbeddhāñjalī sa-smitam ūrjayā girā +dvijātmajā me yuvayor didṛkṣuṇāmayopanītā bhuvi dharma-guptayekalāvatīrṇāv avaner bharāsurānhatveha bhūyas tvarayetam anti me +pūrṇa-kāmāv api yuvāṁnara-nārāyaṇāv ṛṣīdharmam ācaratāṁ sthityaiṛṣabhau loka-saṅgraham +ity ādiṣṭau bhagavatātau kṛṣṇau parame-ṣṭhināom ity ānamya bhūmānamādāya dvija-dārakān +niśāmya vaiṣṇavaṁ dhāmapārthaḥ parama-vismitaḥyat kiñcit pauruṣaṁ puṁsāṁmene kṛṣṇānukampitam +itīdṛśāny anekānivīryāṇīha pradarśayanbubhuje viṣayān grāmyānīje cāty-urjitair makhaiḥ +pravavarṣākhilān kāmānprajāsu brāhmaṇādiṣuyathā-kālaṁ yathaivendrobhagavān śraiṣṭhyam āsthitaḥ +hatvā nṛpān adharmiṣṭhānghāṭayitvārjunādibhiḥañjasā vartayām āsadharmaṁ dharma-sutādibhiḥ +śrī-śuka uvācaekadā gṛha-dāsīṣuyaśodā nanda-gehinīkarmāntara-niyuktāsunirmamantha svayaṁ dadhi +kṣaumaṁ vāsaḥ pṛthu-kaṭi-taṭe bibhratī sūtra-naddhaṁputra-sneha-snuta-kuca-yugaṁ jāta-kampaṁ ca subhrūḥrajjv-ākarṣa-śrama-bhuja-calat-kaṅkaṇau kuṇḍale casvinnaṁ vaktraṁ kabara-vigalan-mālatī nirmamantha +tāṁ stanya-kāma āsādyamathnantīṁ jananīṁ hariḥgṛhītvā dadhi-manthānaṁnyaṣedhat prītim āvahan +tam aṅkam ārūḍham apāyayat stanaṁsneha-snutaṁ sa-smitam īkṣatī mukhamatṛptam utsṛjya javena sā yayāvutsicyamāne payasi tv adhiśrite +sañjāta-kopaḥ sphuritāruṇādharaṁsandaśya dadbhir dadhi-mantha-bhājanambhittvā mṛṣāśrur dṛṣad-aśmanā rahojaghāsa haiyaṅgavam antaraṁ gataḥ +uttārya gopī suśṛtaṁ payaḥ punaḥpraviśya saṁdṛśya ca dadhy-amatrakambhagnaṁ vilokya sva-sutasya karma tajjahāsa taṁ cāpi na tatra paśyatī +ulūkhalāṅghrer upari vyavasthitaṁmarkāya kāmaṁ dadataṁ śici sthitamhaiyaṅgavaṁ caurya-viśaṅkitekṣaṇaṁnirīkṣya paścāt sutam āgamac chanaiḥ +tām ātta-yaṣṭiṁ prasamīkṣya satvarastato ’varuhyāpasasāra bhītavatgopy anvadhāvan na yam āpa yogināṁkṣamaṁ praveṣṭuṁ tapaseritaṁ manaḥ +anvañcamānā jananī bṛhac-calac-chroṇī-bharākrānta-gatiḥ sumadhyamājavena visraṁsita-keśa-bandhana-cyuta-prasūnānugatiḥ parāmṛśat +kṛtāgasaṁ taṁ prarudantam akṣiṇīkaṣantam añjan-maṣiṇī sva-pāṇināudvīkṣamāṇaṁ bhaya-vihvalekṣaṇaṁhaste gṛhītvā bhiṣayanty avāgurat +tyaktvā yaṣṭiṁ sutaṁ bhītaṁvijñāyārbhaka-vatsalāiyeṣa kila taṁ baddhuṁdāmnātad-vīrya-kovidā +na cāntar na bahir yasyana pūrvaṁ nāpi cāparampūrvāparaṁ bahiś cāntarjagato yo jagac ca yaḥ +tad dāma badhyamānasyasvārbhakasya kṛtāgasaḥdvy-aṅgulonam abhūt tenasandadhe ’nyac ca gopikā +yadāsīt tad api nyūnaṁtenānyad api sandadhetad api dvy-aṅgulaṁ nyūnaṁyad yad ādatta bandhanam +evaṁ sva-geha-dāmāniyaśodā sandadhaty apigopīnāṁ susmayantīnāṁsmayantī vismitābhavat +sva-mātuḥ svinna-gātrāyāvisrasta-kabara-srajaḥdṛṣṭvā pariśramaṁ kṛṣṇaḥkṛpayāsīt sva-bandhane +evaṁ sandarśitā hy aṅgahariṇā bhṛtya-vaśyatāsva-vaśenāpi kṛṣṇenayasyedaṁ seśvaraṁ vaśe +nemaṁ viriñco na bhavona śrīr apy aṅga-saṁśrayāprasādaṁ lebhire gopīyat tat prāpa vimuktidāt +nāyaṁ sukhāpo bhagavāndehināṁ gopikā-sutaḥjñānināṁ cātma-bhūtānāṁyathā bhaktimatām iha +kṛṣṇas tu gṛha-kṛtyeṣuvyagrāyāṁ mātari prabhuḥadrākṣīd arjunau pūrvaṁguhyakau dhanadātmajau +purā nārada-śāpenavṛkṣatāṁ prāpitau madātnalakūvara-maṇigrīvāviti khyātau śriyānvitau +śrī-śuka uvācasukhaṁ sva-puryāṁ nivasandvārakāyāṁ śriyaḥ patiḥsarva-sampat-samṛddhāyāṁjuṣṭāyāṁ vṛṣṇi-puṅgavaiḥ +śrī-śuka uvācasukhaṁ sva-puryāṁ nivasandvārakāyāṁ śriyaḥ patiḥsarva-sampat-samṛddhāyāṁjuṣṭāyāṁ vṛṣṇi-puṅgavaiḥ +ūcur mukundaika-dhiyogira unmatta-vaj jaḍamcintayantyo ’ravindākṣa��tāni me gadataḥ śṛṇu +ūcur mukundaika-dhiyogira unmatta-vaj jaḍamcintayantyo ’ravindākṣaṁtāni me gadataḥ śṛṇu +mahiṣya ūcuḥkurari vilapasi tvaṁ vīta-nidrā na śeṣesvapiti jagati rātryām īśvaro gupta-bodhaḥvayam iva sakhi kaccid gāḍha-nirviddha-cetānalina-nayana-hāsodāra-līlekṣitena +bho bhoḥ sadā niṣṭanase udanvannalabdha-nidro ’dhigata-prajāgaraḥkim vā mukundāpahṛtātma-lāñchanaḥprāptāṁ daśāṁ tvaṁ ca gato duratyayām +megha śrīmaṁs tvam asi dayito yādavendrasya nūnaṁśrīvatsāṅkaṁ vayam iva bhavān dhyāyati prema-baddhaḥaty-utkaṇṭhaḥ śavala-hṛdayo ’smad-vidho bāṣpa-dhārāḥsmṛtvā smṛtvā visṛjasi muhur duḥkha-das tat-prasaṅgaḥ +priya-rāva-padāni bhāṣasemṛta-sañjīvikayānayā girākaravāṇi kim adya te priyaṁvada me valgita-kaṇṭha kokila +na calasi na vadasy udāra-buddhekṣiti-dhara cintayase mahāntam arthamapi bata vasudeva-nandanāṅghriṁvayam iva kāmayase stanair vidhartum +śuṣyad-dhradāḥ karaśitā bata sindhu-patnyaḥsampraty apāsta-kamala-śriya iṣṭa-bhartuḥyadvad vayaṁ madhu-pateḥ praṇayāvalokamaprāpya muṣṭa-hṛdayāḥ puru-karśitāḥ sma +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +śrī-śuka uvācaitīdṛśena bhāvenakṛṣṇe yogeśvareśvarekriyamāṇena mādhavyolebhire paramāṁ gatim +śrī-śuka uvācaitīdṛśena bhāvenakṛṣṇe yogeśvareśvarekriyamāṇena mādhavyolebhire paramāṁ gatim +ekaikasyāṁ daśa daśakṛṣṇo ’jījanad ātmajānyāvatya ātmano bhāryāamogha-gatir īśvaraḥ +pradyumnaś cāniruddhaś cadīptimān bhānur eva casāmbo madhur bṛhadbhānuścitrabhānur vṛko ’ruṇaḥ +saṅkhyānaṁ yādavānāṁ kaḥkariṣyati mahātmanāmyatrāyutānām ayuta-lakṣeṇāste sa āhukaḥ +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +jayati jana-nivāso devakī-janma-vādoyadu-vara-pariṣat svair dorbhir asyann adharmamsthira-cara-vṛjina-ghnaḥ su-smita-śrī-mukhenavraja-pura-vanitānāṁ vardhayan kāma-devam +jayati jana-nivāso devakī-janma-vādoyadu-vara-pariṣat svair dorbhir asyann adharmamsthira-cara-vṛjina-ghnaḥ su-smita-śrī-mukhenavraja-pura-vanitānāṁ vardhayan kāma-devam +jayati jana-nivāso devakī-janma-vādoyadu-vara-pariṣat svair dorbhir asyann adharmamsthira-cara-vṛjina-ghnaḥ su-smita-śrī-mukhenavraja-pura-vanitānāṁ vardhayan kāma-devam +jayati jana-nivāso devakī-janma-vādoyadu-vara-pariṣat svair dorbhir asyann adharmamsthira-cara-vṛjina-ghnaḥ su-smita-śrī-mukhenavraja-pura-vanitānāṁ vardhayan kāma-devam +jayati jana-nivāso devakī-janma-vādoyadu-vara-pariṣat svair dorbhir asyann adharmamsthira-cara-vṛjina-ghnaḥ su-smita-śrī-mukhenavraja-pura-vanitānāṁ vardhayan kāma-devam +jayati jana-nivāso devakī-janma-vādoyadu-vara-pariṣat svair dorbhir asyann adharmamsthira-cara-vṛjina-ghnaḥ su-smita-śrī-mukhenavraja-pura-vanitānāṁ vardhayan kāma-devam +martyas tayānusavam edhitayā mukundaśrīmat-kathā-śravaṇa-kīrtana-cintayaititad dhāma dustara-kṛtānta-javāpavargaṁgrāmād vanaṁ kṣiti-bhujo ’pi yayur yad-arthāḥ +martyas tayānusavam edhitayā mukundaśrīmat-kathā-śravaṇa-kīrtana-cintayaititad dhāma dustara-kṛtānta-javāpavargaṁgrāmād vanaṁ kṣiti-bhujo ’pi yayur yad-arthāḥ +martyas tayānusavam edhitayā mukundaśrīmat-kathā-śravaṇa-kīrtana-cintayaititad dhāma dustara-kṛtānta-javāpavargaṁgrāmād vanaṁ kṣiti-bhujo ’pi yayur yad-arthāḥ +martyas tayānusavam edhitayā mukundaśrīmat-kathā-śravaṇa-kīrtana-cintayaititad dhāma dustara-kṛtānta-javāpavargaṁgrāmād vanaṁ kṣiti-bhujo ’pi yayur yad-arthāḥ +śrī-śuka uvācakṛtvā daitya-vadhaṁ kṛṣṇaḥsa-rāmo yadubhir vṛtaḥbhuvo ’vatārayad bhāraṁjaviṣṭhaṁ janayan kalim +ye kopitāḥ su-bahu pāṇḍu-sutāḥ sapatnairdurdyūta-helana-kaca-grahaṇādibhis tānkṛtvā nimittam itaretarataḥ sametānhatvā nṛpān niraharat kṣiti-bhāram īśaḥ +bhū-bhāra-rāja-pṛtanā yadubhir nirasyaguptaiḥ sva-bāhubhir acintayad aprameyaḥmanye ’vaner nanu gato ’py agataṁ hi bhāraṁyad yādavaṁ kulam aho aviṣahyam āste +naivānyataḥ paribhavo ’sya bhavet kathañcinmat-saṁśrayasya vibhavonnahanasya nityamantaḥ kaliṁ yadu-kulasya vidhāya veṇu-stambasya vahnim iva śāntim upaimi dhāma +evaṁ vyavasito rājansatya-saṅkalpa īśvaraḥśāpa-vyājena viprāṇāṁsañjahre sva-kulaṁ vibhuḥ +sva-mūrtyā loka-lāvaṇya-nirmuktyā locanaṁ nṛṇāmgīrbhis tāḥ smaratāṁ cittaṁpadais tān īkṣatāṁ kriyāḥ +śrī-rājovācabrahmaṇyānāṁ vadānyānāṁnityaṁ vṛddhopasevināmvipra-śāpaḥ katham abhūdvṛṣṇīnāṁ kṛṣṇa-cetasām +yan-nimittaḥ sa vai śāpoyādṛśo dvija-sattamakatham ekātmanāṁ bhedaetat sarvaṁ vadasva me +śrī-bādarāyaṇir uvācabibhrad vapuḥ sakala-sundara-sanniveśaṁkarmācaran bhuvi su-maṅgalam āpta-kāmaḥāsthāya dhāma ramamāṇa udāra-kīṛtiḥsaṁhartum aicchata kulaṁ sthita-kṛtya-śeṣaḥ +karmāni puṇya-nivahāni su-maṅgalānigāyaj-jagat-kali-malāpaharāṇi kṛtvākālātmanā nivasatā yadu-deva-gehepiṇḍārakaṁ samagaman munayo nisṛṣṭāḥ +krīḍantas tān upavrajyakumārā yadu-nandanāḥupasaṅgṛhya papracchuravinītā vinīta-vat +evaṁ pralabdhā munayastān ūcuḥ kupitā nṛpajanayiṣyati vo mandāmuṣalaṁ kula-nāśanam +tac chrutvā te ’ti-santrastāvimucya sahasodaramsāmbasya dadṛśus tasminmuṣalaṁ khalv ayasmayam +kiṁ kṛtaṁ manda-bhāgyair naḥkiṁ vadiṣyanti no janāḥiti vihvalitā gehānādāya muṣalaṁ yayuḥ +tac copanīya sadasiparimlāna-mukha-śriyaḥrājña āvedayāṁ cakruḥsarva-yādava-sannidhau +śrutvāmoghaṁ vipra-śāpaṁdṛṣṭvā ca muṣalaṁ nṛpavismitā bhaya-santrastābabhūvur dvārakaukasaḥ +tac cūrṇayitvā muṣalaṁyadu-rājaḥ sa āhukaḥsamudra-salile prāsyallohaṁ cāsyāvaśeṣitam +kaścin matsyo ’grasīl lohaṁcūrṇāni taralais tataḥuhyamānāni velāyāṁlagnāny āsan kilairakāḥ +matsyo gṛhīto matsya-ghnairjālenānyaiḥ sahārṇavetasyodara-gataṁ lohaṁsa śalye lubdhako ’karot +bhagavān jñāta-sarvārthaīśvaro ’pi tad-anyathākartuṁ naicchad vipra-śāpaṁkāla-rūpy anvamodata +śrī-bhagavān uvācamayoditeṣv avahitaḥsva-dharmeṣu mad-āśrayaḥvarṇāśrama-kulācāramakāmātmā samācaret +anvīkṣeta viśuddhātmādehināṁ viṣayātmanāmguṇeṣu tattva-dhyānenasarvārambha-viparyayam +suptasya viṣayālokodhyāyato vā manorathaḥnānātmakatvād viphalastathā bhedātma-dhīr guṇaiḥ +nivṛttaṁ karma sevetapravṛttaṁ mat-paras tyajetjijñāsāyāṁ sampravṛttonādriyet karma-codanām +yamān abhīkṣṇaṁ sevetaniyamān mat-paraḥ kvacitmad-abhijñaṁ guruṁ śāntamupāsīta mad-ātmakam +amāny amatsaro dakṣonirmamo dṛḍha-sauhṛdaḥasatvaro ’rtha-jijñāsuranasūyur amogha-vāk +jāyāpatya-gṛha-kṣetra-svajana-draviṇādiṣuudāsīnaḥ samaṁ paśyansarveṣv artham ivātmanaḥ +vilakṣaṇaḥ sthūla-sūkṣmāddehād ātmekṣitā sva-dṛkyathāgnir dāruṇo dāhyāddāhako ’nyaḥ prakāśakaḥ +nirodhotpatty-aṇu-bṛhan-nānātvaṁ tat-kṛtān guṇānantaḥ praviṣṭa ādhattaevaṁ deha-guṇān paraḥ +yo ’sau guṇair viracitodeho ’yaṁ puruṣasya hisaṁsāras tan-nibandho ’yaṁpuṁso vidyā cchid ātmanaḥ +tasmāj jijñāsayātmānamātma-sthaṁ kevalaṁ paramsaṅgamya nirased etadvastu-buddhiṁ yathā-kramam +ācāryo ’raṇir ādyaḥ syādante-vāsy uttarāraṇiḥtat-sandhānaṁ pravacanaṁvidyā-sandhiḥ sukhāvahaḥ +vaiśāradī sāti-viśuddha-buddhirdhunoti māyāṁ guṇa-samprasūtāmgunāṁś ca sandahya yad-ātmam etatsvayaṁ ca śāṁyaty asamid yathāgniḥ +athaiṣām karma-kartṝṇāṁbhoktṝṇāṁ sukha-duḥkhayoḥnānātvam atha nityatvaṁloka-kālāgamātmanām +tatrāpi karmaṇāṁ karturasvātantryaṁ ca lakṣyatebhoktuś ca duḥkha-sukhayoḥko nv artho vivaśaṁ bhajet +na dehināṁ sukhaṁ kiñcidvidyate viduṣām apitathā ca duḥkhaṁ mūḍhānāṁvṛthāhaṅkaraṇaṁ param +yadi prāptiṁ vighātaṁ cajānanti sukha-duḥkhayoḥte ’py addhā na vidur yogaṁmṛtyur na prabhaved yathā +ko ’nv arthaḥ sukhayaty enaṁkāmo vā mṛtyur antikeāghātaṁ nīyamānasyavadhyasyeva na tuṣṭi-daḥ +śrutaṁ ca dṛṣṭa-vad duṣṭaṁspardhāsūyātyaya-vyayaiḥbahv-antarāya-kāmatvātkṛṣi-vac cāpi niṣphalam +antarāyair avihitoyadi dharmaḥ sv-anuṣṭhitaḥtenāpi nirjitaṁ sthānaṁyathā gacchati tac chṛṇu +iṣṭveha devatā yajñaiḥsvar-lokaṁ yāti yājñikaḥbhuñjīta deva-vat tatrabhogān divyān nijārjitān +sva-puṇyopacite śubhrevimāna upagīyategandharvair viharan madhyedevīnāṁ hṛdya-veṣa-dhṛk +strībhiḥ kāmaga-yānenakiṅkinī-jāla-mālinākrīḍan na vedātma-pātaṁsurākrīḍeṣu nirvṛtaḥ +tāvat sa modate svargeyāvat puṇyaṁ samāpyatekṣīṇa-puṇyaḥ pataty arvāganicchan kāla-cālitaḥ +yady adharma-rataḥ saṅgādasatāṁ vājitendriyaḥkāmātmā kṛpaṇo lubdhaḥstraiṇo bhūta-vihiṁsakaḥ +lokānāṁ loka-pālānāṁmad bhayaṁ kalpa-jīvināmbrahmaṇo ’pi bhayaṁ mattodvi-parārdha-parāyuṣaḥ +guṇāḥ sṛjanti karmāṇiguṇo ’nusṛjate guṇānjīvas tu guṇa-saṁyuktobhuṅkte karma-phalāny asau +yāvat syād guṇa-vaiṣamyaṁtāvan nānātvam ātmanaḥnānātvam ātmano yāvatpāratantryaṁ tadaiva hi +yāvad asyāsvatantratvaṁtāvad īśvarato bhayamya etat samupāsīraṁste muhyanti śucārpitāḥ +kāla ātmāgamo lokaḥsvabhāvo dharma eva caiti māṁ bahudhā prāhurguṇa-vyatikare sati +śrī-uddhava uvācaguṇeṣu vartamāno ’pideha-jeṣv anapāvṛtaḥguṇair na badhyate dehībadhyate vā kathaṁ vibho +kathaṁ varteta viharetkair vā jñāyeta lakṣaṇaiḥkiṁ bhuñjītota visṛjecchayītāsīta yāti vā +śrī-bhagavān uvācabaddho mukta iti vyākhyāguṇato me na vastutaḥguṇasya māyā-mūlatvānna me mokṣo na bandhanam +śoka-mohau sukhaṁ duḥkhaṁdehāpattiś ca māyayāsvapno yathātmanaḥ khyātiḥsaṁsṛtir na tu vāstavī +vidyāvidye mama tanūviddhy uddhava śarīriṇāmmokṣa-bandha-karī ādyemāyayā me vinirmite +ekasyaiva mamāṁśasyajīvasyaiva mahā-matebandho ’syāvidyayānādirvidyayā ca tathetaraḥ +atha baddhasya muktasyavailakṣaṇyaṁ vadāmi teviruddha-dharmiṇos tātasthitayor eka-dharmiṇi +suparṇāv etau sadṛśau sakhāyauyadṛcchayaitau kṛta-nīḍau ca vṛkṣeekas tayoḥ khādati pippalānnamanyo niranno ’pi balena bhūyān +ātmānam anyaṁ ca sa veda vidvānapippalādo na tu pippalādaḥyo ’vidyayā yuk sa tu nitya-baddhovidyā-mayo yaḥ sa tu nitya-muktaḥ +deha-stho ’pi na deha-sthovidvān svapnād yathotthitaḥadeha-stho ’pi deha-sthaḥkumatiḥ svapna-dṛg yathā +indriyair indriyārtheṣuguṇair api guṇeṣu cagṛhyamāṇeṣv ahaṁ kuryānna vidvān yas tv avikriyaḥ +daivādhīne śarīre ’sminguṇa-bhāvyena karmaṇāvartamāno ’budhas tatrakartāsmīti nibadhyate +evaṁ viraktaḥ śayanaāsanāṭana-majjanedarśana-sparśana-ghrāṇa-bhojana-śravaṇādiṣuna tathā badhyate vidvāntatra tatrādayan guṇān +prakṛti-stho ’py asaṁsaktoyathā khaṁ savitānilaḥvaiśāradyekṣayāsaṅga-śitayā chinna-saṁśayaḥpratibuddha iva svapnānnānātvād vinivartate +yasya syur vīta-saṅkalpāḥprāṇendriya-mano-dhiyāmvṛttayaḥ sa vinirmuktodeha-stho ’pi hi tad-guṇaiḥ +yasyātmā hiṁsyate hiṁsrairyena kiñcid yadṛcchayāarcyate vā kvacit tatrana vyatikriyate budhaḥ +na stuvīta na nindetakurvataḥ sādhv asādhu vāvadato guṇa-doṣābhyāṁvarjitaḥ sama-dṛṅ muniḥ +na kuryān na vadet kiñcinna dhyāyet sādhv asādhu vāātmārāmo ’nayā vṛttyāvicarej jaḍa-van muniḥ +śabda-brahmaṇi niṣṇātona niṣṇāyāt pare yadiśramas tasya śrama-phalohy adhenum iva rakṣataḥ +gāṁ dugdha-dohām asatīṁ ca bhāryāṁdehaṁ parādhīnam asat-prajāṁ cavittaṁ tv atīrthī-kṛtam aṅga vācaṁhīnāṁ mayā rakṣati duḥkha-duḥkhī +yasyāṁ na me pāvanam aṅga karmasthity-udbhava-prāṇa-nirodham asyalīlāvatārepsita-janma vā syādvandhyāṁ giraṁ tāṁ bibhṛyān na dhīraḥ +evaṁ jijñāsayāpohyanānātva-bhramam ātmaniupārameta virajaṁmano mayy arpya sarva-ge +yady anīśo dhārayituṁmano brahmaṇi niścalammayi sarvāṇi karmāṇinirapekṣaḥ samācara +śraddhālur mat-kathāḥ śṛṇvansu-bhadrā loka-pāvanīḥgāyann anusmaran karmajanma cābhinayan muhuḥ +sat-saṅga-labdhayā bhaktyāmayi māṁ sa upāsitāsa vai me darśitaṁ sadbhirañjasā vindate padam +śrī-uddhava uvācasādhus tavottama-ślokamataḥ kīdṛg-vidhaḥ prabhobhaktis tvayy upayujyetakīdṛśī sadbhir ādṛtā +tvaṁ brahma paramaṁ vyomapuruṣaḥ prakṛteḥ paraḥavatīrno ’si bhagavansvecchopātta-pṛthag-vapuḥ +śrī-bhagavān uvācakṛpālur akṛta-drohastitikṣuḥ sarva-dehināmsatya-sāro ’navadyātmāsamaḥ sarvopakārakaḥ +jñātvājñātvātha ye vai māṁyāvān yaś cāsmi yādṛśaḥbhajanty ananya-bhāvenate me bhaktatamā matāḥ +mal-liṅga-mad-bhakta-jana-darśana-sparśanārcanamparicaryā stutiḥ prahva-guṇa-karmānukīrtanam +sūryo ’gnir brāhmaṇā gāvovaiṣṇavaḥ khaṁ maruj jalambhūr ātmā sarva-bhūtānibhadra pūjā-padāni me +sūrye tu vidyayā trayyāhaviṣ��gnau yajeta māmātithyena tu viprāgryegoṣv aṅga yavasādinā +dhiṣṇyeṣv ity eṣu mad-rūpaṁśaṅkha-cakra-gadāmbujaiḥyuktaṁ catur-bhujaṁ śāntaṁdhyāyann arcet samāhitaḥ +iṣṭā-pūrtena mām evaṁyo yajeta samāhitaḥlabhate mayi sad-bhaktiṁmat-smṛtiḥ sādhu-sevayā +prāyeṇa bhakti-yogenasat-saṅgena vinoddhavanopāyo vidyate samyakprāyaṇaṁ hi satām aham +athaitat paramaṁ guhyaṁśṛṇvato yadu-nandanasu-gopyam api vakṣyāmitvaṁ me bhṛtyaḥ suhṛt sakhā +śrī-bhagavān uvācana rodhayati māṁ yogona sāṅkhyaṁ dharma eva cana svādhyāyas tapas tyāgoneṣṭā-pūrtaṁ na dakṣiṇā +sat-saṅgena hi daiteyāyātudhānā mṛgāḥ khagāḥgandharvāpsaraso nāgāḥsiddhāś cāraṇa-guhyakāḥ +te nādhīta-śruti-gaṇānopāsita-mahattamāḥavratātapta-tapasaḥmat-saṅgān mām upāgatāḥ +kevalena hi bhāvenagopyo gāvo nagā mṛgāḥye ’nye mūḍha-dhiyo nāgāḥsiddhā mām īyur añjasā +yaṁ na yogena sāṅkhyenadāna-vrata-tapo-’dhvaraiḥvyākhyā-svādhyāya-sannyāsaiḥprāpnuyād yatnavān api +rāmeṇa sārdhaṁ mathurāṁ praṇīteśvāphalkinā mayy anurakta-cittāḥvigāḍha-bhāvena na me viyoga-tīvrādhayo ’nyaṁ dadṛśuḥ sukhāya +tās tāḥ kṣapāḥ preṣṭhatamena nītāmayaiva vṛndāvana-gocareṇakṣaṇārdha-vat tāḥ punar aṅga tāsāṁhīnā mayā kalpa-samā babhūvuḥ +tā nāvidan mayy anuṣaṅga-baddha-dhiyaḥ svam ātmānam adas tathedamyathā samādhau munayo ’bdhi-toyenadyaḥ praviṣṭā iva nāma-rūpe +mat-kāmā ramaṇaṁ jāramasvarūpa-vido ’balāḥbrahma māṁ paramaṁ prāpuḥsaṅgāc chata-sahasraśaḥ +tasmāt tvam uddhavotsṛjyacodanāṁ praticodanāmpravṛttiṁ ca nivṛttiṁ caśrotavyaṁ śrutam eva ca +śrī-uddhava uvācasaṁśayaḥ śṛṇvato vācaṁtava yogeśvareśvarana nivartata ātma-sthoyena bhrāmyati me manaḥ +śrī-bhagavān uvācasa eṣa jīvo vivara-prasūtiḥprāṇena ghoṣeṇa guhāṁ praviṣṭaḥmano-mayaṁ sūkṣmam upetya rūpaṁmātrā svaro varṇa iti sthaviṣṭhaḥ +yathānalaḥ khe ’nila-bandhur uṣmābalena dāruṇy adhimathyamānaḥaṇuḥ prajāto haviṣā samedhatetathaiva me vyaktir iyaṁ hi vāṇī +evaṁ gadiḥ karma gatir visargoghrāṇo raso dṛk sparśaḥ śrutiś casaṅkalpa-vijñānam athābhimānaḥsūtraṁ rajaḥ-sattva-tamo-vikāraḥ +ayaṁ hi jīvas tri-vṛd abja-yoniravyakta eko vayasā sa ādyaḥviśliṣṭa-śaktir bahudheva bhātibījāni yoniṁ pratipadya yadvat +yasminn idaṁ protam aśeṣam otaṁpaṭo yathā tantu-vitāna-saṁsthaḥya eṣa saṁsāra-taruḥ purāṇaḥkarmātmakaḥ puṣpa-phale prasūte +dve asya bīje śata-mūlas tri-nālaḥpañca-skandhaḥ pañca-rasa-prasūtiḥdaśaika-śākho dvi-suparṇa-nīḍastri-valkalo dvi-phalo ’rkaṁ praviṣṭaḥ +evaṁ gurūpāsanayaika-bhaktyāvidyā-kuṭhāreṇa śitena dhīraḥvivṛścya jīvāśayam apramattaḥsampadya cātmānam atha tyajāstram +śrī-bhagavān uvācasattvaṁ rajas tama itiguṇā buddher na cātmanaḥsattvenānyatamau hanyātsattvaṁ sattvena caiva hi +sattvād dharmo bhaved vṛddhātpuṁso mad-bhakti-lakṣaṇaḥsāttvikopāsayā sattvaṁtato dharmaḥ pravartate +dharmo rajas tamo hanyātsattva-vṛddhir anuttamaḥāśu naśyati tan-mūlohy adharma ubhaye hate +āgamo ’paḥ prajā deśaḥkālaḥ karma ca janma cadhyānaṁ mantro ’tha saṁskārodaśaite guṇa-hetavaḥ +tat tat sāttvikam evaiṣāṁyad yad vṛddhāḥ pracakṣatenindanti tāmasaṁ tat tadrājasaṁ tad-upekṣitam +sāttvikāny eva sevetapumān sattva-vivṛddhayetato dharmas tato jñānaṁyāvat smṛtir apohanam +veṇu-saṅgharṣa-jo vahnirdagdhvā śāmyati tad-vanamevaṁ guṇa-vyatyaya-jodehaḥ śāmyati tat-kriyaḥ +śrī-uddhava uvācavidanti martyāḥ prāyeṇaviṣayān padam āpadāmtathāpi bhuñjate kṛṣṇatat kathaṁ śva-kharāja-vat +śrī-bhagavān uvācaaham ity anyathā-buddhiḥpramattasya yathā hṛdiutsarpati rajo ghoraṁtato vaikārikaṁ manaḥ +karoti kāma-vaśa-gaḥkarmāṇy avijitendriyaḥduḥkhodarkāṇi sampaśyanrajo-vega-vimohitaḥ +rajas-tamobhyāṁ yad apividvān vikṣipta-dhīḥ punaḥatandrito mano yuñjandoṣa-dṛṣṭir na sajjate +apramatto ’nuyuñjītamano mayy arpayañ chanaiḥanirviṇṇo yathā-kālaṁjita-śvāso jitāsanaḥ +etāvān yoga ādiṣṭomac-chiṣyaiḥ sanakādibhiḥsarvato mana ākṛṣyamayy addhāveśyate yathā +śrī-uddhava uvācayadā tvaṁ sanakādibhyoyena rūpeṇa keśavayogam ādiṣṭavān etadrūpam icchāmi veditum +śrī-bhagavān uvācaputrā hiraṇyagarbhasyamānasāḥ sanakādayaḥpapracchuḥ pitaraṁ sūkṣmāṁyogasyaikāntikīṁ gatim +sanakādaya ūcuḥguṇeṣv āviśate cetoguṇāś cetasi ca prabhokatham anyonya-santyāgomumukṣor atititīrṣoḥ +śrī-bhagavān uvācaevaṁ pṛṣṭo mahā-devaḥsvayambhūr bhūta-bhāvanaḥdhyāyamānaḥ praśna-bījaṁnābhyapadyata karma-dhīḥ +sa mām acintayad devaḥpraśna-pāra-titīrṣayātasyāhaṁ haṁsa-rūpeṇasakāśam agamaṁ tadā +dṛṣṭvā māṁ ta upavrajyakṛtvā pādābhivandanambrahmāṇam agrataḥ kṛtvāpapracchuḥ ko bhavān iti +ity ahaṁ munibhiḥ pṛṣṭastattva-jijñāsubhis tadāyad avocam ahaṁ tebhyastad uddhava nibodha me +vastuno yady anānātvaātmanaḥ praśna īdṛśaḥkathaṁ ghaṭeta vo viprāvaktur vā me ka āśrayaḥ +pañcātmakeṣu bhūteṣusamāneṣu ca vastutaḥko bhavān iti vaḥ praśnovācārambho hy anarthakaḥ +manasā vacasā dṛṣṭyāgṛhyate ’nyair apīndriyaiḥaham eva na matto ’nyaditi budhyadhvam añjasā +guṇeṣv āviśate cetoguṇāś cetasi ca prajāḥjīvasya deha ubhayaṁguṇāś ceto mad-ātmanaḥ +guṇeṣu cāviśac cittamabhīkṣṇaṁ guṇa-sevayāguṇāś ca citta-prabhavāmad-rūpa ubhayaṁ tyajet +jāgrat svapnaḥ suṣuptaṁ caguṇato buddhi-vṛttayaḥtāsāṁ vilakṣaṇo jīvaḥsākṣitvena viniścitaḥ +yarhi saṁsṛti-bandho ’yamātmano guṇa-vṛtti-daḥmayi turye sthito jahyāttyāgas tad guṇa-cetasām +ahaṅkāra-kṛtaṁ bandhamātmano ’rtha-viparyayamvidvān nirvidya saṁsāra-cintāṁ turye sthitas tyajet +yāvan nānārtha-dhīḥ puṁsona nivarteta yuktibhiḥjāgarty api svapann ajñaḥsvapne jāgaraṇaṁ yathā +asattvād ātmano ’nyeṣāṁbhāvānāṁ tat-kṛtā bhidāgatayo hetavaś cāsyamṛṣā svapna-dṛśo yathā +yo jāgare bahir anukṣaṇa-dharmiṇo ’rthānbhuṅkte samasta-karaṇair hṛdi tat-sadṛkṣānsvapne suṣupta upasaṁharate sa ekaḥsmṛty-anvayāt tri-guṇa-vṛtti-dṛg indriyeśaḥ +evaṁ vimṛśya guṇato manasas try-avasthāman-māyayā mayi kṛtā iti niścitārthāḥsañchidya hārdam anumāna-sad-ukti-tīkṣṇa-jñānāsinā bhajata mākhila-saṁśayādhim +īkṣeta vibhramam idaṁ manaso vilāsaṁdṛṣṭaṁ vinaṣṭam ati-lolam alāta-cakramvijñānam ekam urudheva vibhāti māyāsvapnas tridhā guṇa-visarga-kṛto vikalpaḥ +dṛṣṭiṁ tataḥ pratinivartya nivṛtta-tṛṣṇastūṣṇīṁ bhaven nija-sukhānubhavo nirīhaḥsandṛśyate kva ca yadīdam avastu-buddhyātyaktaṁ bhramāya na bhavet smṛtir ā-nipātāt +dehaṁ ca naśvaram avasthitam utthitaṁ vāsiddho na paśyati yato ’dhyagamat svarūpamdaivād apetam atha daiva-vaśād upetaṁvāso yathā parikṛtaṁ madirā-madāndhaḥ +deho ’pi daiva-vaśa-gaḥ khalu karma yāvatsvārambhakaṁ pratisamīkṣata eva sāsuḥtaṁ sa-prapañcam adhirūḍha-samādhi-yogaḥsvāpnaṁ punar na bhajate pratibuddha-vastuḥ +mayaitad uktaṁ vo viprāguhyaṁ yat sāṅkhya-yogayoḥjānīta māgataṁ yajñaṁyuṣmad-dharma-vivakṣayā +ahaṁ yogasya sāṅkhyasyasatyasyartasya tejasaḥparāyaṇaṁ dvija-śreṣṭhāḥśriyaḥ kīrter damasya ca +māṁ bhajanti guṇāḥ sarvenirguṇaṁ nirapekṣakamsuhṛdaṁ priyam ātmānaṁsāmyāsaṅgādayo ’guṇāḥ +iti me chinna-sandehāmunayaḥ sanakādayaḥsabhājayitvā parayābhaktyāgṛṇata saṁstavaiḥ +tair ahaṁ pūjitaḥ saṁyaksaṁstutaḥ paramarṣibhiḥpratyeyāya svakaṁ dhāmapaśyataḥ parameṣṭhinaḥ +śrī-uddhava uvācavadanti kṛṣṇa śreyāṁsibahūni brahma-vādinaḥteṣāṁ vikalpa-prādhānyamutāho eka-mukhyatā +bhavatodāhṛtaḥ svāminbhakti-yogo ’napekṣitaḥnirasya sarvataḥ saṅgaṁyena tvayy āviśen manaḥ +śrī-bhagavān uvācakālena naṣṭā pralayevāṇīyaṁ veda-saṁjñitāmayādau brahmaṇe proktādharmo yasyāṁ mad-ātmakaḥ +tena proktā sva-putrāyamanave pūrva-jāya sātato bhṛgv-ādayo ’gṛhṇansapta brahma-maharṣayaḥ +tebhyaḥ pitṛbhyas tat-putrādeva-dānava-guhyakāḥmanuṣyāḥ siddha-gandharvāḥsa-vidyādhara-cāraṇāḥ +evaṁ prakṛti-vaicitryādbhidyante matayo nṛṇāmpāramparyeṇa keṣāñcitpāṣaṇḍa-matayo ’pare +man-māyā-mohita-dhiyaḥpuruṣāḥ puruṣarṣabhaśreyo vadanty anekāntaṁyathā-karma yathā-ruci +dharmam eke yaśaś cānyekāmaṁ satyaṁ damaṁ śamamanye vadanti svārthaṁ vāaiśvaryaṁ tyāga-bhojanamkecid yajñaṁ tapo dānaṁvratāni niyamān yamān +ādy-anta-vanta evaiṣāṁlokāḥ karma-vinirmitāḥduḥkhodarkās tamo-niṣṭhāḥkṣudrā mandāḥ śucārpitāḥ +mayy arpitātmanaḥ sabhyanirapekṣasya sarvataḥmayātmanā sukhaṁ yat tatkutaḥ syād viṣayātmanām +akiñcanasya dāntasyaśāntasya sama-cetasaḥmayā santuṣṭa-manasaḥsarvāḥ sukha-mayā diśaḥ +na pārameṣṭhyaṁ na mahendra-dhiṣṇyaṁna sārvabhaumaṁ na rasādhipatyamna yoga-siddhīr apunar-bhavaṁ vāmayy arpitātmecchati mad vinānyat +na tathā me priyatamaātma-yonir na śaṅkaraḥna ca saṅkarṣaṇo na śrīrnaivātmā ca yathā bhavān +nirapekṣaṁ muniṁ śāntaṁnirvairaṁ sama-darśanamanuvrajāmy ahaṁ nityaṁpūyeyety aṅghri-reṇubhiḥ +niṣkiñcanā mayy anurakta-cetasaḥśāntā mahānto ’khila-jīva-vatsalāḥkāmair anālabdha-dhiyo juṣanti teyan nairapekṣyaṁ na viduḥ sukhaṁ mama +bādhyamāno ’pi mad-bhaktoviṣayair ajitendriyaḥprāyaḥ pragalbhayā bhaktyāviṣayair nābhibhūyate +yathāgniḥ su-samṛddhārciḥkaroty edhāṁsi bhasmasāttathā mad-viṣayā bhaktiruddhavaināṁsi kṛtsnaśaḥ +na sādhayati māṁ yogona sāṅkhyaṁ dharma uddhavana svādhyāyas tapas tyāgoyathā bhaktir mamorjitā +bhaktyāham ekayā grāhyaḥśraddhayātmā priyaḥ satāmbhaktiḥ punāti man-niṣṭhāśva-pākān api sambhavāt +dharmaḥ satya-dayopetovidyā vā tapasānvitāmad-bhaktyāpetam ātmānaṁna samyak prapunāti hi +kathaṁ vinā roma-harṣaṁdravatā cetasā vināvinānandāśru-kalayāśudhyed bhaktyā vināśayaḥ +vāg gadgadā dravate yasya cittaṁrudaty abhīkṣṇaṁ hasati kvacic cavilajja udgāyati nṛtyate camad-bhakti-yukto bhuvanaṁ punāti +yathāgninā hema malaṁ jahātidhmātaṁ punaḥ svaṁ bhajate ca rūpamātmā ca karmānuśayaṁ vidhūyamad-bhakti-yogena bhajaty atho mām +yathā yathātmā parimṛjyate ’saumat-puṇya-gāthā-śravaṇābhidhānaiḥtathā tathā paśyati vastu sūkṣmaṁcakṣur yathaivāñjana-samprayuktam +viṣayān dhyāyataś cittaṁviṣayeṣu viṣajjatemām anusmarataś cittaṁmayy eva pravilīyate +tasmād asad-abhidhyānaṁyathā svapna-manorathamhitvā mayi samādhatsvamano mad-bhāva-bhāvitam +strīṇāṁ strī-saṅgināṁ saṅgaṁtyaktvā dūrata ātmavānkṣeme vivikta āsīnaścintayen mām atandritaḥ +na tathāsya bhavet kleśobandhaś cānya-prasaṅgataḥyoṣit-saṅgād yathā puṁsoyathā tat-saṅgi-saṅgataḥ +śrī-uddhava uvācayathā tvām aravindākṣayādṛśaṁ vā yad-ātmakamdhyāyen mumukṣur etan medhyānaṁ tvaṁ vaktum arhasi +śrī-bhagavān uvācasama āsana āsīnaḥsama-kāyo yathā-sukhamhastāv utsaṅga ādhāyasva-nāsāgra-kṛtekṣaṇaḥ +hṛdy avicchinam oṁkāraṁghaṇṭā-nādaṁ bisorṇa-vatprāṇenodīrya tatrāthapunaḥ saṁveśayet svaram +evaṁ praṇava-saṁyuktaṁprāṇam eva samabhyasetdaśa-kṛtvas tri-ṣavaṇaṁmāsād arvāg jitānilaḥ +hṛt-puṇḍarīkam antaḥ-sthamūrdhva-nālam adho-mukhamdhyātvordhva-mukham unnidramaṣṭa-patraṁ sa-karṇikam +tat sarva-vyāpakaṁ cittamākṛṣyaikatra dhārayetnānyāni cintayed bhūyaḥsu-smitaṁ bhāvayen mukham +tatra labdha-padaṁ cittamākṛṣya vyomni dhārayettac ca tyaktvā mad-ārohona kiñcid api cintayet +evaṁ samāhita-matirmām evātmānam ātmanivicaṣṭe mayi sarvātmanjyotir jyotiṣi saṁyutam +dhyānenetthaṁ su-tīvreṇayuñjato yogino manaḥsaṁyāsyaty āśu nirvāṇaṁdravya jñāna-kriyā-bhramaḥ +śrī-bhagavān uvācajitendriyasya yuktasyajita-śvāsasya yoginaḥmayi dhārayataś cetaupatiṣṭhanti siddhayaḥ +śrī-uddhava uvācakayā dhāraṇayā kā svitkathaṁ vā siddhir acyutakati vā siddhayo brūhiyogināṁ siddhi-do bhavān +śrī-bhagavān uvācasiddhayo ’ṣṭādaśa proktādhāraṇā yoga-pāra-gaiḥtāsām aṣṭau mat-pradhānādaśaiva guṇa-hetavaḥ +aṇimā mahimā mūrterlaghimā prāptir indriyaiḥprākāmyaṁ śruta-dṛṣṭeṣuśakti-preraṇam īśitā +anūrmimattvaṁ dehe ’smindūra-śravaṇa-darśanammano-javaḥ kāma-rūpaṁpara-kāya-praveśanam +tri-kāla-jñatvam advandvaṁpara-cittādy-abhijñatāagny-arkāmbu-viṣādīnāṁpratiṣṭambho ’parājayaḥ +bhūta-sūkṣmātmani mayitan-mātraṁ dhārayen manaḥaṇimānam avāpnotitan-mātropāsako mama +mahat-tattvātmani mayiyathā-saṁsthaṁ mano dadhatmahimānam avāpnotibhūtānāṁ ca pṛthak pṛthak +paramāṇu-maye cittaṁbhūtānāṁ mayi rañjayankāla-sūkṣmārthatāṁ yogīlaghimānam avāpnuyāt +dhārayan mayy ahaṁ-tattvemano vaikārike ’khilamsarvendriyāṇām ātmatvaṁprāptiṁ prāpnoti man-manāḥ +mahaty ātmani yaḥ sūtredhārayen mayi mānasamprākāmyaṁ pārameṣṭhyaṁ mevindate ’vyakta-janmanaḥ +viṣṇau try-adhīśvare cittaṁdhārayet kāla-vigrahesa īśitvam avāpnotikṣetrajña-kṣetra-codanām +nārāyaṇe turīyākhyebhagavac-chabda-śabditemano mayy ādadhad yogīmad-dharmā vaśitām iyāt +nirguṇe brahmaṇi mayidhārayan viśadaṁ manaḥparamānandam āpnotiyatra kāmo ’vasīyate +śvetadvīpa-patau cittaṁśuddhe dharma-maye mayidhārayañ chvetatāṁ yātiṣaḍ-ūrmi-rahito naraḥ +mayy ākāśātmani prāṇemanasā ghoṣam udvahantatropalabdhā bhūtānāṁhaṁso vācaḥ śṛṇoty asau +cakṣus tvaṣṭari saṁyojyatvaṣṭāram api cakṣuṣimāṁ tatra manasā dhyāyanviśvaṁ paśyati dūrataḥ +mano mayi su-saṁyojyadehaṁ tad-anuvāyunāmad-dhāraṇānubhāvenatatrātmā yatra vai manaḥ +yadā mana upādāyayad yad rūpaṁ bubhūṣatitat tad bhaven mano-rūpaṁmad-yoga-balam āśrayaḥ +para-kāyaṁ viśan siddhaātmānaṁ tatra bhāvayetpiṇḍaṁ hitvā viśet prāṇovāyu-bhūtaḥ ṣaḍaṅghri-vat +pārṣṇyāpīḍya gudaṁ prāṇaṁhṛd-uraḥ-kaṇṭha-mūrdhasuāropya brahma-randhreṇabrahma nītvotsṛjet tanum +vihariṣyan surākrīḍemat-sthaṁ sattvaṁ vibhāvayetvimānenopatiṣṭhantisattva-vṛttīḥ sura-striyaḥ +yathā saṅkalpayed buddhyāyadā vā mat-paraḥ pumānmayi satye mano yuñjaṁstathā tat samupāśnute +yo vai mad-bhāvam āpannaīśitur vaśituḥ pumānkutaścin na vihanyetatasya cājñā yathā mama +mad-bhaktyā śuddha-sattvasyayogino dhāraṇā-vidaḥtasya trai-kālikī buddhirjanma-mṛtyūpabṛṁhitā +agny-ādibhir na hanyetamuner yoga-mayaṁ vapuḥmad-yoga-śānta-cittasyayādasām udakaṁ yathā +mad-vibhūtīr abhidhyāyanśrīvatsāstra-vibhūṣitāḥdhvajātapatra-vyajanaiḥsa bhaved aparājitaḥ +upāsakasya mām evaṁyoga-dhāraṇayā muneḥsiddhayaḥ pūrva-kathitāupatiṣṭhanty aśeṣataḥ +jitendriyasya dāntasyajita-śvāsātmano muneḥmad-dhāraṇāṁ dhārayataḥkā sā siddhiḥ su-durlabhā +antarāyān vadanty etāyuñjato yogam uttamammayā sampadyamānasyakāla-kṣapaṇa-hetavaḥ +janmauṣadhi-tapo-mantrairyāvatīr iha siddhayaḥyogenāpnoti tāḥ sarvānānyair yoga-gatiṁ vrajet +sarvāsām api siddhīnāṁhetuḥ patir ahaṁ prabhuḥahaṁ yogasya sāṅkhyasyadharmasya brahma-vādinām +aham ātmāntaro bāhyo’nāvṛtaḥ sarva-dehināmyathā bhūtāni bhūteṣubahir antaḥ svayaṁ tathā +śrī-uddhava uvācatvaṁ brahma paramaṁ sākṣādanādy-antam apāvṛtamsarveṣām api bhāvānāṁtrāṇa-sthity-apyayodbhavaḥ +uccāvaceṣu bhūteṣudurjñeyam akṛtātmabhiḥupāsate tvāṁ bhagavanyāthā-tathyena brāhmaṇāḥ +yeṣu yeṣu ca bhūteṣubhaktyā tvāṁ paramarṣayaḥupāsīnāḥ prapadyantesaṁsiddhiṁ tad vadasva me +gūḍhaś carasi bhūtātmābhūtānāṁ bhūta-bhāvanana tvāṁ paśyanti bhūtānipaśyantaṁ mohitāni te +yāḥ kāś ca bhūmau divi vai rasāyāṁvibhūtayo dikṣu mahā-vibhūtetā mahyam ākhyāhy anubhāvitās tenamāmi te tīrtha-padāṅghri-padmam +śrī-bhagavān uvācaevam etad ahaṁ pṛṣṭaḥpraśnaṁ praśna-vidāṁ varayuyutsunā vinaśanesapatnair arjunena vai +jñātvā jñāti-vadhaṁ garhyamadharmaṁ rājya-hetukamtato nivṛtto hantāhaṁhato ’yam iti laukikaḥ +sa tadā puruṣa-vyāghroyuktyā me pratibodhitaḥabhyabhāṣata mām evaṁyathā tvaṁ raṇa-mūrdhani +aham ātmoddhavāmīṣāṁbhūtānāṁ suhṛd īśvaraḥahaṁ sarvāṇi bhūtāniteṣāṁ sthity-udbhavāpyayaḥ +ahaṁ gatir gatimatāṁkālaḥ kalayatām ahamgunāṇāṁ cāpy ahaṁ sāmyaṁguṇiny autpattiko guṇaḥ +guṇinām apy ahaṁ sūtraṁmahatāṁ ca mahān ahamsūkṣmāṇām apy ahaṁ jīvodurjayānām ahaṁ manaḥ +hiraṇyagarbho vedānāṁmantrāṇāṁ praṇavas tri-vṛtakṣarāṇām a-kāro ’smipadāni cchandasām aham +indro ’haṁ sarva-devānāṁvasūnām asmi havya-vāṭādityānām ahaṁ viṣṇūrudrāṇāṁ nīla-lohitaḥ +brahmarṣīṇāṁ bhṛgur ahaṁrājarṣīṇām ahaṁ manuḥdevarṣīṇāṁ nārado ’haṁhavirdhāny asmi dhenuṣu +siddheśvarāṇāṁ kapilaḥsuparṇo ’haṁ patatriṇāmprajāpatīnāṁ dakṣo ’haṁpitṝṇām aham aryamā +māṁ viddhy uddhava daityānāṁprahlādam asureśvaramsomaṁ nakṣatrauṣadhīnāṁdhaneśaṁ yakṣa-rakṣasām +airāvataṁ gajendrāṇāṁyādasāṁ varuṇaṁ prabhumtapatāṁ dyumatāṁ sūryaṁmanuṣyāṇāṁ ca bhū-patim +uccaiḥśravās turaṅgāṇāṁdhātūnām asmi kāñcanamyamaḥ saṁyamatāṁ cāhamsarpāṇām asmi vāsukiḥ +nāgendrāṇām ananto ’haṁmṛgendraḥ śṛṅgi-daṁṣṭriṇāmāśramāṇām ahaṁ turyovarṇānāṁ prathamo ’nagha +tīrthānāṁ srotasāṁ gaṅgāsamudraḥ sarasām ahamāyudhānāṁ dhanur ahaṁtripura-ghno dhanuṣmatām +dhiṣṇyānām asmy ahaṁ merurgahanānāṁ himālayaḥvanaspatīnām aśvatthaoṣadhīnām ahaṁ yavaḥ +purodhasāṁ vasiṣṭho ’haṁbrahmiṣṭhānāṁ bṛhaspatiḥskando ’haṁ sarva-senānyāmagraṇyāṁ bhagavān ajaḥ +yajñānāṁ brahma-yajño ’haṁvratānām avihiṁsanamvāyv-agny-arkāmbu-vāg-ātmāśucīnām apy ahaṁ śuciḥ +yogānām ātma-saṁrodhomantro ’smi vijigīṣatāmānvīkṣikī kauśalānāṁvikalpaḥ khyāti-vādinām +strīṇāṁ tu śatarūpāhaṁpuṁsāṁ svāyambhuvo manuḥnārāyaṇo munīnāṁ cakumāro brahmacāriṇām +dharmāṇām asmi sannyāsaḥkṣemāṇām abahir-matiḥguhyānāṁ su-nṛtaṁ maunaṁmithunānām ajas tv aham +saṁvatsaro ’smy animiṣāmṛtūnāṁ madhu-mādhavaumāsānāṁ mārgaśīrṣo ’haṁnakṣatrāṇāṁ tathābhijit +ahaṁ yugānāṁ ca kṛtaṁdhīrāṇāṁ devalo ’sitaḥdvaipāyano ’smi vyāsānāṁkavīnāṁ kāvya ātmavān +vāsudevo bhagavatāṁtvaṁ tu bhāgavateṣv ahamkimpuruṣānāṁ hanumānvidyādhrāṇāṁ sudarśanaḥ +ratnānāṁ padma-rāgo ’smipadma-kośaḥ su-peśasāmkuśo ’smi darbha-jātīnāṁgavyam ājyaṁ haviḥ��v aham +vyavasāyinām ahaṁ lakṣmīḥkitavānāṁ chala-grahaḥtitikṣāsmi titikṣūṇāṁsattvaṁ sattvavatām aham +ojaḥ saho balavatāṁkarmāhaṁ viddhi sātvatāmsātvatāṁ nava-mūrtīnāmādi-mūrtir ahaṁ parā +viśvāvasuḥ pūrvacittirgandharvāpsarasām ahambhūdharāṇām ahaṁ sthairyaṁgandha-mātram ahaṁ bhuvaḥ +apāṁ rasaś ca paramastejiṣṭhānāṁ vibhāvasuḥprabhā sūryendu-tārāṇāṁśabdo ’haṁ nabhasaḥ paraḥ +brahmaṇyānāṁ balir ahaṁvīrāṇām aham arjunaḥbhūtānāṁ sthitir utpattirahaṁ vai pratisaṅkramaḥ +gaty-ukty-utsargopādānamānanda-sparśa-lakṣanamāsvāda-śruty-avaghrāṇamahaṁ sarvendriyendriyam +pṛthivī vāyur ākāśaāpo jyotir ahaṁ mahānvikāraḥ puruṣo ’vyaktaṁrajaḥ sattvaṁ tamaḥ paramaham etat prasaṅkhyānaṁjñānaṁ tattva-viniścayaḥ +mayeśvareṇa jīvenaguṇena guṇinā vināsarvātmanāpi sarveṇana bhāvo vidyate kvacit +saṅkhyānaṁ paramāṇūnāṁkālena kriyate mayāna tathā me vibhūtīnāṁsṛjato ’ṇḍāni koṭiśaḥ +tejaḥ śrīḥ kīrtir aiśvaryaṁhrīs tyāgaḥ saubhagaṁ bhagaḥvīryaṁ titikṣā vijñānaṁyatra yatra sa me ’ṁśakaḥ +etās te kīrtitāḥ sarvāḥsaṅkṣepeṇa vibhūtayaḥmano-vikārā evaiteyathā vācābhidhīyate +vācaṁ yaccha mano yacchaprāṇān yacchedriyāṇi caātmānam ātmanā yacchana bhūyaḥ kalpase ’dhvane +yo vai vāṅ-manasī saṁyagasaṁyacchan dhiyā yatiḥtasya vrataṁ tapo dānaṁsravaty āma-ghaṭāmbu-vat +tasmād vaco manaḥ prāṇānniyacchen mat-parāyaṇaḥmad-bhakti-yuktayā buddhyātataḥ parisamāpyate +śrī-uddhava uvācayas tvayābhihitaḥ pūrvaṁdharmas tvad-bhakti-lakṣaṇaḥvarṇāśramācāravatāṁsarveṣāṁ dvi-padām api +purā kila mahā-bāhodharmaṁ paramakaṁ prabhoyat tena haṁsa-rūpeṇabrahmaṇe ’bhyāttha mādhava +vaktā kartāvitā nānyodharmasyācyuta te bhuvisabhāyām api vairiñcyāṁyatra mūrti-dharāḥ kalāḥ +tat tvaṁ naḥ sarva-dharma-jñadharmas tvad-bhakti-lakṣaṇaḥyathā yasya vidhīyetatathā varṇaya me prabho +śrī-śuka uvācaitthaṁ sva-bhṛtya-mukhyenapṛṣṭaḥ sa bhagavān hariḥprītaḥ kṣemāya martyānāṁdharmān āha sanātanān +śrī-bhagavān uvācadharmya eṣa tava praśnonaiḥśreyasa-karo nṛṇāmvarṇāśramācāravatāṁtam uddhava nibodha me +ādau kṛta-yuge varṇonṛṇāṁ haṁsa iti smṛtaḥkṛta-kṛtyāḥ prajā jātyātasmāt kṛta-yugaṁ viduḥ +vedaḥ praṇava evāgredharmo ’haṁ vṛṣa-rūpa-dhṛkupāsate tapo-niṣṭhāhaṁsaṁ māṁ mukta-kilbiṣāḥ +tretā-mukhe mahā-bhāgaprāṇān me hṛdayāt trayīvidyā prādurabhūt tasyāaham āsaṁ tri-vṛn makhaḥ +vipra-kṣatriya-viṭ-śūdrāmukha-bāhūru-pāda-jāḥvairājāt puruṣāj jātāya ātmācāra-lakṣaṇāḥ +gṛhāśramo jaghanatobrahmacaryaṁ hṛdo mamavakṣaḥ-sthalād vane-vāsaḥsannyāsaḥ śirasi sthitaḥ +varṇānām āśramāṇāṁ cajanma-bhūmy-anusāriṇīḥāsan prakṛtayo nṝnāṁnīcair nīcottamottamāḥ +śamo damas tapaḥ śaucaṁsantoṣaḥ kṣāntir ārjavammad-bhaktiś ca dayā satyaṁbrahma-prakṛtayas tv imāḥ +tejo balaṁ dhṛtiḥ śauryaṁtitikṣaudāryam udyamaḥsthairyaṁ brahmanyam aiśvaryaṁkṣatra-prakṛtayas tv imāḥ +āstikyaṁ dāna-niṣṭhā caadambho brahma-sevanamatuṣṭir arthopacayairvaiśya-prakṛtayas tv imāḥ +śuśrūṣaṇaṁ dvija-gavāṁdevānāṁ cāpy amāyayātatra labdhena santoṣaḥśūdra-prakṛtayas tv imāḥ +aśaucam anṛtaṁ steyaṁnāstikyaṁ śuṣka-vigrahaḥkāmaḥ krodhaś ca tarṣaś casa bhāvo ’ntyāvasāyinām +ahiṁsā satyam asteyamakāma-krodha-lobhatābhūta-priya-hitehā cadharmo ’yaṁ sārva-varṇikaḥ +dvitīyaṁ prāpyānupūrvyājjanmopanayanaṁ dvijaḥvasan gurukule dāntobrahmādhīyīta cāhūtaḥ +mekhalājina-daṇḍākṣa-brahma-sūtra-kamaṇḍalūnjaṭilo ’dhauta-dad-vāso’rakta-pīṭhaḥ kuśān dadhat +snāna-bhojana-homeṣujapoccāre ca vāg-yataḥna cchindyān nakha-romāṇikakṣopastha-gatāny api +reto nāvakirej jātubrahma-vrata-dharaḥ svayamavakīrṇe ’vagāhyāpsuyatāsus tri-padāṁ japet +agny-arkācārya-go-vipra-guru-vṛddha-surāñ śuciḥsamāhita upāsītasandhye dve yata-vāg japan +ācāryaṁ māṁ vijānīyānnavamanyeta karhicitna martya-buddhyāsūyetasarva-deva-mayo guruḥ +sāyaṁ prātar upānīyabhaikṣyaṁ tasmai nivedayetyac cānyad apy anujñātamupayuñjīta saṁyataḥ +śuśrūṣamāṇa ācāryaṁsadopāsīta nīca-vatyāna-śayyāsana-sthānairnāti-dūre kṛtāñjaliḥ +evaṁ-vṛtto gurukulevased bhoga-vivarjitaḥvidyā samāpyate yāvadbibhrad vratam akhaṇḍitam +yady asau chandasāṁ lokamārokṣyan brahma-viṣṭapamgurave vinyased dehaṁsvādhyāyārthaṁ bṛhad-vrataḥ +agnau gurāv ātmani casarva-bhūteṣu māṁ paramapṛthag-dhīr upasītabrahma-varcasvy akalmaṣaḥ +strīṇāṁ nirīkṣaṇa-sparśa-saṁlāpa-kṣvelanādikamprāṇino mithunī-bhūtānagṛhastho ’gratas tyajet +śaucam ācamanaṁ snānaṁsandhyopāstir mamārcanamtīrtha-sevā japo ’spṛśyā-bhakṣyāsambhāṣya-varjanam +evaṁ bṛhad-vrata-dharobrāhmaṇo ’gnir iva jvalanmad-bhaktas tīvra-tapasādagdha-karmāśayo ’malaḥ +athānantaram āvekṣyanyathā-jijñāsitāgamaḥgurave dakṣiṇāṁ dattvāsnāyād gurv-anumoditaḥ +gṛhaṁ vanaṁ vopaviśetpravrajed vā dvijottamaḥāśramād āśramaṁ gacchennānyathāmat-paraś caret +gṛhārthī sadṛśīṁ bhāryāmudvahed ajugupsitāmyavīyasīṁ tu vayasāyāṁ sa-varṇām anu kramāt +ijyādhyayana-dānānisarveṣāṁ ca dvi-janmanāmpratigraho ’dhyāpanaṁ cabrāhmaṇasyaiva yājanam +pratigrahaṁ manyamānastapas-tejo-yaśo-nudamanyābhyām eva jīvetaśilair vā doṣa-dṛk tayoḥ +brāhmaṇasya hi deho ’yaṁkṣudra-kāmāya neṣyatekṛcchrāya tapase cehapretyānanta-sukhāya ca +śiloñcha-vṛttyā parituṣṭa-cittodharmaṁ mahāntaṁ virajaṁ juṣāṇaḥmayy arpitātmā gṛha eva tiṣṭhannāti-prasaktaḥ samupaiti śāntim +samuddharanti ye vipraṁsīdantaṁ mat-parāyaṇamtān uddhariṣye na cirādāpadbhyo naur ivārṇavāt +sarvāḥ samuddhared rājāpiteva vyasanāt prajāḥātmānam ātmanā dhīroyathā gaja-patir gajān +evaṁ-vidho nara-patirvimānenārka-varcasāvidhūyehāśubhaṁ kṛtsnamindreṇa saha modate +sīdan vipro vaṇig-vṛttyāpaṇyair evāpadaṁ taretkhaḍgena vāpadākrāntona śva-vṛttyā kathañcana +vaiśya-vṛttyā tu rājanyojīven mṛgayayāpadicared vā vipra-rūpeṇana śva-vṛttyā kathañcana +śūdra-vṛttiṁ bhajed vaiśyaḥśūdraḥ kāru-kaṭa-kriyāmkṛcchrān mukto na garhyeṇavṛttiṁ lipseta karmaṇā +vedādhyāya-svadhā-svāhā-baly-annādyair yathodayamdevarṣi-pitṛ-bhūtānimad-rūpāṇy anv-ahaṁ yajet +yadṛcchayopapannenaśuklenopārjitena vādhanenāpīḍayan bhṛtyānnyāyenaivāharet kratūn +kuṭumbeṣu na sajjetana pramādyet kuṭumby apivipaścin naśvaraṁ paśyedadṛṣṭam api dṛṣṭa-vat +putra-dārāpta-bandhūnāṁsaṅgamaḥ pāntha-saṅgamaḥanu-dehaṁ viyanty etesvapno nidrānugo yathā +itthaṁ parimṛśan muktogṛheṣv atithi-vad vasanna gṛhair anubadhyetanirmamo nirahaṅkṛtaḥ +karmabhir gṛha-medhīyairiṣṭvā mām eva bhaktimāntiṣṭhed vanaṁ vopaviśetprajāvān vā parivrajet +yas tv āsakta-matir geheputra-vittaiṣaṇāturaḥstraiṇaḥ kṛpaṇa-dhīr mūḍhomamāham iti badhyate +aho me pitarau vṛddhaubhāryā bālātmajātmajāḥanāthā mām ṛte dīnāḥkathaṁ jīvanti duḥkhitāḥ +evaṁ gṛhāśayākṣipta-hṛdayo mūḍha-dhīr ayamatṛptas tān anudhyāyanmṛto ’ndhaṁ viśate tamaḥ +śrī-bhagavān uvācavanaṁ vivikṣuḥ putreṣubhāryāṁ nyasya sahaiva vāvana eva vasec chāntastṛtīyaṁ bhāgam āyuṣaḥ +kanda-mūla-phalair vanyairmedhyair vṛttiṁ prakalpayetvasīta valkalaṁ vāsastṛṇa-parṇājināni vā +keśa-roma-nakha-śmaśru-malāni bibhṛyād dataḥna dhāved apsu majjetatri kālaṁ sthaṇḍile-śayaḥ +grīṣme tapyeta pañcāgnīnvarṣāsv āsāra-ṣāḍ jaleākaṇtha-magnaḥ śiśiraevaṁ vṛttas tapaś caret +agni-pakvaṁ samaśnīyātkāla-pakvam athāpi vāulūkhalāśma-kuṭṭo vādantolūkhala eva vā +svayaṁ sañcinuyāt sarvamātmano vṛtti-kāraṇamdeśa-kāla-balābhijñonādadītānyadāhṛtam +vanyaiś caru-puroḍāśairnirvapet kāla-coditānna tu śrautena paśunāmāṁ yajeta vanāśramī +agnihotraṁ ca darśaś capaurṇamāsaś ca pūrva-vatcāturmāsyāni ca munerāmnātāni ca naigamaiḥ +evaṁ cīrṇena tapasāmunir dhamani-santataḥmāṁ tapo-mayam ārādhyaṛṣi-lokād upaiti mām +yas tv etat kṛcchrataś cīrṇaṁtapo niḥśreyasaṁ mahatkāmāyālpīyase yuñjyādbāliśaḥ ko ’paras tataḥ +yadāsau niyame ’kalpojarayā jāta-vepathuḥātmany agnīn samāropyamac-citto ’gniṁ samāviśet +yadā karma-vipākeṣulokeṣu nirayātmasuvirāgo jāyate samyaṅnyastāgniḥ pravrajet tataḥ +iṣṭvā yathopadeśaṁ māṁdattvā sarva-svam ṛtvijeagnīn sva-prāṇa āveśyanirapekṣaḥ parivrajet +viprasya vai sannyasatodevā dārādi-rūpiṇaḥvighnān kurvanty ayaṁ hy asmānākramya samiyāt param +bibhṛyāc cen munir vāsaḥkaupīnācchādanaṁ paramtyaktaṁ na daṇḍa-pātrābhyāmanyat kiñcid anāpadi +dṛṣṭi-pūtaṁ nyaset pādaṁvastra-pūtaṁ pibej jalamsatya-pūtāṁ vaded vācaṁmanaḥ-pūtaṁ samācaret +maunānīhānilāyāmādaṇḍā vāg-deha-cetasāmna hy ete yasya santy aṅgaveṇubhir na bhaved yatiḥ +bhikṣāṁ caturṣu varṇeṣuvigarhyān varjayaṁś caretsaptāgārān asaṅkḷptāṁstuṣyel labdhena tāvatā +bahir jalāśayaṁ gatvātatropaspṛśya vāg-yataḥvibhajya pāvitaṁ śeṣaṁbhuñjītāśeṣam āhṛtam +ekaś caren mahīm etāṁniḥsaṅgaḥ saṁyatendriyaḥātma-krīḍa ātma-rataātma-vān sama-darśanaḥ +vivikta-kṣema-śaraṇomad-bhāva-vimalāśayaḥātmānaṁ cintayed ekamabhedena mayā muniḥ +anvīkṣetātmano bandhaṁmokṣaṁ ca jñāna-niṣṭhayābandha indriya-vikṣepomokṣa eṣāṁ ca saṁyamaḥ +tasmān niyamya ṣaḍ-vargaṁmad-bhāvena caren muniḥviraktaḥ kṣudra-kāmebhyolabdhvātmani sukhaṁ mahat +pura-grāma-vrajān sārthānbhikṣārthaṁ praviśaṁś caretpuṇya-deśa-saric-chaila-vanāśrama-vatīṁ mahīm +vānaprasthāśrama-padeṣvabhīkṣṇaṁ bhaikṣyam ācaretsaṁsidhyaty āśv asammohaḥśuddha-sattvaḥ śilāndhasā +naitad vastutayā paśyeddṛśyamānaṁ vinaśyatiasakta-citto viramedihāmutra-cikīrṣitāt +yad etad ātmani jaganmano-vāk-prāṇa-saṁhatamsarvaṁ māyeti tarkeṇasva-sthas tyaktvā na tat smaret +jñāna-niṣṭho virakto vāmad-bhakto vānapekṣakaḥsa-liṅgān āśramāṁs tyaktvācared avidhi-gocaraḥ +budho bālaka-vat krīḍetkuśalo jaḍa-vac caretvaded unmatta-vad vidvāngo-caryāṁ naigamaś caret +veda-vāda-rato na syānna pāṣaṇḍī na haitukaḥśuṣka-vāda-vivāde nakañcit pakṣaṁ samāśrayet +nodvijeta janād dhīrojanaṁ codvejayen na tuati-vādāṁs titikṣetanāvamanyeta kañcanadeham uddiśya paśu-vadvairaṁ kuryān na kenacit +eka eva paro hy ātmābhūteṣv ātmany avasthitaḥyathendur uda-pātreṣubhūtāny ekātmakāni ca +alabdhvā na viṣīdetakāle kāle ’śanaṁ kvacitlabdhvā na hṛṣyed dhṛtimānubhayaṁ daiva-tantritam +āhārārthaṁ samīhetayuktaṁ tat-prāṇa-dhāraṇamtattvaṁ vimṛśyate tenatad vijñāya vimucyate +yadṛcchayopapannānnamadyāc chreṣṭham utāparamtathā vāsas tathā śayyāṁprāptaṁ prāptaṁ bhajen muniḥ +śaucam ācamanaṁ snānaṁna tu codanayā caretanyāṁś ca niyamāñ jñānīyathāhaṁ līlayeśvaraḥ +na hi tasya vikalpākhyāyā ca mad-vīkṣayā hatāā-dehāntāt kvacit khyātistataḥ sampadyate mayā +duḥkhodarkeṣu kāmeṣujāta-nirveda ātmavānajijñāsita-mad-dharmomuniṁ gurum upavrajet +tāvat paricared bhaktaḥśraddhāvān anasūyakaḥyāvad brahma vijānīyānmām eva gurum ādṛtaḥ +yas tv asaṁyata-ṣaḍ-vargaḥpracaṇḍendriya-sārathiḥjñāna-vairāgya-rahitastridaṇḍam upajīvati +bhikṣor dharmaḥ śamo ’hiṁsātapa īkṣā vanaukasaḥgṛhiṇo bhūta-rakṣejyādvijasyācārya-sevanam +brahmacaryaṁ tapaḥ śaucaṁsantoṣo bhūta-sauhṛdamgṛhasthasyāpy ṛtau gantuḥsarveṣāṁ mad-upāsanam +iti māṁ yaḥ sva-dharmeṇabhajen nityam ananya-bhāksarva-bhūteṣu mad-bhāvomad-bhaktiṁ vindate dṛḍhām +bhaktyoddhavānapāyinyāsarva-loka-maheśvaramsarvotpatty-apyayaṁ brahmakāraṇaṁ mopayāti saḥ +iti sva-dharma-nirṇikta-sattvo nirjñāta-mad-gatiḥjñāna-vijñāna-sampannona cirāt samupaiti mām +varṇāśramavatāṁ dharmaeṣa ācāra-lakṣaṇaḥsa eva mad-bhakti-yutoniḥśreyasa-karaḥ paraḥ +etat te ’bhihitaṁ sādhobhavān pṛcchati yac ca māmyathā sva-dharma-saṁyuktobhakto māṁ samiyāt param +śrī-bhagavān uvācayo vidyā-śruta-sampannaḥātmavān nānumānikaḥmāyā-mātram idaṁ jñātvājñānaṁ ca mayi sannyaset +jñāninas tv aham eveṣṭaḥsvārtho hetuś ca sammataḥsvargaś caivāpavargaś canānyo ’rtho mad-ṛte priyaḥ +jñāna-vijñāna-saṁsiddhāḥpadaṁ śreṣṭhaṁ vidur mamajñānī priyatamo ’to mejñānenāsau bibharti mām +tapas tīrthaṁ japo dānaṁpavitrāṇītarāṇi canālaṁ kurvanti tāṁ siddhiṁyā jñāna-kalayā kṛtā +tasmāj jñānena sahitaṁjñātvā svātmānam uddhavajñāna-vijñāna-sampannobhaja māṁ bhakti-bhāvataḥ +jñāna-vijñāna-yajñenamām iṣṭvātmānam ātmanisarva-yajña-patiṁ māṁ vaisaṁsiddhiṁ munayo ’gaman +tvayy uddhavāśrayati yas tri-vidho vikāromāyāntarāpatati nādy-apavargayor yatjanmādayo ’sya yad amī tava tasya kiṁ syurādy-antayor yad asato ’sti tad eva madhye +śrī-uddhava uvācajñānaṁ viśuddhaṁ vipulaṁ yathaitadvairāgya-vijñāna-yutaṁ purāṇamākhyāhi viśveśvara viśva-mūrtetvad-bhakti-yogaṁ ca mahad-vimṛgyam +tāpa-trayeṇābhihatasya ghoresantapyamānasya bhavādhvanīśapaśyāmi nānyac charaṇaṁ tavāṅghri-dvandvātapatrād amṛtābhivarṣāt +daṣṭaṁ janaṁ sampatitaṁ bile ’sminkālāhinā kṣudra-sukhoru-tarṣamsamuddharainaṁ kṛpayāpavargyairvacobhir āsiñca mahānubhāva +śrī-bhagavān uvācaittham etat purā rājābhīṣmaṁ dharma-bhṛtāṁ varamajāta-śatruḥ papracchasarveṣāṁ no ’nuśṛṇvatām +nivṛtte bhārate yuddhesuhṛn-nidhana-vihvalaḥśrutvā dharmān bahūn paścānmokṣa-dharmān apṛcchata +tān ahaṁ te ’bhidhāsyāmideva-vrata-mukhāc chrutānjñāna-vairāgya-vijñāna-śraddhā-bhakty-upabṛṁhitān +navaikādaśa pañca trīnbhāvān bhūteṣu yena vaiīkṣetāthaikam apy eṣutaj jñānaṁ mama niścitam +etad eva hi vijñānaṁna tathaikena yena yatsthity-utpatty-apyayān paśyedbhāvānāṁ tri-guṇātmanām +ādāv ante ca madhye casṛjyāt sṛjyaṁ yad anviyātpunas tat-pratisaṅkrāmeyac chiṣyeta tad eva sat +śrutiḥ pratyakṣam aitihyamanumānaṁ catuṣṭayampramāṇeṣv anavasthānādvikalpāt sa virajyate +karmaṇāṁ pariṇāmitvādā-viriñcyād amaṅgalamvipaścin naśvaraṁ paśyedadṛṣṭam api dṛṣṭa-vat +bhakti-yogaḥ puraivoktaḥprīyamāṇāya te ’naghapunaś ca kathayiṣyāmimad-bhakteḥ kāraṇaṁ paraṁ +śraddhāmṛta-kathāyāṁ meśaśvan mad-anukīrtanampariniṣṭhā ca pūjāyāṁstutibhiḥ stavanaṁ mama +yadātmany arpitaṁ cittaṁśāntaṁ sattvopabṛṁhitamdharmaṁ jñānaṁ sa vairāgyamaiśvaryaṁ cābhipadyate +yad arpitaṁ tad vikalpeindriyaiḥ paridhāvatirajas-valaṁ cāsan-niṣṭhaṁcittaṁ viddhi viparyayam +dharmo mad-bhakti-kṛt proktojñānaṁ caikātmya-darśanamguṇesv asaṅgo vairāgyamaiśvaryaṁ cāṇimādayaḥ +śrī-uddhava uvācayamaḥ kati-vidhaḥ proktoniyamo vāri-karṣaṇakaḥ śamaḥ ko damaḥ kṛṣṇakā titikṣā dhṛtiḥ prabho +śrī-bhagavān uvācaahiṁsā satyam asteyamasaṅgo hrīr asañcayaḥāstikyaṁ brahmacaryaṁ camaunaṁ sthairyaṁ kṣamābhayam +śamo man-niṣṭhatā buddherdama indriya-saṁyamaḥtitikṣā duḥkha-sammarṣojihvopastha-jayo dhṛtiḥ +bhago ma aiśvaro bhāvolābho mad-bhaktir uttamaḥvidyātmani bhidā-bādhojugupsā hrīr akarmasu +śrī-śuka uvācagovinda-bhuja-guptāyāṁdvāravatyāṁ kurūdvahaavātsīn nārado ’bhīkṣṇaṁkṛṣṇopāsana-lālasaḥ +ko nu rājann indriyavānmukunda-caraṇāmbujamna bhajet sarvato-mṛtyurupāsyam amarottamaiḥ +tam ekadā tu devarṣiṁvasudevo gṛhāgatamarcitaṁ sukham āsīnamabhivādyedam abravīt +śrī-vasudeva uvācabhagavan bhavato yātrāsvastaye sarva-dehināmkṛpaṇānāṁ yathā pitroruttama-śloka-vartmanām +bhūtānāṁ deva-caritaṁduḥkhāya ca sukhāya casukhāyaiva hi sādhūnāṁtvādṛśām acyutātmanām +bhajanti ye yathā devāndevā api tathaiva tānchāyeva karma-sacivāḥsādhavo dīna-vatsalāḥ +brahmaṁs tathāpi pṛcchāmodharmān bhāgavatāṁs tavayān śrutvā śraddhayā martyomucyate sarvato bhayāt +ahaṁ kila purānantaṁprajārtho bhuvi mukti-damapūjayaṁ na mokṣāyamohito deva-māyayā +yathā vicitra-vyasanādbhavadbhir viśvato-bhayātmucyema hy añjasaivāddhātathā naḥ śādhi su-vrata +śrī-śuka uvācarājann evaṁ kṛta-praśnovasudevena dhīmatāprītas tam āha devarṣirhareḥ saṁsmārito guṇaiḥ +śrī-nārada uvācasamyag etad vyavasitaṁbhavatā sātvatarṣabhayat pṛcchase bhāgavatāndharmāṁs tvaṁ viśva-bhāvanān +śruto ’nupaṭhito dhyātaādṛto vānumoditaḥsadyaḥ punāti sad-dharmodeva-viśva-druho ’pi hi +tvayā parama-kalyāṇaḥpuṇya-śravaṇa-kīrtanaḥsmārito bhagavān adyadevo nārāyaṇo mama +atrāpy udāharantīmamitihāsaṁ purātanamārṣabhāṇāṁ ca saṁvādaṁvidehasya mahātmanaḥ +priyavrato nāma sutomanoḥ svāyambhuvasya yaḥtasyāgnīdhras tato nābhirṛṣabhas tat-sutaḥ smṛtaḥ +tam āhur vāsudevāṁśaṁmokṣa-dharma-vivakṣayāavatīrṇaṁ suta-śataṁtasyāsīd brahma-pāragam +teṣāṁ vai bharato jyeṣṭhonārāyaṇa-parāyaṇaḥvikhyātaṁ varṣam etad yan-nāmnā bhāratam adbhutam +sa bhukta-bhogāṁ tyaktvemāṁnirgatas tapasā harimupāsīnas tat-padavīṁlebhe vai janmabhis tribhiḥ +teṣāṁ nava nava-dvīpa-patayo ’sya samantataḥkarma-tantra-praṇetāraekāśītir dvijātayaḥ +navābhavan mahā-bhāgāmunayo hy artha-śaṁsinaḥśramaṇā vāta-rasanāātma-vidyā-viśāradāḥ +ta ete bhagavad-rūpaṁviśvaṁ sad-asad-ātmakamātmano ’vyatirekeṇapaśyanto vyacaran mahīm +avyāhateṣṭa-gatayaḥ sura-siddha-sādhya-gandharva-yakṣa-nara-kinnara-nāga-lokānmuktāś caranti muni-cāraṇa-bhūtanātha-vidyādhara-dvija-gavāṁ bhuvanāni kāmam +ta ekadā nimeḥ satramupajagmur yadṛcchayāvitāyamānam ṛṣibhirajanābhe mahātmanaḥ +tān dṛṣṭvā sūrya-saṅkāśānmahā-bhāgavatān nṛpayajamāno ’gnayo viprāḥsarva evopatasthire +videhas tān abhipretyanārāyaṇa-parāyaṇānprītaḥ sampūjayāṁ cakreāsana-sthān yathārhataḥ +tān rocamānān sva-rucābrahma-putropamān navapapraccha parama-prītaḥpraśrayāvanato nṛpaḥ +śrī-videha uvācamanye bhagavataḥ sākṣātpārṣadān vo madhu-dvisaḥviṣṇor bhūtāni lokānāṁpāvanāya caranti hi +durlabho mānuṣo dehodehināṁ kṣaṇa-bhaṅguraḥtatrāpi durlabhaṁ manyevaikuṇṭha-priya-darśanam +ata ātyantikaṁ kṣemaṁpṛcchāmo bhavato ’naghāḥsaṁsāre ’smin kṣaṇārdho ’pisat-saṅgaḥ śevadhir nṛṇām +dharmān bhāgavatān brūtayadi naḥ śrutaye kṣamamyaiḥ prasannaḥ prapannāyadāsyaty ātmānam apy ajaḥ +śrī-nārada uvācaevaṁ te niminā pṛṣṭāvasudeva mahattamāḥpratipūjyābruvan prītyāsa-sadasyartvijaṁ nṛpam +śrī-kavir uvācamanye ’kutaścid-bhayam acyutasyapādāmbujopāsanam atra nityamudvigna-buddher asad-ātma-bhāvādviśvātmanā yatra nivartate bhīḥ +ye vai bhagavatā proktāupāyā hy ātma-labdhayeañjaḥ puṁsām aviduṣāṁviddhi bhāgavatān hi tān +yān āsthāya naro rājanna pramādyeta karhicitdhāvan nimīlya vā netrena skhalen na pated iha +kāyena vācā manasendriyair vābuddhyātmanā vānusṛta-svabhāvātkaroti yad yat sakalaṁ parasmainārāyaṇāyeti samarpayet tat +bhayaṁ dvitīyābhiniveśataḥ syādīśād apetasya viparyayo ’smṛtiḥtan-māyayāto budha ābhajet taṁbhaktyaikayeśaṁ guru-devatātmā +avidyamāno ’py avabhāti hi dvayodhyātur dhiyā svapna-manorathau yathātat karma-saṅkalpa-vikalpakaṁ manobudho nirundhyād abhayaṁ tataḥ syāt +śṛṇvan su-bhadrāṇi rathāṅga-pāṇerjanmāni karmāṇi ca yāni lokegītāni nāmāni tad-arthakānigāyan vilajjo vicared asaṅgaḥ +evaṁ-vrataḥ sva-priya-nāma-kīrtyājātānurāgo druta-citta uccaiḥhasaty atho roditi rauti gāyatyunmāda-van nṛtyati loka-bāhyaḥ +khaṁ vāyum agniṁ salilaṁ mahīṁ cajyotīṁṣi sattvāni diśo drumādīnsarit-samudrāṁś ca hareḥ śarīraṁyat kiṁ ca bhūtaṁ praṇamed ananyaḥ +bhaktiḥ pareśānubhavo viraktiranyatra caiṣa trika eka-kālaḥprapadyamānasya yathāśnataḥ syustuṣṭiḥ puṣṭiḥ kṣud-apāyo ’nu-ghāsam +ity acyutāṅghriṁ bhajato ’nuvṛttyābhaktir viraktir bhagavat-prabodhaḥbhavanti vai bhāgavatasya rājaṁstataḥ parāṁ śāntim upaiti sākṣāt +śrī-rājovācaatha bhāgavataṁ brūtayad-dharmo yādṛśo nṛṇāmyathācarati yad brūteyair liṅgair bhagavat-priyaḥ +śrī-havir uvācasarva-bhūteṣu yaḥ paśyedbhagavad-bhāvam ātmanaḥbhūtāni bhagavaty ātmanyeṣa bhāgavatottamaḥ +īśvare tad-adhīneṣubāliśeṣu dviṣatsu caprema-maitrī-kṛpopekṣāyaḥ karoti sa madhyamaḥ +arcāyām eva harayepūjāṁ yaḥ śraddhayehatena tad-bhakteṣu cānyeṣusa bhaktaḥ prākṛtaḥ smṛtaḥ +gṛhītvāpīndriyair arthānyo na dveṣṭi na hṛṣyativiṣṇor māyām idaṁ paśyansa vai bhāgavatottamaḥ +dehendriya-prāṇa-mano-dhiyāṁ yojanmāpyaya-kṣud-bhaya-tarṣa-kṛcchraiḥsaṁsāra-dharmair avimuhyamānaḥsmṛtyā harer bhāgavata-pradhānaḥ +na kāma-karma-bījānāṁyasya cetasi sambhavaḥvāsudevaika-nilayaḥsa vai bhāgavatottamaḥ +na yasya janma-karmabhyāṁna varṇāśrama-jātibhiḥsajjate ’sminn ahaṁ-bhāvodehe vai sa hareḥ priyaḥ +na yasya svaḥ para itivitteṣv ātmani vā bhidāsarva-bhūta-samaḥ śāntaḥsa vai bhāgavatottamaḥ +tri-bhuvana-vibhava-hetave ’py akuṇṭha-smṛtir ajitātma-surādibhir vimṛgyātna calati bhagavat-padāravindāllava-nimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ +bhagavata uru-vikramāṅghri-śākhā-nakha-maṇi-candrikayā nirasta-tāpehṛdi katham upasīdatāṁ punaḥ saprabhavati candra ivodite ’rka-tāpaḥ +visṛjati hṛdayaṁ na yasya sākṣāddharir avaśābhihito ’py aghaugha-nāśaḥpraṇaya-rasanayā dhṛtāṅghri-padmaḥsa bhavati bhāgavata-pradhāna uktaḥ +śrī-uddhava uvācavidhiś ca pratiṣedhaś canigamo hīśvarasya teavekṣate ’raviṇḍākṣaguṇaṁ doṣaṁ ca karmaṇām +varṇāśrama-vikalpaṁ capratilomānulomajamdravya-deśa-vayaḥ-kālānsvargaṁ narakam eva ca +guṇa-doṣa-bhidā-dṛṣṭimantareṇa vacas tavaniḥśreyasaṁ kathaṁ nṝṇāṁniṣedha-vidhi-lakṣaṇam +pitṛ-deva-manuṣyānāṁvedaś cakṣus taveśvaraśreyas tv anupalabdhe ’rthesādhya-sādhanayor api +guṇa-doṣa-bhidā-dṛṣṭirnigamāt te na hi svataḥnigamenāpavādaś cabhidāyā iti ha bhramaḥ +śrī-bhagavān uvācayogās trayo mayā proktānṝṇāṁ śreyo-vidhitsayājñānaṁ karma ca bhaktiś canopāyo ’nyo ’sti kutracit +nirviṇṇānāṁ jñāna-yogonyāsinām iha karmasuteṣv anirviṇṇa-cittānāṁkarma-yogas tu kāminām +yadṛcchayā mat-kathādaujāta-śraddhas tu yaḥ pumānna nirviṇṇo nāti-saktobhakti-yogo ’sya siddhi-daḥ +tāvat karmāṇi kurvītana nirvidyeta yāvatāmat-kathā-śravaṇādau vāśraddhā yāvan na jāyate +sva-dharma-stho yajan yajñairanāśīḥ-kāma uddhavana yāti svarga-narakauyady anyan na samācaret +asmiḻ loke vartamānaḥsva-dharma-stho ’naghaḥ śuciḥjñānaṁ viśuddham āpnotimad-bhaktiṁ vā yadṛcchayā +svargiṇo ’py etam icchantilokaṁ nirayiṇas tathāsādhakaṁ jñāna-bhaktibhyāmubhayaṁ tad-asādhakam +na naraḥ svar-gatiṁ kāṅkṣennārakīṁ vā vicakṣaṇaḥnemaṁ lokaṁ ca kāṅkṣetadehāveśāt pramādyati +etad vidvān purā mṛtyorabhavāya ghaṭeta saḥapramatta idaṁ jñātvāmartyam apy artha-siddhi-dam +chidyamānaṁ yamair etaiḥkṛta-nīḍaṁ vanaspatimkhagaḥ sva-ketam utsṛjyakṣemaṁ yāti hy alampaṭaḥ +aho-rātraiś chidyamānaṁbuddhvāyur bhaya-vepathuḥmukta-saṅgaḥ paraṁ buddhvānirīha upaśāmyati +nṛ-deham ādyaṁ su-labhaṁ su-durlabhaṁplavaṁ su-kalpaṁ guru-karṇadhārammayānukūlena nabhasvateritaṁpumān bhavābdhiṁ na taret sa ātma-hā +yadārambheṣu nirviṇṇoviraktaḥ saṁyatendriyaḥabhyāsenātmano yogīdhārayed acalaṁ manaḥ +dhāryamāṇaṁ mano yarhibhrāmyad āśv anavasthitamatandrito ’nurodhenamārgeṇātma-vaśaṁ nayet +mano-gatiṁ na visṛjejjita-prāṇo jitendriyaḥsattva-sampannayā buddhyāmana ātma-vaśaṁ nayet +eṣa vai paramo yogomanasaḥ saṅgrahaḥ smṛtaḥhṛdaya-jñatvam anvicchandamyasyevārvato muhuḥ +sāṅkhyena sarva-bhāvānāṁpratilomānulomataḥbhavāpyayāv anudhyāyenmano yāvat prasīdati +nirviṇṇasya viraktasyapuruṣasyokta-vedinaḥmanas tyajati daurātmyaṁcintitasyānucintayā +yamādibhir yoga-pathairānvīkṣikyā ca vidyayāmamārcopāsanābhir vānānyair yogyaṁ smaren manaḥ +yadi kuryāt pramādenayogī karma vigarhitamyogenaiva dahed aṁhonānyat tatra kadācana +sve sve ’dhikāre yā niṣṭhāsa guṇaḥ parikīrtitaḥkarmaṇāṁ jāty-aśuddhānāmanena niyamaḥ kṛtaḥguṇa-doṣa-vidhānenasaṅgānāṁ tyājanecchayā +jāta-śraddho mat-kathāsunirviṇṇaḥ sarva-karmasuveda duḥkhātmakān kāmānparityāge ’py anīśvaraḥ +proktena bhakti-yogenabhajato māsakṛn muneḥkāmā hṛdayyā naśyantisarve mayi hṛdi sthite +bhidyate hṛdaya-granthiśchidyante sarva-saṁśayāḥkṣīyante cāsya karmāṇimayi dṛṣṭe ’khilātmani +tasmān mad-bhakti-yuktasyayogino vai mad-ātmanaḥna jñānaṁ na ca vairāgyaṁprāyaḥ śreyo bhaved iha +yat karmabhir yat tapasājñāna-vairāgyataś ca yatyogena dāna-dharmeṇaśreyobhir itarair api +na kiñcit sādhavo dhīrābhaktā hy ekāntino mamavāñchanty api mayā dattaṁkaivalyam apunar-bhavam +nairapekṣyaṁ paraṁ prāhurniḥśreyasam analpakamtasmān nirāśiṣo bhaktirnirapekṣasya me bhavet +na mayy ekānta-bhaktānāṁguṇa-doṣodbhavā guṇāḥsādhūnāṁ sama-cittānāṁbuddheḥ param upeyuṣām +evam etān mayā diṣṭānanutiṣṭhanti me pathaḥkṣemaṁ vindanti mat-sthānaṁyad brahma paramaṁ viduḥ +śrī-bhagavān uvācaya etān mat-patho hitvābhakti-jñāna-kriyātmakānkṣudrān kāmāṁś calaiḥ prāṇairjuṣantaḥ saṁsaranti te +sve sve ’dhikāre yā niṣṭhāsa guṇaḥ parikīrtitaḥviparyayas tu doṣaḥ syādubhayor eṣa niścayaḥ +śuddhy-aśuddhī vidhīyetesamāneṣv api vastuṣudravyasya vicikitsārthaṁguṇa-doṣau śubhāśubhaudharmārthaṁ vyavahārārthaṁyātrārtham iti cānagha +darśito ’yaṁ mayācārodharmam udvahatāṁ dhuram +bhūmy-ambv-agny-anilākāśābhūtānāṁ pañca-dhātavaḥā-brahma-sthāvarādīnāṁśārīrā ātma-saṁyutāḥ +vedena nāma-rūpāṇiviṣamāṇi sameṣv apidhātuṣūddhava kalpyantaeteṣāṁ svārtha-siddhaye +deśa-kālādi-bhāvānāṁvastūnāṁ mama sattamaguṇa-doṣau vidhīyeteniyamārthaṁ hi karmaṇām +akṛṣṇa-sāro deśānāmabrahmaṇyo ’sucir bhavetkṛṣṇa-sāro ’py asauvīra-kīkaṭāsaṁskṛteriṇam +karmaṇyo guṇavān kālodravyataḥ svata eva vāyato nivartate karmasa doṣo ’karmakaḥ smṛtaḥ +dravyasya śuddhy-aśuddhī cadravyeṇa vacanena casaṁskāreṇātha kālenamahatvālpatayātha vā +śaktyāśaktyātha vā buddhyāsamṛddhyā ca yad ātmaneaghaṁ kurvanti hi yathādeśāvasthānusārataḥ +dhānya-dārv-asthi-tantūnāṁrasa-taijasa-carmaṇāmkāla-vāyv-agni-mṛt-toyaiḥpārthivānāṁ yutāyutaiḥ +amedhya-liptaṁ yad yenagandha-lepaṁ vyapohatibhajate prakṛtiṁ tasyatac chaucaṁ tāvad iṣyate +snāna-dāna-tapo-’vasthā-vīrya-saṁskāra-karmabhiḥmat-smṛtyā cātmanaḥ śaucaṁśuddhaḥ karmācared dvijaḥ +mantrasya ca parijñānaṁkarma-śuddhir mad-arpaṇamdharmaḥ sampadyate ṣaḍbhiradharmas tu viparyayaḥ +kvacid guṇo ’pi doṣaḥ syāddoṣo ’pi vidhinā guṇaḥguṇa-doṣārtha-niyamastad-bhidām eva bādhate +samāna-karmācaraṇaṁpatitānāṁ na pātakamautpattiko guṇaḥ saṅgona śayānaḥ pataty adhaḥ +yato yato nivartetavimucyeta tatas tataḥeṣa dharmo nṛṇāṁ kṣemaḥśoka-moha-bhayāpahaḥ +viṣayeṣu guṇādhyāsātpuṁsaḥ saṅgas tato bhavetsaṅgāt tatra bhavet kāmaḥkāmād eva kalir nṛṇām +kaler durviṣahaḥ krodhastamas tam anuvartatetamasā grasyate puṁsaścetanā vyāpinī drutam +tayā virahitaḥ sādhojantuḥ śūnyāya kalpatetato ’sya svārtha-vibhraṁśomūrcchitasya mṛtasya ca +viṣayābhiniveśenanātmānaṁ veda nāparamvṛkṣa jīvikayā jīvanvyarthaṁ bhastreva yaḥ śvasan +phala-śrutir iyaṁ nṝṇāṁna śreyo rocanaṁ paramśreyo-vivakṣayā proktaṁyathā bhaiṣajya-rocanam +utpattyaiva hi kāmeṣuprāṇeṣu sva-janeṣu caāsakta-manaso martyāātmano ’nartha-hetuṣu +natān aviduṣaḥ svārthaṁbhrāmyato vṛjinādhvanikathaṁ yuñjyāt punas teṣutāṁs tamo viśato budhaḥ +evaṁ vyavasitaṁ kecidavijñāya kubuddhayaḥphala-śrutiṁ kusumitāṁna veda-jñā vadanti hi +kāminaḥ kṛpaṇā lubdhāḥpuṣpeṣu phala-buddhayaḥagni-mugdhā dhūma-tāntāḥsvaṁ lokaṁ na vidanti te +na te mām aṅga jānantihṛdi-sthaṁ ya idaṁ yataḥuktha-śastrā hy asu-tṛpoyathā nīhāra-cakṣuṣaḥ +te me matam avijñāyaparokṣaṁ viṣayātmakāḥhiṁsāyāṁ yadi rāgaḥ syādyajña eva na codanā +svapnopamam amuṁ lokamasantaṁ śravaṇa-priyamāśiṣo hṛdi saṅkalpyatyajanty arthān yathā vaṇik +rajaḥ-sattva-tamo-niṣṭhārajaḥ-sattva-tamo-juṣaḥupāsata indra-mukhyāndevādīn na yathaiva mām +iṣṭveha devatā yajñairgatvā raṁsyāmahe divitasyānta iha bhūyāsmamahā-śālā mahā-kulāḥ +vedā brahmātma-viṣayāstri-kāṇḍa-viṣayā imeparokṣa-vādā ṛṣayaḥparokṣaṁ mama ca priyam +śabda-brahma su-durbodhaṁprāṇendriya-mano-mayamananta-pāraṁ gambhīraṁdurvigāhyaṁ samudra-vat +mayopabṛṁhitaṁ bhūmnābrahmaṇānanta-śaktinābhūteṣu ghoṣa-rūpeṇaviseṣūrṇeva lakṣyate +yathorṇanābhir hṛdayādūrṇām udvamate mukhātākāśād ghoṣavān prāṇomanasā sparśa-rūpiṇā +gāyatry uṣṇig anuṣṭup cabṛhatī paṅktir eva catriṣṭub jagaty aticchandohy atyaṣṭy-atijagad-virāṭ +kiṁ vidhatte kim ācaṣṭekim anūdya vikalpayetity asyā hṛdayaṁ lokenānyo mad veda kaścana +māṁ vidhatte ’bhidhatte māṁvikalpyāpohyate tv ahametāvān sarva-vedārthaḥśabda āsthāya māṁ bhidāmmāyā-mātram anūdyāntepratiṣidhya prasīdati +śrī-uddhava uvācakati tattvāni viśveśasaṅkhyātāny ṛṣibhiḥ prabhonavaikādaśa pañca trīṇyāttha tvam iha śuśruma +śrī-bhagavān uvācayuktaṁ ca santi sarvatrabhāṣante brāhmaṇā yathāmāyāṁ madīyām udgṛhyavadatāṁ kiṁ nu durghaṭam +naitad evaṁ yathāttha tvaṁyad ahaṁ vacmi tat tathāevaṁ vivadatāṁ hetuṁśaktayo me duratyayāḥ +yāsāṁ vyatikarād āsīdvikalpo vadatāṁ padamprāpte śama-dame ’pyetivādas tam anu śāmyati +parasparānupraveśāttattvānāṁ puruṣarṣabhapaurvāparya-prasaṅkhyānaṁyathā vaktur vivakṣitam +ekasminn api dṛśyantepraviṣṭānītarāṇi capūrvasmin vā parasmin vātattve tattvāni sarvaśaḥ +paurvāparyam ato ’mīṣāṁprasaṅkhyānam abhīpsatāmyathā viviktaṁ yad-vaktraṁgṛhṇīmo yukti-sambhavāt +anādy-avidyā-yuktasyapuruṣasyātma-vedanamsvato na sambhavād anyastattva-jño jñāna-do bhavet +puruṣeśvarayor atrana vailakṣaṇyam aṇv apitad-anya-kalpanāpārthājñānaṁ ca prakṛter guṇaḥ +prakṛtir guṇa-sāmyaṁ vaiprakṛter nātmano guṇāḥsattvaṁ rajas tama itisthity-utpatty-anta-hetavaḥ +sattvaṁ jñānaṁ rajaḥ karmatamo ’jñānam ihocyateguṇa-vyatikaraḥ kālaḥsvabhāvaḥ sūtram eva ca +puruṣaḥ prakṛtir vyaktamahaṅkāro nabho ’nilaḥjyotir āpaḥ kṣitir ititattvāny uktāni me nava +śrotraṁ tvag darśanaṁ ghrāṇojihveti jñāna-śaktayaḥvāk-pāṇy-upastha-pāyv-aṅghriḥkarmāṇy aṅgobhayaṁ manaḥ +śabdaḥ sparśo raso gandhorūpaṁ cety artha-jātayaḥgaty-ukty-utsarga-śilpānikarmāyatana-siddhayaḥ +sargādau prakṛtir hy asyakārya-kāraṇa-rūpiṇīsattvādibhir guṇair dhattepuruṣo ’vyakta īkṣate +vyaktādayo vikurvāṇādhātavaḥ puruṣekṣayālabdha-vīryāḥ sṛjanty aṇḍaṁsaṁhatāḥ prakṛter balāt +saptaiva dhātava ititatrārthāḥ pañca khādayaḥjñānam ātmobhayādhārastato dehendriyāsavaḥ +ṣaḍ ity atrāpi bhūtānipañca ṣaṣṭhaḥ paraḥ pumāntair yukta ātma-sambhūtaiḥsṛṣṭvedaṁ samapāviśat +catvāry eveti tatrāpiteja āpo ’nnam ātmanaḥjātāni tair idaṁ jātaṁjanmāvayavinaḥ khalu +saṅkhyāne saptadaśakebhūta-mātrendriyāṇi capañca pañcaika-manasāātmā saptadaśaḥ smṛtaḥ +tadvat ṣoḍaśa-saṅkhyāneātmaiva mana ucyatebhūtendriyāṇi pañcaivamana ātmā trayodaśa +ekādaśatva ātmāsaumahā-bhūtendriyāṇi caaṣṭau prakṛtayaś caivapuruṣaś ca navety atha +iti nānā-prasaṅkhyānaṁtattvānām ṛṣibhiḥ kṛtamsarvaṁ nyāyyaṁ yuktimattvādviduṣāṁ kim aśobhanam +śrī-uddhava uvācaprakṛtiḥ puruṣaś cobhauyady apy ātma-vilakṣaṇauanyonyāpāśrayāt kṛṣṇadṛśyate na bhidā tayoḥprakṛtau lakṣyate hy ātmāprakṛtiś ca tathātmani +evaṁ me puṇḍarīkākṣamahāntaṁ saṁśayaṁ hṛdichettum arhasi sarva-jñavacobhir naya-naipuṇaiḥ +tvatto jñānaṁ hi jīvānāṁpramoṣas te ’tra śaktitaḥtvam eva hy ātma-māyāyāgatiṁ vettha na cāparaḥ +śrī-bhagavān uvācaprakṛtiḥ puruṣaś cetivikalpaḥ puruṣarṣabhaeṣa vaikārikaḥ sargoguṇa-vyatikarātmakaḥ +mamāṅga māyā guṇa-mayy anekadhāvikalpa-buddhīś ca guṇair vidhattevaikārikas tri-vidho ’dhyātmam ekamathādhidaivam adhibhūtam anyat +dṛg rūpam ārkaṁ vapur atra randhreparasparaṁ sidhyati yaḥ svataḥ kheātmā yad eṣām aparo ya ādyaḥsvay��nubhūtyākhila-siddha-siddhiḥ +evaṁ tvag-ādi śravaṇādi cakṣurjihvādi nāsādi ca citta-yuktam +yo ’sau guṇa-kṣobha-kṛto vikāraḥpradhāna-mūlān mahataḥ prasūtaḥahaṁ tri-vṛn moha-vikalpa-heturvaikārikas tāmasa aindriyaś ca +ātmāparijñāna-mayo vivādohy astīti nāstīti bhidārtha-niṣṭhaḥvyartho ’pi naivoparameta puṁsāṁmattaḥ parāvṛtta-dhiyāṁ sva-lokāt +śrī-uddhava uvācatvattaḥ parāvṛtta-dhiyaḥsva-kṛtaiḥ karmabhiḥ prabhouccāvacān yathā dehāngṛhṇanti visṛjanti ca +śrī-bhagavān uvācamanaḥ karma-mayaṁ ṇṝṇāmindriyaiḥ pañcabhir yutamlokāl lokaṁ prayāty anyaātmā tad anuvartate +dhyāyan mano ’nu viṣayāndṛṣṭān vānuśrutān athaudyat sīdat karma-tantraṁsmṛtis tad anu śāmyati +viṣayābhiniveśenanātmānaṁ yat smaret punaḥjantor vai kasyacid dhetormṛtyur atyanta-vismṛtiḥ +janma tv ātmatayā puṁsaḥsarva-bhāvena bhūri-daviṣaya-svīkṛtiṁ prāhuryathā svapna-manorathaḥ +svapnaṁ manorathaṁ cetthaṁprāktanaṁ na smaraty asautatra pūrvam ivātmānamapūrvam cānupaśyati +indriyāyana-sṛṣṭyedaṁtrai-vidhyaṁ bhāti vastunibahir-antar-bhidā-heturjano ’saj-jana-kṛd yathā +nityadā hy aṅga bhūtānibhavanti na bhavanti cakālenālakṣya-vegenasūkṣmatvāt tan na dṛśyate +yathārciṣāṁ srotasāṁ caphalānāṁ vā vanaspateḥtathaiva sarva-bhūtānāṁvayo-’vasthādayaḥ kṛtāḥ +so ’yaṁ dīpo ’rciṣāṁ yadvatsrotasāṁ tad idaṁ jalamso ’yaṁ pumān iti nṛṇāṁmṛṣā gīr dhīr mṛṣāyuṣām +mā svasya karma-bījenajāyate so ’py ayaṁ pumānmriyate vāmaro bhrāntyāyathāgnir dāru-saṁyutaḥ +niṣeka-garbha-janmānibālya-kaumāra-yauvanamvayo-madhyaṁ jarā mṛtyurity avasthās tanor nava +etā manoratha-mayīrhānyasyoccāvacās tanūḥguṇa-saṅgād upādattekvacit kaścij jahāti ca +ātmanaḥ pitṛ-putrābhyāmanumeyau bhavāpyayauna bhavāpyaya-vastūnāmabhijño dvaya-lakṣaṇaḥ +taror bīja-vipākābhyāṁyo vidvāñ janma-saṁyamautaror vilakṣaṇo draṣṭāevaṁ draṣṭā tanoḥ pṛthak +prakṛter evam ātmānamavivicyābudhaḥ pumāntattvena sparśa-sammūḍhaḥsaṁsāraṁ pratipadyate +sattva-saṅgād ṛṣīn devānrajasāsura-mānuṣāntamasā bhūta-tiryaktvaṁbhrāmito yāti karmabhiḥ +nṛtyato gāyataḥ paśyanyathaivānukaroti tānevaṁ buddhi-guṇān paśyannanīho ’py anukāryate +yathāmbhasā pracalatātaravo ’pi calā ivacakṣuṣā bhrāmyamāṇenadṛśyate bhramatīva bhūḥ +arthe hy avidyamāne ’pisaṁsṛtir na nivartatedhyāyato viṣayān asyasvapne ’narthāgamo yathā +tasmād uddhava mā bhuṅkṣvaviṣayān asad-indriyaiḥātmāgrahaṇa-nirbhātaṁpaśya vaikalpikaṁ bhramam +kṣipto ’vamānito ’sadbhiḥpralabdho ’sūyito ’tha vātāḍitaḥ sanniruddho vāvṛttyā vā parihāpitaḥ +śrī-uddhava uvācayathaivam anubudhyeyaṁvada no vadatāṁ vara +su-duḥsaham imaṁ manyaātmany asad-atikramamviduṣām api viśvātmanprakṛtir hi balīyasīṛte tvad-dharma-niratānśāntāṁs te caraṇālayān +śrī-bādarāyaṇir uvācasa evam āśaṁsita uddhavenabhāgavata-mukhyena dāśārha-mukhyaḥsabhājayan bhṛtya-vaco mukundastam ābabhāṣe śravaṇīya-vīryaḥ +śrī-bhagavān uvācabārhaspatya sa nāsty atrasādhur vai durjaneritaiḥduraktair bhinnam ātmānaṁyaḥ samādhātum īśvaraḥ +na tathā tapyate viddhaḥpumān bāṇais tu marma-gaiḥyathā tudanti marma-sthāhy asatāṁ paruṣeṣavaḥ +kathayanti mahat puṇyamitihāsam ihoddhavatam ahaṁ varṇayiṣyāminibodha su-samāhitaḥ +kenacid bhikṣuṇā gītaṁparibhūtena durjanaiḥsmaratā dhṛti-yuktenavipākaṁ nija-karmaṇām +avantiṣu dvijaḥ kaścidāsīd āḍhyatamaḥ śriyāvārtā-vṛttiḥ kadaryas tukāmī lubdho ’ti-kopanaḥ +jñātayo ’tithayas tasyavāṅ-mātreṇāpi nārcitāḥśūnyāvasatha ātmāpikāle kāmair anarcitaḥ +duḥśīlasya kadaryasyadruhyante putra-bāndhavāḥdārā duhitaro bhṛtyāviṣaṇṇā nācaran priyam +tasyaivaṁ yakṣa-vittasyacyutasyobhaya-lokataḥdharma-kāma-vihīnasyacukrudhuḥ pañca-bhāginaḥ +tad-avadhyāna-visrasta-puṇya-skandhasya bhūri-daartho ’py agacchan nidhanaṁbahv-āyāsa-pariśramaḥ +jñātyo jagṛhuḥ kiñcitkiñcid dasyava uddhavadaivataḥ kālataḥ kiñcidbrahma-bandhor nṛ-pārthivāt +sa evaṁ draviṇe naṣṭedharma-kāma-vivarjitaḥupekṣitaś ca sva-janaiścintām āpa duratyayām +tasyaivaṁ dhyāyato dīrghaṁnaṣṭa-rāyas tapasvinaḥkhidyato bāṣpa-kaṇṭhasyanirvedaḥ su-mahān abhūt +sa cāhedam aho kaṣṭaṁvṛthātmā me ’nutāpitaḥna dharmāya na kāmāyayasyārthāyāsa īdṛśaḥ +prāyeṇārthāḥ kadaryāṇāṁna sukhāya kadācanaiha cātmopatāpāyamṛtasya narakāya ca +yaśo yaśasvināṁ śuddhaṁślāghyā ye guṇināṁ guṇāḥlobhaḥ sv-alpo ’pi tān hantiśvitro rūpam ivepsitam +arthasya sādhane siddheutkarṣe rakṣaṇe vyayenāśopabhoga āyāsastrāsaś cintā bhramo nṛṇām +steyaṁ hiṁsānṛtaṁ dambhaḥkāmaḥ krodhaḥ smayo madaḥbhedo vairam aviśvāsaḥsaṁspardhā vyasanāni ca +bhidyante bhrātaro dārāḥpitaraḥ suhṛdas tathāekāsnigdhāḥ kākiṇināsadyaḥ sarve ’rayaḥ kṛtāḥ +arthenālpīyasā hy etesaṁrabdhā dīpta-manyavaḥtyajanty āśu spṛdho ghnantisahasotsṛjya sauhṛdam +labdhvā janmāmara-prārthyaṁmānuṣyaṁ tad dvijāgryatāmtad anādṛtya ye svārthaṁghnanti yānty aśubhāṁ gatim +svargāpavargayor dvāraṁprāpya lokam imaṁ pumāndraviṇe ko ’nuṣajjetamartyo ’narthasya dhāmani +devarṣi-pitṛ-bhūtānijñātīn bandhūṁś ca bhāginaḥasaṁvibhajya cātmānaṁyakṣa-vittaḥ pataty adhaḥ +vyarthayārthehayā vittaṁpramattasya vayo balamkuśalā yena sidhyantijaraṭhaḥ kiṁ nu sādhaye +kasmāt saṅkliśyate vidvānvyarthayārthehayāsakṛtkasyacin māyayā nūnaṁloko ’yaṁ su-vimohitaḥ +kiṁ dhanair dhana-dair vā kiṁkāmair vā kāma-dair utamṛtyunā grasyamānasyakarmabhir vota janma-daiḥ +nūnaṁ me bhagavāṁs tuṣṭaḥsarva-deva-mayo hariḥyena nīto daśām etāṁnirvedaś cātmanaḥ plavaḥ +so ’haṁ kālāvaśeṣeṇaśoṣayiṣye ’ṅgam ātmanaḥapramatto ’khila-svārtheyadi syāt siddha ātmani +tatra mām anumoderandevās tri-bhuvaneśvarāḥmuhūrtena brahma-lokaṁkhaṭvāṅgaḥ samasādhayat +śrī-bhagavān uvācaity abhipretya manasāhy āvantyo dvija-sattamaḥunmucya hṛdaya-granthīnśānto bhikṣur abhūn muniḥ +sa cacāra mahīm etāṁsaṁyatātmendriyānilaḥbhikṣārthaṁ nagara-grāmānasaṅgo ’lakṣito ’viśat +taṁ vai pravayasaṁ bhikṣumavadhūtam asaj-janāḥdṛṣṭvā paryabhavan bhadrabahvībhiḥ paribhūtibhiḥ +kecit tri-veṇuṁ jagṛhureke pātraṁ kamaṇḍalumpīṭhaṁ caike ’kṣa-sūtraṁ cakanthāṁ cīrāṇi kecanapradāya ca punas tānidarśitāny ādadur muneḥ +annaṁ ca bhaikṣya-sampannaṁbhuñjānasya sarit-taṭemūtrayanti ca pāpiṣṭhāḥṣṭhīvanty asya ca mūrdhani +yata-vācaṁ vācayantitāḍayanti na vakti cettarjayanty apare vāgbhiḥsteno ’yam iti vādinaḥbadhnanti rajjvā taṁ kecidbadhyatāṁ badhyatām iti +kṣipanty eke ’vajānantaeṣa dharma-dhvajaḥ śaṭhaḥkṣīṇa-vitta imāṁ vṛttimagrahīt sva-janojjhitaḥ +aho eṣa mahā-sārodhṛtimān giri-rāḍ ivamaunena sādhayaty arthaṁbaka-vad dṛḍha-niścayaḥ +evaṁ sa bhautikaṁ duḥkhaṁdaivikaṁ daihikaṁ ca yatbhoktavyam ātmano diṣṭaṁprāptaṁ prāptam abudhyata +paribhūta imāṁ gāthāmagāyata narādhamaiḥpātayadbhiḥ sva dharma-sthodhṛtim āsthāya sāttvikīm +dvija uvācanāyaṁ jano me sukha-duḥkha-heturna devatātmā graha-karma-kālāḥmanaḥ paraṁ kāraṇam āmanantisaṁsāra-cakraṁ parivartayed yat +mano guṇān vai sṛjate balīyastataś ca karmāṇi vilakṣaṇāniśuklāni kṛṣṇāny atha lohitānitebhyaḥ sa-varṇāḥ sṛtayo bhavanti +anīha ātmā manasā samīhatāhiraṇ-mayo mat-sakha udvicaṣṭemanaḥ sva-liṅgaṁ parigṛhya kāmānjuṣan nibaddho guṇa-saṅgato ’sau +dānaṁ sva-dharmo niyamo yamaś caśrutaṁ ca karmāṇi ca sad-vratānisarve mano-nigraha-lakṣaṇāntāḥparo hi yogo manasaḥ samādhiḥ +samāhitaṁ yasya manaḥ praśāntaṁdānādibhiḥ kiṁ vada tasya kṛtyamasaṁyataṁ yasya mano vinaśyaddānādibhiś ced aparaṁ kim ebhiḥ +mano-vaśe ’nye hy abhavan sma devāmanaś ca nānyasya vaśaṁ sametibhīṣmo hi devaḥ sahasaḥ sahīyānyuñjyād vaśe taṁ sa hi deva-devaḥ +tam durjayaṁ śatrum asahya-vegamarun-tudaṁ tan na vijitya kecitkurvanty asad-vigraham atra martyairmitrāṇy udāsīna-ripūn vimūḍhāḥ +dehaṁ mano-mātram imaṁ gṛhītvāmamāham ity andha-dhiyo manuṣyāḥeṣo ’ham anyo ’yam iti bhrameṇaduranta-pāre tamasi bhramanti +janas tu hetuḥ sukha-duḥkhayoś cetkim ātmanaś cātra hi bhaumayos tatjihvāṁ kvacit sandaśati sva-dadbhistad-vedanāyāṁ katamāya kupyet +duḥkhasya hetur yadi devatās tukim ātmanas tatra vikārayos tatyad aṅgam aṅgena nihanyate kvacitkrudhyeta kasmai puruṣaḥ sva-dehe +ātmā yadi syāt sukha-duḥkha-hetuḥkim anyatas tatra nija-svabhāvaḥna hy ātmano ’nyad yadi tan mṛṣā syātkrudhyeta kasmān na sukhaṁ na duḥkham +grahā nimittaṁ sukha-duḥkhayoś cetkim ātmano ’jasya janasya te vaigrahair grahasyaiva vadanti pīḍāṁkrudhyeta kasmai puruṣas tato ’nyaḥ +karmāstu hetuḥ sukha-duḥkhayoś cetkim ātmanas tad dhi jaḍājaḍatvedehas tv acit puruṣo ’yaṁ suparṇaḥkrudhyeta kasmai na hi karma mūlam +kālas tu hetuḥ sukha-duḥkhayoś cetkim ātmanas tatra tad-ātmako ’saunāgner hi tāpo na himasya tat syātkrudhyeta kasmai na parasya dvandvam +na kenacit kvāpi kathañcanāsyadvandvoparāgaḥ parataḥ parasyayathāhamaḥ saṁsṛti-rūpiṇaḥ syādevaṁ prabuddho na bibheti bhūtaiḥ +etāṁ sa āsthāya parātma-niṣṭhāmadhyāsitāṁ pūrvatamair maharṣibhiḥahaṁ tariṣyāmi duranta-pāraṁtamo mukundāṅghri-niṣevayaiva +śrī-bhagavān uvācanirvidya naṣṭa-draviṇe gata-klamaḥpravrajya gāṁ paryaṭamāna itthamnirākṛto ’sadbhir api sva-dharmādakampito ’mūṁ munir āha gāthām +sukha-duḥkha-prado nānyaḥpuruṣasyātma-vibhramaḥmitrodāsīna-ripavaḥsaṁsāras tamasaḥ kṛtaḥ +tasmāt sarvātmanā tātanigṛhāṇa mano dhiyāmayy āveśitayā yuktaetāvān yoga-saṅgrahaḥ +ya etāṁ bhikṣuṇā gītāṁbrahma-niṣṭhāṁ samāhitaḥdhārayañ chrāvayañ chṛṇvandvandvair naivābhibhūyate +śrī-bhagavān uvācaatha te sampravakṣyāmisāṅkhyaṁ pūrvair viniścitamyad vijñāya pumān sadyojahyād vaikalpikaṁ bhramam +āsīj jñānam atho arthaekam evāvikalpitamyadā viveka-nipuṇāādau kṛta-yuge ’yuge +tan māyā-phala-rūpeṇakevalaṁ nirvikalpitamvāṅ-mano-’gocaraṁ satyaṁdvidhā samabhavad bṛhat +tayor ekataro hy arthaḥprakṛtiḥ sobhayātmikājñānaṁ tv anyatamo bhāvaḥpuruṣaḥ so ’bhidhīyate +tamo rajaḥ sattvam itiprakṛter abhavan guṇāḥmayā prakṣobhyamāṇāyāḥpuruṣānumatena ca +tebhyaḥ samabhavat sūtraṁmahān sūtreṇa saṁyutaḥtato vikurvato jātoyo ’haṅkāro vimohanaḥ +vaikārikas taijasaś catāmasaś cety ahaṁ tri-vṛttan-mātrendriya-manasāṁkāraṇaṁ cid-acin-mayaḥ +arthas tan-mātrikāj jajñetāmasād indriyāṇi cataijasād devatā āsannekādaśa ca vaikṛtāt +mayā sañcoditā bhāvāḥsarve saṁhatya-kāriṇaḥaṇḍam utpādayām āsurmamāyatanam uttamam +tasminn ahaṁ samabhavamaṇḍe salila-saṁsthitaumama nābhyām abhūt padmaṁviśvākhyaṁ tatra cātma-bhūḥ +so ’sṛjat tapasā yuktorajasā mad-anugrahātlokān sa-pālān viśvātmābhūr bhuvaḥ svar iti tridhā +devānām oka āsīt svarbhūtānāṁ ca bhuvaḥ padammartyādīnāṁ ca bhūr lokaḥsiddhānāṁ tritayāt param +adho ’surāṇāṁ nāgānāṁbhūmer oko ’sṛjat prabhuḥtri-lokyāṁ gatayaḥ sarvāḥkarmaṇāṁ tri-guṇātmanām +yogasya tapasaś caivanyāsasya gatayo ’malāḥmahar janas tapaḥ satyaṁbhakti-yogasya mad-gatiḥ +mayā kālātmanā dhātrākarma-yuktam idaṁ jagatguṇa-pravāha etasminnunmajjati nimajjati +aṇur bṛhat kṛśaḥ sthūloyo yo bhāvaḥ prasidhyatisarvo ’py ubhaya-saṁyuktaḥprakṛtyā puruṣeṇa ca +yas tu yasyādir antaś casa vai madhyaṁ ca tasya sanvikāro vyavahārārthoyathā taijasa-pārthivāḥ +yad upādāya pūrvas tubhāvo vikurute ’paramādir anto yadā yasyatat satyam abhidhīyate +prakṛtir yasyopādānamādhāraḥ puruṣaḥ paraḥsato ’bhivyañjakaḥ kālobrahma tat tritayaṁ tv aham +sargaḥ pravartate tāvatpaurvāparyeṇa nityaśaḥmahān guṇa-visargārthaḥsthity-anto yāvad īkṣaṇam +virāṇ mayāsādyamānoloka-kalpa-vikalpakaḥpañcatvāya viśeṣāyakalpate bhuvanaiḥ saha +anne pralīyate martyamannaṁ dhānāsu līyatedhānā bhūmau pralīyantebhūmir gandhe pralīyate +evam anvīkṣamāṇasyakathaṁ vaikalpiko bhramaḥmanaso hṛdi tiṣṭhetavyomnīvārkodaye tamaḥ +eṣa sāṅkhya-vidhiḥ proktaḥsaṁśaya-granthi-bhedanaḥpratilomānulomābhyāṁparāvara-dṛśā mayā +śrī-bhagavān uvācaguṇānām asammiśrāṇāṁpumān yena yathā bhavettan me puruṣa-varyedamupadhāraya śaṁsataḥ +śamo damas titikṣekṣātapaḥ satyaṁ dayā smṛtiḥtuṣṭis tyāgo ’spṛhā śraddhāhrīr dayādiḥ sva-nirvṛtiḥ +sannipātas tv aham itimamety uddhava yā matiḥvyavahāraḥ sannipātomano-mātrendriyāsubhiḥ +dharme cārthe ca kāme cayadāsau pariniṣṭhitaḥguṇānāṁ sannikarṣo ’yaṁśraddhā-rati-dhanāvahaḥ +pravṛtti-lakṣaṇe niṣṭhāpumān yarhi gṛhāśramesva-dharme cānu tiṣṭhetaguṇānāṁ samitir hi sā +puruṣaṁ sattva-saṁyuktamanumīyāc chamādibhiḥkāmādibhī rajo-yuktaṁkrodhādyais tamasā yutam +yadā bhajati māṁ bhaktyānirapekṣaḥ sva-karmabhiḥtaṁ sattva-prakṛtiṁ vidyātpuruṣaṁ striyam eva vā +yadā āśiṣa āśāsyamāṁ bhajeta sva-karmabhiḥtaṁ rajaḥ-prakṛtiṁ vidyāthiṁsām āśāsya tāmasam +sattvaṁ rajas tama itiguṇā jīvasya naiva mecitta-jā yais tu bhūtānāṁsajjamāno nibadhyate +yadetarau jayet sattvaṁbhāsvaraṁ viśadaṁ śivamtadā sukhena yujyetadharma-jñānādibhiḥ pumān +yadā jayet tamaḥ sattvaṁrajaḥ saṅgaṁ bhidā calamtadā duḥkhena yujyetakarmaṇā yaśasā śriyā +yadā jayed rajaḥ sattvaṁtamo mūḍhaṁ layaṁ jaḍamyujyeta śoka-mohābhyāṁnidrayā hiṁsayāśayā +yadā cittaṁ prasīdetaindriyāṇāṁ ca nirvṛtiḥdehe ’bhayaṁ mano-’saṅgaṁtat sattvaṁ viddhi mat-padam +vikurvan kriyayā cā-dhīranivṛttiś ca cetasāmgātrāsvāsthyaṁ mano bhrāntaṁraja etair niśāmaya +sīdac cittaṁ vilīyetacetaso grahaṇe ’kṣamammano naṣṭaṁ tamo glānistamas tad upadhāraya +edhamāne guṇe sattvedevānāṁ balam edhateasurāṇāṁ ca rajasitamasy uddhava rakṣasām +sattvāj jāgaraṇaṁ vidyādrajasā svapnam ādiśetprasvāpaṁ tamasā jantosturīyaṁ triṣu santatam +upary upari gacchantisattvena brāhmaṇā janāḥtamasādho ’dha ā-mukhyādrajasāntara-cāriṇaḥ +sattve pralīnāḥ svar yāntinara-lokaṁ rajo-layāḥtamo-layās tu nirayaṁyānti mām eva nirguṇāḥ +mad-arpaṇaṁ niṣphalaṁ vāsāttvikaṁ nija-karma tatrājasaṁ phala-saṅkalpaṁhiṁsā-prāyādi tāmasam +kaivalyaṁ sāttvikaṁ jñānaṁrajo vaikalpikaṁ ca yatprākṛtaṁ tāmasaṁ jñānaṁman-niṣṭhaṁ nirguṇaṁ smṛtam +vanaṁ tu sāttviko vāsogrāmo rājasa ucyatetāmasaṁ dyūta-sadanaṁman-niketaṁ tu nirguṇam +sāttvikaḥ kārako ’saṅgīrāgāndho rājasaḥ smṛtaḥtāmasaḥ smṛti-vibhraṣṭonirguṇo mad-apāśrayaḥ +sāttviky ādhyātmikī śraddhākarma-śraddhā tu rājasītāmasy adharme yā śraddhāmat-sevāyāṁ tu nirguṇā +pathyaṁ pūtam anāyastamāhāryaṁ sāttvikaṁ smṛtamrājasaṁ cendriya-preṣṭhaṁtāmasaṁ cārti-dāśuci +sāttvikaṁ sukham ātmotthaṁviṣayotthaṁ tu rājasamtāmasaṁ moha-dainyotthaṁnirguṇaṁ mad-apāśrayam +dravyaṁ deśaḥ phalaṁ kālojñānaṁ karma ca kārakaḥśraddhāvasthākṛtir niṣṭhātrai-guṇyaḥ sarva eva hi +sarve guṇa-mayā bhāvāḥpuruṣāvyakta-dhiṣṭhitāḥdṛṣṭaṁ śrutam anudhyātaṁbuddhyā vā puruṣarṣabha +etāḥ saṁsṛtayaḥ puṁsoguṇa-karma-nibandhanāḥyeneme nirjitāḥ saumyaguṇā jīvena citta-jāḥbhakti-yogena man-niṣṭhomad-bhāvāya prapadyate +tasmād deham imaṁ labdhvājñāna-vijñāna-sambhavamguṇa-saṅgaṁ vinirdhūyamāṁ bhajantu vicakṣaṇāḥ +niḥsaṅgo māṁ bhajed vidvānapramatto jitendriyaḥrajas tamaś cābhijayetsattva-saṁsevayā muniḥ +sattvaṁ cābhijayed yuktonairapekṣyeṇa śānta-dhīḥsampadyate guṇair muktojīvo jīvaṁ vihāya mām +jīvo jīva-vinirmuktoguṇaiś cāśaya-sambhavaiḥmayaiva brahmaṇā pūrṇona bahir nāntaraś caret +śrī-bhagavān uvācamal-lakṣaṇam imaṁ kāyaṁlabdhvā mad-dharma āsthitaḥānandaṁ paramātmānamātma-sthaṁ samupaiti mām +guṇa-mayyā jīva-yonyāvimukto jñāna-niṣṭhayāguṇeṣu māyā-mātreṣudṛśyamāneṣv avastutaḥvartamāno ’pi na pumānyujyate ’vastubhir guṇaiḥ +saṅgaṁ na kuryād asatāṁśiśnodara-tṛpāṁ kvacittasyānugas tamasy andhepataty andhānugāndha-vat +ailaḥ samrāḍ imāṁ gāthāmagāyata bṛhac-chravāḥurvaśī-virahān muhyannirviṇṇaḥ śoka-saṁyame +tyaktvātmānaṁ vrayantīṁ tāṁnagna unmatta-van nṛpaḥvilapann anvagāj jāyeghore tiṣṭheti viklavaḥ +kāmān atṛpto ’nujuṣankṣullakān varṣa-yāminīḥna veda yāntīr nāyāntīrurvaśy-ākṛṣṭa-cetanaḥ +aila uvācaaho me moha-vistāraḥkāma-kaśmala-cetasaḥdevyā gṛhīta-kaṇṭhasyanāyuḥ-khaṇḍā ime smṛtāḥ +nāhaṁ vedābhinirmuktaḥsūryo vābhyudito ’muyāmūṣito varṣa-pūgānāṁbatāhāni gatāny uta +aho me ātma-sammohoyenātmā yoṣitāṁ kṛtaḥkrīḍā-mṛgaś cakravartīnaradeva-śikhāmaṇiḥ +sa-paricchadam ātmānaṁhitvā tṛṇam iveśvaramyāntīṁ striyaṁ cānvagamaṁnagna unmatta-vad rudan +kutas tasyānubhāvaḥ syātteja īśatvam eva vāyo ’nvagacchaṁ striyaṁ yāntīṁkhara-vat pāda-tāḍitaḥ +kiṁ vidyayā kiṁ tapasākiṁ tyāgena śrutena vākiṁ viviktena maunenastrībhir yasya mano hṛtam +svārthasyākovidaṁ dhiṅ māṁmūrkhaṁ paṇḍita-māninamyo ’ham īśvaratāṁ prāpyastrībhir go-khara-vaj jitaḥ +sevato varṣa-pūgān meurvaśyā adharāsavamna tṛpyaty ātma-bhūḥ kāmovahnir āhutibhir yathā +puṁścalyāpahṛtaṁ cittaṁko nv anyo mocituṁ prabhuḥātmārāmeśvaram ṛtebhagavantam adhokṣajam +bodhitasyāpi devyā mesūkta-vākyena durmateḥmano-gato mahā-mohonāpayāty ajitātmanaḥ +kim etayā no ’pakṛtaṁrajjvā vā sarpa-cetasaḥdraṣṭuḥ svarūpāviduṣoyo ’haṁ yad ajitendriyaḥ +kvāyaṁ malīmasaḥ kāyodaurgandhyādy-ātmako ’śuciḥkva guṇāḥ saumanasyādyāhy adhyāso ’vidyayā kṛtaḥ +pitroḥ kiṁ svaṁ nu bhāryāyāḥsvāmino ’gneḥ śva-gṛdhrayoḥkim ātmanaḥ kiṁ suhṛdāmiti yo nāvasīyate +tvaṅ-māṁsa-rudhira-snāyu-medo-majjāsthi-saṁhatauviṇ-mūtra-pūye ramatāṁkṛmīṇāṁ kiyad antaram +athāpi nopasajjetastrīṣu straiṇeṣu cārtha-vitviṣayendriya-saṁyogānmanaḥ kṣubhyati nānyathā +adṛṣṭād aśrutād bhāvānna bhāva upajāyateasamprayuñjataḥ prāṇānśāmyati stimitaṁ manaḥ +tasmāt saṅgo na kartavyaḥstrīṣu straiṇeṣu cendriyaiḥviduṣāṁ cāpy avisrabdhaḥṣaḍ-vargaḥ kim u mādṛśām +śrī-bhagavān uvācaevaṁ pragāyan nṛpa-deva-devaḥsa urvaśī-lokam atho vihāyaātmānam ātmany avagamya māṁ vaiupāramaj jñāna-vidhūta-mohaḥ +tato duḥsaṅgam utsṛjyasatsu sajjeta buddhimānsanta evāsya chindantimano-vyāsaṅgam uktibhiḥ +santo ’napekṣā mac-cittāḥpraśāntāḥ sama-darśinaḥnirmamā nirahaṅkārānirdvandvā niṣparigrahāḥ +teṣu nityaṁ mahā-bhāgamahā-bhāgeṣu mat-kathāḥsambhavanti hi tā nṝṇāṁjuṣatāṁ prapunanty agham +tā ye śṛṇvanti gāyantihy anumodanti cādṛtāḥmat-parāḥ śraddadhānāś cabhaktiṁ vindanti te mayi +bhaktiṁ labdhavataḥ sādhoḥkim anyad avaśiṣyatemayy ananta-guṇe brahmaṇyānandānubhavātmani +yathopaśrayamāṇasyabhagavantaṁ vibhāvasumśītaṁ bhayaṁ tamo ’pyetisādhūn saṁsevatas tathā +nimajjyonmajjatāṁ ghorebhavābdhau paramāyaṇamsanto brahma-vidaḥ śāntānaur dṛḍhevāpsu majjatām +annaṁ hi prāṇināṁ prāṇaārtānāṁ śaraṇaṁ tv ahamdharmo vittaṁ nṛṇāṁ pretyasanto ’rvāg bibhyato ’raṇam +santo diśanti cakṣūṁṣibahir arkaḥ samutthitaḥdevatā bāndhavāḥ santaḥsanta ātmāham eva ca +vaitasenas tato ’py evamurvaśyā loka-niṣpṛhaḥmukta-saṅgo mahīm etāmātmārāmaś cacāra ha +śrī-uddhava uvācakriyā-yogaṁ samācakṣvabhavad-ārādhanaṁ prabhoyasmāt tvāṁ ye yathārcantisātvatāḥ sātvatarṣabha +etad vadanti munayomuhur niḥśreyasaṁ nṛṇāmnārado bhagavān vyāsaācāryo ’ṅgirasaḥ sutaḥ +niḥsṛtaṁ te mukhāmbhojādyad āha bhagavān ajaḥputrebhyo bhṛgu-mukhyebhyodevyai ca bhagavān bhavaḥ +etat kamala-patrākṣakarma-bandha-vimocanambhaktāya cānuraktāyabrūhi viśveśvareśvara +śrī-bhagavān uvācana hy anto ’nanta-pārasyakarma-kāṇḍasya coddhavasaṅkṣiptaṁ varṇayiṣyāmiyathāvad anupūrvaśaḥ +vaidikas tāntriko miśraiti me tri-vidho makhaḥtrayāṇām īpsitenaivavidhinā māṁ samarcaret +yadā sva-nigamenoktaṁdvijatvaṁ prāpya pūruṣaḥyathā yajeta māṁ bhaktyāśraddhayā tan nibodha me +arcāyāṁ sthaṇḍile ’gnau vāsūrye vāpsu hṛdi dvijaḥdravyeṇa bhakti-yukto ’rcetsva-guruṁ mām amāyayā +pūrvaṁ snānaṁ prakurvītadhauta-danto ’ṅga-śuddhayeubhayair api ca snānaṁmantrair mṛd-grahaṇādinā +sandhyopāstyādi-karmāṇivedenācoditāni mepūjāṁ taiḥ kalpayet samyak-saṅkalpaḥ karma-pāvanīm +śailī dāru-mayī lauhīlepyā lekhyā ca saikatīmano-mayī maṇi-mayīpratimāṣṭa-vidhā smṛtā +calācaleti dvi-vidhāpratiṣṭhā jīva-mandiramudvāsāvāhane na staḥsthirāyām uddhavārcane +asthirāyāṁ vikalpaḥ syātsthaṇḍile tu bhaved dvayamsnapanaṁ tv avilepyāyāmanyatra parimārjanam +dravyaiḥ prasiddhair mad-yāgaḥpratimādiṣv amāyinaḥbhaktasya ca yathā-labdhairhṛdi bhāvena caiva hi +snānālaṅkaraṇaṁ preṣṭhamarcāyām eva tūddhavasthaṇḍile tattva-vinyāsovahnāv ājya-plutaṁ haviḥ +bhūry apy abhaktopāhṛtaṁna me toṣāya kalpategandho dhūpaḥ sumanasodīpo ’nnādyaṁ ca kiṁ punaḥ +śuciḥ sambhṛta-sambhāraḥprāg-darbhaiḥ kalpitāsanaḥāsīnaḥ prāg udag vārcedarcāyāṁ tv atha sammukhaḥ +kṛta-nyāsaḥ kṛta-nyāsāṁmad-arcāṁ pāṇināmṛjetkalaśaṁ prokṣaṇīyaṁ cayathāvad upasādhayet +tad-adbhir deva-yajanaṁdravyāṇy ātmānam eva caprokṣya pātrāṇi trīṇy adbhistais tair dravyaiś ca sādhayet +pādyārghyācamanīyārthaṁtrīṇi pātrāṇi deśikaḥhṛdā śīrṣṇātha śikhayāgāyatryā cābhimantrayet +piṇḍe vāyv-agni-saṁśuddhehṛt-padma-sthāṁ parāṁ mamaaṇvīṁ jīva-kalāṁ dhyāyennādānte siddha-bhāvitām +tayātma-bhūtayā piṇḍevyāpte sampūjya tan-mayaḥāvāhyārcādiṣu sthāpyanyastāṅgaṁ māṁ prapūjayet +pādyopasparśārhaṇādīnupacārān prakalpayetdharmādibhiś ca navabhiḥkalpayitvāsanaṁ mama +sudarśanaṁ pāñcajanyaṁgadāsīṣu-dhanur-halānmuṣalaṁ kaustubhaṁ mālāṁśrīvatsaṁ cānupūjayet +nandaṁ sunandaṁ garuḍaṁpracaṇḍaṁ caṇḍam eva camahābalaṁ balaṁ caivakumudaṁ kumudekṣaṇam +durgāṁ vināyakaṁ vyāsaṁviṣvaksenaṁ gurūn surānsve sve sthāne tv abhimukhānpūjayet prokṣaṇādibhiḥ +candanośīra-karpūra-kuṅkumāguru-vāsitaiḥsalilaiḥ snāpayen mantrairnityadā vibhave sati +vastropavītābharaṇa-patra-srag-gandha-lepanaiḥalaṅkurvīta sa-premamad-bhakto māṁ yathocitam +pādyam ācamanīyaṁ cagandhaṁ sumanaso ’kṣatāndhūpa-dīpopahāryāṇidadyān me śraddhayārcakaḥ +guḍa-pāyasa-sarpīṁṣiśaṣkuly-āpūpa-modakānsaṁyāva-dadhi-sūpāṁś canaivedyaṁ sati kalpayet +abhyaṅgonmardanādarśa-danta-dhāvābhiṣecanamannādya-gīta-nṛtyāniparvaṇi syur utānv-aham +vidhinā vihite kuṇḍemekhalā-garta-vedibhiḥagnim ādhāya paritaḥsamūhet pāṇinoditam +paristīryātha paryukṣedanvādhāya yathā-vidhiprokṣaṇyāsādya dravyāṇiprokṣyāgnau bhāvayeta mām +tapta-jāmbūnada-prakhyaṁśaṅkha-cakra-gadāmbujaiḥlasac-catur-bhujaṁ śāntaṁpadma-kiñjalka-vāsasam +abhyarcyātha namaskṛtyapārṣadebhyo baliṁ haretmūla-mantraṁ japed brahmasmaran nārāyaṇātmakam +dattvācamanam uccheṣaṁviṣvaksenāya kalpayetmukha-vāsaṁ surabhimattāmbūlādyam athārhayet +upagāyan gṛṇan nṛtyankarmāṇy abhinayan mamamat-kathāḥ śrāvayan śṛṇvanmuhūrtaṁ kṣaṇiko bhavet +stavair uccāvacaiḥ stotraiḥpaurāṇaiḥ prākṛtair apistutvā prasīda bhagavanniti vandeta daṇḍa-vat +śiro mat-pādayoḥ kṛtvābāhubhyāṁ ca parasparamprapannaṁ pāhi mām īśabhītaṁ mṛtyu-grahārṇavāt +iti śeṣāṁ mayā dattāṁśirasy ādhāya sādaramudvāsayec ced udvāsyaṁjyotir jyotiṣi tat punaḥ +arcādiṣu yadā yatraśraddhā māṁ tatra cārcayetsarva-bhūteṣv ātmani casarvātmāham avasthitaḥ +evaṁ kriyā-yoga-pathaiḥpumān vaidika-tāntrikaiḥarcann ubhayataḥ siddhiṁmatto vindaty abhīpsitām +mad-arcāṁ sampratiṣṭhāpyamandiraṁ kārayed dṛḍhampuṣpodyānāni ramyāṇipūjā-yātrotsavāśritān +pūjādīnāṁ pravāhārthaṁmahā-parvasv athānv-ahamkṣetrāpaṇa-pura-grāmāndattvā mat-sārṣṭitām iyāt +pratiṣṭhayā sārvabhaumaṁsadmanā bhuvana-trayampūjādinā brahma-lokaṁtribhir mat-sāmyatām iyāt +mām eva nairapekṣyeṇabhakti-yogena vindatibhakti-yogaṁ sa labhataevaṁ yaḥ pūjayeta mām +yaḥ sva-dattāṁ parair dattāṁhareta sura-viprayoḥvṛttiṁ sa jāyate viḍ-bhugvarṣāṇām ayutāyutam +kartuś ca sārather hetoranumoditur eva cakarmaṇāṁ bhāginaḥ pretyabhūyo bhūyasi tat-phalam +śrī-bhagavān uvācapara-svabhāva-karmāṇina praśaṁsen na garhayetviśvam ekātmakaṁ paśyanprakṛtyā puruṣeṇa ca +para-svabhāva-karmāṇiyaḥ praśaṁsati nindatisa āśu bhraśyate svārthādasaty abhiniveśataḥ +taijase nidrayāpannepiṇḍa-stho naṣṭa-cetanaḥmāyāṁ prāpnoti mṛtyuṁ vātadvan nānārtha-dṛk pumān +kiṁ bhadraṁ kim abhadraṁ vādvaitasyāvastunaḥ kiyatvācoditaṁ tad anṛtaṁmanasā dhyātam eva ca +chāyā-pratyāhvayābhāsāhy asanto ’py artha-kāriṇaḥevaṁ dehādayo bhāvāyacchanty ā-mṛtyuto bhayam +ātmaiva tad idaṁ viśvaṁsṛjyate sṛjati prabhuḥtrāyate trāti viśvātmāhriyate haratīśvaraḥ +etad vidvān mad-uditaṁjñāna-vijñāna-naipuṇamna nindati na ca stautiloke carati sūrya-vat +pratyakṣeṇānumānenanigamenātma-saṁvidāādy-antavad asaj jñātvāniḥsaṅgo vicared iha +śrī-uddhava uvācanaivātmano na dehasyasaṁsṛtir draṣṭṛ-dṛśyayoḥanātma-sva-dṛśor īśakasya syād upalabhyate +ātmāvyayo ’guṇaḥ śuddhaḥsvayaṁ-jyotir anāvṛtaḥagni-vad dāru-vad aciddehaḥ kasyeha saṁsṛtiḥ +śrī-bhagavān uvācayāvad dehendriya-prāṇairātmanaḥ sannikarṣaṇamsaṁsāraḥ phalavāṁs tāvadapārtho ’py avivekinaḥ +arthe hy avidyamāne ’pisaṁsṛtir na nivartatedhyāyato viṣayān asyasvapne ’narthāgamo yathā +yathā hy apratibuddhasyaprasvāpo bahv-anartha-bhṛtsa eva pratibuddhasyana vai mohāya kalpate +śoka-harṣa-bhaya-krodha-lobha-moha-spṛhādayaḥahaṅkārasya dṛśyantejanma-mṛtyuś ca nātmanaḥ +dehendriya-prāṇa-mano-’bhimānojīvo ’ntar-ātmā guṇa-karma-mūrtiḥsūtraṁ mahān ity urudheva gītaḥsaṁsāra ādhāvati kāla-tantraḥ +amūlam etad bahu-rūpa-rūpitaṁmano-vacaḥ-prāṇa-śarīra-karmajñānāsinopāsanayā śitenacchittvā munir gāṁ vicaraty atṛṣṇaḥ +jñānaṁ viveko nigamas tapaś capratyakṣam aitihyam athānumānamādy-antayor asya yad eva kevalaṁkālaś ca hetuś ca tad eva madhye +yathā hiraṇyaṁ sv-akṛtaṁ purastātpaścāc ca sarvasya hiraṇ-mayasyatad eva madhye vyavahāryamāṇaṁnānāpadeśair aham asya tadvat +vijñānam etat triy-avastham aṅgaguṇa-trayaṁ kāraṇa-kārya-kartṛsamanvayena vyatirekataś cayenaiva turyeṇa tad eva satyam +na yat purastād uta yan na paścānmadhye ca tan na vyapadeśa-mātrambhūtaṁ prasiddhaṁ ca pareṇa yad yattad eva tat syād iti me manīṣā +avidyamāno ’py avabhāsate yovaikāriko rājasa-sarga eṣaḥbrahma svayaṁ jyotir ato vibhātibrahmendriyārthātma-vikāra-citram +evaṁ sphuṭaṁ brahma-viveka-hetubhiḥparāpavādena viśāradenachittvātma-sandeham upārametasvānanda-tuṣṭo ’khila-kāmukebhyaḥ +nātmā vapuḥ pārthivam indriyāṇidevā hy asur vāyur jalam hutāśaḥmano ’nna-mātraṁ dhiṣaṇā ca sattvamahaṅkṛtiḥ khaṁ kṣitir artha-sāmyam +samāhitaiḥ kaḥ karaṇair guṇātmabhirguṇo bhaven mat-suvivikta-dhāmnaḥvikṣipyamāṇair uta kiṁ nu dūṣaṇaṁghanair upetair vigatai raveḥ kim +yathā nabho vāyv-analāmbu-bhū-guṇairgatāgatair vartu-guṇair na sajjatetathākṣaraṁ sattva-rajas-tamo-malairahaṁ-mateḥ saṁsṛti-hetubhiḥ param +tathāpi saṅgaḥ parivarjanīyoguṇeṣu māyā-raciteṣu tāvatmad-bhakti-yogena dṛḍhena yāvadrajo nirasyeta manaḥ-kaṣāyaḥ +yathāmayo ’sādhu cikitsito nṛṇāṁpunaḥ punaḥ santudati prarohanevaṁ mano ’pakva-kaṣāya-karmakuyoginaṁ vidhyati sarva-saṅgam +kuyogino ye vihitāntarāyairmanuṣya-bhūtais tridaśopasṛṣṭaiḥte prāktanābhyāsa-balena bhūyoyuñjanti yogaṁ na tu karma-tantram +karoti karma kriyate ca jantuḥkenāpy asau codita ā-nipātātna tatra vidvān prakṛtau sthito ’pinivṛtta-tṛṣṇaḥ sva-sukhānubhūtyā +tiṣṭhantam āsīnam uta vrajantaṁśayānam ukṣantam adantam annamsvabhāvam anyat kim apīhamānamātmānam ātma-stha-matir na veda +yadi sma paśyaty asad-indriyārthaṁnānānumānena viruddham anyatna manyate vastutayā manīṣīsvāpnaṁ yathotthāya tirodadhānam +pūrvaṁ gṛhītaṁ guṇa-karma-citramajñānam ātmany aviviktam aṅganivartate tat punar īkṣayaivana gṛhyate nāpi visṛjya ātmā +yathā hi bhānor udayo nṛ-cakṣuṣāṁtamo nihanyān na tu sad vidhatteevaṁ samīkṣā nipuṇā satī mehanyāt tamisraṁ puruṣasya buddheḥ +eṣa svayaṁ-jyotir ajo ’prameyomahānubhūtiḥ sakalānubhūtiḥeko ’dvitīyo vacasāṁ virāmeyeneṣitā vāg-asavaś caranti +etāvān ātma-sammohoyad vikalpas tu kevaleātman ṛte svam ātmānamavalambo na yasya hi +yan nāmākṛtibhir grāhyaṁpañca-varṇam abādhitamvyarthenāpy artha-vādo ’yaṁdvayaṁ paṇḍita-māninām +yogino ’pakva-yogasyayuñjataḥ kāya utthitaiḥupasargair vihanyetatatrāyaṁ vihito vidhiḥ +yoga-dhāraṇayā kāṁścidāsanair dhāraṇānvitaiḥtapo-mantrauṣadhaiḥ kāṁścidupasargān vinirdahet +kāṁścin mamānudhyānenanāma-saṅkīrtanādibhiḥyogeśvarānuvṛttyā vāhanyād aśubha-dān śanaiḥ +kecid deham imaṁ dhīrāḥsu-kalpaṁ vayasi sthiramvidhāya vividhopāyairatha yuñjanti siddhaye +na hi tat kuśalādṛtyaṁtad-āyāso hy apārthakaḥantavattvāc charīrasyaphalasyeva vanaspateḥ +yogaṁ niṣevato nityaṁkāyaś cet kalpatām iyāttac chraddadhyān na matimānyogam utsṛjya mat-paraḥ +yoga-caryām imāṁ yogīvicaran mad-apāśrayaḥnāntarāyair vihanyetaniḥspṛhaḥ sva-sukhānubhūḥ +śrī-uddhava uvācasu-dustarām imāṁ manyeyoga-caryām anātmanaḥyathāñjasā pumān siddhyettan me brūhy añjasācyuta +prāyaśaḥ puṇḍarīkākṣayuñjanto yogino manaḥviṣīdanty asamādhānānmano-nigraha-karśitāḥ +athāta ānanda-dughaṁ padāmbujaṁhaṁsāḥ śrayerann aravinda-locanasukhaṁ nu viśveśvara yoga-karmabhistvan-māyayāmī vihatā na māninaḥ +kiṁ citram acyuta tavaitad aśeṣa-bandhodāseṣv ananya-śaraṇesu yad ātma-sāttvamyo ’rocayat saha mṛgaiḥ svayam īśvarāṇāṁśrīmat-kirīṭa-taṭa-pīḍita-pāda-pīṭhaḥ +taṁ tvākhilātma-dayiteśvaram āśritānāṁsarvārtha-daṁ sva-kṛta-vid visṛjeta ko nuko vā bhajet kim api vismṛtaye ’nu bhūtyaikiṁ vā bhaven na tava pāda-rajo-juṣāṁ naḥ +naivopayanty apacitiṁ kavayas taveśabrahmāyuṣāpi kṛtam ṛddha-mudaḥ smarantaḥyo ’ntar bahis tanu-bhṛtām aśubhaṁ vidhunvannācārya-caittya-vapuṣā sva-gatiṁ vyanakti +śrī-śuka uvācaity uddhavenāty-anurakta-cetasāpṛṣṭo jagat-krīḍanakaḥ sva-śaktibhiḥgṛhīta-mūrti-traya īśvareśvarojagāda sa-prema-manohara-smitaḥ +śrī-bhagavān uvācahanta te kathayiṣyāmimama dharmān su-maṅgalānyān śraddhayācaran martyomṛtyuṁ jayati durjayam +kuryāt sarvāṇi karmāṇimad-arthaṁ śanakaiḥ smaranmayy arpita-manaś-cittomad-dharmātma-mano-ratiḥ +deśān puṇyān āśrayetamad-bhaktaiḥ sādhubhiḥ śritāndevāsura-manuṣyeṣumad-bhaktācaritāni ca +pṛthak satreṇa vā mahyaṁparva-yātrā-mahotsavānkārayed gīta-nṛtyādyairmahārāja-vibhūtibhiḥ +mām eva sarva-bhūteṣubahir antar apāvṛtamīkṣetātmani cātmānaṁyathā kham amalāśayaḥ +iti sarvāṇi bhūtānimad-bhāvena mahā-dyutesabhājayan manyamānojñānaṁ kevalam āśritaḥ +nareṣv abhīkṣṇaṁ mad-bhāvaṁpuṁso bhāvayato ’cirātspardhāsūyā-tiraskārāḥsāhaṅkārā viyanti hi +visṛjya smayamānān svāndṛśaṁ vrīḍāṁ ca daihikīmpraṇamed daṇḍa-vad bhūmāvā-śva-cāṇḍāla-go-kharam +yāvat sarveṣu bhūteṣumad-bhāvo nopajāyatetāvad evam upāsītavāṅ-manaḥ-kāya-vṛttibhiḥ +sarvaṁ brahmātmakaṁ tasyavidyayātma-manīṣayāparipaśyann uparametsarvato mukta-saṁśayaḥ +ayaṁ hi sarva-kalpānāṁsadhrīcīno mato mamamad-bhāvaḥ sarva-bhūteṣumano-vāk-kāya-vṛttibhiḥ +na hy aṅgopakrame dhvaṁsomad-dharmasyoddhavāṇv apimayā vyavasitaḥ samyaṅnirguṇatvād anāśiṣaḥ +yo yo mayi pare dharmaḥkalpyate niṣphalāya cettad-āyāso nirarthaḥ syādbhayāder iva sattama +eṣā buddhimatāṁ buddhirmanīṣā ca manīṣiṇāmyat satyam anṛtenehamartyenāpnoti māmṛtam +eṣa te ’bhihitaḥ kṛtsnobrahma-vādasya saṅgrahaḥsamāsa-vyāsa-vidhinādevānām api durgamaḥ +abhīkṣṇaśas te gaditaṁjñānaṁ vispaṣṭa-yuktimatetad vijñāya mucyetapuruṣo naṣṭa-saṁśayaḥ +su-viviktaṁ tava praśnaṁmayaitad api dhārayetsanātanaṁ brahma-guhyaṁparaṁ brahmādhigacchati +ya etan mama bhakteṣusampradadyāt su-puṣkalamtasyāhaṁ brahma-dāyasyadadāmy ātmānam ātmanā +ya etat samadhīyītapavitraṁ paramaṁ śucisa pūyetāhar ahar māṁjñāna-dīpena darśayan +ya etac chraddhayā nityamavyagraḥ śṛṇuyān naraḥmayi bhaktiṁ parāṁ kurvankarmabhir na sa badhyate +apy uddhava tvayā brahmasakhe samavadhāritamapi te vigato mohaḥśokaś cāsau mano-bhavaḥ +naitat tvayā dāmbhikāyanāstikāya śaṭhāya caaśuśrūṣor abhaktāyadurvinītāya dīyatām +etair doṣair vihīnāyabrahmaṇyāya priyāya casādhave śucaye brūyādbhaktiḥ syāc chūdra-yoṣitām +naitad vijñāya jijñāsorjñātavyam avaśiṣyatepītvā pīyūṣam amṛtaṁpātavyaṁ nāvaśiṣyate +jñāne karmaṇi yoge cavārtāyāṁ daṇḍa-dhāraṇeyāvān artho nṛṇāṁ tātatāvāṁs te ’haṁ catur-vidhaḥ +martyo yadā tyakta-samasta-karmāniveditātmā vicikīrṣito metadāmṛtatvaṁ pratipadyamānomayātma-bhūyāya ca kalpate vai +śrī-śuka uvācasa evam ādarśita-yoga-mārgastadottamaḥśloka-vaco niśamyabaddhāñjaliḥ prīty-uparuddha-kaṇṭhona kiñcid ūce ’śru-pariplutākṣaḥ +viṣṭabhya cittaṁ praṇayāvaghūrṇaṁdhairyeṇa rājan bahu-manyamānaḥkṛtāñjaliḥ prāha yadu-pravīraṁśīrṣṇā spṛśaṁs tac-caraṇāravindam +śrī-uddhava uvācavidrāvito moha-mahāndhakāroya āśrito me tava sannidhānātvibhāvasoḥ kiṁ nu samīpa-gasyaśītaṁ tamo bhīḥ prabhavanty ajādya +pratyarpito me bhavatānukampinābhṛtyāya vijñāna-mayaḥ pradīpaḥhitvā kṛta-jñas tava pāda-mūlaṁko ’nyaṁ samīyāc charaṇaṁ tvadīyam +vṛkṇaś ca me su-dṛḍhaḥ sneha-pāśodāśārha-vṛṣṇy-andhaka-sātvateṣuprasāritaḥ sṛṣṭi-vivṛddhaye tvayāsva-māyayā hy ātma-subodha-hetinā +namo ’stu te mahā-yoginprapannam anuśādhi māmyathā tvac-caraṇāmbhojeratiḥ syād anapāyinī +śrī-bhagavān uvācagacchoddhava mayādiṣṭobadary-ākhyaṁ mamāśramamtatra mat-pāda-tīrthodesnānopasparśanaiḥ śuciḥ +śrī-śuka uvācasa evam ukto hari-medhasoddhavaḥpradakṣiṇaṁ taṁ parisṛtya pādayoḥśiro nidhāyāśru-kalābhir ārdra-dhīrnyaṣiñcad advandva-paro ’py apakrame +su-dustyaja-sneha-viyoga-kātarona śaknuvaṁs taṁ parihātum āturaḥkṛcchraṁ yayau mūrdhani bhartṛ-pādukebibhran namaskṛtya yayau punaḥ punaḥ +tatas tam antar hṛdi sanniveśyagato mahā-bhāgavato viśālāmyathopadiṣṭāṁ jagad-eka-bandhunātapaḥ samāsthāya harer agād gatim +ya etad ānanda-samudra-sambhṛtaṁjñānāmṛtaṁ bhāgavatāya bhāṣitamkṛṣṇena yogeśvara-sevitāṅghriṇāsac-chraddhayāsevya jagad vimucyate +bhava-bhayam apahantuṁ jñāna-vijñāna-sāraṁnigama-kṛd upajahre bhṛṅga-vad veda-sāramamṛtam udadhitaś cāpāyayad bhṛtya-vargānpuruṣam ṛṣabham ādyaṁ kṛṣṇa-saṁjñaṁ nato ’smi +śrī-rājovācaparasya viṣṇor īśasyamāyinām api mohinīmmāyāṁ veditum icchāmobhagavanto bruvantu naḥ +nānutṛpye juṣan yuṣmad-vaco hari-kathāmṛtamsaṁsāra-tāpa-nistaptomartyas tat-tāpa-bheṣajam +śrī-antarīkṣa uvācaebhir bhūtāni bhūtātmāmahā-bhūtair mahā-bhujasasarjoccāvacāny ādyaḥsva-mātrātma-prasiddhaye +evaṁ sṛṣṭāni bhūtānipraviṣṭaḥ pañca-dhātubhiḥekadhā daśadhātmānaṁvibhajan juṣate guṇān +guṇair guṇān sa bhuñjānaātma-pradyotitaiḥ prabhuḥmanyamāna idaṁ sṛṣṭamātmānam iha sajjate +karmāṇi karmabhiḥ kurvansa-nimittāni deha-bhṛttat tat karma-phalaṁ gṛhṇanbhramatīha sukhetaram +itthaṁ karma-gatīr gacchanbahv-abhadra-vahāḥ pumānābhūta-samplavāt sarga-pralayāv aśnute ’vaśaḥ +dhātūpaplava āsannevyaktaṁ dravya-guṇātmakamanādi-nidhanaḥ kālohy avyaktāyāpakarṣati +śata-varṣā hy anāvṛṣṭirbhaviṣyaty ulbaṇā bhuvitat-kālopacitoṣṇārkolokāṁs trīn pratapiṣyati +pātāla-talam ārabhyasaṅkarṣaṇa-mukhānalaḥdahann ūrdhva-śikho viṣvagvardhate vāyuneritaḥ +saṁvartako megha-gaṇovarṣati sma śataṁ samāḥdhārābhir hasti-hastābhirlīyate salile virāṭ +tato virājam utsṛjyavairājaḥ puruṣo nṛpaavyaktaṁ viśate sūkṣmaṁnirindhana ivānalaḥ +vāyunā hṛta-gandhā bhūḥsalilatvāya kalpatesalilaṁ tad-dhṛta-rasaṁjyotiṣṭvāyopakalpate +hṛta-rūpaṁ tu tamasāvāyau jyotiḥ pralīyatehṛta-sparśo ’vakāśenavāyur nabhasi līyatekālātmanā hṛta-guṇaṁnabha ātmani līyate +indriyāṇi mano buddhiḥsaha vaikārikair nṛpapraviśanti hy ahaṅkāraṁsva-guṇair aham ātmani +eṣā māyā bhagavataḥsarga-sthity-anta-kāriṇītri-varṇā varṇitāsmābhiḥkiṁ bhūyaḥ śrotum icchasi +śrī-rājovācayathaitām aiśvarīṁ māyāṁdustarām akṛtātmabhiḥtaranty añjaḥ sthūla-dhiyomaharṣa idam ucyatām +śrī-prabuddha uvācakarmāṇy ārabhamāṇānāṁduḥkha-hatyai sukhāya capaśyet pāka-viparyāsaṁmithunī-cāriṇāṁ nṛṇām +nityārtidena vittenadurlabhenātma-mṛtyunāgṛhāpatyāpta-paśubhiḥkā prītiḥ sādhitaiś calaiḥ +evaṁ lokaṁ paraṁ vidyānnaśvaraṁ karma-nirmitamsa-tulyātiśaya-dhvaṁsaṁyathā maṇḍala-vartinām +tasmād guruṁ prapadyetajijñāsuḥ śreya uttamamśābde pare ca niṣṇātaṁbrahmaṇy upaśamāśrayam +tatra bhāgavatān dharmānśikṣed gurv-ātma-daivataḥamāyayānuvṛttyā yaistuṣyed ātmātma-do hariḥ +sarvato manaso ’saṅgamādau saṅgaṁ ca sādhuṣudayāṁ maitrīṁ praśrayaṁ cabhūteṣv addhā yathocitam +śaucaṁ tapas titikṣāṁ camaunaṁ svādhyāyam ārjavambrahmacaryam ahiṁsāṁ casamatvaṁ dvandva-saṁjñayoḥ +sarvatrātmeśvarānvīkṣāṁkaivalyam aniketatāmvivikta-cīra-vasanaṁsantoṣaṁ yena kenacit +śraddhāṁ bhāgavate śāstre’nindām anyatra cāpi himano-vāk-karma-daṇḍaṁ casatyaṁ śama-damāv api +śravaṇaṁ kīrtanaṁ dhyānaṁharer adbhuta-karmaṇaḥjanma-karma-guṇānāṁ catad-arthe ’khila-ceṣṭitam +evaṁ kṛṣṇātma-nātheṣumanuṣyeṣu ca sauhṛdamparicaryāṁ cobhayatramahatsu nṛṣu sādhuṣu +parasparānukathanaṁpāvanaṁ bhagavad-yaśaḥmitho ratir mithas tuṣṭirnivṛttir mitha ātmanaḥ +smarantaḥ smārayantaś camitho ’ghaugha-haraṁ harimbhaktyā sañjātayā bhaktyābibhraty utpulakāṁ tanum +kvacid rudanty acyuta-cintayā kvaciddhasanti nandanti vadanty alaukikāḥnṛtyanti gāyanty anuśīlayanty ajaṁbhavanti tūṣṇīṁ param etya nirvṛtāḥ +iti bhāgavatān dharmānśikṣan bhaktyā tad-utthayānārāyaṇa-paro māyāmañjas tarati dustarām +śrī-rājovācanārāyaṇābhidhānasyabrahmaṇaḥ paramātmanaḥniṣṭhām arhatha no vaktuṁyūyaṁ hi brahma-vittamāḥ +śrī-pippalāyana uvācasthity-udbhava-pralaya-hetur ahetur asyayat svapna-jāgara-suṣuptiṣu sad bahiś cadehendriyāsu-hṛdayāni caranti yenasañjīvitāni tad avehi paraṁ narendra +naitan mano viśati vāg uta cakṣur ātmāprāṇendriyāṇi ca yathānalam arciṣaḥ svāḥśabdo ’pi bodhaka-niṣedhatayātma-mūlamarthoktam āha yad-ṛte na niṣedha-siddhiḥ +sattvaṁ rajas tama iti tri-vṛd ekam ādausūtraṁ mahān aham iti pravadanti jīvamjñāna-kriyārtha-phala-rūpatayoru-śaktibrahmaiva bhāti sad asac ca tayoḥ paraṁ yat +nātmā jajāna na mariṣyati naidhate ’sauna kṣīyate savana-vid vyabhicāriṇāṁ hisarvatra śaśvad anapāyy upalabdhi-mātraṁprāṇo yathendriya-balena vikalpitaṁ sat +aṇḍeṣu peśiṣu taruṣv aviniściteṣuprāṇo hi jīvam upadhāvati tatra tatrasanne yad indriya-gaṇe ’hami ca prasuptekūṭa-stha āśayam ṛte tad-anusmṛtir naḥ +yarhy abja-nābha-caraṇaiṣaṇayoru-bhaktyāceto-malāni vidhamed guṇa-karma-jānitasmin viśuddha upalabhyata ātma-tattvaṁśākṣād yathāmala-dṛśoḥ savitṛ-prakāśaḥ +śrī-rājovācakarma-yogaṁ vadata naḥpuruṣo yena saṁskṛtaḥvidhūyehāśu karmāṇinaiṣkarmyaṁ vindate param +evaṁ praśnam ṛṣīn pūrvamapṛcchaṁ pitur antikenābruvan brahmaṇaḥ putrāstatra kāraṇam ucyatām +śrī-āvirhotra uvācakarmākarma vikarmetiveda-vādo na laukikaḥvedasya ceśvarātmatvāttatra muhyanti sūrayaḥ +parokṣa-vādo vedo ’yaṁbālānām anuśāsanamkarma-mokṣāya karmāṇividhatte hy agadaṁ yathā +nācared yas tu vedoktaṁsvayam ajño ’jitendriyaḥvikarmaṇā hy adharmeṇamṛtyor mṛtyum upaiti saḥ +vedoktam eva kurvāṇoniḥsaṅgo ’rpitam īśvarenaiṣkarmyaṁ labhate siddhiṁrocanārthā phala-śrutiḥ +ya āśu hṛdaya-granthiṁnirjihīrṣuḥ parātmanaḥvidhinopacared devaṁtantroktena ca keśavam +labdhvānugraha ācāryāttena sandarśitāgamaḥmahā-puruṣam abhyarcenmūrtyābhimatayātmanaḥ +śuciḥ sammukham āsīnaḥprāṇa-saṁyamanādibhiḥpiṇḍaṁ viśodhya sannyāsa-kṛta-rakṣo ’rcayed dharim +arcādau hṛdaye cāpiyathā-labdhopacārakaiḥdravya-kṣity-ātma-liṅgāniniṣpādya prokṣya cāsanam +sāṅgopāṅgāṁ sa-pārṣadāṁtāṁ tāṁ mūrtiṁ sva-mantrataḥpādyārghyācamanīyādyaiḥsnāna-vāso-vibhūṣaṇaiḥ +ātmānam tan-mayam dhyāyanmūrtiṁ sampūjayed dhareḥśeṣām ādhāya śirasāsva-dhāmny udvāsya sat-kṛtam +evam agny-arka-toyādāvatithau hṛdaye ca yaḥyajatīśvaram ātmānamacirān mucyate hi saḥ +śrī-rājovācatato mahā-bhāgavatauddhave nirgate vanamdvāravatyāṁ kim akarodbhagavān bhūta-bhāvanaḥ +brahma-śāpopasaṁsṛṣṭesva-kule yādavarṣabhaḥpreyasīṁ sarva-netrāṇāṁtanuṁ sa katham atyajat +pratyākraṣṭuṁ nayanam abalā yatra lagnaṁ na śekuḥkarṇāviṣṭaṁ na sarati tato yat satām ātma-lagnamyac-chrīr vācāṁ janayati ratiṁ kiṁ nu mānaṁ kavīnāṁdṛṣṭvā jiṣṇor yudhi ratha-gataṁ yac ca tat-sāmyam īyuḥ +śrī ṛṣir uvācadivi bhuvy antarikṣe camahotpātān samutthitāndṛṣṭvāsīnān su-dharmāyāṁkṛṣṇaḥ prāha yadūn idam +śrī-bhagavān uvācaete ghorā mahotpātādvārvatyāṁ yama-ketavaḥmuhūrtam api na stheyamatra no yadu-puṅgavāḥ +striyo bālāś ca vṛddhāś caśaṅkhoddhāraṁ vrajantv itaḥvayaṁ prabhāsaṁ yāsyāmoyatra pratyak sarasvatī +tatrābhiṣicya śucayaupoṣya su-samāhitāḥdevatāḥ pūjayiṣyāmaḥsnapanālepanārhaṇaiḥ +brāhmaṇāṁs tu mahā-bhāgānkṛta-svastyayanā vayamgo-bhū-hiraṇya-vāsobhirgajāśva-ratha-veśmabhiḥ +vidhir eṣa hy ariṣṭa-ghnomaṅgalāyanam uttamamdeva-dvija-gavāṁ pūjābhūteṣu paramo bhavaḥ +iti sarve samākarṇyayadu-vṛddhā madhu-dviṣaḥtatheti naubhir uttīryaprabhāsaṁ prayayū rathaiḥ +tasmin bhagavatādiṣṭaṁyadu-devena yādavāḥcakruḥ paramayā bhaktyāsarva-śreyopabṛṁhitam +tatas tasmin mahā-pānaṁpapur maireyakaṁ madhudiṣṭa-vibhraṁśita-dhiyoyad-dravair bhraśyate matiḥ +mahā-pānābhimattānāṁvīrāṇāṁ dṛpta-cetasāmkṛṣṇa-māyā-vimūḍhānāṁsaṅgharṣaḥ su-mahān abhūt +yuyudhuḥ krodha-saṁrabdhāvelāyām ātatāyinaḥdhanurbhir asibhir bhallairgadābhis tomararṣṭibhiḥ +patat-patākai ratha-kuñjarādibhiḥkharoṣṭra-gobhir mahiṣair narair apimithaḥ sametyāśvataraiḥ su-durmadānyahan śarair dadbhir iva dvipā vane +pradyumna-sāmbau yudhi rūḍha-matsarāvakrūra-bhojāv aniruddha-sātyakīsubhadra-saṅgrāmajitau su-dāruṇaugadau sumitrā-surathau samīyatuḥ +anye ca ye vai niśaṭholmukādayaḥsahasrajic-chatajid-bhānu-mukhyāḥanyonyam āsādya madāndha-kāritājaghnur mukundena vimohitā bhṛśam +dāśārha-vṛṣṇy-andhaka-bhoja-sātvatāmadhv-arbudā māthura-śūrasenāḥvisarjanāḥ kukurāḥ kuntayaś camithas tu jaghnuḥ su-visṛjya sauhṛdam +putrā ayudhyan pitṛbhir bhrātṛbhiś casvasrīya-dauhitra-pitṛvya-mātulaiḥmitrāṇi mitraiḥ suhṛdaḥ suhṛdbhirjñātīṁs tv ahan jñātaya eva mūḍhāḥ +śareṣu hīyamāneṣubhajyamāneṣu dhanvasuśastreṣu kṣīyamāneṣumuṣṭibhir jahrur erakāḥ +tā vajra-kalpā hy abhavanparighā muṣṭinā bhṛtāḥjaghnur dviṣas taiḥ kṛṣṇenavāryamāṇās tu taṁ ca te +pratyanīkaṁ manyamānābalabhadraṁ ca mohitāḥhantuṁ kṛta-dhiyo rājannāpannā ātatāyinaḥ +atha tāv api saṅkruddhāvudyamya kuru-nandanaerakā-muṣṭi-parighaucarantau jaghnatur yudhi +brahma-śāpopasṛṣṭānāṁkṛṣṇa-māyāvṛtātmanāmspardhā-krodhaḥ kṣayaṁ ninyevaiṇavo ’gnir yathā vanam +evaṁ naṣṭeṣu sarveṣukuleṣu sveṣu keśavaḥavatārito bhuvo bhāraiti mene ’vaśeṣitaḥ +rāmaḥ samudra-velāyāṁyogam āsthāya pauruṣamtatyāja lokaṁ mānuṣyaṁsaṁyojyātmānam ātmani +rāma-niryāṇam ālokyabhagavān devakī-sutaḥniṣasāda dharopasthetuṣṇīm āsādya pippalam +bibhrac catur-bhujaṁ rūpaṁbhrājiṣṇu prabhayā svayādiśo vitimirāḥ kurvanvidhūma iva pāvakaḥ +muṣalāvaśeṣāyaḥ-khaṇḍa-kṛteṣur lubdhako jarāmṛgāsyākāraṁ tac-caraṇaṁvivyādha mṛga-śaṅkayā +catur-bhujaṁ taṁ puruṣaṁdṛṣṭvā sa kṛta-kilbiṣaḥbhītaḥ papāta śirasāpādayor asura-dviṣaḥ +ajānatā kṛtam idaṁpāpena madhusūdanakṣantum arhasi pāpasyauttamaḥśloka me ’nagha +yasyānusmaraṇaṁ nṛṇāmajñāna-dhvānta-nāśanamvadanti tasya te viṣṇomayāsādhu kṛtaṁ prabho +tan māśu jahi vaikuṇṭhapāpmānaṁ mṛga-lubdhakamyathā punar ahaṁ tv evaṁna kuryāṁ sad-atikramam +yasyātma-yoga-racitaṁ na vidur viriñcorudrādayo ’sya tanayāḥ patayo girāṁ yetvan-māyayā pihita-dṛṣṭaya etad añjaḥkiṁ tasya te vayam asad-gatayo gṛṇīmaḥ +śrī-bhagavān uvācamā bhair jare tvam uttiṣṭhakāma eṣa kṛto hi meyāhi tvaṁ mad-anujñātaḥsvargaṁ su-kṛtināṁ padam +ity ādiṣṭo bhagavatākṛṣṇenecchā-śarīriṇātriḥ parikramya taṁ natvāvimānena divaṁ yayau +dārukaḥ kṛṣṇa-padavīmanvicchann adhigamya tāmvāyuṁ tulasikāmodamāghrāyābhimukhaṁ yayau +taṁ tatra tigma-dyubhir āyudhair vṛtaṁhy aśvattha-mūle kṛta-ketanaṁ patimsneha-plutātmā nipapāta pādayorathād avaplutya sa-bāṣpa-locanaḥ +apaśyatas tvac-caraṇāmbujaṁ prabhodṛṣṭiḥ praṇaṣṭā tamasi praviṣṭādiśo na jāne na labhe ca śāntiṁyathā niśāyām uḍupe praṇaṣṭe +iti bruvati sūte vairatho garuḍa-lāñchanaḥkham utpapāta rājendrasāśva-dhvaja udīkṣataḥ +tam anvagacchan divyāniviṣṇu-praharaṇāni catenāti-vismitātmānaṁsūtam āha janārdanaḥ +gaccha dvāravatīṁ sūtajñātīnāṁ nidhanaṁ mithaḥsaṅkarṣaṇasya niryāṇaṁbandhubhyo brūhi mad-daśām +dvārakāyāṁ ca na stheyaṁbhavadbhiś ca sva-bandhubhiḥmayā tyaktāṁ yadu-purīṁsamudraḥ plāvayiṣyati +svaṁ svaṁ parigrahaṁ sarveādāya pitarau ca naḥarjunenāvitāḥ sarvaindraprasthaṁ gamiṣyatha +tvaṁ tu mad-dharmam āsthāyajñāna-niṣṭha upekṣakaḥman-māyā-racitām etāṁvijñayopaśamaṁ vraja +ity uktas taṁ parikramyanamaskṛtya punaḥ punaḥtat-pādau śīrṣṇy upādhāyadurmanāḥ prayayau purīm +bhagavān pitāmahaṁ vīkṣyavibhūtīr ātmano vibhuḥsaṁyojyātmani cātmānaṁpadma-netre nyamīlayat +bhagavān pitāmahaṁ vīkṣyavibhūtīr ātmano vibhuḥsaṁyojyātmani cātmānaṁpadma-netre nyamīlayat +lokābhirāmāṁ sva-tanuṁdhāraṇā-dhyāna-maṅgalamyoga-dhāraṇayāgneyyā-dagdhvā dhāmāviśat svakam +lokābhirāmāṁ sva-tanuṁdhāraṇā-dhyāna-maṅgalamyoga-dhāraṇayāgneyyā-dagdhvā dhāmāviśat svakam +divi dundubhayo neduḥpetuḥ sumanasaś ca khātsatyaṁ dharmo dhṛtir bhūmeḥkīrtiḥ śrīś cānu taṁ yayuḥ +saudāmanyā yathākāśeyāntyā hitvābhra-maṇḍalamgatir na lakṣyate martyaistathā kṛṣṇasya daivataiḥ +brahma-rudrādayas te tudṛṣṭvā yoga-gatiṁ hareḥvismitās tāṁ praśaṁsantaḥsvaṁ svaṁ lokaṁ yayus tadā +rājan parasya tanu-bhṛj-jananāpyayehāmāyā-viḍambanam avehi yathā naṭasyasṛṣṭvātmanedam anuviśya vihṛtya cāntesaṁhṛtya cātma-mahinoparataḥ sa āste +rājan parasya tanu-bhṛj-jananāpyayehāmāyā-viḍambanam avehi yathā naṭasyasṛṣṭvātmanedam anuviśya vihṛtya cāntesaṁhṛtya cātma-mahinoparataḥ sa āste +rājan parasya tanu-bhṛj-jananāpyayehāmāyā-viḍambanam avehi yathā naṭasyasṛṣṭvātmanedam anuviśya vihṛtya cāntesaṁhṛtya cātma-mahinoparataḥ sa āste +rājan parasya tanu-bhṛj-jananāpyayehāmāyā-viḍambanam avehi yathā naṭasyasṛṣṭvātmanedam anuviśya vihṛtya cāntesaṁhṛtya cātma-mahinoparataḥ sa āste +rājan parasya tanu-bhṛj-jananāpyayehāmāyā-viḍambanam avehi yathā naṭasyasṛṣṭvātmanedam anuviśya vihṛtya cāntesaṁhṛtya cātma-mahinoparataḥ sa āste +rājan parasya tanu-bhṛj-jananāpyayehāmāyā-viḍambanam avehi yathā naṭasyasṛṣṭvātmanedam anuviśya vihṛtya cāntesaṁhṛtya cātma-mahinoparataḥ sa āste +rājan parasya tanu-bhṛj-jananāpyayehāmāyā-viḍambanam avehi yathā naṭasyasṛṣṭvātmanedam anuviśya vihṛtya cāntesaṁhṛtya cātma-mahinoparataḥ sa āste +martyena yo guru-sutaṁ yama-loka-nītaṁtvāṁ cānayac charaṇa-daḥ paramāstra-dagdhamjigye ’ntakāntakam apīśam asāv anīśaḥkiṁ svāvane svar anayan mṛgayuṁ sa-deham +tathāpy aśeṣa-sthiti-sambhavāpyayeṣvananya-hetur yad aśeṣa-śakti-dhṛknaicchat praṇetuṁ vapur atra śeṣitaṁmartyena kiṁ sva-stha-gatiṁ pradarśayan +tathāpy aśeṣa-sthiti-sambhavāpyayeṣvananya-hetur yad aśeṣa-śakti-dhṛknaicchat praṇetuṁ vapur atra śeṣitaṁmartyena kiṁ sva-stha-gatiṁ pradarśayan +tathāpy aśeṣa-sthiti-sambhavāpyayeṣvananya-hetur yad aśeṣa-śakti-dhṛknaicchat praṇetuṁ vapur atra śeṣitaṁmartyena kiṁ sva-stha-gatiṁ pradarśayan +devakī rohiṇī caivavasudevas tathā sutaukṛṣṇa-rāmāv apaśyantaḥśokārtā vijahuḥ smṛtim +rāma-patnyaś ca tad-dehamupaguhyāgnim āviśanvasudeva-patnyas tad-gātraṁpradyumnādīn hareḥ snuṣāḥkṛṣṇa-patnyo ’viśann agniṁrukmiṇy-ādyās tad-ātmikāḥ +arjunaḥ preyasaḥ sakhyuḥkṛṣṇasya virahāturaḥātmānaṁ sāntvayām āsakṛṣṇa-gītaiḥ sad-uktibhiḥ +arjunaḥ preyasaḥ sakhyuḥkṛṣṇasya virahāturaḥātmānaṁ sāntvayām āsakṛṣṇa-gītaiḥ sad-uktibhiḥ +arjunaḥ preyasaḥ sakhyuḥkṛṣṇasya virahāturaḥātmānaṁ sāntvayām āsakṛṣṇa-gītaiḥ sad-uktibhiḥ +arjunaḥ preyasaḥ sakhyuḥkṛṣṇasya virahāturaḥātmānaṁ sāntvayām āsakṛṣṇa-gītaiḥ sad-uktibhiḥ +dvārakāṁ hariṇā tyaktāṁsamudro ’plāvayat kṣaṇātvarjayitvā mahā-rājaśrīmad-bhagavad-ālayam +itthaṁ harer bhagavato rucirāvatāra-vīryāṇi bāla-caritāni ca śantamānianyatra ceha ca śrutāni gṛṇan manuṣyobhaktiṁ parāṁ paramahaṁsa-gatau labheta +śrī-rājovācayāni yānīha karmāṇiyair yaiḥ svacchanda-janmabhiḥcakre karoti kartā vāharis tāni bruvantu naḥ +śrī-drumila uvācayo vā anantasya guṇān anantānanukramiṣyan sa tu bāla-buddhiḥrajāṁsi bhūmer gaṇayet kathañcitkālena naivākhila-śakti-dhāmnaḥ +bhūtair yadā pañcabhir ātma-sṛṣṭaiḥpuraṁ virājaṁ viracayya tasminsvāṁśena viṣṭaḥ puruṣābhidhānamavāpa nārāyaṇa ādi-devaḥ +yat-kāya eṣa bhuvana-traya-sanniveśoyasyendriyais tanu-bhṛtām ubhayendriyāṇijñānaṁ svataḥ śvasanato balam oja īhāsattvādibhiḥ sthiti-layodbhava ādi-kartā +ādāv abhūc chata-dhṛtī rajasāsya sargeviṣṇuḥ sthitau kratu-patir dvija-dharma-setuḥrudro ’pyayāya tamasā puruṣaḥ sa ādyaity udbhava-sthiti-layāḥ satataṁ prajāsu +dharmasya dakṣa-duhitary ajaniṣṭa mūrtyāṁnārāyaṇo nara ṛṣi-pravaraḥ praśāntaḥnaiṣkarmya-lakṣaṇam uvāca cacāra karmayo ���dyāpi cāsta ṛṣi-varya-niṣevitāṅghriḥ +indro viśaṅkya mama dhāma jighṛkṣatītikāmaṁ nyayuṅkta sa-gaṇaṁ sa badary-upākhyamgatvāpsaro-gaṇa-vasanta-sumanda-vātaiḥstrī-prekṣaṇeṣubhir avidhyad atan-mahi-jñaḥ +vijñāya śakra-kṛtam akramam ādi-devaḥprāha prahasya gata-vismaya ejamānānmā bhair vibho madana māruta deva-vadhvogṛhṇīta no balim aśūnyam imaṁ kurudhvam +itthaṁ bruvaty abhaya-de nara-deva devāḥsa-vrīḍa-namra-śirasaḥ sa-ghṛṇaṁ tam ūcuḥnaitad vibho tvayi pare ’vikṛte vicitraṁsvārāma-dhīra-nikarānata-pāda-padme +tvāṁ sevatāṁ sura-kṛtā bahavo ’ntarāyāḥsvauko vilaṅghya paramaṁ vrajatāṁ padaṁ tenānyasya barhiṣi balīn dadataḥ sva-bhāgāndhatte padaṁ tvam avitā yadi vighna-mūrdhni +kṣut-tṛṭ-tri-kāla-guṇa-māruta-jaihva-śaiṣṇānasmān apāra-jaladhīn atitīrya kecitkrodhasya yānti viphalasya vaśaṁ pade gormajjanti duścara-tapaś ca vṛthotsṛjanti +iti pragṛṇatāṁ teṣāṁstriyo ’ty-adbhuta-darśanāḥdarśayām āsa śuśrūṣāṁsv-arcitāḥ kurvatīr vibhuḥ +te devānucarā dṛṣṭvāstriyaḥ śrīr iva rūpiṇīḥgandhena mumuhus tāsāṁrūpaudārya-hata-śriyaḥ +tān āha deva-deveśaḥpraṇatān prahasann ivaāsām ekatamāṁ vṛṅdhvaṁsa-varṇāṁ svarga-bhūṣaṇām +om ity ādeśam ādāyanatvā taṁ sura-vandinaḥurvaśīm apsaraḥ-śreṣṭhāṁpuraskṛtya divaṁ yayuḥ +indrāyānamya sadasiśṛṇvatāṁ tri-divaukasāmūcur nārāyaṇa-balaṁśakras tatrāsa vismitaḥ +haṁsa-svarūpy avadad acyuta ātma-yogaṁdattaḥ kumāra ṛṣabho bhagavān pitā naḥviṣṇuḥ śivāya jagatāṁ kalayāvatīrṇastenāhṛtā madhu-bhidā śrutayo hayāsye +gupto ’pyaye manur ilauṣadhayaś ca mātsyekrauḍe hato diti-ja uddharatāmbhasaḥ kṣmāmkaurme dhṛto ’drir amṛtonmathane sva-pṛṣṭhegrāhāt prapannam ibha-rājam amuñcad ārtam +saṁstunvato nipatitān śramaṇān ṛṣīṁś caśakraṁ ca vṛtra-vadhatas tamasi praviṣṭamdeva-striyo ’sura-gṛhe pihitā anāthājaghne ’surendram abhayāya satāṁ nṛsiṁhe +devāsure yudhi ca daitya-patīn surārthehatvāntareṣu bhuvanāny adadhāt kalābhiḥbhūtvātha vāmana imām aharad baleḥ kṣmāṁyācñā-cchalena samadād aditeḥ sutebhyaḥ +niḥkṣatriyām akṛta gāṁ ca triḥ-sapta-kṛtvorāmas tu haihaya-kulāpyaya-bhārgavāgniḥso ’bdhiṁ babandha daśa-vaktram ahan sa-laṅkaṁsītā-patir jayati loka-mala-ghna-kīṛtiḥ +bhūmer bharāvataraṇāya yaduṣv ajanmājātaḥ kariṣyati surair api duṣkarāṇivādair vimohayati yajña-kṛto ’tad-arhānśūdrān kalau kṣiti-bhujo nyahaniṣyad ante +evaṁ-vidhāni janmānikarmāṇi ca jagat-pateḥbhūrīṇi bhūri-yaśasovarṇitāni mahā-bhuja +śrī-rājovācabhagavantaṁ hariṁ prāyona bhajanty ātma-vittamāḥteṣām aśānta-kāmānāṁkā niṣṭhāvijitātmanām +śrī-camasa uvācamukha-bāhūru-pādebhyaḥpuruṣasyāśramaiḥ sahacatvāro jajñire varṇāguṇair viprādayaḥ pṛthak +ya eṣāṁ puruṣaṁ sākṣādātma-prabhavam īśvaramna bhajanty avajānantisthānād bhraṣṭāḥ patanty adhaḥ +dūre hari-kathāḥ keciddūre cācyuta-kīrtanāḥstriyaḥ śūdrādayaś caivate ’nukampyā bhavādṛśām +vipro rājanya-vaiśyau vāhareḥ prāptāḥ padāntikamśrautena janmanāthāpimuhyanty āmnāya-vādinaḥ +karmaṇy akovidāḥ stabdhāmūrkhāḥ paṇḍita-māninaḥvadanti cāṭukān mūḍhāyayā mādhvyā girotsukāḥ +rajasā ghora-saṅkalpāḥkāmukā ahi-manyavaḥdāmbhikā māninaḥ pāpāvihasanty acyuta-priyān +vadanti te ’nyonyam upāsita-striyogṛheṣu maithunya-pareṣu cāśiṣaḥyajanty asṛṣṭānna-vidhāna-dakṣiṇaṁvṛttyai paraṁ ghnanti paśūn atad-vidaḥ +śriyā vibhūtyābhijanena vidyayātyāgena rūpeṇa balena karmaṇājāta-smayenāndha-dhiyaḥ saheśvarānsato ’vamanyanti hari-priyān khalāḥ +sarveṣu śaśvat tanu-bhṛtsv avasthitaṁyathā kham ātmānam abhīṣṭam īśvaramvedopagītaṁ ca na śṛṇvate ’budhāmano-rathānāṁ pravadanti vārtayā +loke vyavāyāmiṣa-madya-sevānityā hi jantor na hi tatra codanāvyavasthitis teṣu vivāha-yajñasurā-grahair āsu nivṛttir iṣṭā +dhanaṁ ca dharmaika-phalaṁ yato vaijñānaṁ sa-vijñānam anupraśāntigṛheṣu yuñjanti kalevarasyamṛtyuṁ na paśyanti duranta-vīryam +yad ghrāṇa-bhakṣo vihitaḥ surāyāstathā paśor ālabhanaṁ na hiṁsāevaṁ vyavāyaḥ prajayā na ratyāimaṁ viśuddhaṁ na viduḥ sva-dharmam +ye tv anevaṁ-vido ’santaḥstabdhāḥ sad-abhimāninaḥpaśūn druhyanti viśrabdhāḥpretya khādanti te ca tān +dviṣantaḥ para-kāyeṣusvātmānaṁ harim īśvarammṛtake sānubandhe ’sminbaddha-snehāḥ patanty adhaḥ +ye kaivalyam asamprāptāye cātītāś ca mūḍhatāmtrai-vargikā hy akṣaṇikāātmānaṁ ghātayanti te +eta ātma-hano ’śāntāajñāne jñāna-māninaḥsīdanty akṛta-kṛtyā vaikāla-dhvasta-manorathāḥ +hitvātma-māyā-racitāgṛhāpatya-suhṛt-striyaḥtamo viśanty anicchantovāsudeva-parāṅ-mukhāḥ +śrī-rājovācakasmin kāle sa bhagavānkiṁ varṇaḥ kīdṛśo nṛbhiḥnāmnā vā kena vidhināpūjyate tad ihocyatām +śrī-karabhājana uvācakṛtaṁ tretā dvāparaṁ cakalir ity eṣu keśavaḥnānā-varṇābhidhākāronānaiva vidhinejyate +kṛte śuklaś catur-bāhurjaṭilo valkalāmbaraḥkṛṣṇājinopavītākṣānbibhrad daṇḍa-kamaṇḍalū +manuṣyās tu tadā śāntānirvairāḥ suhṛdaḥ samāḥyajanti tapasā devaṁśamena ca damena ca +haṁsaḥ suparṇo vaikuṇṭhodharmo yogeśvaro ’malaḥīśvaraḥ puruṣo ’vyaktaḥparamātmeti gīyate +tretāyāṁ rakta-varṇo ’saucatur-bāhus tri-mekhalaḥhiraṇya-keśas trayy-ātmāsruk-sruvādy-upalakṣaṇaḥ +taṁ tadā manujā devaṁsarva-deva-mayaṁ harimyajanti vidyayā trayyādharmiṣṭhā brahma-vādinaḥ +viṣṇur yajñaḥ pṛśnigarbhaḥsarvadeva urukramaḥvṛṣākapir jayantaś caurugāya itīryate +dvāpare bhagavāñ śyāmaḥpīta-vāsā nijāyudhaḥśrīvatsādibhir aṅkaiś calakṣaṇair upalakṣitaḥ +taṁ tadā puruṣaṁ martyāmahā-rājopalakṣaṇamyajanti veda-tantrābhyāṁparaṁ jijñāsavo nṛpa +namas te vāsudevāyanamaḥ saṅkarṣaṇāya capradyumnāyāniruddhāyatubhyaṁ bhagavate namaḥ +iti dvāpara urv-īśastuvanti jagad-īśvaramnānā-tantra-vidhānenakalāv api tathā śṛṇu +kṛṣṇa-varṇaṁ tviṣākṛṣṇaṁsāṅgopāṅgāstra-pārṣadamyajñaiḥ saṅkīrtana-prāyairyajanti hi su-medhasaḥ +dhyeyaṁ sadā paribhava-ghnam abhīṣṭa-dohaṁtīrthāspadaṁ śiva-viriñci-nutaṁ śaraṇyambhṛtyārti-haṁ praṇata-pāla bhavābdhi-potaṁvande mahā-puruṣa te caraṇāravindam +tyaktvā su-dustyaja-surepsita-rājya-lakṣmīṁdharmiṣṭha ārya-vacasā yad agād araṇyammāyā-mṛgaṁ dayitayepsitam anvadhāvadvande mahā-puruṣa te caraṇāravindam +evaṁ yugānurūpābhyāṁbhagavān yuga-vartibhiḥmanujair ijyate rājanśreyasām īśvaro hariḥ +kaliṁ sabhājayanty āryāguṇa jñāḥ sāra-bhāginaḥyatra saṅkīrtanenaivasarva-svārtho ’bhilabhyate +na hy ataḥ paramo lābhodehināṁ bhrāmyatām ihayato vindeta paramāṁśāntiṁ naśyati saṁsṛtiḥ +kṛtādiṣu prajā rājankalāv icchanti sambhavamkalau khalu bhaviṣyantinārāyaṇa-parāyaṇāḥkvacit kvacin mahā-rājadraviḍeṣu ca bhūriśaḥ +devarṣi-bhūtāpta-nṛṇāṁ pitṝṇāṁna kiṅkaro nāyam ṛṇī ca rājansarvātmanā yaḥ śaraṇaṁ śaraṇyaṁgato mukundaṁ parihṛtya kartam +sva-pāda-mūlam bhajataḥ priyasyatyaktānya-bhāvasya hariḥ pareśaḥvikarma yac cotpatitaṁ kathañciddhunoti sarvaṁ hṛdi sanniviṣṭaḥ +śrī-nārada uvācadharmān bhāgavatān itthaṁśrutvātha mithileśvaraḥjāyanteyān munīn prītaḥsopādhyāyo hy apūjayat +tato ’ntardadhire siddhāḥsarva-lokasya paśyataḥrājā dharmān upātiṣṭhannavāpa paramāṁ gatim +tvam apy etān mahā-bhāgadharmān bhāgavatān śrutānāsthitaḥ śraddhayā yuktoniḥsaṅgo yāsyase param +yuvayoḥ khalu dampatyoryaśasā pūritaṁ jagatputratām agamad yad vāṁbhagavān īśvaro hariḥ +darśanāliṅganālāpaiḥśayanāsana-bhojanaiḥātmā vāṁ pāvitaḥ kṛṣṇeputra-snehaṁ prakurvatoḥ +vaireṇa yaṁ nṛpatayaḥ śiśupāla-pauṇḍra-śālvādayo gati-vilāsa-vilokanādyaiḥdhyāyanta ākṛta-dhiyaḥ śayanāsanādautat-sāmyam āpur anurakta-dhiyāṁ punaḥ kim +māpatya-buddhim akṛthāḥkṛṣṇe sarvātmanīśvaremāyā-manuṣya-bhāvenagūḍhaiśvarye pare ’vyaye +bhū-bhārāsura-rājanya-hantave guptaye satāmavatīrṇasya nirvṛtyaiyaśo loke vitanyate +śrī-śuka uvācaetac chrutvā mahā-bhāgovasudevo ’ti-vismitaḥdevakī ca mahā-bhāgājahatur moham ātmanaḥ +itihāsam imaṁ puṇyaṁdhārayed yaḥ samāhitaḥsa vidhūyeha śamalaṁbrahma-bhūyāya kalpate +śrī-śuka uvācaatha brahmātma-jaiḥ devaiḥprajeśair āvṛto ’bhyagātbhavaś ca bhūta-bhavyeśoyayau bhūta-gaṇair vṛtaḥ +indro marudbhir bhagavānādityā vasavo ’śvinauṛbhavo ’ṅgiraso rudrāviśve sādhyāś ca devatāḥ +tasyāṁ vibhrājamānāyāṁsamṛddhāyāṁ maharddhibhiḥvyacakṣatāvitṛptākṣāḥkṛṣṇam adbhuta-darśanam +svargodyānopagair mālyaiśchādayanto yudūttamamgīrbhiś citra-padārthābhistuṣṭuvur jagad-īśvaram +śrī-devā ūcuḥnatāḥ sma te nātha padāravindaṁbuddhīndriya-prāṇa-mano-vacobhiḥyac cintyate ’ntar hṛdi bhāva-yuktairmumukṣubhiḥ karma-mayoru-pāśāt +tvaṁ māyayā tri-guṇayātmani durvibhāvyaṁvyaktaṁ sṛjasy avasi lumpasi tad-guṇa-sthaḥnaitair bhavān ajita karmabhir ajyate vaiyat sve sukhe ’vyavahite ’bhirato ’navadyaḥ +śuddhir nṛṇāṁ na tu tatheḍya durāśayānāṁvidyā-śrutādhyayana-dāna-tapaḥ-kriyābhiḥsattvātmanām ṛṣabha te yaśasi pravṛddha-sac-chraddhayā śravaṇa-sambhṛtayā yathā syāt +syān nas tavāṅghrir aśubhāśaya-dhūmaketuḥkṣemāya yo munibhir ārdra-hṛdohyamānaḥyaḥ sātvataiḥ sama-vibhūtaya ātmavadbhirvyūhe ’rcitaḥ savanaśaḥ svar-atikramāya +yaś cintyate prayata-pāṇibhir adhvarāgnautrayyā nirukta-vidhineśa havir gṛhītvāadhyātma-yoga uta yogibhir ātma-māyāṁjijñāsubhiḥ parama-bhāgavataiḥ parīṣṭaḥ +paryuṣṭayā tava vibho vana-mālayeyaṁsaṁspārdhinī bhagavatī pratipatnī-vac chrīḥyaḥ su-praṇītam amuyārhaṇam ādadan nobhūyāt sadāṅghrir aśubhāśaya-dhūmaketuḥ +ketus tri-vikrama-yutas tri-patat-patākoyas te bhayābhaya-karo ’sura-deva-camvoḥsvargāya sādhuṣu khaleṣv itarāya bhūmanpadaḥ punātu bhagavan bhajatām aghaṁ naḥ +nasy ota-gāva iva yasya vaśe bhavantibrahmādayas tanu-bhṛto mithur ardyamānāḥkālasya te prakṛti-pūruṣayoḥ parasyaśaṁ nas tanotu caraṇaḥ puruṣottamasya +asyāsi hetur udaya-sthiti-saṁyamānāmavyakta-jīva-mahatām api kālam āhuḥso ’yaṁ tri-ṇābhir akhilāpacaye pravṛttaḥkālo gabhīra-raya uttama-pūruṣas tvam +tvattaḥ pumān samadhigamya yayāsya vīryaṁdhatte mahāntam iva garbham amogha-vīryaḥso ’yaṁ tayānugata ātmana āṇḍa-kośaṁhaimaṁ sasarja bahir āvaraṇair upetam +tat tasthūṣaś ca jagataś ca bhavān adhīśoyan māyayottha-guṇa-vikriyayopanītānarthāñ juṣann api hṛṣīka-pate na liptoye ’nye svataḥ parihṛtād api bibhyati sma +smāyāvaloka-lava-darśita-bhāva-hāri-bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥpatnyas tu ṣoḍaśa-sahasram anaṅga-bāṇairyasyendriyaṁ vimathituṁ karaṇair na vibhvyaḥ +vibhvyas tavāmṛta-kathoda-vahās tri-lokyāḥpādāvane-ja-saritaḥ śamalāni hantumānuśravaṁ śrutibhir aṅghri-jam aṅga-saṅgaistīrtha-dvayaṁ śuci-ṣadas ta upaspṛśanti +śrī-bādarāyaṇir uvācaity abhiṣṭūya vibudhaiḥseśaḥ śata-dhṛtir harimabhyabhāṣata govindaṁpraṇamyāmbaram āśritaḥ +śrī-brahmovācabhūmer bhārāvatārāyapurā vijñāpitaḥ prabhotvam asmābhir aśeṣātmantat tathaivopapāditam +dharmaś ca sthāpitaḥ satsusatya-sandheṣu vai tvayākīrtiś ca dikṣu vikṣiptāsarva-loka-malāpahā +avatīrya yador vaṁśebibhrad rūpam anuttamamkarmāṇy uddāma-vṛttānihitāya jagato ’kṛthāḥ +yāni te caritānīśamanuṣyāḥ sādhavaḥ kalauśṛṇvantaḥ kīrtayantaś catariṣyanty añjasā tamaḥ +yadu-vaṁśe ’vatīrṇasyabhavataḥ puruṣottamaśarac-chataṁ vyatīyāyapañca-viṁśādhikaṁ prabho +nādhunā te ’khilādhāradeva-kāryāvaśeṣitamkulaṁ ca vipra-śāpenanaṣṭa-prāyam abhūd idam +śrī-bhagavān uvācaavadhāritam etan meyad āttha vibudheśvarakṛtaṁ vaḥ kāryam akhilaṁbhūmer bhāro ’vatāritaḥ +tad idaṁ yādava-kulaṁvīrya-śaurya-śriyoddhatamlokaṁ jighṛkṣad ruddhaṁ mevelayeva mahārṇavaḥ +yady asaṁhṛtya dṛptānāṁyadūnāṁ vipulaṁ kulamgantāsmy anena loko ’yamudvelena vinaṅkṣyati +idānīṁ nāśa ārabdhaḥkulasya dvija-śāpa-jaḥyāsyāmi bhavanaṁ brahmannetad-ante tavānagha +śrī-śuka uvācaity ukto loka-nāthenasvayam-bhūḥ praṇipatya tamsaha deva-gaṇair devaḥsva-dhāma samapadyata +atha tasyāṁ mahotpātāndvāravatyāṁ samutthitānvilokya bhagavān āhayadu-vṛddhān samāgatān +śrī-bhagavān uvācaete vai su-mahotpātāvyuttiṣṭhantīha sarvataḥśāpaś ca naḥ kulasyāsīdbrāhmaṇebhyo duratyayaḥ +na vastavyam ihāsmābhirjijīviṣubhir āryakāḥprabhāsaṁ su-mahat-puṇyaṁyāsyāmo ’dyaiva mā ciram +yatra snātvā dakṣa-śāpādgṛhīto yakṣmaṇodu-rāṭvimuktaḥ kilbiṣāt sadyobheje bhūyaḥ kalodayam +vayaṁ ca tasminn āplutyatarpayitvā pitṝn surānbhojayitvoṣijo viprānnānā-guṇavatāndhasā +śrī-śuka uvācaevaṁ bhagavatādiṣṭāyādavāḥ kuru-nandanagantuṁ kṛta-dhiyas tīrthaṁsyandanān samayūyujan +tan nirīkṣyoddhavo rājanśrutvā bhagavatoditamdṛṣṭvāriṣṭāni ghorāṇinityaṁ kṛṣṇam anuvrataḥ +śrī-uddhava uvācadeva-deveśa yogeśapuṇya-śravaṇa-kīrtanasaṁhṛtyaitat kulaṁ nūnaṁlokaṁ santyakṣyate bhavānvipra-śāpaṁ samartho ’pipratyahan na yad īśvaraḥ +nāhaṁ tavāṅghri-kamalaṁkṣaṇārdham api keśavatyaktuṁ samutsahe nāthasva-dhāma naya mām api +tava vikrīḍitaṁ kṛṣṇanṛṇāṁ parama-maṅgalamkarṇa-pīyūṣam āsādyatyajanty anya-spṛhāṁ janāḥ +śayyāsanāṭana-sthāna-snāna-krīḍāśanādiṣukathaṁ tvāṁ priyam ātmānaṁvayaṁ bhaktās tyajema hi +tvayopabhukta-srag-gandha-vāso-’laṅkāra-carcitāḥucchiṣṭa-bhojino dāsāstava māyāṁ jayema hi +vāta-vasanā ya ṛṣayaḥśramaṇā ūrdhra-manthinaḥbrahmākhyaṁ dhāma te yāntiśāntāḥ sannyāsino ’malāḥ +vayaṁ tv iha mahā-yoginbhramantaḥ karma-vartmasutvad-vārtayā tariṣyāmastāvakair dustaraṁ tamaḥ +śrī-śuka uvācaevaṁ vijñāpito rājanbhagavān devakī-sutaḥekāntinaṁ priyaṁ bhṛtyamuddhavaṁ samabhāṣata +śrī-bhagavān uvācayad āttha māṁ mahā-bhāgatac-cikīrṣitam eva mebrahmā bhavo loka-pālāḥsvar-vāsaṁ me ’bhikāṅkṣiṇaḥ +mayā niṣpāditaṁ hy atradeva-kāryam aśeṣataḥyad-artham avatīrṇo ’hamaṁśena brahmaṇārthitaḥ +kulaṁ vai śāpa-nirdagdhaṁnaṅkṣyaty anyonya-vigrahātsamudraḥ saptame hy enāṁpurīṁ ca plāvayiṣyati +yarhy evāyaṁ mayā tyaktoloko ’yaṁ naṣṭa-maṅgalaḥbhaviṣyaty acirāt sādhokalināpi nirākṛtaḥ +na vastavyaṁ tvayaivehamayā tyakte mahī-talejano ’bhadra-rucir bhadrabhaviṣyati kalau yuge +tvaṁ tu sarvaṁ parityajyasnehaṁ sva-jana-bandhuṣumayy āveśya manaḥ saṁyaksama-dṛg vicarasva gām +yad idaṁ manasā vācācakṣurbhyāṁ śravaṇādibhiḥnaśvaraṁ gṛhyamāṇaṁ caviddhi māyā-mano-mayam +puṁso ’yuktasya nānārthobhramaḥ sa guṇa-doṣa-bhākkarmākarma-vikarmetiguṇa-doṣa-dhiyo bhidā +tasmād yuktendriya-grāmoyukta-citta idaṁ jagatātmanīkṣasva vitatamātmānaṁ mayy adhīśvare +jñāna-vijñāna-saṁyuktaātma-bhūtaḥ śarīriṇāmātmānubhava-tuṣṭātmānāntarāyair vihanyase +doṣa-buddhyobhayātītoniṣedhān na nivartateguṇa-buddhyā ca vihitaṁna karoti yathārbhakaḥ +sarva-bhūta-suhṛc chāntojñāna-vijñāna-niścayaḥpaśyan mad-ātmakaṁ viśvaṁna vipadyeta vai punaḥ +śrī-śuka uvācaity ādiṣṭo bhagavatāmahā-bhāgavato nṛpauddhavaḥ praṇipatyāhatattvaṁ jijñāsur acyutam +śrī-uddhava uvācayogeśa yoga-vinyāsayogātman yoga-sambhavaniḥśreyasāya me proktastyāgaḥ sannyāsa-lakṣaṇaḥ +tyāgo ’yaṁ duṣkaro bhūmankāmānāṁ viṣayātmabhiḥsutarāṁ tvayi sarvātmannabhaktair iti me matiḥ +so ’haṁ mamāham iti mūḍha-matir vigāḍhastvan-māyayā viracitātmani sānubandhetat tv añjasā nigaditaṁ bhavatā yathāhaṁsaṁsādhayāmi bhagavann anuśādhi bhṛtyam +satyasya te sva-dṛśa ātmana ātmano ’nyaṁvaktāram īśa vibudheṣv api nānucakṣesarve vimohita-dhiyas tava māyayemebrahmādayas tanu-bhṛto bahir-artha-bhāvāḥ +tasmād bhavantam anavadyam ananta-pāraṁsarva-jñam īśvaram akuṇṭha-vikuṇṭha-dhiṣṇyamnirviṇṇa-dhīr aham u he vṛjinābhitaptonārāyaṇaṁ nara-sakhaṁ śaraṇaṁ prapadye +śrī-bhagavān uvācaprāyeṇa manujā lokeloka-tattva-vicakṣaṇāḥsamuddharanti hy ātmānamātmanaivāśubhāśayāt +ātmano gurur ātmaivapuruṣasya viśeṣataḥyat pratyakṣānumānābhyāṁśreyo ’sāv anuvindate +puruṣatve ca māṁ dhīrāḥsāṅkhya-yoga-viśāradāḥāvistarāṁ prapaśyantisarva-śakty-upabṛṁhitam +eka-dvi-tri-catuṣ-pādobahu-pādas tathāpadaḥbahvyaḥ santi puraḥ sṛṣṭāstāsāṁ me pauruṣī priyā +atra māṁ mṛgayanty addhāyuktā hetubhir īśvaramgṛhyamāṇair guṇair liṅgairagrāhyam anumānataḥ +atrāpy udāharantīmamitihāsaṁ purātanamavadhūtasya saṁvādaṁyador amita-tejasaḥ +avadhūtaṁ dvijaṁ kañciccarantam akuto-bhayamkaviṁ nirīkṣya taruṇaṁyaduḥ papraccha dharma-vit +śrī-yadur uvācakuto buddhir iyaṁ brahmannakartuḥ su-viśāradāyām āsādya bhavāl lokaṁvidvāṁś carati bāla-vat +prāyo dharmārtha-kāmeṣuvivitsāyāṁ ca mānavāḥhetunaiva samīhantaāyuṣo yaśasaḥ śriyaḥ +tvaṁ tu kalpaḥ kavir dakṣaḥsu-bhago ’mṛta-bhāṣaṇaḥna kartā nehase kiñcijjaḍonmatta-piśāca-vat +janeṣu dahyamāneṣukāma-lobha-davāgnināna tapyase ’gninā muktogaṅgāmbhaḥ-stha iva dvipaḥ +tvaṁ hi naḥ pṛcchatāṁ brahmannātmany ānanda-kāraṇambrūhi sparśa-vihīnasyabhavataḥ kevalātmanaḥ +śrī-bhagavān uvācayadunaivaṁ mahā-bhāgobrahmaṇyena su-medhasāpṛṣṭaḥ sabhājitaḥ prāhapraśrayāvanataṁ dvijaḥ +śrī-brāhmaṇa uvācasanti me guravo rājanbahavo buddhy-upāśritāḥyato buddhim upādāyamukto ’ṭāmīha tān śṛṇu +pṛthivī vāyur ākāśamāpo ’gniś candramā raviḥkapoto ’jagaraḥ sindhuḥpataṅgo madhukṛd gajaḥ +yato yad anuśikṣāmiyathā vā nāhuṣātmajatat tathā puruṣa-vyāghranibodha kathayāmi te +bhūtair ākramyamāṇo ’pidhīro daiva-vaśānugaiḥtad vidvān na calen mārgādanvaśikṣaṁ kṣiter vratam +śaśvat parārtha-sarvehaḥparārthaikānta-sambhavaḥsādhuḥ śikṣeta bhū-bhṛttonaga-śiṣyaḥ parātmatām +prāṇa-vṛttyaiva santuṣyenmunir naivendriya-priyaiḥjñānaṁ yathā na naśyetanāvakīryeta vāṅ-manaḥ +viṣayeṣv āviśan yogīnānā-dharmeṣu sarvataḥguṇa-doṣa-vyapetātmāna viṣajjeta vāyu-vat +pārthiveṣv iha deheṣupraviṣṭas tad-guṇāśrayaḥguṇair na yujyate yogīgandhair vāyur ivātma-dṛk +antarhitaś ca sthira-jaṅgameṣubrahmātma-bhāvena samanvayenavyāptyāvyavacchedam asaṅgam ātmanomunir nabhastvaṁ vitatasya bhāvayet +tejo-’b-anna-mayair bhāvairmeghādyair vāyuneritaiḥna spṛśyate nabhas tadvatkāla-sṛṣṭair guṇaiḥ pumān +svacchaḥ prakṛtitaḥ snigdhomādhuryas tīrtha-bhūr nṛṇāmmuniḥ punāty apāṁ mitramīkṣopasparśa-kīrtanaiḥ +tejasvī tapasā dīptodurdharṣodara-bhājanaḥsarva-bhakṣyo ’pi yuktātmānādatte malam agni-vat +kvacic channaḥ kvacit spaṣṭaupāsyaḥ śreya icchatāmbhuṅkte sarvatra dātṝṇāṁdahan prāg-uttarāśubham +sva-māyayā sṛṣṭam idaṁsad-asal-lakṣaṇaṁ vibhuḥpraviṣṭa īyate tat-tat-svarūpo ’gnir ivaidhasi +visargādyāḥ śmaśānāntābhāvā dehasya nātmanaḥkalānām iva candrasyakālenāvyakta-vartmanā +kālena hy ogha-vegenabhūtānāṁ prabhavāpyayaunityāv api na dṛśyeteātmano ’gner yathārciṣām +guṇair guṇān upādatteyathā-kālaṁ vimuñcatina teṣu yujyate yogīgobhir gā iva go-patiḥ +budhyate sve na bhedenavyakti-stha iva tad-gataḥlakṣyate sthūla-matibhirātmā cāvasthito ’rka-vat +nāti-snehaḥ prasaṅgo vākartavyaḥ kvāpi kenacitkurvan vindeta santāpaṁkapota iva dīna-dhīḥ +kapotaḥ kaścanāraṇyekṛta-nīḍo vanaspataukapotyā bhāryayā sārdhamuvāsa katicit samāḥ +kapotau sneha-guṇita-hṛdayau gṛha-dharmiṇaudṛṣṭiṁ dṛṣṭyāṅgam aṅgenabuddhiṁ buddhyā babandhatuḥ +śayyāsanāṭana-sthānavārtā-krīḍāśanādikammithunī-bhūya viśrabdhauceratur vana-rājiṣu +yaṁ yaṁ vāñchati sā rājantarpayanty anukampitātaṁ taṁ samanayat kāmaṁkṛcchreṇāpy ajitendriyaḥ +kapotī prathamaṁ garbhaṁgṛhṇantī kāla āgateaṇḍāni suṣuve nīḍesta-patyuḥ sannidhau satī +teṣu kāle vyajāyantaracitāvayavā hareḥśaktibhir durvibhāvyābhiḥkomalāṅga-tanūruhāḥ +prajāḥ pupuṣatuḥ prītaudampatī putra-vatsalauśṛṇvantau kūjitaṁ tāsāṁnirvṛtau kala-bhāṣitaiḥ +tāsāṁ patatraiḥ su-sparśaiḥkūjitair mugdha-ceṣṭitaiḥpratyudgamair adīnānāṁpitarau mudam āpatuḥ +snehānubaddha-hṛdayāvanyonyaṁ viṣṇu-māyayāvimohitau dīna-dhiyauśiśūn pupuṣatuḥ prajāḥ +ekadā jagmatus tāsāmannārthaṁ tau kuṭumbinauparitaḥ kānane tasminnarthinau ceratuś ciram +dṛṣṭvā tān lubdhakaḥ kaścidyadṛcchāto vane-caraḥjagṛhe jālam ātatyacarataḥ svālayāntike +kapotaś ca kapotī caprajā-poṣe sadotsukaugatau poṣaṇam ādāyasva-nīḍam upajagmatuḥ +kapotī svātmajān vīkṣyabālakān jāla-saṁvṛtāntān abhyadhāvat krośantīkrośato bhṛśa-duḥkhitā +sāsakṛt sneha-guṇitādīna-cittāja-māyayāsvayaṁ cābadhyata śicābaddhān paśyanty apasmṛtiḥ +kapotaḥ svātmajān baddhānātmano ’py adhikān priyānbhāryāṁ cātma-samāṁ dīnovilalāpāti-duḥkhitaḥ +aho me paśyatāpāyamalpa-puṇyasya durmateḥatṛptasyākṛtārthasyagṛhas trai-vargiko hataḥ +anurūpānukūlā cayasya me pati-devatāśūnye gṛhe māṁ santyajyaputraiḥ svar yāti sādhubhiḥ +so ’haṁ śūnye gṛhe dīnomṛta-dāro mṛta-prajaḥjijīviṣe kim arthaṁ vāvidhuro duḥkha-jīvitaḥ +tāṁs tathaivāvṛtān śigbhirmṛtyu-grastān viceṣṭataḥsvayaṁ ca kṛpaṇaḥ śikṣupaśyann apy abudho ’patat +taṁ labdhvā lubdhakaḥ krūraḥkapotaṁ gṛha-medhinamkapotakān kapotīṁ casiddhārthaḥ prayayau gṛham +evaṁ kuṭumby aśāntātmādvandvārāmaḥ patatri-vatpuṣṇan kuṭumbaṁ kṛpaṇaḥsānubandho ’vasīdati +yaḥ prāpya mānuṣaṁ lokaṁmukti-dvāram apāvṛtamgṛheṣu khaga-vat saktastam ārūḍha-cyutaṁ viduḥ +śrī-brāhmaṇa uvācasukham aindriyakaṁ rājansvarge naraka eva cadehināṁ yad yathā duḥkhaṁtasmān neccheta tad-budhaḥ +grāsaṁ su-mṛṣṭaṁ virasaṁmahāntaṁ stokam eva vāyadṛcchayaivāpatitaṁgrased ājagaro ’kriyaḥ +śayītāhāni bhūrīṇinirāhāro ’nupakramaḥyadi nopanayed grāsomahāhir iva diṣṭa-bhuk +ojaḥ-saho-bala-yutaṁbibhrad deham akarmakamśayāno vīta-nidraś canehetendriyavān api +muniḥ prasanna-gambhīrodurvigāhyo duratyayaḥananta-pāro hy akṣobhyaḥstimitoda ivārṇavaḥ +samṛddha-kāmo hīno vānārāyaṇa-paro muniḥnotsarpeta na śuṣyetasaridbhir iva sāgaraḥ +dṛṣṭvā striyaṁ deva-māyāṁtad-bhāvair ajitendriyaḥpralobhitaḥ pataty andhetamasy agnau pataṅga-vat +yoṣid-dhiraṇyābharaṇāmbarādi-dravyeṣu māyā-raciteṣu mūḍhaḥpralobhitātmā hy upabhoga-buddhyāpataṅga-van naśyati naṣṭa-dṛṣṭiḥ +stokaṁ stokaṁ grased grāsaṁdeho varteta yāvatāgṛhān ahiṁsann ātiṣṭhedvṛttiṁ mādhukarīṁ muniḥ +aṇubhyaś ca mahadbhyaś caśāstrebhyaḥ kuśalo naraḥsarvataḥ sāram ādadyātpuṣpebhya iva ṣaṭpadaḥ +sāyantanaṁ śvastanaṁ vāna saṅgṛhṇīta bhikṣitampāṇi-pātrodarāmatromakṣikeva na saṅgrahī +sāyantanaṁ śvastanaṁ vāna saṅgṛhṇīta bhikṣukaḥmakṣikā iva saṅgṛhṇansaha tena vinaśyati +padāpi yuvatīṁ bhikṣurna spṛśed dāravīm apispṛśan karīva badhyetakariṇyā aṅga-saṅgataḥ +nādhigacchet striyaṁ prājñaḥkarhicin mṛtyum ātmanaḥbalādhikaiḥ sa hanyetagajair anyair gajo yathā +na deyaṁ nopabhogyaṁ calubdhair yad duḥkha-sañcitambhuṅkte tad api tac cānyomadhu-hevārthavin madhu +su-duḥkhopārjitair vittairāśāsānāṁ gṛhāśiṣaḥmadhu-hevāgrato bhuṅkteyatir vai gṛha-medhinām +grāmya-gītaṁ na śṛṇuyādyatir vana-caraḥ kvacitśikṣeta hariṇād baddhānmṛgayor gīta-mohitāt +nṛtya-vāditra-gītānijuṣan grāmyāṇi yoṣitāmāsāṁ krīḍanako vaśyaṛṣyaśṛṅgo mṛgī-sutaḥ +jihvayāti-pramāthinyājano rasa-vimohitaḥmṛtyum ṛcchaty asad-buddhirmīnas tu baḍiśair yathā +indriyāṇi jayanty āśunirāhārā manīṣiṇaḥvarjayitvā tu rasanaṁtan nirannasya vardhate +tāvaj jitendriyo na syādvijitānyendriyaḥ pumānna jayed rasanaṁ yāvajjitaṁ sarvaṁ jite rase +piṅgalā nāma veśyāsīdvideha-nagare purātasyā me śikṣitaṁ kiñcinnibodha nṛpa-nandana +sā svairiṇy ekadā kāntaṁsaṅketa upaneṣyatīabhūt kāle bahir dvārebibhratī rūpam uttamam +mārga āgacchato vīkṣyapuruṣān puruṣarṣabhatān śulka-dān vittavataḥkāntān mene ’rtha-kāmukī +āgateṣv apayāteṣusā saṅketopajīvinīapy anyo vittavān ko ’pimām upaiṣyati bhūri-daḥ +tasyā vittāśayā śuṣyad-vaktrāyā dīna-cetasaḥnirvedaḥ paramo jajñecintā-hetuḥ sukhāvahaḥ +tasyā nirviṇṇa-cittāyāgītaṁ śṛṇu yathā mamanirveda āśā-pāśānāṁpuruṣasya yathā hy asiḥ +na hy aṅgājāta-nirvedodeha-bandhaṁ jihāsatiyathā vijñāna-rahitomanujo mamatāṁ nṛpa +piṅgalovācaaho me moha-vitatiṁpaśyatāvijitātmanaḥyā kāntād asataḥ kāmaṁkāmaye yena bāliśā +santaṁ samīpe ramaṇaṁ rati-pradaṁvitta-pradaṁ nityam imaṁ vihāyaakāma-daṁ duḥkha-bhayādhi-śoka-moha-pradaṁ tuccham ahaṁ bhaje ’jñā +aho mayātmā paritāpito vṛthāsāṅketya-vṛttyāti-vigarhya-vārtayāstraiṇān narād yārtha-tṛṣo ’nuśocyātkrītena vittaṁ ratim ātmanecchatī +yad asthibhir nirmita-vaṁśa-vaṁsya-sthūṇaṁ tvacā roma-nakhaiḥ pinaddhamkṣaran-nava-dvāram agāram etadviṇ-mūtra-pūrṇaṁ mad upaiti kānyā +videhānāṁ pure hy asminnaham ekaiva mūḍha-dhīḥyānyam icchanty asaty asmādātma-dāt kāmam acyutāt +suhṛt preṣṭhatamo nāthaātmā cāyaṁ śarīriṇāmtaṁ vikrīyātmanaivāhaṁrame ’nena yathā ramā +kiyat priyaṁ te vyabhajankāmā ye kāma-dā narāḥādy-antavanto bhāryāyādevā vā kāla-vidrutāḥ +nūnaṁ me bhagavān prītoviṣṇuḥ kenāpi karmaṇānirvedo ’yaṁ durāśāyāyan me jātaḥ sukhāvahaḥ +maivaṁ syur manda-bhāgyāyāḥkleśā nirveda-hetavaḥyenānubandhaṁ nirhṛtyapuruṣaḥ śamam ṛcchati +tenopakṛtam ādāyaśirasā grāmya-saṅgatāḥtyaktvā durāśāḥ śaraṇaṁvrajāmi tam adhīśvaram +santuṣṭā śraddadhaty etadyathā-lābhena jīvatīviharāmy amunaivāhamātmanā ramaṇena vai +saṁsāra-kūpe patitaṁviṣayair muṣitekṣaṇamgrastaṁ kālāhinātmānaṁko ’nyas trātum adhīśvaraḥ +ātmaiva hy ātmano goptānirvidyeta yadākhilātapramatta idaṁ paśyedgrastaṁ kālāhinā jagat +śrī-brāhmaṇa uvācaevaṁ vyavasita-matirdurāśāṁ kānta-tarṣa-jāmchittvopaśamam āsthāyaśayyām upaviveśa sā +āśā hi paramaṁ duḥkhaṁnairāśyaṁ paramaṁ sukhamyathā sañchidya kāntāśāṁsukhaṁ suṣvāpa piṅgalā +śrī-brāhmaṇa uvācaparigraho hi duḥkhāyayad yat priyatamaṁ nṛṇāmanantaṁ sukham āpnotitad vidvān yas tv akiñcanaḥ +sāmiṣaṁ kuraraṁ jaghnurbalino ’nye nirāmiṣāḥtadāmiṣaṁ parityajyasa sukhaṁ samavindata +na me mānāpamānau stona cintā geha-putriṇāmātma-krīḍa ātma-ratirvicarāmīha bāla-vat +dvāv eva cintayā muktauparamānanda āplutauyo vimugdho jaḍo bāloyo guṇebhyaḥ paraṁ gataḥ +kvacit kumārī tv ātmānaṁvṛṇānān gṛham āgatānsvayaṁ tān arhayām āsakvāpi yāteṣu bandhuṣu +teṣām abhyavahārārthaṁśālīn rahasi pārthivaavaghnantyāḥ prakoṣṭha-sthāścakruḥ śaṅkhāḥ svanaṁ mahat +sā taj jugupsitaṁ matvāmahatī vrīḍitā tataḥbabhañjaikaikaśaḥ śaṅkhāndvau dvau pāṇyor aśeṣayat +ubhayor apy abhūd ghoṣohy avaghnantyāḥ sva-śaṅkhayoḥtatrāpy ekaṁ nirabhidadekasmān nābhavad dhvaniḥ +anvaśikṣam imaṁ tasyāupadeśam arindamalokān anucarann etānloka-tattva-vivitsayā +vāse bahūnāṁ kalahobhaved vārtā dvayor apieka eva vaset tasmātkumāryā iva kaṅkaṇaḥ +mana ekatra saṁyuñjyājjita-śvāso jitāsanaḥvairāgyābhyāsa-yogenadhriyamāṇam atandritaḥ +yasmin mano labdha-padaṁ yad etacchanaiḥ śanair muñcati karma-reṇūnsattvena vṛddhena rajas tamaś cavidhūya nirvāṇam upaity anindhanam +tadaivam ātmany avaruddha-cittona veda kiñcid bahir antaraṁ vāyatheṣu-kāro nṛpatiṁ vrajantamiṣau gatātmā na dadarśa pārśve +eka-cāry aniketaḥ syādapramatto guhāśayaḥalakṣyamāṇa ācārairmunir eko ’lpa-bhāṣaṇaḥ +gṛhārambho hi duḥkhāyaviphalaś cādhruvātmanaḥsarpaḥ para-kṛtaṁ veśmapraviśya sukham edhate +eko nārāyaṇo devaḥpūrva-sṛṣṭaṁ sva-māyayāsaṁhṛtya kāla-kalayākalpānta idam īśvaraḥeka evādvitīyo ’bhūdātmādhāro ’khilāśrayaḥ +kālenātmānubhāvenasāmyaṁ nītāsu śaktiṣusattvādiṣv ādi-puruṣaḥpradhāna-puruṣeśvaraḥ +kevalātmānubhāvenasva-māyāṁ tri-guṇātmikāmsaṅkṣobhayan sṛjaty ādautayā sūtram arindama +tām āhus tri-guṇa-vyaktiṁsṛjantīṁ viśvato-mukhamyasmin protam idaṁ viśvaṁyena saṁsarate pumān +yathorṇanābhir hṛdayādūrṇāṁ santatya vaktrataḥtayā vihṛtya bhūyas tāṁgrasaty evaṁ maheśvaraḥ +yatra yatra mano dehīdhārayet sakalaṁ dhiyāsnehād dveṣād bhayād vāpiyāti tat-tat-svarūpatām +kīṭaḥ peśaskṛtaṁ dhyāyankuḍyāṁ tena praveśitaḥyāti tat-sātmatāṁ rājanpūrva-rūpam asantyajan +evaṁ gurubhya etebhyaeṣā me śikṣitā matiḥsvātmopaśikṣitāṁ buddhiṁśṛṇu me vadataḥ prabho +deho gurur mama virakti-viveka-heturbibhrat sma sattva-nidhanaṁ satatārty-udarkamtattvāny anena vimṛśāmi yathā tathāpipārakyam ity avasito vicarāmy asaṅgaḥ +jāyātmajārtha-paśu-bhṛtya-gṛhāpta-vargānpuṣṇāti yat-priya-cikīrṣayā vitanvansvānte sa-kṛcchram avaruddha-dhanaḥ sa dehaḥsṛṣṭvāsya bījam avasīdati vṛkṣa-dharmaḥ +jihvaikato ’mum apakarṣati karhi tarṣāśiśno ’nyatas tvag udaraṁ śravaṇaṁ kutaścitghrāṇo ’nyataś capala-dṛk kva ca karma-śaktirbahvyaḥ sapatnya iva geha-patiṁ lunanti +sṛṣṭvā purāṇi vividhāny ajayātma-śaktyāvṛkṣān sarīsṛpa-paśūn khaga-dandaśūkāntais tair atuṣṭa-hṛdayaḥ puruṣaṁ vidhāyabrahmāvaloka-dhiṣaṇaṁ mudam āpa devaḥ +labdhvā su-durlabham idaṁ bahu-sambhavāntemānuṣyam artha-dam anityam apīha dhīraḥtūrṇaṁ yateta na pated anu-mṛtyu yāvanniḥśreyasāya viṣayaḥ khalu sarvataḥ syāt +evaṁ sañjāta-vairāgyovijñānāloka ātmanivicarāmi mahīm etāṁmukta-saṅgo ’nahaṅkṛtaḥ +na hy ekasmād guror jñānaṁsu-sthiraṁ syāt su-puṣkalambrahmaitad advitīyaṁ vaigīyate bahudharṣibhiḥ +śrī-bhagavān uvācaity uktvā sa yaduṁ viprastam āmantrya gabhīra-dhīḥvanditaḥ sv-arcito rājñāyayau prīto yathāgatam +avadhūta-vacaḥ śrutvāpūrveṣāṁ naḥ sa pūrva-jaḥsarva-saṅga-vinirmuktaḥsama-citto babhūva ha +śrī-śuka uvācayo ’ntyaḥ purañjayo nāmabhaviṣyo bārahadrathaḥtasyāmātyas tu śunakohatvā svāminam ātma-jam +nandivardhanas tat-putraḥpañca pradyotanā imeaṣṭa-triṁśottara-śataṁbhokṣyanti pṛthivīṁ nṛpāḥ +śiśunāgas tato bhāvyaḥkākavarṇas tu tat-sutaḥkṣemadharmā tasya sutaḥkṣetrajñaḥ kṣemadharma-jaḥ +vidhisāraḥ sutas tasyā-jātaśatrur bhaviṣyatidarbhakas tat-suto bhāvīdarbhakasyājayaḥ smṛtaḥ +nandivardhana ājeyomahānandiḥ sutas tataḥśiśunāgā daśaivaitesaṣṭy-uttara-śata-trayam +sa eka-cchatrāṁ pṛthivīmanullaṅghita-śāsanaḥśāsiṣyati mahāpadmodvitīya iva bhārgavaḥ +tasya cāṣṭau bhaviṣyantisumālya-pramukhāḥ sutāḥya imāṁ bhokṣyanti mahīṁrājānaś ca śataṁ samāḥ +nava nandān dvijaḥ kaścitprapannān uddhariṣyatiteṣām abhāve jagatīṁmauryā bhokṣyanti vai kalau +sa eva candraguptaṁ vaidvijo rājye ’bhiṣekṣyatitat-suto vārisāras tutataś cāśokavardhanaḥ +suyaśā bhavitā tasyasaṅgataḥ suyaśaḥ-sutaḥśāliśūkas tatas tasyasomaśarmā bhaviṣyatiśatadhanvā tatas tasyabhavitā tad-bṛhadrathaḥ +mauryā hy ete daśa nṛpāḥsapta-triṁśac-chatottaramsamā bhokṣyanti pṛthivīṁkalau kuru-kulodvaha +agnimitras tatas tasmātsujyeṣṭho bhavitā tataḥvasumitro bhadrakaś capulindo bhavitā sutaḥ +śuṅgaṁ hatvā devabhūtiṁkāṇvo ’mātyas tu kāminamsvayaṁ kariṣyate rājyaṁvasudevo mahā-matiḥ +tasya putras tu bhūmitrastasya nārāyaṇaḥ sutaḥkāṇvāyanā ime bhūmiṁcatvāriṁśac ca pañca caśatāni trīṇi bhokṣyantivarṣāṇāṁ ca kalau yuge +hatvā kāṇvaṁ suśarmāṇaṁtad-bhṛtyo vṛṣalo balīgāṁ bhokṣyaty andhra-jātīyaḥkañcit kālam asattamaḥ +kṛṣṇa-nāmātha tad-bhrātābhavitā pṛthivī-patiḥśrī-śāntakarṇas tat-putraḥpaurṇamāsas tu tat-sutaḥ +saptābhīrā āvabhṛtyādaśa gardabhino nṛpāḥkaṅkāḥ ṣoḍaśa bhū-pālābhaviṣyanty ati-lolupāḥ +tato ’ṣṭau yavanā bhāvyāścaturdaśa turuṣkakāḥbhūyo daśa guruṇḍāś camaulā ekādaśaiva tu +ete bhokṣyanti pṛthivīṁdaśa varṣa-śatāni canavādhikāṁ ca navatiṁmaulā ekādaśa kṣitim +teṣāṁ trayodaśa sutābhavitāraś ca bāhlikāḥpuṣpamitro ’tha rājanyodurmitro ’sya tathaiva ca +māgadhānāṁ tu bhavitāviśvasphūrjiḥ purañjayaḥkariṣyaty aparo varṇānpulinda-yadu-madrakān +prajāś cābrahma-bhūyiṣṭhāḥsthāpayiṣyati durmatiḥvīryavān kṣatram utsādyapadmavatyāṁ sa vai purianu-gaṅgam ā-prayāgaṁguptāṁ bhokṣyati medinīm +saurāṣṭrāvanty-ābhīrāś caśūrā arbuda-mālavāḥvrātyā dvijā bhaviṣyantiśūdra-prāyā janādhipāḥ +sindhos taṭaṁ candrabhāgāṁkauntīṁ kāśmīra-maṇḍalambhokṣyanti śūdrā vrātyādyāmlecchāś cābrahma-varcasaḥ +tulya-kālā ime rājanmleccha-prāyāś ca bhū-bhṛtaḥete ’dharmānṛta-parāḥphalgu-dās tīvra-manyavaḥ +strī-bāla-go-dvija-ghnāś capara-dāra-dhanādṛtāḥuditāsta-mita-prāyāalpa-sattvālpakāyuṣaḥ +tan-nāthās te janapadāstac-chīlācāra-vādinaḥanyonyato rājabhiś cakṣayaṁ yāsyanti pīḍitāḥ +sūta uvācasa evam anubhūyedaṁnārāyaṇa-vinirmitamvaibhavaṁ yoga-māyāyāstam eva śaraṇaṁ yayau +śrī-mārkaṇḍeya uvācaprapanno ’smy aṅghri-mūlaṁ teprapannābhaya-daṁ hareyan-māyayāpi vibudhāmuhyanti jñāna-kāśayā +sūta uvācatam evaṁ nibhṛtātmānaṁvṛṣeṇa divi paryaṭanrudrāṇyā bhagavān rudrodadarśa sva-gaṇair vṛtaḥ +athomā tam ṛṣiṁ vīkṣyagiriśaṁ samabhāṣatapaśyemaṁ bhagavan vipraṁnibhṛtātmendriyāśayam +nibhṛtoda-jhaṣa-vrātovātāpāye yathārṇavaḥkurv asya tapasaḥ sākṣātsaṁsiddhiṁ siddhi-do bhavān +śrī-bhagavān uvācanaivecchaty āśiṣaḥ kvāpibrahmarṣir mokṣam apy utabhaktiṁ parāṁ bhagavatilabdhavān puruṣe ’vyaye +athāpi saṁvadiṣyāmobhavāny etena sādhunāayaṁ hi paramo lābhonṛṇāṁ sādhu-samāgamaḥ +sūta uvācaity uktvā tam upeyāyabhagavān sa satāṁ gatiḥīśānaḥ sarva-vidyānāmīśvaraḥ sarva-dehinām +tayor āgamanaṁ sākṣādīśayor jagad-ātmanoḥna veda ruddha-dhī-vṛttirātmānaṁ viśvam eva ca +bhagavāṁs tad abhijñāyagiriśo yoga-māyayāāviśat tad-guhākāśaṁvāyuś chidram iveśvaraḥ +ātmany api śivaṁ prāptaṁtaḍit-piṅga-jaṭā-dharamtry-akṣaṁ daśa-bhujaṁ prāṁśumudyantam iva bhāskaram +netre unmīlya dadṛśesa-gaṇaṁ somayāgatamrudraṁ tri-lokaika-guruṁnanāma śirasā muniḥ +tasmai saparyāṁ vyadadhātsa-gaṇāya sahomayāsvāgatāsana-pādyārghya-gandha-srag-dhūpa-dīpakaiḥ +āha tv ātmānubhāvenapūrṇa-kāmasya te vibhokaravāma kim īśānayenedaṁ nirvṛtaṁ jagat +namaḥ śivāya śāntāyasattvāya pramṛḍāya carajo-juṣe ’tha ghorāyanamas tubhyaṁ tamo-juṣe +sūta uvācaevaṁ stutaḥ sa bhagavānādi-devaḥ satāṁ gatiḥparituṣṭaḥ prasannātmāprahasaṁs tam abhāṣata +śrī-bhagavān uvācavaraṁ vṛṇīṣva naḥ kāmaṁvara-deśā vayaṁ trayaḥamoghaṁ darśanaṁ yeṣāṁmartyo yad vindate ’mṛtam +brāhmaṇāḥ sādhavaḥ śāntāniḥsaṅgā bhūta-vatsalāḥekānta-bhaktā asmāsunirvairāḥ sama-darśinaḥ +na te mayy acyute ’je cabhidām aṇv api cakṣatenātmanaś ca janasyāpitad yuṣmān vayam īmahi +na hy am-mayāni tīrthānina devāś cetanojjhitāḥte punanty uru-kālenayūyaṁ darśana-mātrataḥ +brāhmaṇebhyo namasyāmoye ’smad-rūpaṁ trayī-mayambibhraty ātma-samādhāna-tapaḥ-svādhyāya-saṁyamaiḥ +śravaṇād darśanād vāpimahā-pātakino ’pi vaḥśudhyerann antya-jāś cāpikim u sambhāṣaṇādibhiḥ +sūta uvācaiti candra-lalāmasyadharma-gahyopabṛṁhitamvaco ’mṛtāyanam ṛṣirnātṛpyat karṇayoḥ piban +sa ciraṁ māyayā viṣṇorbhrāmitaḥ karśito bhṛśamśiva-vāg-amṛta-dhvasta-kleśa-puñjas tam abravīt +śrī-mārkaṇḍeya uvācaaho īśvara-līleyaṁdurvibhāvyā śarīriṇāmyan namantīśitavyānistuvanti jagad-īśvarāḥ +dharmaṁ grāhayituṁ prāyaḥpravaktāraś ca dehināmācaranty anumodantekriyamāṇaṁ stuvanti ca +naitāvatā bhagavataḥsva-māyā-maya-vṛttibhiḥna duṣyetānubhāvas tairmāyinaḥ kuhakaṁ yathā +sṛṣṭvedaṁ manasā viśvamātmanānupraviśya yaḥguṇaiḥ kurvadbhir ābhātikarteva svapna-dṛg yathā +kaṁ vṛṇe nu paraṁ bhūmanvaraṁ tvad vara-darśanātyad-darśanāt pūrṇa-kāmaḥsatya-kāmaḥ pumān bhavet +varam ekaṁ vṛṇe ’thāpipūrṇāt kāmābhivarṣaṇātbhagavaty acyutāṁ bhaktiṁtat-pareṣu tathā tvayi +sūta uvācaity arcito ’bhiṣṭutaś camuninā sūktayā girātam āha bhagavāñ charvaḥśarvayā cābhinanditaḥ +kāmo maharṣe sarvo ’yaṁbhaktimāṁs tvam adhokṣajeā-kalpāntād yaśaḥ puṇyamajarāmaratā tathā +jñānaṁ trai-kālikaṁ brahmanvijñānaṁ ca viraktimatbrahma-varcasvino bhūyātpurāṇācāryatāstu te +sūta uvācaevaṁ varān sa munayedattvāgāt try-akṣa īśvaraḥdevyai tat-karma kathayannanubhūtaṁ purāmunā +so ’py avāpta-mahā-yoga-mahimā bhārgavottamaḥvicaraty adhunāpy addhāharāv ekāntatāṁ gataḥ +anuvarṇitam etat temārkaṇḍeyasya dhīmataḥanubhūtaṁ bhagavatomāyā-vaibhavam adbhutam +etat kecid avidvāṁsomāyā-saṁsṛtir ātmanaḥanādy-āvartitaṁ nṝṇāṁkādācitkaṁ pracakṣate +ya evam etad bhṛgu-varya varṇitaṁrathāṅga-pāṇer anubhāva-bhāvitamsaṁśrāvayet saṁśṛṇuyād u tāv ubhautayor na karmāśaya-saṁsṛtir bhavet +śrī-śaunaka uvācaathemam arthaṁ pṛcchāmobhavantaṁ bahu-vittamamsamasta-tantra-rāddhāntebhavān bhāgavata tattva-vit +tāntrikāḥ paricaryāyāṁkevalasya śriyaḥ pateḥaṅgopāṅgāyudhākalpaṁkalpayanti yathā ca yaiḥ +sūta uvācanamaskṛtya gurūn vakṣyevibhūtīr vaiṣṇavīr apiyāḥ proktā veda-tantrābhyāmācāryaiḥ padmajādibhiḥ +māyādyair navabhis tattvaiḥsa vikāra-mayo virāṭnirmito dṛśyate yatrasa-citke bhuvana-trayam +etad vai pauruṣaṁ rūpaṁbhūḥ pādau dyauḥ śiro nabhaḥnābhiḥ sūryo ’kṣiṇī nāsevāyuḥ karṇau diśaḥ prabhoḥ +yāvān ayaṁ vai puruṣoyāvatyā saṁsthayā mitaḥtāvān asāv api mahā-puruṣo loka-saṁsthayā +kaustubha-vyapadeśenasvātma-jyotir bibharty ajaḥtat-prabhā vyāpinī sākṣātśrīvatsam urasā vibhuḥ +sva-māyāṁ vana-mālākhyāṁnānā-guṇa-mayīṁ dadhatvāsaś chando-mayaṁ pītaṁbrahma-sūtraṁ tri-vṛt svaram +avyākṛtam anantākhyamāsanaṁ yad-adhiṣṭhitaḥdharma-jñānādibhir yuktaṁsattvaṁ padmam ihocyate +ojaḥ-saho-bala-yutaṁmukhya-tattvaṁ gadāṁ dadhatapāṁ tattvaṁ dara-varaṁtejas-tattvaṁ sudarśanam +indriyāṇi śarān āhurākūtīr asya syandanamtan-mātrāṇy asyābhivyaktiṁmudrayārtha-kriyātmatām +maṇḍalaṁ deva-yajanaṁdīkṣā saṁskāra ātmanaḥparicaryā bhagavataātmano durita-kṣayaḥ +bhagavān bhaga-śabdārthaṁlīlā-kamalam udvahandharmaṁ yaśaś ca bhagavāṁścāmara-vyajane ’bhajat +ātapatraṁ tu vaikuṇṭhaṁdvijā dhāmākuto-bhayamtri-vṛd vedaḥ suparṇākhyoyajñaṁ vahati pūruṣam +anapāyinī bhagavatīśrīḥ sākṣād ātmano hareḥviṣvaksenas tantra-mūrtirviditaḥ pārṣadādhipaḥnandādayo ’ṣṭau dvāḥ-sthāś cate ’ṇimādyā harer guṇāḥ +vāsudevaḥ saṅkarṣaṇaḥpradyumnaḥ puruṣaḥ svayamaniruddha iti brahmanmūrti-vyūho ’bhidhīyate +sa viśvas taijasaḥ prājñasturīya iti vṛttibhiḥarthendriyāśaya-jñānairbhagavān paribhāvyate +aṅgopāṅgāyudhākalpairbhagavāṁs tac catuṣṭayambibharti sma catur-mūrtirbhagavān harir īśvaraḥ +dvija-ṛṣabha sa eṣa brahma-yoniḥ svayaṁ-dṛksva-mahima-paripūrṇo māyayā ca svayaitatsṛjati harati pātīty ākhyayānāvṛtākṣovivṛta iva niruktas tat-parair ātma-labhyaḥ +śrī-kṛṣṇa kṛṣṇa-sakha vṛṣṇy-ṛṣabhāvani-dhrug-rājanya-vaṁśa-dahanānapavarga-vīryagovinda gopa-vanitā-vraja-bhṛtya-gītatīrtha-śravaḥ śravaṇa-maṅgala pāhi bhṛtyān +ya idaṁ kalya utthāyamahā-puruṣa-lakṣaṇamtac-cittaḥ prayato japtvābrahma veda guhāśayam +śrī-śaunaka uvācaśuko yad āha bhagavānviṣṇu-rātāya śṛṇvatesauro gaṇo māsi māsinānā vasati saptakaḥ +sūta uvācaanādy-avidyayā viṣṇorātmanaḥ sarva-dehināmnirmito loka-tantro ’yaṁlokeṣu parivartate +eka eva hi lokānāṁsūrya ātmādi-kṛd dhariḥsarva-veda-kriyā-mūlamṛṣibhir bahudhoditaḥ +kālo deśaḥ kriyā kartākaraṇaṁ kāryam āgamaḥdravyaṁ phalam iti brahmannavadhokto ’jayā hariḥ +madhv-ādiṣu dvādaśasubhagavān kāla-rūpa-dhṛkloka-tantrāya caratipṛthag dvādaśabhir gaṇaiḥ +dhātā kṛtasthalī hetirvāsukī rathakṛn munepulastyas tumburur itimadhu-māsaṁ nayanty amī +aryamā pulaho ’thaujāḥprahetiḥ puñjikasthalīnāradaḥ kacchanīraś canayanty ete sma mādhavam +mitro ’triḥ pauruṣeyo ’thatakṣako menakā hahāḥrathasvana iti hy eteśukra-māsaṁ nayanty amī +vasiṣṭho varuṇo rambhāsahajanyas tathā huhūḥśukraś citrasvanaś caivaśuci-māsaṁ nayanty amī +indro viśvāvasuḥ śrotāelāpatras tathāṅgirāḥpramlocā rākṣaso varyonabho-māsaṁ nayanty amī +vivasvān ugrasenaś cavyāghra āsāraṇo bhṛguḥanumlocā śaṅkhapālonabhasyākhyaṁ nayanty amī +pūṣā dhanañjayo vātaḥsuṣeṇaḥ surucis tathāghṛtācī gautamaś cetitapo-māsaṁ nayanty amī +ṛtur varcā bharadvājaḥparjanyaḥ senajit tathāviśva airāvataś caivatapasyākhyaṁ nayanty amī +athāṁśuḥ kaśyapas tārkṣyaṛtasenas tathorvaśīvidyucchatrur mahāśaṅkhaḥsaho-māsaṁ nayanty amī +bhagaḥ sphūrjo ’riṣṭanemirūrṇa āyuś ca pañcamaḥkarkoṭakaḥ pūrvacittiḥpuṣya-māsaṁ nayanty amī +tvaṣṭā ṛcīka-tanayaḥkambalaś ca tilottamābrahmāpeto ’tha satajiddhṛtarāṣṭra iṣam-bharāḥ +viṣṇur aśvataro rambhāsūryavarcāś ca satyajitviśvāmitro makhāpetaūrja-māsaṁ nayanty amī +etā bhagavato viṣṇorādityasya vibhūtayaḥsmaratāṁ sandhyayor nṝṇāṁharanty aṁho dine dine +dvādaśasv api māseṣudevo ’sau ṣaḍbhir asya vaicaran samantāt tanuteparatreha ca san-matim +sāmarg-yajurbhis tal-liṅgairṛṣayaḥ saṁstuvanty amumgandharvās taṁ pragāyantinṛtyanty apsaraso ’grataḥ +vālakhilyāḥ sahasrāṇiṣaṣṭir brahmarṣayo ’malāḥpurato ’bhimukhaṁ yāntistuvanti stutibhir vibhum +evaṁ hy anādi-nidhanobhagavān harir īśvaraḥkalpe kalpe svam ātmānaṁvyūhya lokān avaty ajaḥ +sūta uvācanamo dharmāya mahatenamaḥ kṛṣṇāya vedhasebrahmaṇebhyo namaskṛtyadharmān vakṣye sanātanān +etad vaḥ kathitaṁ viprāviṣṇoś caritam adbhutambhavadbhir yad ahaṁ pṛṣṭonarāṇāṁ puruṣocitam +atra saṅkīrtitaḥ sākṣātsarva-pāpa-haro hariḥnārāyaṇo hṛṣīkeśobhagavān sātvatāṁ patiḥ +atra brahma paraṁ guhyaṁjagataḥ prabhavāpyayamjñānaṁ ca tad-upākhyānaṁproktaṁ vijñāna-saṁyutam +bhakti-yogaḥ samākhyātovairāgyaṁ ca tad-āśrayampārīkṣitam upākhyānaṁnāradākhyānam eva ca +prāyopaveśo rājarṣervipra-śāpāt parīkṣitaḥśukasya brahmarṣabhasyasaṁvādaś ca parīkṣitaḥ +yoga-dhāraṇayotkrāntiḥsaṁvādo nāradājayoḥavatārānugītaṁ casargaḥ prādhāniko ’grataḥ +viduroddhava-saṁvādaḥkṣattṛ-maitreyayos tataḥpurāṇa-saṁhitā-praśnomahā-puruṣa-saṁsthitiḥ +tataḥ prākṛtikaḥ sargaḥsapta vaikṛtikāś ca yetato brahmāṇḍa-sambhūtirvairājaḥ puruṣo yataḥ +kālasya sthūla-sūkṣmasyagatiḥ padma-samudbhavaḥbhuva uddharaṇe ’mbhodherhiraṇyākṣa-vadho yathā +ūrdhva-tiryag-avāk-sargorudra-sargas tathaiva caardha-nārīśvarasyāthayataḥ svāyambhuvo manuḥ +śatarūpā ca yā strīṇāmādyā prakṛtir uttamāsantāno dharma-patnīnāṁkardamasya prajāpateḥ +avatāro bhagavataḥkapilasya mahātmanaḥdevahūtyāś ca saṁvādaḥkapilena ca dhīmatā +nava-brahma-samutpattirdakṣa-yajña-vināśanamdhruvasya caritaṁ paścātpṛthoḥ prācīnabarhiṣaḥ +dvīpa-varṣa-samudrāṇāṁgiri-nady-upavarṇanamjyotiś-cakrasya saṁsthānaṁpātāla-naraka-sthitiḥ +dakṣa-janma pracetobhyastat-putrīṇāṁ ca santatiḥyato devāsura-narāstiryaṅ-naga-khagādayaḥ +tvāṣṭrasya janma-nidhanaṁputrayoś ca diter dvijāḥdaityeśvarasya caritaṁprahrādasya mahātmanaḥ +manv-antarānukathanaṁgajendrasya vimokṣaṇammanvantarāvatārāś caviṣṇor hayaśirādayaḥ +kaurmaṁ mātsyaṁ nārasiṁhaṁvāmanaṁ ca jagat-pateḥkṣīroda-mathanaṁ tadvadamṛtārthe divaukasām +devāsura-mahā-yuddhaṁrāja-vaṁśānukīrtanamikṣvāku-janma tad-vaṁśaḥsudyumnasya mahātmanaḥ +ilopākhyānam atroktaṁtāropākhyānam eva casūrya-vaṁśānukathanaṁśaśādādyā nṛgādayaḥ +saukanyaṁ cātha śaryāteḥkakutsthasya ca dhīmataḥkhaṭvāṅgasya ca māndhātuḥsaubhareḥ sagarasya ca +rāmasya kośalendrasyacaritaṁ kilbiṣāpahamnimer aṅga-parityāgojanakānāṁ ca sambhavaḥ +rāmasya bhārgavendrasyaniḥkṣatrī-karaṇaṁ bhuvaḥailasya soma-vaṁśasyayayāter nahuṣasya ca +yatrāvatīrṇo bhagavānkṛṣṇākhyo jagad-īśvaraḥvasudeva-gṛhe janmatato vṛddhiś ca gokule +tasya karmāṇy apārāṇikīrtitāny asura-dviṣaḥpūtanāsu-payaḥ-pānaṁśakaṭoccāṭanaṁ śiśoḥ +dhenukasya saha-bhrātuḥpralambasya ca saṅkṣayaḥgopānāṁ ca paritrāṇaṁdāvāgneḥ parisarpataḥ +damanaṁ kāliyasyāhermahāher nanda-mokṣaṇamvrata-caryā tu kanyānāṁyatra tuṣṭo ’cyuto vrataiḥ +akrūrāgamanaṁ paścātprasthānaṁ rāma-kṛṣṇayoḥvraja-strīṇāṁ vilāpaś camathurālokanaṁ tataḥ +gaja-muṣṭika-cāṇūra-kaṁsādīnāṁ tathā vadhaḥmṛtasyānayanaṁ sūnoḥpunaḥ sāndīpaner guroḥ +mathurāyāṁ nivasatāyadu-cakrasya yat priyamkṛtam uddhava-rāmābhyāṁyutena hariṇā dvijāḥ +jarāsandha-samānīta-sainyasya bahuśo vadhaḥghātanaṁ yavanendrasyakuśasthalyā niveśanam +ādānaṁ pārijātasyasudharmāyāḥ surālayātrukmiṇyā haraṇaṁ yuddhepramathya dviṣato hareḥ +harasya jṛmbhaṇaṁ yuddhebāṇasya bhuja-kṛntanamprāgjyotiṣa-patiṁ hatvākanyānāṁ haraṇaṁ ca yat +caidya-pauṇḍraka-śālvānāṁdantavakrasya durmateḥśambaro dvividaḥ pīṭhomuraḥ pañcajanādayaḥ +vipra-śāpāpadeśenasaṁhāraḥ sva-kulasya cauddhavasya ca saṁvādovasudevasya cādbhutaḥ +yuga-lakṣaṇa-vṛttiś cakalau nṝṇām upaplavaḥcatur-vidhaś ca pralayautpattis tri-vidhā tathā +deha-tyāgaś ca rājarṣerviṣṇu-rātasya dhīmataḥśākhā-praṇayanam ṛṣermārkaṇḍeyasya sat-kathāmahā-puruṣa-vinyāsaḥsūryasya jagad-ātmanaḥ +iti coktaṁ dvija-śreṣṭhāyat pṛṣṭo ’ham ihāsmi vaḥlīlāvatāra-karmāṇikīrtitānīha sarvaśaḥ +patitaḥ skhalitaś cārtaḥkṣuttvā vā vivaśo gṛṇanharaye nama ity uccairmucyate sarva-pātakāt +saṅkīrtyamāno bhagavān anantaḥśrutānubhāvo vyasanaṁ hi puṁsāmpraviśya cittaṁ vidhunoty aśeṣaṁyathā tamo ’rko ’bhram ivāti-vātaḥ +mṛṣā giras tā hy asatīr asat-kathāna kathyate yad bhagavān adhokṣajaḥtad eva satyaṁ tad u haiva maṅgalaṁtad eva puṇyaṁ bhagavad-guṇodayam +tad eva ramyaṁ ruciraṁ navaṁ navaṁtad eva śaśvan manaso mahotsavamtad eva śokārṇava-śoṣaṇaṁ nṛṇāṁyad uttamaḥśloka-yaśo ’nugīyate +na yad vacaś citra-padaṁ harer yaśojagat-pavitraṁ pragṛṇīta karhicittad dhvāṅkṣa-tīrthaṁ na tu haṁsa-sevitaṁyatrācyutas tatra hi sādhavo ’malāḥ +tad vāg-visargo janatāgha-samplavoyasmin prati-ślokam abaddhavaty apināmāny anantasya yaśo ’ṅkitāni yatśṛṇvanti gāyanti gṛṇanti sādhavaḥ +naiṣkarmyam apy acyuta-bhāva-varjitaṁna śobhate jñānam alaṁ nirañjanamkutaḥ punaḥ śaśvad abhadram īśvarena hy arpitaṁ karma yad apy anuttamam +yaśaḥ-śriyām eva pariśramaḥ parovarṇāśramācāra-tapaḥ-śrutādiṣuavismṛtiḥ śrīdhara-pāda-padmayorguṇānuvāda-śravaṇādarādibhiḥ +avismṛtiḥ kṛṣṇa-padāravindayoḥkṣiṇoty abhadrāṇi ca śaṁ tanotisattvasya śuddhiṁ paramātma-bhaktiṁjñānaṁ ca vijñāna-virāga-yuktam +yūyaṁ dvijāgryā bata bhūri-bhāgāyac chaśvad ātmany akhilātma-bhūtamnārāyaṇaṁ devam adevam īśamajasra-bhāvā bhajatāviveśya +ahaṁ ca saṁsmārita ātma-tattvaṁśrutaṁ purā me paramarṣi-vaktrātprāyopaveśe nṛpateḥ parīkṣitaḥsadasy ṛṣīṇāṁ mahatāṁ ca śṛṇvatām +etad vaḥ kathitaṁ viprāḥkathanīyoru-karmaṇaḥmāhātmyaṁ vāsudevasyasarvāśubha-vināśanam +ya etat śrāvayen nityaṁyāma-kṣaṇam ananya-dhīḥślokam ekaṁ tad-ardhaṁ vāpādaṁ pādārdham eva vāśraddhāvān yo ’nuśṛṇuyātpunāty ātmānam eva saḥ +dvādaśyām ekādaśyāṁ vāśṛṇvann āyuṣyavān bhavetpaṭhaty anaśnan prayataḥpūto bhavati pātakāt +puṣkare mathurāyāṁ cadvāravatyāṁ yatātmavānupoṣya saṁhitām etāṁpaṭhitvā mucyate bhayāt +devatā munayaḥ siddhāḥpitaro manavo nṛpāḥyacchanti kāmān gṛṇataḥśṛṇvato yasya kīrtanāt +ṛco yajūṁṣi sāmānidvijo ’dhītyānuvindatemadhu-kulyā ghṛta-kulyāḥpayaḥ-kulyāś ca tat phalam +purāṇa-saṁhitām etāmadhītya prayato dvijaḥproktaṁ bhagavatā yat tutat padaṁ paramaṁ vrajet +vipro ’dhītyāpnuyāt prajñāṁrājanyodadhi-mekhalāmvaiśyo nidhi-patitvaṁ caśūdraḥ śudhyeta pātakāt +kali-mala-saṁhati-kālano ’khileśoharir itaratra na gīyate hy abhīkṣṇamiha tu punar bhagavān aśeṣa-mūrtiḥparipaṭhito ’nu-padaṁ kathā-prasaṅgaiḥ +tam aham ajam anantam ātma-tattvaṁjagad-udaya-sthiti-saṁyamātma-śaktimdyu-patibhir aja-śakra-śaṅkarādyairduravasita-stavam acyutaṁ nato ’smi +upacita-nava-śaktibhiḥ sva ātmanyuparacita-sthira-jaṅgamālayāyabhagavata upalabdhi-mātra-dhamnesura-ṛṣabhāya namaḥ sanātanāya +sva-sukha-nibhṛta-cetās tad-vyudastānya-bhāvo’py ajita-rucira-līlākṛṣṭa-sāras tadīyamvyatanuta kṛpayā yas tattva-dīpaṁ purāṇaṁtam akhila-vṛjina-ghnaṁ vyāsa-sūnuṁ nato ’smi +pṛṣṭhe bhrāmyad amanda-mandara-giri-grāvāgra-kaṇḍūyanānnidrāloḥ kamaṭhākṛter bhagavataḥ śvāsānilāḥ pāntu vaḥyat-saṁskāra-kalānuvartana-vaśād velā-nibhenāmbhasāṁyātāyātam atandritaṁ jala-nidher nādyāpi viśrāmyati +purāṇa-saṅkhyā-sambhūtimasya vācya-prayojanedānaṁ dānasya māhātmyaṁpāṭhādeś ca nibodhata +brāhmaṁ daśa sahasrāṇipādmaṁ pañcona-ṣaṣṭi caśrī-vaiṣṇavaṁ trayo-viṁśaccatur-viṁśati śaivakam +brāhmaṁ daśa sahasrāṇipādmaṁ pañcona-ṣaṣṭi caśrī-vaiṣṇavaṁ trayo-viṁśaccatur-viṁśati śaivakam +brāhmaṁ daśa sahasrāṇipādmaṁ pañcona-ṣaṣṭi caśrī-vaiṣṇavaṁ trayo-viṁśaccatur-viṁśati śaivakam +idaṁ bhagavatā pūrvaṁbrahmaṇe nābhi-paṅkajesthitāya bhava-bhītāyakāruṇyāt samprakāśitam +idaṁ bhagavatā pūrvaṁbrahmaṇe nābhi-paṅkajesthitāya bhava-bhītāyakāruṇyāt samprakāśitam +idaṁ bhagavatā pūrvaṁbrahmaṇe nābhi-paṅkajesthitāya bhava-bhītāyakāruṇyāt samprakāśitam +idaṁ bhagavatā pūrvaṁbrahmaṇe nābhi-paṅkajesthitāya bhava-bhītāyakāruṇyāt samprakāśitam +ādi-madhyāvasāneṣuvairāgyākhyāna-saṁyutamhari-līlā-kathā-vrātā-mṛtānandita-sat-suram +prauṣṭhapadyāṁ paurṇamāsyāṁhema-siṁha-samanvitamdadāti yo bhāgavataṁsa yāti paramāṁ gatim +rājante tāvad anyānipurāṇāni satāṁ gaṇeyāvad bhāgavataṁ naivaśrūyate ’mṛta-sāgaram +śrīmad-bhāgavataṁ purāṇam amalaṁ yad vaiṣṇavānāṁ priyaṁyasmin pāramahaṁsyam ekam amalaṁ jñānaṁ paraṁ gīyatetatra jñāna-virāga-bhakti-sahitaṁ naiṣkarmyam āviskṛtaṁtac chṛṇvan su-paṭhan vicāraṇa-paro bhaktyā vimucyen naraḥ +kasmai yena vibhāsito ’yam atulo jñāna-pradīpaḥ purātad-rūpeṇa ca nāradāya munaye kṛṣṇāya tad-rūpiṇāyogīndrāya tad-ātmanātha bhagavad-rātāya kāruṇyatastac chuddhaṁ vimalaṁ viśokam amṛtaṁ satyaṁ paraṁ dhīmahi +yogīndrāya namas tasmaiśukāya brahma-rūpiṇesaṁsāra-sarpa-daṣṭaṁ yoviṣṇu-rātam amūmucat +nāma-saṅkīrtanaṁ yasyasarva-pāpa praṇāśanampraṇāmo duḥkha-śamanastaṁ namāmi hariṁ param +nāma-saṅkīrtanaṁ yasyasarva-pāpa praṇāśanampraṇāmo duḥkha-śamanastaṁ namāmi hariṁ param +śrī-śuka uvācatataś cānu-dinaṁ dharmaḥsatyaṁ śaucaṁ kṣamā dayākālena balinā rājannaṅkṣyaty āyur balaṁ smṛtiḥ +vittam eva kalau nṝṇāṁjanmācāra-guṇodayaḥdharma-nyāya-vyavasthāyāṁkāraṇaṁ balam eva hi +dāmpatye ’bhirucir heturmāyaiva vyāvahārikestrītve puṁstve ca hi ratirvipratve sūtram eva hi +liṅgam evāśrama-khyātāvanyonyāpatti-kāraṇamavṛttyā nyāya-daurbalyaṁpāṇḍitye cāpalaṁ vacaḥ +anāḍhyataivāsādhutvesādhutve dambha eva tusvīkāra eva codvāhesnānam eva prasādhanam +dūre vāry-ayanaṁ tīrthaṁlāvaṇyaṁ keśa-dhāraṇamudaraṁ-bharatā svārthaḥsatyatve dhārṣṭyam eva hidākṣyaṁ kuṭumba-bharaṇaṁyaśo ’rthe dharma-sevanam +evaṁ prajābhir duṣṭābhirākīrṇe kṣiti-maṇḍalebrahma-viṭ-kṣatra-śūdrāṇāṁyo balī bhavitā nṛpaḥ +prajā hi lubdhai rājanyairnirghṛṇair dasyu-dharmabhiḥācchinna-dāra-draviṇāyāsyanti giri-kānanam +śāka-mūlāmiṣa-kṣaudra-phala-puṣpāṣṭi-bhojanāḥanāvṛṣṭyā vinaṅkṣyantidurbhikṣa-kara-pīḍitāḥ +śīta-vātātapa-prāvṛḍ-himair anyonyataḥ prajāḥkṣut-tṛḍbhyāṁ vyādhibhiś caivasantapsyante ca cintayā +triṁśad viṁśati varṣāṇiparamāyuḥ kalau nṛṇām +kṣīyamāṇeṣu deheṣudehināṁ kali-doṣataḥvarṇāśramavatāṁ dharmenaṣṭe veda-pathe nṛṇām +carācara-guror viṣṇorīśvarasyākhilātmanaḥdharma-trāṇāya sādhūnāṁjanma karmāpanuttaye +śambhala-grāma-mukhyasyabrāhmaṇasya mahātmanaḥbhavane viṣṇuyaśasaḥkalkiḥ prādurbhaviṣyati +aśvam āśu-gam āruhyadevadattaṁ jagat-patiḥasināsādhu-damanamaṣṭaiśvarya-guṇānvitaḥ +atha teṣāṁ bhaviṣyantimanāṁsi viśadāni vaivāsudevāṅga-rāgāti-puṇya-gandhānila-spṛśāmpaura-jānapadānāṁ vaihateṣv akhila-dasyuṣu +teṣāṁ prajā-visargaś casthaviṣṭhaḥ sambhaviṣyativāsudeve bhagavatisattva-mūrtau hṛdi sthite +yadāvatīrṇo bhagavānkalkir dharma-patir hariḥkṛtaṁ bhaviṣyati tadāprajā-sūtiś ca sāttvikī +yadā candraś ca sūryaś catathā tiṣya-bṛhaspatīeka-rāśau sameṣyantibhaviṣyati tadā kṛtam +ye ’tītā vartamānā yebhaviṣyanti ca pārthivāḥte ta uddeśataḥ proktāvaṁśīyāḥ soma-sūryayoḥ +ārabhya bhavato janmayāvan nandābhiṣecanametad varṣa-sahasraṁ tuśataṁ pañcadaśottaram +saptarṣīṇāṁ tu yau pūrvaudṛśyete uditau divitayos tu madhye nakṣatraṁdṛśyate yat samaṁ niśi +viṣṇor bhagavato bhānuḥkṛṣṇākhyo ’sau divaṁ gataḥtadāviśat kalir lokaṁpāpe yad ramate janaḥ +yāvat sa pāda-padmābhyāṁspṛśan āste ramā-patiḥtāvat kalir vai pṛthivīṁparākrantuṁ na cāśakat +yadā devarṣayaḥ saptamaghāsu vicaranti hitadā pravṛttas tu kalirdvādaśābda-śatātmakaḥ +yadā maghābhyo yāsyantipūrvāṣāḍhāṁ maharṣayaḥtadā nandāt prabhṛty eṣakalir vṛddhiṁ gamiṣyati +yasmin kṛṣṇo divaṁ yātastasminn eva tadāhanipratipannaṁ kali-yugamiti prāhuḥ purā-vidaḥ +divyābdānāṁ sahasrāntecaturthe tu punaḥ kṛtambhaviṣyati tadā nṝṇāṁmana ātma-prakāśakam +ity eṣa mānavo vaṁśoyathā saṅkhyāyate bhuvitathā viṭ-śūdra-viprāṇāṁtās tā jñeyā yuge yuge +eteṣāṁ nāma-liṅgānāṁpuruṣāṇāṁ mahātmanāmkathā-mātrāvaśiṣṭānāṁkīrtir eva sthitā bhuvi +devāpiḥ śāntanor bhrātāmaruś cekṣvāku-vaṁśa-jaḥkalāpa-grāma āsātemahā-yoga-balānvitau +tāv ihaitya kaler antevāsudevānuśikṣitauvarṇāśrama-yutaṁ dharmaṁpūrva-vat prathayiṣyataḥ +kṛtaṁ tretā dvāparaṁ cakaliś ceti catur-yugamanena krama-yogenabhuvi prāṇiṣu vartate +rājann ete mayā proktānara-devās tathāparebhūmau mamatvaṁ kṛtvāntehitvemāṁ nidhanaṁ gatāḥ +kṛmi-viḍ-bhasma-saṁjñānterāja-nāmno ’pi yasya cabhūta-dhruk tat-kṛte svārthaṁkiṁ veda nirayo yataḥ +kathaṁ seyam akhaṇḍā bhūḥpūrvair me puruṣair dhṛtāmat-putrasya ca pautrasyamat-pūrvā vaṁśa-jasya vā +tejo-’b-anna-mayaṁ kāyaṁgṛhītvātmatayābudhāḥmahīṁ mamatayā cobhauhitvānte ’darśanaṁ gatāḥ +ye ye bhū-patayo rājanbhuñjate bhuvam ojasākālena te kṛtāḥ sarvekathā-mātrāḥ kathāsu ca +śrī-śuka uvācadṛṣṭvātmani jaye vyagrānnṛpān hasati bhūr iyamaho mā vijigīṣantimṛtyoḥ krīḍanakā nṛpāḥ +kāma eṣa narendrāṇāṁmoghaḥ syād viduṣām apiyena phenopame piṇḍeye ’ti-viśrambhitā nṛpāḥ +pūrvaṁ nirjitya ṣaḍ-vargaṁjeṣyāmo rāja-mantriṇaḥtataḥ saciva-paurāpta-karīndrān asya kaṇṭakān +samudrāvaraṇāṁ jitvāmāṁ viśanty abdhim ojasākiyad ātma-jayasyaitanmuktir ātma-jaye phalam +yāṁ visṛjyaiva manavastat-sutāś ca kurūdvahagatā yathāgataṁ yuddhetāṁ māṁ jeṣyanty abuddhayaḥ +mat-kṛte pitṛ-putrāṇāṁbhrātṝṇāṁ cāpi vigrahaḥjāyate hy asatāṁ rājyemamatā-baddha-cetasām +mamaiveyaṁ mahī kṛtsnāna te mūḍheti vādinaḥspardhamānā mitho ghnantimriyante mat-kṛte nṛpāḥ +pṛthuḥ purūravā gādhirnahuṣo bharato ’rjunaḥmāndhātā sagaro rāmaḥkhaṭvāṅgo dhundhuhā raghuḥ +kathā imās te kathitā mahīyasāṁvitāya lokeṣu yaśaḥ pareyuṣāmvijñāna-vairāgya-vivakṣayā vibhovaco-vibhūtīr na tu pāramārthyam +yas tūttamaḥ-śloka-guṇānuvādaḥsaṅgīyate ’bhīkṣṇam amaṅgala-ghnaḥtam eva nityaṁ śṛṇuyād abhīkṣṇaṁkṛṣṇe ’malāṁ bhaktim abhīpsamānaḥ +śrī-rājovācakenopāyena bhagavankaler doṣān kalau janāḥvidhamiṣyanty upacitāṁstan me brūhi yathā mune +yugāni yuga-dharmāṁś camānaṁ pralaya-kalpayoḥkālasyeśvara-rūpasyagatiṁ viṣṇor mahātmanaḥ +śrī-śuka uvācakṛte pravartate dharmaścatuṣ-pāt taj-janair dhṛtaḥsatyaṁ dayā tapo dānamiti pādā vibhor nṛpa +santuṣṭāḥ karuṇā maitrāḥśāntā dāntās titikṣavaḥātmārāmāḥ sama-dṛśaḥprāyaśaḥ śramaṇā janāḥ +tretāyāṁ dharma-pādānāṁturyāṁśo hīyate śanaiḥadharma-pādair anṛta-hiṁṣāsantoṣa-vigrahaiḥ +tadā kriyā-tapo-niṣṭhānāti-hiṁsrā na lampaṭāḥtrai-vargikās trayī-vṛddhāvarṇā brahmottarā nṛpa +tapaḥ-satya-dayā-dāneṣvardhaṁ hrasvati dvāparehiṁsātuṣṭy-anṛta-dveṣairdharmasyādharma-lakṣaṇaiḥ +yaśasvino mahā-śīlāḥsvādhyāyādhyayane ratāḥāḍhyāḥ kuṭumbino hṛṣṭāvarṇāḥ kṣatra-dvijottarāḥ +kalau tu dharma-pādānāṁturyāṁśo ’dharma-hetubhiḥedhamānaiḥ kṣīyamāṇohy ante so ’pi vinaṅkṣyati +tasmin lubdhā durācārānirdayāḥ śuṣka-vairiṇaḥdurbhagā bhūri-tarṣāś caśūdra-dāsottarāḥ prajāḥ +sattvaṁ rajas tama itidṛśyante puruṣe guṇāḥkāla-sañcoditās te vaiparivartanta ātmani +prabhavanti yadā sattvemano-buddhīndriyāṇi catadā kṛta-yugaṁ vidyājjñāne tapasi yad ruciḥ +yadā karmasu kāmyeṣubhaktir yaśasi dehināmtadā tretā rajo-vṛttiriti jānīhi buddhiman +yadā lobhas tv asantoṣomāno dambho ’tha matsaraḥkarmaṇāṁ cāpi kāmyānāṁdvāparaṁ tad rajas-tamaḥ +yadā māyānṛtaṁ tandrānidrā hiṁsā viṣādanamśoka-mohau bhayaṁ dainyaṁsa kalis tāmasaḥ smṛtaḥ +tasmāt kṣudra-dṛśo martyāḥkṣudra-bhāgyā mahāśanāḥkāmino vitta-hīnāś casvairiṇyaś ca striyo ’satīḥ +dasyūtkṛṣṭā janapadāvedāḥ pāṣaṇḍa-dūṣitāḥrājānaś ca prajā-bhakṣāḥśiśnodara-parā dvijāḥ +avratā baṭavo ’śaucābhikṣavaś ca kuṭumbinaḥtapasvino grāma-vāsānyāsino ’tyartha-lolupāḥ +hrasva-kāyā mahāhārābhūry-apatyā gata-hriyaḥśaśvat kaṭuka-bhāṣiṇyaścaurya-māyoru-sāhasāḥ +paṇayiṣyanti vai kṣudrāḥkirāṭāḥ kūṭa-kāriṇaḥanāpady api maṁsyantevārtāṁ sādhu jugupsitām +patiṁ tyakṣyanti nirdravyaṁbhṛtyā apy akhilottamambhṛtyaṁ vipannaṁ patayaḥkaulaṁ gāś cāpayasvinīḥ +pitṛ-bhrātṛ-suhṛj-jñātīnhitvā saurata-sauhṛdāḥnanāndṛ-śyāla-saṁvādādīnāḥ straiṇāḥ kalau narāḥ +śūdrāḥ pratigrahīṣyantitapo-veṣopajīvinaḥdharmaṁ vakṣyanty adharma-jñāadhiruhyottamāsanam +nityam udvigna-manasodurbhikṣa-kara-karśitāḥniranne bhū-tale rājananāvṛṣṭi-bhayāturāḥ +kalau kākiṇike ’py arthevigṛhya tyakta-sauhṛdāḥtyakṣyanti ca priyān prāṇānhaniṣyanti svakān api +na rakṣiṣyanti manujāḥsthavirau pitarāv apiputrān bhāryāṁ ca kula-jāṁkṣudrāḥ śiśnodaraṁ-bharāḥ +kalau na rājan jagatāṁ paraṁ guruṁtri-loka-nāthānata-pāda-paṅkajamprāyeṇa martyā bhagavantam acyutaṁyakṣyanti pāṣaṇḍa-vibhinna-cetasaḥ +yan-nāmadheyaṁ mriyamāṇa āturaḥpatan skhalan vā vivaśo gṛṇan pumānvimukta-karmārgala uttamāṁ gatiṁprāpnoti yakṣyanti na taṁ kalau janāḥ +puṁsāṁ kali-kṛtān doṣāndravya-deśātma-sambhavānsarvān harati citta-sthobhagavān puruṣottamaḥ +śrutaḥ saṅkīrtito dhyātaḥpūjitaś cādṛto ’pi vānṛṇāṁ dhunoti bhagavānhṛt-stho janmāyutāśubham +yathā hemni sthito vahnirdurvarṇaṁ hanti dhātu-jamevam ātma-gato viṣṇuryoginām aśubhāśayam +vidyā-tapaḥ-prāṇa-nirodha-maitrī-tīrthābhiṣeka-vrata-dāna-japyaiḥnātyanta-śuddhiṁ labhate ’ntarātmāyathā hṛdi-sthe bhagavaty anante +tasmāt sarvātmanā rājanhṛdi-sthaṁ kuru keśavammriyamāṇo hy avahitastato yāsi parāṁ gatim +mriyamāṇair abhidhyeyobhagavān parameśvaraḥātma-bhāvaṁ nayaty aṅgasarvātmā sarva-saṁśrayaḥ +kaler doṣa-nidhe rājannasti hy eko mahān guṇaḥkīrtanād eva kṛṣṇasyamukta-saṅgaḥ paraṁ vrajet +kṛte yad dhyāyato viṣṇuṁtretāyāṁ yajato makhaiḥdvāpare paricaryāyāṁkalau tad dhari-kīrtanāt +śrī-śuka uvācakālas te paramāṇv-ādirdvi-parārdhāvadhir nṛpakathito yuga-mānaṁ caśṛṇu kalpa-layāv api +catur-yuga-sahasraṁ tubrahmaṇo dinam ucyatesa kalpo yatra manavaścaturdaśa viśām-pate +tad-ante pralayas tāvānbrāhmī rātrir udāhṛtātrayo lokā ime tatrakalpante pralayāya hi +eṣa naimittikaḥ proktaḥpralayo yatra viśva-sṛkśete ’nantāsano viśvamātmasāt-kṛtya cātma-bhūḥ +dvi-parārdhe tv atikrāntebrahmaṇaḥ parameṣṭhinaḥtadā prakṛtayaḥ saptakalpante pralayāya vai +eṣa prākṛtiko rājanpralayo yatra līyateaṇḍa-koṣas tu saṅghātovighāta upasādite +parjanyaḥ śata-varṣāṇibhūmau rājan na varṣatitadā niranne hy anyonyaṁbhakṣyamāṇāḥ kṣudhārditāḥkṣayaṁ yāsyanti śanakaiḥkālenopadrutāḥ prajāḥ +sāmudraṁ daihikaṁ bhaumaṁrasaṁ sāṁvartako raviḥraśmibhiḥ pibate ghoraiḥsarvaṁ naiva vimuñcati +tataḥ saṁvartako vahniḥsaṅkarṣaṇa-mukhotthitaḥdahaty anila-vegotthaḥśūnyān bhū-vivarān atha +upary adhaḥ samantāc caśikhābhir vahni-sūryayoḥdahyamānaṁ vibhāty aṇḍaṁdagdha-gomaya-piṇḍa-vat +tataḥ pracaṇḍa-pavanovarṣāṇām adhikaṁ śatamparaḥ sāṁvartako vātidhūmraṁ khaṁ rajasāvṛtam +tato megha-kulāny aṅgacitra varṇāny anekaśaḥśataṁ varṣāṇi varṣantinadanti rabhasa-svanaiḥ +tata ekodakaṁ viśvaṁbrahmāṇḍa-vivarāntaram +tadā bhūmer gandha-guṇaṁgrasanty āpa uda-plavegrasta-gandhā tu pṛthivīpralayatvāya kalpate +apāṁ rasam atho tejastā līyante ’tha nīrasāḥgrasate tejaso rūpaṁvāyus tad-rahitaṁ tadā +na yatra vāco na mano na sattvaṁtamo rajo vā mahad-ādayo ’mīna prāṇa-buddhīndriya-devatā vāna sanniveśaḥ khalu loka-kalpaḥ +layaḥ prākṛtiko hy eṣapuruṣāvyaktayor yadāśaktayaḥ sampralīyantevivaśāḥ kāla-vidrutāḥ +buddhīndriyārtha-rūpeṇajñānaṁ bhāti tad-āśrayamdṛśyatvāvyatirekābhyāmādy-antavad avastu yat +dīpaś cakṣuś ca rūpaṁ cajyotiṣo na pṛthag bhavetevaṁ dhīḥ khāni mātrāś cana syur anyatamād ṛtāt +buddher jāgaraṇaṁ svapnaḥsuṣuptir iti cocyatemāyā-mātram idaṁ rājannānātvaṁ pratyag-ātmani +yathā jala-dharā vyomnibhavanti na bhavanti cabrahmaṇīdaṁ tathā viśvamavayavy udayāpyayāt +satyaṁ hy avayavaḥ proktaḥsarvāvayavinām ihavinārthena pratīyeranpaṭasyevāṅga tantavaḥ +yat sāmānya-viśeṣābhyāmupalabhyeta sa bhramaḥanyonyāpāśrayāt sarvamādy-antavad avastu yat +vikāraḥ khyāyamāno ’pipratyag-ātmānam antarāna nirūpyo ’sty aṇur apisyāc cec cit-sama ātma-vat +na hi satyasya nānātvamavidvān yadi manyatenānātvaṁ chidrayor yadvajjyotiṣor vātayor iva +yathā hiraṇyaṁ bahudhā samīyatenṛbhiḥ kriyābhir vyavahāra-vartmasuevaṁ vacobhir bhagavān adhokṣajovyākhyāyate laukika-vaidikair janaiḥ +yathā ghano ’rka-prabhavo ’rka-darśitohy arkāṁśa-bhūtasya ca cakṣuṣas tamaḥevaṁ tv ahaṁ brahma-guṇas tad-īkṣitobrahmāṁśakasyātmana ātma-bandhanaḥ +ghano yadārka-prabhavo vidīryatecakṣuḥ svarūpaṁ ravim īkṣate tadāyadā hy ahaṅkāra upādhir ātmanojijñāsayā naśyati tarhy anusmaret +yadaivam etena viveka-hetināmāyā-mayāhaṅkaraṇātma-bandhanamchittvācyutātmānubhavo ’vatiṣṭhatetam āhur ātyantikam aṅga samplavam +nityadā sarva-bhūtānāṁbrahmādīnāṁ parantapautpatti-pralayāv ekesūkṣma-jñāḥ sampracakṣate +kāla-sroto-javenāśuhriyamāṇasya nityadāpariṇāminām avasthās tājanma-pralaya-hetavaḥ +anādy-antavatānenakāleneśvara-mūrtināavasthā naiva dṛśyanteviyati jyotiṣām iva +nityo naimittikaś caivatathā prākṛtiko layaḥātyantikaś ca kathitaḥkālasya gatir īdṛśī +etāḥ kuru-śreṣṭha jagad-vidhāturnārāyaṇasyākhila-sattva-dhāmnaḥlīlā-kathās te kathitāḥ samāsataḥkārtsnyena nājo ’py abhidhātum īśaḥ +saṁsāra-sindhum ati-dustaram uttitīrṣornānyaḥ plavo bhagavataḥ puruṣottamasyalīlā-kathā-rasa-niṣevaṇam antareṇapuṁso bhaved vividha-duḥkha-davārditasya +purāṇa-saṁhitām etāmṛṣir nārāyaṇo ’vyayaḥnāradāya purā prāhakṛṣṇa-dvaipāyanāya saḥ +sa vai mahyaṁ mahā-rājabhagavān bādarāyaṇaḥimāṁ bhāgavatīṁ prītaḥsaṁhitāṁ veda-sammitām +imāṁ vakṣyaty asau sūtaṛṣibhyo naimiṣālayedīrgha-satre kuru-śreṣṭhasampṛṣṭaḥ śaunakādibhiḥ +śrī-śuka uvācaatrānuvarṇyate ’bhīkṣ���aṁviśvātmā bhagavān hariḥyasya prasāda-jo brahmārudraḥ krodha-samudbhavaḥ +tvaṁ tu rājan mariṣyetipaśu-buddhim imāṁ jahina jātaḥ prāg abhūto ’dyadeha-vat tvaṁ na naṅkṣyasi +na bhaviṣyasi bhūtvā tvaṁputra-pautrādi-rūpavānbījāṅkura-vad dehādervyatirikto yathānalaḥ +svapne yathā śiraś-chedaṁpañcatvādy ātmanaḥ svayamyasmāt paśyati dehasyatata ātmā hy ajo ’maraḥ +ghaṭe bhinne ghaṭākāśaākāśaḥ syād yathā purāevaṁ dehe mṛte jīvobrahma sampadyate punaḥ +manaḥ sṛjati vai dehānguṇān karmāṇi cātmanaḥtan manaḥ sṛjate māyātato jīvasya saṁsṛtiḥ +snehādhiṣṭhāna-varty-agni-saṁyogo yāvad īyatetāvad dīpasya dīpatvamevaṁ deha-kṛto bhavaḥrajaḥ-sattva-tamo-vṛttyājāyate ’tha vinaśyati +na tatrātmā svayaṁ-jyotiryo vyaktāvyaktayoḥ paraḥākāśa iva cādhārodhruvo ’nantopamas tataḥ +evam ātmānam ātma-sthamātmanaivāmṛśa prabhobuddhyānumāna-garbhiṇyāvāsudevānucintayā +codito vipra-vākyenana tvāṁ dhakṣyati takṣakaḥmṛtyavo nopadhakṣyantimṛtyūnāṁ mṛtyum īśvaram +ahaṁ brahma paraṁ dhāmabrahmāhaṁ paramaṁ padamevaṁ samīkṣya cātmānamātmany ādhāya niṣkale +etat te kathitaṁ tātayad ātmā pṛṣṭavān nṛpaharer viśvātmanaś ceṣṭāṁkiṁ bhūyaḥ śrotum icchasi +sūta uvācaetan niśamya muninābhihitaṁ parīkṣidvyāsātmajena nikhilātma-dṛśā samenatat-pāda-mūlam upasṛtya natena mūrdhnābaddhāñjalis tam idam āha sa viṣṇurātaḥ +rājovācasiddho ’smy anugṛhīto ’smibhavatā karuṇātmanāśrāvito yac ca me sākṣādanādi-nidhano hariḥ +nāty-adbhutam ahaṁ manyemahatām acyutātmanāmajñeṣu tāpa-tapteṣubhūteṣu yad anugrahaḥ +purāṇa-saṁhitām etāmaśrauṣma bhavato vayamyasyāṁ khalūttamaḥ-ślokobhagavān anuvarṇyate +bhagavaṁs takṣakādibhyomṛtyubhyo na bibhemy ahampraviṣṭo brahma nirvāṇamabhayaṁ darśitaṁ tvayā +anujānīhi māṁ brahmanvācaṁ yacchāmy adhokṣajemukta-kāmāśayaṁ cetaḥpraveśya visṛjāmy asūn +ajñānaṁ ca nirastaṁ mejñāna-vijñāna-niṣṭhayābhavatā darśitaṁ kṣemaṁparaṁ bhagavataḥ padam +sūta uvācaity uktas tam anujñāpyabhagavān bādarāyaṇiḥjagāma bhikṣubhiḥ sākaṁnara-devena pūjitaḥ +parīkṣid api rājarṣirātmany ātmānam ātmanāsamādhāya paraṁ dadhyāvaspandāsur yathā taruḥ +takṣakaḥ prahito viprāḥkruddhena dvija-sūnunāhantu-kāmo nṛpaṁ gacchandadarśa pathi kaśyapam +taṁ tarpayitvā draviṇairnivartya viṣa-hāriṇamdvija-rūpa-praticchannaḥkāma-rūpo ’daśan nṛpam +brahma-bhūtasya rājarṣerdeho ’hi-garalāgninābabhūva bhasmasāt sadyaḥpaśyatāṁ sarva-dehinām +hāhā-kāro mahān āsīdbhuvi khe dikṣu sarvataḥvismitā hy abhavan sarvedevāsura-narādayaḥ +deva-dundubhayo nedurgandharvāpsaraso jaguḥvavṛṣuḥ puṣpa-varṣāṇivibudhāḥ sādhu-vādinaḥ +janmejayaḥ sva-pitaraṁśrutvā takṣaka-bhakṣitamyathājuhāva saṅkruddhonāgān satre saha dvijaiḥ +sarpa-satre samiddhāgnaudahyamānān mahoragāndṛṣṭvendraṁ bhaya-saṁvignastakṣakaḥ śaraṇaṁ yayau +apaśyaṁs takṣakaṁ tatrarājā pārīkṣito dvijānuvāca takṣakaḥ kasmānna dahyetoragādhamaḥ +taṁ gopāyati rājendraśakraḥ śaraṇam āgatamtena saṁstambhitaḥ sarpastasmān nāgnau pataty asau +pārīkṣita iti śrutvāprāhartvija udāra-dhīḥsahendras takṣako viprānāgnau kim iti pātyate +tac chrutvājuhuvur viprāḥsahendraṁ takṣakaṁ makhetakṣakāśu patasvehasahendreṇa marutvatā +iti brahmoditākṣepaiḥsthānād indraḥ pracālitaḥbabhūva sambhrānta-matiḥsa-vimānaḥ sa-takṣakaḥ +taṁ patantaṁ vimānenasaha-takṣakam ambarātvilokyāṅgirasaḥ prāharājānaṁ taṁ bṛhaspatiḥ +naiṣa tvayā manuṣyendravadham arhati sarpa-rāṭanena pītam amṛtamatha vā ajarāmaraḥ +jīvitaṁ maraṇaṁ jantorgatiḥ svenaiva karmaṇārājaṁs tato ’nyo nāsty asyapradātā sukha-duḥkhayoḥ +sarpa-caurāgni-vidyudbhyaḥkṣut-tṛd-vyādhy-ādibhir nṛpapañcatvam ṛcchate janturbhuṅkta ārabdha-karma tat +tasmāt satram idaṁ rājansaṁsthīyetābhicārikamsarpā anāgaso dagdhājanair diṣṭaṁ hi bhujyate +sūta uvācaity uktaḥ sa tathety āhamaharṣer mānayan vacaḥsarpa-satrād uparataḥpūjayām āsa vāk-patim +saiṣā viṣṇor mahā-māyā-bādhyayālakṣaṇā yayāmuhyanty asyaivātma-bhūtābhūteṣu guṇa-vṛttibhiḥ +na yatra dambhīty abhayā virājitāmāyātma-vāde ’sakṛd ātma-vādibhiḥna yad vivādo vividhas tad-āśrayomanaś ca saṅkalpa-vikalpa-vṛtti yat +paraṁ padaṁ vaiṣṇavam āmananti tadyan neti netīty atad-utsisṛkṣavaḥvisṛjya daurātmyam ananya-sauhṛdāhṛdopaguhyāvasitaṁ samāhitaiḥ +ta etad adhigacchantiviṣṇor yat paramaṁ padamahaṁ mameti daurjanyaṁna yeṣāṁ deha-geha-jam +ativādāṁs titikṣetanāvamanyeta kañcanana cemaṁ deham āśrityavairaṁ kurvīta kenacit +namo bhagavate tasmaikṛṣṇāyākuṇṭha-medhaseyat-pādāmburuha-dhyānātsaṁhitām adhyagām imām +śrī-śaunaka uvācapailādibhir vyāsa-śiṣyairvedācāryair mahātmabhiḥvedāś ca kathitā vyastāetat saumyābhidhehi naḥ +sūta uvācasamāhitātmano brahmanbrahmaṇaḥ parameṣṭhinaḥhṛdy ākāśād abhūn nādovṛtti-rodhād vibhāvyate +yad-upāsanayā brahmanyogino malam ātmanaḥdravya-kriyā-kārakākhyaṁdhūtvā yānty apunar-bhavam +tato ’bhūt tri-vṛd oṁkāroyo ’vyakta-prabhavaḥ sva-rāṭyat tal liṅgaṁ bhagavatobrahmaṇaḥ paramātmanaḥ +śṛṇoti ya imaṁ sphoṭaṁsupta-śrotre ca śūnya-dṛkyena vāg vyajyate yasyavyaktir ākāśa ātmanaḥ +tasya hy āsaṁs trayo varṇāa-kārādyā bhṛgūdvahadhāryante yais trayo bhāvāguṇa-nāmārtha-vṛttayaḥ +tato ’kṣara-samāmnāyamasṛjad bhagavān ajaḥantasthoṣma-svara-sparśa-hrasva-dīrghādi-lakṣaṇam +tenāsau caturo vedāṁścaturbhir vadanair vibhuḥsa-vyāhṛtikān soṁkārāṁścātur-hotra-vivakṣayā +putrān adhyāpayat tāṁs tubrahmarṣīn brahma-kovidānte tu dharmopadeṣṭāraḥsva-putrebhyaḥ samādiśan +te paramparayā prāptāstat-tac-chiṣyair dhṛta-vrataiḥcatur-yugeṣv atha vyastādvāparādau maharṣibhiḥ +kṣīṇāyuṣaḥ kṣīṇa-sattvāndurmedhān vīkṣya kālataḥvedān brahmarṣayo vyasyanhṛdi-sthācyuta-coditāḥ +asminn apy antare brahmanbhagavān loka-bhāvanaḥbrahmeśādyair loka-pālairyācito dharma-guptaye +ṛg-atharva-yajuḥ-sāmnāṁrāśīr uddhṛtya vargaśaḥcatasraḥ saṁhitāś cakremantrair maṇi-gaṇā iva +tāsāṁ sa caturaḥ śiṣyānupāhūya mahā-matiḥekaikāṁ saṁhitāṁ brahmannekaikasmai dadau vibhuḥ +pailāya saṁhitām ādyāṁbahvṛcākhyāṁ uvāca havaiśampāyana-saṁjñāyanigadākhyaṁ yajur-gaṇam +pailaḥ sva-saṁhitām ūceindrapramitaye muniḥbāṣkalāya ca so ’py āhaśiṣyebhyaḥ saṁhitāṁ svakām +śākalyas tat-sutaḥ svāṁ tupañcadhā vyasya saṁhitāmvātsya-mudgala-śālīya-gokhalya-śiśireṣv adhāt +jātūkarṇyaś ca tac-chiṣyaḥsa-niruktāṁ sva-saṁhitāmbalāka-paila-jābāla-virajebhyo dadau muniḥ +bāṣkaliḥ prati-śākhābhyovālakhilyākhya-saṁhitāmcakre vālāyanir bhajyaḥkāśāraś caiva tāṁ dadhuḥ +bahvṛcāḥ saṁhitā hy etāebhir brahmarṣibhir dhṛtāḥśrutvaitac-chandasāṁ vyāsaṁsarva-pāpaiḥ pramucyate +vaiśampāyana-śiṣyā vaicarakādhvaryavo ’bhavanyac cerur brahma-hatyāṁhaḥkṣapaṇaṁ sva-guror vratam +yājñavalkyaś ca tac-chiṣyaāhāho bhagavan kiyatcaritenālpa-sārāṇāṁcariṣye ’haṁ su-duścaram +ity ukto gurur apy āhakupito yāhy alaṁ tvayāviprāvamantrā śiṣyeṇamad-adhītaṁ tyajāśv iti +devarāta-sutaḥ so ’picharditvā yajuṣāṁ gaṇamtato gato ’tha munayodadṛśus tān yajur-gaṇān +yājñavalkyas tato brahmaṁśchandāṁsy adhi gaveṣayanguror avidyamānānisūpatasthe ’rkam īśvaram +śrī-yājñavalkya uvācaoṁ namo bhagavate ādityāyākhila-jagatām ātma-svarūpeṇa kāla-svarūpeṇa catur-vidha-bhūta-nikāyānāṁ brahmādi-stamba-paryantānām antar-hṛdayeṣu bahir api cākāśa ivopādhināvyavadhīyamāno bhavān eka eva kṣaṇa-lava-nimeṣāvayavopacita-saṁvatsara-gaṇenāpām ādāna- visargābhyām imāṁ loka-yātrām anuvahati. +yad u ha vāva vibudharṣabha savitar adas tapaty anusavanam ahar ahar āmnāya-vidhinopatiṣṭhamānānām akhila-durita-vṛjina- bījāvabharjana bhagavataḥ samabhidhīmahi tapana maṇḍalam. +ya iha vāva sthira-cara-nikarāṇāṁ nija-niketanānāṁ mana-indriyāsu-gaṇān anātmanaḥ svayam ātmāntar-yāmī pracodayati. +ya evemaṁ lokam ati-karāla-vadanāndhakāra-saṁjñājagara-graha-gilitaṁ mṛtakam iva vicetanam avalokyānukampayā parama-kāruṇika īkṣayaivotthāpyāhar ahar anusavanaṁ śreyasi sva-dharmākhyātmāva-sthane pravartayati. +avani-patir ivāsādhūnāṁ bhayam udīrayann aṭati parita āśā-pālais tatra tatra kamala-kośāñjalibhir upahṛtārhaṇaḥ. +atha ha bhagavaṁs tava caraṇa-nalina-yugalaṁ tri-bhuvana-gurubhir abhivanditam aham ayāta-yāma-yajuṣ-kāma upasarāmīti. +sūta uvācaevaṁ stutaḥ sa bhagavānvāji-rūpa-dharo raviḥyajūṁṣy ayāta-yāmānimunaye ’dāt prasāditaḥ +yajurbhir akaroc chākhādaśa pañca śatair vibhuḥjagṛhur vājasanyas tāḥkāṇva-mādhyandinādayaḥ +jaimineḥ sama-gasyāsītsumantus tanayo muniḥsutvāṁs tu tat-sutas tābhyāmekaikāṁ prāha saṁhitām +sukarmā cāpi tac-chiṣyaḥsāma-veda-taror mahānsahasra-saṁhitā-bhedaṁcakre sāmnāṁ tato dvija +udīcyāḥ sāma-gāḥ śiṣyāāsan pañca-śatāni vaipauṣyañjy-āvantyayoś cāpitāṁś ca prācyān pracakṣate +laugākṣir māṅgaliḥ kulyaḥkuśīdaḥ kukṣir eva capauṣyañji-śiṣyā jagṛhuḥsaṁhitās te śataṁ śatam +kṛto hiraṇyanābhasyacatur-viṁśati saṁhitāḥśiṣya ūce sva-śiṣyebhyaḥśeṣā āvantya ātmavān +sūta uvācaatharva-vit sumantuś caśiṣyam adhyāpayat svakāmsaṁhitāṁ so ’pi pathyāyavedadarśāya coktavān +śauklāyanir brahmabalirmodoṣaḥ pippalāyaniḥvedadarśasya śiṣyās tepathya-śiṣyān atho śṛṇukumudaḥ śunako brahmanjājaliś cāpy atharva-vit +babhruḥ śiṣyo ’thāṅgirasaḥsaindhavāyana eva caadhīyetāṁ saṁhite dvesāvarṇādyās tathāpare +nakṣatrakalpaḥ śāntiś cakaśyapāṅgirasādayaḥete ātharvaṇācāryāḥśṛṇu paurāṇikān mune +trayyāruṇiḥ kaśyapaś casāvarṇir akṛtavraṇaḥvaiśampāyana-hārītauṣaḍ vai paurāṇikā ime +adhīyanta vyāsa-śiṣyātsaṁhitāṁ mat-pitur mukhātekaikām aham eteṣāṁśiṣyaḥ sarvāḥ samadhyagām +kaśyapo ’haṁ ca sāvarṇīrāma-śiṣyo ’kṛtavraṇaḥadhīmahi vyāsa-śiṣyāccatvāro mūla-saṁhitāḥ +purāṇa-lakṣaṇaṁ brahmanbrahmarṣibhir nirūpitamśṛṇuṣva buddhim āśrityaveda-śāstrānusārataḥ +sargo ’syātha visargaś cavṛtti-rakṣāntarāṇi cavaṁśo vaṁśānucaritaṁsaṁsthā hetur apāśrayaḥ +avyākṛta-guṇa-kṣobhānmahatas tri-vṛto ’hamaḥbhūta-sūkṣmendriyārthānāṁsambhavaḥ sarga ucyate +puruṣānugṛhītānāmeteṣāṁ vāsanā-mayaḥvisargo ’yaṁ samāhārobījād bījaṁ carācaram +vṛttir bhūtāni bhūtānāṁcarāṇām acarāṇi cakṛtā svena nṛṇāṁ tatrakāmāc codanayāpi vā +rakṣācyutāvatārehāviśvasyānu yuge yugetiryaṅ-martyarṣi-deveṣuhanyante yais trayī-dviṣaḥ +manvantaraṁ manur devāmanu-putrāḥ sureśvarāḥṛṣayo ’ṁśāvatārāś cahareḥ ṣaḍ-vidham ucyate +rājñāṁ brahma-prasūtānāṁvaṁśas trai-kāliko ’nvayaḥvaṁśānucaritaṁ teṣāṁvṛttaṁ vaṁśa-dharās ca ye +naimittikaḥ prākṛtikonitya ātyantiko layaḥsaṁstheti kavibhiḥ proktaścaturdhāsya svabhāvataḥ +hetur jīvo ’sya sargāderavidyā-karma-kārakaḥyaṁ cānuśāyinaṁ prāhuravyākṛtam utāpare +vyatirekānvayo yasyajāgrat-svapna-suṣuptiṣumāyā-mayeṣu tad brahmajīva-vṛttiṣv apāśrayaḥ +padārtheṣu yathā dravyaṁsan-mātraṁ rūpa-nāmasubījādi-pañcatāntāsuhy avasthāsu yutāyutam +virameta yadā cittaṁhitvā vṛtti-trayaṁ svayamyogena vā tadātmānaṁvedehāyā nivartate +evaṁ lakṣaṇa-lakṣyāṇipurāṇāni purā-vidaḥmunayo ’ṣṭādaśa prāhuḥkṣullakāni mahānti ca +brāhmaṁ pādmaṁ vaiṣṇavaṁ caśaivaṁ laiṅgaṁ sa-gāruḍaṁnāradīyaṁ bhāgavatamāgneyaṁ skānda-saṁjñitam +brahmann idaṁ samākhyātaṁśākhā-praṇayanaṁ muneḥśiṣya-śiṣya-praśiṣyāṇāṁbrahma-tejo-vivardhanam +śrī-śaunaka uvācasūta jīva ciraṁ sādhovada no vadatāṁ varatamasy apāre bhramatāṁnṝṇāṁ tvaṁ pāra-darśanaḥ +āhuś cirāyuṣam ṛṣiṁmṛkaṇḍu-tanayaṁ janāḥyaḥ kalpānte hy urvaritoyena grastam idaṁ jagat +sūta uvācapraśnas tvayā maharṣe ’yaṁkṛto loka-bhramāpahaḥnārāyaṇa-kathā yatragītā kali-malāpahā +prāpta-dvijāti-saṁskāromārkaṇḍeyaḥ pituḥ kramātchandāṁsy adhītya dharmeṇatapaḥ-svādhyāya-saṁyutaḥ +brahmā bhṛgur bhavo dakṣobrahma-putrāś ca ye ’parenṛ-deva-pitṛ-bhūtānitenāsann ati-vismitāḥ +itthaṁ bṛhad-vrata-dharastapaḥ-svādhyāya-saṁyamaiḥdadhyāv adhokṣajaṁ yogīdhvasta-kleśāntarātmanā +tasyaivaṁ yuñjataś cittaṁmahā-yogena yoginaḥvyatīyāya mahān kālomanvantara-ṣaḍ-ātmakaḥ +etat purandaro jñātvāsaptame ’smin kilāntaretapo-viśaṅkito brahmannārebhe tad-vighātanam +gandharvāpsarasaḥ kāmaṁvasanta-malayānilaumunaye preṣayām āsarajas-toka-madau tathā +te vai tad-āśramaṁ jagmurhimādreḥ pārśva uttarepuṣpabhadrā nadī yatracitrākhyā ca śilā vibho +tad-āśrama-padaṁ puṇyaṁpuṇya-druma-latāñcitampuṇya-dvija-kulākīrṇaṁpuṇyāmala-jalāśayam +udyac-candra-niśā-vaktraḥpravāla-stabakālibhiḥgopa-druma-latā-jālaistatrāsīt kusumākaraḥ +anvīyamāno gandharvairgīta-vāditra-yūthakaiḥadṛśyatātta-cāpeṣuḥsvaḥ-strī-yūtha-patiḥ smaraḥ +hutvāgniṁ samupāsīnaṁdadṛśuḥ śakra-kiṅkarāḥmīlitākṣaṁ durādharṣaṁmūrtimantam ivānalam +nanṛtus tasya purataḥstriyo ’tho gāyakā jaguḥmṛdaṅga-vīṇā-paṇavairvādyaṁ cakrur mano-ramam +sandadhe ’straṁ sva-dhanuṣikāmaḥ pañca-mukhaṁ tadāmadhur mano rajas-tokaindra-bhṛtyā vyakampayan +krīḍantyāḥ puñjikasthalyāḥkandukaiḥ stana-gauravātbhṛśam udvigna-madhyāyāḥkeśa-visraṁsita-srajaḥ +visasarja tadā bāṇaṁmatvā taṁ sva-jitaṁ smaraḥsarvaṁ tatrābhavan moghamanīśasya yathodyamaḥ +ta ittham apakurvantomunes tat-tejasā munedahyamānā nivavṛtuḥprabodhyāhim ivārbhakāḥ +itīndrānucarair brahmandharṣito ’pi mahā-muniḥyan nāgād ahamo bhāvaṁna tac citraṁ mahatsu hi +dṛṣṭvā nistejasaṁ kāmaṁsa-gaṇaṁ bhagavān svarāṭśrutvānubhāvaṁ brahmarṣervismayaṁ samagāt param +tasyaivaṁ yuñjataś cittaṁtapaḥ-svādhyāya-saṁyamaiḥanugrahāyāvirāsīnnara-nārāyaṇo hariḥ +tau śukla-kṛṣṇau nava-kañja-locanaucatur-bhujau raurava-valkalāmbaraupavitra-pāṇī upavītakaṁ tri-vṛtkamaṇḍaluṁ daṇḍam ṛjuṁ ca vaiṇavam +te vai bhagavato rūpenara-nārāyaṇāv ṛṣīdṛṣṭvotthāyādareṇoccairnanāmāṅgena daṇḍa-vat +sa tat-sandarśanānanda-nirvṛtātmendriyāśayaḥhṛṣṭa-romāśru-pūrṇākṣona sehe tāv udīkṣitum +utthāya prāñjaliḥ prahvaautsukyād āśliṣann ivanamo nama itīśānaubabhāṣe gadgadākṣaram +tayor āsanam ādāyapādayor avanijya caarhaṇenānulepenadhūpa-mālyair apūjayat +sukham āsanam āsīnauprasādābhimukhau munīpunar ānamya pādābhyāṁgariṣṭhāv idam abravīt +śrī-mārkaṇḍeya uvācakiṁ varṇaye tava vibho yad-udīrito ’suḥsaṁspandate tam anu vāṅ-mana-indriyāṇispandanti vai tanu-bhṛtām aja-śarvayoś casvasyāpy athāpi bhajatām asi bhāva-bandhuḥ +mūrtī ime bhagavato bhagavaṁs tri-lokyāḥkṣemāya tāpa-viramāya ca mṛtyu-jityainānā bibharṣy avitum anya-tanūr yathedaṁsṛṣṭvā punar grasasi sarvam ivorṇanābhiḥ +tasyāvituḥ sthira-careśitur aṅghri-mūlaṁyat-sthaṁ na karma-guṇa-kāla-rajaḥ spṛśantiyad vai stuvanti ninamanti yajanty abhīkṣṇaṁdhyāyanti veda-hṛdayā munayas tad-āptyai +nānyaṁ tavāṅghry-upanayād apavarga-mūrteḥkṣemaṁ janasya parito-bhiya īśa vidmaḥbrahmā bibhety alam ato dvi-parārdha-dhiṣṇyaḥkālasya te kim uta tat-kṛta-bhautikānām +tad vai bhajāmy ṛta-dhiyas tava pāda-mūlaṁhitvedam ātma-cchadi cātma-guroḥ parasyadehādy apārtham asad antyam abhijña-mātraṁvindeta te tarhi sarva-manīṣitārtham +sattvaṁ rajas tama itīśa tavātma-bandhomāyā-mayāḥ sthiti-layodaya-hetavo ’syalīlā dhṛtā yad api sattva-mayī praśāntyainānye nṛṇāṁ vyasana-moha-bhiyaś ca yābhyām +tasmāt taveha bhagavann atha tāvakānāṁśuklāṁ tanuṁ sva-dayitāṁ kuśalā bhajantiyat sātvatāḥ puruṣa-rūpam uśanti sattvaṁloko yato ’bhayam utātma-sukhaṁ na cānyat +tasmai namo bhagavate puruṣāya bhūmneviśvāya viśva-gurave para-daivatāyanārāyaṇāya ṛṣaye ca narottamāyahaṁsāya saṁyata-gire nigameśvarāya +yaṁ vai na veda vitathākṣa-pathair bhramad-dhīḥsantaṁ svakeṣv asuṣu hṛdy api dṛk-patheṣutan-māyayāvṛta-matiḥ sa u eva sākṣādādyas tavākhila-guror upasādya vedam +yad-darśanaṁ nigama ātma-rahaḥ-prakāśaṁmuhyanti yatra kavayo ’ja-parā yatantaḥtaṁ sarva-vāda-viṣaya-pratirūpa-śīlaṁvande mahā-puruṣam ātma-nigūḍha-bodham +sūta uvācasaṁstuto bhagavān itthaṁmārkaṇḍeyena dhīmatānārāyaṇo nara-sakhaḥprīta āha bhṛgūdvaham +śrī-bhagavān uvācabho bho brahmarṣi-varyo ’sisiddha ātma-samādhināmayi bhaktyānapāyinyātapaḥ-svādhyāya-saṁyamaiḥ +vayaṁ te parituṣṭāḥ smatvad-bṛhad-vrata-caryayāvaraṁ pratīccha bhadraṁ tevara-do ’smi tvad-īpsitam +śrī-ṛṣir uvācajitaṁ te deva-deveśaprapannārti-harācyutavareṇaitāvatālaṁ noyad bhavān samadṛśyata +gṛhītvājādayo yasyaśrīmat-pādābja-darśanammanasā yoga-pakvenasa bhavān me ’kṣi-gocaraḥ +athāpy ambuja-patrākṣapuṇya-śloka-śikhāmaṇedrakṣye māyāṁ yayā lokaḥsa-pālo veda sad-bhidām +sūta uvācaitīḍito ’rcitaḥ kāmamṛṣiṇā bhagavān munetatheti sa smayan prāgādbadary-āśramam īśvaraḥ +tam eva cintayann arthamṛṣiḥ svāśrama eva saḥvasann agny-arka-somāmbu-bhū-vāyu-viyad-ātmasu +tasyaikadā bhṛgu-śreṣṭhapuṣpabhadrā-taṭe muneḥupāsīnasya sandhyāyāṁbrahman vāyur abhūn mahān +taṁ caṇḍa-śabdaṁ samudīrayantaṁbalāhakā anv abhavan karālāḥakṣa-sthaviṣṭhā mumucus taḍidbhiḥsvananta uccair abhi varṣa-dhārāḥ +tato vyadṛśyanta catuḥ samudrāḥsamantataḥ kṣmā-talam āgrasantaḥsamīra-vegormibhir ugra-nakra-mahā-bhayāvarta-gabhīra-ghoṣāḥ +antar bahiś cādbhir ati-dyubhiḥ kharaiḥśatahradābhir upatāpitaṁ jagatcatur-vidhaṁ vīkṣya sahātmanā munirjalāplutāṁ kṣmāṁ vimanāḥ samatrasat +tasyaivam udvīkṣata ūrmi-bhīṣaṇaḥprabhañjanāghūrṇita-vār mahārṇavaḥāpūryamāṇo varaṣadbhir ambudaiḥkṣmām apyadhād dvīpa-varṣādribhiḥ samam +sa-kṣmāntarikṣaṁ sa-divaṁ sa-bhā-gaṇaṁtrai-lokyam āsīt saha digbhir āplutamsa eka evorvarito mahā-munirbabhrāma vikṣipya jaṭā jaḍāndha-vat +kṣut-tṛṭ-parīto makarais timiṅgilairupadruto vīci-nabhasvatāhataḥtamasy apāre patito bhraman diśona veda khaṁ gāṁ ca pariśrameṣitaḥ +kracin magno mahāvartetaralais tāḍitaḥ kvacityādobhir bhakṣyate kvāpisvayam anyonya-ghātibhiḥ +ayutāyuta-varṣāṇāṁsahasrāṇi śatāni cavyatīyur bhramatas tasminviṣṇu-māyāvṛtātmanaḥ +sa kadācid bhramaṁs tasminpṛthivyāḥ kakudi dvijaḥnyāgrodha-potaṁ dadṛśephala-pallava-śobhitam +prāg-uttarasyāṁ śākhāyāṁtasyāpi dadṛśe śiśumśayānaṁ parṇa-puṭakegrasantaṁ prabhayā tamaḥ +mahā-marakata-śyāmaṁśrīmad-vadana-paṅkajamkambu-grīvaṁ mahoraskaṁsu-nasaṁ sundara-bhruvam +tad-darśanād vīta-pariśramo mudāprotphulla-hṛt-padma-vilocanāmbujaḥprahṛṣṭa-romādbhuta-bhāva-śaṅkitaḥpraṣṭuṁ puras taṁ prasasāra bālakam +tāvac chiśor vai śvasitena bhārgavaḥso ’ntaḥ śarīraṁ maśako yathāviśattatrāpy ado nyastam acaṣṭa kṛtsnaśoyathā purāmuhyad atīva vismitaḥ +khaṁ rodasī bhā-gaṇān adri-sāgarāndvīpān sa-varṣān kakubhaḥ surāsurānvanāni deśān saritaḥ purākarānkheṭān vrajān āśrama-varṇa-vṛttayaḥ +himālayaṁ puṣpavahāṁ ca tāṁ nadīṁnijāśramaṁ yatra ṛṣī apaśyataviśvaṁ vipaśyañ chvasitāc chiśor vaibahir nirasto nyapatal layābdhau +tasmin pṛthivyāḥ kakudi prarūḍhaṁvaṭaṁ ca tat-parṇa-puṭe śayānamtokaṁ ca tat-prema-sudhā-smitenanirīkṣito ’pāṅga-nirīkṣaṇena +tāvat sa bhagavān sākṣādyogādhīśo guhā-śayaḥantardadha ṛṣeḥ sadyoyathehānīśa-nirmitā +tam anv atha vaṭo brahmansalilaṁ loka-samplavaḥtirodhāyi kṣaṇād asyasvāśrame pūrva-vat sthitaḥ +śrī-śuka uvācavarīyān eṣa te praśnaḥkṛto loka-hitaṁ nṛpaātmavit-sammataḥ puṁsāṁśrotavyādiṣu yaḥ paraḥ +śrotavyādīni rājendranṛṇāṁ santi sahasraśaḥapaśyatām ātma-tattvaṁgṛheṣu gṛha-medhinām +nidrayā hriyate naktaṁvyavāyena ca vā vayaḥdivā cārthehayā rājankuṭumba-bharaṇena vā +dehāpatya-kalatrādiṣvātma-sainyeṣv asatsv apiteṣāṁ pramatto nidhanaṁpaśyann api na paśyati +tasmād bhārata sarvātmābhagavān īśvaro hariḥśrotavyaḥ kīrtitavyaś casmartavyaś cecchatābhayam +etāvān sāṅkhya-yogābhyāṁsva-dharma-pariniṣṭhayājanma-lābhaḥ paraḥ puṁsāmante nārāyaṇa-smṛtiḥ +prāyeṇa munayo rājannivṛttā vidhi-ṣedhataḥnairguṇya-sthā ramante smaguṇānukathane hareḥ +idaṁ bhāgavataṁ nāmapurāṇaṁ brahma-sammitamadhītavān dvāparādaupitur dvaipāyanād aham +pariniṣṭhito ’pi nairguṇyauttama-śloka-līlayāgṛhīta-cetā rājarṣeākhyānaṁ yad adhītavān +tad ahaṁ te ’bhidhāsyāmimahā-pauruṣiko bhavānyasya śraddadhatām āśusyān mukunde matiḥ satī +etan nirvidyamānānāmicchatām akuto-bhayamyogināṁ nṛpa nirṇītaṁharer nāmānukīrtanam +kiṁ pramattasya bahubhiḥparokṣair hāyanair ihavaraṁ muhūrtaṁ viditaṁghaṭate śreyase yataḥ +khaṭvāṅgo nāma rājarṣirjñātveyattām ihāyuṣaḥmuhūrtāt sarvam utsṛjyagatavān abhayaṁ harim +tavāpy etarhi kauravyasaptāhaṁ jīvitāvadhiḥupakalpaya tat sarvaṁtāvad yat sāmparāyikam +anta-kāle tu puruṣaāgate gata-sādhvasaḥchindyād asaṅga-śastreṇaspṛhāṁ dehe ’nu ye ca tam +gṛhāt pravrajito dhīraḥpuṇya-tīrtha-jalāplutaḥśucau vivikta āsīnovidhivat kalpitāsane +abhyasen manasā śuddhaṁtrivṛd-brahmākṣaraṁ parammano yacchej jita-śvāsobrahma-bījam avismaran +niyacched viṣayebhyo ’kṣānmanasā buddhi-sārathiḥmanaḥ karmabhir ākṣiptaṁśubhārthe dhārayed dhiyā +tatraikāvayavaṁ dhyāyedavyucchinnena cetasāmano nirviṣayaṁ yuktvātataḥ kiñcana na smaretpadaṁ tat paramaṁ viṣṇormano yatra prasīdati +rajas-tamobhyām ākṣiptaṁvimūḍhaṁ mana ātmanaḥyacched dhāraṇayā dhīrohanti yā tat-kṛtaṁ malam +yasyāṁ sandhāryamāṇāyāṁyogino bhakti-lakṣaṇaḥāśu sampadyate yogaāśrayaṁ bhadram īkṣataḥ +rājovācayathā sandhāryate brahmandhāraṇā yatra sammatāyādṛśī vā hared āśupuruṣasya mano-malam +śrī-śuka uvācajitāsano jita-śvāsojita-saṅgo jitendriyaḥsthūle bhagavato rūpemanaḥ sandhārayed dhiyā +viśeṣas tasya deho ’yaṁsthaviṣṭhaś ca sthavīyasāmyatredaṁ vyajyate viśvaṁbhūtaṁ bhavyaṁ bhavac ca sat +aṇḍa-kośe śarīre ’sminsaptāvaraṇa-saṁyutevairājaḥ puruṣo yo ’saubhagavān dhāraṇāśrayaḥ +pātālam etasya hi pāda-mūlaṁpaṭhanti pārṣṇi-prapade rasātalammahātalaṁ viśva-sṛjo ’tha gulphautalātalaṁ vai puruṣasya jaṅghe +dve jānunī sutalaṁ viśva-mūrterūru-dvayaṁ vitalaṁ cātalaṁ camahītalaṁ taj-jaghanaṁ mahīpatenabhastalaṁ nābhi-saro gṛṇanti +uraḥ-sthalaṁ jyotir-anīkam asyagrīvā mahar vadanaṁ vai jano ’syatapo varāṭīṁ vidur ādi-puṁsaḥsatyaṁ tu śīrṣāṇi sahasra-śīrṣṇaḥ +indrādayo bāhava āhur usrāḥkarṇau diśaḥ śrotram amuṣya śabdaḥnāsatya-dasrau paramasya nāseghrāṇo ’sya gandho mukham agnir iddhaḥ +dyaur akṣiṇī cakṣur abhūt pataṅgaḥpakṣmāṇi viṣṇor ahanī ubhe catad-bhrū-vijṛmbhaḥ parameṣṭhi-dhiṣṇyamāpo ’sya tālū rasa eva jihvā +chandāṁsy anantasya śiro gṛṇantidaṁṣṭrā yamaḥ sneha-kalā dvijānihāso janonmāda-karī ca māyāduranta-sargo yad-apāṅga-mokṣaḥ +vrīḍottarauṣṭho ’dhara eva lobhodharmaḥ stano ’dharma-patho ’sya pṛṣṭhamkas tasya meḍhraṁ vṛṣaṇau ca mitraukukṣiḥ samudrā girayo ’sthi-saṅghāḥ +nadyo ’sya nāḍyo ’tha tanū-ruhāṇimahī-ruhā viśva-tanor nṛpendraananta-vīryaḥ śvasitaṁ mātariśvāgatir vayaḥ karma guṇa-pravāhaḥ +īśasya keśān vidur ambuvāhānvāsas tu sandhyāṁ kuru-varya bhūmnaḥavyaktam āhur hṛdayaṁ manaś casa candramāḥ sarva-vikāra-kośaḥ +vijñāna-śaktiṁ mahim āmanantisarvātmano ’ntaḥ-karaṇaṁ giritramaśvāśvatary-uṣṭra-gajā nakhānisarve mṛgāḥ paśavaḥ śroṇi-deśe +vayāṁsi tad-vyākaraṇaṁ vicitraṁmanur manīṣā manujo nivāsaḥgandharva-vidyādhara-cāraṇāpsaraḥsvara-smṛtīr asurānīka-vīryaḥ +brahmānanaṁ kṣatra-bhujo mahātmāviḍ ūrur aṅghri-śrita-kṛṣṇa-varṇaḥnānābhidhābhījya-gaṇopapannodravyātmakaḥ karma vitāna-yogaḥ +iyān asāv īśvara-vigrahasyayaḥ sanniveśaḥ kathito mayā tesandhāryate ’smin vapuṣi sthaviṣṭhemanaḥ sva-buddhyā na yato ’sti kiñcit +sa sarva-dhī-vṛtty-anubhūta-sarvaātmā yathā svapna-janekṣitaikaḥtaṁ satyam ānanda-nidhiṁ bhajetanānyatra sajjed yata ātma-pātaḥ +bhūta-mātrendriya-dhiyāṁjanma sarga udāhṛtaḥbrahmaṇo guṇa-vaiṣamyādvisargaḥ pauruṣaḥ smṛtaḥ +bhūta-mātrendriya-dhiyāṁjanma sarga udāhṛtaḥbrahmaṇo guṇa-vaiṣamyādvisargaḥ pauruṣaḥ smṛtaḥ +bhūta-mātrendriya-dhiyāṁjanma sarga udāhṛtaḥbrahmaṇo guṇa-vaiṣamyādvisargaḥ pauruṣaḥ smṛtaḥ +bhūta-mātrendriya-dhiyāṁjanma sarga udāhṛtaḥbrahmaṇo guṇa-vaiṣamyādvisargaḥ pauruṣaḥ smṛtaḥ +sthitir vaikuṇṭha-vijayaḥpoṣaṇaṁ tad-anugrahaḥmanvantarāṇi sad-dharmaūtayaḥ karma-vāsanāḥ +sthitir vaikuṇṭha-vijayaḥpoṣaṇaṁ tad-anugrahaḥmanvantarāṇi sad-dharmaūtayaḥ karma-vāsanāḥ +avatārānucaritaṁhareś cāsyānuvartināmpuṁsām īśa-kathāḥ proktānānākhyānopabṛṁhitāḥ +nirodho ’syānuśayanamātmanaḥ saha śaktibhiḥmuktir hitvānyathā rūpaṁsva-rūpeṇa vyavasthitiḥ +ābhāsaś ca nirodhaś cayato ’sty adhyavasīyatesa āśrayaḥ paraṁ brahmaparamātmeti śabdyate +ābhāsaś ca nirodhaś cayato ’sty adhyavasīyatesa āśrayaḥ paraṁ brahmaparamātmeti śabdyate +yo ’dhyātmiko ’yaṁ puruṣaḥso ’sāv evādhidaivikaḥyas tatrobhaya-vicchedaḥpuruṣo hy ādhibhautikaḥ +yo ’dhyātmiko ’yaṁ puruṣaḥso ’sāv evādhidaivikaḥyas tatrobhaya-vicchedaḥpuruṣo hy ādhibhautikaḥ +yo ’dhyātmiko ’yaṁ puruṣaḥso ’sāv evādhidaivikaḥyas tatrobhaya-vicchedaḥpuruṣo hy ādhibhautikaḥ +ekam ekatarābhāveyadā nopalabhāmahetritayaṁ tatra yo vedasa ātmā svāśrayāśrayaḥ +ekam ekatarābhāveyadā nopalabhāmahetritayaṁ tatra yo vedasa ātmā svāśrayāśrayaḥ +ekam ekatarābhāveyadā nopalabhāmahetritayaṁ tatra yo vedasa ātmā svāśrayāśrayaḥ +ekam ekatarābhāveyadā nopalabhāmahetritayaṁ tatra yo vedasa ātmā svāśrayāśrayaḥ +puruṣo ’ṇḍaṁ vinirbhidyayadāsau sa vinirgataḥātmano ’yanam anvicchannapo ’srākṣīc chuciḥ śucīḥ +puruṣo ’ṇḍaṁ vinirbhidyayadāsau sa vinirgataḥātmano ’yanam anvicchannapo ’srākṣīc chuciḥ śucīḥ +puruṣo ’ṇḍaṁ vinirbhidyayadāsau sa vinirgataḥātmano ’yanam anvicchannapo ’srākṣīc chuciḥ śucīḥ +puruṣo ’ṇḍaṁ vinirbhidyayadāsau sa vinirgataḥātmano ’yanam anvicchannapo ’srākṣīc chuciḥ śucīḥ +puruṣo ’ṇḍaṁ vinirbhidyayadāsau sa vinirgataḥātmano ’yanam anvicchannapo ’srākṣīc chuciḥ śucīḥ +dravyaṁ karma ca kālaś casvabhāvo jīva eva cayad-anugrahataḥ santina santi yad-upekṣayā +eko nānātvam anvicchanyoga-talpāt samutthitaḥvīryaṁ hiraṇmayaṁ devomāyayā vyasṛjat tridhā +eko nānātvam anvicchanyoga-talpāt samutthitaḥvīryaṁ hiraṇmayaṁ devomāyayā vyasṛjat tridhā +eko nānātvam anvicchanyoga-talpāt samutthitaḥvīryaṁ hiraṇmayaṁ devomāyayā vyasṛjat tridhā +eko nānātvam anvicchanyoga-talpāt samutthitaḥvīryaṁ hiraṇmayaṁ devomāyayā vyasṛjat tridhā +anuprāṇanti yaṁ prāṇāḥprāṇantaṁ sarva-jantuṣuapānantam apānantinara-devam ivānugāḥ +prāṇenākṣipatā kṣut tṛḍantarā jāyate vibhoḥpipāsato jakṣataś caprāṅ mukhaṁ nirabhidyata +mukhatas tālu nirbhinnaṁjihvā tatropajāyatetato nānā-raso jajñejihvayā yo ’dhigamyate +vivakṣor mukhato bhūmnovahnir vāg vyāhṛtaṁ tayoḥjale caitasya suciraṁnirodhaḥ samajāyata +nāsike nirabhidyetāṁdodhūyati nabhasvatitatra vāyur gandha-vahoghrāṇo nasi jighṛkṣataḥ +yadātmani nirālokamātmānaṁ ca didṛkṣataḥnirbhinne hy akṣiṇī tasyajyotiś cakṣur guṇa-grahaḥ +bodhyamānasya ṛṣibhirātmanas taj jighṛkṣataḥkarṇau ca nirabhidyetāṁdiśaḥ śrotraṁ guṇa-grahaḥ +vastuno mṛdu-kāṭhinya-laghu-gurv-oṣṇa-śītatāmjighṛkṣatas tvaṅ nirbhinnātasyāṁ roma-mahī-ruhāḥtatra cāntar bahir vātastvacā labdha-guṇo vṛtaḥ +vastuno mṛdu-kāṭhinya-laghu-gurv-oṣṇa-śītatāmjighṛkṣatas tvaṅ nirbhinnātasyāṁ roma-mahī-ruhāḥtatra cāntar bahir vātastvacā labdha-guṇo vṛtaḥ +hastau ruruhatus tasyanānā-karma-cikīrṣayātayos tu balavān indraādānam ubhayāśrayam +gatiṁ jigīṣataḥ pādaururuhāte ’bhikāmikāmpadbhyāṁ yajñaḥ svayaṁ havyaṁkarmabhiḥ kriyate nṛbhiḥ +gatiṁ jigīṣataḥ pādaururuhāte ’bhikāmikāmpadbhyāṁ yajñaḥ svayaṁ havyaṁkarmabhiḥ kriyate nṛbhiḥ +gatiṁ jigīṣataḥ pādaururuhāte ’bhikāmikāmpadbhyāṁ yajñaḥ svayaṁ havyaṁkarmabhiḥ kriyate nṛbhiḥ +gatiṁ jigīṣataḥ pādaururuhāte ’bhikāmikāmpadbhyāṁ yajñaḥ svayaṁ havyaṁkarmabhiḥ kriyate nṛbhiḥ +nirabhidyata śiśno vaiprajānandāmṛtārthinaḥupastha āsīt kāmānāṁpriyaṁ tad-ubhayāśrayam +utsisṛkṣor dhātu-malaṁnirabhidyata vai gudamtataḥ pāyus tato mitrautsarga ubhayāśrayaḥ +āsisṛpsoḥ puraḥ puryānābhi-dvāram apānataḥtatrāpānas tato mṛtyuḥpṛthaktvam ubhayāśrayam +āditsor anna-pānānāmāsan kukṣy-antra-nāḍayaḥnadyaḥ samudrāś ca tayostuṣṭiḥ puṣṭis tad-āśraye +nididhyāsor ātma-māyāṁhṛdayaṁ nirabhidyatatato manaś candra itisaṅkalpaḥ kāma eva ca +tvak-carma-māṁsa-rudhira-medo-majjāsthi-dhātavaḥbhūmy-ap-tejomayāḥ saptaprāṇo vyomāmbu-vāyubhiḥ +guṇātmakānīndriyāṇibhūtādi-prabhavā guṇāḥmanaḥ sarva-vikārātmābuddhir vijñāna-rūpiṇī +etad bhagavato rūpaṁsthūlaṁ te vyāhṛtaṁ mayāmahy-ādibhiś cāvaraṇairaṣṭabhir bahir āvṛtam +ataḥ paraṁ sūkṣmatamamavyaktaṁ nirviśeṣaṇamanādi-madhya-nidhanaṁnityaṁ vāṅ-manasaḥ param +amunī bhagavad-rūpemayā te hy anuvarṇiteubhe api na gṛhṇantimāyā-sṛṣṭe vipaścitaḥ +amunī bhagavad-rūpemayā te hy anuvarṇiteubhe api na gṛhṇantimāyā-sṛṣṭe vipaścitaḥ +sa vācya-vācakatayābhagavān brahma-rūpa-dhṛknāma-rūpa-kriyā dhattesakarmākarmakaḥ paraḥ +sa vācya-vācakatayābhagavān brahma-rūpa-dhṛknāma-rūpa-kriyā dhattesakarmākarmakaḥ paraḥ +prajā-patīn manūn devānṛṣīn pitṛ-gaṇān pṛthaksiddha-cāraṇa-gandharvānvidyādhrāsura-guhyakān +prajā-patīn manūn devānṛṣīn pitṛ-gaṇān pṛthaksiddha-cāraṇa-gandharvānvidyādhrāsura-guhyakān +prajā-patīn manūn devānṛṣīn pitṛ-gaṇān pṛthaksiddha-cāraṇa-gandharvānvidyādhrāsura-guhyakān +prajā-patīn manūn devānṛṣīn pitṛ-gaṇān pṛthaksiddha-cāraṇa-gandharvānvidyādhrāsura-guhyakān +sattvaṁ rajas tama ititisraḥ sura-nṛ-nārakāḥtatrāpy ekaikaśo rājanbhidyante gatayas tridhāyadaikaikataro ’nyābhyāṁsva-bhāva upahanyate +sa evedaṁ jagad-dhātābhagavān dharma-rūpa-dhṛkpuṣṇāti sthāpayan viśvaṁtiryaṅ-nara-surādibhiḥ +sa evedaṁ jagad-dhātābhagavān dharma-rūpa-dhṛkpuṣṇāti sthāpayan viśvaṁtiryaṅ-nara-surādibhiḥ +tataḥ kālāgni-rudrātmāyat sṛṣṭam idam ātmanaḥsanniyacchati tat kāleghanānīkam ivānilaḥ +tataḥ kālāgni-rudrātmāyat sṛṣṭam idam ātmanaḥsanniyacchati tat kāleghanānīkam ivānilaḥ +tataḥ kālāgni-rudrātmāyat sṛṣṭam idam ātmanaḥsanniyacchati tat kāleghanānīkam ivānilaḥ +ittham-bhāvena kathitobhagavān bhagavattamaḥnettham-bhāvena hi paraṁdraṣṭum arhanti sūrayaḥ +ittham-bhāvena kathitobhagavān bhagavattamaḥnettham-bhāvena hi paraṁdraṣṭum arhanti sūrayaḥ +nāsya karmaṇi janmādauparasyānuvidhīyatekartṛtva-pratiṣedhārthaṁmāyayāropitaṁ hi tat +nāsya karmaṇi janmādauparasyānuvidhīyatekartṛtva-pratiṣedhārthaṁmāyayāropitaṁ hi tat +nāsya karmaṇi janmādauparasyānuvidhīyatekartṛtva-pratiṣedhārthaṁmāyayāropitaṁ hi tat +nāsya karmaṇi janmādauparasyānuvidhīyatekartṛtva-pratiṣedhārthaṁmāyayāropitaṁ hi tat +nāsya karmaṇi janmādauparasyānuvidhīyatekartṛtva-pratiṣedhārthaṁmāyayāropitaṁ hi tat +ayaṁ tu brahmaṇaḥ kalpaḥsavikalpa udāhṛtaḥvidhiḥ sādhāraṇo yatrasargāḥ prākṛta-vaikṛtāḥ +ayaṁ tu brahmaṇaḥ kalpaḥsavikalpa udāhṛtaḥvidhiḥ sādhāraṇo yatrasargāḥ prākṛta-vaikṛtāḥ +ayaṁ tu brahmaṇaḥ kalpaḥsavikalpa udāhṛtaḥvidhiḥ sādhāraṇo yatrasargāḥ prākṛta-vaikṛtāḥ +ayaṁ tu brahmaṇaḥ kalpaḥsavikalpa udāhṛtaḥvidhiḥ sādhāraṇo yatrasargāḥ prākṛta-vaikṛtāḥ +parimāṇaṁ ca kālasyakalpa-lakṣaṇa-vigrahamyathā purastād vyākhyāsyepādmaṁ kalpam atho śṛṇu +śaunaka uvācayad āha no bhavān sūtakṣattā bhāgavatottamaḥcacāra tīrthāni bhuvastyaktvā bandhūn sudustyajān +kṣattuḥ kauśāraves tasyasaṁvādo ’dhyātma-saṁśritaḥyad vā sa bhagavāṁs tasmaipṛṣṭas tattvam uvāca ha +sūta uvācarājñā parīkṣitā pṛṣṭoyad avocan mahā-muniḥtad vo ’bhidhāsye śṛṇutarājñaḥ praśnānusārataḥ +sūta uvācarājñā parīkṣitā pṛṣṭoyad avocan mahā-muniḥtad vo ’bhidhāsye śṛṇutarājñaḥ praśnānusārataḥ +śrī-śuka uvācaevaṁ purā dhāraṇayātma-yonirnaṣṭāṁ smṛtiṁ pratyavarudhya tuṣṭāttathā sasarjedam amogha-dṛṣṭiryathāpyayāt prāg vyavasāya-buddhiḥ +śābdasya hi brahmaṇa eṣa panthāyan nāmabhir dhyāyati dhīr apārthaiḥparibhramaṁs tatra na vindate ’rthānmāyāmaye vāsanayā śayānaḥ +ataḥ kavir nāmasu yāvad arthaḥsyād apramatto vyavasāya-buddhiḥsiddhe ’nyathārthe na yateta tatrapariśramaṁ tatra samīkṣamāṇaḥ +satyāṁ kṣitau kiṁ kaśipoḥ prayāsairbāhau svasiddhe hy upabarhaṇaiḥ kimsaty añjalau kiṁ purudhānna-pātryādig-valkalādau sati kiṁ dukūlaiḥ +cīrāṇi kiṁ pathi na santi diśanti bhikṣāṁnaivāṅghripāḥ para-bhṛtaḥ sarito ’py aśuṣyanruddhā guhāḥ kim ajito ’vati nopasannānkasmād bhajanti kavayo dhana-durmadāndhān +evaṁ sva-citte svata eva siddhaātmā priyo ’rtho bhagavān anantaḥtaṁ nirvṛto niyatārtho bhajetasaṁsāra-hetūparamaś ca yatra +kas tāṁ tv anādṛtya parānucintāmṛte paśūn asatīṁ nāma kuryātpaśyañ janaṁ patitaṁ vaitaraṇyāṁsva-karmajān paritāpāñ juṣāṇam +kecit sva-dehāntar-hṛdayāvakāśeprādeśa-mātraṁ puruṣaṁ vasantamcatur-bhujaṁ kañja-rathāṅga-śaṅkha-gadā-dharaṁ dhāraṇayā smaranti +prasanna-vaktraṁ nalināyatekṣaṇaṁkadamba-kiñjalka-piśaṅga-vāsasamlasan-mahā-ratna-hiraṇmayāṅgadaṁsphuran-mahā-ratna-kirīṭa-kuṇḍalam +unnidra-hṛt-paṅkaja-karṇikālayeyogeśvarāsthāpita-pāda-pallavamśrī-lakṣaṇaṁ kaustubha-ratna-kandharamamlāna-lakṣmyā vana-mālayācitam +vibhūṣitaṁ mekhalayāṅgulīyakairmahā-dhanair nūpura-kaṅkaṇādibhiḥsnigdhāmalākuñcita-nīla-kuntalairvirocamānānana-hāsa-peśalam +adīna-līlā-hasitekṣaṇollasad-bhrū-bhaṅga-saṁsūcita-bhūry-anugrahamīkṣeta cintāmayam enam īśvaraṁyāvan mano dhāraṇayāvatiṣṭhate +ekaikaśo ’ṅgāni dhiyānubhāvayetpādādi yāvad dhasitaṁ gadābhṛtaḥjitaṁ jitaṁ sthānam apohya dhārayetparaṁ paraṁ śuddhyati dhīr yathā yathā +yāvan na jāyeta parāvare ’sminviśveśvare draṣṭari bhakti-yogaḥtāvat sthavīyaḥ puruṣasya rūpaṁkriyāvasāne prayataḥ smareta +sthiraṁ sukhaṁ cāsanam āsthito yatiryadā jihāsur imam aṅga lokamkāle ca deśe ca mano na sajjayetprāṇān niyacchen manasā jitāsuḥ +manaḥ sva-buddhyāmalayā niyamyakṣetra-jña etāṁ ninayet tam ātmaniātmānam ātmany avarudhya dhīrolabdhopaśāntir virameta kṛtyāt +na yatra kālo ’nimiṣāṁ paraḥ prabhuḥkuto nu devā jagatāṁ ya īśirena yatra sattvaṁ na rajas tamaś cana vai vikāro na mahān pradhānam +paraṁ padaṁ vaiṣṇavam āmananti tadyan neti netīty atad utsisṛkṣavaḥvisṛjya daurātmyam ananya-sauhṛdāhṛdopaguhyārha-padaṁ pade pade +itthaṁ munis tūparamed vyavasthitovijñāna-dṛg-vīrya-surandhitāśayaḥsva-pārṣṇināpīḍya gudaṁ tato ’nilaṁsthāneṣu ṣaṭsūnnamayej jita-klamaḥ +nābhyāṁ sthitaṁ hṛdy adhiropya tasmādudāna-gatyorasi taṁ nayen muniḥtato ’nusandhāya dhiyā manasvīsva-tālu-mūlaṁ śanakair nayeta +tasmād bhruvor antaram unnayetaniruddha-saptāyatano ’napekṣaḥsthitvā muhūrtārdham akuṇṭha-dṛṣṭirnirbhidya mūrdhan visṛjet paraṁ gataḥ +yadi prayāsyan nṛpa pārameṣṭhyaṁvaihāyasānām uta yad vihāramaṣṭādhipatyaṁ guṇa-sannivāyesahaiva gacchen manasendriyaiś ca +yogeśvarāṇāṁ gatim āhur antar-bahis-tri-lokyāḥ pavanāntar-ātmanāmna karmabhis tāṁ gatim āpnuvantividyā-tapo-yoga-samādhi-bhājām +vaiśvānaraṁ yāti vihāyasā gataḥsuṣumṇayā brahma-pathena śociṣāvidhūta-kalko ’tha harer udastātprayāti cakraṁ nṛpa śaiśumāram +tad viśva-nābhiṁ tv ativartya viṣṇoraṇīyasā virajenātmanaikaḥnamaskṛtaṁ brahma-vidām upaitikalpāyuṣo yad vibudhā ramante +atho anantasya mukhānalenadandahyamānaṁ sa nirīkṣya viśvamniryāti siddheśvara-yuṣṭa-dhiṣṇyaṁyad dvai-parārdhyaṁ tad u pārameṣṭhyam +na yatra śoko na jarā na mṛtyurnārtir na codvega ṛte kutaścityac cit tato ’daḥ kṛpayānidaṁ-vidāṁduranta-duḥkha-prabhavānudarśanāt +tato viśeṣaṁ pratipadya nirbhayastenātmanāpo ’nala-mūrtir atvaranjyotirmayo vāyum upetya kālevāyv-ātmanā khaṁ bṛhad ātma-liṅgam +ghrāṇena gandhaṁ rasanena vai rasaṁrūpaṁ ca dṛṣṭyā śvasanaṁ tvacaivaśrotreṇa copetya nabho-guṇatvaṁprāṇena cākūtim upaiti yogī +sa bhūta-sūkṣmendriya-sannikarṣaṁmanomayaṁ devamayaṁ vikāryamsaṁsādya gatyā saha tena yātivijñāna-tattvaṁ guṇa-sannirodham +tenātmanātmānam upaiti śāntamānandam ānandamayo ’vasāneetāṁ gatiṁ bhāgavatīṁ gato yaḥsa vai punar neha viṣajjate ’ṅga +ete sṛtī te nṛpa veda-gītetvayābhipṛṣṭe ca sanātane caye vai purā brahmaṇa āha tuṣṭaārādhito bhagavān vāsudevaḥ +na hy ato ’nyaḥ śivaḥ panthāviśataḥ saṁsṛtāv ihavāsudeve bhagavatibhakti-yogo yato bhavet +bhagavān brahma kārtsnyenatrir anvīkṣya manīṣayātad adhyavasyat kūṭa-sthoratir ātman yato bhavet +bhagavān sarva-bhūteṣulakṣitaḥ svātmanā hariḥdṛśyair buddhy-ādibhir draṣṭālakṣaṇair anumāpakaiḥ +tasmāt sarvātmanā rājanhariḥ sarvatra sarvadāśrotavyaḥ kīrtitavyaś casmartavyo bhagavān nṛṇām +pibanti ye bhagavata ātmanaḥ satāṁkathāmṛtaṁ śravaṇa-puṭeṣu sambhṛtampunanti te viṣaya-vidūṣitāśayaṁvrajanti tac-caraṇa-saroruhāntikam +śrī-śuka uvācaevam etan nigaditaṁpṛṣṭavān yad bhavān mamanṛṇāṁ yan mriyamāṇānāṁmanuṣyeṣu manīṣiṇām +brahma-varcasa-kāmas tuyajeta brahmaṇaḥ patimindram indriya-kāmas tuprajā-kāmaḥ prajāpatīn +dharmārtha uttama-ślokaṁtantuḥ tanvan pitṝn yajetrakṣā-kāmaḥ puṇya-janānojas-kāmo marud-gaṇān +rājya-kāmo manūn devānnirṛtiṁ tv abhicaran yajetkāma-kāmo yajet somamakāmaḥ puruṣaṁ param +akāmaḥ sarva-kāmo vāmokṣa-kāma udāra-dhīḥtīvreṇa bhakti-yogenayajeta puruṣaṁ param +etāvān eva yajatāmiha niḥśreyasodayaḥbhagavaty acalo bhāvoyad bhāgavata-saṅgataḥ +jñānaṁ yad āpratinivṛtta-guṇormi-cakramātma-prasāda uta yatra guṇeṣv asaṅgaḥkaivalya-sammata-pathas tv atha bhakti-yogaḥko nirvṛto hari-kathāsu ratiṁ na kuryāt +śaunaka uvācaity abhivyāhṛtaṁ rājāniśamya bharatarṣabhaḥkim anyat pṛṣṭavān bhūyovaiyāsakim ṛṣiṁ kavim +etac chuśrūṣatāṁ vidvansūta no ’rhasi bhāṣitumkathā hari-kathodarkāḥsatāṁ syuḥ sadasi dhruvam +sa vai bhāgavato rājāpāṇḍaveyo mahā-rathaḥbāla-krīḍanakaiḥ krīḍankṛṣṇa-kṛīḍāṁ ya ādade +vaiyāsakiś ca bhagavānvāsudeva-parāyaṇaḥurugāya-guṇodārāḥsatāṁ syur hi samāgame +āyur harati vai puṁsāmudyann astaṁ ca yann asautasyarte yat-kṣaṇo nītauttama-śloka-vārtayā +taravaḥ kiṁ na jīvantibhastrāḥ kiṁ na śvasanty utana khādanti na mehantikiṁ grāme paśavo ’pare +śva-viḍ-varāhoṣṭra-kharaiḥsaṁstutaḥ puruṣaḥ paśuḥna yat-karṇa-pathopetojātu nāma gadāgrajaḥ +bile batorukrama-vikramān yena śṛṇvataḥ karṇa-puṭe narasyajihvāsatī dārdurikeva sūtana copagāyaty urugāya-gāthāḥ +bhāraḥ paraṁ paṭṭa-kirīṭa-juṣṭamapy uttamāṅgaṁ na namen mukundamśāvau karau no kurute saparyāṁharer lasat-kāñcana-kaṅkaṇau vā +barhāyite te nayane narāṇāṁliṅgāni viṣṇor na nirīkṣato yepādau nṛṇāṁ tau druma-janma-bhājaukṣetrāṇi nānuvrajato harer yau +jīvañ chavo bhāgavatāṅghri-reṇuṁna jātu martyo ’bhilabheta yas tuśrī-viṣṇu-padyā manujas tulasyāḥśvasañ chavo yas tu na veda gandham +tad aśma-sāraṁ hṛdayaṁ batedaṁyad gṛhyamāṇair hari-nāma-dheyaiḥna vikriyetātha yadā vikāronetre jalaṁ gātra-ruheṣu harṣaḥ +athābhidhehy aṅga mano-’nukūlaṁprabhāṣase bhāgavata-pradhānaḥyad āha vaiyāsakir ātma-vidyā-viśārado nṛpatiṁ sādhu pṛṣṭaḥ +sūta uvācavaiyāsaker iti vacastattva-niścayam ātmanaḥupadhārya matiṁ kṛṣṇeauttareyaḥ satīṁ vyadhāt +ātma-jāyā-sutāgāra-paśu-draviṇa-bandhuṣurājye cāvikale nityaṁvirūḍhāṁ mamatāṁ jahau +papraccha cemam evārthaṁyan māṁ pṛcchatha sattamāḥkṛṣṇānubhāva-śravaṇeśraddadhāno mahā-manāḥ +rājovācasamīcīnaṁ vaco brahmansarva-jñasya tavānaghatamo viśīryate mahyaṁhareḥ kathayataḥ kathām +bhūya eva vivitsāmibhagavān ātma-māyayāyathedaṁ sṛjate viśvaṁdurvibhāvyam adhīśvaraiḥ +yathā gopāyati vibhuryathā saṁyacchate punaḥyāṁ yāṁ śaktim upāśrityapuru-śaktiḥ paraḥ pumānātmānaṁ krīḍayan krīḍankaroti vikaroti ca +nūnaṁ bhagavato brahmanharer adbhuta-karmaṇaḥdurvibhāvyam ivābhātikavibhiś cāpi ceṣṭitam +yathā guṇāṁs tu prakṛteryugapat kramaśo ’pi vābibharti bhūriśas tv ekaḥkurvan karmāṇi janmabhiḥ +vicikitsitam etan mebravītu bhagavān yathāśābde brahmaṇi niṣṇātaḥparasmiṁś ca bhavān khalu +sūta uvācaity upāmantrito rājñāguṇānukathane hareḥhṛṣīkeśam anusmṛtyaprativaktuṁ pracakrame +śrī-śuka uvācanamaḥ parasmai puruṣāya bhūyasesad-udbhava-sthāna-nirodha-līlayāgṛh��ta-śakti-tritayāya dehināmantarbhavāyānupalakṣya-vartmane +bhūyo namaḥ sad-vṛjina-cchide ’satāmasambhavāyākhila-sattva-mūrtayepuṁsāṁ punaḥ pāramahaṁsya āśramevyavasthitānām anumṛgya-dāśuṣe +namo namas te ’stv ṛṣabhāya sātvatāṁvidūra-kāṣṭhāya muhuḥ kuyogināmnirasta-sāmyātiśayena rādhasāsva-dhāmani brahmaṇi raṁsyate namaḥ +yat-kīrtanaṁ yat-smaraṇaṁ yad-īkṣaṇaṁyad-vandanaṁ yac-chravaṇaṁ yad-arhaṇamlokasya sadyo vidhunoti kalmaṣaṁtasmai subhadra-śravase namo namaḥ +vicakṣaṇā yac-caraṇopasādanātsaṅgaṁ vyudasyobhayato ’ntar-ātmanaḥvindanti hi brahma-gatiṁ gata-klamāstasmai subhadra-śravase namo namaḥ +tapasvino dāna-parā yaśasvinomanasvino mantra-vidaḥ sumaṅgalāḥkṣemaṁ na vindanti vinā yad-arpaṇaṁtasmai subhadra-śravase namo namaḥ +kirāta-hūṇāndhra-pulinda-pulkaśāābhīra-śumbhā yavanāḥ khasādayaḥye ’nye ca pāpā yad-apāśrayāśrayāḥśudhyanti tasmai prabhaviṣṇave namaḥ +sa eṣa ātmātmavatām adhīśvarastrayīmayo dharmamayas tapomayaḥgata-vyalīkair aja-śaṅkarādibhirvitarkya-liṅgo bhagavān prasīdatām +śriyaḥ patir yajña-patiḥ prajā-patirdhiyāṁ patir loka-patir dharā-patiḥpatir gatiś cāndhaka-vṛṣṇi-sātvatāṁprasīdatāṁ me bhagavān satāṁ patiḥ +yad-aṅghry-abhidhyāna-samādhi-dhautayādhiyānupaśyanti hi tattvam ātmanaḥvadanti caitat kavayo yathā-rucaṁsa me mukundo bhagavān prasīdatām +pracoditā yena purā sarasvatīvitanvatājasya satīṁ smṛtiṁ hṛdisva-lakṣaṇā prādurabhūt kilāsyataḥsa me ṛṣīṇām ṛṣabhaḥ prasīdatām +bhūtair mahadbhir ya imāḥ puro vibhurnirmāya śete yad amūṣu pūruṣaḥbhuṅkte guṇān ṣoḍaśa ṣoḍaśātmakaḥso ’laṅkṛṣīṣṭa bhagavān vacāṁsi me +namas tasmai bhagavatevāsudevāya vedhasepapur jñānam ayaṁ saumyāyan-mukhāmburuhāsavam +etad evātma-bhū rājannāradāya vipṛcchateveda-garbho ’bhyadhāt sākṣādyad āha harir ātmanaḥ +nārada uvācadeva-deva namas te ’stubhūta-bhāvana pūrvajatad vijānīhi yaj jñānamātma-tattva-nidarśanam +yad rūpaṁ yad adhiṣṭhānaṁyataḥ sṛṣṭam idaṁ prabhoyat saṁsthaṁ yat paraṁ yac catat tattvaṁ vada tattvataḥ +sarvaṁ hy etad bhavān vedabhūta-bhavya-bhavat-prabhuḥkarāmalaka-vad viśvaṁvijñānāvasitaṁ tava +yad-vijñāno yad-ādhāroyat-paras tvaṁ yad-ātmakaḥekaḥ sṛjasi bhūtānibhūtair evātma-māyayā +ātman bhāvayase tānina parābhāvayan svayamātma-śaktim avaṣṭabhyaūrṇanābhir ivāklamaḥ +nāhaṁ veda paraṁ hy asminnāparaṁ na samaṁ vibhonāma-rūpa-guṇair bhāvyaṁsad-asat kiñcid anyataḥ +sa bhavān acarad ghoraṁyat tapaḥ susamāhitaḥtena khedayase nas tvaṁparā-śaṅkāṁ ca yacchasi +etan me pṛcchataḥ sarvaṁsarva-jña sakaleśvaravijānīhi yathaivedamahaṁ budhye ’nuśāsitaḥ +brahmovācasamyak kāruṇikasyedaṁvatsa te vicikitsitamyad ahaṁ coditaḥ saumyabhagavad-vīrya-darśane +nānṛtaṁ tava tac cāpiyathā māṁ prabravīṣi bhoḥavijñāya paraṁ mattaetāvat tvaṁ yato hi me +yena sva-rociṣā viśvaṁrocitaṁ rocayāmy ahamyathārko ’gnir yathā somoyatharkṣa-graha-tārakāḥ +tasmai namo bhagavatevāsudevāya dhīmahiyan-māyayā durjayayāmāṁ vadanti jagad-gurum +vilajjamānayā yasyasthātum īkṣā-pathe ’muyāvimohitā vikatthantemamāham iti durdhiyaḥ +dravyaṁ karma ca kālaś casvabhāvo jīva eva cavāsudevāt paro brahmanna cānyo ’rtho ’sti tattvataḥ +nārāyaṇa-parā vedādevā nārāyaṇāṅgajāḥnārāyaṇa-parā lokānārāyaṇa-parā makhāḥ +nārāyaṇa-paro yogonārāyaṇa-paraṁ tapaḥnārāyaṇa-paraṁ jñānaṁnārāyaṇa-parā gatiḥ +tasyāpi draṣṭur īśasyakūṭa-sthasyākhilātmanaḥsṛjyaṁ sṛjāmi sṛṣṭo ’hamīkṣayaivābhicoditaḥ +sattvaṁ rajas tama itinirguṇasya guṇās trayaḥsthiti-sarga-nirodheṣugṛhītā māyayā vibhoḥ +kārya-kāraṇa-kartṛtvedravya-jñāna-kriyāśrayāḥbadhnanti nityadā muktaṁmāyinaṁ puruṣaṁ guṇāḥ +sa eṣa bhagavāḻ liṅgaistribhir etair adhokṣajaḥsvalakṣita-gatir brahmansarveṣāṁ mama ceśvaraḥ +kālaṁ karma svabhāvaṁ camāyeśo māyayā svayāātman yadṛcchayā prāptaṁvibubhūṣur upādade +kālād guṇa-vyatikaraḥpariṇāmaḥ svabhāvataḥkarmaṇo janma mahataḥpuruṣādhiṣṭhitād abhūt +mahatas tu vikurvāṇādrajaḥ-sattvopabṛṁhitāttamaḥ-pradhānas tv abhavaddravya-jñāna-kriyātmakaḥ +so ’haṅkāra iti proktovikurvan samabhūt tridhāvaikārikas taijasaś catāmasaś ceti yad-bhidādravya-śaktiḥ kriyā-śaktirjñāna-śaktir iti prabho +tāmasād api bhūtādervikurvāṇād abhūn nabhaḥtasya mātrā guṇaḥ śabdoliṅgaṁ yad draṣṭṛ-dṛśyayoḥ +nabhaso ’tha vikurvāṇādabhūt sparśa-guṇo ’nilaḥparānvayāc chabdavāṁś caprāṇa ojaḥ saho balam +vaikārikān mano jajñedevā vaikārikā daśadig-vātārka-praceto ’śvi-vahnīndropendra-mitra-kāḥ +taijasāt tu vikurvāṇādindriyāṇi daśābhavanjñāna-śaktiḥ kriyā-śaktirbuddhiḥ prāṇaś ca taijasauśrotraṁ tvag-ghrāṇa-dṛg-jihvāvāg-dor-meḍhrāṅghri-pāyavaḥ +yadaite ’saṅgatā bhāvābhūtendriya-mano-guṇāḥyadāyatana-nirmāṇena śekur brahma-vittama +tadā saṁhatya cānyonyaṁbhagavac-chakti-coditāḥsad-asattvam upādāyacobhayaṁ sasṛjur hy adaḥ +varṣa-pūga-sahasrāntetad aṇḍam udake śayamkāla-karma-svabhāva-sthojīvo ’jīvam ajīvayat +sa eva puruṣas tasmādaṇḍaṁ nirbhidya nirgataḥsahasrorv-aṅghri-bāhv-akṣaḥsahasrānana-śīrṣavān +yasyehāvayavair lokānkalpayanti manīṣiṇaḥkaṭya-ādibhir adhaḥ saptasaptordhvaṁ jaghanādibhiḥ +puruṣasya mukhaṁ brahmakṣatram etasya bāhavaḥūrvor vaiśyo bhagavataḥpadbhyāṁ śūdro vyajāyata +bhūrlokaḥ kalpitaḥ padbhyāṁbhuvarloko ’sya nābhitaḥhṛdā svarloka urasāmaharloko mahātmanaḥ +grīvāyāṁ janaloko ’syatapolokaḥ stana-dvayātmūrdhabhiḥ satyalokas tubrahmalokaḥ sanātanaḥ +tat-kaṭyāṁ cātalaṁ kḷptamūrubhyāṁ vitalaṁ vibhoḥjānubhyāṁ sutalaṁ śuddhaṁjaṅghābhyāṁ tu talātalam +bhūrlokaḥ kalpitaḥ padbhyāṁbhuvarloko ’sya nābhitaḥsvarlokaḥ kalpito mūrdhnāiti vā loka-kalpanā +brahmovācavācāṁ vahner mukhaṁ kṣetraṁchandasāṁ sapta dhātavaḥhavya-kavyāmṛtānnānāṁjihvā sarva-rasasya ca +sarvāsūnāṁ ca vāyoś catan-nāse paramāyaṇeaśvinor oṣadhīnāṁ caghrāṇo moda-pramodayoḥ +rūpāṇāṁ tejasāṁ cakṣurdivaḥ sūryasya cākṣiṇīkarṇau diśāṁ ca tīrthānāṁśrotram ākāśa-śabdayoḥ +tad-gātraṁ vastu-sārāṇāṁsaubhagasya ca bhājanamtvag asya sparśa-vāyoś casarva-medhasya caiva hi +romāṇy udbhijja-jātīnāṁyair vā yajñas tu sambhṛtaḥkeśa-śmaśru-nakhāny asyaśilā-lohābhra-vidyutām +bāhavo loka-pālānāṁprāyaśaḥ kṣema-karmaṇām +vikramo bhūr bhuvaḥ svaś cakṣemasya śaraṇasya casarva-kāma-varasyāpihareś caraṇa āspadam +apāṁ vīryasya sargasyaparjanyasya prajāpateḥpuṁsaḥ śiśna upasthas tuprajāty-ānanda-nirvṛteḥ +pāyur yamasya mitrasyaparimokṣasya nāradahiṁsāyā nirṛter mṛtyornirayasya gudaṁ smṛtaḥ +parābhūter adharmasyatamasaś cāpi paścimaḥnāḍyo nada-nadīnāṁ cagotrāṇām asthi-saṁhatiḥ +avyakta-rasa-sindhūnāṁbhūtānāṁ nidhanasya caudaraṁ viditaṁ puṁsohṛdayaṁ manasaḥ padam +dharmasya mama tubhyaṁ cakumārāṇāṁ bhavasya cavijñānasya ca sattvasyaparasyātmā parāyaṇam +ahaṁ bhavān bhavaś caivata ime munayo ’grajāḥsurāsura-narā nāgāḥkhagā mṛga-sarīsṛpāḥ +sva-dhiṣṇyaṁ pratapan prāṇobahiś ca pratapaty asauevaṁ virājaṁ pratapaṁstapaty antar bahiḥ pumān +so ’mṛtasyābhayasyeśomartyam annaṁ yad atyagātmahimaiṣa tato brahmanpuruṣasya duratyayaḥ +pādeṣu sarva-bhūtānipuṁsaḥ sthiti-pado viduḥamṛtaṁ kṣemam abhayaṁtri-mūrdhno ’dhāyi mūrdhasu +pādās trayo bahiś cāsannaprajānāṁ ya āśramāḥantas tri-lokyās tv aparogṛha-medho ’bṛhad-vrataḥ +sṛtī vicakrame viśvaṅsāśanānaśane ubheyad avidyā ca vidyā capuruṣas tūbhayāśrayaḥ +yasmād aṇḍaṁ virāḍ jajñebhūtendriya-guṇātmakaḥtad dravyam atyagād viśvaṁgobhiḥ sūrya ivātapan +yadāsya nābhyān nalinādaham āsaṁ mahātmanaḥnāvidaṁ yajña-sambhārānpuruṣāvayavān ṛte +teṣu yajñasya paśavaḥsavanaspatayaḥ kuśāḥidaṁ ca deva-yajanaṁkālaś coru-guṇānvitaḥ +vastūny oṣadhayaḥ snehārasa-loha-mṛdo jalamṛco yajūṁṣi sāmānicātur-hotraṁ ca sattama +nāma-dheyāni mantrāś cadakṣiṇāś ca vratāni cadevatānukramaḥ kalpaḥsaṅkalpas tantram eva ca +gatayo matayaś caivaprāyaścittaṁ samarpaṇampuruṣāvayavair etesambhārāḥ sambhṛtā mayā +iti sambhṛta-sambhāraḥpuruṣāvayavair ahamtam eva puruṣaṁ yajñaṁtenaivāyajam īśvaram +tatas te bhrātara imeprajānāṁ patayo navaayajan vyaktam avyaktaṁpuruṣaṁ su-samāhitāḥ +tataś ca manavaḥ kāleījire ṛṣayo ’parepitaro vibudhā daityāmanuṣyāḥ kratubhir vibhum +nārāyaṇe bhagavatitad idaṁ viśvam āhitamgṛhīta-māyoru-guṇaḥsargādāv aguṇaḥ svataḥ +sṛjāmi tan-niyukto ’haṁharo harati tad-vaśaḥviśvaṁ puruṣa-rūpeṇaparipāti tri-śakti-dhṛk +iti te ’bhihitaṁ tātayathedam anupṛcchasinānyad bhagavataḥ kiñcidbhāvyaṁ sad-asad-ātmakam +na bhāratī me ’ṅga mṛṣopalakṣyatena vai kvacin me manaso mṛṣā gatiḥna me hṛṣīkāṇi patanty asat-patheyan me hṛdautkaṇṭhyavatā dhṛto hariḥ +so ’haṁ samāmnāyamayas tapomayaḥprajāpatīnām abhivanditaḥ patiḥāsthāya yogaṁ nipuṇaṁ samāhitastaṁ nādhyagacchaṁ yata ātma-sambhavaḥ +nato ’smy aha��� tac-caraṇaṁ samīyuṣāṁbhavac-chidaṁ svasty-ayanaṁ sumaṅgalamyo hy ātma-māyā-vibhavaṁ sma paryagādyathā nabhaḥ svāntam athāpare kutaḥ +nāhaṁ na yūyaṁ yad-ṛtāṁ gatiṁ vidurna vāmadevaḥ kim utāpare surāḥtan-māyayā mohita-buddhayas tv idaṁvinirmitaṁ cātma-samaṁ vicakṣmahe +yasyāvatāra-karmāṇigāyanti hy asmad-ādayaḥna yaṁ vidanti tattvenatasmai bhagavate namaḥ +sa eṣa ādyaḥ puruṣaḥkalpe kalpe sṛjaty ajaḥātmātmany ātmanātmānaṁsa saṁyacchati pāti ca +viśuddhaṁ kevalaṁ jñānaṁpratyak samyag avasthitamsatyaṁ pūrṇam anādy-antaṁnirguṇaṁ nityam advayam +ādyo ’vatāraḥ puruṣaḥ parasyakālaḥ svabhāvaḥ sad-asan-manaś cadravyaṁ vikāro guṇa indriyāṇivirāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ +ahaṁ bhavo yajña ime prajeśādakṣādayo ye bhavad-ādayaś casvarloka-pālāḥ khagaloka-pālānṛloka-pālās talaloka-pālāḥ +prādhānyato yān ṛṣa āmanantilīlāvatārān puruṣasya bhūmnaḥāpīyatāṁ karṇa-kaṣāya-śoṣānanukramiṣye ta imān supeśān +brahmovācayatrodyataḥ kṣiti-taloddharaṇāya bibhratkrauḍīṁ tanuṁ sakala-yajña-mayīm anantaḥantar-mahārṇava upāgatam ādi-daityaṁtaṁ daṁṣṭrayādrim iva vajra-dharo dadāra +jāto rucer ajanayat suyamān suyajñaākūti-sūnur amarān atha dakṣiṇāyāmloka-trayasya mahatīm aharad yad ārtiṁsvāyambhuvena manunā harir ity anūktaḥ +jajñe ca kardama-gṛhe dvija devahūtyāṁstrībhiḥ samaṁ navabhir ātma-gatiṁ sva-mātreūce yayātma-śamalaṁ guṇa-saṅga-paṅkamasmin vidhūya kapilasya gatiṁ prapede +atrer apatyam abhikāṅkṣata āha tuṣṭodatto mayāham iti yad bhagavān sa dattaḥyat-pāda-paṅkaja-parāga-pavitra-dehāyogarddhim āpur ubhayīṁ yadu-haihayādyāḥ +taptaṁ tapo vividha-loka-sisṛkṣayā meādau sanāt sva-tapasaḥ sa catuḥ-sano ’bhūtprāk-kalpa-samplava-vinaṣṭam ihātma-tattvaṁsamyag jagāda munayo yad acakṣatātman +dharmasya dakṣa-duhitary ajaniṣṭa mūrtyāṁnārāyaṇo nara iti sva-tapaḥ-prabhāvaḥdṛṣṭvātmano bhagavato niyamāvalopaṁdevyas tv anaṅga-pṛtanā ghaṭituṁ na śekuḥ +kāmaṁ dahanti kṛtino nanu roṣa-dṛṣṭyāroṣaṁ dahantam uta te na dahanty asahyamso ’yaṁ yad antaram alaṁ praviśan bibhetikāmaḥ kathaṁ nu punar asya manaḥ śrayeta +viddhaḥ sapatny-udita-patribhir anti rājñobālo ’pi sann upagatas tapase vanānitasmā adād dhruva-gatiṁ gṛṇate prasannodivyāḥ stuvanti munayo yad upary-adhastāt +yad venam utpatha-gataṁ dvija-vākya-vajra-niṣpluṣṭa-pauruṣa-bhagaṁ niraye patantamtrātvārthito jagati putra-padaṁ ca lebhedugdhā vasūni vasudhā sakalāni yena +nābher asāv ṛṣabha āsa sudevi-sūnuryo vai cacāra sama-dṛg jaḍa-yoga-caryāmyat pāramahaṁsyam ṛṣayaḥ padam āmanantisvasthaḥ praśānta-karaṇaḥ parimukta-saṅgaḥ +satre mamāsa bhagavān haya-śīraṣāthosākṣāt sa yajña-puruṣas tapanīya-varṇaḥchandomayo makhamayo ’khila-devatātmāvāco babhūvur uśatīḥ śvasato ’sya nastaḥ +matsyo yugānta-samaye manunopalabdhaḥkṣoṇīmayo nikhila-jīva-nikāya-ketaḥvisraṁsitān uru-bhaye salile mukhān meādāya tatra vijahāra ha veda-mārgān +kṣīrodadhāv amara-dānava-yūthapānāmunmathnatām amṛta-labdhaya ādi-devaḥpṛṣṭhena kacchapa-vapur vidadhāra gotraṁnidrākṣaṇo ’dri-parivarta-kaṣāṇa-kaṇḍūḥ +trai-piṣṭaporu-bhaya-hā sa nṛsiṁha-rūpaṁkṛtvā bhramad-bhrukuṭi-daṁṣṭra-karāla-vaktramdaityendram āśu gadayābhipatantam ārādūrau nipātya vidadāra nakhaiḥ sphurantam +antaḥ-sarasy uru-balena pade gṛhītogrāheṇa yūtha-patir ambuja-hasta ārtaḥāhedam ādi-puruṣākhila-loka-nāthatīrtha-śravaḥ śravaṇa-maṅgala-nāmadheya +śrutvā haris tam araṇārthinam aprameyaścakrāyudhaḥ patagarāja-bhujādhirūḍhaḥcakreṇa nakra-vadanaṁ vinipāṭya tasmāddhaste pragṛhya bhagavān kṛpayojjahāra +jyāyān guṇair avarajo ’py aditeḥ sutānāṁlokān vicakrama imān yad athādhiyajñaḥkṣmāṁ vāmanena jagṛhe tripada-cchalenayācñām ṛte pathi caran prabhubhir na cālyaḥ +nārtho baler ayam urukrama-pāda-śaucamāpaḥ śikhā-dhṛtavato vibudhādhipatyamyo vai pratiśrutam ṛte na cikīrṣad anyadātmānam aṅga manasā haraye ’bhimene +tubhyaṁ ca nārada bhṛśaṁ bhagavān vivṛddha-bhāvena sādhu parituṣṭa uvāca yogamjñānaṁ ca bhāgavatam ātma-satattva-dīpaṁyad vāsudeva-śaraṇā vidur añjasaiva +cakraṁ ca dikṣv avihataṁ daśasu sva-tejomanvantareṣu manu-vaṁśa-dharo bibhartiduṣṭeṣu rājasu damaṁ vyadadhāt sva-kīrtiṁsatye tri-pṛṣṭha uśatīṁ prathayaṁś caritraiḥ +dhanvantariś ca bhagavān svayam eva kīrtirnāmnā nṛṇāṁ puru-rujāṁ ruja āśu hantiyajñe ca bhāgam amṛtāyur-avāvarundhaāyuṣya-vedam anuśāsty avatīrya loke +kṣatraṁ kṣayāya vidhinopabhṛtaṁ mahātmābrahma-dhrug ujjhita-pathaṁ narakārti-lipsuuddhanty asāv avanikaṇṭakam ugra-vīryastriḥ-sapta-kṛtva urudhāra-paraśvadhena +asmat-prasāda-sumukhaḥ kalayā kaleśaikṣvāku-vaṁśa avatīrya guror nideśetiṣṭhan vanaṁ sa-dayitānuja āviveśayasmin virudhya daśa-kandhara ārtim ārcchat +yasmā adād udadhir ūḍha-bhayāṅga-vepomārgaṁ sapady ari-puraṁ haravad didhakṣoḥdūre suhṛn-mathita-roṣa-suśoṇa-dṛṣṭyātātapyamāna-makaroraga-nakra-cakraḥ +vakṣaḥ-sthala-sparśa-rugna-mahendra-vāha-dantair viḍambita-kakubjuṣa ūḍha-hāsamsadyo ’subhiḥ saha vineṣyati dāra-harturvisphūrjitair dhanuṣa uccarato ’dhisainye +bhūmeḥ suretara-varūtha-vimarditāyāḥkleśa-vyayāya kalayā sita-kṛṣṇa-keśaḥjātaḥ kariṣyati janānupalakṣya-mārgaḥkarmāṇi cātma-mahimopanibandhanāni +tokena jīva-haraṇaṁ yad ulūki-kāyāstrai-māsikasya ca padā śakaṭo ’pavṛttaḥyad riṅgatāntara-gatena divi-spṛśor vāunmūlanaṁ tv itarathārjunayor na bhāvyam +yad vai vraje vraja-paśūn viṣatoya-pītānpālāṁs tv ajīvayad anugraha-dṛṣṭi-vṛṣṭyātac-chuddhaye ’ti-viṣa-vīrya-vilola-jihvamuccāṭayiṣyad uragaṁ viharan hradinyām +tat karma divyam iva yan niśi niḥśayānaṁdāvāgninā śuci-vane paridahyamāneunneṣyati vrajam ato ’vasitānta-kālaṁnetre pidhāpya sabalo ’nadhigamya-vīryaḥ +gṛhṇīta yad yad upabandham amuṣya mātāśulbaṁ sutasya na tu tat tad amuṣya mātiyaj jṛmbhato ’sya vadane bhuvanāni gopīsaṁvīkṣya śaṅkita-manāḥ pratibodhitāsīt +nandaṁ ca mokṣyati bhayād varuṇasya pāśādgopān bileṣu pihitān maya-sūnunā caahny āpṛtaṁ niśi śayānam atiśrameṇalokaṁ vikuṇṭham upaneṣyati gokulaṁ sma +gopair makhe pratihate vraja-viplavāyadeve ’bhivarṣati paśūn kṛpayā rirakṣuḥdhartocchilīndhram iva sapta-dināni sapta-varṣo mahīdhram anaghaika-kare salīlam +krīḍan vane niśi niśākara-raśmi-gauryāṁrāsonmukhaḥ kala-padāyata-mūrcchitenauddīpita-smara-rujāṁ vraja-bhṛd-vadhūnāṁhartur hariṣyati śiro dhanadānugasya +ye ca pralamba-khara-dardura-keśy-ariṣṭa-mallebha-kaṁsa-yavanāḥ kapi-pauṇḍrakādyāḥanye ca śālva-kuja-balvala-dantavakra-saptokṣa-śambara-vidūratha-rukmi-mukhyāḥ +kālena mīlita-dhiyām avamṛśya nṝṇāṁstokāyuṣāṁ sva-nigamo bata dūra-pāraḥāvirhitas tv anuyugaṁ sa hi satyavatyāṁveda-drumaṁ viṭa-paśo vibhajiṣyati sma +deva-dviṣāṁ nigama-vartmani niṣṭhitānāṁpūrbhir mayena vihitābhir adṛśya-tūrbhiḥlokān ghnatāṁ mati-vimoham atipralobhaṁveṣaṁ vidhāya bahu bhāṣyata aupadharmyam +yarhy ālayeṣv api satāṁ na hareḥ kathāḥ syuḥpāṣaṇḍino dvija-janā vṛṣalā nṛdevāḥsvāhā svadhā vaṣaḍ iti sma giro na yatraśāstā bhaviṣyati kaler bhagavān yugānte +sarge tapo ’ham ṛṣayo nava ye prajeśāḥsthāne ’tha dharma-makha-manv-amarāvanīśāḥante tv adharma-hara-manyu-vaśāsurādyāmāyā-vibhūtaya imāḥ puru-śakti-bhājaḥ +viṣṇor nu vīrya-gaṇanāṁ katamo ’rhatīhayaḥ pārthivāny api kavir vimame rajāṁsicaskambha yaḥ sva-rahasāskhalatā tri-pṛṣṭhaṁyasmāt tri-sāmya-sadanād uru-kampayānam +nāntaṁ vidāmy aham amī munayo ’gra-jās temāyā-balasya puruṣasya kuto ’varā yegāyan guṇān daśa-śatānana ādi-devaḥśeṣo ’dhunāpi samavasyati nāsya pāram +yeṣāṁ sa eṣa bhagavān dayayed anantaḥsarvātmanāśrita-pado yadi nirvyalīkamte dustarām atitaranti ca deva-māyāṁnaiṣāṁ mamāham iti dhīḥ śva-śṛgāla-bhakṣye +vedāham aṅga paramasya hi yoga-māyāṁyūyaṁ bhavaś ca bhagavān atha daitya-varyaḥpatnī manoḥ sa ca manuś ca tad-ātmajāś caprācīnabarhir ṛbhur aṅga uta dhruvaś ca +te vai vidanty atitaranti ca deva-māyāṁstrī-śūdra-hūṇa-śabarā api pāpa-jīvāḥyady adbhuta-krama-parāyaṇa-śīla-śikṣāstiryag-janā api kim u śruta-dhāraṇā ye +śaśvat praśāntam abhayaṁ pratibodha-mātraṁśuddhaṁ samaṁ sad-asataḥ paramātma-tattvamśabdo na yatra puru-kārakavān kriyārthomāyā paraity abhimukhe ca vilajjamānātad vai padaṁ bhagavataḥ paramasya puṁsobrahmeti yad vidur ajasra-sukhaṁ viśokam +sadhryaṅ niyamya yatayo yama-karta-hetiṁjahyuḥ svarāḍ iva nipāna-khanitram indraḥ +sa śreyasām api vibhur bhagavān yato ’syabhāva-svabhāva-vihitasya sataḥ prasiddhiḥdehe sva-dhātu-vigame ’nuviśīryamāṇevyomeva tatra puruṣo na viśīryate ’jaḥ +so ’yaṁ te ’bhihitas tātabhagavān viśva-bhāvanaḥsamāsena harer nānyadanyasmāt sad-asac ca yat +idaṁ bhāgavataṁ nāmayan me bhagavatoditamsaṅgraho ’yaṁ vibhūtīnāṁtvam etad vipulī kuru +yathā harau bhagavatinṛṇāṁ bhaktir bhaviṣyatisarvātmany akhilādhāreiti saṅkalpya varṇaya +māyāṁ varṇayato ’muṣyaīśvarasyānumodataḥśṛṇvataḥ śraddhayā nityaṁmāyayātmā na muhyati +rājovācabrahmaṇā codito brahmanguṇākhyāne ’guṇasya cayasmai yasmai yathā prāhanārado deva-darśanaḥ +etad veditum icchāmitattvaṁ tattva-vidāṁ varaharer adbhuta-vīryasyakathā loka-sumaṅgalāḥ +kathayasva mahābhāgayathāham akhilātmanikṛṣṇe niveśya niḥsaṅgaṁmanas tyakṣye kalevaram +śṛṇvataḥ śraddhayā nityaṁgṛṇataś ca sva-ceṣṭitamkālena nātidīrgheṇabhagavān viśate hṛdi +praviṣṭaḥ karṇa-randhreṇasvānāṁ bhāva-saroruhamdhunoti śamalaṁ kṛṣṇaḥsalilasya yathā śarat +dhautātmā puruṣaḥ kṛṣṇa-pāda-mūlaṁ na muñcatimukta-sarva-parikleśaḥpānthaḥ sva-śaraṇaṁ yathā +yad adhātu-mato brahmandehārambho ’sya dhātubhiḥyadṛcchayā hetunā vābhavanto jānate yathā +āsīd yad-udarāt padmaṁloka-saṁsthāna-lakṣaṇamyāvān ayaṁ vai puruṣaiyattāvayavaiḥ pṛthaktāvān asāv iti proktaḥsaṁsthāvayavavān iva +ajaḥ sṛjati bhūtānibhūtātmā yad-anugrahātdadṛśe yena tad-rūpaṁnābhi-padma-samudbhavaḥ +sa cāpi yatra puruṣoviśva-sthity-udbhavāpyayaḥmuktvātma-māyāṁ māyeśaḥśete sarva-guhāśayaḥ +puruṣāvayavair lokāḥsapālāḥ pūrva-kalpitāḥlokair amuṣyāvayavāḥsa-pālair iti śuśruma +yāvān kalpo vikalpo vāyathā kālo ’numīyatebhūta-bhavya-bhavac-chabdaāyur-mānaṁ ca yat sataḥ +kālasyānugatir yā tulakṣyate ’ṇvī bṛhaty apiyāvatyaḥ karma-gatayoyādṛśīr dvija-sattama +yasmin karma-samāvāyoyathā yenopagṛhyateguṇānāṁ guṇināṁ caivapariṇāmam abhīpsatām +bhū-pātāla-kakub-vyoma-graha-nakṣatra-bhūbhṛtāmsarit-samudra-dvīpānāṁsambhavaś caitad-okasām +pramāṇam aṇḍa-kośasyabāhyābhyantara-bhedataḥmahatāṁ cānucaritaṁvarṇāśrama-viniścayaḥ +yugāni yuga-mānaṁ cadharmo yaś ca yuge yugeavatārānucaritaṁyad āścaryatamaṁ hareḥ +nṛṇāṁ sādhāraṇo dharmaḥsaviśeṣaś ca yādṛśaḥśreṇīnāṁ rājarṣīṇāṁ cadharmaḥ kṛcchreṣu jīvatām +tattvānāṁ parisaṅkhyānaṁlakṣaṇaṁ hetu-lakṣaṇampuruṣārādhana-vidhiryogasyādhyātmikasya ca +yogeśvaraiśvarya-gatirliṅga-bhaṅgas tu yogināmvedopaveda-dharmāṇāmitihāsa-purāṇayoḥ +samplavaḥ sarva-bhūtānāṁvikramaḥ pratisaṅkramaḥiṣṭā-pūrtasya kāmyānāṁtri-vargasya ca yo vidhiḥ +yo vānuśāyināṁ sargaḥpāṣaṇḍasya ca sambhavaḥātmano bandha-mokṣau cavyavasthānaṁ sva-rūpataḥ +yathātma-tantro bhagavānvikrīḍaty ātma-māyayāvisṛjya vā yathā māyāmudāste sākṣivad vibhuḥ +sarvam etac ca bhagavanpṛcchato me ’nupūrvaśaḥtattvato ’rhasy udāhartuṁprapannāya mahā-mune +atra pramāṇaṁ hi bhavānparameṣṭhī yathātma-bhūḥapare cānutiṣṭhantipūrveṣāṁ pūrva-jaiḥ kṛtam +na me ’savaḥ parāyantibrahmann anaśanād amīpibato ’cyuta-pīyūṣamtad vākya-abdhi-viniḥsṛtam +sūta uvācasa upāmantrito rājñākathāyām iti sat-pateḥbrahmarāto bhṛśaṁ prītoviṣṇurātena saṁsadi +prāha bhāgavataṁ nāmapurāṇaṁ brahma-sammitambrahmaṇe bhagavat-proktaṁbrahma-kalpa upāgate +yad yat parīkṣid ṛṣabhaḥpāṇḍūnām anupṛcchatiānupūrvyeṇa tat sarvamākyātum upacakrame +śrī-śuka uvācaātma-māyām ṛte rājanparasyānubhavātmanaḥna ghaṭetārtha-sambandhaḥsvapna-draṣṭur ivāñjasā +bahu-rūpa ivābhātimāyayā bahu-rūpayāramamāṇo guṇeṣv asyāmamāham iti manyate +yarhi vāva mahimni sveparasmin kāla-māyayoḥrameta gata-sammohastyaktvodāste tadobhayam +ātma-tattva-viśuddhy-arthaṁyad āha bhagavān ṛtambrahmaṇe darśayan rūpamavyalīka-vratādṛtaḥ +sa ādi-devo jagatāṁ paro guruḥsvadhiṣṇyam āsthāya sisṛkṣayaikṣatatāṁ nādhyagacchad dṛśam atra sammatāṁprapañca-nirmāṇa-vidhir yayā bhavet +sa cintayan dvy-akṣaram ekadāmbhasyupāśṛṇod dvir-gaditaṁ vaco vibhuḥsparśeṣu yat ṣoḍaśam ekaviṁśaṁniṣkiñcanānāṁ nṛpa yad dhanaṁ viduḥ +niśamya tad-vaktṛ-didṛkṣayā diśovilokya tatrānyad apaśyamānaḥsvadhiṣṇyam āsthāya vimṛśya tad-dhitaṁtapasy upādiṣṭa ivādadhe manaḥ +divyaṁ sahasrābdam amogha-darśanojitānilātmā vijitobhayendriyaḥatapyata smākhila-loka-tāpanaṁtapas tapīyāṁs tapatāṁ samāhitaḥ +tasmai sva-lokaṁ bhagavān sabhājitaḥsandarśayām āsa paraṁ na yat-paramvyapeta-saṅkleśa-vimoha-sādhvasaṁsva-dṛṣṭavadbhir puruṣair abhiṣṭutam +pravartate yatra rajas tamas tayoḥsattvaṁ ca miśraṁ na ca kāla-vikramaḥna yatra māyā kim utāpare hareranuvratā yatra surāsurārcitāḥ +śyāmāvadātāḥ śata-patra-locanāḥpiśaṅga-vastrāḥ surucaḥ supeśasaḥsarve catur-bāhava unmiṣan-maṇi-praveka-niṣkābharaṇāḥ suvarcasaḥ +pravāla-vaidūrya-mṛṇāla-varcasaḥparisphurat-kuṇḍala-mauli-mālinaḥ +bhrājiṣṇubhir yaḥ parito virājatelasad-vimānāvalibhir mahātmanāmvidyotamānaḥ pramadottamādyubhiḥsavidyud-abhrāvalibhir yathā nabhaḥ +śrīr yatra rūpiṇy urugāya-pādayoḥkaroti mānaṁ bahudhā vibhūtibhiḥpreṅkhaṁ śritā yā kusumākarānugairvigīyamānā priya-karma-gāyatī +dadarśa tatrākhila-sātvatāṁ patiṁśriyaḥ patiṁ yajña-patiṁ jagat-patimsunanda-nanda-prabalārhaṇādibhiḥsva-pārṣadāgraiḥ parisevitaṁ vibhum +bhṛtya-prasādābhimukhaṁ dṛg-āsavaṁprasanna-hāsāruṇa-locanānanamkirīṭinaṁ kuṇḍalinaṁ catur-bhujaṁpītāṁśukaṁ vakṣasi lakṣitaṁ śriyā +adhyarhaṇīyāsanam āsthitaṁ paraṁvṛtaṁ catuḥ-ṣoḍaśa-pañca-śaktibhiḥyuktaṁ bhagaiḥ svair itaratra cādhruvaiḥsva eva dhāman ramamāṇam īśvaram +tad-darśanāhlāda-pariplutāntarohṛṣyat-tanuḥ prema-bharāśru-locanaḥnanāma pādāmbujam asya viśva-sṛgyat pāramahaṁsyena pathādhigamyate +taṁ prīyamāṇaṁ samupasthitaṁ kaviṁprajā-visarge nija-śāsanārhaṇambabhāṣa īṣat-smita-śociṣā girāpriyaḥ priyaṁ prīta-manāḥ kare spṛśan +śrī-bhagavān uvācatvayāhaṁ toṣitaḥ samyagveda-garbha sisṛkṣayāciraṁ bhṛtena tapasādustoṣaḥ kūṭa-yoginām +varaṁ varaya bhadraṁ tevareśaṁ mābhivāñchitambrahmañ chreyaḥ-pariśrāmaḥpuṁsāṁ mad-darśanāvadhiḥ +manīṣitānubhāvo ’yaṁmama lokāvalokanamyad upaśrutya rahasicakartha paramaṁ tapaḥ +pratyādiṣṭaṁ mayā tatratvayi karma-vimohitetapo me hṛdayaṁ sākṣādātmāhaṁ tapaso ’nagha +sṛjāmi tapasaivedaṁgrasāmi tapasā punaḥbibharmi tapasā viśvaṁvīryaṁ me duścaraṁ tapaḥ +brahmovācabhagavan sarva-bhūtānāmadhyakṣo ’vasthito guhāmveda hy apratiruddhenaprajñānena cikīrṣitam +tathāpi nāthamānasyanātha nāthaya nāthitamparāvare yathā rūpejānīyāṁ te tv arūpiṇaḥ +yathātma-māyā-yogenanānā-śakty-upabṛṁhitamvilumpan visṛjan gṛhṇanbibhrad ātmānam ātmanā +krīḍasy amogha-saṅkalpaūrṇanābhir yathorṇutetathā tad-viṣayāṁ dhehimanīṣāṁ mayi mādhava +bhagavac-chikṣitam ahaṁkaravāṇi hy atandritaḥnehamānaḥ prajā-sargaṁbadhyeyaṁ yad-anugrahāt +yāvat sakhā sakhyur iveśa te kṛtaḥprajā-visarge vibhajāmi bho janamaviklavas te parikarmaṇi sthitomā me samunnaddha-mado ’ja māninaḥ +śrī-bhagavān uvācajñānaṁ parama-guhyaṁ meyad vijñāna-samanvitamsarahasyaṁ tad-aṅgaṁ cagṛhāṇa gaditaṁ mayā +yāvān ahaṁ yathā-bhāvoyad-rūpa-guṇa-karmakaḥtathaiva tattva-vijñānamastu te mad-anugrahāt +aham evāsam evāgrenānyad yat sad-asat parampaścād ahaṁ yad etac cayo ’vaśiṣyeta so ’smy aham +ṛte ’rthaṁ yat pratīyetana pratīyeta cātmanitad vidyād ātmano māyāṁyathābhāso yathā tamaḥ +yathā mahānti bhūtānibhūteṣūccāvaceṣv anupraviṣṭāny apraviṣṭānitathā teṣu na teṣv aham +etāvad eva jijñāsyaṁtattva-jijñāsunātmanaḥanvaya-vyatirekābhyāṁyat syāt sarvatra sarvadā +etan mataṁ samātiṣṭhaparameṇa samādhinābhavān kalpa-vikalpeṣuna vimuhyati karhicit +śrī-śuka uvācasampradiśyaivam ajanojanānāṁ parameṣṭhinampaśyatas tasya tad rūpamātmano nyaruṇad dhariḥ +antarhitendriyārthāyaharaye vihitāñjaliḥsarva-bhūtamayo viśvaṁsasarjedaṁ sa pūrvavat +prajāpatir dharma-patirekadā niyamān yamānbhadraṁ prajānām anvicchannātiṣṭhat svārtha-kāmyayā +taṁ nāradaḥ priyatamorikthādānām anuvrataḥśuśrūṣamāṇaḥ śīlenapraśrayeṇa damena ca +māyāṁ vividiṣan viṣṇormāyeśasya mahā-muniḥmahā-bhāgavato rājanpitaraṁ paryatoṣayat +tuṣṭaṁ niśāmya pitaraṁlokānāṁ prapitāmahamdevarṣiḥ paripapracchabhavān yan mānupṛcchati +tasmā idaṁ bhāgavataṁpurāṇaṁ daśa-lakṣaṇamproktaṁ bhagavatā prāhaprītaḥ putrāya bhūta-kṛt +nāradaḥ prāha munayesarasvatyās taṭe nṛpadhyāyate brahma paramaṁvyāsāyāmita-tejase +yad utāhaṁ tvayā pṛṣṭovairājāt puruṣād idamyathāsīt tad upākhyāstepraśnān anyāṁś ca kṛtsnaśaḥ +śrī-śuka uvācaevam etat purā pṛṣṭomaitreyo bhagavān kilakṣattrā vanaṁ praviṣṭenatyaktvā sva-gṛham ṛddhimat +yad vā ayaṁ mantra-kṛd vobhagavān akhileśvaraḥpauravendra-gṛhaṁ hitvāpraviveśātmasāt kṛtam +rājovācakutra kṣattur bhagavatāmaitreyeṇāsa saṅgamaḥkadā vā saha-saṁvādaetad varṇaya naḥ prabho +na hy alpārthodayas tasyavidurasyāmalātmanaḥtasmin varīyasi praśnaḥsādhu-vādopabṛṁhitaḥ +sūta uvācasa evam ṛṣi-varyo ’yaṁpṛṣṭo rājñā parīkṣitāpratyāha taṁ subahu-vitprītātmā śrūyatām iti +śrī-śuka uvācayadā tu rājā sva-sutān asādhūnpuṣṇan na dharmeṇa vinaṣṭa-dṛṣṭiḥbhrātur yaviṣṭhasya sutān vibandhūnpraveśya lākṣā-bhavane dadāha +yadā sabhāyāṁ kuru-deva-devyāḥkeśābhimarśaṁ suta-karma garhyamna vārayām āsa nṛpaḥ snuṣāyāḥsvāsrair harantyāḥ kuca-kuṅkumāni +dyūte tv adharmeṇa jitasya sādhoḥsatyāvalambasya vanaṁ gatasyana yācato ’dāt samayena dāyaṁtamo-juṣāṇo yad ajāta-śatroḥ +yadā ca pārtha-prahitaḥ sabhāyāṁjagad-gurur yāni jagāda kṛṣṇaḥna tāni puṁsām amṛtāyanānirājoru mene kṣata-puṇya-leśaḥ +yadopahūto bhavanaṁ praviṣṭomantrāya pṛṣṭaḥ kila pūrvajenaathāha tan mantra-dṛśāṁ varīyānyan mantriṇo vaidurikaṁ vadanti +ajāta-śatroḥ pratiyaccha dāyaṁtitikṣato durviṣahaṁ tavāgaḥsahānujo yatra vṛkodarāhiḥśvasan ruṣā yat tvam alaṁ bibheṣi +pārthāṁs tu devo bhagavān mukundogṛhītavān sakṣiti-deva-devaḥāste sva-puryāṁ yadu-deva-devovinirjitāśeṣa-nṛdeva-devaḥ +sa eṣa doṣaḥ puruṣa-dviḍ āstegṛhān praviṣṭo yam apatya-matyāpuṣṇāsi kṛṣṇād vimukho gata-śrīstyajāśv aśaivaṁ kula-kauśalāya +ity ūcivāṁs tatra suyodhanenapravṛddha-kopa-sphuritādhareṇaasat-kṛtaḥ sat-spṛhaṇīya-śīlaḥkṣattā sakarṇānuja-saubalena +ka enam atropajuhāva jihmaṁdāsyāḥ sutaṁ yad-balinaiva puṣṭaḥtasmin pratīpaḥ parakṛtya āstenirvāsyatām āśu purāc chvasānaḥ +svayaṁ dhanur dvāri nidhāya māyāṁbhrātuḥ puro marmasu tāḍito ’pisa ittham atyulbaṇa-karṇa-bāṇairgata-vyatho ’yād uru mānayānaḥ +sa nirgataḥ kaurava-puṇya-labdhogajāhvayāt tīrtha-padaḥ padānianvākramat puṇya-cikīrṣayorvyāmadhiṣṭhito yāni sahasra-mūrtiḥ +pureṣu puṇyopavanādri-kuñjeṣvapaṅka-toyeṣu sarit-saraḥsuananta-liṅgaiḥ samalaṅkṛteṣucacāra tīrthāyataneṣv ananyaḥ +gāṁ paryaṭan medhya-vivikta-vṛttiḥsadāpluto ’dhaḥ śayano ’vadhūtaḥalakṣitaḥ svair avadhūta-veṣovratāni cere hari-toṣaṇāni +itthaṁ vrajan bhāratam eva varṣaṁkālena yāvad gatavān prabhāsamtāvac chaśāsa kṣitim eka cakrāmekātapatrām ajitena pārthaḥ +tatrātha śuśrāva suhṛd-vinaṣṭiṁvanaṁ yathā veṇuja-vahni-saṁśrayamsaṁspardhayā dagdham athānuśocansarasvatīṁ pratyag iyāya tūṣṇīm +tasyāṁ tritasyośanaso manoś capṛthor athāgner asitasya vāyoḥtīrthaṁ sudāsasya gavāṁ guhasyayac chrāddhadevasya sa āsiṣeve +anyāni ceha dvija-deva-devaiḥkṛtāni nānāyatanāni viṣṇoḥpratyaṅga-mukhyāṅkita-mandirāṇiyad-darśanāt kṛṣṇam anusmaranti +tatas tv ativrajya surāṣṭram ṛddhaṁsauvīra-matsyān kurujāṅgalāṁś cakālena tāvad yamunām upetyatatroddhavaṁ bhāgavataṁ dadarśa +sa vāsudevānucaraṁ praśāntaṁbṛhaspateḥ prāk tanayaṁ pratītamāliṅgya gāḍhaṁ praṇayena bhadraṁsvānām apṛcchad bhagavat-prajānām +kaccit purāṇau puruṣau svanābhya-pādmānuvṛttyeha kilāvatīrṇauāsāta urvyāḥ kuśalaṁ vidhāyakṛta-kṣaṇau kuśalaṁ śūra-gehe +kaccit kurūṇāṁ paramaḥ suhṛn nobhāmaḥ sa āste sukham aṅga śauriḥyo vai svasṝṇāṁ pitṛvad dadātivarān vadānyo vara-tarpaṇena +kaccid varūthādhipatir yadūnāṁpradyumna āste sukham aṅga vīraḥyaṁ rukmiṇī bhagavato ’bhilebheārādhya viprān smaram ādi-sarge +kaccit sukhaṁ sātvata-vṛṣṇi-bhoja-dāśārhakāṇām adhipaḥ sa āsteyam abhyaṣiñcac chata-patra-netronṛpāsanāśāṁ parihṛtya dūrāt +kaccid dhareḥ saumya sutaḥ sadṛkṣaāste ’graṇī rathināṁ sādhu sāmbaḥasūta yaṁ jāmbavatī vratāḍhyādevaṁ guhaṁ yo ’mbikayā dhṛto ’gre +kṣemaṁ sa kaccid yuyudhāna āsteyaḥ phālgunāl labdha-dhanū-rahasyaḥlebhe ’ñjasādhokṣaja-sevayaivagatiṁ tadīyāṁ yatibhir durāpām +kaccid budhaḥ svasty anamīva āsteśvaphalka-putro bhagavat-prapannaḥyaḥ kṛṣṇa-pādāṅkita-mārga-pāṁsuṣvaceṣṭata prema-vibhinna-dhairyaḥ +kaccic chivaṁ devaka-bhoja-putryāviṣṇu-prajāyā iva deva-mātuḥyā vai sva-garbheṇa dadhāra devaṁtrayī yathā yajña-vitānam artham +apisvid āste bhagavān sukhaṁ voyaḥ sātvatāṁ kāma-dugho ’niruddhaḥyam āmananti sma hi śabda-yoniṁmano-mayaṁ sattva-turīya-tattvam +apisvid anye ca nijātma-daivamananya-vṛttyā samanuvratā yehṛdīka-satyātmaja-cārudeṣṇa-gadādayaḥ svasti caranti saumya +api sva-dorbhyāṁ vijayācyutābhyāṁdharmeṇa dharmaḥ paripāti setumduryodhano ’tapyata yat-sabhāyāṁsāmrājya-lakṣmyā vijayānuvṛttyā +kiṁ vā kṛtāgheṣv agham atyamarṣībhīmo ’hivad dīrghatamaṁ vyamuñcatyasyāṅghri-pātaṁ raṇa-bhūr na sehemārgaṁ gadāyāś carato vicitram +kaccid yaśodhā ratha-yūthapānāṁgāṇḍīva-dhanvoparatārir āstealakṣito yac-chara-kūṭa-gūḍhomāyā-kirāto giriśas tutoṣa +yamāv utasvit tanayau pṛthāyāḥpārthair vṛtau pakṣmabhir akṣiṇīvaremāta uddāya mṛdhe sva-rikthaṁparāt suparṇāv iva vajri-vaktrāt +aho pṛthāpi dhriyate ’rbhakārtherājarṣi-varyeṇa vināpi tenayas tv eka-vīro ’dhiratho vijigyedhanur dvitīyaḥ kakubhaś catasra��� +saumyānuśoce tam adhaḥ-patantaṁbhrātre paretāya vidudruhe yaḥniryāpito yena suhṛt sva-puryāahaṁ sva-putrān samanuvratena +so ’haṁ harer martya-viḍambanenadṛśo nṛṇāṁ cālayato vidhātuḥnānyopalakṣyaḥ padavīṁ prasādāccarāmi paśyan gata-vismayo ’tra +nūnaṁ nṛpāṇāṁ tri-madotpathānāṁmahīṁ muhuś cālayatāṁ camūbhiḥvadhāt prapannārti-jihīrṣayeśo’py upaikṣatāghaṁ bhagavān kurūṇām +ajasya janmotpatha-nāśanāyakarmāṇy akartur grahaṇāya puṁsāmnanv anyathā ko ’rhati deha-yogaṁparo guṇānām uta karma-tantram +tasya prapannākhila-lokapānāmavasthitānām anuśāsane svearthāya jātasya yaduṣv ajasyavārtāṁ sakhe kīrtaya tīrtha-kīrteḥ +vidura uvācaantarhite bhagavatibrahmā loka-pitāmahaḥprajāḥ sasarja katidhādaihikīr mānasīr vibhuḥ +ye ca me bhagavan pṛṣṭāstvayy arthā bahuvittamatān vadasvānupūrvyeṇachindhi naḥ sarva-saṁśayān +sūta uvācaevaṁ sañcoditas tenakṣattrā kauṣāravir muniḥprītaḥ pratyāha tān praśnānhṛdi-sthān atha bhārgava +maitreya uvācaviriñco ’pi tathā cakredivyaṁ varṣa-śataṁ tapaḥātmany ātmānam āveśyayathāha bhagavān ajaḥ +tad vilokyābja-sambhūtovāyunā yad-adhiṣṭhitaḥpadmam ambhaś ca tat-kāla-kṛta-vīryeṇa kampitam +tapasā hy edhamānenavidyayā cātma-saṁsthayāvivṛddha-vijñāna-balonyapād vāyuṁ sahāmbhasā +tad vilokya viyad-vyāpipuṣkaraṁ yad-adhiṣṭhitamanena lokān prāg-līnānkalpitāsmīty acintayat +padma-kośaṁ tadāviśyabhagavat-karma-coditaḥekaṁ vyabhāṅkṣīd urudhātridhā bhāvyaṁ dvi-saptadhā +etāvāñ jīva-lokasyasaṁsthā-bhedaḥ samāhṛtaḥdharmasya hy animittasyavipākaḥ parameṣṭhy asau +vidura uvācayathāttha bahu-rūpasyaharer adbhuta-karmaṇaḥkālākhyaṁ lakṣaṇaṁ brahmanyathā varṇaya naḥ prabho +maitreya uvācaguṇa-vyatikarākāronirviśeṣo ’pratiṣṭhitaḥpuruṣas tad-upādānamātmānaṁ līlayāsṛjat +viśvaṁ vai brahma-tan-mātraṁsaṁsthitaṁ viṣṇu-māyayāīśvareṇa paricchinnaṁkālenāvyakta-mūrtinā +yathedānīṁ tathāgre capaścād apy etad īdṛśam +sargo nava-vidhas tasyaprākṛto vaikṛtas tu yaḥkāla-dravya-guṇair asyatri-vidhaḥ pratisaṅkramaḥ +ādyas tu mahataḥ sargoguṇa-vaiṣamyam ātmanaḥdvitīyas tv ahamo yatradravya-jñāna-kriyodayaḥ +bhūta-sargas tṛtīyas tutan-mātro dravya-śaktimāncaturtha aindriyaḥ sargoyas tu jñāna-kriyātmakaḥ +vaikāriko deva-sargaḥpañcamo yan-mayaṁ manaḥṣaṣṭhas tu tamasaḥ sargoyas tv abuddhi-kṛtaḥ prabhoḥ +ṣaḍ ime prākṛtāḥ sargāvaikṛtān api me śṛṇurajo-bhājo bhagavatolīleyaṁ hari-medhasaḥ +saptamo mukhya-sargas tuṣaḍ-vidhas tasthuṣāṁ ca yaḥvanaspaty-oṣadhi-latā-tvaksārā vīrudho drumāḥ +utsrotasas tamaḥ-prāyāantaḥ-sparśā viśeṣiṇaḥ +tiraścām aṣṭamaḥ sargaḥso ’ṣṭāviṁśad-vidho mataḥavido bhūri-tamasoghrāṇa-jñā hṛdy avedinaḥ +gaur ajo mahiṣaḥ kṛṣṇaḥsūkaro gavayo ruruḥdvi-śaphāḥ paśavaś cemeavir uṣṭraś ca sattama +kharo ’śvo ’śvataro gauraḥśarabhaś camarī tathāete caika-śaphāḥ kṣattaḥśṛṇu pañca-nakhān paśūn +śvā sṛgālo vṛko vyāghromārjāraḥ śaśa-śallakausiṁhaḥ kapir gajaḥ kūrmogodhā ca makarādayaḥ +kaṅka-gṛdhra-baka-śyena-bhāsa-bhallūka-barhiṇaḥhaṁsa-sārasa-cakrāhva-kākolūkādayaḥ khagāḥ +arvāk-srotas tu navamaḥkṣattar eka-vidho nṛṇāmrajo ’dhikāḥ karma-parāduḥkhe ca sukha-māninaḥ +vaikṛtās traya evaitedeva-sargaś ca sattamavaikārikas tu yaḥ proktaḥkaumāras tūbhayātmakaḥ +deva-sargaś cāṣṭa-vidhovibudhāḥ pitaro ’surāḥgandharvāpsarasaḥ siddhāyakṣa-rakṣāṁsi cāraṇāḥ +ataḥ paraṁ pravakṣyāmivaṁśān manvantarāṇi caevaṁ rajaḥ-plutaḥ sraṣṭākalpādiṣv ātmabhūr hariḥsṛjaty amogha-saṅkalpaātmaivātmānam ātmanā +maitreya uvācacaramaḥ sad-viśeṣāṇāmaneko ’saṁyutaḥ sadāparamāṇuḥ sa vijñeyonṛṇām aikya-bhramo yataḥ +sata eva padārthasyasvarūpāvasthitasya yatkaivalyaṁ parama-mahānaviśeṣo nirantaraḥ +evaṁ kālo ’py anumitaḥsaukṣmye sthaulye ca sattamasaṁsthāna-bhuktyā bhagavānavyakto vyakta-bhug vibhuḥ +sa kālaḥ paramāṇur vaiyo bhuṅkte paramāṇutāmsato ’viśeṣa-bhug yas tusa kālaḥ paramo mahān +aṇur dvau paramāṇū syāttrasareṇus trayaḥ smṛtaḥjālārka-raśmy-avagataḥkham evānupatann agāt +trasareṇu-trikaṁ bhuṅkteyaḥ kālaḥ sa truṭiḥ smṛtaḥśata-bhāgas tu vedhaḥ syāttais tribhis tu lavaḥ smṛtaḥ +nimeṣas tri-lavo jñeyaāmnātas te trayaḥ kṣaṇaḥkṣaṇān pañca viduḥ kāṣṭhāṁlaghu tā daśa pañca ca +laghūni vai samāmnātādaśa pañca ca nāḍikāte dve muhūrtaḥ praharaḥṣaḍ yāmaḥ sapta vā nṛṇām +dvādaśārdha-palonmānaṁcaturbhiś catur-aṅgulaiḥsvarṇa-māṣaiḥ kṛta-cchidraṁyāvat prastha-jala-plutam +yāmāś catvāraś catvāromartyānām ahanī ubhepakṣaḥ pañca-daśāhāniśuklaḥ kṛṣṇaś ca mānada +tayoḥ samuccayo māsaḥpitṝṇāṁ tad ahar-niśamdvau tāv ṛtuḥ ṣaḍ ayanaṁdakṣiṇaṁ cottaraṁ divi +ayane cāhanī prāhurvatsaro dvādaśa smṛtaḥsaṁvatsara-śataṁ nṝṇāṁparamāyur nirūpitam +graharkṣa-tārā-cakra-sthaḥparamāṇv-ādinā jagatsaṁvatsarāvasānenaparyety animiṣo vibhuḥ +saṁvatsaraḥ parivatsaraiḍā-vatsara eva caanuvatsaro vatsaraś caviduraivaṁ prabhāṣyate +yaḥ sṛjya-śaktim urudhocchvasayan sva-śaktyāpuṁso ’bhramāya divi dhāvati bhūta-bhedaḥkālākhyayā guṇamayaṁ kratubhir vitanvaṁstasmai baliṁ harata vatsara-pañcakāya +vidura uvācapitṛ-deva-manuṣyāṇāmāyuḥ param idaṁ smṛtampareṣāṁ gatim ācakṣvaye syuḥ kalpād bahir vidaḥ +bhagavān veda kālasyagatiṁ bhagavato nanuviśvaṁ vicakṣate dhīrāyoga-rāddhena cakṣuṣā +maitreya uvācakṛtaṁ tretā dvāparaṁ cakaliś ceti catur-yugamdivyair dvādaśabhir varṣaiḥsāvadhānaṁ nirūpitam +catvāri trīṇi dve caikaṁkṛtādiṣu yathā-kramamsaṅkhyātāni sahasrāṇidvi-guṇāni śatāni ca +sandhyā-sandhyāṁśayor antaryaḥ kālaḥ śata-saṅkhyayoḥtam evāhur yugaṁ taj-jñāyatra dharmo vidhīyate +dharmaś catuṣ-pān manujānkṛte samanuvartatesa evānyeṣv adharmeṇavyeti pādena vardhatā +tri-lokyā yuga-sāhasraṁbahir ābrahmaṇo dinamtāvaty eva niśā tātayan nimīlati viśva-sṛk +niśāvasāna ārabdholoka-kalpo ’nuvartateyāvad dinaṁ bhagavatomanūn bhuñjaṁś catur-daśa +svaṁ svaṁ kālaṁ manur bhuṅktesādhikāṁ hy eka-saptatim +manvantareṣu manavastad-vaṁśyā ṛṣayaḥ surāḥbhavanti caiva yugapatsureśāś cānu ye ca tān +eṣa dainan-dinaḥ sargobrāhmas trailokya-vartanaḥtiryaṅ-nṛ-pitṛ-devānāṁsambhavo yatra karmabhiḥ +manvantareṣu bhagavānbibhrat sattvaṁ sva-mūrtibhiḥmanv-ādibhir idaṁ viśvamavaty udita-pauruṣaḥ +tamo-mātrām upādāyapratisaṁruddha-vikramaḥkālenānugatāśeṣaāste tūṣṇīṁ dinātyaye +tam evānv api dhīyantelokā bhūr-ādayas trayaḥniśāyām anuvṛttāyāṁnirmukta-śaśi-bhāskaram +tri-lokyāṁ dahyamānāyāṁśaktyā saṅkarṣaṇāgnināyānty ūṣmaṇā maharlokājjanaṁ bhṛgv-ādayo ’rditāḥ +tāvat tri-bhuvanaṁ sadyaḥkalpāntaidhita-sindhavaḥplāvayanty utkaṭāṭopa-caṇḍa-vāteritormayaḥ +antaḥ sa tasmin salilaāste ’nantāsano hariḥyoga-nidrā-nimīlākṣaḥstūyamāno janālayaiḥ +evaṁ-vidhair aho-rātraiḥkāla-gatyopalakṣitaiḥapakṣitam ivāsyāpiparamāyur vayaḥ-śatam +yad ardham āyuṣas tasyaparārdham abhidhīyatepūrvaḥ parārdho ’pakrāntohy aparo ’dya pravartate +pūrvasyādau parārdhasyabrāhmo nāma mahān abhūtkalpo yatrābhavad brahmāśabda-brahmeti yaṁ viduḥ +tasyaiva cānte kalpo ’bhūdyaṁ pādmam abhicakṣateyad dharer nābhi-sarasaāsīl loka-saroruham +ayaṁ tu kathitaḥ kalpodvitīyasyāpi bhāratavārāha iti vikhyātoyatrāsīc chūkaro hariḥ +kālo ’yaṁ dvi-parārdhākhyonimeṣa upacaryateavyākṛtasyānantasyahy anāder jagad-ātmanaḥ +kālo ’yaṁ paramāṇv-ādirdvi-parārdhānta īśvaraḥnaiveśituṁ prabhur bhūmnaīśvaro dhāma-māninām +vikāraiḥ sahito yuktairviśeṣādibhir āvṛtaḥāṇḍakośo bahir ayaṁpañcāśat-koṭi-vistṛtaḥ +daśottarādhikair yatrapraviṣṭaḥ paramāṇuvatlakṣyate ’ntar-gatāś cānyekoṭiśo hy aṇḍa-rāśayaḥ +tad āhur akṣaraṁ brahmasarva-kāraṇa-kāraṇamviṣṇor dhāma paraṁ sākṣātpuruṣasya mahātmanaḥ +maitreya uvācaiti te varṇitaḥ kṣattaḥkālākhyaḥ paramātmanaḥmahimā veda-garbho ’thayathāsrākṣīn nibodha me +sasarjāgre ’ndha-tāmisramatha tāmisram ādi-kṛtmahāmohaṁ ca mohaṁ catamaś cājñāna-vṛttayaḥ +dṛṣṭvā pāpīyasīṁ sṛṣṭiṁnātmānaṁ bahv amanyatabhagavad-dhyāna-pūtenamanasānyāṁ tato ’sṛjat +sanakaṁ ca sanandaṁ casanātanam athātmabhūḥsanat-kumāraṁ ca munīnniṣkriyān ūrdhva-retasaḥ +tān babhāṣe svabhūḥ putrānprajāḥ sṛjata putrakāḥtan naicchan mokṣa-dharmāṇovāsudeva-parāyaṇāḥ +so ’vadhyātaḥ sutair evaṁpratyākhyātānuśāsanaiḥkrodhaṁ durviṣahaṁ jātaṁniyantum upacakrame +dhiyā nigṛhyamāṇo ’pibhruvor madhyāt prajāpateḥsadyo ’jāyata tan-manyuḥkumāro nīla-lohitaḥ +sa vai ruroda devānāṁpūrvajo bhagavān bhavaḥnāmāni kuru me dhātaḥsthānāni ca jagad-guro +iti tasya vacaḥ pādmobhagavān paripālayanabhyadhād bhadrayā vācāmā rodīs tat karomi te +yad arodīḥ sura-śreṣṭhasodvega iva bālakaḥtatas tvām abhidhāsyantināmnā rudra iti prajāḥ +hṛd indriyāṇy asur vyomavāyur agnir jalaṁ mahīsūryaś candras tapaś caivasthānāny agre k���tāni te +manyur manur mahinasomahāñ chiva ṛtadhvajaḥugraretā bhavaḥ kālovāmadevo dhṛtavrataḥ +dhīr dhṛti-rasalomā caniyut sarpir ilāmbikāirāvatī svadhā dīkṣārudrāṇyo rudra te striyaḥ +gṛhāṇaitāni nāmānisthānāni ca sa-yoṣaṇaḥebhiḥ sṛja prajā bahvīḥprajānām asi yat patiḥ +ity ādiṣṭaḥ sva-guruṇābhagavān nīla-lohitaḥsattvākṛti-svabhāvenasasarjātma-samāḥ prajāḥ +rudrāṇāṁ rudra-sṛṣṭānāṁsamantād grasatāṁ jagatniśāmyāsaṅkhyaśo yūthānprajāpatir aśaṅkata +alaṁ prajābhiḥ sṛṣṭābhirīdṛśībhiḥ surottamamayā saha dahantībhirdiśaś cakṣurbhir ulbaṇaiḥ +tapa ātiṣṭha bhadraṁ tesarva-bhūta-sukhāvahamtapasaiva yathā pūrvaṁsraṣṭā viśvam idaṁ bhavān +tapasaiva paraṁ jyotirbhagavantam adhokṣajamsarva-bhūta-guhāvāsamañjasā vindate pumān +maitreya uvācaevam ātmabhuvādiṣṭaḥparikramya girāṁ patimbāḍham ity amum āmantryaviveśa tapase vanam +athābhidhyāyataḥ sargaṁdaśa putrāḥ prajajñirebhagavac-chakti-yuktasyaloka-santāna-hetavaḥ +marīcir atry-aṅgirasaupulastyaḥ pulahaḥ kratuḥbhṛgur vasiṣṭho dakṣaś cadaśamas tatra nāradaḥ +utsaṅgān nārado jajñedakṣo ’ṅguṣṭhāt svayambhuvaḥprāṇād vasiṣṭhaḥ sañjātobhṛgus tvaci karāt kratuḥ +pulaho nābhito jajñepulastyaḥ karṇayor ṛṣiḥaṅgirā mukhato ’kṣṇo ’trirmarīcir manaso ’bhavat +dharmaḥ stanād dakṣiṇatoyatra nārāyaṇaḥ svayamadharmaḥ pṛṣṭhato yasmānmṛtyur loka-bhayaṅkaraḥ +hṛdi kāmo bhruvaḥ krodholobhaś cādhara-dacchadātāsyād vāk sindhavo meḍhrānnirṛtiḥ pāyor aghāśrayaḥ +chāyāyāḥ kardamo jajñedevahūtyāḥ patiḥ prabhuḥmanaso dehataś cedaṁjajñe viśva-kṛto jagat +vācaṁ duhitaraṁ tanvīṁsvayambhūr haratīṁ manaḥakāmāṁ cakame kṣattaḥsa-kāma iti naḥ śrutam +tam adharme kṛta-matiṁvilokya pitaraṁ sutāḥmarīci-mukhyā munayoviśrambhāt pratyabodhayan +naitat pūrvaiḥ kṛtaṁ tvad yena kariṣyanti cāpareyas tvaṁ duhitaraṁ gaccheranigṛhyāṅgajaṁ prabhuḥ +tejīyasām api hy etanna suślokyaṁ jagad-guroyad-vṛttam anutiṣṭhan vailokaḥ kṣemāya kalpate +tasmai namo bhagavateya idaṁ svena rociṣāātma-sthaṁ vyañjayām āsasa dharmaṁ pātum arhati +sa itthaṁ gṛṇataḥ putrānpuro dṛṣṭvā prajāpatīnprajāpati-patis tanvaṁtatyāja vrīḍitas tadātāṁ diśo jagṛhur ghorāṁnīhāraṁ yad vidus tamaḥ +kadācid dhyāyataḥ sraṣṭurvedā āsaṁś catur-mukhātkathaṁ srakṣyāmy ahaṁ lokānsamavetān yathā purā +cātur-hotraṁ karma-tantramupaveda-nayaiḥ sahadharmasya pādāś catvārastathaivāśrama-vṛttayaḥ +vidura uvācasa vai viśva-sṛjām īśovedādīn mukhato ’sṛjatyad yad yenāsṛjad devastan me brūhi tapo-dhana +maitreya uvācaṛg-yajuḥ-sāmātharvākhyānvedān pūrvādibhir mukhaiḥśāstram ijyāṁ stuti-stomaṁprāyaścittaṁ vyadhāt kramāt +āyur-vedaṁ dhanur-vedaṁgāndharvaṁ vedam ātmanaḥsthāpatyaṁ cāsṛjad vedaṁkramāt pūrvādibhir mukhaiḥ +itihāsa-purāṇānipañcamaṁ vedam īśvaraḥsarvebhya eva vaktrebhyaḥsasṛje sarva-darśanaḥ +ṣoḍaśy-ukthau pūrva-vaktrātpurīṣy-agniṣṭutāv athaāptoryāmātirātrau cavājapeyaṁ sagosavam +vidyā dānaṁ tapaḥ satyaṁdharmasyeti padāni caāśramāṁś ca yathā-saṅkhyamasṛjat saha vṛttibhiḥ +sāvitraṁ prājāpatyaṁ cabrāhmaṁ cātha bṛhat tathāvārtā sañcaya-śālīna-śiloñcha iti vai gṛhe +vaikhānasā vālakhilyau-dumbarāḥ phenapā vanenyāse kuṭīcakaḥ pūrvaṁbahvodo haṁsa-niṣkriyau +ānvīkṣikī trayī vārtādaṇḍa-nītis tathaiva caevaṁ vyāhṛtayaś cāsanpraṇavo hy asya dahrataḥ +tasyoṣṇig āsīl lomabhyogāyatrī ca tvaco vibhoḥtriṣṭum māṁsāt snuto ’nuṣṭubjagaty asthnaḥ prajāpateḥ +majjāyāḥ paṅktir utpannābṛhatī prāṇato ’bhavat +sparśas tasyābhavaj jīvaḥsvaro deha udāhṛtaūṣmāṇam indriyāṇy āhurantaḥ-sthā balam ātmanaḥsvarāḥ sapta vihāreṇabhavanti sma prajāpateḥ +śabda-brahmātmanas tasyavyaktāvyaktātmanaḥ paraḥbrahmāvabhāti vitatonānā-śakty-upabṛṁhitaḥ +tato ’parām upādāyasa sargāya mano dadhe +ṛṣīṇāṁ bhūri-vīryāṇāmapi sargam avistṛtamjñātvā tad dhṛdaye bhūyaścintayām āsa kaurava +aho adbhutam etan mevyāpṛtasyāpi nityadāna hy edhante prajā nūnaṁdaivam atra vighātakam +evaṁ yukta-kṛtas tasyadaivaṁ cāvekṣatas tadākasya rūpam abhūd dvedhāyat kāyam abhicakṣate +tābhyāṁ rūpa-vibhāgābhyāṁmithunaṁ samapadyata +yas tu tatra pumān so ’bhūnmanuḥ svāyambhuvaḥ svarāṭstrī yāsīc chatarūpākhyāmahiṣy asya mahātmanaḥ +tadā mithuna-dharmeṇaprajā hy edhām babhūvire +sa cāpi śatarūpāyāṁpañcāpatyāny ajījanatpriyavratottānapādautisraḥ kanyāś ca bhārataākūtir devahūtiś caprasūtir iti sattama +ākūtiṁ rucaye prādātkardamāya tu madhyamāmdakṣāyādāt prasūtiṁ cayata āpūritaṁ jagat +śrī-śuka uvācaniśamya vācaṁ vadatomuneḥ puṇyatamāṁ nṛpabhūyaḥ papraccha kauravyovāsudeva-kathādṛtaḥ +vidura uvācasa vai svāyambhuvaḥ samrāṭpriyaḥ putraḥ svayambhuvaḥpratilabhya priyāṁ patnīṁkiṁ cakāra tato mune +caritaṁ tasya rājarṣerādi-rājasya sattamabrūhi me śraddadhānāyaviṣvaksenāśrayo hy asau +śrutasya puṁsāṁ sucira-śramasyananv añjasā sūribhir īḍito ’rthaḥtat-tad-guṇānuśravaṇaṁ mukunda-pādāravindaṁ hṛdayeṣu yeṣām +śrī-śuka uvācaiti bruvāṇaṁ viduraṁ vinītaṁsahasra-śīrṣṇaś caraṇopadhānamprahṛṣṭa-romā bhagavat-kathāyāṁpraṇīyamāno munir abhyacaṣṭa +maitreya uvācayadā sva-bhāryayā sārdhaṁjātaḥ svāyambhuvo manuḥprāñjaliḥ praṇataś cedaṁveda-garbham abhāṣata +tvam ekaḥ sarva-bhūtānāṁjanma-kṛd vṛttidaḥ pitātathāpi naḥ prajānāṁ teśuśrūṣā kena vā bhavet +tad vidhehi namas tubhyaṁkarmasv īḍyātma-śaktiṣuyat kṛtveha yaśo viṣvagamutra ca bhaved gatiḥ +brahmovācaprītas tubhyam ahaṁ tātasvasti stād vāṁ kṣitīśvarayan nirvyalīkena hṛdāśādhi mety ātmanārpitam +etāvaty ātmajair vīrakāryā hy apacitir gurauśaktyāpramattair gṛhyetasādaraṁ gata-matsaraiḥ +sa tvam asyām apatyānisadṛśāny ātmano guṇaiḥutpādya śāsa dharmeṇagāṁ yajñaiḥ puruṣaṁ yaja +paraṁ śuśrūṣaṇaṁ mahyaṁsyāt prajā-rakṣayā nṛpabhagavāṁs te prajā-bharturhṛṣīkeśo ’nutuṣyati +yeṣāṁ na tuṣṭo bhagavānyajña-liṅgo janārdanaḥteṣāṁ śramo hy apārthāyayad ātmā nādṛtaḥ svayam +manur uvācaādeśe ’haṁ bhagavatovarteyāmīva-sūdanasthānaṁ tv ihānujānīhiprajānāṁ mama ca prabho +yad okaḥ sarva-bhūtānāṁmahī magnā mahāmbhasiasyā uddharaṇe yatnodeva devyā vidhīyatām +maitreya uvācaparameṣṭhī tv apāṁ madhyetathā sannām avekṣya gāmkatham enāṁ samunneṣyaiti dadhyau dhiyā ciram +sṛjato me kṣitir vārbhiḥplāvyamānā rasāṁ gatāathātra kim anuṣṭheyamasmābhiḥ sarga-yojitaiḥyasyāhaṁ hṛdayād āsaṁsa īśo vidadhātu me +ity abhidhyāyato nāsā-vivarāt sahasānaghavarāha-toko niragādaṅguṣṭha-parimāṇakaḥ +tasyābhipaśyataḥ kha-sthaḥkṣaṇena kila bhāratagaja-mātraḥ pravavṛdhetad adbhutam abhūn mahat +marīci-pramukhair vipraiḥkumārair manunā sahadṛṣṭvā tat saukaraṁ rūpaṁtarkayām āsa citradhā +kim etat sūkara-vyājaṁsattvaṁ divyam avasthitamaho batāścaryam idaṁnāsāyā me viniḥsṛtam +dṛṣṭo ’ṅguṣṭha-śiro-mātraḥkṣaṇād gaṇḍa-śilā-samaḥapi svid bhagavān eṣayajño me khedayan manaḥ +iti mīmāṁsatas tasyabrahmaṇaḥ saha sūnubhiḥbhagavān yajña-puruṣojagarjāgendra-sannibhaḥ +brahmāṇaṁ harṣayām āsaharis tāṁś ca dvijottamānsva-garjitena kakubhaḥpratisvanayatā vibhuḥ +niśamya te ghargharitaṁ sva-kheda-kṣayiṣṇu māyāmaya-sūkarasyajanas-tapaḥ-satya-nivāsinas tetribhiḥ pavitrair munayo ’gṛṇan sma +teṣāṁ satāṁ veda-vitāna-mūrtirbrahmāvadhāryātma-guṇānuvādamvinadya bhūyo vibudhodayāyagajendra-līlo jalam āviveśa +utkṣipta-vālaḥ kha-caraḥ kaṭhoraḥsaṭā vidhunvan khara-romaśa-tvakkhurāhatābhraḥ sita-daṁṣṭra īkṣā-jyotir babhāse bhagavān mahīdhraḥ +ghrāṇena pṛthvyāḥ padavīṁ vijighrankroḍāpadeśaḥ svayam adhvarāṅgaḥkarāla-daṁṣṭro ’py akarāla-dṛgbhyāmudvīkṣya viprān gṛṇato ’viśat kam +sa vajra-kūṭāṅga-nipāta-vega-viśīrṇa-kukṣiḥ stanayann udanvānutsṛṣṭa-dīrghormi-bhujair ivārtaścukrośa yajñeśvara pāhi meti +khuraiḥ kṣuraprair darayaṁs tad āpautpāra-pāraṁ tri-parū rasāyāmdadarśa gāṁ tatra suṣupsur agreyāṁ jīva-dhānīṁ svayam abhyadhatta +sva-daṁṣṭrayoddhṛtya mahīṁ nimagnāṁsa utthitaḥ saṁruruce rasāyāḥtatrāpi daityaṁ gadayāpatantaṁsunābha-sandīpita-tīvra-manyuḥ +jaghāna rundhānam asahya-vikramaṁsa līlayebhaṁ mṛgarāḍ ivāmbhasitad-rakta-paṅkāṅkita-gaṇḍa-tuṇḍoyathā gajendro jagatīṁ vibhindan +tamāla-nīlaṁ sita-danta-koṭyākṣmām utkṣipantaṁ gaja-līlayāṅgaprajñāya baddhāñjalayo ’nuvākairviriñci-mukhyā upatasthur īśam +ṛṣaya ūcuḥjitaṁ jitaṁ te ’jita yajña-bhāvanatrayīṁ tanuṁ svāṁ paridhunvate namaḥyad-roma-garteṣu nililyur addhayastasmai namaḥ kāraṇa-sūkarāya te +rūpaṁ tavaitan nanu duṣkṛtātmanāṁdurdarśanaṁ deva yad adhvarātmakamchandāṁsi yasya tvaci barhi-romasvājyaṁ dṛśi tv aṅghriṣu cātur-hotram +srak tuṇḍa āsīt sruva īśa nāsayoriḍodare camasāḥ karṇa-randhreprāśitram āsye grasane grahās tu teyac carvaṇaṁ te bhagavann agni-hotram +dīkṣānujanmopasadaḥ śirodharaṁtvaṁ prāyaṇīyodayanīya-daṁṣṭraḥjihvā pravargyas tava śīrṣakaṁ kratoḥsatyāvasathyaṁ citayo ’savo hi te +somas tu retaḥ savanāny avasthitiḥsaṁsthā-vibhedās tava deva dhātavaḥsatrāṇi sarvāṇi śarīra-sandhistvaṁ sarva-yajña-kratur iṣṭi-bandhanaḥ +namo namas te ’khila-mantra-devatā-dravyāya sarva-kratave kriyātmanevairāgya-bhaktyātmajayānubhāvita-jñānāya vidyā-gurave namo namaḥ +daṁṣṭrāgra-koṭyā bhagavaṁs tvayā dhṛtāvirājate bhūdhara bhūḥ sa-bhūdharāyathā vanān niḥsarato datā dhṛtāmataṅ-gajendrasya sa-patra-padminī +trayīmayaṁ rūpam idaṁ ca saukaraṁbhū-maṇḍalenātha datā dhṛtena tecakāsti śṛṅgoḍha-ghanena bhūyasākulācalendrasya yathaiva vibhramaḥ +saṁsthāpayaināṁ jagatāṁ sa-tasthuṣāṁlokāya patnīm asi mātaraṁ pitāvidhema cāsyai namasā saha tvayāyasyāṁ sva-tejo ’gnim ivāraṇāv adhāḥ +kaḥ śraddadhītānyatamas tava prabhorasāṁ gatāyā bhuva udvibarhaṇamna vismayo ’sau tvayi viśva-vismayeyo māyayedaṁ sasṛje ’tivismayam +vidhunvatā vedamayaṁ nijaṁ vapurjanas-tapaḥ-satya-nivāsino vayamsaṭā-śikhoddhūta-śivāmbu-bindubhirvimṛjyamānā bhṛśam īśa pāvitāḥ +sa vai bata bhraṣṭa-matis tavaiṣateyaḥ karmaṇāṁ pāram apāra-karmaṇaḥyad-yoga-māyā-guṇa-yoga-mohitaṁviśvaṁ samastaṁ bhagavan vidhehi śam +maitreya uvācaity upasthīyamāno ’saumunibhir brahma-vādibhiḥsalile sva-khurākrāntaupādhattāvitāvanim +sa itthaṁ bhagavān urvīṁviṣvaksenaḥ prajāpatiḥrasāyā līlayonnītāmapsu nyasya yayau hariḥ +ya evam etāṁ hari-medhaso hareḥkathāṁ subhadrāṁ kathanīya-māyinaḥśṛṇvīta bhaktyā śravayeta vośatīṁjanārdano ’syāśu hṛdi prasīdati +tasmin prasanne sakalāśiṣāṁ prabhaukiṁ durlabhaṁ tābhir alaṁ lavātmabhiḥananya-dṛṣṭyā bhajatāṁ guhāśayaḥsvayaṁ vidhatte sva-gatiṁ paraḥ parām +ko nāma loke puruṣārtha-sāravitpurā-kathānāṁ bhagavat-kathā-sudhāmāpīya karṇāñjalibhir bhavāpahāmaho virajyeta vinā naretaram +śrī-śuka uvācaniśamya kauṣāraviṇopavarṇitāṁhareḥ kathāṁ kāraṇa-sūkarātmanaḥpunaḥ sa papraccha tam udyatāñjalirna cātitṛpto viduro dhṛta-vrataḥ +vidura uvācatenaiva tu muni-śreṣṭhahariṇā yajña-mūrtināādi-daityo hiraṇyākṣohata ity anuśuśruma +tasya coddharataḥ kṣauṇīṁsva-daṁṣṭrāgreṇa līlayādaitya-rājasya ca brahmankasmād dhetor abhūn mṛdhaḥ +śraddadhānāya bhaktāyabrūhi taj-janma-vistaramṛṣe na tṛpyati manaḥparaṁ kautūhalaṁ hi me +maitreya uvācasādhu vīra tvayā pṛṣṭamavatāra-kathāṁ hareḥyat tvaṁ pṛcchasi martyānāṁmṛtyu-pāśa-viśātanīm +yayottānapadaḥ putromuninā gītayārbhakaḥmṛtyoḥ kṛtvaiva mūrdhny aṅghrimāruroha hareḥ padam +athātrāpītihāso ’yaṁśruto me varṇitaḥ purābrahmaṇā deva-devenadevānām anupṛcchatām +ditir dākṣāyaṇī kṣattarmārīcaṁ kaśyapaṁ patimapatya-kāmā cakamesandhyāyāṁ hṛc-chayārditā +iṣṭvāgni-jihvaṁ payasāpuruṣaṁ yajuṣāṁ patimnimlocaty arka āsīnamagny-agāre samāhitam +ditir uvācaeṣa māṁ tvat-kṛte vidvankāma ātta-śarāsanaḥdunoti dīnāṁ vikramyarambhām iva mataṅgajaḥ +tad bhavān dahyamānāyāṁsa-patnīnāṁ samṛddhibhiḥprajāvatīnāṁ bhadraṁ temayy āyuṅktām anugraham +bhartary āptorumānānāṁlokān āviśate yaśaḥpatir bhavad-vidho yāsāṁprajayā nanu jāyate +purā pitā no bhagavāndakṣo duhitṛ-vatsalaḥkaṁ vṛṇīta varaṁ vatsāity apṛcchata naḥ pṛthak +sa viditvātmajānāṁ nobhāvaṁ santāna-bhāvanaḥtrayodaśādadāt tāsāṁyās te śīlam anuvratāḥ +atha me kuru kalyāṇaṁkāmaṁ kamala-locanaārtopasarpaṇaṁ bhūmannamoghaṁ hi mahīyasi +iti tāṁ vīra mārīcaḥkṛpaṇāṁ bahu-bhāṣiṇīmpratyāhānunayan vācāpravṛddhānaṅga-kaśmalām +eṣa te ’haṁ vidhāsyāmipriyaṁ bhīru yad icchasitasyāḥ kāmaṁ na kaḥ kuryātsiddhis traivargikī yataḥ +sarvāśramān upādāyasvāśrameṇa kalatravānvyasanārṇavam atyetijala-yānair yathārṇavam +yām āhur ātmano hy ardhaṁśreyas-kāmasya māniniyasyāṁ sva-dhuram adhyasyapumāṁś carati vijvaraḥ +yām āśrityendriyārātīndurjayān itarāśramaiḥvayaṁ jayema helābhirdasyūn durga-patir yathā +na vayaṁ prabhavas tāṁ tvāmanukartuṁ gṛheśvariapy āyuṣā vā kārtsnyenaye cānye guṇa-gṛdhnavaḥ +athāpi kāmam etaṁ teprajātyai karavāṇy alamyathā māṁ nātirocantimuhūrtaṁ pratipālaya +eṣā ghoratamā velāghorāṇāṁ ghora-darśanācaranti yasyāṁ bhūtānibhūteśānucarāṇi ha +etasyāṁ sādhvi sandhyāyāṁbhagavān bhūta-bhāvanaḥparīto bhūta-parṣadbhirvṛṣeṇāṭati bhūtarāṭ +śmaśāna-cakrānila-dhūli-dhūmra-vikīrṇa-vidyota-jaṭā-kalāpaḥbhasmāvaguṇṭhāmala-rukma-dehodevas tribhiḥ paśyati devaras te +na yasya loke sva-janaḥ paro vānātyādṛto nota kaścid vigarhyaḥvayaṁ vratair yac-caraṇāpaviddhāmāśāsmahe ’jāṁ bata bhukta-bhogām +yasyānavadyācaritaṁ manīṣiṇogṛṇanty avidyā-paṭalaṁ bibhitsavaḥnirasta-sāmyātiśayo ’pi yat svayaṁpiśāca-caryām acarad gatiḥ satām +hasanti yasyācaritaṁ hi durbhagāḥsvātman-ratasyāviduṣaḥ samīhitamyair vastra-mālyābharaṇānulepanaiḥśva-bhojanaṁ svātmatayopalālitam +brahmādayo yat-kṛta-setu-pālāyat-kāraṇaṁ viśvam idaṁ ca māyāājñā-karī yasya piśāca-caryāaho vibhūmnaś caritaṁ viḍambanam +maitreya uvācasaivaṁ saṁvidite bhartrāmanmathonmathitendriyājagrāha vāso brahmarṣervṛṣalīva gata-trapā +sa viditvātha bhāryāyāstaṁ nirbandhaṁ vikarmaṇinatvā diṣṭāya rahasitayāthopaviveśa hi +athopaspṛśya salilaṁprāṇān āyamya vāg-yataḥdhyāyañ jajāpa virajaṁbrahma jyotiḥ sanātanam +ditis tu vrīḍitā tenakarmāvadyena bhārataupasaṅgamya viprarṣimadho-mukhy abhyabhāṣata +ditir uvācana me garbham imaṁ brahmanbhūtānām ṛṣabho ’vadhītrudraḥ patir hi bhūtānāṁyasyākaravam aṁhasam +namo rudrāya mahatedevāyogrāya mīḍhuṣeśivāya nyasta-daṇḍāyadhṛta-daṇḍāya manyave +sa naḥ prasīdatāṁ bhāmobhagavān urv-anugrahaḥvyādhasyāpy anukampyānāṁstrīṇāṁ devaḥ satī-patiḥ +maitreya uvācasva-sargasyāśiṣaṁ lokyāmāśāsānāṁ pravepatīmnivṛtta-sandhyā-niyamobhāryām āha prajāpatiḥ +kaśyapa uvācaaprāyatyād ātmanas tedoṣān mauhūrtikād utaman-nideśāticāreṇadevānāṁ cātihelanāt +bhaviṣyatas tavābhadrāvabhadre jāṭharādhamaulokān sa-pālāṁs trīṁś caṇḍimuhur ākrandayiṣyataḥ +prāṇināṁ hanyamānānāṁdīnānām akṛtāgasāmstrīṇāṁ nigṛhyamāṇānāṁkopiteṣu mahātmasu +tadā viśveśvaraḥ kruddhobhagavāl loka-bhāvanaḥhaniṣyaty avatīryāsauyathādrīn śataparva-dhṛk +ditir uvācavadhaṁ bhagavatā sākṣātsunābhodāra-bāhunāāśāse putrayor mahyaṁmā kruddhād brāhmaṇād prabho +na brahma-daṇḍa-dagdhasyana bhūta-bhayadasya canārakāś cānugṛhṇantiyāṁ yāṁ yonim asau gataḥ +kaśyapa uvācakṛta-śokānutāpenasadyaḥ pratyavamarśanātbhagavaty uru-mānāc cabhave mayy api cādarāt +yogair hemeva durvarṇaṁbhāvayiṣyanti sādhavaḥnirvairādibhir ātmānaṁyac-chīlam anuvartitum +yat-prasādād idaṁ viśvaṁprasīdati yad-ātmakamsa sva-dṛg bhagavān yasyatoṣyate ’nanyayā dṛśā +sa vai mahā-bhāgavato mahātmāmahānubhāvo mahatāṁ mahiṣṭhaḥpravṛddha-bhaktyā hy anubhāvitāśayeniveśya vaikuṇṭham imaṁ vihāsyati +alampaṭaḥ śīla-dharo guṇākarohṛṣṭaḥ pararddhyā vyathito duḥkhiteṣuabhūta-śatrur jagataḥ śoka-hartānaidāghikaṁ tāpam ivoḍurājaḥ +antar bahiś cāmalam abja-netraṁsva-pūruṣecchānugṛhīta-rūpampautras tava śrī-lalanā-lalāmaṁdraṣṭā sphurat-kuṇḍala-maṇḍitānanam +maitreya uvācaśrutvā bhāgavataṁ pautramamodata ditir bhṛśamputrayoś ca vadhaṁ kṛṣṇādviditvāsīn mahā-manāḥ +maitreya uvācaprājāpatyaṁ tu tat tejaḥpara-tejo-hanaṁ ditiḥdadhāra varṣāṇi śataṁśaṅkamānā surārdanāt +loke tenāhatālokeloka-pālā hataujasaḥnyavedayan viśva-sṛjedhvānta-vyatikaraṁ diśām +devā ūcuḥtama etad vibho vetthasaṁvignā yad vayaṁ bhṛśamna hy avyaktaṁ bhagavataḥkālenāspṛṣṭa-vartmanaḥ +deva-deva jagad-dhātarlokanātha-śikhāmaṇepareṣām apareṣāṁ tvaṁbhūtānām asi bhāva-vit +namo vijñāna-vīryāyamāyayedam upeyuṣegṛhīta-guṇa-bhedāyanamas te ’vyakta-yonaye +ye tvānanyena bhāvenabhāvayanty ātma-bhāvanamātmani prota-bhuvanaṁparaṁ sad-asad-ātmakam +teṣāṁ supakva-yogānāṁjita-śvāsendriyātmanāmlabdha-yuṣmat-prasādānāṁna kutaścit parābhavaḥ +yasya vācā prajāḥ sarvāgāvas tantyeva yantritāḥharanti balim āyattāstasmai mukhyāya te namaḥ +sa tvaṁ vidhatsva śaṁ bhūmaṁstamasā lupta-karmaṇāmadabhra-dayayā dṛṣṭyāāpannān arhasīkṣitum +eṣa deva diter garbhaojaḥ kāśyapam arpitamdiśas timirayan sarvāvardhate ’gnir ivaidhasi +maitreya uvācasa prahasya mahā-bāhobhagavān śabda-gocaraḥpratyācaṣṭātma-bhūr devānprīṇan rucirayā girā +brahmovācamānasā me sutā yuṣmat-pūrvajāḥ sanakādayaḥcerur vihāyasā lokāllokeṣu vigata-spṛhāḥ +ta ekadā bhagavatovaikuṇṭhasyāmalātmanaḥyayur vaikuṇṭha-nilayaṁsarva-loka-namaskṛtam +vasanti yatra puruṣāḥsarve vaikuṇṭha-mūrtayaḥye ’nimitta-nimittenadharmeṇārādhayan harim +yatra cādyaḥ pumān āstebhagavān śabda-gocaraḥsattvaṁ viṣṭabhya virajaṁsvānāṁ no mṛḍayan vṛṣaḥ +yatra naiḥśreyasaṁ nāmavanaṁ kāma-dughair drumaiḥsarvartu-śrībhir vibhrājatkaivalyam iva mūrtimat +vaimānikāḥ sa-lalanāś caritāni śaśvadgāyanti yatra śamala-kṣapaṇāni bhartuḥantar-jale ’nuvikasan-madhu-mādhavīnāṁgandhena khaṇḍita-dhiyo ’py anilaṁ kṣipantaḥ +pārāvatānyabhṛta-sārasa-cakravāka-dātyūha-haṁsa-śuka-tittiri-barhiṇāṁ yaḥkolāhalo viramate ’cira-mātram uccairbhṛṅgādhipe hari-kathām iva gāyamāne +mandāra-kunda-kurabotpala-campakārṇa-punnāga-nāga-bakulāmbuja-pārijātāḥgandhe ’rcite tulasikābharaṇena tasyāyasmiṁs tapaḥ sumanaso bahu mānayanti +yat saṅkulaṁ hari-padānati-mātra-dṛṣṭairvaidūrya-mārakata-hema-mayair vimānaiḥyeṣāṁ bṛhat-kaṭi-taṭāḥ smita-śobhi-mukhyaḥkṛṣṇātmanāṁ na raja ādadhur utsmayādyaiḥ +śrī rūpiṇī kvaṇayatī caraṇāravindaṁlīlāmbujena hari-sadmani mukta-doṣāsaṁlakṣyate sphaṭika-kuḍya upeta-hemnisammārjatīva yad-anugrahaṇe ’nya-yatnaḥ +vāpīṣu vidruma-taṭāsv amalāmṛtāpsupreṣyānvitā nija-vane tulasībhir īśamabhyarcatī svalakam unnasam īkṣya vaktramuccheṣitaṁ bhagavatety amatāṅga yac-chrīḥ +yan na vrajanty agha-bhido racanānuvādācchṛṇvanti ye ’nya-viṣayāḥ kukathā mati-ghnīḥyās tu śrutā hata-bhagair nṛbhir ātta-sārāstāṁs tān kṣipanty aśaraṇeṣu tamaḥsu hanta +ye ’bhyarthitām api ca no nṛ-gatiṁ prapannājñānaṁ ca tattva-viṣayaṁ saha-dharmaṁ yatranārādhanaṁ bhagavato vitaranty amuṣyasammohitā vitatayā bata māyayā te +yac ca vrajanty animiṣām ṛṣabhānuvṛttyādūre yamā hy upari naḥ spṛhaṇīya-śīlāḥbhartur mithaḥ suyaśasaḥ kathanānurāga-vaiklavya-bāṣpa-kalayā pulakī-kṛtāṅgāḥ +tad viśva-gurv-adhikṛtaṁ bhuvanaika-vandyaṁdivyaṁ vicitra-vibudhāgrya-vimāna-śociḥāpuḥ parāṁ mudam apūrvam upetya yoga-māyā-balena munayas tad atho vikuṇṭham +tasminn atītya munayaḥ ṣaḍ asajjamānāḥkakṣāḥ samāna-vayasāv atha saptamāyāmdevāv acakṣata gṛhīta-gadau parārdhya-keyūra-kuṇḍala-kirīṭa-viṭaṅka-veṣau +matta-dvirepha-vanamālikayā nivītauvinyastayāsita-catuṣṭaya-bāhu-madhyevaktraṁ bhruvā kuṭilayā sphuṭa-nirgamābhyāṁraktekṣaṇena ca manāg rabhasaṁ dadhānau +dvāry etayor niviviśur miṣator apṛṣṭvāpūrvā yathā puraṭa-vajra-kapāṭikā yāḥsarvatra te ’viṣamayā munayaḥ sva-dṛṣṭyāye sañcaranty avihatā vigatābhiśaṅkāḥ +tān vīkṣya vāta-raśanāṁś caturaḥ kumārānvṛddhān daśārdha-vayaso viditātma-tattvānvetreṇa cāskhalayatām atad-arhaṇāṁs tautejo vihasya bhagavat-pratikūla-śīlau +tābhyāṁ miṣatsv animiṣeṣu niṣidhyamānāḥsvarhattamā hy api hareḥ pratihāra-pābhyāmūcuḥ suhṛttama-didṛkṣita-bhaṅga īṣatkāmānujena sahasā ta upaplutākṣāḥ +munaya ūcuḥko vām ihaitya bhagavat-paricaryayoccaistad-dharmiṇāṁ nivasatāṁ viṣamaḥ svabhāvaḥtasmin praśānta-puruṣe gata-vigrahe vāṁko vātmavat kuhakayoḥ pariśaṅkanīyaḥ +na hy antaraṁ bhagavatīha samasta-kukṣāvātmānam ātmani nabho nabhasīva dhīrāḥpaśyanti yatra yuvayoḥ sura-liṅginoḥ kiṁvyutpāditaṁ hy udara-bhedi bhayaṁ yato ’sya +tad vām amuṣya paramasya vikuṇṭha-bhartuḥkartuṁ prakṛṣṭam iha dhīmahi manda-dhībhyāmlokān ito vrajatam antara-bhāva-dṛṣṭyāpāpīyasas traya ime ripavo ’sya yatra +teṣām itīritam ubhāv avadhārya ghoraṁtaṁ brahma-daṇḍam anivāraṇam astra-pūgaiḥsadyo harer anucarāv uru bibhyatas tat-pāda-grahāv apatatām atikātareṇa +bhūyād aghoni bhagavadbhir akāri daṇḍoyo nau hareta sura-helanam apy aśeṣammā vo ’nutāpa-kalayā bhagavat-smṛti-ghnomoho bhaved iha tu nau vrajator adho ’dhaḥ +evaṁ tadaiva bhagavān aravinda-nābhaḥsvānāṁ vibudhya sad-atikramam ārya-hṛdyaḥtasmin yayau paramahaṁsa-mahā-munīnāmanveṣaṇīya-caraṇau calayan saha-śrīḥ +taṁ tv āgataṁ pratihṛtaupayikaṁ sva-pumbhiste ’cakṣatākṣa-viṣayaṁ sva-samādhi-bhāgyamhaṁsa-śriyor vyajanayoḥ śiva-vāyu-lolac-chubhrātapatra-śaśi-kesara-śīkarāmbum +kṛtsna-prasāda-sumukhaṁ spṛhaṇīya-dhāmasnehāvaloka-kalayā hṛdi saṁspṛśantamśyāme pṛthāv urasi śobhitayā śriyā svaś-cūḍāmaṇiṁ subhagayantam ivātma-dhiṣṇyam +pītāṁśuke pṛthu-nitambini visphurantyākāñcyālibhir virutayā vana-mālayā cavalgu-prakoṣṭha-valayaṁ vinatā-sutāṁsevinyasta-hastam itareṇa dhunānam abjam +vidyut-kṣipan-makara-kuṇḍala-maṇḍanārha-gaṇḍa-sthalonnasa-mukhaṁ maṇimat-kirīṭamdor-daṇḍa-ṣaṇḍa-vivare haratā parārdhya-hāreṇa kandhara-gatena ca kaustubhena +atropasṛṣṭam iti cotsmitam indirāyāḥsvānāṁ dhiyā viracitaṁ bahu-sauṣṭhavāḍhyammahyaṁ bhavasya bhavatāṁ ca bhajantam aṅgaṁnemur nirīkṣya na vitṛpta-dṛśo mudā kaiḥ +tasyāravinda-nayanasya padāravinda-kiñjalka-miśra-tulasī-makaranda-vāyuḥantar-gataḥ sva-vivareṇa cakāra teṣāṁsaṅkṣobham akṣara-juṣām api citta-tanvoḥ +te vā amuṣya vadanāsita-padma-kośamudvīkṣya sundaratarādhara-kunda-hāsamlabdhāśiṣaḥ punar avekṣya tadīyam aṅghri-dvandvaṁ nakhāruṇa-maṇi-śrayaṇaṁ nidadhyuḥ +puṁsāṁ gatiṁ mṛgayatām iha yoga-mārgairdhyānāspadaṁ bahu-mataṁ nayanābhirāmampauṁsnaṁ vapur darśayānam ananya-siddhairautpattikaiḥ samagṛṇan yutam aṣṭa-bhogaiḥ +kumārā ūcuḥyo ’ntarhito hṛdi gato ’pi durātmanāṁ tvaṁso ’dyaiva no nayana-mūlam ananta rāddhaḥyarhy eva karṇa-vivareṇa guhāṁ gato naḥpitrānuvarṇita-rahā bhavad-udbhavena +taṁ tvāṁ vidāma bhagavan param ātma-tattvaṁsattvena samprati ratiṁ racayantam eṣāmyat te ’nutāpa-viditair dṛḍha-bhakti-yogairudgranthayo hṛdi vidur munayo virāgāḥ +nātyantikaṁ vigaṇayanty api te prasādaṁkimv anyad arpita-bhayaṁ bhruva unnayais teye ’ṅga tvad-aṅghri-śaraṇā bhavataḥ kathāyāḥkīrtanya-tīrtha-yaśasaḥ kuśalā rasa-jñāḥ +kāmaṁ bhavaḥ sva-vṛjinair nirayeṣu naḥ stācceto ’livad yadi nu te padayo rametavācaś ca nas tulasivad yadi te ’ṅghri-śobhāḥpūryeta te guṇa-gaṇair yadi karṇa-randhraḥ +prāduścakartha yad idaṁ puruhūta rūpaṁteneśa nirvṛtim avāpur alaṁ dṛśo naḥtasmā idaṁ bhagavate nama id vidhemayo ’nātmanāṁ durudayo bhagavān pratītaḥ +brahmovācaiti tad gṛṇatāṁ teṣāṁmunīnāṁ yoga-dharmiṇāmpratinandya jagādedaṁvikuṇṭha-nilayo vibhuḥ +śrī-bhagavān uvācaetau tau pārṣadau mahyaṁjayo vijaya eva cakadarthī-kṛtya māṁ yad vobahv akrātām atikramam +yas tv etayor dhṛto daṇḍobhavadbhir mām anuvrataiḥsa evānumato ’smābhirmunayo deva-helanāt +tad vaḥ prasādayāmy adyabrahma daivaṁ paraṁ hi metad dhīty ātma-kṛtaṁ manyeyat sva-pumbhir asat-kṛtāḥ +yan-nāmāni ca gṛhṇātiloko bhṛtye kṛtāgasiso ’sādhu-vādas tat-kīrtiṁhanti tvacam ivāmayaḥ +yasyāmṛtāmala-yaśaḥ-śravaṇāvagāhaḥsadyaḥ punāti jagad āśvapacād vikuṇṭhaḥso ’haṁ bhavadbhya upalabdha-sutīrtha-kīrtiśchindyāṁ sva-bāhum api vaḥ pratikūla-vṛttim +yat-sevayā caraṇa-padma-pavitra-reṇuṁsadyaḥ kṣatākhila-malaṁ pratilabdha-śīlamna śrīr viraktam api māṁ vijahāti yasyāḥprekṣā-lavārtha itare niyamān vahanti +nāhaṁ tathādmi yajamāna-havir vitāneścyotad-ghṛta-plutam adan huta-bhuṅ-mukhenayad brāhmaṇasya mukhataś carato ’nughāsaṁtuṣṭasya mayy avahitair nija-karma-pākaiḥ +yeṣāṁ bibharmy aham akhaṇḍa-vikuṇṭha-yoga-māyā-vibhūtir amalāṅghri-rajaḥ kirīṭaiḥviprāṁs tu ko na viṣaheta yad-arhaṇāmbhaḥsadyaḥ punāti saha-candra-lalāma-lokān +ye me tanūr dvija-varān duhatīr madīyābhūtāny alabdha-śaraṇāni ca bheda-buddhyādrakṣyanty agha-kṣata-dṛśo hy ahi-manyavas tāngṛdhrā ruṣā mama kuṣanty adhidaṇḍa-netuḥ +ye brāhmaṇān mayi dhiyā kṣipato ’rcayantastuṣyad-dhṛdaḥ smita-sudhokṣita-padma-vaktrāḥvāṇyānurāga-kalayātmajavad gṛṇantaḥsambodhayanty aham ivāham upāhṛtas taiḥ +tan me sva-bhartur avasāyam alakṣamāṇauyuṣmad-vyatikrama-gatiṁ pratipadya sadyaḥbhūyo mamāntikam itāṁ tad anugraho meyat kalpatām acirato bhṛtayor vivāsaḥ +brahmovācaatha tasyośatīṁ devīmṛṣi-kulyāṁ sarasvatīmnāsvādya manyu-daṣṭānāṁteṣām ātmāpy atṛpyata +satīṁ vyādāya śṛṇvantolaghvīṁ gurv-artha-gahvarāmvigāhyāgādha-gambhīrāṁna vidus tac-cikīrṣitam +te yoga-māyayārabdha-pārameṣṭhya-mahodayamprocuḥ prāñjalayo viprāḥprahṛṣṭāḥ kṣubhita-tvacaḥ +ṛṣaya ūcuḥna vayaṁ bhagavan vidmastava deva cikīrṣitamkṛto me ’nugrahaś cetiyad adhyakṣaḥ prabhāṣase +brahmaṇyasya paraṁ daivaṁbrāhmaṇāḥ kila te prabhoviprāṇāṁ deva-devānāṁbhagavān ātma-daivatam +tvattaḥ sanātano dharmorakṣyate tanubhis tavadharmasya paramo guhyonirvikāro bhavān mataḥ +taranti hy añjasā mṛtyuṁnivṛttā yad-anugrahātyoginaḥ sa bhavān kiṁ svidanugṛhyeta yat paraiḥ +yaṁ vai vibhūtir upayāty anuvelam anyairarthārthibhiḥ sva-śirasā dhṛta-pāda-reṇuḥdhanyārpitāṅghri-tulasī-nava-dāma-dhāmnolokaṁ madhuvrata-pater iva kāma-yānā +yas tāṁ vivikta-caritair anuvartamānāṁnātyādriyat parama-bhāgavata-prasaṅgaḥsa tvaṁ dvijānupatha-puṇya-rajaḥ-punītaḥśrīvatsa-lakṣma kim agā bhaga-bhājanas tvam +dharmasya te bhagavatas tri-yuga tribhiḥ svaiḥpadbhiś carācaram idaṁ dvija-devatārthamnūnaṁ bhṛtaṁ tad-abhighāti rajas tamaś casattvena no varadayā tanuvā nirasya +na tvaṁ dvijottama-kulaṁ yadi hātma-gopaṁgoptā vṛṣaḥ svarhaṇena sa-sūnṛtenatarhy eva naṅkṣyati śivas tava deva panthāloko ’grahīṣyad ṛṣabhasya hi tat pramāṇam +tat te ’nabhīṣṭam iva sattva-nidher vidhitsoḥkṣemaṁ janāya nija-śaktibhir uddhṛtāreḥnaitāvatā try-adhipater bata viśva-bhartustejaḥ kṣataṁ tv avanatasya sa te vinodaḥ +yaṁ vānayor damam adhīśa bhavān vidhattevṛttiṁ nu vā tad anumanmahi nirvyalīkamasmāsu vā ya ucito dhriyatāṁ sa daṇḍoye ’nāgasau vayam ayuṅkṣmahi kilbiṣeṇa +śrī-bhagavān uvācaetau suretara-gatiṁ pratipadya sadyaḥsaṁrambha-sambhṛta-samādhy-anubaddha-yogaubhūyaḥ sakāśam upayāsyata āśu yo vaḥśāpo mayaiva nimitas tad aveta viprāḥ +brahmovācaatha te munayo dṛṣṭvānayanānanda-bhājanamvaikuṇṭhaṁ tad-adhiṣṭhānaṁvikuṇṭhaṁ ca svayaṁ-prabham +bhagavantaṁ parikramyapraṇipatyānumānya capratijagmuḥ pramuditāḥśaṁsanto vaiṣṇavīṁ śriyam +bhagavān anugāv āhayātaṁ mā bhaiṣṭam astu śambrahma-tejaḥ samartho ’pihantuṁ necche mataṁ tu me +etat puraiva nirdiṣṭaṁramayā kruddhayā yadāpurāpavāritā dvāriviśantī mayy upārate +mayi saṁrambha-yogenanistīrya brahma-helanampratyeṣyataṁ nikāśaṁ mekālenālpīyasā punaḥ +dvāḥsthāv ādiśya bhagavānvimāna-śreṇi-bhūṣaṇamsarvātiśayayā lakṣmyājuṣṭaṁ svaṁ dhiṣṇyam āviśat +tau tu gīrvāṇa-ṛṣabhaudustarād dhari-lokataḥhata-śriyau brahma-śāpādabhūtāṁ vigata-smayau +tadā vikuṇṭha-dhiṣaṇāttayor nipatamānayoḥhāhā-kāro mahān āsīdvimānāgryeṣu putrakāḥ +tāv eva hy adhunā prāptaupārṣada-pravarau hareḥditer jaṭhara-nirviṣṭaṁkāśyapaṁ teja ulbaṇam +tayor asurayor adyatejasā yamayor hi vaḥākṣiptaṁ teja etarhibhagavāṁs tad vidhitsati +viśvasya yaḥ sthiti-layodbhava-hetur ādyoyogeśvarair api duratyaya-yogamāyaḥkṣemaṁ vidhāsyati sa no bhagavāṁs tryadhīśastatrāsmadīya-vimṛśena kiyān ihārthaḥ +maitreya uvācaniśamyātma-bhuvā gītaṁkāraṇaṁ śaṅkayojjhitāḥtataḥ sarve nyavartantatridivāya divaukasaḥ +ditis tu bhartur ādeśādapatya-pariśaṅkinīpūrṇe varṣa-śate sādhvīputrau prasuṣuve yamau +utpātā bahavas tatranipetur jāyamānayoḥdivi bhuvy antarikṣe calokasyoru-bhayāvahāḥ +sahācalā bhuvaś celurdiśaḥ sarvāḥ prajajvaluḥsolkāś cāśanayaḥ petuḥketavaś cārti-hetavaḥ +vavau vāyuḥ suduḥsparśaḥphūt-kārān īrayan muhuḥunmūlayan naga-patīnvātyānīko rajo-dhvajaḥ +uddhasat-taḍid-ambhoda-ghaṭayā naṣṭa-bhāgaṇevyomni praviṣṭa-tamasāna sma vyādṛśyate padam +cukrośa vimanā vārdhirudūrmiḥ kṣubhitodaraḥsodapānāś ca saritaścukṣubhuḥ śuṣka-paṅkajāḥ +muhuḥ paridhayo ’bhūvansarāhvoḥ śaśi-sūryayoḥnirghātā ratha-nirhrādāvivarebhyaḥ prajajñire +antar-grāmeṣu mukhatovamantyo vahnim ulbaṇamsṛgālolūka-ṭaṅkāraiḥpraṇedur aśivaṁ śivāḥ +saṅgītavad rodanavadunnamayya śirodharāmvyamuñcan vividhā vācogrāma-siṁhās tatas tataḥ +kharāś ca karkaśaiḥ kṣattaḥkhurair ghnanto dharā-talamkhārkāra-rabhasā mattāḥparyadhāvan varūthaśaḥ +rudanto rāsabha-trastānīḍād udapatan khagāḥghoṣe ’raṇye ca paśavaḥśakṛn-mūtram akurvata +gāvo ’trasann asṛg-dohāstoyadāḥ pūya-varṣiṇaḥvyarudan deva-liṅgānidrumāḥ petur vinānilam +grahān puṇyatamān anyebhagaṇāṁś cāpi dīpitāḥaticerur vakra-gatyāyuyudhuś ca parasparam +dṛṣṭvānyāṁś ca mahotpātānatat-tattva-vidaḥ prajāḥbrahma-putrān ṛte bhītāmenire viśva-samplavam +tāv ādi-daityau sahasāvyajyamānātma-pauruṣauvavṛdhāte ’śma-sāreṇakāyenādri-patī iva +divi-spṛśau hema-kirīṭa-koṭibhirniruddha-kāṣṭhau sphurad-aṅgadā-bhujaugāṁ kampayantau caraṇaiḥ pade padekaṭyā sukāñcyārkam atītya tasthatuḥ +prajāpatir nāma tayor akārṣīdyaḥ prāk sva-dehād yamayor ajāyatataṁ vai hiraṇyakaśipuṁ viduḥ prajāyaṁ taṁ hiraṇyākṣam asūta sāgrataḥ +cakre hiraṇyakaśipurdorbhyāṁ brahma-vareṇa cavaśe sa-pālāḻ lokāṁs trīnakuto-mṛtyur uddhataḥ +hiraṇyākṣo ’nujas tasyapriyaḥ prīti-kṛd anvahamgadā-pāṇir divaṁ yātoyuyutsur mṛgayan raṇam +taṁ vīkṣya duḥsaha-javaṁraṇat-kāñcana-nūpuramvaijayantyā srajā juṣṭamaṁsa-nyasta-mahā-gadam +mano-vīrya-varotsiktamasṛṇyam akuto-bhayambhītā nililyire devāstārkṣya-trastā ivāhayaḥ +sa vai tirohitān dṛṣṭvāmahasā svena daitya-rāṭsendrān deva-gaṇān kṣībānapaśyan vyanadad bhṛśam +tato nivṛttaḥ krīḍiṣyangambhīraṁ bhīma-nisvanamvijagāhe mahā-sattvovārdhiṁ matta iva dvipaḥ +tasmin praviṣṭe varuṇasya sainikāyādo-gaṇāḥ sanna-dhiyaḥ sasādhvasāḥahanyamānā api tasya varcasāpradharṣitā dūrataraṁ pradudruvuḥ +sa varṣa-pūgān udadhau mahā-balaścaran mahormīñ chvasaneritān muhuḥmaurvyābhijaghne gadayā vibhāvarīmāsedivāṁs tāta purīṁ pracetasaḥ +tatropalabhyāsura-loka-pālakaṁyādo-gaṇānām ṛṣabhaṁ pracetasamsmayan pralabdhuṁ praṇipatya nīcavajjagāda me dehy adhirāja saṁyugam +tvaṁ loka-pālo ’dhipatir bṛhac-chravāvīryāpaho durmada-vīra-mānināmvijitya loke ’khila-daitya-dānavānyad rājasūyena purāyajat prabho +sa evam utsikta-madena vidviṣādṛḍhaṁ pralabdho bhagavān apāṁ patiḥroṣaṁ samutthaṁ śamayan svayā dhiyāvyavocad aṅgopaśamaṁ gatā vayam +paśyāmi nānyaṁ puruṣāt purātanādyaḥ saṁyuge tvāṁ raṇa-mārga-kovidamārādhayiṣyaty asurarṣabhehi taṁmanasvino yaṁ gṛṇate bhavādṛśāḥ +taṁ vīram ārād abhipadya vismayaḥśayiṣyase vīra-śaye śvabhir vṛtaḥyas tvad-vidhānām asatāṁ praśāntayerūpāṇi dhatte sad-anugrahecchayā +maitreya uvācatad evam ākarṇya jaleśa-bhāṣitaṁmahā-manās tad vigaṇayya durmadaḥharer viditvā gatim aṅga nāradādrasātalaṁ nirviviśe tvarānvitaḥ +dadarśa tatrābhijitaṁ dharā-dharaṁpronnīyamānāvanim agra-daṁṣṭrayāmuṣṇantam akṣṇā sva-ruco ’ruṇa-śriyājahāsa cāho vana-gocaro mṛgaḥ +āhainam ehy ajña mahīṁ vimuñca norasaukasāṁ viśva-sṛjeyam arpitāna svasti yāsyasy anayā mamekṣataḥsurādhamāsādita-sūkarākṛte +tvaṁ naḥ sapatnair abhavāya kiṁ bhṛtoyo māyayā hanty asurān parokṣa-jittvāṁ yoga-māyā-balam alpa-pauruṣaṁsaṁsthāpya mūḍha pramṛje suhṛc-chucaḥ +tvayi saṁsthite gadayā śīrṇa-śīrṣaṇyasmad-bhuja-cyutayā ye ca tubhyambaliṁ haranty ṛṣayo ye ca devāḥsvayaṁ sarve na bhaviṣyanty amūlāḥ +sa tudyamāno ’ri-durukta-tomarairdaṁṣṭrāgra-gāṁ gām upalakṣya bhītāmtodaṁ mṛṣan niragād ambu-madhyādgrāhāhataḥ sa-kareṇur yathebhaḥ +taṁ niḥsarantaṁ salilād anudrutohiraṇya-keśo dviradaṁ yathā jhaṣaḥkarāla-daṁṣṭro ’śani-nisvano ’bravīdgata-hriyāṁ kiṁ tv asatāṁ vigarhitam +sa gām udastāt salilasya gocarevinyasya tasyām adadhāt sva-sattvamabhiṣṭuto viśva-sṛjā prasūnairāpūryamāṇo vibudhaiḥ paśyato ’reḥ +parānuṣaktaṁ tapanīyopakalpaṁmahā-gadaṁ kāñcana-citra-daṁśammarmāṇy abhīkṣṇaṁ pratudantaṁ duruktaiḥpracaṇḍa-manyuḥ prahasaṁs taṁ babhāṣe +śrī-bhagavān uvācasatyaṁ vayaṁ bho vana-gocarā mṛgāyuṣmad-vidhān mṛgaye grāma-siṁhānna mṛtyu-pāśaiḥ pratimuktasya vīrāvikatthanaṁ tava gṛhṇanty abhadra +ete vayaṁ nyāsa-harā rasaukasāṁgata-hriyo gadayā drāvitās tetiṣṭhāmahe ’thāpi kathañcid ājaustheyaṁ kva yāmo balinotpādya vairam +tvaṁ pad-rathānāṁ kila yūthapādhipoghaṭasva no ’svastaya āśv anūhaḥsaṁsthāpya cāsmān pramṛjāśru svakānāṁyaḥ svāṁ pratijñāṁ nātipiparty asabhyaḥ +maitreya uvācaso ’dhikṣipto bhagavatāpralabdhaś ca ruṣā bhṛśamājahārolbaṇaṁ krodhaṁkrīḍyamāno ’hi-rāḍ iva +sṛjann amarṣitaḥ śvāsānmanyu-pracalitendriyaḥāsādya tarasā daityogadayā nyahanad dharim +bhagavāṁs tu gadā-vegaṁvisṛṣṭaṁ ripuṇorasiavañcayat tiraścīnoyogārūḍha ivāntakam +punar gadāṁ svām ādāyabhrāmayantam abhīkṣṇaśaḥabhyadhāvad dhariḥ kruddhaḥsaṁrambhād daṣṭa-dacchadam +tataś ca gadayārātiṁdakṣiṇasyāṁ bhruvi prabhuḥājaghne sa tu tāṁ saumyagadayā kovido ’hanat +evaṁ gadābhyāṁ gurvībhyāṁharyakṣo harir eva cajigīṣayā susaṁrabdhāvanyonyam abhijaghnatuḥ +tayoḥ spṛdhos tigma-gadāhatāṅgayoḥkṣatāsrava-ghrāṇa-vivṛddha-manyvoḥvicitra-mārgāṁś carator jigīṣayāvyabhād ilāyām iva śuṣmiṇor mṛdhaḥ +daityasya yajñāvayavasya māyā-gṛhīta-vārāha-tanor mahātmanaḥkauravya mahyāṁ dviṣator vimardanaṁdidṛkṣur āgād ṛṣibhir vṛtaḥ svarāṭ +āsanna-śauṇḍīram apeta-sādhvasaṁkṛta-pratīkāram ahārya-vikramamvilakṣya daityaṁ bhagavān sahasra-ṇīrjagāda nārāyaṇam ādi-sūkaram +brahmovācaeṣa te deva devānāmaṅghri-mūlam upeyuṣāmviprāṇāṁ saurabheyīṇāṁbhūtānām apy anāgasām +mainaṁ māyāvinaṁ dṛptaṁniraṅkuśam asattamamākrīḍa bālavad devayathāśīviṣam utthitam +na yāvad eṣa vardhetasvāṁ velāṁ prāpya dāruṇaḥsvāṁ deva māyām āsthāyatāvaj jahy agham acyuta +eṣā ghoratamā sandhyāloka-cchambaṭ-karī prabhoupasarpati sarvātmansurāṇāṁ jayam āvaha +adhunaiṣo ’bhijin nāmayogo mauhūrtiko hy agātśivāya nas tvaṁ suhṛdāmāśu nistara dustaram +diṣṭyā tvāṁ vihitaṁ mṛtyumayam āsāditaḥ svayamvikramyainaṁ mṛdhe hatvālokān ādhehi śarmaṇi +maitreya uvācaavadhārya viriñcasyanirvyalīkāmṛtaṁ vacaḥprahasya prema-garbheṇatad apāṅgena so ’grahīt +tataḥ sapatnaṁ mukhataścarantam akuto-bhayamjaghānotpatya gadayāhanāv asuram akṣajaḥ +sā hatā tena gadayāvihatā bhagavat-karātvighūrṇitāpatad rejetad adbhutam ivābhavat +sa tadā labdha-tīrtho ’pina babādhe nirāyudhammānayan sa mṛdhe dharmaṁviṣvaksenaṁ prakopayan +gadāyām apaviddhāyāṁhāhā-kāre vinirgatemānayām āsa tad-dharmaṁsunābhaṁ cāsmarad vibhuḥ +taṁ vyagra-cakraṁ diti-putrādhamenasva-pārṣada-mukhyena viṣajjamānamcitrā vāco ’tad-vidāṁ khe-carāṇāṁtatra smāsan svasti te ’muṁ jahīti +sa taṁ niśāmyātta-rathāṅgam agratovyavasthitaṁ padma-palāśa-locanamvilokya cāmarṣa-pariplutendriyoruṣā sva-danta-cchadam ādaśac chvasan +karāla-daṁṣṭraś cakṣurbhyāṁsañcakṣāṇo dahann ivaabhiplutya sva-gadayāhato ’sīty āhanad dharim +padā savyena tāṁ sādhobhagavān yajña-sūkaraḥlīlayā miṣataḥ śatroḥprāharad vāta-raṁhasam +āha cāyudham ādhatsvaghaṭasva tvaṁ jigīṣasiity uktaḥ sa tadā bhūyastāḍayan vyanadad bhṛśam +tāṁ sa āpatatīṁ vīkṣyabhagavān samavasthitaḥjagrāha līlayā prāptāṁgarutmān iva pannagīm +sva-pauruṣe pratihatehata-māno mahāsuraḥnaicchad gadāṁ dīyamānāṁhariṇā vigata-prabhaḥ +jagrāha tri-śikhaṁ śūlaṁjvalaj-jvalana-lolupamyajñāya dhṛta-rūpāyaviprāyābhicaran yathā +tad ojasā daitya-mahā-bhaṭārpitaṁcakāsad antaḥ-kha udīrṇa-dīdhiticakreṇa ciccheda niśāta-nemināharir yathā tārkṣya-patatram ujjhitam +vṛkṇe sva-śūle bahudhāriṇā hareḥpratyetya vistīrṇam uro vibhūtimatpravṛddha-roṣaḥ sa kaṭhora-muṣṭinānadan prahṛtyāntaradhīyatāsuraḥ +tenettham āhataḥ kṣattarbhagavān ādi-sūkaraḥnākampata manāk kvāpisrajā hata iva dvipaḥ +athorudhāsṛjan māyāṁyoga-māyeśvare harauyāṁ vilokya prajās trastāmenire ’syopasaṁyamam +pravavur vāyavaś caṇḍāstamaḥ pāṁsavam airayandigbhyo nipetur grāvāṇaḥkṣepaṇaiḥ prahitā iva +dyaur naṣṭa-bhagaṇābhraughaiḥsa-vidyut-stanayitnubhiḥvarṣadbhiḥ pūya-keśāsṛg-viṇ-mūtrāsthīni cāsakṛt +girayaḥ pratyadṛśyantanānāyudha-muco ’naghadig-vāsaso yātudhānyaḥśūlinyo mukta-mūrdhajāḥ +bahubhir yakṣa-rakṣobhiḥpatty-aśva-ratha-kuñjaraiḥātatāyibhir utsṛṣṭāhiṁsrā vāco ’tivaiśasāḥ +prāduṣkṛtānāṁ māyānāmāsurīṇāṁ vināśayatsudarśanāstraṁ bhagavānprāyuṅkta dayitaṁ tri-pāt +tadā diteḥ samabhavatsahasā hṛdi vepathuḥsmarantyā bhartur ādeśaṁstanāc cāsṛk prasusruve +vinaṣṭāsu sva-māyāsubhūyaś cāvrajya keśavamruṣopagūhamāno ’muṁdadṛśe ’vasthitaṁ bahiḥ +taṁ muṣṭibhir vinighnantaṁvajra-sārair adhokṣajaḥkareṇa karṇa-mūle ’hanyathā tvāṣṭraṁ marut-patiḥ +sa āhato viśva-jitā hy avajñayāparibhramad-gātra udasta-locanaḥviśīrṇa-bāhv-aṅghri-śiroruho ’patadyathā nagendro lulito nabhasvatā +kṣitau śayānaṁ tam akuṇṭha-varcasaṁkarāla-daṁṣṭraṁ paridaṣṭa-dacchadamajādayo vīkṣya śaśaṁsur āgatāaho imaṁ ko nu labheta saṁsthitim +yaṁ yogino yoga-samādhinā rahodhyāyanti liṅgād asato mumukṣayātasyaiṣa daitya-ṛṣabhaḥ padāhatomukhaṁ prapaśyaṁs tanum utsasarja ha +etau tau pārṣadāv asyaśāpād yātāv asad-gatimpunaḥ katipayaiḥ sthānaṁprapatsyete ha janmabhiḥ +devā ūcuḥnamo namas te ’khila-yajña-tantavesthitau gṛhītāmala-sattva-mūrtayediṣṭyā hato ’yaṁ jagatām aruntudastvat-pāda-bhaktyā vayam īśa nirvṛtāḥ +maitreya uvācaevaṁ hiraṇyākṣam asahya-vikramaṁsa sādayitvā harir ādi-sūkaraḥjagāma lokaṁ svam akhaṇḍitotsavaṁsamīḍitaḥ puṣkara-viṣṭarādibhiḥ +mayā yathānūktam avādi te hareḥkṛtāvatārasya sumitra ceṣṭitamyathā hiraṇyākṣa udāra-vikramomahā-mṛdhe krīḍanavan nirākṛtaḥ +sūta uvācaiti kauṣāravākhyātāmāśrutya bhagavat-kathāmkṣattānandaṁ paraṁ lebhemahā-bhāgavato dvija +anyeṣāṁ puṇya-ślokānāmuddāma-yaśasāṁ satāmupaśrutya bhaven modaḥśrīvatsāṅkasya kiṁ punaḥ +yo gajendraṁ jhaṣa-grastaṁdhyāyantaṁ caraṇāmbujamkrośantīnāṁ kareṇūnāṁkṛcchrato ’mocayad drutam +taṁ sukhārādhyam ṛjubhirananya-śaraṇair nṛbhiḥkṛtajñaḥ ko na sevetadurārādhyam asādhubhiḥ +yo vai hiraṇyākṣa-vadhaṁ mahādbhutaṁvikrīḍitaṁ kāraṇa-sūkarātmanaḥśṛṇoti gāyaty anumodate ’ñjasāvimucyate brahma-vadhād api dvijāḥ +etan mahā-puṇyam alaṁ pavitraṁdhanyaṁ yaśasyaṁ padam āyur-āśiṣāmprāṇendriyāṇāṁ yudhi śaurya-vardhanaṁnārāyaṇo ’nte gatir aṅga śṛṇvatām +śrī-śuka uvācaiti bhāgavataḥ pṛṣṭaḥkṣattrā vārtāṁ priyāśrayāmprativaktuṁ na cotsehaautkaṇṭhyāt smāriteśvaraḥ +yaḥ pañca-hāyano mātrāprātar-āśāya yācitaḥtan naicchad racayan yasyasaparyāṁ bāla-līlayā +sa kathaṁ sevayā tasyakālena jarasaṁ gataḥpṛṣṭo vārtāṁ pratibrūyādbhartuḥ pādāv anusmaran +sa muhūrtam abhūt tūṣṇīṁkṛṣṇāṅghri-sudhayā bhṛśamtīvreṇa bhakti-yogenanimagnaḥ sādhu nirvṛtaḥ +pulakodbhinna-sarvāṅgomuñcan mīlad-dṛśā śucaḥpūrṇārtho lakṣitas tenasneha-prasara-samplutaḥ +śanakair bhagaval-lokānnṛlokaṁ punar āgataḥvimṛjya netre viduraṁprītyāhoddhava utsmayan +uddhava uvācakṛṣṇa-dyumaṇi nimlocegīrṇeṣv ajagareṇa hakiṁ nu naḥ kuśalaṁ brūyāṁgata-śrīṣu gṛheṣv aham +durbhago bata loko ’yaṁyadavo nitarām apiye saṁvasanto na vidurhariṁ mīnā ivoḍupam +iṅgita-jñāḥ puru-prauḍhāekārāmāś ca sātvatāḥsātvatām ṛṣabhaṁ sarvebhūtāvāsam amaṁsata +devasya māyayā spṛṣṭāye cānyad asad-āśritāḥbhrāmyate dhīr na tad-vākyairātmany uptātmano harau +pradarśyātapta-tapasāmavitṛpta-dṛśāṁ nṛṇāmādāyāntar adhād yas tusva-bimbaṁ loka-locanam +yan martya-līlaupayikaṁ sva-yoga-māyā-balaṁ darśayatā gṛhītamvismāpanaṁ svasya ca saubhagarddheḥparaṁ padaṁ bhūṣaṇa-bhūṣaṇāṅgam +yad dharma-sūnor bata rājasūyenirīkṣya dṛk-svastyayanaṁ tri-lokaḥkārtsnyena cādyeha gataṁ vidhāturarvāk-sṛtau kauśalam ity amanyata +yasyānurāga-pluta-hāsa-rāsa-līlāvaloka-pratilabdha-mānāḥvraja-striyo dṛgbhir anupravṛtta-dhiyo ’vatasthuḥ kila kṛtya-śeṣāḥ +sva-śānta-rūpeṣv itaraiḥ sva-rūpairabhyardyamāneṣv anukampitātmāparāvareśo mahad-aṁśa-yuktohy ajo ’pi jāto bhagavān yathāgniḥ +māṁ khedayaty etad ajasya janma-viḍambanaṁ yad vasudeva-gehevraje ca vāso ’ri-bhayād iva svayaṁpurād vyavātsīd yad-ananta-vīryaḥ +dunoti cetaḥ smarato mamaitadyad āha pādāv abhivandya pitroḥtātāmba kaṁsād uru-śaṅkitānāṁprasīdataṁ no ’kṛta-niṣkṛtīnām +ko vā amuṣyāṅghri-saroja-reṇuṁvismartum īśīta pumān vijighranyo visphurad-bhrū-viṭapena bhūmerbhāraṁ kṛtāntena tiraścakāra +dṛṣṭā bhavadbhir nanu rājasūyecaidyasya kṛṣṇaṁ dviṣato ’pi siddhiḥyāṁ yoginaḥ saṁspṛhayanti samyagyogena kas tad-virahaṁ saheta +tathaiva cānye nara-loka-vīrāya āhave kṛṣṇa-mukhāravindamnetraiḥ pibanto nayanābhirāmaṁpārthāstra-pūtaḥ padam āpur asya +svayaṁ tv asāmyātiśayas tryadhīśaḥsvārājya-lakṣmy-āpta-samasta-kāmaḥbaliṁ haradbhiś cira-loka-pālaiḥkirīṭa-koṭyeḍita-pāda-pīṭhaḥ +tat tasya kaiṅkaryam alaṁ bhṛtān noviglāpayaty aṅga yad ugrasenamtiṣṭhan niṣaṇṇaṁ parameṣṭhi-dhiṣṇyenyabodhayad deva nidhārayeti +aho bakī yaṁ stana-kāla-kūṭaṁjighāṁsayāpāyayad apy asādhvīlebhe gatiṁ dhātry-ucitāṁ tato ’nyaṁkaṁ vā dayāluṁ śaraṇaṁ vrajema +manye ’surān bhāgavatāṁs tryadhīśesaṁrambha-mārgābhiniviṣṭa-cittānye saṁyuge ’cakṣata tārkṣya-putramaṁse sunābhāyudham āpatantam +vasudevasya devakyāṁjāto bhojendra-bandhanecikīrṣur bhagavān asyāḥśam ajenābhiyācitaḥ +tato nanda-vrajam itaḥpitrā kaṁsād vibibhyatāekādaśa samās tatragūḍhārciḥ sa-balo ’vasat +parīto vatsapair vatsāṁścārayan vyaharad vibhuḥyamunopavane kūjad-dvija-saṅkulitāṅghripe +kaumārīṁ darśayaṁś ceṣṭāṁprekṣaṇīyāṁ vrajaukasāmrudann iva hasan mugdha-bāla-siṁhāvalokanaḥ +sa eva go-dhanaṁ lakṣmyāniketaṁ sita-go-vṛṣamcārayann anugān gopānraṇad-veṇur arīramat +prayuktān bhoja-rājenamāyinaḥ kāma-rūpiṇaḥlīlayā vyanudat tāṁs tānbālaḥ krīḍanakān iva +vipannān viṣa-pānenanigṛhya bhujagādhipamutthāpyāpāyayad gāvastat toyaṁ prakṛti-sthitam +ayājayad go-savenagopa-rājaṁ dvijottamaiḥvittasya coru-bhārasyacikīrṣan sad-vyayaṁ vibhuḥ +varṣatīndre vrajaḥ kopādbhagnamāne ’tivihvalaḥgotra-līlātapatreṇatrāto bhadrānugṛhṇatā +śarac-chaśi-karair mṛṣṭaṁmānayan rajanī-mukhamgāyan kala-padaṁ remestrīṇāṁ maṇḍala-maṇḍanaḥ +śaunaka uvācamahīṁ pratiṣṭhām adhyasyasaute svāyambhuvo manuḥkāny anvatiṣṭhad dvārāṇimārgāyāvara-janmanām +kṣattā mahā-bhāgavataḥkṛṣṇasyaikāntikaḥ suhṛtyas tatyājāgrajaṁ kṛṣṇesāpatyam aghavān iti +dvaipāyanād anavaromahitve tasya dehajaḥsarvātmanā śritaḥ kṛṣṇaṁtat-parāṁś cāpy anuvrataḥ +kim anvapṛcchan maitreyaṁvirajās tīrtha-sevayāupagamya kuśāvartaāsīnaṁ tattva-vittamam +tayoḥ saṁvadatoḥ sūtapravṛttā hy amalāḥ kathāḥāpo gāṅgā ivāgha-ghnīrhareḥ pādāmbujāśrayāḥ +tā naḥ kīrtaya bhadraṁ tekīrtanyodāra-karmaṇaḥrasajñaḥ ko nu tṛpyetahari-līlāmṛtaṁ piban +evam ugraśravāḥ pṛṣṭaṛṣibhir naimiṣāyanaiḥbhagavaty arpitādhyātmastān āha śrūyatām iti +sūta uvācaharer dhṛta-kroḍa-tanoḥ sva-māyayāniśamya gor uddharaṇaṁ rasātalātlīlāṁ hiraṇyākṣam avajñayā hataṁsañjāta-harṣo munim āha bhārataḥ +vidura uvācaprajāpati-patiḥ sṛṣṭvāprajā-sarge prajāpatīnkim ārabhata me brahmanprabrūhy avyakta-mārga-vit +ye marīcy-ādayo viprāyas tu svāyambhuvo manuḥte vai brahmaṇa ādeśātkatham etad abhāvayan +sa-dvitīyāḥ kim asṛjansvatantrā uta karmasuāho svit saṁhatāḥ sarvaidaṁ sma samakalpayan +maitreya uvācadaivena durvitarkyeṇapareṇānimiṣeṇa cajāta-kṣobhād bhagavatomahān āsīd guṇa-trayāt +rajaḥ-pradhānān mahatastri-liṅgo daiva-coditātjātaḥ sasarja bhūtādirviyad-ādīni pañcaśaḥ +tāni caikaikaśaḥ sraṣṭumasamarthāni bhautikamsaṁhatya daiva-yogenahaimam aṇḍam avāsṛjan +so ’śayiṣṭābdhi-salileāṇḍakośo nirātmakaḥsāgraṁ vai varṣa-sāhasramanvavātsīt tam īśvaraḥ +tasya nābher abhūt padmaṁsahasrārkoru-dīdhitisarva-jīvanikāyaukoyatra svayam abhūt svarāṭ +so ’nuviṣṭo bhagavatāyaḥ śete salilāśayeloka-saṁsthāṁ yathā pūrvaṁnirmame saṁsthayā svayā +sasarja cchāyayāvidyāṁpañca-parvāṇam agrataḥtāmisram andha-tāmisraṁtamo moho mahā-tamaḥ +visasarjātmanaḥ kāyaṁnābhinandaṁs tamomayamjagṛhur yakṣa-rakṣāṁsirātriṁ kṣut-tṛṭ-samudbhavām +kṣut-tṛḍbhyām upasṛṣṭās tetaṁ jagdhum abhidudruvuḥmā rakṣatainaṁ jakṣadhvamity ūcuḥ kṣut-tṛḍ-arditāḥ +devas tān āha saṁvignomā māṁ jakṣata rakṣataaho me yakṣa-rakṣāṁsiprajā yūyaṁ babhūvitha +devatāḥ prabhayā yā yādīvyan pramukhato ’sṛjatte ahārṣur devayantovisṛṣṭāṁ tāṁ prabhām ahaḥ +devo ’devāñ jaghanataḥsṛjati smātilolupānta enaṁ lolupatayāmaithunāyābhipedire +tato hasan sa bhagavānasurair nirapatrapaiḥanvīyamānas tarasākruddho bhītaḥ parāpatat +sa upavrajya varadaṁprapannārti-haraṁ harimanugrahāya bhaktānāmanurūpātma-darśanam +pāhi māṁ paramātmaṁs tepreṣaṇenāsṛjaṁ prajāḥtā imā yabhituṁ pāpāupākrāmanti māṁ prabho +tvam ekaḥ kila lokānāṁkliṣṭānāṁ kleśa-nāśanaḥtvam ekaḥ kleśadas teṣāmanāsanna-padāṁ tava +so ’vadhāryāsya kārpaṇyaṁviviktādhyātma-darśanaḥvimuñcātma-tanuṁ ghorāmity ukto vimumoca ha +tāṁ kvaṇac-caraṇāmbhojāṁmada-vihvala-locanāmkāñcī-kalāpa-vilasad-dukūla-cchanna-rodhasam +anyonya-śleṣayottuṅga-nirantara-payodharāmsunāsāṁ sudvijāṁ snigdha-hāsa-līlāvalokanām +gūhantīṁ vrīḍayātmānaṁnīlālaka-varūthinīmupalabhyāsurā dharmasarve sammumuhuḥ striyam +aho rūpam aho dhairyamaho asyā navaṁ vayaḥmadhye kāmayamānānāmakāmeva visarpati +vitarkayanto bahudhātāṁ sandhyāṁ pramadākṛtimabhisambhāvya viśrambhātparyapṛcchan kumedhasaḥ +kāsi kasyāsi rambhoruko vārthas te ’tra bhāminirūpa-draviṇa-paṇyenadurbhagān no vibādhase +yā vā kācit tvam abalediṣṭyā sandarśanaṁ tavautsunoṣīkṣamāṇānāṁkanduka-krīḍayā manaḥ +naikatra te jayati śālini pāda-padmaṁghnantyā muhuḥ kara-talena patat-pataṅgammadhyaṁ viṣīdati bṛhat-stana-bhāra-bhītaṁśānteva dṛṣṭir amalā suśikhā-samūhaḥ +iti sāyantanīṁ sandhyāmasurāḥ pramadāyatīmpralobhayantīṁ jagṛhurmatvā mūḍha-dhiyaḥ striyam +prahasya bhāva-gambhīraṁjighrantyātmānam ātmanākāntyā sasarja bhagavāngandharvāpsarasāṁ gaṇān +visasarja tanuṁ tāṁ vaijyotsnāṁ kāntimatīṁ priyāmta eva cādaduḥ prītyāviśvāvasu-purogamāḥ +sṛṣṭvā bhūta-piśācāṁś cabhagavān ātma-tandriṇādig-vāsaso mukta-keśānvīkṣya cāmīlayad dṛśau +jagṛhus tad-visṛṣṭāṁ tāṁjṛmbhaṇākhyāṁ tanuṁ prabhoḥnidrām indriya-vikledoyayā bhūteṣu dṛśyateyenocchiṣṭān dharṣayantitam unmādaṁ pracakṣate +ūrjasvantaṁ manyamānaātmānaṁ bhagavān ajaḥsādhyān gaṇān pitṛ-gaṇānparokṣeṇāsṛjat prabhuḥ +ta ātma-sargaṁ taṁ kāyaṁpitaraḥ pratipediresādhyebhyaś ca pitṛbhyaś cakavayo yad vitanvate +siddhān vidyādharāṁś caivatirodhānena so ’sṛjattebhyo ’dadāt tam ātmānamantardhānākhyam adbhutam +sa kinnarān kimpuruṣānpratyātmyenāsṛjat prabhuḥmānayann ātmanātmānamātmābhāsaṁ vilokayan +te tu taj jagṛhū rūpaṁtyaktaṁ yat parameṣṭhināmithunī-bhūya gāyantastam evoṣasi karmabhiḥ +dehena vai bhogavatāśayāno bahu-cintayāsarge ’nupacite krodhādutsasarja ha tad vapuḥ +ye ’hīyantāmutaḥ keśāahayas te ’ṅga jajñiresarpāḥ prasarpataḥ krūrānāgā bhogoru-kandharāḥ +sa ātmānaṁ manyamānaḥkṛta-kṛtyam ivātmabhūḥtadā manūn sasarjāntemanasā loka-bhāvanān +tebhyaḥ so ’sṛjat svīyaṁpuraṁ puruṣam ātmavāntān dṛṣṭvā ye purā sṛṣṭāḥpraśaśaṁsuḥ prajāpatim +aho etaj jagat-sraṣṭaḥsukṛtaṁ bata te kṛtampratiṣṭhitāḥ kriyā yasminsākam annam adāma he +tapasā vidyayā yuktoyogena susamādhināṛṣīn ṛṣir hṛṣīkeśaḥsasarjābhimatāḥ prajāḥ +tebhyaś caikaikaśaḥ svasyadehasyāṁśam adād ajaḥyat tat samādhi-yogarddhi-tapo-vidyā-viraktimat +vidura uvācasvāyambhuvasya ca manorvaṁśaḥ parama-sammataḥkathyatāṁ bhagavan yatramaithunenaidhire prajāḥ +priyavratottānapādausutau svāyambhuvasya vaiyathā-dharmaṁ jugupatuḥsapta-dvīpavatīṁ mahīm +tasya vai duhitā brahmandevahūtīti viśrutāpatnī prajāpater uktākardamasya tvayānagha +tasyāṁ sa vai mahā-yogīyuktāyāṁ yoga-lakṣaṇaiḥsasarja katidhā vīryaṁtan me śuśrūṣave vada +rucir yo bhagavān brahmandakṣo vā brahmaṇaḥ sutaḥyathā sasarja bhūtānilabdhvā bhāryāṁ ca mānavīm +maitreya uvācaprajāḥ sṛjeti bhagavānkardamo brahmaṇoditaḥsarasvatyāṁ tapas tepesahasrāṇāṁ samā daśa +tataḥ samādhi-yuktenakriyā-yogena kardamaḥsamprapede hariṁ bhaktyāprapanna-varadāśuṣam +tāvat prasanno bhagavānpuṣkarākṣaḥ kṛte yugedarśayām āsa taṁ kṣattaḥśābdaṁ brahma dadhad vapuḥ +sa taṁ virajam arkābhaṁsita-padmotpala-srajamsnigdha-nīlālaka-vrāta-vaktrābjaṁ virajo ’mbaram +kirīṭinaṁ kuṇḍalinaṁśaṅkha-cakra-gadā-dharamśvetotpala-krīḍanakaṁmanaḥ-sparśa-smitekṣaṇam +vinyasta-caraṇāmbhojamaṁsa-deśe garutmataḥdṛṣṭvā khe ’vasthitaṁ vakṣaḥ-śriyaṁ kaustubha-kandharam +jāta-harṣo ’patan mūrdhnākṣitau labdha-manorathaḥgīrbhis tv abhyagṛṇāt prīti-svabhāvātmā kṛtāñjaliḥ +ṛṣir uvācajuṣṭaṁ batādyākhila-sattva-rāśeḥsāṁsiddhyam akṣṇos tava darśanān naḥyad-darśanaṁ janmabhir īḍya sadbhirāśāsate yogino rūḍha-yogāḥ +ye māyayā te hata-medhasas tvat-pādāravindaṁ bhava-sindhu-potamupāsate kāma-lavāya teṣāṁrāsīśa kāmān niraye ’pi ye syuḥ +tathā sa cāhaṁ parivoḍhu-kāmaḥsamāna-śīlāṁ gṛhamedha-dhenumupeyivān mūlam aśeṣa-mūlaṁdurāśayaḥ kāma-dughāṅghripasya +prajāpates te vacasādhīśa tantyālokaḥ kilāyaṁ kāma-hato ’nubaddhaḥahaṁ ca lokānugato vahāmibaliṁ ca śuklānimiṣāya tubhyam +lokāṁś ca lokānugatān paśūṁś cahitvā śritās te caraṇātapatramparasparaṁ tvad-guṇa-vāda-sīdhu-pīyūṣa-niryāpita-deha-dharmāḥ +na te ’jarākṣa-bhramir āyur eṣāṁtrayodaśāraṁ tri-śataṁ ṣaṣṭi-parvaṣaṇ-nemy ananta-cchadi yat tri-ṇābhikarāla-sroto jagad ācchidya dhāvat +ekaḥ svayaṁ sañ jagataḥ sisṛkṣayā-dvitīyayātmann adhi-yogamāyayāsṛjasy adaḥ pāsi punar grasiṣyaseyathorṇa-nābhir bhagavan sva-śaktibhiḥ +naitad batādhīśa padaṁ tavepsitaṁyan māyayā nas tanuṣe bhūta-sūkṣmamanugrahāyāstv api yarhi māyayālasat-tulasyā bhagavān vilakṣitaḥ +taṁ tvānubhūtyoparata-kriyārthaṁsva-māyayā vartita-loka-tantramnamāmy abhīkṣṇaṁ namanīya-pāda-sarojam alpīyasi kāma-varṣam +ṛṣir uvācaity avyalīkaṁ praṇuto ’bja-nābhastam ābabhāṣe vacasāmṛtenasuparṇa-pakṣopari rocamānaḥprema-smitodvīkṣaṇa-vibhramad-bhrūḥ +śrī-bhagavān uvācaviditvā tava caityaṁ mepuraiva samayoji tatyad-artham ātma-niyamaistvayaivāhaṁ samarcitaḥ +na vai jātu mṛṣaiva syātprajādhyakṣa mad-arhaṇambhavad-vidheṣv atitarāṁmayi saṅgṛbhitātmanām +prajāpati-sutaḥ samrāṇmanur vikhyāta-maṅgalaḥbrahmāvartaṁ yo ’dhivasanśāsti saptārṇavāṁ mahīm +sa ceha vipra rājarṣirmahiṣyā śatarūpayāāyāsyati didṛkṣus tvāṁparaśvo dharma-kovidaḥ +ātmajām asitāpāṅgīṁvayaḥ-śīla-guṇānvitāmmṛgayantīṁ patiṁ dāsyatyanurūpāya te prabho +samāhitaṁ te hṛdayaṁyatremān parivatsarānsā tvāṁ brahman nṛpa-vadhūḥkāmam āśu bhajiṣyati +yā ta ātma-bhṛtaṁ vīryaṁnavadhā prasaviṣyativīrye tvadīye ṛṣayaādhāsyanty añjasātmanaḥ +tvaṁ ca samyag anuṣṭhāyanideśaṁ ma uśattamaḥmayi tīrthī-kṛtāśeṣa-kriyārtho māṁ prapatsyase +kṛtvā dayāṁ ca jīveṣudattvā cābhayam ātmavānmayy ātmānaṁ saha jagaddrakṣyasy ātmani cāpi mām +sahāhaṁ svāṁśa-kalayātvad-vīryeṇa mahā-munetava kṣetre devahūtyāṁpraṇeṣye tattva-saṁhitām +maitreya uvācaevaṁ tam anubhāṣyāthabhagavān pratyag-akṣajaḥjagāma bindusarasaḥsarasvatyā pariśritāt +nirīkṣatas tasya yayāv aśeṣa-siddheśvarābhiṣṭuta-siddha-mārgaḥākarṇayan patra-rathendra-pakṣairuccāritaṁ stomam udīrṇa-sāma +atha samprasthite śuklekardamo bhagavān ṛṣiḥāste sma bindusarasitaṁ kālaṁ pratipālayan +manuḥ syandanam āsthāyaśātakaumbha-paricchadamāropya svāṁ duhitaraṁsa-bhāryaḥ paryaṭan mahīm +tasmin sudhanvann ahanibhagavān yat samādiśatupāyād āśrama-padaṁmuneḥ śānta-vratasya tat +yasmin bhagavato netrānnyapatann aśru-bindavaḥkṛpayā samparītasyaprapanne ’rpitayā bhṛśam +puṇya-druma-latā-jālaiḥkūjat-puṇya-mṛga-dvijaiḥsarvartu-phala-puṣpāḍhyaṁvana-rāji-śriyānvitam +matta-dvija-gaṇair ghuṣṭaṁmatta-bhramara-vibhramammatta-barhi-naṭāṭopamāhvayan-matta-kokilam +kadamba-campakāśoka-karañja-bakulāsanaiḥkunda-mandāra-kuṭajaiścūta-potair alaṅkṛtam +tathaiva hariṇaiḥ kroḍaiḥśvāvid-gavaya-kuñjaraiḥgopucchair haribhir markairnakulair nābhibhir vṛtam +praviśya tat tīrtha-varamādi-rājaḥ sahātmajaḥdadarśa munim āsīnaṁtasmin huta-hutāśanam +athoṭajam upāyātaṁnṛdevaṁ praṇataṁ puraḥsaparyayā paryagṛhṇātpratinandyānurūpayā +gṛhītārhaṇam āsīnaṁsaṁyataṁ prīṇayan muniḥsmaran bhagavad-ādeśamity āha ślakṣṇayā girā +nūnaṁ caṅkramaṇaṁ devasatāṁ saṁrakṣaṇāya tevadhāya cāsatāṁ yas tvaṁhareḥ śaktir hi pālinī +yo ’rkendv-agnīndra-vāyūnāṁyama-dharma-pracetasāmrūpāṇi sthāna ādhatsetasmai śuklāya te namaḥ +na yadā ratham āsthāyajaitraṁ maṇi-gaṇārpitamvisphūrjac-caṇḍa-kodaṇḍorathena trāsayann aghān +adharmaś ca samedhetalolupair vyaṅkuśair nṛbhiḥśayāne tvayi loko ’yaṁdasyu-grasto vinaṅkṣyati +athāpi pṛcche tvāṁ vīrayad-arthaṁ tvam ihāgataḥtad vayaṁ nirvyalīkenapratipadyāmahe hṛdā +maitreya uvācaevam āviṣkṛtāśeṣa-guṇa-karmodayo munimsavrīḍa iva taṁ samrāḍupāratam uvāca ha +manur uvācabrahmāsṛjat sva-mukhatoyuṣmān ātma-parīpsayāchandomayas tapo-vidyā-yoga-yuktān alampaṭān +tat-trāṇāyāsṛjac cāsmāndoḥ-sahasrāt sahasra-pāthṛdayaṁ tasya hi brahmakṣatram aṅgaṁ pracakṣate +ato hy anyonyam ātmānaṁbrahma kṣatraṁ ca rakṣataḥrakṣati smāvyayo devaḥsa yaḥ sad-asad-ātmakaḥ +tava sandarśanād evacchinnā me sarva-saṁśayāḥyat svayaṁ bhagavān prītyādharmam āha rirakṣiṣoḥ +diṣṭyā me bhagavān dṛṣṭodurdarśo yo ’kṛtātmanāmdiṣṭyā pāda-rajaḥ spṛṣṭaṁśīrṣṇā me bhavataḥ śivam +diṣṭyā tvayānuśiṣṭo ’haṁkṛtaś cānugraho mahānapāvṛtaiḥ karṇa-randhrairjuṣṭā diṣṭyośatīr giraḥ +sa bhavān duhitṛ-sneha-parikliṣṭātmano mamaśrotum arhasi dīnasyaśrāvitaṁ kṛpayā mune +priyavratottānapadoḥsvaseyaṁ duhitā mamaanvicchati patiṁ yuktaṁvayaḥ-śīla-guṇādibhiḥ +yadā tu bhavataḥ śīla-śruta-rūpa-vayo-guṇānaśṛṇon nāradād eṣātvayy āsīt kṛta-niścayā +tat pratīccha dvijāgryemāṁśraddhayopahṛtāṁ mayāsarvātmanānurūpāṁ tegṛhamedhiṣu karmasu +udyatasya hi kāmasyaprativādo na śasyateapi nirmukta-saṅgasyakāma-raktasya kiṁ punaḥ +ya udyatam anādṛtyakīnāśam abhiyācatekṣīyate tad-yaśaḥ sphītaṁmānaś cāvajñayā hataḥ +ahaṁ tvāśṛṇavaṁ vidvanvivāhārthaṁ samudyatamatas tvam upakurvāṇaḥprattāṁ pratigṛhāṇa me +ṛṣir uvācabāḍham udvoḍhu-kāmo ’hamaprattā ca tavātmajāāvayor anurūpo ’sāvādyo vaivāhiko vidhiḥ +kāmaḥ sa bhūyān naradeva te ’syāḥputryāḥ samāmnāya-vidhau pratītaḥka eva te tanayāṁ nādriyetasvayaiva kāntyā kṣipatīm iva śriyam +yāṁ harmya-pṛṣṭhe kvaṇad-aṅghri-śobhāṁvikrīḍatīṁ kanduka-vihvalākṣīmviśvāvasur nyapatat svād vimānādvilokya sammoha-vimūḍha-cetāḥ +tāṁ prārthayantīṁ lalanā-lalāmamasevita-śrī-caraṇair adṛṣṭāmvatsāṁ manor uccapadaḥ svasāraṁko nānumanyeta budho ’bhiyātām +ato bhajiṣye samayena sādhvīṁyāvat tejo bibhṛyād ātmano meato dharmān pāramahaṁsya-mukhyānśukla-proktān bahu manye ’vihiṁsrān +yato ’bhavad viśvam idaṁ vicitraṁsaṁsthāsyate yatra ca vāvatiṣṭhateprajāpatīnāṁ patir eṣa mahyaṁparaṁ pramāṇaṁ bhagavān anantaḥ +maitreya uvācasa ugra-dhanvann iyad evābabhāṣeāsīc ca tūṣṇīm aravinda-nābhamdhiyopagṛhṇan smita-śobhitenamukhena ceto lulubhe devahūtyāḥ +so ’nu jñātvā vyavasitaṁmahiṣyā duhituḥ sphuṭamtasmai guṇa-gaṇāḍhyāyadadau tulyāṁ praharṣitaḥ +śatarūpā mahā-rājñīpāribarhān mahā-dhanāndampatyoḥ paryadāt prītyābhūṣā-vāsaḥ paricchadān +prattāṁ duhitaraṁ samrāṭsadṛkṣāya gata-vyathaḥupaguhya ca bāhubhyāmautkaṇṭhyonmathitāśayaḥ +aśaknuvaṁs tad-virahaṁmuñcan bāṣpa-kalāṁ muhuḥāsiñcad amba vatsetinetrodair duhituḥ śikhāḥ +āmantrya taṁ muni-varamanujñātaḥ sahānugaḥpratasthe ratham āruhyasabhāryaḥ sva-puraṁ nṛpaḥ +tam āyāntam abhipretyabrahmāvartāt prajāḥ patimgīta-saṁstuti-vāditraiḥpratyudīyuḥ praharṣitāḥ +barhiṣmatī nāma purīsarva-sampat-samanvitānyapatan yatra romāṇiyajñasyāṅgaṁ vidhunvataḥ +kuśa-kāśamayaṁ barhirāstīrya bhagavān manuḥayajad yajña-puruṣaṁlabdhā sthānaṁ yato bhuvam +barhiṣmatīṁ nāma vibhuryāṁ nirviśya samāvasattasyāṁ praviṣṭo bhavanaṁtāpa-traya-vināśanam +sabhāryaḥ saprajaḥ kāmānbubhuje ’nyāvirodhataḥsaṅgīyamāna-sat-kīrtiḥsastrībhiḥ sura-gāyakaiḥpraty-ūṣeṣv anubaddhenahṛdā śṛṇvan hareḥ kathāḥ +niṣṇātaṁ yoga-māyāsumuniṁ svāyambhuvaṁ manumyad ābhraṁśayituṁ bhogāna śekur bhagavat-param +ayāta-yāmās tasyāsanyāmāḥ svāntara-yāpanāḥśṛṇvato dhyāyato viṣṇoḥkurvato bruvataḥ kathāḥ +sa evaṁ svāntaraṁ ninyeyugānām eka-saptatimvāsudeva-prasaṅgenaparibhūta-gati-trayaḥ +śārīrā mānasā divyāvaiyāse ye ca mānuṣāḥbhautikāś ca kathaṁ kleśābādhante hari-saṁśrayam +yaḥ pṛṣṭo munibhiḥ prāhadharmān nānā-vidhāñ chubhānnṛṇāṁ varṇāśramāṇāṁ casarva-bhūta-hitaḥ sadā +etat ta ādi-rājasyamanoś caritam adbhutamvarṇitaṁ varṇanīyasyatad-apatyodayaṁ śṛṇu +maitreya uvācapitṛbhyāṁ prasthite sādhvīpatim iṅgita-kovidānityaṁ paryacarat prītyābhavānīva bhavaṁ prabhum +viśrambheṇātma-śaucenagauraveṇa damena caśuśrūṣayā sauhṛdenavācā madhurayā ca bhoḥ +visṛjya kāmaṁ dambhaṁ cadveṣaṁ lobham aghaṁ madamapramattodyatā nityaṁtejīyāṁsam atoṣayat +sa vai devarṣi-varyas tāṁmānavīṁ samanuvratāmdaivād garīyasaḥ patyurāśāsānāṁ mahāśiṣaḥ +kardama uvācatuṣṭo ’ham adya tava mānavi mānadāyāḥśuśrūṣayā paramayā parayā ca bhaktyāyo dehinām ayam atīva suhṛt sa dehonāvekṣitaḥ samucitaḥ kṣapituṁ mad-arthe +ye me sva-dharma-niratasya tapaḥ-samādhi-vidyātma-yoga-vijitā bhagavat-prasādāḥtān eva te mad-anusevanayāvaruddhāndṛṣṭiṁ prapaśya vitarāmy abhayān aśokān +anye punar bhagavato bhruva udvijṛmbha-vibhraṁśitārtha-racanāḥ kim urukramasyasiddhāsi bhuṅkṣva vibhavān nija-dharma-dohāndivyān narair duradhigān nṛpa-vikriyābhiḥ +evaṁ bruvāṇam abalākhila-yoga-māyā-vidyā-vicakṣaṇam avekṣya gatādhir āsītsampraśraya-praṇaya-vihvalayā gireṣad-vrīḍāvaloka-vilasad-dhasitānanāha +devahūtir uvācarāddhaṁ bata dvija-vṛṣaitad amogha-yoga-māyādhipe tvayi vibho tad avaimi bhartaḥyas te ’bhyadhāyi samayaḥ sakṛd aṅga-saṅgobhūyād garīyasi guṇaḥ prasavaḥ satīnām +tatreti-kṛtyam upaśikṣa yathopadeśaṁyenaiṣa me karśito ’tiriraṁsayātmāsiddhyeta te kṛta-manobhava-dharṣitāyādīnas tad īśa bhavanaṁ sadṛśaṁ vicakṣva +maitreya uvācapriyāyāḥ priyam anvicchankardamo yogam āsthitaḥvimānaṁ kāma-gaṁ kṣattastarhy evāviracīkarat +sarva-kāma-dughaṁ divyaṁsarva-ratna-samanvitamsarvarddhy-upacayodarkaṁmaṇi-stambhair upaskṛtam +divyopakaraṇopetaṁsarva-kāla-sukhāvahampaṭṭikābhiḥ patākābhirvicitrābhir alaṅkṛtam +upary upari vinyasta-nilayeṣu pṛthak pṛthakkṣiptaiḥ kaśipubhiḥ kāntaṁparyaṅka-vyajanāsanaiḥ +tatra tatra vinikṣipta-nānā-śilpopaśobhitammahā-marakata-sthalyājuṣṭaṁ vidruma-vedibhiḥ +dvāḥsu vidruma-dehalyābhātaṁ vajra-kapāṭavatśikhareṣv indranīleṣuhema-kumbhair adhiśritam +cakṣuṣmat padmarāgāgryairvajra-bhittiṣu nirmitaiḥjuṣṭaṁ vicitra-vaitānairmahārhair hema-toraṇaiḥ +haṁsa-pārāvata-vrātaistatra tatra nikūjitamkṛtrimān manyamānaiḥ svānadhiruhyādhiruhya ca +vihāra-sthāna-viśrāma-saṁveśa-prāṅgaṇājiraiḥyathopajoṣaṁ racitairvismāpanam ivātmanaḥ +īdṛg gṛhaṁ tat paśyantīṁnātiprītena cetasāsarva-bhūtāśayābhijñaḥprāvocat kardamaḥ svayam +nimajjyāsmin hrade bhīruvimānam idam āruhaidaṁ śukla-kṛtaṁ tīrthamāśiṣāṁ yāpakaṁ nṛṇām +sā tad bhartuḥ samādāyavacaḥ kuvalayekṣaṇāsarajaṁ bibhratī vāsoveṇī-bhūtāṁś ca mūrdhajān +aṅgaṁ ca mala-paṅkenasañchannaṁ śabala-stanamāviveśa sarasvatyāḥsaraḥ śiva-jalāśayam +sāntaḥ sarasi veśma-sthāḥśatāni daśa kanyakāḥsarvāḥ kiśora-vayasodadarśotpala-gandhayaḥ +tāṁ dṛṣṭvā sahasotthāyaprocuḥ prāñjalayaḥ striyaḥvayaṁ karma-karīs tubhyaṁśādhi naḥ karavāma kim +snānena tāṁ mahārheṇasnāpayitvā manasvinīmdukūle nirmale nūtnedadur asyai ca mānadāḥ +bhūṣaṇāni parārdhyānivarīyāṁsi dyumanti caannaṁ sarva-guṇopetaṁpānaṁ caivāmṛtāsavam +athādarśe svam ātmānaṁsragviṇaṁ virajāmbaramvirajaṁ kṛta-svastyayanaṁkanyābhir bahu-mānitam +snātaṁ kṛta-śiraḥ-snānaṁsarvābharaṇa-bhūṣitamniṣka-grīvaṁ valayinaṁkūjat-kāñcana-nūpuram +śroṇyor adhyastayā kāñcyākāñcanyā bahu-ratnayāhāreṇa ca mahārheṇarucakena ca bhūṣitam +sudatā subhruvā ślakṣṇa-snigdhāpāṅgena cakṣuṣāpadma-kośa-spṛdhā nīlairalakaiś ca lasan-mukham +yadā sasmāra ṛṣabhamṛṣīṇāṁ dayitaṁ patimtatra cāste saha strībhiryatrāste sa prajāpatiḥ +bhartuḥ purastād ātmānaṁstrī-sahasra-vṛtaṁ tadāniśāmya tad-yoga-gatiṁsaṁśayaṁ pratyapadyata +sa tāṁ kṛta-mala-snānāṁvibhrājantīm apūrvavatātmano bibhratīṁ rūpaṁsaṁvīta-rucira-stanīm +tasminn alupta-mahimā priyayānuraktovidyādharībhir upacīrṇa-vapur vimānebabhrāja utkaca-kumud-gaṇavān apīcyastārābhir āvṛta ivoḍu-patir nabhaḥ-sthaḥ +tenāṣṭa-lokapa-vihāra-kulācalendra-droṇīṣv anaṅga-sakha-māruta-saubhagāsusiddhair nuto dyudhuni-pāta-śiva-svanāsureme ciraṁ dhanadaval-lalanā-varūthī +vaiśrambhake surasanenandane puṣpabhadrakemānase caitrarathye casa reme rāmayā rataḥ +bhrājiṣṇunā vimānenakāma-gena mahīyasāvaimānikān atyaśetacaraḻ lokān yathānilaḥ +kiṁ durāpādanaṁ teṣāṁpuṁsām uddāma-cetasāmyair āśritas tīrtha-padaścaraṇo vyasanātyayaḥ +prekṣayitvā bhuvo golaṁpatnyai yāvān sva-saṁsthayābahv-āścaryaṁ mahā-yogīsvāśramāya nyavartata +vibhajya navadhātmānaṁmānavīṁ suratotsukāmrāmāṁ niramayan remevarṣa-pūgān muhūrtavat +tasmin vimāna utkṛṣṭāṁśayyāṁ rati-karīṁ śritāna cābudhyata taṁ kālaṁpatyāpīcyena saṅgatā +evaṁ yogānubhāvenadam-patyo ramamāṇayoḥśataṁ vyatīyuḥ śaradaḥkāma-lālasayor manāk +tasyām ādhatta retas tāṁbhāvayann ātmanātma-vitnodhā vidhāya rūpaṁ svaṁsarva-saṅkalpa-vid vibhuḥ +ataḥ sā suṣuve sadyodevahūtiḥ striyaḥ prajāḥsarvās tāś cāru-sarvāṅgyolohitotpala-gandhayaḥ +patiṁ sā pravrajiṣyantaṁtadālakṣyośatī bahiḥsmayamānā viklavenahṛdayena vidūyatā +likhanty adho-mukhī bhūmiṁpadā nakha-maṇi-śriyāuvāca lalitāṁ vācaṁnirudhyāśru-kalāṁ śanaiḥ +devahūtir uvācasarvaṁ tad bhagavān mahyamupovāha pratiśrutamathāpi me prapannāyāabhayaṁ dātum arhasi +brahman duhitṛbhis tubhyaṁvimṛgyāḥ patayaḥ samāḥkaścit syān me viśokāyatvayi pravrajite vanam +etāvatālaṁ kālenavyatikrāntena me prabhoindriyārtha-prasaṅgenaparityakta-parātmanaḥ +indriyārtheṣu sajjantyāprasaṅgas tvayi me kṛtaḥajānantyā paraṁ bhāvaṁtathāpy astv abhayāya me +saṅgo yaḥ saṁsṛter heturasatsu vihito ’dhiyāsa eva sādhuṣu kṛtoniḥsaṅgatvāya kalpate +neha yat karma dharmāyana virāgāya kalpatena tīrtha-pada-sevāyaijīvann api mṛto hi saḥ +sāhaṁ bhagavato nūnaṁvañcitā māyayā dṛḍhamyat tvāṁ vimuktidaṁ prāpyana mumukṣeya bandhanāt +maitreya uvācanirveda-vādinīm evaṁmanor duhitaraṁ muniḥdayāluḥ śālinīm āhaśuklābhivyāhṛtaṁ smaran +ṛṣir uvācamā khido rāja-putrītthamātmānaṁ praty aninditebhagavāṁs te ’kṣaro garbhamadūrāt samprapatsyate +dhṛta-vratāsi bhadraṁ tedamena niyamena catapo-draviṇa-dānaiś caśraddhayā ceśvaraṁ bhaja +sa tvayārādhitaḥ śuklovitanvan māmakaṁ yaśaḥchettā te hṛdaya-granthimaudaryo brahma-bhāvanaḥ +maitreya uvācadevahūty api sandeśaṁgauraveṇa prajāpateḥsamyak śraddhāya puruṣaṁkūṭa-stham abhajad gurum +tasyāṁ bahu-tithe kālebhagavān madhusūdanaḥkārdamaṁ vīryam āpannojajñe ’gnir iva dāruṇi +avādayaṁs tadā vyomnivāditrāṇi ghanāghanāḥgāyanti taṁ sma gandharvānṛtyanty apsaraso mudā +petuḥ sumanaso divyāḥkhe-carair apavarjitāḥpraseduś ca diśaḥ sarvāambhāṁsi ca manāṁsi ca +tat kardamāśrama-padaṁsarasvatyā pariśritamsvayambhūḥ sākam ṛṣibhirmarīcy-ādibhir abhyayāt +bhagavantaṁ paraṁ brahmasattvenāṁśena śatru-hantattva-saṅkhyāna-vijñaptyaijātaṁ vidvān ajaḥ svarāṭ +sabhājayan viśuddhenacetasā tac-cikīrṣitamprahṛṣyamāṇair asubhiḥkardamaṁ cedam abhyadhāt +brahmovācatvayā me ’pacitis tātakalpitā nirvyalīkataḥyan me sañjagṛhe vākyaṁbhavān mānada mānayan +etāvaty eva śuśrūṣākāryā pitari putrakaiḥbāḍham ity anumanyetagauraveṇa guror vacaḥ +imā duhitaraḥ satyastava vatsa sumadhyamāḥsargam etaṁ prabhāvaiḥ svairbṛṁhayiṣyanty anekadhā +atas tvam ṛṣi-mukhyebhyoyathā-śīlaṁ yathā-ruciātmajāḥ paridehy adyavistṛṇīhi yaśo bhuvi +vedāham ādyaṁ puruṣamavatīrṇaṁ sva-māyayābhūtānāṁ śevadhiṁ dehaṁbibhrāṇaṁ kapilaṁ mune +jñāna-vijñāna-yogenakarmaṇām uddharan jaṭāḥhiraṇya-keśaḥ padmākṣaḥpadma-mudrā-padāmbujaḥ +eṣa mānavi te garbhaṁpraviṣṭaḥ kaiṭabhārdanaḥavidyā-saṁśaya-granthiṁchittvā gāṁ vicariṣyati +ayaṁ siddha-gaṇādhīśaḥsāṅkhyācāryaiḥ susammataḥloke kapila ity ākhyāṁgantā te kīrti-vardhanaḥ +maitreya uvācatāv āśvāsya jagat-sraṣṭākumāraiḥ saha-nāradaḥhaṁso haṁsena yānenatri-dhāma-paramaṁ yayau +gate śata-dhṛtau kṣattaḥkardamas tena coditaḥyathoditaṁ sva-duhitṝḥprādād viśva-sṛjāṁ tataḥ +marīcaye kalāṁ prādādanasūyām athātrayeśraddhām aṅgirase ’yacchatpulastyāya havirbhuvam +atharvaṇe ’dadāc chāntiṁyayā yajño vitanyateviprarṣabhān kṛtodvāhānsadārān samalālayat +tatas ta ṛṣayaḥ kṣattaḥkṛta-dārā nimantrya tamprātiṣṭhan nandim āpannāḥsvaṁ svam āśrama-maṇḍalam +sa cāvatīrṇaṁ tri-yugamājñāya vibudharṣabhamvivikta upasaṅgamyapraṇamya samabhāṣata +aho pāpacyamānānāṁniraye svair amaṅgalaiḥkālena bhūyasā nūnaṁprasīdantīha devatāḥ +bahu-janma-vipakvenasamyag-yoga-samādhinādraṣṭuṁ yatante yatayaḥśūnyāgāreṣu yat-padam +sa eva bhagavān adyahelanaṁ na gaṇayya naḥgṛheṣu jāto grāmyāṇāṁyaḥ svānāṁ pakṣa-poṣaṇaḥ +svīyaṁ vākyam ṛtaṁ kartumavatīrṇo ’si me gṛhecikīrṣur bhagavān jñānaṁbhaktānāṁ māna-vardhanaḥ +tāny eva te ’bhirūpāṇirūpāṇi bhagavaṁs tavayāni yāni ca rocantesva-janānām arūpiṇaḥ +tvāṁ sūribhis tattva-bubhutsayāddhāsadābhivādārhaṇa-pāda-pīṭhamaiśvarya-vairāgya-yaśo-’vabodha-vīrya-śriyā pūrtam ahaṁ prapadye +paraṁ pradhānaṁ puruṣaṁ mahāntaṁkālaṁ kaviṁ tri-vṛtaṁ loka-pālamātmānubhūtyānugata-prapañcaṁsvacchanda-śaktiṁ kapilaṁ prapadye +ā smābhipṛcche ’dya patiṁ prajānāṁtvayāvatīrṇarṇa utāpta-kāmaḥparivrajat-padavīm āsthito ’haṁcariṣye tvāṁ hṛdi yuñjan viśokaḥ +śrī-bhagavān uvācamayā proktaṁ hi lokasyapramāṇaṁ satya-laukikeathājani mayā tubhyaṁyad avocam ṛtaṁ mune +etan me janma loke ’sminmumukṣūṇāṁ durāśayātprasaṅkhyānāya tattvānāṁsammatāyātma-darśane +eṣa ātma-patho ’vyaktonaṣṭaḥ kālena bhūyasātaṁ pravartayituṁ dehamimaṁ viddhi mayā bhṛtam +gaccha kāmaṁ mayāpṛṣṭomayi sannyasta-karmaṇājitvā sudurjayaṁ mṛtyumamṛtatvāya māṁ bhaja +mām ātmānaṁ svayaṁ-jyotiḥsarva-bhūta-guhāśayamātmany evātmanā vīkṣyaviśoko ’bhayam ṛcchasi +mātra ādhyātmikīṁ vidyāṁśamanīṁ sarva-karmaṇāmvitariṣye yayā cāsaubhayaṁ cātitariṣyati +maitreya uvācaevaṁ samuditas tenakapilena prajāpatiḥdakṣiṇī-kṛtya taṁ prītovanam eva jagāma ha +vrataṁ sa āsthito maunamātmaika-śaraṇo muniḥniḥsaṅgo vyacarat kṣoṇīmanagnir aniketanaḥ +mano brahmaṇi yuñjānoyat tat sad-asataḥ paramguṇāvabhāse viguṇaeka-bhaktyānubhāvite +nirahaṅkṛtir nirmamaś canirdvandvaḥ sama-dṛk sva-dṛkpratyak-praśānta-dhīr dhīraḥpraśāntormir ivodadhiḥ +vāsudeve bhagavatisarva-jñe pratyag-ātmanipareṇa bhakti-bhāvenalabdhātmā mukta-bandhanaḥ +ātmānaṁ sarva-bhūteṣubhagavantam avasthitamapaśyat sarva-bhūtānibhagavaty api cātmani +icchā-dveṣa-vihīnenasarvatra sama-cetasābhagavad-bhakti-yuktenaprāptā bhāgavatī gatiḥ +śaunaka uvācakapilas tattva-saṅkhyātābhagavān ātma-māyayājātaḥ svayam ajaḥ sākṣādātma-prajñaptaye nṛṇām +na hy asya varṣmaṇaḥ puṁsāṁvarimṇaḥ sarva-yogināmviśrutau śruta-devasyabhūri tṛpyanti me ’savaḥ +yad yad vidhatte bhagavānsvacchandātmātma-māyayātāni me śraddadhānasyakīrtanyāny anukīrtaya +sūta uvācadvaipāyana-sakhas tv evaṁmaitreyo bhagavāṁs tathāprāhedaṁ viduraṁ prītaānvīkṣikyāṁ pracoditaḥ +maitreya uvācapitari prasthite ’raṇyaṁmātuḥ priya-cikīrṣayātasmin bindusare ’vātsīdbhagavān kapilaḥ kila +tam āsīnam akarmāṇaṁtattva-mārgāgra-darśanamsva-sutaṁ devahūty āhadhātuḥ saṁsmaratī vacaḥ +devahūtir uvācanirviṇṇā nitarāṁ bhūmannasad-indriya-tarṣaṇātyena sambhāvyamānenaprapannāndhaṁ tamaḥ prabho +tasya tvaṁ tamaso ’ndhasyaduṣpārasyādya pāragamsac-cakṣur janmanām antelabdhaṁ me tvad-anugrahāt +ya ādyo bhagavān puṁsāmīśvaro vai bhavān kilalokasya tamasāndhasyacakṣuḥ sūrya ivoditaḥ +atha me deva sammohamapākraṣṭuṁ tvam arhasiyo ’vagraho ’haṁ mametītyetasmin yojitas tvayā +taṁ tvā gatāhaṁ śaraṇaṁ śaraṇyaṁsva-bhṛtya-saṁsāra-taroḥ kuṭhāramjijñāsayāhaṁ prakṛteḥ pūruṣasyanamāmi sad-dharma-vidāṁ variṣṭham +maitreya uvācaiti sva-mātur niravadyam īpsitaṁniśamya puṁsām apavarga-vardhanamdhiyābhinandyātmavatāṁ satāṁ gatirbabhāṣa īṣat-smita-śobhitānanaḥ +śrī-bhagavān uvācayoga ādhyātmikaḥ puṁsāṁmato niḥśreyasāya meatyantoparatir yatraduḥkhasya ca sukhasya ca +tam imaṁ te pravakṣyāmiyam avocaṁ purānagheṛṣīṇāṁ śrotu-kāmānāṁyogaṁ sarvāṅga-naipuṇam +cetaḥ khalv asya bandhāyamuktaye cātmano matamguṇeṣu saktaṁ bandhāyarataṁ vā puṁsi muktaye +ahaṁ mamābhimānotthaiḥkāma-lobhādibhir malaiḥvītaṁ yadā manaḥ śuddhamaduḥkham asukhaṁ samam +tadā puruṣa ātmānaṁkevalaṁ prakṛteḥ paramnirantaraṁ svayaṁ-jyotiraṇimānam akhaṇḍitam +jñāna-vairāgya-yuktenabhakti-yuktena cātmanāparipaśyaty udāsīnaṁprakṛtiṁ ca hataujasam +na yujyamānayā bhaktyābhagavaty akhilātmanisadṛśo ’sti śivaḥ panthāyogināṁ brahma-siddhaye +prasaṅgam ajaraṁ pāśamātmanaḥ kavayo viduḥsa eva sādhuṣu kṛtomokṣa-dvāram apāvṛtam +titikṣavaḥ kāruṇikāḥsuhṛdaḥ sarva-dehināmajāta-śatravaḥ śāntāḥsādhavaḥ sādhu-bhūṣaṇāḥ +mayy ananyena bhāvenabhaktiṁ kurvanti ye dṛḍhāmmat-kṛte tyakta-karmāṇastyakta-svajana-bāndhavāḥ +mad-āśrayāḥ kathā mṛṣṭāḥśṛṇvanti kathayanti catapanti vividhās tāpānaitān mad-gata-cetasaḥ +ta ete sādhavaḥ sādhvisarva-saṅga-vivarjitāḥsaṅgas teṣv atha te prārthyaḥsaṅga-doṣa-harā hi te +satāṁ prasaṅgān mama vīrya-saṁvidobhavanti hṛt-karṇa-rasāyanāḥ kathāḥtaj-joṣaṇād āśv apavarga-vartmaniśraddhā ratir bhaktir anukramiṣyati +bhaktyā pumāñ jāta-virāga aindriyāddṛṣṭa-śrutān mad-racanānucintayācittasya yatto grahaṇe yoga-yuktoyatiṣyate ṛjubhir yoga-mārgaiḥ +asevayāyaṁ prakṛter guṇānāṁjñānena vairāgya-vijṛmbhitenayogena mayy arpitayā ca bhaktyāmāṁ pratyag-ātmānam ihāvarundhe +devahūtir uvācakācit tvayy ucitā bhaktiḥkīdṛśī mama gocarāyayā padaṁ te nirvāṇamañjasānvāśnavā aham +yo yogo bhagavad-bāṇonirvāṇātmaṁs tvayoditaḥkīdṛśaḥ kati cāṅgāniyatas tattvāvabodhanam +tad etan me vijānīhiyathāhaṁ manda-dhīr haresukhaṁ buddhyeya durbodhaṁyoṣā bhavad-anugrahāt +maitreya uvācaviditvārthaṁ kapilo mātur itthaṁjāta-sneho yatra tanvābhijātaḥtattvāmnāyaṁ yat pravadanti sāṅkhyaṁprovāca vai bhakti-vitāna-yogam +śrī-bhagavān uvācadevānāṁ guṇa-liṅgānāmānuśravika-karmaṇāmsattva evaika-manasovṛttiḥ svābhāvikī tu yāanimittā bhāgavatībhaktiḥ siddher garīyasī +jarayaty āśu yā kośaṁnigīrṇam analo yathā +naikātmatāṁ me spṛhayanti kecinmat-pāda-sevābhiratā mad-īhāḥye ’nyonyato bhāgavatāḥ prasajyasabhājayante mama pauruṣāṇi +paśyanti te me rucirāṇy amba santaḥprasanna-vaktrāruṇa-locanānirūpāṇi divyāni vara-pradānisākaṁ vācaṁ spṛhaṇīyāṁ vadanti +tair darśanīyāvayavair udāra-vilāsa-hāsekṣita-vāma-sūktaiḥhṛtātmano hṛta-prāṇāṁś ca bhaktiranicchato me gatim aṇvīṁ prayuṅkte +atho vibhūtiṁ mama māyāvinas tāmaiśvaryam aṣṭāṅgam anupravṛttamśriyaṁ bhāgavatīṁ vāspṛhayanti bhadrāṁparasya me te ’śnuvate tu loke +na karhicin mat-parāḥ śānta-rūpenaṅkṣyanti no me ’nimiṣo leḍhi hetiḥyeṣām ahaṁ priya ātmā sutaś casakhā guruḥ suhṛdo daivam iṣṭam +imaṁ lokaṁ tathaivāmumātmānam ubhayāyinamātmānam anu ye cehaye rāyaḥ paśavo gṛhāḥ +nānyatra mad bhagavataḥpradhāna-puruṣeśvarātātmanaḥ sarva-bhūtānāṁbhayaṁ tīvraṁ nivartate +mad-bhayād vāti vāto ’yaṁsūryas tapati mad-bhayātvarṣatīndro dahaty agnirmṛtyuś carati mad-bhayāt +jñāna-vairāgya-yuktenabhakti-yogena yoginaḥkṣemāya pāda-mūlaṁ mepraviśanty akuto-bhayam +etāvān eva loke ’sminpuṁsāṁ niḥśreyasodayaḥtīvreṇa bhakti-yogenamano mayy arpitaṁ sthiram +śrī-bhagavān uvācaatha te sampravakṣyāmitattvānāṁ lakṣaṇaṁ pṛthakyad viditvā vimucyetapuruṣaḥ prākṛtair guṇaiḥ +jñānaṁ niḥśreyasārthāyapuruṣasyātma-darśanamyad āhur varṇaye tat tehṛdaya-granthi-bhedanam +anādir ātmā puruṣonirguṇaḥ prakṛteḥ paraḥpratyag-dhāmā svayaṁ-jyotirviśvaṁ yena samanvitam +sa eṣa prakṛtiṁ sūkṣmāṁdaivīṁ guṇa-mayīṁ vibhuḥyadṛcchayaivopagatāmabhyapadyata līlayā +guṇair vicitrāḥ sṛjatīṁsa-rūpāḥ prakṛtiṁ prajāḥvilokya mumuhe sadyaḥsa iha jñāna-gūhayā +evaṁ parābhidhyānenakartṛtvaṁ prakṛteḥ pumānkarmasu kriyamāṇeṣuguṇair ātmani manyate +tad asya saṁsṛtir bandhaḥpāra-tantryaṁ ca tat-kṛtambhavaty akartur īśasyasākṣiṇo nirvṛtātmanaḥ +kārya-kāraṇa-kartṛtvekāraṇaṁ prakṛtiṁ viduḥbhoktṛtve sukha-duḥkhānāṁpuruṣaṁ prakṛteḥ param +devahūtir uvācaprakṛteḥ puruṣasyāpilakṣaṇaṁ puruṣottamabrūhi kāraṇayor asyasad-asac ca yad-ātmakam +śrī-bhagavān uvācayat tat tri-guṇam avyaktaṁnityaṁ sad-asad-ātmakampradhānaṁ prakṛtiṁ prāhuraviśeṣaṁ viśeṣavat +pañcabhiḥ pañcabhir brahmacaturbhir daśabhis tathāetac catur-viṁśatikaṁgaṇaṁ prādhānikaṁ viduḥ +mahā-bhūtāni pañcaivabhūr āpo ’gnir marun nabhaḥtan-mātrāṇi ca tāvantigandhādīni matāni me +indriyāṇi daśa śrotraṁtvag dṛg rasana-nāsikāḥvāk karau caraṇau meḍhraṁpāyur daśama ucyate +mano buddhir ahaṅkāraścittam ity antar-ātmakamcaturdhā lakṣyate bhedovṛttyā lakṣaṇa-rūpayā +etāvān eva saṅkhyātobrahmaṇaḥ sa-guṇasya hasanniveśo mayā proktoyaḥ kālaḥ pañca-viṁśakaḥ +prabhāvaṁ pauruṣaṁ prāhuḥkālam eke yato bhayamahaṅkāra-vimūḍhasyakartuḥ prakṛtim īyuṣaḥ +prakṛter guṇa-sāmyasyanirviśeṣasya mānaviceṣṭā yataḥ sa bhagavānkāla ity upalakṣitaḥ +antaḥ puruṣa-rūpeṇakāla-rūpeṇa yo bahiḥsamanvety eṣa sattvānāṁbhagavān ātma-māyayā +daivāt kṣubhita-dharmiṇyāṁsvasyāṁ yonau paraḥ pumānādhatta vīryaṁ sāsūtamahat-tattvaṁ hiraṇmayam +viśvam ātma-gataṁ vyañjankūṭa-stho jagad-aṅkuraḥsva-tejasāpibat tīvramātma-prasvāpanaṁ tamaḥ +yat tat sattva-guṇaṁ svacchaṁśāntaṁ bhagavataḥ padamyad āhur vāsudevākhyaṁcittaṁ tan mahad-ātmakam +svacchatvam avikāritvaṁśāntatvam iti cetasaḥvṛttibhir lakṣaṇaṁ proktaṁyathāpāṁ prakṛtiḥ parā +mahat-tattvād vikurvāṇādbhagavad-vīrya-sambhavātkriyā-śaktir ahaṅkārastri-vidhaḥ samapadyata +sahasra-śirasaṁ sākṣādyam anantaṁ pracakṣatesaṅkarṣaṇākhyaṁ puruṣaṁbhūtendriya-manomayam +kartṛtvaṁ karaṇatvaṁ cakāryatvaṁ ceti lakṣaṇamśānta-ghora-vimūḍhatvamiti vā syād ahaṅkṛteḥ +vaikārikād vikurvāṇānmanas-tattvam ajāyatayat-saṅkalpa-vikalpābhyāṁvartate kāma-sambhavaḥ +yad vidur hy aniruddhākhyaṁhṛṣīkāṇām adhīśvaramśāradendīvara-śyāmaṁsaṁrādhyaṁ yogibhiḥ śanaiḥ +taijasāt tu vikurvāṇādbuddhi-tattvam abhūt satidravya-sphuraṇa-vijñānamindriyāṇām anugrahaḥ +saṁśayo ’tha viparyāsoniścayaḥ smṛtir eva casvāpa ity ucyate buddherlakṣaṇaṁ vṛttitaḥ pṛthak +taijasānīndriyāṇy evakriyā-jñāna-vibhāgaśaḥprāṇasya hi kriyā-śaktirbuddher vijñāna-śaktitā +tāmasāc ca vikurvāṇādbhagavad-vīrya-coditātśabda-mātram abhūt tasmānnabhaḥ śrotraṁ tu śabdagam +arthāśrayatvaṁ śabdasyadraṣṭur liṅgatvam eva catan-mātratvaṁ ca nabhasolakṣaṇaṁ kavayo viduḥ +bhūtānāṁ chidra-dātṛtvaṁbahir antaram eva caprāṇendriyātma-dhiṣṇyatvaṁnabhaso vṛtti-lakṣaṇam +nabhasaḥ śabda-tanmātrātkāla-gatyā vikurvataḥsparśo ’bhavat tato vāyustvak sparśasya ca saṅgrahaḥ +mṛdutvaṁ kaṭhinatvaṁ caśaityam uṣṇatvam eva caetat sparśasya sparśatvaṁtan-mātratvaṁ nabhasvataḥ +cālanaṁ vyūhanaṁ prāptirnetṛtvaṁ dravya-śabdayoḥsarvendriyāṇām ātmatvaṁvāyoḥ karmābhilakṣaṇam +vāyoś ca sparśa-tanmātrādrūpaṁ daiveritād abhūtsamutthitaṁ tatas tejaścakṣū rūpopalambhanam +dravyākṛtitvaṁ guṇatāvyakti-saṁsthātvam eva catejastvaṁ tejasaḥ sādhvirūpa-mātrasya vṛttayaḥ +dyotanaṁ pacanaṁ pānamadanaṁ hima-mardanamtejaso vṛttayas tv etāḥśoṣaṇaṁ kṣut tṛḍ eva ca +rūpa-mātrād vikurvāṇāttejaso daiva-coditātrasa-mātram abhūt tasmādambho jihvā rasa-grahaḥ +kaṣāyo madhuras tiktaḥkaṭv amla iti naikadhābhautikānāṁ vikāreṇarasa eko vibhidyate +kledanaṁ piṇḍanaṁ tṛptiḥprāṇanāpyāyanondanamtāpāpanodo bhūyastvamambhaso vṛttayas tv imāḥ +rasa-mātrād vikurvāṇādambhaso daiva-coditātgandha-mātram abhūt tasmātpṛthvī ghrāṇas tu gandhagaḥ +karambha-pūti-saurabhya-śāntogrāmlādibhiḥ pṛthakdravyāvayava-vaiṣamyādgandha eko vibhidyate +bhāvanaṁ brahmaṇaḥ sthānaṁdhāraṇaṁ sad-viśeṣaṇamsarva-sattva-guṇodbhedaḥpṛthivī-vṛtti-lakṣaṇam +nabho-guṇa-viśeṣo ’rthoyasya tac chrotram ucyatevāyor guṇa-viśeṣo ’rthoyasya tat sparśanaṁ viduḥ +tejo-guṇa-viśeṣo ’rthoyasya tac cakṣur ucyateambho-guṇa-viśeṣo ’rthoyasya tad rasanaṁ viduḥbhūmer guṇa-viśeṣo ’rthoyasya sa ghrāṇa ucyate +parasya dṛśyate dharmohy aparasmin samanvayātato viśeṣo bhāvānāṁbhūmāv evopalakṣyate +etāny asaṁhatya yadāmahad-ādīni sapta vaikāla-karma-guṇopetojagad-ādir upāviśat +tatas tenānuviddhebhyoyuktebhyo ’ṇḍam acetanamutthitaṁ puruṣo yasmādudatiṣṭhad asau virāṭ +etad aṇḍaṁ viśeṣākhyaṁkrama-vṛddhair daśottaraiḥtoyādibhiḥ parivṛtaṁpradhānenāvṛtair bahiḥyatra loka-vitāno ’yaṁrūpaṁ bhagavato hareḥ +hiraṇmayād aṇḍa-kośādutthāya salile śayāttam āviśya mahā-devobahudhā nirbibheda kham +nirabhidyatāsya prathamaṁmukhaṁ vāṇī tato ’bhavatvāṇyā vahnir atho nāseprāṇoto ghrāṇa etayoḥ +ghrāṇād vāyur abhidyetāmakṣiṇī cakṣur etayoḥtasmāt sūryo nyabhidyetāṁkarṇau śrotraṁ tato diśaḥ +nirbibheda virājas tvag-roma-śmaśrv-ādayas tataḥtata oṣadhayaś cāsanśiśnaṁ nirbibhide tataḥ +retas tasmād āpa āsannirabhidyata vai gudamgudād apāno ’pānāc camṛtyur loka-bhayaṅkaraḥ +hastau ca nirabhidyetāṁbalaṁ tābhyāṁ tataḥ svarāṭpādau ca nirabhidyetāṁgatis tābhyāṁ tato hariḥ +nāḍyo ’sya nirabhidyantatābhyo lohitam ābhṛtamnadyas tataḥ samabhavannudaraṁ nirabhidyata +kṣut-pipāse tataḥ syātāṁsamudras tv etayor abhūtathāsya hṛdayaṁ bhinnaṁhṛdayān mana utthitam +manasaś candramā jātobuddhir buddher girāṁ patiḥahaṅkāras tato rudraścittaṁ caityas tato ’bhavat +ete hy abhyutthitā devānaivāsyotthāpane ’śakanpunar āviviśuḥ khānitam utthāpayituṁ kramāt +vahnir vācā mukhaṁ bhejenodatiṣṭhat tadā virāṭghrāṇena nāsike vāyurnodatiṣṭhat tadā virāṭ +akṣiṇī cakṣuṣādityonodatiṣṭhat tadā virāṭśrotreṇa karṇau ca diśonodatiṣṭhat tadā virāṭ +tvacaṁ romabhir oṣadhyonodatiṣṭhat tadā virāṭretasā śiśnam āpas tunodatiṣṭhat tadā virāṭ +gudaṁ mṛtyur apānenanodatiṣṭhat tadā virāṭhastāv indro balenaivanodatiṣṭhat tadā virāṭ +viṣṇur gatyaiva caraṇaunodatiṣṭhat tadā virāṭnāḍīr nadyo lohitenanodatiṣṭhat tadā virāṭ +kṣut-tṛḍbhyām udaraṁ sindhurnodatiṣṭhat tadā virāṭhṛdayaṁ manasā candronodatiṣṭhat tadā virāṭ +buddhyā brahmāpi hṛdayaṁnodatiṣṭhat tadā virāṭrudro ’bhimatyā hṛdayaṁnodatiṣṭhat tadā virāṭ +cittena hṛdayaṁ caityaḥkṣetra-jñaḥ prāviśad yadāvirāṭ tadaiva puruṣaḥsalilād udatiṣṭhata +yathā prasuptaṁ puruṣaṁprāṇendriya-mano-dhiyaḥprabhavanti vinā yenanotthāpayitum ojasā +tam asmin pratyag-ātmānaṁdhiyā yoga-pravṛttayābhaktyā viraktyā jñānenavivicyātmani cintayet +śrī-bhagavān uvācaprakṛti-stho ’pi puruṣonājyate prākṛtair guṇaiḥavikārād akartṛtvānnirguṇatvāj jalārkavat +sa eṣa yarhi prakṛterguṇeṣv abhiviṣajjateahaṅkriyā-vimūḍhātmākartāsmīty abhimanyate +tena saṁsāra-padavīmavaśo ’bhyety anirvṛtaḥprāsaṅgikaiḥ karma-doṣaiḥsad-asan-miśra-yoniṣu +arthe hy avidyamāne ’pisaṁsṛtir na nivartatedhyāyato viṣayān asyasvapne ’narthāgamo yathā +ata eva śanaiś cittaṁprasaktam asatāṁ pathibhakti-yogena tīvreṇaviraktyā ca nayed vaśam +yamādibhir yoga-pathairabhyasañ śraddhayānvitaḥmayi bhāvena satyenamat-kathā-śravaṇena ca +sarva-bhūta-samatvenanirvaireṇāprasaṅgataḥbrahmacaryeṇa maunenasva-dharmeṇa balīyasā +yadṛcchayopalabdhenasantuṣṭo mita-bhuṅ muniḥvivikta-śaraṇaḥ śāntomaitraḥ karuṇa ātmavān +sānubandhe ca dehe ’sminnakurvann asad-āgrahamjñānena dṛṣṭa-tattvenaprakṛteḥ puruṣasya ca +nivṛtta-buddhy-avasthānodūrī-bhūtānya-darśanaḥupalabhyātmanātmānaṁcakṣuṣevārkam ātma-dṛk +mukta-liṅgaṁ sad-ābhāsamasati pratipadyatesato bandhum asac-cakṣuḥsarvānusyūtam advayam +yathā jala-stha ābhāsaḥsthala-sthenāvadṛśyatesvābhāsena tathā sūryojala-sthena divi sthitaḥ +evaṁ trivṛd-ahaṅkārobhūtendriya-manomayaiḥsvābhāsair lakṣito ’nenasad-ābhāsena satya-dṛk +bhūta-sūkṣmendriya-mano-buddhy-ādiṣv iha nidrayālīneṣv asati yas tatravinidro nirahaṅkriyaḥ +manyamānas tadātmānamanaṣṭo naṣṭavan mṛṣānaṣṭe ’haṅkaraṇe draṣṭānaṣṭa-vitta ivāturaḥ +evaṁ pratyavamṛśyāsāvātmānaṁ pratipadyatesāhaṅkārasya dravyasyayo ’vasthānam anugrahaḥ +devahūtir uvācapuruṣaṁ prakṛtir brahmanna vimuñcati karhicitanyonyāpāśrayatvāc canityatvād anayoḥ prabho +yathā gandhasya bhūmeś cana bhāvo vyatirekataḥapāṁ rasasya ca yathātathā buddheḥ parasya ca +akartuḥ karma-bandho ’yaṁpuruṣasya yad-āśrayaḥguṇeṣu satsu prakṛteḥkaivalyaṁ teṣv ataḥ katham +kvacit tattvāvamarśenanivṛttaṁ bhayam ulbaṇamanivṛtta-nimittatvātpunaḥ pratyavatiṣṭhate +śrī-bhagavān uvācaanimitta-nimittenasva-dharmeṇāmalātmanātīvrayā mayi bhaktyā caśruta-sambhṛtayā ciram +jñānena dṛṣṭa-tattvenavairāgyeṇa balīyasātapo-yuktena yogenatīvreṇātma-samādhinā +prakṛtiḥ puruṣasyehadahyamānā tv ahar-niśamtiro-bhavitrī śanakairagner yonir ivāraṇiḥ +bhukta-bhogā parityaktādṛṣṭa-doṣā ca nityaśaḥneśvarasyāśubhaṁ dhattesve mahimni sthitasya ca +yathā hy apratibuddhasyaprasvāpo bahv-anartha-bhṛtsa eva pratibuddhasyana vai mohāya kalpate +evaṁ vidita-tattvasyaprakṛtir mayi mānasamyuñjato nāpakurutaātmārāmasya karhicit +yadaivam adhyātma-rataḥkālena bahu-janmanāsarvatra jāta-vairāgyaābrahma-bhuvanān muniḥ +mad-bhaktaḥ pratibuddhārthomat-prasādena bhūyasāniḥśreyasaṁ sva-saṁsthānaṁkaivalyākhyaṁ mad-āśrayam +yadā na yogopacitāsu cetomāyāsu siddhasya viṣajjate ’ṅgaananya-hetuṣv atha me gatiḥ syādātyantikī yatra na mṛtyu-hāsaḥ +śrī-bhagavān uvācayogasya lakṣaṇaṁ vakṣyesabījasya nṛpātmajemano yenaiva vidhināprasannaṁ yāti sat-patham +sva-dharmācaraṇaṁ śaktyāvidharmāc ca nivartanamdaivāl labdhena santoṣaātmavic-caraṇārcanam +grāmya-dharma-nivṛttiś camokṣa-dharma-ratis tathāmita-medhyādanaṁ śaśvadvivikta-kṣema-sevanam +ahiṁsā satyam asteyaṁyāvad-artha-parigrahaḥbrahmacaryaṁ tapaḥ śaucaṁsvādhyāyaḥ puruṣārcanam +maunaṁ sad-āsana-jayaḥsthairyaṁ prāṇa-jayaḥ śanaiḥpratyāhāraś cendriyāṇāṁviṣayān manasā hṛdi +sva-dhiṣṇyānām eka-deśemanasā prāṇa-dhāraṇamvaikuṇṭha-līlābhidhyānaṁsamādhānaṁ tathātmanaḥ +etair anyaiś ca pathibhirmano duṣṭam asat-pathambuddhyā yuñjīta śanakairjita-prāṇo hy atandritaḥ +śucau deśe pratiṣṭhāpyavijitāsana āsanamtasmin svasti samāsīnaṛju-kāyaḥ samabhyaset +prāṇasya śodhayen mārgaṁpūra-kumbhaka-recakaiḥpratikūlena vā cittaṁyathā sthiram acañcalam +mano ’cirāt syād virajaṁjita-śvāsasya yoginaḥvāyv-agnibhyāṁ yathā lohaṁdhmātaṁ tyajati vai malam +prāṇāyāmair dahed doṣāndhāraṇābhiś ca kilbiṣānpratyāhāreṇa saṁsargāndhyānenānīśvarān guṇān +yadā manaḥ svaṁ virajaṁyogena susamāhitamkāṣṭhāṁ bhagavato dhyāyetsva-nāsāgrāvalokanaḥ +prasanna-vadanāmbhojaṁpadma-garbhāruṇekṣaṇamnīlotpala-dala-śyāmaṁśaṅkha-cakra-gadā-dharam +lasat-paṅkaja-kiñjalka-pīta-kauśeya-vāsasamśrīvatsa-vakṣasaṁ bhrājatkaustubhāmukta-kandharam +matta-dvirepha-kalayāparītaṁ vana-mālayāparārdhya-hāra-valaya-kirīṭāṅgada-nūpuram +kāñcī-guṇollasac-chroṇiṁhṛdayāmbhoja-viṣṭaramdarśanīyatamaṁ śāntaṁmano-nayana-vardhanam +apīcya-darśanaṁ śaśvatsarva-loka-namaskṛtamsantaṁ vayasi kaiśorebhṛtyānugraha-kātaram +kīrtanya-tīrtha-yaśasaṁpuṇya-śloka-yaśaskaramdhyāyed devaṁ samagrāṅgaṁyāvan na cyavate manaḥ +sthitaṁ vrajantam āsīnaṁśayānaṁ vā guhāśayamprekṣaṇīyehitaṁ dhyāyecchuddha-bhāvena cetasā +tasmiḻ labdha-padaṁ cittaṁsarvāvayava-saṁsthitamvilakṣyaikatra saṁyujyādaṅge bhagavato muniḥ +sañcintayed bhagavataś caraṇāravindaṁvajrāṅkuśa-dhvaja-saroruha-lāñchanāḍhyamuttuṅga-rakta-vilasan-nakha-cakravāla-jyotsnābhir āhata-mahad-dhṛdayāndhakāram +yac-chauca-niḥsṛta-sarit-pravarodakenatīrthena mūrdhny adhikṛtena śivaḥ śivo ’bhūtdhyātur manaḥ-śamala-śaila-nisṛṣṭa-vajraṁdhyāyec ciraṁ bhagavataś caraṇāravindam +jānu-dvayaṁ jalaja-locanayā jananyālakṣmyākhilasya sura-vanditayā vidhātuḥūrvor nidhāya kara-pallava-rociṣā yatsaṁlālitaṁ hṛdi vibhor abhavasya kuryāt +ūrū suparṇa-bhujayor adhi śobhamānāvojo-nidhī atasikā-kusumāvabhāsauvyālambi-pīta-vara-vāsasi vartamāna-kāñcī-kalāpa-parirambhi nitamba-bimbam +nābhi-hradaṁ bhuvana-kośa-guhodara-sthaṁyatrātma-yoni-dhiṣaṇākhila-loka-padmamvyūḍhaṁ harin-maṇi-vṛṣa-stanayor amuṣyadhyāyed dvayaṁ viśada-hāra-mayūkha-gauram +vakṣo ’dhivāsam ṛṣabhasya mahā-vibhūteḥpuṁsāṁ mano-nayana-nirvṛtim ādadhānamkaṇṭhaṁ ca kaustubha-maṇer adhibhūṣaṇārthaṁkuryān manasy akhila-loka-namaskṛtasya +bāhūṁś ca mandara-gireḥ parivartanenanirṇikta-bāhu-valayān adhiloka-pālānsañcintayed daśa-śatāram asahya-tejaḥśaṅkhaṁ ca tat-kara-saroruha-rāja-haṁsam +kaumodakīṁ bhagavato dayitāṁ smaretadigdhām arāti-bhaṭa-śoṇita-kardamenamālāṁ madhuvrata-varūtha-giropaghuṣṭāṁcaityasya tattvam amalaṁ maṇim asya kaṇṭhe +bhṛtyānukampita-dhiyeha gṛhīta-mūrteḥsañcintayed bhagavato vadanāravindamyad visphuran-makara-kuṇḍala-valgitenavidyotitāmala-kapolam udāra-nāsam +yac chrī-niketam alibhiḥ parisevyamānaṁbhūtyā svayā kuṭila-kuntala-vṛnda-juṣṭammīna-dvayāśrayam adhikṣipad abja-netraṁdhyāyen manomayam atandrita ullasad-bhru +tasyāvalokam adhikaṁ kṛpayātighora-tāpa-trayopaśamanāya nisṛṣṭam akṣṇoḥsnigdha-smitānuguṇitaṁ vipula-prasādaṁdhyāyec ciraṁ vipula-bhāvanayā guhāyām +hāsaṁ harer avanatākhila-loka-tīvra-śokāśru-sāgara-viśoṣaṇam atyudāramsammohanāya racitaṁ nija-māyayāsyabhrū-maṇḍalaṁ muni-kṛte makara-dhvajasya +dhyānāyanaṁ prahasitaṁ bahulādharoṣṭha-bhāsāruṇāyita-tanu-dvija-kunda-paṅktidhyāyet svadeha-kuhare ’vasitasya viṣṇorbhaktyārdrayārpita-manā na pṛthag didṛkṣet +evaṁ harau bhagavati pratilabdha-bhāvobhaktyā dravad-dhṛdaya utpulakaḥ pramodātautkaṇṭhya-bāṣpa-kalayā muhur ardyamānastac cāpi citta-baḍiśaṁ śanakair viyuṅkte +muktāśrayaṁ yarhi nirviṣayaṁ viraktaṁnirvāṇam ṛcchati manaḥ sahasā yathārciḥātmānam atra puruṣo ’vyavadhānam ekamanvīkṣate pratinivṛtta-guṇa-pravāhaḥ +so ’py etayā caramayā manaso nivṛttyātasmin mahimny avasitaḥ sukha-duḥkha-bāhyehetutvam apy asati kartari duḥkhayor yatsvātman vidhatta upalabdha-parātma-kāṣṭhaḥ +dehaṁ ca taṁ na caramaḥ sthitam utthitaṁ vāsiddho vipaśyati yato ’dhyagamat svarūpamdaivād upetam atha daiva-vaśād apetaṁvāso yathā parikṛtaṁ madirā-madāndhaḥ +deho ’pi daiva-vaśagaḥ khalu karma yāvatsvārambhakaṁ pratisamīkṣata eva sāsuḥtaṁ sa-prapañcam adhirūḍha-samādhi-yogaḥsvāpnaṁ punar na bhajate pratibuddha-vastuḥ +yathā putrāc ca vittāc capṛthaṅ martyaḥ pratīyateapy ātmatvenābhimatāddehādeḥ puruṣas tathā +yatholmukād visphuliṅgāddhūmād vāpi sva-sambhavātapy ātmatvenābhimatādyathāgniḥ pṛthag ulmukāt +bhūtendriyāntaḥ-karaṇātpradhānāj jīva-saṁjñitātātmā tathā pṛthag draṣṭābhagavān brahma-saṁjñitaḥ +sarva-bhūteṣu cātmānaṁsarva-bhūtāni cātmaniīkṣetānanya-bhāvenabhūteṣv iva tad-ātmatām +sva-yoniṣu yathā jyotirekaṁ nānā pratīyateyonīnāṁ guṇa-vaiṣamyāttathātmā prakṛtau sthitaḥ +tasmād imāṁ svāṁ prakṛtiṁdaivīṁ sad-asad-ātmikāmdurvibhāvyāṁ parābhāvyasvarūpeṇāvatiṣṭhate +devahūtir uvācalakṣaṇaṁ mahad-ādīnāṁprakṛteḥ puruṣasya casvarūpaṁ lakṣyate ’mīṣāṁyena tat-pāramārthikam +virāgo yena puruṣobhagavan sarvato bhavetācakṣva jīva-lokasyavividhā mama saṁsṛtīḥ +kālasyeśvara-rūpasyapareṣāṁ ca parasya tesvarūpaṁ bata kurvantiyad-dhetoḥ kuśalaṁ janāḥ +lokasya mithyābhimater acakṣuṣaściraṁ prasuptasya tamasy anāśrayeśrāntasya karmasv anuviddhayā dhiyātvam āvirāsīḥ kila yoga-bhāskaraḥ +maitreya uvācaiti mātur vacaḥ ślakṣṇaṁpratinandya mahā-muniḥābabhāṣe kuru-śreṣṭhaprītas tāṁ karuṇārditaḥ +śrī-bhagavān uvācabhakti-yogo bahu-vidhomārgair bhāmini bhāvyatesvabhāva-guṇa-mārgeṇapuṁsāṁ bhāvo vibhidyate +abhisandhāya yo hiṁsāṁdambhaṁ mātsaryam eva vāsaṁrambhī bhinna-dṛg bhāvaṁmayi kuryāt sa tāmasaḥ +viṣayān abhisandhāyayaśa aiśvaryam eva vāarcādāv arcayed yo māṁpṛthag-bhāvaḥ sa rājasaḥ +karma-nirhāram uddiśyaparasmin vā tad-arpaṇamyajed yaṣṭavyam iti vāpṛthag-bhāvaḥ sa sāttvikaḥ +mad-guṇa-śruti-mātreṇamayi sarva-guhāśayemano-gatir avicchinnāyathā gaṅgāmbhaso ’mbudhau +sālokya-sārṣṭi-sāmīpya-sārūpyaikatvam apy utadīyamānaṁ na gṛhṇantivinā mat-sevanaṁ janāḥ +sa eva bhakti-yogākhyaātyantika udāhṛtaḥyenātivrajya tri-guṇaṁmad-bhāvāyopapadyate +niṣevitenānimittenasva-dharmeṇa mahīyasākriyā-yogena śastenanātihiṁsreṇa nityaśaḥ +mad-dhiṣṇya-darśana-sparśa-pūjā-stuty-abhivandanaiḥbhūteṣu mad-bhāvanayāsattvenāsaṅgamena ca +mahatāṁ bahu-mānenadīnānām anukampayāmaitryā caivātma-tulyeṣuyamena niyamena ca +ādhyātmikānuśravaṇānnāma-saṅkīrtanāc ca meārjavenārya-saṅgenanirahaṅkriyayā tathā +mad-dharmaṇo guṇair etaiḥparisaṁśuddha āśayaḥpuruṣasyāñjasābhyetiśruta-mātra-guṇaṁ hi mām +yathā vāta-ratho ghrāṇamāvṛṅkte gandha āśayātevaṁ yoga-rataṁ cetaātmānam avikāri yat +ahaṁ sarveṣu bhūteṣubhūtātmāvasthitaḥ sadātam avajñāya māṁ martyaḥkurute ’rcā-viḍambanam +yo māṁ sarveṣu bhūteṣusantam ātmānam īśvaramhitvārcāṁ bhajate mauḍhyādbhasmany eva juhoti saḥ +dviṣataḥ para-kāye māṁmānino bhinna-darśinaḥbhūteṣu baddha-vairasyana manaḥ śāntim ṛcchati +aham uccāvacair dravyaiḥkriyayotpannayānaghenaiva tuṣye ’rcito ’rcāyāṁbhūta-grāmāvamāninaḥ +arcādāv arcayet tāvadīśvaraṁ māṁ sva-karma-kṛtyāvan na veda sva-hṛdisarva-bhūteṣv avasthitam +ātmanaś ca parasyāpiyaḥ karoty antarodaramtasya bhinna-dṛśo mṛtyurvidadhe bhayam ulbaṇam +atha māṁ sarva-bhūteṣubhūtātmānaṁ kṛtālayamarhayed dāna-mānābhyāṁmaitryābhinnena cakṣuṣā +jīvāḥ śreṣṭhā hy ajīvānāṁtataḥ prāṇa-bhṛtaḥ śubhetataḥ sa-cittāḥ pravarāstataś cendriya-vṛttayaḥ +tatrāpi sparśa-vedibhyaḥpravarā rasa-vedinaḥtebhyo gandha-vidaḥ śreṣṭhāstataḥ śabda-vido varāḥ +rūpa-bheda-vidas tatratataś cobhayato-dataḥteṣāṁ bahu-padāḥ śreṣṭhāścatuṣ-pādas tato dvi-pāt +tato varṇāś ca catvārasteṣāṁ brāhmaṇa uttamaḥbrāhmaṇeṣv api veda-jñohy artha-jño ’bhyadhikas tataḥ +artha-jñāt saṁśaya-cchettātataḥ śreyān sva-karma-kṛtmukta-saṅgas tato bhūyānadogdhā dharmam ātmanaḥ +tasmān mayy arpitāśeṣa-kriyārthātmā nirantaraḥmayy arpitātmanaḥ puṁsomayi sannyasta-karmaṇaḥna paśyāmi paraṁ bhūtamakartuḥ sama-darśanāt +manasaitāni bhūtānipraṇamed bahu-mānayanīśvaro jīva-kalayāpraviṣṭo bhagavān iti +bhakti-yogaś ca yogaś camayā mānavy udīritaḥyayor ekatareṇaivapuruṣaḥ puruṣaṁ vrajet +etad bhagavato rūpaṁbrahmaṇaḥ paramātmanaḥparaṁ pradhānaṁ puruṣaṁdaivaṁ karma-viceṣṭitam +rūpa-bhedāspadaṁ divyaṁkāla ity abhidhīyatebhūtānāṁ mahad-ādīnāṁyato bhinna-dṛśāṁ bhayam +yo ’ntaḥ praviśya bhūtānibhūtair atty akhilāśrayaḥsa viṣṇv-ākhyo ’dhiyajño ’saukālaḥ kalayatāṁ prabhuḥ +na cāsya kaścid dayitona dveṣyo na ca bāndhavaḥāviśaty apramatto ’saupramattaṁ janam anta-kṛt +yad-bhayād vāti vāto ’yaṁsūryas tapati yad-bhayātyad-bhayād varṣate devobha-gaṇo bhāti yad-bhayāt +yad vanaspatayo bhītālatāś cauṣadhibhiḥ sahasve sve kāle ’bhigṛhṇantipuṣpāṇi ca phalāni ca +sravanti sarito bhītānotsarpaty udadhir yataḥagnir indhe sa-giribhirbhūr na majjati yad-bhayāt +nabho dadāti śvasatāṁpadaṁ yan-niyamād adaḥlokaṁ sva-dehaṁ tanutemahān saptabhir āvṛtam +guṇābhimānino devāḥsargādiṣv asya yad-bhayātvartante ’nuyugaṁ yeṣāṁvaśa etac carācaram +so ’nanto ’nta-karaḥ kālo’nādir ādi-kṛd avyayaḥjanaṁ janena janayanmārayan mṛtyunāntakam +uddhava uvācatataḥ sa āgatya puraṁ sva-pitrościkīrṣayā śaṁ baladeva-saṁyutaḥnipātya tuṅgād ripu-yūtha-nāthaṁhataṁ vyakarṣad vyasum ojasorvyām +sāndīpaneḥ sakṛt proktaṁbrahmādhītya sa-vistaramtasmai prādād varaṁ putraṁmṛtaṁ pañca-janodarāt +samāhutā bhīṣmaka-kanyayā yeśriyaḥ savarṇena bubhūṣayaiṣāmgāndharva-vṛttyā miṣatāṁ sva-bhāgaṁjahre padaṁ mūrdhni dadhat suparṇaḥ +kakudmino ’viddha-naso damitvāsvayaṁvare nāgnajitīm uvāhatad-bhagnamānān api gṛdhyato ’jñāñjaghne ’kṣataḥ śastra-bhṛtaḥ sva-śastraiḥ +priyaṁ prabhur grāmya iva priyāyāvidhitsur ārcchad dyutaruṁ yad-arthevajry ādravat taṁ sa-gaṇo ruṣāndhaḥkrīḍā-mṛgo nūnam ayaṁ vadhūnām +sutaṁ mṛdhe khaṁ vapuṣā grasantaṁdṛṣṭvā sunābhonmathitaṁ dharitryāāmantritas tat-tanayāya śeṣaṁdattvā tad-antaḥ-puram āviveśa +tatrāhṛtās tā nara-deva-kanyāḥkujena dṛṣṭvā harim ārta-bandhumutthāya sadyo jagṛhuḥ praharṣa-vrīḍānurāga-prahitāvalokaiḥ +āsāṁ muhūrta ekasminnānāgāreṣu yoṣitāmsa-vidhaṁ jagṛhe pāṇīnanurūpaḥ sva-māyayā +tāsv apatyāny ajanayadātma-tulyāni sarvataḥekaikasyāṁ daśa daśaprakṛter vibubhūṣayā +kāla-māgadha-śālvādīnanīkai rundhataḥ puramajīghanat svayaṁ divyaṁsva-puṁsāṁ teja ādiśat +śambaraṁ dvividaṁ bāṇaṁmuraṁ balvalam eva caanyāṁś ca dantavakrādīnavadhīt kāṁś ca ghātayat +atha te bhrātṛ-putrāṇāṁpakṣayoḥ patitān nṛpāncacāla bhūḥ kurukṣetraṁyeṣām āpatatāṁ balaiḥ +sa karṇa-duḥśāsana-saubalānāṁkumantra-pākena hata-śriyāyuṣamsuyodhanaṁ sānucaraṁ śayānaṁbhagnorum ūrvyāṁ na nananda paśyan +kiyān bhuvo ’yaṁ kṣapitoru-bhāroyad droṇa-bhīṣmārjuna-bhīma-mūlaiḥaṣṭādaśākṣauhiṇiko mad-aṁśairāste balaṁ durviṣahaṁ yadūnām +mitho yadaiṣāṁ bhavitā vivādomadhv-āmadātāmra-vilocanānāmnaiṣāṁ vadhopāya iyān ato ’nyomayy udyate ’ntardadhate svayaṁ sma +evaṁ sañcintya bhagavānsva-rājye sthāpya dharmajamnandayām āsa suhṛdaḥsādhūnāṁ vartma darśayan +uttarāyāṁ dhṛtaḥ pūrorvaṁśaḥ sādhv-abhimanyunāsa vai drauṇy-astra-sampluṣṭaḥpunar bhagavatā dhṛtaḥ +ayājayad dharma-sutamaśvamedhais tribhir vibhuḥso ’pi kṣmām anujai rakṣanreme kṛṣṇam anuvrataḥ +bhagavān api viśvātmāloka-veda-pathānugaḥkāmān siṣeve dvārvatyāmasaktaḥ sāṅkhyam āsthitaḥ +snigdha-smitāvalokenavācā pīyūṣa-kalpayācaritreṇānavadyenaśrī-niketena cātmanā +imaṁ lokam amuṁ caivaramayan sutarāṁ yadūnreme kṣaṇadayā datta-kṣaṇa-strī-kṣaṇa-sauhṛdaḥ +tasyaivaṁ ramamāṇasyasaṁvatsara-gaṇān bahūngṛhamedheṣu yogeṣuvirāgaḥ samajāyata +daivādhīneṣu kāmeṣudaivādhīnaḥ svayaṁ pumānko viśrambheta yogenayogeśvaram anuvrataḥ +puryāṁ kadācit krīḍadbhiryadu-bhoja-kumārakaiḥkopitā munayaḥ śepurbhagavan-mata-kovidāḥ +tataḥ katipayair māsairvṛṣṇi-bhojāndhakādayaḥyayuḥ prabhāsaṁ saṁhṛṣṭārathair deva-vimohitāḥ +tatra snātvā pitṝn devānṛṣīṁś caiva tad-ambhasātarpayitvātha viprebhyogāvo bahu-guṇā daduḥ +hiraṇyaṁ rajataṁ śayyāṁvāsāṁsy ajina-kambalānyānaṁ rathān ibhān kanyādharāṁ vṛtti-karīm api +annaṁ coru-rasaṁ tebhyodattvā bhagavad-arpaṇamgo-viprārthāsavaḥ śūrāḥpraṇemur bhuvi mūrdhabhiḥ +kapila uvācatasyaitasya jano nūnaṁnāyaṁ vedoru-vikramamkālyamāno ’pi balinovāyor iva ghanāvaliḥ +yaṁ yam artham upādatteduḥkhena sukha-hetavetaṁ taṁ dhunoti bhagavānpumāñ chocati yat-kṛte +yad adhruvasya dehasyasānubandhasya durmatiḥdhruvāṇi manyate mohādgṛha-kṣetra-vasūni ca +jantur vai bhava etasminyāṁ yāṁ yonim anuvrajettasyāṁ tasyāṁ sa labhatenirvṛtiṁ na virajyate +naraka-stho ’pi dehaṁ vaina pumāṁs tyaktum icchatinārakyāṁ nirvṛtau satyāṁdeva-māyā-vimohitaḥ +ātma-jāyā-sutāgāra-paśu-draviṇa-bandhuṣunirūḍha-mūla-hṛdayaātmānaṁ bahu manyate +sandahyamāna-sarvāṅgaeṣām udvahanādhinākaroty avirataṁ mūḍhoduritāni durāśayaḥ +ākṣiptātmendriyaḥ strīṇāmasatīnāṁ ca māyayāraho racitayālāpaiḥśiśūnāṁ kala-bhāṣiṇām +gṛheṣu kūṭa-dharmeṣuduḥkha-tantreṣv atandritaḥkurvan duḥkha-pratīkāraṁsukhavan manyate gṛhī +arthair āpāditair gurvyāhiṁsayetas-tataś ca tānpuṣṇāti yeṣāṁ poṣeṇaśeṣa-bhug yāty adhaḥ svayam +vārtāyāṁ lupyamānāyāmārabdhāyāṁ punaḥ punaḥlobhābhibhūto niḥsattvaḥparārthe kurute spṛhām +kuṭumba-bharaṇākalpomanda-bhāgyo vṛthodyamaḥśriyā vihīnaḥ kṛpaṇodhyāyañ chvasiti mūḍha-dhīḥ +evaṁ sva-bharaṇākalpaṁtat-kalatrādayas tathānādriyante yathā pūrvaṁkīnāśā iva go-jaram +tatrāpy ajāta-nirvedobhriyamāṇaḥ svayam bhṛtaiḥjarayopātta-vairūpyomaraṇābhimukho gṛhe +āste ’vamatyopanyastaṁgṛha-pāla ivāharanāmayāvy apradīptāgniralpāhāro ’lpa-ceṣṭitaḥ +vāyunotkramatottāraḥkapha-saṁruddha-nāḍikaḥkāsa-śvāsa-kṛtāyāsaḥkaṇṭhe ghura-ghurāyate +śayānaḥ pariśocadbhiḥparivītaḥ sva-bandhubhiḥvācyamāno ’pi na brūtekāla-pāśa-vaśaṁ gataḥ +evaṁ kuṭumba-bharaṇevyāpṛtātmājitendriyaḥmriyate rudatāṁ svānāmuru-vedanayāsta-dhīḥ +yama-dūtau tadā prāptaubhīmau sarabhasekṣaṇausa dṛṣṭvā trasta-hṛdayaḥśakṛn-mūtraṁ vimuñcati +yātanā-deha āvṛtyapāśair baddhvā gale balātnayato dīrgham adhvānaṁdaṇḍyaṁ rāja-bhaṭā yathā +tayor nirbhinna-hṛdayastarjanair jāta-vepathuḥpathi śvabhir bhakṣyamāṇaārto ’ghaṁ svam anusmaran +kṣut-tṛṭ-parīto ’rka-davānalānilaiḥsantapyamānaḥ pathi tapta-vālukekṛcchreṇa pṛṣṭhe kaśayā ca tāḍitaścalaty aśakto ’pi nirāśramodake +tatra tatra patañ chrāntomūrcchitaḥ punar utthitaḥpathā pāpīyasā nītastarasā yama-sādanam +yojanānāṁ sahasrāṇinavatiṁ nava cādhvanaḥtribhir muhūrtair dvābhyāṁ vānītaḥ prāpnoti yātanāḥ +ādīpanaṁ sva-gātrāṇāṁveṣṭayitvolmukādibhiḥātma-māṁsādanaṁ kvāpisva-kṛttaṁ parato ’pi vā +jīvataś cāntrābhyuddhāraḥśva-gṛdhrair yama-sādanesarpa-vṛścika-daṁśādyairdaśadbhiś cātma-vaiśasam +kṛntanaṁ cāvayavaśogajādibhyo bhidāpanampātanaṁ giri-śṛṅgebhyorodhanaṁ cāmbu-gartayoḥ +yās tāmisrāndha-tāmisrārauravādyāś ca yātanāḥbhuṅkte naro vā nārī vāmithaḥ saṅgena nirmitāḥ +atraiva narakaḥ svargaiti mātaḥ pracakṣateyā yātanā vai nārakyastā ihāpy upalakṣitāḥ +evaṁ kuṭumbaṁ bibhrāṇaudaram bhara eva vāvisṛjyehobhayaṁ pretyabhuṅkte tat-phalam īdṛśam +ekaḥ prapadyate dhvāntaṁhitvedaṁ sva-kalevaramkuśaletara-pātheyobhūta-droheṇa yad bhṛtam +daivenāsāditaṁ tasyaśamalaṁ niraye pumānbhuṅkte kuṭumba-poṣasyahṛta-vitta ivāturaḥ +kevalena hy adharmeṇakuṭumba-bharaṇotsukaḥyāti jīvo ’ndha-tāmisraṁcaramaṁ tamasaḥ padam +adhastān nara-lokasyayāvatīr yātanādayaḥkramaśaḥ samanukramyapunar atrāvrajec chuciḥ +śrī-bhagavān uvācakarmaṇā daiva-netreṇajantur dehopapattayestriyāḥ praviṣṭa udaraṁpuṁso retaḥ-kaṇāśrayaḥ +kalalaṁ tv eka-rātreṇapañca-rātreṇa budbudamdaśāhena tu karkandhūḥpeśy aṇḍaṁ vā tataḥ param +māsena tu śiro dvābhyāṁbāhv-aṅghry-ādy-aṅga-vigrahaḥnakha-lomāsthi-carmāṇiliṅga-cchidrodbhavas tribhiḥ +caturbhir dhātavaḥ saptapañcabhiḥ kṣut-tṛḍ-udbhavaḥṣaḍbhir jarāyuṇā vītaḥkukṣau bhrāmyati dakṣiṇe +mātur jagdhānna-pānādyairedhad-dhātur asammateśete viṇ-mūtrayor gartesa jantur jantu-sambhave +kṛmibhiḥ kṣata-sarvāṅgaḥsaukumāryāt pratikṣaṇammūrcchām āpnoty uru-kleśastatratyaiḥ kṣudhitair muhuḥ +kaṭu-tīkṣṇoṣṇa-lavaṇa-rūkṣāmlādibhir ulbaṇaiḥmātṛ-bhuktair upaspṛṣṭaḥsarvāṅgotthita-vedanaḥ +ulbena saṁvṛtas tasminnantraiś ca bahir āvṛtaḥāste kṛtvā śiraḥ kukṣaubhugna-pṛṣṭha-śirodharaḥ +akalpaḥ svāṅga-ceṣṭāyāṁśakunta iva pañjaretatra labdha-smṛtir daivātkarma janma-śatodbhavamsmaran dīrgham anucchvāsaṁśarma kiṁ nāma vindate +ārabhya saptamān māsāllabdha-bodho ’pi vepitaḥnaikatrāste sūti-vātairviṣṭhā-bhūr iva sodaraḥ +nāthamāna ṛṣir bhītaḥsapta-vadhriḥ kṛtāñjaliḥstuvīta taṁ viklavayāvācā yenodare ’rpitaḥ +jantur uvācatasyopasannam avituṁ jagad icchayātta-nānā-tanor bhuvi calac-caraṇāravindamso ’haṁ vrajāmi śaraṇaṁ hy akuto-bhayaṁ meyenedṛśī gatir adarśy asato ’nurūpā +yas tv atra baddha iva karmabhir āvṛtātmābhūtendriyāśayamayīm avalambya māyāmāste viśuddham avikāram akhaṇḍa-bodhamātapyamāna-hṛdaye ’vasitaṁ namāmi +yaḥ pañca-bhūta-racite rahitaḥ śarīrecchanno ’yathendriya-guṇārtha-cid-ātmako ’hamtenāvikuṇṭha-mahimānam ṛṣiṁ tam enaṁvande paraṁ prakṛti-pūruṣayoḥ pumāṁsam +yan-māyayoru-guṇa-karma-nibandhane ’sminsāṁsārike pathi caraṁs tad-abhiśrameṇanaṣṭa-smṛtiḥ punar ayaṁ pravṛṇīta lokaṁyuktyā kayā mahad-anugraham antareṇa +jñānaṁ yad etad adadhāt katamaḥ sa devastrai-kālikaṁ sthira-careṣv anuvartitāṁśaḥtaṁ jīva-karma-padavīm anuvartamānāstāpa-trayopaśamanāya vayaṁ bhajema +dehy anya-deha-vivare jaṭharāgnināsṛg-viṇ-mūtra-kūpa-patito bhṛśa-tapta-dehaḥicchann ito vivasituṁ gaṇayan sva-māsānnirvāsyate kṛpaṇa-dhīr bhagavan kadā nu +yenedṛśīṁ gatim asau daśa-māsya īśasaṅgrāhitaḥ puru-dayena bhavādṛśenasvenaiva tuṣyatu kṛtena sa dīna-nāthaḥko nāma tat-prati vināñjalim asya kuryāt +paśyaty ayaṁ dhiṣaṇayā nanu sapta-vadhri���śārīrake dama-śarīry aparaḥ sva-deheyat-sṛṣṭayāsaṁ tam ahaṁ puruṣaṁ purāṇaṁpaśye bahir hṛdi ca caityam iva pratītam +so ’haṁ vasann api vibho bahu-duḥkha-vāsaṁgarbhān na nirjigamiṣe bahir andha-kūpeyatropayātam upasarpati deva-māyāmithyā matir yad-anu saṁsṛti-cakram etat +tasmād ahaṁ vigata-viklava uddhariṣyaātmānam āśu tamasaḥ suhṛdātmanaivabhūyo yathā vyasanam etad aneka-randhraṁmā me bhaviṣyad upasādita-viṣṇu-pādaḥ +kapila uvācaevaṁ kṛta-matir garbhedaśa-māsyaḥ stuvann ṛṣiḥsadyaḥ kṣipaty avācīnaṁprasūtyai sūti-mārutaḥ +tenāvasṛṣṭaḥ sahasākṛtvāvāk śira āturaḥviniṣkrāmati kṛcchreṇanirucchvāso hata-smṛtiḥ +patito bhuvy asṛṅ-miśraḥviṣṭhā-bhūr iva ceṣṭaterorūyati gate jñāneviparītāṁ gatiṁ gataḥ +para-cchandaṁ na viduṣāpuṣyamāṇo janena saḥanabhipretam āpannaḥpratyākhyātum anīśvaraḥ +śāyito ’śuci-paryaṅkejantuḥ svedaja-dūṣiteneśaḥ kaṇḍūyane ’ṅgānāmāsanotthāna-ceṣṭane +tudanty āma-tvacaṁ daṁśāmaśakā matkuṇādayaḥrudantaṁ vigata-jñānaṁkṛmayaḥ kṛmikaṁ yathā +ity evaṁ śaiśavaṁ bhuktvāduḥkhaṁ paugaṇḍam eva caalabdhābhīpsito ’jñānādiddha-manyuḥ śucārpitaḥ +saha dehena mānenavardhamānena manyunākaroti vigrahaṁ kāmīkāmiṣv antāya cātmanaḥ +bhūtaiḥ pañcabhir ārabdhedehe dehy abudho ’sakṛtahaṁ mamety asad-grāhaḥkaroti kumatir matim +tad-arthaṁ kurute karmayad-baddho yāti saṁsṛtimyo ’nuyāti dadat kleśamavidyā-karma-bandhanaḥ +yady asadbhiḥ pathi punaḥśiśnodara-kṛtodyamaiḥāsthito ramate jantustamo viśati pūrvavat +satyaṁ śaucaṁ dayā maunaṁbuddhiḥ śrīr hrīr yaśaḥ kṣamāśamo damo bhagaś cetiyat-saṅgād yāti saṅkṣayam +teṣv aśānteṣu mūḍheṣukhaṇḍitātmasv asādhuṣusaṅgaṁ na kuryāc chocyeṣuyoṣit-krīḍā-mṛgeṣu ca +na tathāsya bhaven mohobandhaś cānya-prasaṅgataḥyoṣit-saṅgād yathā puṁsoyathā tat-saṅgi-saṅgataḥ +prajāpatiḥ svāṁ duhitaraṁdṛṣṭvā tad-rūpa-dharṣitaḥrohid-bhūtāṁ so ’nvadhāvadṛkṣa-rūpī hata-trapaḥ +tat-sṛṣṭa-sṛṣṭa-sṛṣṭeṣuko nv akhaṇḍita-dhīḥ pumānṛṣiṁ nārāyaṇam ṛteyoṣin-mayyeha māyayā +balaṁ me paśya māyāyāḥstrī-mayyā jayino diśāmyā karoti padākrāntānbhrūvi-jṛmbheṇa kevalam +saṅgaṁ na kuryāt pramadāsu jātuyogasya pāraṁ param ārurukṣuḥmat-sevayā pratilabdhātma-lābhovadanti yā niraya-dvāram asya +yopayāti śanair māyāyoṣid deva-vinirmitātām īkṣetātmano mṛtyuṁtṛṇaiḥ kūpam ivāvṛtam +yāṁ manyate patiṁ mohānman-māyām ṛṣabhāyatīmstrītvaṁ strī-saṅgataḥ prāptovittāpatya-gṛha-pradam +tām ātmano vijānīyātpaty-apatya-gṛhātmakamdaivopasāditaṁ mṛtyuṁmṛgayor gāyanaṁ yathā +dehena jīva-bhūtenalokāl lokam anuvrajanbhuñjāna eva karmāṇikaroty avirataṁ pumān +jīvo hy asyānugo dehobhūtendriya-mano-mayaḥtan-nirodho ’sya maraṇamāvirbhāvas tu sambhavaḥ +dravyopalabdhi-sthānasyadravyekṣāyogyatā yadātat pañcatvam ahaṁ-mānādutpattir dravya-darśanam +tasmān na kāryaḥ santrāsona kārpaṇyaṁ na sambhramaḥbuddhvā jīva-gatiṁ dhīromukta-saṅgaś cared iha +samyag-darśanayā buddhyāyoga-vairāgya-yuktayāmāyā-viracite lokecaren nyasya kalevaram +kapila uvācaatha yo gṛha-medhīyāndharmān evāvasan gṛhekāmam arthaṁ ca dharmān svāndogdhi bhūyaḥ piparti tān +sa cāpi bhagavad-dharmātkāma-mūḍhaḥ parāṅ-mukhaḥyajate kratubhir devānpitṝṁś ca śraddhayānvitaḥ +tac-chraddhayākrānta-matiḥpitṛ-deva-vrataḥ pumāngatvā cāndramasaṁ lokaṁsoma-pāḥ punar eṣyati +yadā cāhīndra-śayyāyāṁśete ’nantāsano hariḥtadā lokā layaṁ yāntita ete gṛha-medhinām +ye sva-dharmān na duhyantidhīrāḥ kāmārtha-hetaveniḥsaṅgā nyasta-karmāṇaḥpraśāntāḥ śuddha-cetasaḥ +nivṛtti-dharma-niratānirmamā nirahaṅkṛtāḥsva-dharmāptena sattvenapariśuddhena cetasā +sūrya-dvāreṇa te yāntipuruṣaṁ viśvato-mukhamparāvareśaṁ prakṛtimasyotpatty-anta-bhāvanam +dvi-parārdhāvasāne yaḥpralayo brahmaṇas tu tetāvad adhyāsate lokaṁparasya para-cintakāḥ +kṣmāmbho-’nalānila-viyan-mana-indriyārtha-bhūtādibhiḥ parivṛtaṁ pratisañjihīrṣuḥavyākṛtaṁ viśati yarhi guṇa-trayātmākālaṁ parākhyam anubhūya paraḥ svayambhūḥ +evaṁ paretya bhagavantam anupraviṣṭāye yogino jita-marun-manaso virāgāḥtenaiva sākam amṛtaṁ puruṣaṁ purāṇaṁbrahma pradhānam upayānty agatābhimānāḥ +atha taṁ sarva-bhūtānāṁhṛt-padmeṣu kṛtālayamśrutānubhāvaṁ śaraṇaṁvraja bhāvena bhāmini +ādyaḥ sthira-carāṇāṁ yoveda-garbhaḥ saharṣibhiḥyogeśvaraiḥ kumārādyaiḥsiddhair yoga-pravartakaiḥ +ye tv ihāsakta-manasaḥkarmasu śraddhayānvitāḥkurvanty apratiṣiddhāninityāny api ca kṛtsnaśaḥ +rajasā kuṇṭha-manasaḥkāmātmāno ’jitendriyāḥpitṝn yajanty anudinaṁgṛheṣv abhiratāśayāḥ +trai-vargikās te puruṣāvimukhā hari-medhasaḥkathāyāṁ kathanīyoru-vikramasya madhudviṣaḥ +nūnaṁ daivena vihatāye cācyuta-kathā-sudhāmhitvā śṛṇvanty asad-gāthāḥpurīṣam iva viḍ-bhujaḥ +dakṣiṇena pathāryamṇaḥpitṛ-lokaṁ vrajanti teprajām anu prajāyanteśmaśānānta-kriyā-kṛtaḥ +tatas te kṣīṇa-sukṛtāḥpunar lokam imaṁ satipatanti vivaśā devaiḥsadyo vibhraṁśitodayāḥ +tasmāt tvaṁ sarva-bhāvenabhajasva parameṣṭhinamtad-guṇāśrayayā bhaktyābhajanīya-padāmbujam +vāsudeve bhagavatibhakti-yogaḥ prayojitaḥjanayaty āśu vairāgyaṁjñānaṁ yad brahma-darśanam +yadāsya cittam artheṣusameṣv indriya-vṛttibhiḥna vigṛhṇāti vaiṣamyaṁpriyam apriyam ity uta +sa tadaivātmanātmānaṁniḥsaṅgaṁ sama-darśanamheyopādeya-rahitamārūḍhaṁ padam īkṣate +jñāna-mātraṁ paraṁ brahmaparamātmeśvaraḥ pumāndṛśy-ādibhiḥ pṛthag bhāvairbhagavān eka īyate +etāvān eva yogenasamagreṇeha yoginaḥyujyate ’bhimato hy arthoyad asaṅgas tu kṛtsnaśaḥ +jñānam ekaṁ parācīnairindriyair brahma nirguṇamavabhāty artha-rūpeṇabhrāntyā śabdādi-dharmiṇā +yathā mahān ahaṁ-rūpastri-vṛt pañca-vidhaḥ svarāṭekādaśa-vidhas tasyavapur aṇḍaṁ jagad yataḥ +etad vai śraddhayā bhaktyāyogābhyāsena nityaśaḥsamāhitātmā niḥsaṅgoviraktyā paripaśyati +ity etat kathitaṁ gurvijñānaṁ tad brahma-darśanamyenānubuddhyate tattvaṁprakṛteḥ puruṣasya ca +jñāna-yogaś ca man-niṣṭhonairguṇyo bhakti-lakṣaṇaḥdvayor apy eka evārthobhagavac-chabda-lakṣaṇaḥ +yathendriyaiḥ pṛthag-dvārairartho bahu-guṇāśrayaḥeko nāneyate tadvadbhagavān śāstra-vartmabhiḥ +kriyayā kratubhir dānaistapaḥ-svādhyāya-marśanaiḥātmendriya-jayenāpisannyāsena ca karmaṇām +prāvocaṁ bhakti-yogasyasvarūpaṁ te catur-vidhamkālasya cāvyakta-gateryo ’ntardhāvati jantuṣu +jīvasya saṁsṛtīr bahvīravidyā-karma-nirmitāḥyāsv aṅga praviśann ātmāna veda gatim ātmanaḥ +naitat khalāyopadiśennāvinītāya karhicitna stabdhāya na bhinnāyanaiva dharma-dhvajāya ca +na lolupāyopadiśenna gṛhārūḍha-cetasenābhaktāya ca me jātuna mad-bhakta-dviṣām api +śraddadhānāya bhaktāyavinītāyānasūyavebhūteṣu kṛta-maitrāyaśuśrūṣābhiratāya ca +bahir-jāta-virāgāyaśānta-cittāya dīyatāmnirmatsarāya śucayeyasyāhaṁ preyasāṁ priyaḥ +ya idaṁ śṛṇuyād ambaśraddhayā puruṣaḥ sakṛtyo vābhidhatte mac-cittaḥsa hy eti padavīṁ ca me +maitreya uvācaevaṁ niśamya kapilasya vaco janitrīsā kardamasya dayitā kila devahūtiḥvisrasta-moha-paṭalā tam abhipraṇamyatuṣṭāva tattva-viṣayāṅkita-siddhi-bhūmim +devahūtir uvācaathāpy ajo ’ntaḥ-salile śayānaṁbhūtendriyārthātma-mayaṁ vapus teguṇa-pravāhaṁ sad-aśeṣa-bījaṁdadhyau svayaṁ yaj-jaṭharābja-jātaḥ +devahūtir uvācaathāpy ajo ’ntaḥ-salile śayānaṁbhūtendriyārthātma-mayaṁ vapus teguṇa-pravāhaṁ sad-aśeṣa-bījaṁdadhyau svayaṁ yaj-jaṭharābja-jātaḥ +sa eva viśvasya bhavān vidhatteguṇa-pravāheṇa vibhakta-vīryaḥsargādy anīho ’vitathābhisandhirātmeśvaro ’tarkya-sahasra-śaktiḥ +sa eva viśvasya bhavān vidhatteguṇa-pravāheṇa vibhakta-vīryaḥsargādy anīho ’vitathābhisandhirātmeśvaro ’tarkya-sahasra-śaktiḥ +sa tvaṁ bhṛto me jaṭhareṇa nāthakathaṁ nu yasyodara etad āsītviśvaṁ yugānte vaṭa-patra ekaḥśete sma māyā-śiśur aṅghri-pānaḥ +sa tvaṁ bhṛto me jaṭhareṇa nāthakathaṁ nu yasyodara etad āsītviśvaṁ yugānte vaṭa-patra ekaḥśete sma māyā-śiśur aṅghri-pānaḥ +tvaṁ deha-tantraḥ praśamāya pāpmanāṁnideśa-bhājāṁ ca vibho vibhūtayeyathāvatārās tava sūkarādayastathāyam apy ātma-pathopalabdhaye +yan-nāmadheya-śravaṇānukīrtanādyat-prahvaṇād yat-smaraṇād api kvacitśvādo ’pi sadyaḥ savanāya kalpatekutaḥ punas te bhagavan nu darśanāt +yan-nāmadheya-śravaṇānukīrtanādyat-prahvaṇād yat-smaraṇād api kvacitśvādo ’pi sadyaḥ savanāya kalpatekutaḥ punas te bhagavan nu darśanāt +yan-nāmadheya-śravaṇānukīrtanādyat-prahvaṇād yat-smaraṇād api kvacitśvādo ’pi sadyaḥ savanāya kalpatekutaḥ punas te bhagavan nu darśanāt +yan-nāmadheya-śravaṇānukīrtanādyat-prahvaṇād yat-smaraṇād api kvacitśvādo ’pi sadyaḥ savanāya kalpatekutaḥ punas te bhagavan nu darśanāt +yan-nāmadheya-śravaṇānukīrtanādyat-prahvaṇād yat-smaraṇād api kvacitśvādo ’pi sadyaḥ savanāya kalpatekutaḥ punas te bhagavan nu darśanāt +aho bata śva-paco ’to garīyānyaj-jihvāgre vartate nāma tubhyamtepus tapas te juhuvuḥ sasnur āryābrahmānūcur nāma gṛṇanti ye te +aho bata śva-paco ’to garīyānyaj-jihvāgre vartate nāma tubhyamtepus tapas te juhuvuḥ sasnur āryābrahmānūcur nāma gṛṇanti ye te +aho bata śva-paco ’to garīyānyaj-jihvāgre vartate nāma tubhyamtepus tapas te juhuvuḥ sasnur āryābrahmānūcur nāma gṛṇanti ye te +aho bata śva-paco ’to garīyānyaj-jihvāgre vartate nāma tubhyamtepus tapas te juhuvuḥ sasnur āryābrahmānūcur nāma gṛṇanti ye te +aho bata śva-paco ’to garīyānyaj-jihvāgre vartate nāma tubhyamtepus tapas te juhuvuḥ sasnur āryābrahmānūcur nāma gṛṇanti ye te +taṁ tvām ahaṁ brahma paraṁ pumāṁsaṁpratyak-srotasy ātmani saṁvibhāvyamsva-tejasā dhvasta-guṇa-pravāhaṁvande viṣṇuṁ kapilaṁ veda-garbham +maitreya uvācaīḍito bhagavān evaṁkapilākhyaḥ paraḥ pumānvācāviklavayety āhamātaraṁ mātṛ-vatsalaḥ +kapila uvācamārgeṇānena mātas tesusevyenoditena meāsthitena parāṁ kāṣṭhāmacirād avarotsyasi +kapila uvācamārgeṇānena mātas tesusevyenoditena meāsthitena parāṁ kāṣṭhāmacirād avarotsyasi +śraddhatsvaitan mataṁ mahyaṁjuṣṭaṁ yad brahma-vādibhiḥyena mām abhayaṁ yāyāmṛtyum ṛcchanty atad-vidaḥ +maitreya uvācaiti pradarśya bhagavānsatīṁ tām ātmano gatimsva-mātrā brahma-vādinyākapilo ’numato yayau +sā cāpi tanayoktenayogādeśena yoga-yuktasminn āśrama āpīḍesarasvatyāḥ samāhitā +abhīkṣṇāvagāha-kapiśānjaṭilān kuṭilālakānātmānaṁ cogra-tapasābibhratī cīriṇaṁ kṛśam +prajāpateḥ kardamasyatapo-yoga-vijṛmbhitamsva-gārhasthyam anaupamyaṁprārthyaṁ vaimānikair api +svaccha-sphaṭika-kuḍyeṣumahā-mārakateṣu caratna-pradīpā ābhāntilalanā ratna-saṁyutāḥ +yatra praviṣṭam ātmānaṁvibudhānucarā jaguḥvāpyām utpala-gandhinyāṁkardamenopalālitam +hitvā tad īpsitatamamapy ākhaṇḍala-yoṣitāmkiñcic cakāra vadanaṁputra-viśleṣaṇāturā +vanaṁ pravrajite patyāvapatya-virahāturājñāta-tattvāpy abhūn naṣṭevatse gaur iva vatsalā +vanaṁ pravrajite patyāvapatya-virahāturājñāta-tattvāpy abhūn naṣṭevatse gaur iva vatsalā +vanaṁ pravrajite patyāvapatya-virahāturājñāta-tattvāpy abhūn naṣṭevatse gaur iva vatsalā +tam eva dhyāyatī devamapatyaṁ kapilaṁ harimbabhūvācirato vatsaniḥspṛhā tādṛśe gṛhe +tam eva dhyāyatī devamapatyaṁ kapilaṁ harimbabhūvācirato vatsaniḥspṛhā tādṛśe gṛhe +tam eva dhyāyatī devamapatyaṁ kapilaṁ harimbabhūvācirato vatsaniḥspṛhā tādṛśe gṛhe +brahmaṇy avasthita-matirbhagavaty ātma-saṁśrayenivṛtta-jīvāpattitvātkṣīṇa-kleśāpta-nirvṛtiḥ +brahmaṇy avasthita-matirbhagavaty ātma-saṁśrayenivṛtta-jīvāpattitvātkṣīṇa-kleśāpta-nirvṛtiḥ +brahmaṇy avasthita-matirbhagavaty ātma-saṁśrayenivṛtta-jīvāpattitvātkṣīṇa-kleśāpta-nirvṛtiḥ +brahmaṇy avasthita-matirbhagavaty ātma-saṁśrayenivṛtta-jīvāpattitvātkṣīṇa-kleśāpta-nirvṛtiḥ +brahmaṇy avasthita-matirbhagavaty ātma-saṁśrayenivṛtta-jīvāpattitvātkṣīṇa-kleśāpta-nirvṛtiḥ +brahmaṇy avasthita-matirbhagavaty ātma-saṁśrayenivṛtta-jīvāpattitvātkṣīṇa-kleśāpta-nirvṛtiḥ +brahmaṇy avasthita-matirbhagavaty ātma-saṁśrayenivṛtta-jīvāpattitvātkṣīṇa-kleśāpta-nirvṛtiḥ +brahmaṇy avasthita-matirbhagavaty ātma-saṁśrayenivṛtta-jīvāpattitvātkṣīṇa-kleśāpta-nirvṛtiḥ +nityārūḍha-samādhitvātparāvṛtta-guṇa-bhramāna sasmāra tadātmānaṁsvapne dṛṣṭam ivotthitaḥ +nityārūḍha-samādhitvātparāvṛtta-guṇa-bhramāna sasmāra tadātmānaṁsvapne dṛṣṭam ivotthitaḥ +nityārūḍha-samādhitvātparāvṛtta-guṇa-bhramāna sasmāra tadātmānaṁsvapne dṛṣṭam ivotthitaḥ +tad-dehaḥ parataḥ poṣo’py akṛśaś cādhy-asambhavātbabhau malair avacchannaḥsadhūma iva pāvakaḥ +svāṅgaṁ tapo-yogamayaṁmukta-keśaṁ gatāmbaramdaiva-guptaṁ na bubudhevāsudeva-praviṣṭa-dhīḥ +evaṁ sā kapiloktenamārgeṇācirataḥ paramātmānaṁ brahma-nirvāṇaṁbhagavantam avāpa ha +siddha-cāraṇa-gandharvairmunibhiś cāpsaro-gaṇaiḥstūyamānaḥ samudreṇadattārhaṇa-niketanaḥ +ya idam anuśṛṇoti yo ’bhidhattekapila-muner matam ātma-yoga-guhyambhagavati kṛta-dhīḥ suparṇa-ketāvupalabhate bhagavat-padāravindam +uddhava uvācaatha te tad-anujñātābhuktvā pītvā ca vāruṇīmtayā vibhraṁśita-jñānāduruktair marma paspṛśuḥ +teṣāṁ maireya-doṣeṇaviṣamīkṛta-cetasāmnimlocati ravāv āsīdveṇūnām iva mardanam +bhagavān svātma-māyāyāgatiṁ tām avalokya saḥsarasvatīm upaspṛśyavṛkṣa-mūlam upāviśat +ahaṁ cokto bhagavatāprapannārti-hareṇa habadarīṁ tvaṁ prayāhītisva-kulaṁ sañjihīrṣuṇā +tathāpi tad-abhipretaṁjānann aham arindamapṛṣṭhato ’nvagamaṁ bhartuḥpāda-viśleṣaṇākṣamaḥ +adrākṣam ekam āsīnaṁvicinvan dayitaṁ patimśrī-niketaṁ sarasvatyāṁkṛta-ketam aketanam +śyāmāvadātaṁ virajaṁpraśāntāruṇa-locanamdorbhiś caturbhir viditaṁpīta-kauśāmbareṇa ca +vāma ūrāv adhiśrityadakṣiṇāṅghri-saroruhamapāśritārbhakāśvatthamakṛśaṁ tyakta-pippalam +tasmin mahā-bhāgavatodvaipāyana-suhṛt-sakhālokān anucaran siddhaāsasāda yadṛcchayā +tasyānuraktasya muner mukundaḥpramoda-bhāvānata-kandharasyaāśṛṇvato mām anurāga-hāsa-samīkṣayā viśramayann uvāca +śrī-bhagavān uvācavedāham antar manasīpsitaṁ tedadāmi yat tad duravāpam anyaiḥsatre purā viśva-sṛjāṁ vasūnāṁmat-siddhi-kāmena vaso tvayeṣṭaḥ +sa eṣa sādho caramo bhavānāmāsāditas te mad-anugraho yatyan māṁ nṛlokān raha utsṛjantaṁdiṣṭyā dadṛśvān viśadānuvṛttyā +purā mayā proktam ajāya nābhyepadme niṣaṇṇāya mamādi-sargejñānaṁ paraṁ man-mahimāvabhāsaṁyat sūrayo bhāgavataṁ vadanti +ity ādṛtoktaḥ paramasya puṁsaḥpratikṣaṇānugraha-bhājano ’hamsnehottha-romā skhalitākṣaras taṁmuñcañ chucaḥ prāñjalir ābabhāṣe +ko nv īśa te pāda-saroja-bhājāṁsudurlabho ’rtheṣu caturṣv apīhatathāpi nāhaṁ pravṛṇomi bhūmanbhavat-padāmbhoja-niṣevaṇotsukaḥ +karmāṇy anīhasya bhavo ’bhavasya tedurgāśrayo ’thāri-bhayāt palāyanamkālātmano yat pramadā-yutāśramaḥsvātman-rateḥ khidyati dhīr vidām iha +mantreṣu māṁ vā upahūya yat tvamakuṇṭhitākhaṇḍa-sadātma-bodhaḥpṛccheḥ prabho mugdha ivāpramattastan no mano mohayatīva deva +jñānaṁ paraṁ svātma-rahaḥ-prakāśaṁprovāca kasmai bhagavān samagramapi kṣamaṁ no grahaṇāya bhartarvadāñjasā yad vṛjinaṁ tarema +ity āvedita-hārdāyamahyaṁ sa bhagavān paraḥādideśāravindākṣaātmanaḥ paramāṁ sthitim +sa evam ārādhita-pāda-tīrthādadhīta-tattvātma-vibodha-mārgaḥpraṇamya pādau parivṛtya devamihāgato ’haṁ virahāturātmā +so ’haṁ tad-darśanāhlāda-viyogārti-yutaḥ prabhogamiṣye dayitaṁ tasyabadaryāśrama-maṇḍalam +yatra nārāyaṇo devonaraś ca bhagavān ṛṣiḥmṛdu tīvraṁ tapo dīrghaṁtepāte loka-bhāvanau +śrī-śuka uvācaity uddhavād upākarṇyasuhṛdāṁ duḥsahaṁ vadhamjñānenāśamayat kṣattāśokam utpatitaṁ budhaḥ +sa taṁ mahā-bhāgavataṁvrajantaṁ kauravarṣabhaḥviśrambhād abhyadhattedaṁmukhyaṁ kṛṣṇa-parigrahe +vidura uvācajñānaṁ paraṁ svātma-rahaḥ-prakāśaṁyad āha yogeśvara īśvaras tevaktuṁ bhavān no ’rhati yad dhi viṣṇorbhṛtyāḥ sva-bhṛtyārtha-kṛtaś caranti +uddhava uvācananu te tattva-saṁrādhyaṛṣiḥ kauṣāravo ’ntikesākṣād bhagavatādiṣṭomartya-lokaṁ jihāsatā +śrī-śuka uvācaiti saha vidureṇa viśva-mūrterguṇa-kathayā sudhayā plāvitoru-tāpaḥkṣaṇam iva puline yamasvasus tāṁsamuṣita aupagavir niśāṁ tato ’gāt +rājovācanidhanam upagateṣu vṛṣṇi-bhojeṣvadhiratha-yūthapa-yūthapeṣu mukhyaḥsa tu katham avaśiṣṭa uddhavo yaddharir api tatyaja ākṛtiṁ tryadhīśaḥ +śrī-śuka uvācabrahma-śāpāpadeśenakālenāmogha-vāñchitaḥsaṁhṛtya sva-kulaṁ sphītaṁtyakṣyan deham acintayat +asmāl lokād uparatemayi jñānaṁ mad-āśrayamarhaty uddhava evāddhāsampraty ātmavatāṁ varaḥ +noddhavo ’ṇv api man-nyūnoyad guṇair nārditaḥ prabhuḥato mad-vayunaṁ lokaṁgrāhayann iha tiṣṭhatu +evaṁ tri-loka-guruṇāsandiṣṭaḥ śabda-yoninābadaryāśramam āsādyaharim īje samādhinā +viduro ’py uddhavāc chrutvākṛṣṇasya paramātmanaḥkrīḍayopātta-dehasyakarmāṇi ślāghitāni ca +deha-nyāsaṁ ca tasyaivaṁdhīrāṇāṁ dhairya-vardhanamanyeṣāṁ duṣkarataraṁpaśūnāṁ viklavātmanām +ātmānaṁ ca kuru-śreṣṭhakṛṣṇena manasekṣitamdhyāyan gate bhāgavateruroda prema-vihvalaḥ +kālindyāḥ katibhiḥ siddhaahobhir bharatarṣabhaprāpadyata svaḥ-saritaṁyatra mitrā-suto muniḥ +śrī-śuka uvācadvāri dyu-nadyā ṛṣabhaḥ kurūṇāṁmaitreyam āsīnam agādha-bodhamkṣattopasṛtyācyuta-bhāva-siddhaḥpapraccha sauśīlya-guṇābhitṛptaḥ +vidura uvācasukhāya karmāṇi karoti lokona taiḥ sukhaṁ vānyad-upāramaṁ vāvindeta bhūyas tata eva duḥkhaṁyad atra yuktaṁ bhagavān vaden naḥ +janasya kṛṣṇād vimukhasya daivādadharma-śīlasya suduḥkhitasyaanugrahāyeha caranti nūnaṁbhūtāni bhavyāni janārdanasya +tat sādhu-varyādiśa vartma śaṁ naḥsaṁrādhito bhagavān yena puṁsāmhṛdi sthito yacchati bhakti-pūtejñānaṁ sa-tattvādhigamaṁ purāṇam +karoti karmāṇi kṛtāvatāroyāny ātma-tantro bhagavāṁs tryadhīśaḥyathā sasarjāgra idaṁ nirīhaḥsaṁsthāpya vṛttiṁ jagato vidhatte +yathā punaḥ sve kha idaṁ niveśyaśete guhāyāṁ sa nivṛtta-vṛttiḥyogeśvarādhīśvara eka etadanupraviṣṭo bahudhā yathāsīt +krīḍan vidhatte dvija-go-surāṇāṁkṣemāya karmāṇy avatāra-bhedaiḥmano na tṛpyaty api śṛṇvatāṁ naḥsuśloka-mauleś caritāmṛtāni +yais tattva-bhedair adhiloka-nātholokān alokān saha lokapālānacīkḷpad yatra hi sarva-sattva-nikāya-bhedo ’dhikṛtaḥ pratītaḥ +yena prajānām uta ātma-karma-rūpābhidhānāṁ ca bhidāṁ vyadhattanārāyaṇo viśvasṛg ātma-yoniretac ca no varṇaya vipra-varya +parāvareṣāṁ bhagavan vratāniśrutāni me vyāsa-mukhād abhīkṣṇamatṛpnuma kṣulla-sukhāvahānāṁteṣām ṛte kṛṣṇa-kathāmṛtaughāt +kas tṛpnuyāt tīrtha-pado ’bhidhānātsatreṣu vaḥ sūribhir īḍyamānātyaḥ karṇa-nāḍīṁ puruṣasya yātobhava-pradāṁ geha-ratiṁ chinatti +munir vivakṣur bhagavad-guṇānāṁsakhāpi te bhāratam āha kṛṣṇaḥyasmin nṛṇāṁ grāmya-sukhānuvādairmatir gṛhītā nu hareḥ kathāyām +sā śraddadhānasya vivardhamānāviraktim anyatra karoti puṁsaḥhareḥ padānusmṛti-nirvṛtasyasamasta-duḥkhāpyayam āśu dhatte +tāñ chocya-śocyān avido ’nuśocehareḥ kathāyāṁ vimukhān aghenakṣiṇoti devo ’nimiṣas tu yeṣāmāyur vṛthā-vāda-gati-smṛtīnām +tad asya kauṣārava śarma-dāturhareḥ kathām eva kathāsu sāramuddhṛtya puṣpebhya ivārta-bandhośivāya naḥ kīrtaya tīrtha-kīrteḥ +sa viśva-janma-sthiti-saṁyamārthekṛtāvatāraḥ pragṛhīta-śaktiḥcakāra karmāṇy atipūruṣāṇiyānīśvaraḥ kīrtaya tāni mahyam +śrī-śuka uvācasa evaṁ bhagavān pṛṣṭaḥkṣattrā kauṣāravo muniḥpuṁsāṁ niḥśreyasārthenatam āha bahu-mānayan +maitreya uvācasādhu pṛṣṭaṁ tvayā sādholokān sādhv anugṛhṇatākīrtiṁ vitanvatā lokeātmano ’dhokṣajātmanaḥ +naitac citraṁ tvayi kṣattarbādarāyaṇa-vīryajegṛhīto ’nanya-bhāvenayat tvayā harir īśvaraḥ +māṇḍavya-śāpād bhagavānprajā-saṁyamano yamaḥbhrātuḥ kṣetre bhujiṣyāyāṁjātaḥ satyavatī-sutāt +bhavān bhagavato nityaṁsammataḥ sānugasya hayasya jñānopadeśāyamādiśad bhagavān vrajan +atha te bhagaval-līlāyoga-māyorubṛṁhitāḥviśva-sthity-udbhavāntārthāvarṇayāmy anupūrvaśaḥ +bhagavān eka āsedamagra ātmātmanāṁ vibhuḥātmecchānugatāv ātmānānā-maty-upalakṣaṇaḥ +sa vā eṣa tadā draṣṭānāpaśyad dṛśyam ekarāṭmene ’santam ivātmānaṁsupta-śaktir asupta-dṛk +sā vā etasya saṁdraṣṭuḥśaktiḥ sad-asad-ātmikāmāyā nāma mahā-bhāgayayedaṁ nirmame vibhuḥ +kāla-vṛttyā tu māyāyāṁguṇa-mayyām adhokṣajaḥpuruṣeṇātma-bhūtenavīryam ādhatta vīryavān +tato ’bhavan mahat-tattvamavyaktāt kāla-coditātvijñānātmātma-deha-sthaṁviśvaṁ vyañjaṁs tamo-nudaḥ +so ’py aṁśa-guṇa-kālātmābhagavad-dṛṣṭi-gocaraḥātmānaṁ vyakarod ātmāviśvasyāsya sisṛkṣayā +mahat-tattvād vikurvāṇādahaṁ-tattvaṁ vyajāyatakārya-kāraṇa-kartrātmābhūtendriya-mano-mayaḥvaikārikas taijasaś catāmasaś cety ahaṁ tridhā +ahaṁ-tattvād vikurvāṇānmano vaikārikād abhūtvaikārikāś ca ye devāarthābhivyañjanaṁ yataḥ +taijasānīndriyāṇy evajñāna-karma-mayāni ca +tāmaso bhūta-sūkṣmādiryataḥ khaṁ liṅgam ātmanaḥ +kāla-māyāṁśa-yogenabhagavad-vīkṣitaṁ nabhaḥnabhaso ’nusṛtaṁ sparśaṁvikurvan nirmame ’nilam +anilo ’pi vikurvāṇonabhasoru-balānvitaḥsasarja rūpa-tanmātraṁjyotir lokasya locanam +anilenānvitaṁ jyotirvikurvat paravīkṣitamādhattāmbho rasa-mayaṁkāla-māyāṁśa-yogataḥ +jyotiṣāmbho ’nusaṁsṛṣṭaṁvikurvad brahma-vīkṣitammahīṁ gandha-guṇām ādhātkāla-māyāṁśa-yogataḥ +bhūtānāṁ nabha-ādīnāṁyad yad bhavyāvarāvaramteṣāṁ parānusaṁsargādyathā saṅkhyaṁ guṇān viduḥ +ete devāḥ kalā viṣṇoḥkāla-māyāṁśa-liṅginaḥnānātvāt sva-kriyānīśāḥprocuḥ prāñjalayo vibhum +devā ūcuḥnamāma te deva padāravindaṁprapanna-tāpopaśamātapatramyan-mūla-ketā yatayo ’ñjasoru-saṁsāra-duḥkhaṁ bahir utkṣipanti +dhātar yad asmin bhava īśa jīvāstāpa-trayeṇābhihatā na śarmaātman labhante bhagavaṁs tavāṅghri-cchāyāṁ sa-vidyām ata āśrayema +mārganti yat te mukha-padma-nīḍaiśchandaḥ-suparṇair ṛṣayo vivikteyasyāgha-marṣoda-sarid-varāyāḥpadaṁ padaṁ tīrtha-padaḥ prapannāḥ +yac chraddhayā śrutavatyā ca bhaktyāsammṛjyamāne hṛdaye ’vadhāyajñānena vairāgya-balena dhīrāvrajema tat te ’ṅghri-saroja-pīṭham +viśvasya janma-sthiti-saṁyamārthekṛtāvatārasya padāmbujaṁ tevrajema sarve śaraṇaṁ yad īśasmṛtaṁ prayacchaty abhayaṁ sva-puṁsām +yat sānubandhe ’sati deha-gehemamāham ity ūḍha-durāgrahāṇāmpuṁsāṁ sudūraṁ vasato ’pi puryāṁbhajema tat te bhagavan padābjam +tān vai hy asad-vṛttibhir akṣibhir yeparāhṛtāntar-manasaḥ pareśaatho na paśyanty urugāya nūnaṁye te padanyāsa-vilāsa-lakṣyāḥ +pānena te deva kathā-sudhāyā���pravṛddha-bhaktyā viśadāśayā yevairāgya-sāraṁ pratilabhya bodhaṁyathāñjasānvīyur akuṇṭha-dhiṣṇyam +tathāpare cātma-samādhi-yoga-balena jitvā prakṛtiṁ baliṣṭhāmtvām eva dhīrāḥ puruṣaṁ viśantiteṣāṁ śramaḥ syān na tu sevayā te +tat te vayaṁ loka-sisṛkṣayādyatvayānusṛṣṭās tribhir ātmabhiḥ smasarve viyuktāḥ sva-vihāra-tantraṁna śaknumas tat pratihartave te +yāvad baliṁ te ’ja harāma kāleyathā vayaṁ cānnam adāma yatrayathobhayeṣāṁ ta ime hi lokābaliṁ haranto ’nnam adanty anūhāḥ +tvaṁ naḥ surāṇām asi sānvayānāṁkūṭa-stha ādyaḥ puruṣaḥ purāṇaḥtvaṁ deva śaktyāṁ guṇa-karma-yonauretas tv ajāyāṁ kavim ādadhe ’jaḥ +tato vayaṁ mat-pramukhā yad-arthebabhūvimātman karavāma kiṁ tetvaṁ naḥ sva-cakṣuḥ paridehi śaktyādeva kriyārthe yad-anugrahāṇām +ṛṣir uvācaiti tāsāṁ sva-śaktīnāṁsatīnām asametya saḥprasupta-loka-tantrāṇāṁniśāmya gatim īśvaraḥ +kāla-sañjñāṁ tadā devīṁbibhrac-chaktim urukramaḥtrayoviṁśati tattvānāṁgaṇaṁ yugapad āviśat +so ’nupraviṣṭo bhagavāṁśceṣṭārūpeṇa taṁ gaṇambhinnaṁ saṁyojayām āsasuptaṁ karma prabodhayan +prabuddha-karmā daivenatrayoviṁśatiko gaṇaḥprerito ’janayat svābhirmātrābhir adhipūruṣam +pareṇa viśatā svasminmātrayā viśva-sṛg-gaṇaḥcukṣobhānyonyam āsādyayasmin lokāś carācarāḥ +hiraṇmayaḥ sa puruṣaḥsahasra-parivatsarānāṇḍa-kośa uvāsāpsusarva-sattvopabṛṁhitaḥ +sa vai viśva-sṛjāṁ garbhodeva-karmātma-śaktimānvibabhājātmanātmānamekadhā daśadhā tridhā +eṣa hy aśeṣa-sattvānāmātmāṁśaḥ paramātmanaḥādyo ’vatāro yatrāsaubhūta-grāmo vibhāvyate +sādhyātmaḥ sādhidaivaś casādhibhūta iti tridhāvirāṭ prāṇo daśa-vidhaekadhā hṛdayena ca +smaran viśva-sṛjām īśovijñāpitam adhokṣajaḥvirājam atapat svenatejasaiṣāṁ vivṛttaye +atha tasyābhitaptasyakatidhāyatanāni hanirabhidyanta devānāṁtāni me gadataḥ śṛṇu +tasyāgnir āsyaṁ nirbhinnaṁloka-pālo ’viśat padamvācā svāṁśena vaktavyaṁyayāsau pratipadyate +nirbhinnaṁ tālu varuṇoloka-pālo ’viśad dhareḥjihvayāṁśena ca rasaṁyayāsau pratipadyate +nirbhinne aśvinau nāseviṣṇor āviśatāṁ padamghrāṇenāṁśena gandhasyapratipattir yato bhavet +nirbhinne akṣiṇī tvaṣṭāloka-pālo ’viśad vibhoḥcakṣuṣāṁśena rūpāṇāṁpratipattir yato bhavet +nirbhinnāny asya carmāṇiloka-pālo ’nilo ’viśatprāṇenāṁśena saṁsparśaṁyenāsau pratipadyate +karṇāv asya vinirbhinnaudhiṣṇyaṁ svaṁ viviśur diśaḥśrotreṇāṁśena śabdasyasiddhiṁ yena prapadyate +tvacam asya vinirbhinnāṁviviśur dhiṣṇyam oṣadhīḥaṁśena romabhiḥ kaṇḍūṁyair asau pratipadyate +meḍhraṁ tasya vinirbhinnaṁsva-dhiṣṇyaṁ ka upāviśatretasāṁśena yenāsāvānandaṁ pratipadyate +gudaṁ puṁso vinirbhinnaṁmitro lokeśa āviśatpāyunāṁśena yenāsauvisargaṁ pratipadyate +hastāv asya vinirbhinnāvindraḥ svar-patir āviśatvārtayāṁśena puruṣoyayā vṛttiṁ prapadyate +pādāv asya vinirbhinnaulokeśo viṣṇur āviśatgatyā svāṁśena puruṣoyayā prāpyaṁ prapadyate +buddhiṁ cāsya vinirbhinnāṁvāg-īśo dhiṣṇyam āviśatbodhenāṁśena boddhavyampratipattir yato bhavet +hṛdayaṁ cāsya nirbhinnaṁcandramā dhiṣṇyam āviśatmanasāṁśena yenāsauvikriyāṁ pratipadyate +ātmānaṁ cāsya nirbhinnamabhimāno ’viśat padamkarmaṇāṁśena yenāsaukartavyaṁ pratipadyate +sattvaṁ cāsya vinirbhinnaṁmahān dhiṣṇyam upāviśatcittenāṁśena yenāsauvijñānaṁ pratipadyate +śīrṣṇo ’sya dyaur dharā padbhyāṁkhaṁ nābher udapadyataguṇānāṁ vṛttayo yeṣupratīyante surādayaḥ +ātyantikena sattvenadivaṁ devāḥ prapediredharāṁ rajaḥ-svabhāvenapaṇayo ye ca tān anu +tārtīyena svabhāvenabhagavan-nābhim āśritāḥubhayor antaraṁ vyomaye rudra-pārṣadāṁ gaṇāḥ +mukhato ’vartata brahmapuruṣasya kurūdvahayas tūnmukhatvād varṇānāṁmukhyo ’bhūd brāhmaṇo guruḥ +bāhubhyo ’vartata kṣatraṁkṣatriyas tad anuvrataḥyo jātas trāyate varṇānpauruṣaḥ kaṇṭaka-kṣatāt +viśo ’vartanta tasyorvorloka-vṛttikarīr vibhoḥvaiśyas tad-udbhavo vārtāṁnṛṇāṁ yaḥ samavartayat +padbhyāṁ bhagavato jajñeśuśrūṣā dharma-siddhayetasyāṁ jātaḥ purā śūdroyad-vṛttyā tuṣyate hariḥ +ete varṇāḥ sva-dharmeṇayajanti sva-guruṁ harimśraddhayātma-viśuddhy-arthaṁyaj-jātāḥ saha vṛttibhiḥ +etat kṣattar bhagavatodaiva-karmātma-rūpiṇaḥkaḥ śraddadhyād upākartuṁyoga-māyā-balodayam +tathāpi kīrtayāmy aṅgayathā-mati yathā-śrutamkīrtiṁ hareḥ svāṁ sat-kartuṁgiram anyābhidhāsatīm +ekānta-lābhaṁ vacaso nu puṁsāṁsuśloka-mauler guṇa-vādam āhuḥśruteś ca vidvadbhir upākṛtāyāṁkathā-sudhāyām upasamprayogam +ātmano ’vasito vatsamahimā kavinādināsaṁvatsara-sahasrāntedhiyā yoga-vipakkayā +ato bhagavato māyāmāyinām api mohinīyat svayaṁ cātma-vartmātmāna veda kim utāpare +yato ’prāpya nyavartantavācaś ca manasā sahaahaṁ cānya ime devāstasmai bhagavate namaḥ +śrī-śuka uvācaevaṁ bruvāṇaṁ maitreyaṁdvaipāyana-suto budhaḥprīṇayann iva bhāratyāviduraḥ pratyabhāṣata +vidura uvācabrahman kathaṁ bhagavataścin-mātrasyāvikāriṇaḥlīlayā cāpi yujyerannirguṇasya guṇāḥ kriyāḥ +krīḍāyām udyamo ’rbhasyakāmaś cikrīḍiṣānyataḥsvatas-tṛptasya ca kathaṁnivṛttasya sadānyataḥ +asrākṣīd bhagavān viśvaṁguṇa-mayyātma-māyayātayā saṁsthāpayaty etadbhūyaḥ pratyapidhāsyati +deśataḥ kālato yo ’sāvavasthātaḥ svato ’nyataḥaviluptāvabodhātmāsa yujyetājayā katham +bhagavān eka evaiṣasarva-kṣetreṣv avasthitaḥamuṣya durbhagatvaṁ vākleśo vā karmabhiḥ kutaḥ +etasmin me mano vidvankhidyate ’jñāna-saṅkaṭetan naḥ parāṇuda vibhokaśmalaṁ mānasaṁ mahat +śrī-śuka uvācasa itthaṁ coditaḥ kṣattrātattva-jijñāsunā muniḥpratyāha bhagavac-cittaḥsmayann iva gata-smayaḥ +maitreya uvācaseyaṁ bhagavato māyāyan nayena virudhyateīśvarasya vimuktasyakārpaṇyam uta bandhanam +yad arthena vināmuṣyapuṁsa ātma-viparyayaḥpratīyata upadraṣṭuḥsva-śiraś chedanādikaḥ +yathā jale candramasaḥkampādis tat-kṛto guṇaḥdṛśyate ’sann api draṣṭurātmano ’nātmano guṇaḥ +sa vai nivṛtti-dharmeṇavāsudevānukampayābhagavad-bhakti-yogenatirodhatte śanair iha +yadendriyoparāmo ’thadraṣṭrātmani pare harauvilīyante tadā kleśāḥsaṁsuptasyeva kṛtsnaśaḥ +aśeṣa-saṅkleśa-śamaṁ vidhatteguṇānuvāda-śravaṇaṁ murāreḥkiṁ vā punas tac-caraṇāravinda-parāga-sevā-ratir ātma-labdhā +vidura uvācasañchinnaḥ saṁśayo mahyaṁtava sūktāsinā vibhoubhayatrāpi bhagavanmano me sampradhāvati +sādhv etad vyāhṛtaṁ vidvannātma-māyāyanaṁ hareḥābhāty apārthaṁ nirmūlaṁviśva-mūlaṁ na yad bahiḥ +yaś ca mūḍhatamo lokeyaś ca buddheḥ paraṁ gataḥtāv ubhau sukham edhetekliśyaty antarito janaḥ +arthābhāvaṁ viniścityapratītasyāpi nātmanaḥtāṁ cāpi yuṣmac-caraṇa-sevayāhaṁ parāṇude +yat-sevayā bhagavataḥkūṭa-sthasya madhu-dviṣaḥrati-rāso bhavet tīvraḥpādayor vyasanārdanaḥ +durāpā hy alpa-tapasaḥsevā vaikuṇṭha-vartmasuyatropagīyate nityaṁdeva-devo janārdanaḥ +sṛṣṭvāgre mahad-ādīnisa-vikārāṇy anukramāttebhyo virājam uddhṛtyatam anu prāviśad vibhuḥ +yam āhur ādyaṁ puruṣaṁsahasrāṅghry-ūru-bāhukamyatra viśva ime lokāḥsa-vikāśaṁ ta āsate +yasmin daśa-vidhaḥ prāṇaḥsendriyārthendriyas tri-vṛttvayerito yato varṇāstad-vibhūtīr vadasva naḥ +yatra putraiś ca pautraiś canaptṛbhiḥ saha gotrajaiḥprajā vicitrākṛtayaāsan yābhir idaṁ tatam +prajāpatīnāṁ sa patiścakḷpe kān prajāpatīnsargāṁś caivānusargāṁś camanūn manvantarādhipān +upary adhaś ca ye lokābhūmer mitrātmajāsateteṣāṁ saṁsthāṁ pramāṇaṁ cabhūr-lokasya ca varṇaya +tiryaṅ-mānuṣa-devānāṁsarīsṛpa-patattriṇāmvada naḥ sarga-saṁvyūhaṁgārbha-sveda-dvijodbhidām +guṇāvatārair viśvasyasarga-sthity-apyayāśrayamsṛjataḥ śrīnivāsasyavyācakṣvodāra-vikramam +varṇāśrama-vibhāgāṁś carūpa-śīla-svabhāvataḥṛṣīṇāṁ janma-karmāṇivedasya ca vikarṣaṇam +yajñasya ca vitānāniyogasya ca pathaḥ prabhonaiṣkarmyasya ca sāṅkhyasyatantraṁ vā bhagavat-smṛtam +pāṣaṇḍa-patha-vaiṣamyaṁpratiloma-niveśanamjīvasya gatayo yāś cayāvatīr guṇa-karmajāḥ +dharmārtha-kāma-mokṣāṇāṁnimittāny avirodhataḥvārtāyā daṇḍa-nīteś caśrutasya ca vidhiṁ pṛthak +śrāddhasya ca vidhiṁ brahmanpitṝṇāṁ sargam eva cagraha-nakṣatra-tārāṇāṁkālāvayava-saṁsthitim +dānasya tapaso vāpiyac ceṣṭā-pūrtayoḥ phalampravāsa-sthasya yo dharmoyaś ca puṁsa utāpadi +yena vā bhagavāṁs tuṣyeddharma-yonir janārdanaḥsamprasīdati vā yeṣāmetad ākhyāhi me ’nagha +anuvratānāṁ śiṣyāṇāṁputrāṇāṁ ca dvijottamaanāpṛṣṭam api brūyurguravo dīna-vatsalāḥ +tattvānāṁ bhagavaṁs teṣāṁkatidhā pratisaṅkramaḥtatremaṁ ka upāsīranka u svid anuśerate +puruṣasya ca saṁsthānaṁsvarūpaṁ vā parasya cajñānaṁ ca naigamaṁ yat tadguru-śiṣya-prayojanam +nimittāni ca tasyehaproktāny anagha-sūribhiḥsvato jñānaṁ kutaḥ puṁsāṁbhaktir vairāgyam eva vā +etān me pṛcchataḥ praśnānhareḥ karma-vivitsayābrūhi me ’jñasya mitratvādajayā naṣṭa-cakṣuṣaḥ +sarve vedāś ca yajñāś catapo dānāni cānaghajīvābhaya-pradānasyana kurvīran kalām api +śrī-śuka uvācasa ittham āpṛṣṭa-purāṇa-kalpaḥkuru-pradhānena muni-pradhānaḥpravṛddha-harṣo bhagavat-kathāyāṁsañcoditas taṁ prahasann ivāha +maitreya uvācasat-sevanīyo bata pūru-vaṁśoyal loka-pālo bhagavat-pradhānaḥbabhūvithehājita-kīrti-mālāṁpade pade nūtanayasy abhīkṣṇam +so ’haṁ nṛṇāṁ kṣulla-sukhāya duḥkhaṁmahad gatānāṁ viramāya tasyapravartaye bhāgavataṁ purāṇaṁyad āha sākṣād bhagavān ṛṣibhyaḥ +āsīnam urvyāṁ bhagavantam ādyaṁsaṅkarṣaṇaṁ devam akuṇṭha-sattvamvivitsavas tattvam ataḥ parasyakumāra-mukhyā munayo ’nvapṛcchan +svam eva dhiṣṇyaṁ bahu mānayantaṁyad vāsudevābhidham āmanantipratyag-dhṛtākṣāmbuja-kośam īṣadunmīlayantaṁ vibudhodayāya +svardhuny-udārdraiḥ sva-jaṭā-kalāpairupaspṛśantaś caraṇopadhānampadmaṁ yad arcanty ahi-rāja-kanyāḥsa-prema nānā-balibhir varārthāḥ +muhur gṛṇanto vacasānurāga-skhalat-padenāsya kṛtāni taj-jñāḥkirīṭa-sāhasra-maṇi-praveka-pradyotitoddāma-phaṇā-sahasram +proktaṁ kilaitad bhagavattamenanivṛtti-dharmābhiratāya tenasanat-kumārāya sa cāha pṛṣṭaḥsāṅkhyāyanāyāṅga dhṛta-vratāya +sāṅkhyāyanaḥ pāramahaṁsya-mukhyovivakṣamāṇo bhagavad-vibhūtīḥjagāda so ’smad-gurave ’nvitāyaparāśarāyātha bṛhaspateś ca +provāca mahyaṁ sa dayālur uktomuniḥ pulastyena purāṇam ādyamso ’haṁ tavaitat kathayāmi vatsaśraddhālave nityam anuvratāya +udāplutaṁ viśvam idaṁ tadāsīdyan nidrayāmīlita-dṛṅ nyamīlayatahīndra-talpe ’dhiśayāna ekaḥkṛta-kṣaṇaḥ svātma-ratau nirīhaḥ +so ’ntaḥ śarīre ’rpita-bhūta-sūkṣmaḥkālātmikāṁ śaktim udīrayāṇaḥuvāsa tasmin salile pade sveyathānalo dāruṇi ruddha-vīryaḥ +catur-yugānāṁ ca sahasram apsusvapan svayodīritayā sva-śaktyākālākhyayāsādita-karma-tantrolokān apītān dadṛśe sva-dehe +tasyārtha-sūkṣmābhiniviṣṭa-dṛṣṭerantar-gato ’rtho rajasā tanīyānguṇena kālānugatena viddhaḥsūṣyaṁs tadābhidyata nābhi-deśāt +sa padma-kośaḥ sahasodatiṣṭhatkālena karma-pratibodhanenasva-rociṣā tat salilaṁ viśālaṁvidyotayann arka ivātma-yoniḥ +tal loka-padmaṁ sa u eva viṣṇuḥprāvīviśat sarva-guṇāvabhāsamtasmin svayaṁ vedamayo vidhātāsvayambhuvaṁ yaṁ sma vadanti so ’bhūt +tasyāṁ sa cāmbho-ruha-karṇikāyāmavasthito lokam apaśyamānaḥparikraman vyomni vivṛtta-netraścatvāri lebhe ’nudiśaṁ mukhāni +tasmād yugānta-śvasanāvaghūrṇa-jalormi-cakrāt salilād virūḍhamupāśritaḥ kañjam u loka-tattvaṁnātmānam addhāvidad ādi-devaḥ +ka eṣa yo ’sāv aham abja-pṛṣṭhaetat kuto vābjam ananyad apsuasti hy adhastād iha kiñcanaitadadhiṣṭhitaṁ yatra satā nu bhāvyam +sa ittham udvīkṣya tad-abja-nāla-nāḍībhir antar-jalam āviveśanārvāg-gatas tat-khara-nāla-nāla-nābhiṁ vicinvaṁs tad avindatājaḥ +tamasy apāre vidurātma-sargaṁvicinvato ’bhūt sumahāṁs tri-ṇemiḥyo deha-bhājāṁ bhayam īrayāṇaḥparikṣiṇoty āyur ajasya hetiḥ +tato nivṛtto ’pratilabdha-kāmaḥsva-dhiṣṇyam āsādya punaḥ sa devaḥśanair jita-śvāsa-nivṛtta-cittonyaṣīdad ārūḍha-samādhi-yogaḥ +kālena so ’jaḥ puruṣāyuṣābhi-pravṛtta-yogena virūḍha-bodhaḥsvayaṁ tad antar-hṛdaye ’vabhātamapaśyatāpaśyata yan na pūrvam +mṛṇāla-gaurāyata-śeṣa-bhoga-paryaṅka ekaṁ puruṣaṁ śayānamphaṇātapatrāyuta-mūrdha-ratna-dyubhir hata-dhvānta-yugānta-toye +prekṣāṁ kṣipantaṁ haritopalādreḥsandhyābhra-nīver uru-rukma-mūrdhnaḥratnodadhārauṣadhi-saumanasyavana-srajo veṇu-bhujāṅghripāṅghreḥ +āyāmato vistarataḥ sva-māna-dehena loka-traya-saṅgraheṇavicitra-divyābharaṇāṁśukānāṁkṛta-śriyāpāśrita-veṣa-deham +puṁsāṁ sva-kāmāya vivikta-mārgairabhyarcatāṁ kāma-dughāṅghri-padmampradarśayantaṁ kṛpayā nakhendu-mayūkha-bhinnāṅguli-cāru-patram +mukhena lokārti-hara-smitenaparisphurat-kuṇḍala-maṇḍitenaśoṇāyitenādhara-bimba-bhāsāpratyarhayantaṁ sunasena subhrvā +kadamba-kiñjalka-piśaṅga-vāsasāsvalaṅkṛtaṁ mekhalayā nitambehāreṇa cānanta-dhanena vatsaśrīvatsa-vakṣaḥ-sthala-vallabhena +parārdhya-keyūra-maṇi-praveka-paryasta-dordaṇḍa-sahasra-śākhamavyakta-mūlaṁ bhuvanāṅghripendramahīndra-bhogair adhivīta-valśam +carācarauko bhagavan-mahīdhramahīndra-bandhuṁ salilopagūḍhamkirīṭa-sāhasra-hiraṇya-śṛṅgamāvirbhavat kaustubha-ratna-garbham +nivītam āmnāya-madhu-vrata-śriyāsva-kīrti-mayyā vana-mālayā harimsūryendu-vāyv-agny-agamaṁ tri-dhāmabhiḥparikramat-prādhanikair durāsadam +tarhy eva tan-nābhi-saraḥ-sarojamātmānam ambhaḥ śvasanaṁ viyac cadadarśa devo jagato vidhātānātaḥ paraṁ loka-visarga-dṛṣṭiḥ +sa karma-bījaṁ rajasoparaktaḥprajāḥ sisṛkṣann iyad eva dṛṣṭvāastaud visargābhimukhas tam īḍyamavyakta-vartmany abhiveśitātmā +brahmovācajñāto ’si me ’dya sucirān nanu deha-bhājāṁna jñāyate bhagavato gatir ity avadyamnānyat tvad asti bhagavann api tan na śuddhaṁmāyā-guṇa-vyatikarād yad urur vibhāsi +rūpaṁ yad etad avabodha-rasodayenaśaśvan-nivṛtta-tamasaḥ sad-anugrahāyaādau gṛhītam avatāra-śataika-bījaṁyan-nābhi-padma-bhavanād aham āvirāsam +nātaḥ paraṁ parama yad bhavataḥ svarūpamānanda-mātram avikalpam aviddha-varcaḥpaśyāmi viśva-sṛjam ekam aviśvam ātmanbhūtendriyātmaka-madas ta upāśrito ’smi +tad vā idaṁ bhuvana-maṅgala maṅgalāyadhyāne sma no darśitaṁ ta upāsakānāmtasmai namo bhagavate ’nuvidhema tubhyaṁyo ’nādṛto naraka-bhāgbhir asat-prasaṅgaiḥ +ye tu tvadīya-caraṇāmbuja-kośa-gandhaṁjighranti karṇa-vivaraiḥ śruti-vāta-nītambhaktyā gṛhīta-caraṇaḥ parayā ca teṣāṁnāpaiṣi nātha hṛdayāmburuhāt sva-puṁsām +tāvad bhayaṁ draviṇa-deha-suhṛn-nimittaṁśokaḥ spṛhā paribhavo vipulaś ca lobhaḥtāvan mamety asad-avagraha ārti-mūlaṁyāvan na te ’ṅghrim abhayaṁ pravṛṇīta lokaḥ +daivena te hata-dhiyo bhavataḥ prasaṅgātsarvāśubhopaśamanād vimukhendriyā yekurvanti kāma-sukha-leśa-lavāya dīnālobhābhibhūta-manaso ’kuśalāni śaśvat +kṣut-tṛṭ-tridhātubhir imā muhur ardyamānāḥśītoṣṇa-vāta-varaṣair itaretarāc cakāmāgninācyuta-ruṣā ca sudurbhareṇasampaśyato mana urukrama sīdate me +yāvat pṛthaktvam idam ātmana indriyārtha-māyā-balaṁ bhagavato jana īśa paśyettāvan na saṁsṛtir asau pratisaṅkrametavyarthāpi duḥkha-nivahaṁ vahatī kriyārthā +ahny āpṛtārta-karaṇā niśi niḥśayānānānā-manoratha-dhiyā kṣaṇa-bhagna-nidrāḥdaivāhatārtha-racanā ṛṣayo ’pi devayuṣmat-prasaṅga-vimukhā iha saṁsaranti +tvaṁ bhakti-yoga-paribhāvita-hṛt-sarojaāsse śrutekṣita-patho nanu nātha puṁsāmyad-yad-dhiyā ta urugāya vibhāvayantitat-tad-vapuḥ praṇayase sad-anugrahāya +nātiprasīdati tathopacitopacārairārādhitaḥ sura-gaṇair hṛdi baddha-kāmaiḥyat sarva-bhūta-dayayāsad-alabhyayaikonānā-janeṣv avahitaḥ suhṛd antar-ātmā +puṁsām ato vividha-karmabhir adhvarādyairdānena cogra-tapasā paricaryayā caārādhanaṁ bhagavatas tava sat-kriyārthodharmo ’rpitaḥ karhicid mriyate na yatra +śaśvat svarūpa-mahasaiva nipīta-bheda-mohāya bodha-dhiṣaṇāya namaḥ parasmaiviśvodbhava-sthiti-layeṣu nimitta-līlā-rāsāya te nama idaṁ cakṛmeśvarāya +yasyāvatāra-guṇa-karma-viḍambanānināmāni ye ’su-vigame vivaśā gṛṇantite ’naika-janma-śamalaṁ sahasaiva hitvāsaṁyānty apāvṛtāmṛtaṁ tam ajaṁ prapadye +yo vā ahaṁ ca giriśaś ca vibhuḥ svayaṁ casthity-udbhava-pralaya-hetava ātma-mūlambhittvā tri-pād vavṛdha eka uru-prarohastasmai namo bhagavate bhuvana-drumāya +loko vikarma-nirataḥ kuśale pramattaḥkarmaṇy ayaṁ tvad-udite bhavad-arcane sveyas tāvad asya balavān iha jīvitāśāṁsadyaś chinatty animiṣāya namo ’stu tasmai +yasmād bibhemy aham api dviparārdha-dhiṣṇyamadhyāsitaḥ sakala-loka-namaskṛtaṁ yattepe tapo bahu-savo ’varurutsamānastasmai namo bhagavate ’dhimakhāya tubhyam +tiryaṅ-manuṣya-vibudhādiṣu jīva-yoniṣvātmecchayātma-kṛta-setu-parīpsayā yaḥreme nirasta-viṣayo ’py avaruddha-dehastasmai namo bhagavate puruṣottamāya +yo ’vidyayānupahato ’pi daśārdha-vṛttyānidrām uvāha jaṭharī-kṛta-loka-yātraḥantar-jale ’hi-kaśipu-sparśānukūlāṁbhīmormi-mālini janasya sukhaṁ vivṛṇvan +yan-nābhi-padma-bhavanād aham āsam īḍyaloka-trayopakaraṇo yad-anugraheṇatasmai namas ta udara-stha-bhavāya yoga-nidrāvasāna-vikasan-nalinekṣaṇāya +so ’yaṁ samasta-jagatāṁ suhṛd eka ātmāsattvena yan mṛḍayate bhagavān bhagenatenaiva me dṛśam anuspṛśatād yathāhaṁsrakṣyāmi pūrvavad idaṁ praṇata-priyo ’sau +eṣa prapanna-varado ramayātma-śaktyāyad yat kariṣyati gṛhīta-guṇāvatāraḥtasmin sva-vikramam idaṁ sṛjato ’pi cetoyuñjīta karma-śamalaṁ ca yathā vijahyām +nābhi-hradād iha sato ’mbhasi yasya puṁsovijñāna-śaktir aham āsam ananta-śakteḥrūpaṁ vicitram idam asya vivṛṇvato memā rīriṣīṣṭa nigamasya girāṁ visargaḥ +so ’sāv adabhra-karuṇo bhagavān vivṛddha-prema-smitena nayanāmburuhaṁ vijṛmbhanutthāya viśva-vijayāya ca no viṣādaṁmādhvyā girāpanayatāt puruṣaḥ purāṇaḥ +maitreya uvācasva-sambhavaṁ niśāmyaivaṁtapo-vidyā-samādhibhiḥyāvan mano-vacaḥ stutvāvirarāma sa khinnavat +athābhipretam anvīkṣyabrahmaṇo madhusūdanaḥviṣaṇṇa-cetasaṁ tenakalpa-vyatikarāmbhasā +śrī-bhagavān uvācamā veda-garbha gās tandrīṁsarga udyamam āvahatan mayāpāditaṁ hy agreyan māṁ prārthayate bhavān +bhūyas tvaṁ tapa ātiṣṭhavidyāṁ caiva mad-āśrayāmtābhyām antar-hṛdi brahmanlokān drakṣyasy apāvṛtān +tata ātmani loke cabhakti-yuktaḥ samāhitaḥdraṣṭāsi māṁ tataṁ brahmanmayi lokāṁs tvam ātmanaḥ +yadā tu sarva-bhūteṣudāruṣv agnim iva sthitampraticakṣīta māṁ lokojahyāt tarhy eva kaśmalam +yadā rahitam ātmānaṁbhūtendriya-guṇāśayaiḥsvarūpeṇa mayopetaṁpaśyan svārājyam ṛcchati +nānā-karma-vitānenaprajā bahvīḥ sisṛkṣataḥnātmāvasīdaty asmiṁs tevarṣīyān mad-anugrahaḥ +ṛṣim ādyaṁ na badhnātipāpīyāṁs tvāṁ rajo-guṇaḥyan mano mayi nirbaddhaṁprajāḥ saṁsṛjato ’pi te +jñāto ’haṁ bhavatā tv adyadurvijñeyo ’pi dehināmyan māṁ tvaṁ manyase ’yuktaṁbhūtendriya-guṇātmabhiḥ +tubhyaṁ mad-vicikitsāyāmātmā me darśito ’bahiḥnālena salile mūlaṁpuṣkarasya vicinvataḥ +yac cakarthāṅga mat-stotraṁmat-kathābhyudayāṅkitamyad vā tapasi te niṣṭhāsa eṣa mad-anugrahaḥ +prīto ’ham astu bhadraṁ telokānāṁ vijayecchayāyad astauṣīr guṇamayaṁnirguṇaṁ mānuvarṇayan +ya etena pumān nityaṁstutvā stotreṇa māṁ bhajettasyāśu samprasīdeyaṁsarva-kāma-vareśvaraḥ +pūrtena tapasā yajñairdānair yoga-samādhinārāddhaṁ niḥśreyasaṁ puṁsāṁmat-prītis tattvavin-matam +aham ātmātmanāṁ dhātaḥpreṣṭhaḥ san preyasām apiato mayi ratiṁ kuryāddehādir yat-kṛte priyaḥ +sarva-veda-mayenedamātmanātmātma-yonināprajāḥ sṛja yathā-pūrvaṁyāś ca mayy anuśerate +maitreya uvācatasmā evaṁ jagat-sraṣṭrepradhāna-puruṣeśvaraḥvyajyedaṁ svena rūpeṇakañja-nābhas tirodadhe +maitreya uvācamanos tu śatarūpāyāṁtisraḥ kanyāś ca jajñireākūtir devahūtiś caprasūtir iti viśrutāḥ +ākūtiṁ rucaye prādādapi bhrātṛmatīṁ nṛpaḥputrikā-dharmam āśrityaśatarūpānumoditaḥ +prajāpatiḥ sa bhagavānrucis tasyām ajījanatmithunaṁ brahma-varcasvīparameṇa samādhinā +yas tayoḥ puruṣaḥ sākṣādviṣṇur yajña-svarūpa-dhṛkyā strī sā dakṣiṇā bhūteraṁśa-bhūtānapāyinī +āninye sva-gṛhaṁ putryāḥputraṁ vitata-rociṣamsvāyambhuvo mudā yuktorucir jagrāha dakṣiṇām +tāṁ kāmayānāṁ bhagavānuvāha yajuṣāṁ patiḥtuṣṭāyāṁ toṣam āpanno’janayad dvādaśātmajān +toṣaḥ pratoṣaḥ santoṣobhadraḥ śāntir iḍaspatiḥidhmaḥ kavir vibhuḥ svahnaḥsudevo rocano dvi-ṣaṭ +tuṣitā nāma te devāāsan svāyambhuvāntaremarīci-miśrā ṛṣayoyajñaḥ sura-gaṇeśvaraḥ +priyavratottānapādaumanu-putrau mahaujasautat-putra-pautra-naptṝṇāmanuvṛttaṁ tad-antaram +devahūtim adāt tātakardamāyātmajāṁ manuḥtat-sambandhi śruta-prāyaṁbhavatā gadato mama +dakṣāya brahma-putrāyaprasūtiṁ bhagavān manuḥprāyacchad yat-kṛtaḥ sargastri-lokyāṁ vitato mahān +yāḥ kardama-sutāḥ proktānava brahmarṣi-patnayaḥtāsāṁ prasūti-prasavaṁprocyamānaṁ nibodha me +patnī marīces tu kalāsuṣuve kardamātmajākaśyapaṁ pūrṇimānaṁ cayayor āpūritaṁ jagat +pūrṇimāsūta virajaṁviśvagaṁ ca parantapadevakulyāṁ hareḥ pāda-śaucād yābhūt sarid divaḥ +atreḥ patny anasūyā trīñjajñe suyaśasaḥ sutāndattaṁ durvāsasaṁ somamātmeśa-brahma-sambhavān +vidura uvācaatrer gṛhe sura-śreṣṭhāḥsthity-utpatty-anta-hetavaḥkiñcic cikīrṣavo jātāetad ākhyāhi me guro +maitreya uvācabrahmaṇā coditaḥ sṛṣṭāvatrir brahma-vidāṁ varaḥsaha patnyā yayāv ṛkṣaṁkulādriṁ tapasi sthitaḥ +tasmin prasūna-stabaka-palāśāśoka-kānanevārbhiḥ sravadbhir udghuṣṭenirvindhyāyāḥ samantataḥ +prāṇāyāmena saṁyamyamano varṣa-śataṁ muniḥatiṣṭhad eka-pādenanirdvandvo ’nila-bhojanaḥ +śaraṇaṁ taṁ prapadye ’haṁya eva jagad-īśvaraḥprajām ātma-samāṁ mahyaṁprayacchatv iti cintayan +tapyamānaṁ tri-bhuvanaṁprāṇāyāmaidhasāgninānirgatena muner mūrdhnaḥsamīkṣya prabhavas trayaḥ +apsaro-muni-gandharva-siddha-vidyādharoragaiḥvitāyamāna-yaśasastad-āśrama-padaṁ yayuḥ +tat-prādurbhāva-saṁyoga-vidyotita-manā muniḥuttiṣṭhann eka-pādenadadarśa vibudharṣabhān +praṇamya daṇḍavad bhūmāvupatasthe ’rhaṇāñjaliḥvṛṣa-haṁsa-suparṇa-sthānsvaiḥ svaiś cihnaiś ca cihnitān +kṛpāvalokena hasad-vadanenopalambhitāntad-rociṣā pratihatenimīlya munir akṣiṇī +cetas tat-pravaṇaṁ yuñjannastāvīt saṁhatāñjaliḥślakṣṇayā sūktayā vācāsarva-loka-garīyasaḥ +eko mayeha bhagavān vividha-pradhānaiścittī-kṛtaḥ prajananāya kathaṁ nu yūyamatrāgatās tanu-bhṛtāṁ manaso ’pi dūrādbrūta prasīdata mahān iha vismayo me +maitreya uvācaiti tasya vacaḥ śrutvātrayas te vibudharṣabhāḥpratyāhuḥ ślakṣṇayā vācāprahasya tam ṛṣiṁ prabho +devā ūcuḥyathā kṛtas te saṅkalpobhāvyaṁ tenaiva nānyathāsat-saṅkalpasya te brahmanyad vai dhyāyati te vayam +athāsmad-aṁśa-bhūtās teātmajā loka-viśrutāḥbhavitāro ’ṅga bhadraṁ tevisrapsyanti ca te yaśaḥ +evaṁ kāma-varaṁ dattvāpratijagmuḥ sureśvarāḥsabhājitās tayoḥ samyagdampatyor miṣatos tataḥ +somo ’bhūd brahmaṇo ’ṁśenadatto viṣṇos tu yogavitdurvāsāḥ śaṅkarasyāṁśonibodhāṅgirasaḥ prajāḥ +śraddhā tv aṅgirasaḥ patnīcatasro ’sūta kanyakāḥsinīvālī kuhū rākācaturthy anumatis tathā +tat-putrāv aparāv āstāṁkhyātau svārociṣe ’ntareutathyo bhagavān sākṣādbrahmiṣṭhaś ca bṛhaspatiḥ +pulastyo ’janayat patnyāmagastyaṁ ca havirbhuviso ’nya-janmani dahrāgnirviśravāś ca mahā-tapāḥ +tasya yakṣa-patir devaḥkuberas tv iḍaviḍā-sutaḥrāvaṇaḥ kumbhakarṇaś catathānyasyāṁ vibhīṣaṇaḥ +pulahasya gatir bhāryātrīn asūta satī sutānkarmaśreṣṭhaṁ varīyāṁsaṁsahiṣṇuṁ ca mahā-mate +krator api kriyā bhāryāvālakhilyān asūyataṛṣīn ṣaṣṭi-sahasrāṇijvalato brahma-tejasā +ūrjāyāṁ jajñire putrāvasiṣṭhasya parantapacitraketu-pradhānās tesapta brahmarṣayo ’malāḥ +citraketuḥ surociś cavirajā mitra eva caulbaṇo vasubhṛdyānodyumān śakty-ādayo ’pare +cittis tv atharvaṇaḥ patnīlebhe putraṁ dhṛta-vratamdadhyañcam aśvaśirasaṁbhṛgor vaṁśaṁ nibodha me +bhṛguḥ khyātyāṁ mahā-bhāgaḥpatnyāṁ putrān ajījanatdhātāraṁ ca vidhātāraṁśriyaṁ ca bhagavat-parām +āyatiṁ niyatiṁ caivasute merus tayor adāttābhyāṁ tayor abhavatāṁmṛkaṇḍaḥ prāṇa eva ca +mārkaṇḍeyo mṛkaṇḍasyaprāṇād vedaśirā muniḥkaviś ca bhārgavo yasyabhagavān uśanā sutaḥ +ta ete munayaḥ kṣattarlokān sargair abhāvayaneṣa kardama-dauhitra-santānaḥ kathitas tava +tasyāṁ sasarja duhitṝḥṣoḍaśāmala-locanāḥtrayodaśādād dharmāyatathaikām agnaye vibhuḥ +pitṛbhya ekāṁ yuktebhyobhavāyaikāṁ bhava-cchideśraddhā maitrī dayā śāntistuṣṭiḥ puṣṭiḥ kriyonnatiḥ +yayor janmany ado viśvamabhyanandat sunirvṛtammanāṁsi kakubho vātāḥpraseduḥ sarito ’drayaḥ +divy avādyanta tūryāṇipetuḥ kusuma-vṛṣṭayaḥmunayas tuṣṭuvus tuṣṭājagur gandharva-kinnarāḥ +devā ūcuḥyo māyayā viracitaṁ nijayātmanīdaṁkhe rūpa-bhedam iva tat-praticakṣaṇāyaetena dharma-sadane ṛṣi-mūrtinādyaprāduścakāra puruṣāya namaḥ parasmai +so ’yaṁ sthiti-vyatikaropaśamāya sṛṣṭānsattvena naḥ sura-gaṇān anumeya-tattvaḥdṛśyād adabhra-karuṇena vilokanenayac chrī-niketam amalaṁ kṣipatāravindam +evaṁ sura-gaṇais tātabhagavantāv abhiṣṭutaulabdhāvalokair yayaturarcitau gandhamādanam +tāv imau vai bhagavatoharer aṁśāv ihāgataubhāra-vyayāya ca bhuvaḥkṛṣṇau yadu-kurūdvahau +svāhābhimāninaś cāgnerātmajāṁs trīn ajījanatpāvakaṁ pavamānaṁ caśuciṁ ca huta-bhojanam +tebhyo ’gnayaḥ samabhavancatvāriṁśac ca pañca cata evaikonapañcāśatsākaṁ pitṛ-pitāmahaiḥ +vaitānike karmaṇi yan-nāmabhir brahma-vādibhiḥāgneyya iṣṭayo yajñenirūpyante ’gnayas tu te +agniṣvāttā barhiṣadaḥsaumyāḥ pitara ājyapāḥsāgnayo ’nagnayas teṣāṁpatnī dākṣāyaṇī svadhā +tebhyo dadhāra kanye dvevayunāṁ dhāriṇīṁ svadhāubhe te brahma-vādinyaujñāna-vijñāna-pārage +bhavasya patnī tu satībhavaṁ devam anuvratāātmanaḥ sadṛśaṁ putraṁna lebhe guṇa-śīlataḥ +pitary apratirūpe svebhavāyānāgase ruṣāaprauḍhaivātmanātmānamajahād yoga-saṁyutā +maitreya uvācaprajāpater duhitaraṁśiśumārasya vai dhruvaḥupayeme bhramiṁ nāmatat-sutau kalpa-vatsarau +ilāyām api bhāryāyāṁvāyoḥ putryāṁ mahā-balaḥputram utkala-nāmānaṁyoṣid-ratnam ajījanat +uttamas tv akṛtodvāhomṛgayāyāṁ balīyasāhataḥ puṇya-janenādrautan-mātāsya gatiṁ gatā +dhruvo bhrātṛ-vadhaṁ śrutvākopāmarṣa-śucārpitaḥjaitraṁ syandanam āsthāyagataḥ puṇya-janālayam +gatvodīcīṁ diśaṁ rājārudrānucara-sevitāmdadarśa himavad-droṇyāṁpurīṁ guhyaka-saṅkulām +dadhmau śaṅkhaṁ bṛhad-bāhuḥkhaṁ diśaś cānunādayanyenodvigna-dṛśaḥ kṣattarupadevyo ’trasan bhṛśam +tato niṣkramya balinaupadeva-mahā-bhaṭāḥasahantas tan-ninādamabhipetur udāyudhāḥ +sa tān āpatato vīraugra-dhanvā mahā-rathaḥekaikaṁ yugapat sarvānahan bāṇais tribhis tribhiḥ +te vai lalāṭa-lagnais tairiṣubhiḥ sarva eva himatvā nirastam ātmānamāśaṁsan karma tasya tat +te ’pi cāmum amṛṣyantaḥpāda-sparśam ivoragāḥśarair avidhyan yugapaddvi-guṇaṁ pracikīrṣavaḥ +tataḥ parigha-nistriṁśaiḥprāsaśūla-paraśvadhaiḥśakty-ṛṣṭibhir bhuśuṇḍībhiścitra-vājaiḥ śarair api +auttānapādiḥ sa tadāśastra-varṣeṇa bhūriṇāna evādṛśyatācchannaāsāreṇa yathā giriḥ +hāhā-kāras tadaivāsītsiddhānāṁ divi paśyatāmhato ’yaṁ mānavaḥ sūryomagnaḥ puṇya-janārṇave +nadatsu yātudhāneṣujaya-kāśiṣv atho mṛdheudatiṣṭhad rathas tasyanīhārād iva bhāskaraḥ +dhanur visphūrjayan divyaṁdviṣatāṁ khedam udvahanastraughaṁ vyadhamad bāṇairghanānīkam ivānilaḥ +tasya te cāpa-nirmuktābhittvā varmāṇi rakṣasāmkāyān āviviśus tigmāgirīn aśanayo yathā +bhallaiḥ sañchidyamānānāṁśirobhiś cāru-kuṇḍalaiḥūrubhir hema-tālābhairdorbhir valaya-valgubhiḥ +hatāvaśiṣṭā itare raṇājirādrakṣo-gaṇāḥ kṣatriya-varya-sāyakaiḥprāyo vivṛkṇāvayavā vidudruvurmṛgendra-vikrīḍita-yūthapā iva +apaśyamānaḥ sa tadātatāyinaṁmahā-mṛdhe kañcana mānavottamaḥpurīṁ didṛkṣann api nāviśad dviṣāṁna māyināṁ veda cikīrṣitaṁ janaḥ +iti bruvaṁś citra-rathaḥ sva-sārathiṁyattaḥ pareṣāṁ pratiyoga-śaṅkitaḥśuśrāva śabdaṁ jaladher iveritaṁnabhasvato dikṣu rajo ’nvadṛśyata +kṣaṇenācchāditaṁ vyomaghanānīkena sarvataḥvisphurat-taḍitā dikṣutrāsayat-stanayitnunā +vavṛṣū rudhiraughāsṛk-pūya-viṇ-mūtra-medasaḥnipetur gaganād asyakabandhāny agrato ’nagha +tataḥ khe ’dṛśyata girirnipetuḥ sarvato-diśamgadā-parigha-nistriṁśa-musalāḥ sāśma-varṣiṇaḥ +ahayo ’śani-niḥśvāsāvamanto ’gniṁ ruṣākṣibhiḥabhyadhāvan gajā mattāḥsiṁha-vyāghrāś ca yūthaśaḥ +samudra ūrmibhir bhīmaḥplāvayan sarvato bhuvamāsasāda mahā-hrādaḥkalpānta iva bhīṣaṇaḥ +evaṁ-vidhāny anekānitrāsanāny amanasvināmsasṛjus tigma-gatayaāsuryā māyayāsurāḥ +dhruve prayuktām asuraistāṁ māyām atidustarāmniśamya tasya munayaḥśam āśaṁsan samāgatāḥ +munaya ūcuḥauttānapāda bhagavāṁs tava śārṅgadhanvādevaḥ kṣiṇotv avanatārti-haro vipakṣānyan-nāmadheyam abhidhāya niśamya cāddhāloko ’ñjasā tarati dustaram aṅga mṛtyum +maitreya uvācaniśamya gadatām evamṛṣīṇāṁ dhanuṣi dhruvaḥsandadhe ’stram upaspṛśyayan nārāyaṇa-nirmitam +sandhīyamāna etasminmāyā guhyaka-nirmitāḥkṣipraṁ vineśur vidurakleśā jñānodaye yathā +tasyārṣāstraṁ dhanuṣi prayuñjataḥsuvarṇa-puṅkhāḥ kalahaṁsa-vāsasaḥviniḥsṛtā āviviśur dviṣad-balaṁyathā vanaṁ bhīma-ravāḥ śikhaṇḍinaḥ +tais tigma-dhāraiḥ pradhane śilī-mukhairitas tataḥ puṇya-janā upadrutāḥtam abhyadhāvan kupitā udāyudhāḥsuparṇam unnaddha-phaṇā ivāhayaḥ +sa tān pṛṣatkair abhidhāvato mṛdhenikṛtta-bāhūru-śirodharodarānnināya lokaṁ param arka-maṇḍalaṁvrajanti nirbhidya yam ūrdhva-retasaḥ +tān hanyamānān abhivīkṣya guhyakānanāgasaś citra-rathena bhūriśaḥauttānapādiṁ kṛpayā pitāmahomanur jagādopagataḥ saharṣibhiḥ +manur uvācaalaṁ vatsātiroṣeṇatamo-dvāreṇa pāpmanāyena puṇya-janān etānavadhīs tvam anāgasaḥ +nāsmat-kulocitaṁ tātakarmaitat sad-vigarhitamvadho yad upadevānāmārabdhas te ’kṛtainasām +nanv ekasyāparādhenaprasaṅgād bahavo hatāḥbhrātur vadhābhitaptenatvayāṅga bhrātṛ-vatsala +nāyaṁ mārgo hi sādhūnāṁhṛṣīkeśānuvartināmyad ātmānaṁ parāg gṛhyapaśuvad bhūta-vaiśasam +sarva-bhūtātma-bhāvenabhūtāvāsaṁ hariṁ bhavānārādhyāpa durārādhyaṁviṣṇos tat paramaṁ padam +sa tvaṁ harer anudhyātastat-puṁsām api sammataḥkathaṁ tv avadyaṁ kṛtavānanuśikṣan satāṁ vratam +titikṣayā karuṇayāmaitryā cākhila-jantuṣusamatvena ca sarvātmābhagavān samprasīdati +samprasanne bhagavatipuruṣaḥ prākṛtair guṇaiḥvimukto jīva-nirmuktobrahma nirvāṇam ṛcchati +bhūtaiḥ pañcabhir ārabdhairyoṣit puruṣa eva hitayor vyavāyāt sambhūtiryoṣit-puruṣayor iha +evaṁ pravartate sargaḥsthitiḥ saṁyama eva caguṇa-vyatikarād rājanmāyayā paramātmanaḥ +nimitta-mātraṁ tatrāsīnnirguṇaḥ puruṣarṣabhaḥvyaktāvyaktam idaṁ viśvaṁyatra bhramati lohavat +sa khalv idaṁ bhagavān kāla-śaktyāguṇa-pravāheṇa vibhakta-vīryaḥkaroty akartaiva nihanty ahantāceṣṭā vibhūmnaḥ khalu durvibhāvyā +so ’nanto ’nta-karaḥ kālo’nādir ādi-kṛd avyayaḥjanaṁ janena janayanmārayan mṛtyunāntakam +na vai sva-pakṣo ’sya vipakṣa eva vāparasya mṛtyor viśataḥ samaṁ prajāḥtaṁ dhāvamānam anudhāvanty anīśāyathā rajāṁsy anilaṁ bhūta-saṅghāḥ +āyuṣo ’pacayaṁ jantostathaivopacayaṁ vibhuḥubhābhyāṁ rahitaḥ sva-sthoduḥsthasya vidadhāty asau +kecit karma vadanty enaṁsvabhāvam apare nṛpaeke kālaṁ pare daivaṁpuṁsaḥ kāmam utāpare +avyaktasyāprameyasyanānā-śakty-udayasya cana vai cikīrṣitaṁ tātako vedātha sva-sambhavam +na caite putraka bhrāturhantāro dhanadānugāḥvisargādānayos tātapuṁso daivaṁ hi kāraṇam +sa eva viśvaṁ sṛjatisa evāvati hanti caathāpi hy anahaṅkārānnājyate guṇa-karmabhiḥ +eṣa bhūtāni bhūtātmābhūteśo bhūta-bhāvanaḥsva-śaktyā māyayā yukta���sṛjaty atti ca pāti ca +tam eva mṛtyum amṛtaṁ tāta daivaṁsarvātmanopehi jagat-parāyaṇamyasmai baliṁ viśva-sṛjo harantigāvo yathā vai nasi dāma-yantritāḥ +yaḥ pañca-varṣo jananīṁ tvaṁ vihāyamātuḥ sapatnyā vacasā bhinna-marmāvanaṁ gatas tapasā pratyag-akṣamārādhya lebhe mūrdhni padaṁ tri-lokyāḥ +tam enam aṅgātmani mukta-vigrahevyapāśritaṁ nirguṇam ekam akṣaramātmānam anviccha vimuktam ātma-dṛgyasminn idaṁ bhedam asat pratīyate +tvaṁ pratyag-ātmani tadā bhagavaty anantaānanda-mātra upapanna-samasta-śaktaubhaktiṁ vidhāya paramāṁ śanakair avidyā-granthiṁ vibhetsyasi mamāham iti prarūḍham +saṁyaccha roṣaṁ bhadraṁ tepratīpaṁ śreyasāṁ paramśrutena bhūyasā rājannagadena yathāmayam +yenopasṛṣṭāt puruṣālloka udvijate bhṛśamna budhas tad-vaśaṁ gacchedicchann abhayam ātmanaḥ +helanaṁ giriśa-bhrāturdhanadasya tvayā kṛtamyaj jaghnivān puṇya-janānbhrātṛ-ghnān ity amarṣitaḥ +taṁ prasādaya vatsāśusannatyā praśrayoktibhiḥna yāvan mahatāṁ tejaḥkulaṁ no ’bhibhaviṣyati +evaṁ svāyambhuvaḥ pautramanuśāsya manur dhruvamtenābhivanditaḥ sākamṛṣibhiḥ sva-puraṁ yayau +maitreya uvācadhruvaṁ nivṛttaṁ pratibuddhya vaiśasādapeta-manyuṁ bhagavān dhaneśvaraḥtatrāgataś cāraṇa-yakṣa-kinnaraiḥsaṁstūyamāno nyavadat kṛtāñjalim +dhanada uvācabhoḥ bhoḥ kṣatriya-dāyādaparituṣṭo ’smi te ’naghayat tvaṁ pitāmahādeśādvairaṁ dustyajam atyajaḥ +na bhavān avadhīd yakṣānna yakṣā bhrātaraṁ tavakāla eva hi bhūtānāṁprabhur apyaya-bhāvayoḥ +ahaṁ tvam ity apārthā dhīrajñānāt puruṣasya hisvāpnīvābhāty atad-dhyānādyayā bandha-viparyayau +tad gaccha dhruva bhadraṁ tebhagavantam adhokṣajamsarva-bhūtātma-bhāvenasarva-bhūtātma-vigraham +bhajasva bhajanīyāṅghrimabhavāya bhava-cchidamyuktaṁ virahitaṁ śaktyāguṇa-mayyātma-māyayā +vṛṇīhi kāmaṁ nṛpa yan mano-gataṁmattas tvam auttānapade ’viśaṅkitaḥvaraṁ varārho ’mbuja-nābha-pādayoranantaraṁ tvāṁ vayam aṅga śuśruma +maitreya uvācasa rāja-rājena varāya coditodhruvo mahā-bhāgavato mahā-matiḥharau sa vavre ’calitāṁ smṛtiṁ yayātaraty ayatnena duratyayaṁ tamaḥ +tasya prītena manasātāṁ dattvaiḍaviḍas tataḥpaśyato ’ntardadhe so ’pisva-puraṁ pratyapadyata +athāyajata yajñeśaṁkratubhir bhūri-dakṣiṇaiḥdravya-kriyā-devatānāṁkarma karma-phala-pradam +sarvātmany acyute ’sarvetīvraughāṁ bhaktim udvahandadarśātmani bhūteṣutam evāvasthitaṁ vibhum +tam evaṁ śīla-sampannaṁbrahmaṇyaṁ dīna-vatsalamgoptāraṁ dharma-setūnāṁmenire pitaraṁ prajāḥ +ṣaṭ-triṁśad-varṣa-sāhasraṁśaśāsa kṣiti-maṇḍalambhogaiḥ puṇya-kṣayaṁ kurvannabhogair aśubha-kṣayam +evaṁ bahu-savaṁ kālaṁmahātmāvicalendriyaḥtri-vargaupayikaṁ nītvāputrāyādān nṛpāsanam +manyamāna idaṁ viśvaṁmāyā-racitam ātmaniavidyā-racita-svapna-gandharva-nagaropamam +ātma-stry-apatya-suhṛdo balam ṛddha-kośamantaḥ-puraṁ parivihāra-bhuvaś ca ramyāḥbhū-maṇḍalaṁ jaladhi-mekhalam ākalayyakālopasṛṣṭam iti sa prayayau viśālām +tasyāṁ viśuddha-karaṇaḥ śiva-vār vigāhyabaddhvāsanaṁ jita-marun manasāhṛtākṣaḥsthūle dadhāra bhagavat-pratirūpa etaddhyāyaṁs tad avyavahito vyasṛjat samādhau +bhaktiṁ harau bhagavati pravahann ajasramānanda-bāṣpa-kalayā muhur ardyamānaḥviklidyamāna-hṛdayaḥ pulakācitāṅgonātmānam asmarad asāv iti mukta-liṅgaḥ +sa dadarśa vimānāgryaṁnabhaso ’vatarad dhruvaḥvibhrājayad daśa diśorākāpatim ivoditam +tatrānu deva-pravarau catur-bhujauśyāmau kiśorāv aruṇāmbujekṣaṇausthitāv avaṣṭabhya gadāṁ suvāsasaukirīṭa-hārāṅgada-cāru-kuṇḍalau +vijñāya tāv uttamagāya-kiṅkarāvabhyutthitaḥ sādhvasa-vismṛta-kramaḥnanāma nāmāni gṛṇan madhudviṣaḥpārṣat-pradhānāv iti saṁhatāñjaliḥ +taṁ kṛṣṇa-pādābhiniviṣṭa-cetasaṁbaddhāñjaliṁ praśraya-namra-kandharamsunanda-nandāv upasṛtya sasmitaṁpratyūcatuḥ puṣkaranābha-sammatau +sunanda-nandāv ūcatuḥbho bho rājan subhadraṁ tevācaṁ no ’vahitaḥ śṛṇuyaḥ pañca-varṣas tapasābhavān devam atītṛpat +tasyākhila-jagad-dhāturāvāṁ devasya śārṅgiṇaḥpārṣadāv iha samprāptaunetuṁ tvāṁ bhagavat-padam +sudurjayaṁ viṣṇu-padaṁ jitaṁ tvayāyat sūrayo ’prāpya vicakṣate paramātiṣṭha tac candra-divākarādayograharkṣa-tārāḥ pariyanti dakṣiṇam +anāsthitaṁ te pitṛbhiranyair apy aṅga karhicitātiṣṭha jagatāṁ vandyaṁtad viṣṇoḥ paramaṁ padam +etad vimāna-pravaramuttamaśloka-maulināupasthāpitam āyuṣmannadhiroḍhuṁ tvam arhasi +maitreya uvācaniśamya vaikuṇṭha-niyojya-mukhyayormadhu-cyutaṁ vācam urukrama-priyaḥkṛtābhiṣekaḥ kṛta-nitya-maṅgalomunīn praṇamyāśiṣam abhyavādayat +parītyābhyarcya dhiṣṇyāgryaṁpārṣadāv abhivandya caiyeṣa tad adhiṣṭhātuṁbibhrad rūpaṁ hiraṇmayam +tadottānapadaḥ putrodadarśāntakam āgatammṛtyor mūrdhni padaṁ dattvāārurohādbhutaṁ gṛham +tadā dundubhayo nedurmṛdaṅga-paṇavādayaḥgandharva-mukhyāḥ prajaguḥpetuḥ kusuma-vṛṣṭayaḥ +sa ca svarlokam ārokṣyansunītiṁ jananīṁ dhruvaḥanvasmarad agaṁ hitvādīnāṁ yāsye tri-viṣṭapam +iti vyavasitaṁ tasyavyavasāya surottamaudarśayām āsatur devīṁpuro yānena gacchatīm +tatra tatra praśaṁsadbhiḥpathi vaimānikaiḥ suraiḥavakīryamāṇo dadṛśekusumaiḥ kramaśo grahān +tri-lokīṁ deva-yānenaso ’tivrajya munīn apiparastād yad dhruva-gatirviṣṇoḥ padam athābhyagāt +yad bhrājamānaṁ sva-rucaiva sarvatolokās trayo hy anu vibhrājanta eteyan nāvrajañ jantuṣu ye ’nanugrahāvrajanti bhadrāṇi caranti ye ’niśam +śāntāḥ sama-dṛśaḥ śuddhāḥsarva-bhūtānurañjanāḥyānty añjasācyuta-padamacyuta-priya-bāndhavāḥ +ity uttānapadaḥ putrodhruvaḥ kṛṣṇa-parāyaṇaḥabhūt trayāṇāṁ lokānāṁcūḍā-maṇir ivāmalaḥ +gambhīra-vego ’nimiṣaṁjyotiṣāṁ cakram āhitamyasmin bhramati kauravyameḍhyām iva gavāṁ gaṇaḥ +mahimānaṁ vilokyāsyanārado bhagavān ṛṣiḥātodyaṁ vitudañ ślokānsatre ’gāyat pracetasām +nārada uvācanūnaṁ sunīteḥ pati-devatāyāstapaḥ-prabhāvasya sutasya tāṁ gatimdṛṣṭvābhyupāyān api veda-vādinonaivādhigantuṁ prabhavanti kiṁ nṛpāḥ +yaḥ pañca-varṣo guru-dāra-vāk-śarairbhinnena yāto hṛdayena dūyatāvanaṁ mad-ādeśa-karo ’jitaṁ prabhuṁjigāya tad-bhakta-guṇaiḥ parājitam +yaḥ kṣatra-bandhur bhuvi tasyādhirūḍhamanv ārurukṣed api varṣa-pūgaiḥṣaṭ-pañca-varṣo yad ahobhir alpaiḥprasādya vaikuṇṭham avāpa tat-padam +maitreya uvācaetat te ’bhihitaṁ sarvaṁyat pṛṣṭo ’ham iha tvayādhruvasyoddāma-yaśasaścaritaṁ sammataṁ satām +dhanyaṁ yaśasyam āyuṣyaṁpuṇyaṁ svasty-ayanaṁ mahatsvargyaṁ dhrauvyaṁ saumanasyaṁpraśasyam agha-marṣaṇam +śrutvaitac chraddhayābhīkṣṇamacyuta-priya-ceṣṭitambhaved bhaktir bhagavatiyayā syāt kleśa-saṅkṣayaḥ +mahattvam icchatāṁ tīrthaṁśrotuḥ śīlādayo guṇāḥyatra tejas tad icchūnāṁmāno yatra manasvinām +prayataḥ kīrtayet prātaḥsamavāye dvi-janmanāmsāyaṁ ca puṇya-ślokasyadhruvasya caritaṁ mahat +paurṇamāsyāṁ sinīvālyāṁdvādaśyāṁ śravaṇe ’thavādina-kṣaye vyatīpātesaṅkrame ’rkadine ’pi vā +jñānam ajñāta-tattvāyayo dadyāt sat-pathe ’mṛtamkṛpālor dīna-nāthasyadevās tasyānugṛhṇate +idaṁ mayā te ’bhihitaṁ kurūdvahadhruvasya vikhyāta-viśuddha-karmaṇaḥhitvārbhakaḥ krīḍanakāni māturgṛhaṁ ca viṣṇuṁ śaraṇaṁ yo jagāma +sūta uvācaniśamya kauṣāraviṇopavarṇitaṁdhruvasya vaikuṇṭha-padādhirohaṇamprarūḍha-bhāvo bhagavaty adhokṣajepraṣṭuṁ punas taṁ viduraḥ pracakrame +vidura uvācake te pracetaso nāmakasyāpatyāni suvratakasyānvavāye prakhyātāḥkutra vā satram āsata +manye mahā-bhāgavataṁnāradaṁ deva-darśanamyena proktaḥ kriyā-yogaḥparicaryā-vidhir hareḥ +sva-dharma-śīlaiḥ puruṣairbhagavān yajña-pūruṣaḥijyamāno bhaktimatānāradeneritaḥ kila +yās tā devarṣiṇā tatravarṇitā bhagavat-kathāḥmahyaṁ śuśrūṣave brahmankārtsnyenācaṣṭum arhasi +maitreya uvācadhruvasya cotkalaḥ putraḥpitari prasthite vanamsārvabhauma-śriyaṁ naicchadadhirājāsanaṁ pituḥ +sa janmanopaśāntātmāniḥsaṅgaḥ sama-darśanaḥdadarśa loke vitatamātmānaṁ lokam ātmani +ātmānaṁ brahma-nirvāṇaṁpratyastamita-vigrahamavabodha-rasaikātmyamānandam anusantatam +jaḍāndha-badhironmatta-mūkākṛtir atan-matiḥlakṣitaḥ pathi bālānāṁpraśāntārcir ivānalaḥ +matvā taṁ jaḍam unmattaṁkula-vṛddhāḥ samantriṇaḥvatsaraṁ bhūpatiṁ cakruryavīyāṁsaṁ bhrameḥ sutam +svarvīthir vatsarasyeṣṭābhāryāsūta ṣaḍ-ātmajānpuṣpārṇaṁ tigmaketuṁ caiṣam ūrjaṁ vasuṁ jayam +puṣpārṇasya prabhā bhāryādoṣā ca dve babhūvatuḥprātar madhyandinaṁ sāyamiti hy āsan prabhā-sutāḥ +pradoṣo niśitho vyuṣṭaiti doṣā-sutās trayaḥvyuṣṭaḥ sutaṁ puṣkariṇyāṁsarvatejasam ādadhe +sa cakṣuḥ sutam ākūtyāṁpatnyāṁ manum avāpa hamanor asūta mahiṣīvirajān naḍvalā sutān +ulmuko ’janayat putrānpuṣkariṇyāṁ ṣaḍ uttamānaṅgaṁ sumanasaṁ khyātiṁkratum aṅgirasaṁ gayam +sunīthāṅgasya yā patnīsuṣuve venam ulbaṇamyad-dauḥśīlyāt sa rājarṣirnirviṇṇo niragāt purāt +yam aṅga śepuḥ kupitāvāg-vajrā munayaḥ kilagatāsos tasya bhūyas temamanthur dakṣiṇaṁ karam +vidura uvācatasya śīla-nidheḥ sādhorbrahmaṇyasya mahātmanaḥrājña��� katham abhūd duṣṭāprajā yad vimanā yayau +kiṁ vāṁho vena uddiśyabrahma-daṇḍam ayūyujandaṇḍa-vrata-dhare rājñimunayo dharma-kovidāḥ +nāvadhyeyaḥ prajā-pālaḥprajābhir aghavān apiyad asau loka-pālānāṁbibharty ojaḥ sva-tejasā +etad ākhyāhi me brahmansunīthātmaja-ceṣṭitamśraddadhānāya bhaktāyatvaṁ parāvara-vittamaḥ +maitreya uvācaaṅgo ’śvamedhaṁ rājarṣirājahāra mahā-kratumnājagmur devatās tasminnāhūtā brahma-vādibhiḥ +tam ūcur vismitās tatrayajamānam athartvijaḥhavīṁṣi hūyamānānina te gṛhṇanti devatāḥ +rājan havīṁṣy aduṣṭāniśraddhayāsāditāni techandāṁsy ayāta-yāmāniyojitāni dhṛta-vrataiḥ +na vidāmeha devānāṁhelanaṁ vayam aṇv apiyan na gṛhṇanti bhāgān svānye devāḥ karma-sākṣiṇaḥ +maitreya uvācaaṅgo dvija-vacaḥ śrutvāyajamānaḥ sudurmanāḥtat praṣṭuṁ vyasṛjad vācaṁsadasyāṁs tad-anujñayā +nāgacchanty āhutā devāna gṛhṇanti grahān ihasadasas-patayo brūtakim avadyaṁ mayā kṛtam +sadasas-pataya ūcuḥnara-deveha bhavatonāghaṁ tāvan manāk sthitamasty ekaṁ prāktanam aghaṁyad ihedṛk tvam aprajaḥ +tathā sādhaya bhadraṁ teātmānaṁ suprajaṁ nṛpaiṣṭas te putra-kāmasyaputraṁ dāsyati yajña-bhuk +tathā sva-bhāgadheyānigrahīṣyanti divaukasaḥyad yajña-puruṣaḥ sākṣādapatyāya harir vṛtaḥ +tāṁs tān kāmān harir dadyādyān yān kāmayate janaḥārādhito yathaivaiṣatathā puṁsāṁ phalodayaḥ +iti vyavasitā viprāstasya rājñaḥ prajātayepuroḍāśaṁ niravapanśipi-viṣṭāya viṣṇave +tasmāt puruṣa uttasthauhema-māly amalāmbaraḥhiraṇmayena pātreṇasiddham ādāya pāyasam +sa viprānumato rājāgṛhītvāñjalinaudanamavaghrāya mudā yuktaḥprādāt patnyā udāra-dhīḥ +sā tat puṁ-savanaṁ rājñīprāśya vai patyur ādadhegarbhaṁ kāla upāvṛttekumāraṁ suṣuve ’prajā +sa bāla eva puruṣomātāmaham anuvrataḥadharmāṁśodbhavaṁ mṛtyuṁtenābhavad adhārmikaḥ +sa śarāsanam udyamyamṛgayur vana-gocaraḥhanty asādhur mṛgān dīnānveno ’sāv ity arauj janaḥ +ākrīḍe krīḍato bālānvayasyān atidāruṇaḥprasahya niranukrośaḥpaśu-māram amārayat +taṁ vicakṣya khalaṁ putraṁśāsanair vividhair nṛpaḥyadā na śāsituṁ kalpobhṛśam āsīt sudurmanāḥ +prāyeṇābhyarcito devoye ’prajā gṛha-medhinaḥkad-apatya-bhṛtaṁ duḥkhaṁye na vindanti durbharam +yataḥ pāpīyasī kīrtiradharmaś ca mahān nṛṇāmyato virodhaḥ sarveṣāṁyata ādhir anantakaḥ +kas taṁ prajāpadeśaṁ vaimoha-bandhanam ātmanaḥpaṇḍito bahu manyetayad-arthāḥ kleśadā gṛhāḥ +kad-apatyaṁ varaṁ manyesad-apatyāc chucāṁ padātnirvidyeta gṛhān martyoyat-kleśa-nivahā gṛhāḥ +evaṁ sa nirviṇṇa-manā nṛpo gṛhānniśītha utthāya mahodayodayātalabdha-nidro ’nupalakṣito nṛbhirhitvā gato vena-suvaṁ prasuptām +vijñāya nirvidya gataṁ patiṁ prajāḥpurohitāmātya-suhṛd-gaṇādayaḥvicikyur urvyām atiśoka-kātarāyathā nigūḍhaṁ puruṣaṁ kuyoginaḥ +alakṣayantaḥ padavīṁ prajāpaterhatodyamāḥ pratyupasṛtya te purīmṛṣīn sametān abhivandya sāśravonyavedayan paurava bhartṛ-viplavam +maitreya uvācabhṛgv-ādayas te munayolokānāṁ kṣema-darśinaḥgoptary asati vai nṝṇāṁpaśyantaḥ paśu-sāmyatām +vīra-mātaram āhūyasunīthāṁ brahma-vādinaḥprakṛty-asammataṁ venamabhyaṣiñcan patiṁ bhuvaḥ +śrutvā nṛpāsana-gataṁvenam atyugra-śāsanamnililyur dasyavaḥ sadyaḥsarpa-trastā ivākhavaḥ +sa ārūḍha-nṛpa-sthānaunnaddho ’ṣṭa-vibhūtibhiḥavamene mahā-bhāgānstabdhaḥ sambhāvitaḥ svataḥ +evaṁ madāndha utsiktoniraṅkuśa iva dvipaḥparyaṭan ratham āsthāyakampayann iva rodasī +na yaṣṭavyaṁ na dātavyaṁna hotavyaṁ dvijāḥ kvacititi nyavārayad dharmaṁbherī-ghoṣeṇa sarvaśaḥ +venasyāvekṣya munayodurvṛttasya viceṣṭitamvimṛśya loka-vyasanaṁkṛpayocuḥ sma satriṇaḥ +aho ubhayataḥ prāptaṁlokasya vyasanaṁ mahatdāruṇy ubhayato dīpteiva taskara-pālayoḥ +arājaka-bhayād eṣakṛto rājātad-arhaṇaḥtato ’py āsīd bhayaṁ tv adyakathaṁ syāt svasti dehinām +aher iva payaḥ-poṣaḥpoṣakasyāpy anartha-bhṛtvenaḥ prakṛtyaiva khalaḥsunīthā-garbha-sambhavaḥ +nirūpitaḥ prajā-pālaḥsa jighāṁsati vai prajāḥtathāpi sāntvayemāmuṁnāsmāṁs tat-pātakaṁ spṛśet +tad-vidvadbhir asad-vṛttoveno ’smābhiḥ kṛto nṛpaḥsāntvito yadi no vācaṁna grahīṣyaty adharma-kṛtloka-dhikkāra-sandagdhaṁdahiṣyāmaḥ sva-tejasā +evam adhyavasāyainaṁmunayo gūḍha-manyavaḥupavrajyābruvan venaṁsāntvayitvā ca sāmabhiḥ +munaya ūcuḥnṛpa-varya nibodhaitadyat te vijñāpayāma bhoḥāyuḥ-śrī-bala-kīrtīnāṁtava tāta vivardhanam +dharma ācaritaḥ puṁsāṁvāṅ-manaḥ-kāya-buddhibhiḥlokān viśokān vitaratyathānantyam asaṅginām +sa te mā vinaśed vīraprajānāṁ kṣema-lakṣaṇaḥyasmin vinaṣṭe nṛpatiraiśvaryād avarohati +rājann asādhv-amātyebhyaścorādibhyaḥ prajā nṛpaḥrakṣan yathā baliṁ gṛhṇanniha pretya ca modate +yasya rāṣṭre pure caivabhagavān yajña-pūruṣaḥijyate svena dharmeṇajanair varṇāśramānvitaiḥ +tasya rājño mahā-bhāgabhagavān bhūta-bhāvanaḥparituṣyati viśvātmātiṣṭhato nija-śāsane +tasmiṁs tuṣṭe kim aprāpyaṁjagatām īśvareśvarelokāḥ sapālā hy etasmaiharanti balim ādṛtāḥ +taṁ sarva-lokāmara-yajña-saṅgrahaṁtrayīmayaṁ dravyamayaṁ tapomayamyajñair vicitrair yajato bhavāya terājan sva-deśān anuroddhum arhasi +yajñena yuṣmad-viṣaye dvijātibhirvitāyamānena surāḥ kalā hareḥsviṣṭāḥ sutuṣṭāḥ pradiśanti vāñchitaṁtad-dhelanaṁ nārhasi vīra ceṣṭitum +vena uvācabāliśā bata yūyaṁ vāadharme dharma-māninaḥye vṛttidaṁ patiṁ hitvājāraṁ patim upāsate +avajānanty amī mūḍhānṛpa-rūpiṇam īśvaramnānuvindanti te bhadramiha loke paratra ca +ko yajña-puruṣo nāmayatra vo bhaktir īdṛśībhartṛ-sneha-vidūrāṇāṁyathā jāre kuyoṣitām +viṣṇur viriñco giriśaindro vāyur yamo raviḥparjanyo dhanadaḥ somaḥkṣitir agnir apāmpatiḥ +tasmān māṁ karmabhir viprāyajadhvaṁ gata-matsarāḥbaliṁ ca mahyaṁ haratamatto ’nyaḥ ko ’gra-bhuk pumān +maitreya uvācaitthaṁ viparyaya-matiḥpāpīyān utpathaṁ gataḥanunīyamānas tad-yācñāṁna cakre bhraṣṭa-maṅgalaḥ +iti te ’sat-kṛtās tenadvijāḥ paṇḍita-māninābhagnāyāṁ bhavya-yācñāyāṁtasmai vidura cukrudhuḥ +hanyatāṁ hanyatām eṣapāpaḥ prakṛti-dāruṇaḥjīvañ jagad asāv āśukurute bhasmasād dhruvam +nāyam arhaty asad-vṛttonaradeva-varāsanamyo ’dhiyajña-patiṁ viṣṇuṁvinindaty anapatrapaḥ +ko vainaṁ paricakṣītavenam ekam ṛte ’śubhamprāpta īdṛśam aiśvaryaṁyad-anugraha-bhājanaḥ +itthaṁ vyavasitā hantumṛṣayo rūḍha-manyavaḥnijaghnur huṅkṛtair venaṁhatam acyuta-nindayā +ṛṣibhiḥ svāśrama-padaṁgate putra-kalevaramsunīthā pālayām āsavidyā-yogena śocatī +ekadā munayas te tusarasvat-salilāplutāḥhutvāgnīn sat-kathāś cakrurupaviṣṭāḥ sarit-taṭe +vīkṣyotthitāṁs tadotpātānāhur loka-bhayaṅkarānapy abhadram anāthāyādasyubhyo na bhaved bhuvaḥ +evaṁ mṛśanta ṛṣayodhāvatāṁ sarvato-diśampāṁsuḥ samutthito bhūriścorāṇām abhilumpatām +tad upadravam ājñāyalokasya vasu lumpatāmbhartary uparate tasminnanyonyaṁ ca jighāṁ-satām +brāhmaṇaḥ sama-dṛk śāntodīnānāṁ samupekṣakaḥsravate brahma tasyāpibhinna-bhāṇḍāt payo yathā +nāṅgasya vaṁśo rājarṣereṣa saṁsthātum arhatiamogha-vīryā hi nṛpāvaṁśe ’smin keśavāśrayāḥ +viniścityaivam ṛṣayovipannasya mahīpateḥmamanthur ūruṁ tarasātatrāsīd bāhuko naraḥ +kāka-kṛṣṇo ’tihrasvāṅgohrasva-bāhur mahā-hanuḥhrasva-pān nimna-nāsāgroraktākṣas tāmra-mūrdhajaḥ +taṁ tu te ’vanataṁ dīnaṁkiṁ karomīti vādinamniṣīdety abruvaṁs tātasa niṣādas tato ’bhavat +tasya vaṁśyās tu naiṣādāgiri-kānana-gocarāḥyenāharaj jāyamānovena-kalmaṣam ulbaṇam +maitreya uvācaatha tasya punar viprairaputrasya mahīpateḥbāhubhyāṁ mathyamānābhyāṁmithunaṁ samapadyata +tad dṛṣṭvā mithunaṁ jātamṛṣayo brahma-vādinaḥūcuḥ parama-santuṣṭāviditvā bhagavat-kalām +ṛṣaya ūcuḥeṣa viṣṇor bhagavataḥkalā bhuvana-pālinīiyaṁ ca lakṣmyāḥ sambhūtiḥpuruṣasyānapāyinī +ayaṁ tu prathamo rājñāṁpumān prathayitā yaśaḥpṛthur nāma mahārājobhaviṣyati pṛthu-śravāḥ +iyaṁ ca sudatī devīguṇa-bhūṣaṇa-bhūṣaṇāarcir nāma varārohāpṛthum evāvarundhatī +eṣa sākṣād dharer aṁśojāto loka-rirakṣayāiyaṁ ca tat-parā hi śrīranujajñe ’napāyinī +maitreya uvācapraśaṁsanti sma taṁ viprāgandharva-pravarā jaguḥmumucuḥ sumano-dhārāḥsiddhā nṛtyanti svaḥ-striyaḥ +śaṅkha-tūrya-mṛdaṅgādyānedur dundubhayo divitatra sarva upājagmurdevarṣi-pitṝṇāṁ gaṇāḥ +brahmā jagad-gurur devaiḥsahāsṛtya sureśvaraiḥvainyasya dakṣiṇe hastedṛṣṭvā cihnaṁ gadābhṛtaḥ +tasyābhiṣeka ārabdhobrāhmaṇair brahma-vādibhiḥābhiṣecanikāny asmaiājahruḥ sarvato janāḥ +sarit-samudrā girayonāgā gāvaḥ khagā mṛgāḥdyauḥ kṣitiḥ sarva-bhūtānisamājahrur upāyanam +so ’bhiṣikto mahārājaḥsuvāsāḥ sādhv-alaṅkṛtaḥpatnyārciṣālaṅkṛtayāvireje ’gnir ivāparaḥ +tasmai jahāra dhanadohaimaṁ vīra varāsanamvaruṇaḥ salila-srāvamātapatraṁ śaśi-prabham +vāyuś ca vāla-vyajanedharmaḥ kīrtimayīṁ srajamindraḥ kirīṭam utkṛṣṭaṁdaṇḍaṁ saṁyamanaṁ yamaḥ +brahmā brahmamayaṁ varmabhāratī h��ram uttamamhariḥ sudarśanaṁ cakraṁtat-patny avyāhatāṁ śriyam +daśa-candram asiṁ rudraḥśata-candraṁ tathāmbikāsomo ’mṛtamayān aśvāṁstvaṣṭā rūpāśrayaṁ ratham +agnir āja-gavaṁ cāpaṁsūryo raśmimayān iṣūnbhūḥ pāduke yogamayyaudyauḥ puṣpāvalim anvaham +nāṭyaṁ sugītaṁ vāditramantardhānaṁ ca khecarāḥṛṣayaś cāśiṣaḥ satyāḥsamudraḥ śaṅkham ātmajam +sindhavaḥ parvatā nadyoratha-vīthīr mahātmanaḥsūto ’tha māgadho vandītaṁ stotum upatasthire +stāvakāṁs tān abhipretyapṛthur vainyaḥ pratāpavānmegha-nirhrādayā vācāprahasann idam abravīt +pṛthur uvācabhoḥ sūta he māgadha saumya vandiḻloke ’dhunāspaṣṭa-guṇasya me syātkim āśrayo me stava eṣa yojyatāṁmā mayy abhūvan vitathā giro vaḥ +tasmāt parokṣe ’smad-upaśrutāny alaṁkariṣyatha stotram apīcya-vācaḥsaty uttamaśloka-guṇānuvādejugupsitaṁ na stavayanti sabhyāḥ +mahad-guṇān ātmani kartum īśaḥkaḥ stāvakaiḥ stāvayate ’sato ’pite ’syābhaviṣyann iti vipralabdhojanāvahāsaṁ kumatir na veda +prabhavo hy ātmanaḥ stotraṁjugupsanty api viśrutāḥhrīmantaḥ paramodārāḥpauruṣaṁ vā vigarhitam +vayaṁ tv aviditā lokesūtādyāpi varīmabhiḥkarmabhiḥ katham ātmānaṁgāpayiṣyāma bālavat +maitreya uvācaiti bruvāṇaṁ nṛpatiṁgāyakā muni-coditāḥtuṣṭuvus tuṣṭa-manasastad-vāg-amṛta-sevayā +nālaṁ vayaṁ te mahimānuvarṇaneyo deva-varyo ’vatatāra māyayāvenāṅga-jātasya ca pauruṣāṇi tevācas-patīnām api babhramur dhiyaḥ +athāpy udāra-śravasaḥ pṛthor hareḥkalāvatārasya kathāmṛtādṛtāḥyathopadeśaṁ munibhiḥ pracoditāḥślāghyāni karmāṇi vayaṁ vitanmahi +eṣa dharma-bhṛtāṁ śreṣṭholokaṁ dharme ’nuvartayangoptā ca dharma-setūnāṁśāstā tat-paripanthinām +eṣa vai loka-pālānāṁbibharty ekas tanau tanūḥkāle kāle yathā-bhāgaṁlokayor ubhayor hitam +vasu kāla upādattekāle cāyaṁ vimuñcatisamaḥ sarveṣu bhūteṣupratapan sūryavad vibhuḥ +titikṣaty akramaṁ vainyaupary ākramatām apibhūtānāṁ karuṇaḥ śaśvadārtānāṁ kṣiti-vṛttimān +deve ’varṣaty asau devonaradeva-vapur hariḥkṛcchra-prāṇāḥ prajā hy eṣarakṣiṣyaty añjasendravat +āpyāyayaty asau lokaṁvadanāmṛta-mūrtināsānurāgāvalokenaviśada-smita-cāruṇā +avyakta-vartmaiṣa nigūḍha-kāryogambhīra-vedhā upagupta-vittaḥananta-māhātmya-guṇaika-dhāmāpṛthuḥ pracetā iva saṁvṛtātmā +durāsado durviṣahaāsanno ’pi vidūravatnaivābhibhavituṁ śakyovenāraṇy-utthito ’nalaḥ +antar bahiś ca bhūtānāṁpaśyan karmāṇi cāraṇaiḥudāsīna ivādhyakṣovāyur ātmeva dehinām +nādaṇḍyaṁ daṇḍayaty eṣasutam ātma-dviṣām apidaṇḍayaty ātmajam apidaṇḍyaṁ dharma-pathe sthitaḥ +asyāpratihataṁ cakraṁpṛthor āmānasācalātvartate bhagavān arkoyāvat tapati go-gaṇaiḥ +rañjayiṣyati yal lokamayam ātma-viceṣṭitaiḥathāmum āhū rājānaṁmano-rañjanakaiḥ prajāḥ +dṛḍha-vrataḥ satya-sandhobrahmaṇyo vṛddha-sevakaḥśaraṇyaḥ sarva-bhūtānāṁmānado dīna-vatsalaḥ +mātṛ-bhaktiḥ para-strīṣupatnyām ardha ivātmanaḥprajāsu pitṛvat snigdhaḥkiṅkaro brahma-vādinām +dehinām ātmavat-preṣṭhaḥsuhṛdāṁ nandi-vardhanaḥmukta-saṅga-prasaṅgo ’yaṁdaṇḍa-pāṇir asādhuṣu +ayaṁ tu sākṣād bhagavāṁs try-adhīśaḥkūṭa-stha ātmā kalayāvatīrṇaḥyasminn avidyā-racitaṁ nirarthakaṁpaśyanti nānātvam api pratītam +ayaṁ bhuvo maṇḍalam odayādrergoptaika-vīro naradeva-nāthaḥāsthāya jaitraṁ ratham ātta-cāpaḥparyasyate dakṣiṇato yathārkaḥ +asmai nṛ-pālāḥ kila tatra tatrabaliṁ hariṣyanti saloka-pālāḥmaṁsyanta eṣāṁ striya ādi-rājaṁcakrāyudhaṁ tad-yaśa uddharantyaḥ +ayaṁ mahīṁ gāṁ duduhe ’dhirājaḥprajāpatir vṛtti-karaḥ prajānāmyo līlayādrīn sva-śarāsa-koṭyābhindan samāṁ gām akarod yathendraḥ +visphūrjayann āja-gavaṁ dhanuḥ svayaṁyadācarat kṣmām aviṣahyam ājautadā nililyur diśi diśy asantolāṅgūlam udyamya yathā mṛgendraḥ +eṣo ’śvamedhāñ śatam ājahārasarasvatī prādurabhāvi yatraahārṣīd yasya hayaṁ purandaraḥśata-kratuś carame vartamāne +eṣa sva-sadmopavane sametyasanat-kumāraṁ bhagavantam ekamārādhya bhaktyālabhatāmalaṁ tajjñānaṁ yato brahma paraṁ vidanti +tatra tatra giras tās tāiti viśruta-vikramaḥśroṣyaty ātmāśritā gāthāḥpṛthuḥ pṛthu-parākramaḥ +diśo vijityāpratiruddha-cakraḥsva-tejasotpāṭita-loka-śalyaḥsurāsurendrair upagīyamāna-mahānubhāvo bhavitā patir bhuvaḥ +maitreya uvācaevaṁ sa bhagavān vainyaḥkhyāpito guṇa-karmabhiḥchandayām āsa tān kāmaiḥpratipūjyābhinandya ca +brāhmaṇa-pramukhān varṇānbhṛtyāmātya-purodhasaḥpaurāñ jāna-padān śreṇīḥprakṛtīḥ samapūjayat +vidura uvācakasmād dadhāra go-rūpaṁdharitrī bahu-rūpiṇīyāṁ dudoha pṛthus tatrako vatso dohanaṁ ca kim +prakṛtyā viṣamā devīkṛtā tena samā kathamtasya medhyaṁ hayaṁ devaḥkasya hetor apāharat +sanat-kumārād bhagavatobrahman brahma-vid-uttamātlabdhvā jñānaṁ sa-vijñānaṁrājarṣiḥ kāṁ gatiṁ gataḥ +yac cānyad api kṛṣṇasyabhavān bhagavataḥ prabhoḥśravaḥ suśravasaḥ puṇyaṁpūrva-deha-kathāśrayam +sūta uvācacodito vidureṇaivaṁvāsudeva-kathāṁ pratipraśasya taṁ prīta-manāmaitreyaḥ pratyabhāṣata +maitreya uvācayadābhiṣiktaḥ pṛthur aṅga viprairāmantrito janatāyāś ca pālaḥprajā niranne kṣiti-pṛṣṭha etyakṣut-kṣāma-dehāḥ patim abhyavocan +vayaṁ rājañ jāṭhareṇābhitaptāyathāgninā koṭara-sthena vṛkṣāḥtvām adya yātāḥ śaraṇaṁ śaraṇyaṁyaḥ sādhito vṛtti-karaḥ patir naḥ +maitreya uvācapṛthuḥ prajānāṁ karuṇaṁniśamya paridevitamdīrghaṁ dadhyau kuruśreṣṭhanimittaṁ so ’nvapadyata +iti vyavasito buddhyāpragṛhīta-śarāsanaḥsandadhe viśikhaṁ bhūmeḥkruddhas tripura-hā yathā +pravepamānā dharaṇīniśāmyodāyudhaṁ ca tamgauḥ saty apādravad bhītāmṛgīva mṛgayu-drutā +tām anvadhāvat tad vainyaḥkupito ’tyaruṇekṣaṇaḥśaraṁ dhanuṣi sandhāyayatra yatra palāyate +sā diśo vidiśo devīrodasī cāntaraṁ tayoḥdhāvantī tatra tatrainaṁdadarśānūdyatāyudham +loke nāvindata trāṇaṁvainyān mṛtyor iva prajāḥtrastā tadā nivavṛtehṛdayena vidūyatā +uvāca ca mahā-bhāgaṁdharma-jñāpanna-vatsalatrāhi mām api bhūtānāṁpālane ’vasthito bhavān +sa tvaṁ jighāṁsase kasmāddīnām akṛta-kilbiṣāmahaniṣyat kathaṁ yoṣāṁdharma-jña iti yo mataḥ +praharanti na vai strīṣukṛtāgaḥsv api jantavaḥkim uta tvad-vidhā rājankaruṇā dīna-vatsalāḥ +māṁ vipāṭyājarāṁ nāvaṁyatra viśvaṁ pratiṣṭhitamātmānaṁ ca prajāś cemāḥkatham ambhasi dhāsyasi +pṛthur uvācavasudhe tvāṁ vadhiṣyāmimac-chāsana-parāṅ-mukhīmbhāgaṁ barhiṣi yā vṛṅktena tanoti ca no vasu +yavasaṁ jagdhy anudinaṁnaiva dogdhy audhasaṁ payaḥtasyām evaṁ hi duṣṭāyāṁdaṇḍo nātra na śasyate +tvaṁ khalv oṣadhi-bījāniprāk sṛṣṭāni svayambhuvāna muñcasy ātma-ruddhānimām avajñāya manda-dhīḥ +amūṣāṁ kṣut-parītānāmārtānāṁ paridevitamśamayiṣyāmi mad-bāṇairbhinnāyās tava medasā +pumān yoṣid uta klībaātma-sambhāvano ’dhamaḥbhūteṣu niranukrośonṛpāṇāṁ tad-vadho ’vadhaḥ +tvāṁ stabdhāṁ durmadāṁ nītvāmāyā-gāṁ tilaśaḥ śaraiḥātma-yoga-balenemādhārayiṣyāmy ahaṁ prajāḥ +evaṁ manyumayīṁ mūrtiṁkṛtāntam iva bibhratampraṇatā prāñjaliḥ prāhamahī sañjāta-vepathuḥ +dharovācanamaḥ parasmai puruṣāya māyayāvinyasta-nānā-tanave guṇātmanenamaḥ svarūpānubhavena nirdhuta-dravya-kriyā-kāraka-vibhramormaye +yenāham ātmāyatanaṁ vinirmitādhātrā yato ’yaṁ guṇa-sarga-saṅgrahaḥsa eva māṁ hantum udāyudhaḥ svarāḍupasthito ’nyaṁ śaraṇaṁ kam āśraye +ya etad ādāv asṛjac carācaraṁsva-māyayātmāśrayayāvitarkyayātayaiva so ’yaṁ kila goptum udyataḥkathaṁ nu māṁ dharma-paro jighāṁsati +nūnaṁ bateśasya samīhitaṁ janaistan-māyayā durjayayākṛtātmabhiḥna lakṣyate yas tv akarod akārayadyo ’neka ekaḥ parataś ca īśvaraḥ +sargādi yo ’syānuruṇaddhi śaktibhirdravya-kriyā-kāraka-cetanātmabhiḥtasmai samunnaddha-niruddha-śaktayenamaḥ parasmai puruṣāya vedhase +sa vai bhavān ātma-vinirmitaṁ jagadbhūtendriyāntaḥ-karaṇātmakaṁ vibhosaṁsthāpayiṣyann aja māṁ rasātalādabhyujjahārāmbhasa ādi-sūkaraḥ +apām upasthe mayi nāvy avasthitāḥprajā bhavān adya rirakṣiṣuḥ kilasa vīra-mūrtiḥ samabhūd dharā-dharoyo māṁ payasy ugra-śaro jighāṁsasi +nūnaṁ janair īhitam īśvarāṇāmasmad-vidhais tad-guṇa-sarga-māyayāna jñāyate mohita-citta-vartmabhistebhyo namo vīra-yaśas-karebhyaḥ +maitreya uvācaitthaṁ pṛthum abhiṣṭūyaruṣā prasphuritādharampunar āhāvanir bhītāsaṁstabhyātmānam ātmanā +sanniyacchābhibho manyuṁnibodha śrāvitaṁ ca mesarvataḥ sāram ādatteyathā madhu-karo budhaḥ +asmil loke ’thavāmuṣminmunibhis tattva-darśibhiḥdṛṣṭā yogāḥ prayuktāś capuṁsāṁ śreyaḥ-prasiddhaye +tān ātiṣṭhati yaḥ samyagupāyān pūrva-darśitānavaraḥ śraddhayopetaupeyān vindate ’ñjasā +tān anādṛtya yo ’vidvānarthān ārabhate svayamtasya vyabhicaranty arthāārabdhāś ca punaḥ punaḥ +purā sṛṣṭā hy oṣadhayobrahmaṇā yā viśāmpatebhujyamānā mayā dṛṣṭāasadbhir adhṛta-vrataiḥ +apālitānādṛtā cabhavadbhir loka-pālakaiḥcorī-bhūte ’tha loke ’haṁyajñārthe ’grasam oṣadhīḥ +nūnaṁ tā vīrudhaḥ kṣīṇāmayi kālena bhūyasātatra yogena dṛṣṭenabhavān ādātum arhati +vatsaṁ kalpaya me vīrayenāhaṁ vatsalā tavadhokṣye kṣīramayān kāmānanurūpaṁ ca dohanam +samāṁ ca kuru māṁ rājandeva-vṛṣṭaṁ yathā payaḥapartāv api bhadraṁ teupāvarteta me vibho +iti priyaṁ hitaṁ vākyaṁbhuva ādāya bhūpatiḥvatsaṁ kṛtvā manuṁ pāṇāvaduhat sakalauṣadhīḥ +tathāpare ca sarvatrasāram ādadate budhāḥtato ’nye ca yathā-kāmaṁduduhuḥ pṛthu-bhāvitām +ṛṣayo duduhur devīmindriyeṣv atha sattamavatsaṁ bṛhaspatiṁ kṛtvāpayaś chandomayaṁ śuci +kṛtvā vatsaṁ sura-gaṇāindraṁ somam adūduhanhiraṇmayena pātreṇavīryam ojo balaṁ payaḥ +daiteyā dānavā vatsaṁprahlādam asurarṣabhamvidhāyādūduhan kṣīramayaḥ-pātre surāsavam +gandharvāpsaraso ’dhukṣanpātre padmamaye payaḥvatsaṁ viśvāvasuṁ kṛtvāgāndharvaṁ madhu saubhagam +vatsena pitaro ’ryamṇākavyaṁ kṣīram adhukṣataāma-pātre mahā-bhāgāḥśraddhayā śrāddha-devatāḥ +prakalpya vatsaṁ kapilaṁsiddhāḥ saṅkalpanāmayīmsiddhiṁ nabhasi vidyāṁ caye ca vidyādharādayaḥ +anye ca māyino māyāmantardhānādbhutātmanāmmayaṁ prakalpya vatsaṁ teduduhur dhāraṇāmayīm +yakṣa-rakṣāṁsi bhūtānipiśācāḥ piśitāśanāḥbhūteśa-vatsā duduhuḥkapāle kṣatajāsavam +tathāhayo dandaśūkāḥsarpā nāgāś ca takṣakamvidhāya vatsaṁ duduhurbila-pātre viṣaṁ payaḥ +paśavo yavasaṁ kṣīraṁvatsaṁ kṛtvā ca go-vṛṣamaraṇya-pātre cādhukṣanmṛgendreṇa ca daṁṣṭriṇaḥ +vaṭa-vatsā vanaspatayaḥpṛthag rasamayaṁ payaḥgirayo himavad-vatsānānā-dhātūn sva-sānuṣu +sarve sva-mukhya-vatsenasve sve pātre pṛthak payaḥsarva-kāma-dughāṁ pṛthvīṁduduhuḥ pṛthu-bhāvitām +evaṁ pṛthv-ādayaḥ pṛthvīmannādāḥ svannam ātmanaḥdoha-vatsādi-bhedenakṣīra-bhedaṁ kurūdvaha +tato mahīpatiḥ prītaḥsarva-kāma-dughāṁ pṛthuḥduhitṛtve cakāremāṁpremṇā duhitṛ-vatsalaḥ +cūrṇayan sva-dhanuṣ-koṭyāgiri-kūṭāni rāja-rāṭbhū-maṇḍalam idaṁ vainyaḥprāyaś cakre samaṁ vibhuḥ +athāsmin bhagavān vainyaḥprajānāṁ vṛttidaḥ pitānivāsān kalpayāṁ cakretatra tatra yathārhataḥ +grāmān puraḥ pattanānidurgāṇi vividhāni caghoṣān vrajān sa-śibirānākarān kheṭa-kharvaṭān +prāk pṛthor iha naivaiṣāpura-grāmādi-kalpanāyathā-sukhaṁ vasanti smatatra tatrākutobhayāḥ +maitreya uvācaathādīkṣata rājā tuhayamedha-śatena saḥbrahmāvarte manoḥ kṣetreyatra prācī sarasvatī +tad abhipretya bhagavānkarmātiśayam ātmanaḥśata-kratur na mamṛṣepṛthor yajña-mahotsavam +yatra yajña-patiḥ sākṣādbhagavān harir īśvaraḥanvabhūyata sarvātmāsarva-loka-guruḥ prabhuḥ +anvito brahma-śarvābhyāṁloka-pālaiḥ sahānugaiḥupagīyamāno gandharvairmunibhiś cāpsaro-gaṇaiḥ +siddhā vidyādharā daityādānavā guhyakādayaḥsunanda-nanda-pramukhāḥpārṣada-pravarā hareḥ +kapilo nārado dattoyogeśāḥ sanakādayaḥtam anvīyur bhāgavatāye ca tat-sevanotsukāḥ +yatra dharma-dughā bhūmiḥsarva-kāma-dughā satīdogdhi smābhīpsitān arthānyajamānasya bhārata +ūhuḥ sarva-rasān nadyaḥkṣīra-dadhy-anna-go-rasāntaravo bhūri-varṣmāṇaḥprāsūyanta madhu-cyutaḥ +sindhavo ratna-nikarāngirayo ’nnaṁ catur-vidhamupāyanam upājahruḥsarve lokāḥ sa-pālakāḥ +iti cādhokṣajeśasyapṛthos tu paramodayamasūyan bhagavān indraḥpratighātam acīkarat +carameṇāśvamedhenayajamāne yajuṣ-patimvainye yajña-paśuṁ spardhannapovāha tirohitaḥ +tam atrir bhagavān aikṣattvaramāṇaṁ vihāyasāāmuktam iva pākhaṇḍaṁyo ’dharme dharma-vibhramaḥ +atriṇā codito hantuṁpṛthu-putro mahā-rathaḥanvadhāvata saṅkruddhastiṣṭha tiṣṭheti cābravīt +taṁ tādṛśākṛtiṁ vīkṣyamene dharmaṁ śarīriṇamjaṭilaṁ bhasmanācchannaṁtasmai bāṇaṁ na muñcati +vadhān nivṛttaṁ taṁ bhūyohantave ’trir acodayatjahi yajña-hanaṁ tātamahendraṁ vibudhādhamam +evaṁ vainya-sutaḥ proktastvaramāṇaṁ vihāyasāanvadravad abhikruddhorāvaṇaṁ gṛdhra-rāḍ iva +so ’śvaṁ rūpaṁ ca tad dhitvātasmā antarhitaḥ svarāṭvīraḥ sva-paśum ādāyapitur yajñam upeyivān +tat tasya cādbhutaṁ karmavicakṣya paramarṣayaḥnāmadheyaṁ dadus tasmaivijitāśva iti prabho +upasṛjya tamas tīvraṁjahārāśvaṁ punar hariḥcaṣāla-yūpataś channohiraṇya-raśanaṁ vibhuḥ +atriḥ sandarśayām āsatvaramāṇaṁ vihāyasākapāla-khaṭvāṅga-dharaṁvīro nainam abādhata +atriṇā coditas tasmaisandadhe viśikhaṁ ruṣāso ’śvaṁ rūpaṁ ca tad dhitvātasthāv antarhitaḥ svarāṭ +vīraś cāśvam upādāyapitṛ-yajñam athāvrajattad avadyaṁ hare rūpaṁjagṛhur jñāna-durbalāḥ +yāni rūpāṇi jagṛheindro haya-jihīrṣayātāni pāpasya khaṇḍāniliṅgaṁ khaṇḍam ihocyate +evam indre haraty aśvaṁvainya-yajña-jighāṁsayātad-gṛhīta-visṛṣṭeṣupākhaṇḍeṣu matir nṛṇām +tad abhijñāya bhagavānpṛthuḥ pṛthu-parākramaḥindrāya kupito bāṇamādattodyata-kārmukaḥ +tam ṛtvijaḥ śakra-vadhābhisandhitaṁvicakṣya duṣprekṣyam asahya-raṁhasamnivārayām āsur aho mahā-matena yujyate ’trānya-vadhaḥ pracoditāt +vayaṁ marutvantam ihārtha-nāśanaṁhvayāmahe tvac-chravasā hata-tviṣamayātayāmopahavair anantaraṁprasahya rājan juhavāma te ’hitam +ity āmantrya kratu-patiṁvidurāsyartvijo ruṣāsrug-ghastāñ juhvato ’bhyetyasvayambhūḥ pratyaṣedhata +na vadhyo bhavatām indroyad yajño bhagavat-tanuḥyaṁ jighāṁsatha yajñenayasyeṣṭās tanavaḥ surāḥ +tad idaṁ paśyata mahad-dharma-vyatikaraṁ dvijāḥindreṇānuṣṭhitaṁ rājñaḥkarmaitad vijighāṁsatā +pṛthu-kīrteḥ pṛthor bhūyāttarhy ekona-śata-kratuḥalaṁ te kratubhiḥ sviṣṭairyad bhavān mokṣa-dharma-vit +naivātmane mahendrāyaroṣam āhartum arhasiubhāv api hi bhadraṁ teuttamaśloka-vigrahau +māsmin mahārāja kṛthāḥ sma cintāṁniśāmayāsmad-vaca ādṛtātmāyad dhyāyato daiva-hataṁ nu kartuṁmano ’tiruṣṭaṁ viśate tamo ’ndham +kratur viramatām eṣadeveṣu duravagrahaḥdharma-vyatikaro yatrapākhaṇḍair indra-nirmitaiḥ +ebhir indropasaṁsṛṣṭaiḥpākhaṇḍair hāribhir janamhriyamāṇaṁ vicakṣvainaṁyas te yajña-dhrug aśva-muṭ +bhavān paritrātum ihāvatīrṇodharmaṁ janānāṁ samayānurūpamvenāpacārād avaluptam adyatad-dehato viṣṇu-kalāsi vainya +sa tvaṁ vimṛśyāsya bhavaṁ prajāpatesaṅkalpanaṁ viśva-sṛjāṁ pipīpṛhiaindrīṁ ca māyām upadharma-mātaraṁpracaṇḍa-pākhaṇḍa-pathaṁ prabho jahi +maitreya uvācaitthaṁ sa loka-guruṇāsamādiṣṭo viśāmpatiḥtathā ca kṛtvā vātsalyaṁmaghonāpi ca sandadhe +kṛtāvabhṛtha-snānāyapṛthave bhūri-karmaṇevarān dadus te varadāye tad-barhiṣi tarpitāḥ +viprāḥ satyāśiṣas tuṣṭāḥśraddhayā labdha-dakṣiṇāḥāśiṣo yuyujuḥ kṣattarādi-rājāya sat-kṛtāḥ +tvayāhūtā mahā-bāhosarva eva samāgatāḥpūjitā dāna-mānābhyāṁpitṛ-devarṣi-mānavāḥ +vidura uvācabhave śīlavatāṁ śreṣṭhedakṣo duhitṛ-vatsalaḥvidveṣam akarot kasmādanādṛtyātmajāṁ satīm +kas taṁ carācara-guruṁnirvairaṁ śānta-vigrahamātmārāmaṁ kathaṁ dveṣṭijagato daivataṁ mahat +etad ākhyāhi me brahmanjāmātuḥ śvaśurasya cavidveṣas tu yataḥ prāṇāṁstatyaje dustyajān satī +maitreya uvācapurā viśva-sṛjāṁ satresametāḥ paramarṣayaḥtathāmara-gaṇāḥ sarvesānugā munayo ’gnayaḥ +tatra praviṣṭam ṛṣayodṛṣṭvārkam iva rociṣābhrājamānaṁ vitimiraṁkurvantaṁ tan mahat sadaḥ +udatiṣṭhan sadasyās tesva-dhiṣṇyebhyaḥ sahāgnayaḥṛte viriñcāṁ śarvaṁ catad-bhāsākṣipta-cetasaḥ +sadasas-patibhir dakṣobhagavān sādhu sat-kṛtaḥajaṁ loka-guruṁ natvāniṣasāda tad-ājñayā +prāṅ-niṣaṇṇaṁ mṛḍaṁ dṛṣṭvānāmṛṣyat tad-anādṛtaḥuvāca vāmaṁ cakṣurbhyāmabhivīkṣya dahann iva +śrūyatāṁ brahmarṣayo mesaha-devāḥ sahāgnayaḥsādhūnāṁ bruvato vṛttaṁnājñānān na ca matsarāt +ayaṁ tu loka-pālānāṁyaśo-ghno nirapatrapaḥsadbhir ācaritaḥ panthāyena stabdhena dūṣitaḥ +eṣa me śiṣyatāṁ prāptoyan me duhitur agrahītpāṇiṁ viprāgni-mukhataḥsāvitryā iva sādhuvat +gṛhītvā mṛga-śāvākṣyāḥpāṇiṁ markaṭa-locanaḥpratyutthānābhivādārhevācāpy akṛta nocitam +lupta-kriyāyāśucayemānine bhinna-setaveanicchann apy adāṁ bālāṁśūdrāyevośatīṁ giram +pretāvāseṣu ghoreṣupretair bhūta-gaṇair vṛtaḥaṭaty unmattavan nagnovyupta-keśo hasan rudan +tasmā unmāda-nāthāyanaṣṭa-śaucāya durhṛdedattā bata mayā sādhvīcodite parameṣṭhinā +maitreya uvācavinindyaivaṁ sa giriśamapratīpam avasthitamdakṣo ’thāpa upaspṛśyakruddhaḥ śaptuṁ pracakrame +ayaṁ tu deva-yajanaindropendrādibhir bhavaḥsaha bhāgaṁ na labhatāṁdevair deva-gaṇādhamaḥ +niṣidhyamānaḥ sa sadasya-mukhyairdakṣo giritrāya visṛjya śāpamtasmād viniṣkramya vivṛddha-manyurjagāma kauravya nijaṁ niketanam +vijñāya śāpaṁ giriśānugāgraṇīrnandīśvaro roṣa-kaṣāya-dūṣitaḥdakṣāya śāpaṁ visasarja dāruṇaṁye cānvamodaṁs tad-avācyatāṁ dvijāḥ +ya etan martyam uddiśyabhagavaty apratidruhidruhyaty ajñaḥ pṛthag-dṛṣṭistattvato vimukho bhavet +gṛheṣu kūṭa-dharmeṣusakto grāmya-sukhecchayākarma-tantraṁ vitanuteveda-vāda-vipanna-dhīḥ +buddhyā parābhidhyāyinyāvismṛtātma-gatiḥ paśuḥstrī-kāmaḥ so ’stv atitarāṁdakṣo basta-mukho ’cirāt +vidyā-buddhir avidyāyāṁkarmamayyām asau jaḍaḥsaṁsarantv iha ye cāmumanu śarvāvamāninam +giraḥ śrutāyāḥ puṣpiṇyāmadhu-gandhena bhūriṇāmathnā conmathitātmānaḥsammuhyantu hara-dviṣaḥ +sarva-bhakṣā dvijā vṛttyaidhṛta-vidyā-tapo-vratāḥvitta-dehendriyārāmāyācakā vicarantv iha +tasyaivaṁ vadataḥ śāpaṁśrutvā dvija-kulāya vaibhṛguḥ pratyasṛjac chāpaṁbrahma-daṇḍaṁ duratyayam +bhava-vrata-dharā ye caye ca tān samanuvratāḥpāṣaṇḍinas te bhavantusac-chāstra-paripanthinaḥ +naṣṭa-śaucā mūḍha-dhiyojaṭā-bhasmāsthi-dhāriṇaḥviśantu śiva-dīkṣāyāṁyatra daivaṁ surāsavam +brahma ca brāhmaṇāṁś caivayad yūyaṁ parinindathasetuṁ vidhāraṇaṁ puṁsāmataḥ pāṣaṇḍam āśritāḥ +eṣa eva hi lokānāṁśivaḥ panthāḥ sanātanaḥyaṁ pūrve cānusantasthuryat-pramāṇaṁ janārdanaḥ +tad brahma paramaṁ śuddhaṁsatāṁ vartma sanātanamvigarhya yāta pāṣaṇḍaṁdaivaṁ vo yatra bhūta-rāṭ +maitreya uvācatasyaivaṁ vadataḥ śāpaṁbhṛgoḥ sa bhagavān bhavaḥniścakrāma tataḥ kiñcidvimanā iva sānugaḥ +te ’pi viśva-sṛjaḥ satraṁsahasra-parivatsarānsaṁvidhāya maheṣvāsayatrejya ṛṣabho hariḥ +āplutyāvabhṛthaṁ yatragaṅgā yamunayānvitāvirajenātmanā sarvesvaṁ svaṁ dhāma yayus tataḥ +maitreya uvācabhagavān api vaikuṇṭhaḥsākaṁ maghavatā vibhuḥyajñair yajña-patis tuṣṭoyajña-bhuk tam abhāṣata +śrī-bhagavān uvācaeṣa te ’kārṣīd bhaṅgaṁhaya-medha-śatasya hakṣamāpayata ātmānamamuṣya kṣantum arhasi +sudhiyaḥ sādhavo lokenaradeva narottamāḥnābhidruhyanti bhūtebhyoyarhi nātmā kalevaram +puruṣā yadi muhyantitvādṛśā deva-māyayāśrama eva paraṁ jātodīrghayā vṛddha-sevayā +ataḥ kāyam imaṁ vidvānavidyā-kāma-karmabhiḥārabdha iti naivāsminpratibuddho ’nuṣajjate +asaṁsaktaḥ śarīre ’sminnamunotpādite gṛheapatye draviṇe vāpikaḥ kuryān mamatāṁ budhaḥ +ekaḥ śuddhaḥ svayaṁ-jyotirnirguṇo ’sau guṇāśrayaḥsarva-go ’nāvṛtaḥ sākṣīnirātmātmātmanaḥ paraḥ +ya evaṁ santam ātmānamātma-sthaṁ veda pūruṣaḥnājyate prakṛti-stho ’pitad-guṇaiḥ sa mayi sthitaḥ +yaḥ sva-dharmeṇa māṁ nityaṁnirāśīḥ śraddhayānvitaḥbhajate śanakais tasyamano rājan prasīdati +parityakta-guṇaḥ samyagdarśano viśadāśayaḥśāntiṁ me samavasthānaṁbrahma kaivalyam aśnute +udāsīnam ivādhyakṣaṁdravya-jñāna-kriyātmanāmkūṭa-stham imam ātmānaṁyo vedāpnoti śobhanam +bhinnasya liṅgasya guṇa-pravāhodravya-kriyā-kāraka-cetanātmanaḥdṛṣṭāsu sampatsu vipatsu sūrayona vikriyante mayi baddha-sauhṛdāḥ +samaḥ samānottama-madhyamādhamaḥsukhe ca duḥkhe ca jitendriyāśayaḥmayopakḷptākhila-loka-saṁyutovidhatsva vīrākhila-loka-rakṣaṇam +śreyaḥ prajā-pālanam eva rājñoyat sāmparāye sukṛtāt ṣaṣṭham aṁśamhartānyathā hṛta-puṇyaḥ prajānāmarakṣitā kara-hāro ’gham atti +evaṁ dvijāgryānumatānuvṛtta-dharma-pradhāno ’nyatamo ’vitāsyāḥhrasvena kālena gṛhopayātāndraṣṭāsi siddhān anurakta-lokaḥ +varaṁ ca mat kañcana mānavendravṛṇīṣva te ’haṁ guṇa-śīla-yantritaḥnāhaṁ makhair vai sulabhas tapobhiryogena vā yat sama-citta-vartī +maitreya uvācasa itthaṁ loka-guruṇāviṣvaksenena viśva-jitanuśāsita ādeśaṁśirasā jagṛhe hareḥ +spṛśantaṁ pādayoḥ premṇāvrīḍitaṁ svena karmaṇāśata-kratuṁ pariṣvajyavidveṣaṁ visasarja ha +bhagavān atha viśvātmāpṛthunopahṛtārhaṇaḥsamujjihānayā bhaktyāgṛhīta-caraṇāmbujaḥ +prasthānābhimukho ’py enamanugraha-vilambitaḥpaśyan padma-palāśākṣona pratasthe suhṛt satām +sa ādi-rājo racitāñjalir hariṁvilokituṁ nāśakad aśru-locanaḥna kiñcanovāca sa bāṣpa-viklavohṛdopaguhyāmum adhād avasthitaḥ +athāvamṛjyāśru-kalā vilokayannatṛpta-dṛg-gocaram āha pūruṣampadā spṛśantaṁ kṣitim aṁsa unnatevinyasta-hastāgram uraṅga-vidviṣaḥ +pṛthur uvācavarān vibho tvad varadeśvarād budhaḥkathaṁ vṛṇīte guṇa-vikriyātmanāmye nārakāṇām api santi dehināṁtān īśa kaivalya-pate vṛṇe na ca +na kāmaye nātha tad apy ahaṁ kvacinna yatra yuṣmac-caraṇāmbujāsavaḥmahattamāntar-hṛdayān mukha-cyutovidhatsva karṇāyutam eṣa me varaḥ +sa uttamaśloka mahan-mukha-cyutobhavat-padāmbhoja-sudhā kaṇānilaḥsmṛtiṁ punar vismṛta-tattva-vartmanāṁkuyogināṁ no vitaraty alaṁ varaiḥ +yaśaḥ śivaṁ suśrava ārya-saṅgameyadṛcchayā copaśṛṇoti te sakṛtkathaṁ guṇa-jño viramed vinā paśuṁśrīr yat pravavre guṇa-saṅgrahecchayā +athābhaje tvākhila-pūruṣottamaṁguṇālayaṁ padma-kareva lālasaḥapy āvayor eka-pati-spṛdhoḥ kalirna syāt kṛta-tvac-caraṇaika-tānayoḥ +jagaj-jananyāṁ jagad-īśa vaiśasaṁsyād eva yat-karmaṇi naḥ samīhitamkaroṣi phalgv apy uru dīna-vatsalaḥsva eva dhiṣṇye ’bhiratasya kiṁ tayā +bhajanty atha tvām ata eva sādhavovyudasta-māyā-guṇa-vibhramodayambhavat-padānusmaraṇād ṛte satāṁnimittam anyad bhagavan na vidmahe +manye giraṁ te jagatāṁ vimohinīṁvaraṁ vṛṇīṣveti bhajantam āttha yatvācā nu tantyā yadi te jano ’sitaḥkathaṁ punaḥ karma karoti mohitaḥ +tvan-māyayāddhā jana īśa khaṇḍitoyad anyad āśāsta ṛtātmano ’budhaḥyathā cared bāla-hitaṁ pitā svayaṁtathā tvam evārhasi naḥ samīhitum +maitreya uvācaity ādi-rājena nutaḥ sa viśva-dṛktam āha rājan mayi bhaktir astu tediṣṭyedṛśī dhīr mayi te kṛtā yayāmāyāṁ madīyāṁ tarati sma dustyajām +tat tvaṁ kuru mayādiṣṭamapramattaḥ prajāpatemad-ādeśa-karo lokaḥsarvatrāpnoti śobhanam +maitreya uvācaiti vainyasya rājarṣeḥpratinandyārthavad vacaḥpūjito ’nugṛhītvainaṁgantuṁ cakre ’cyuto matim +devarṣi-pitṛ-gandharva-siddha-cāraṇa-pannagāḥkinnarāpsaraso martyāḥkhagā bhūtāny anekaśaḥ +bhagavān api rājarṣeḥsopādhyāyasya cācyutaḥharann iva mano ’muṣyasva-dhāma pratyapadyata +adṛṣṭāya namaskṛtyanṛpaḥ sandarśitātmaneavyaktāya ca devānāṁdevāya sva-puraṁ yayau +maitreya uvācamauktikaiḥ kusuma-sragbhirdukūlaiḥ svarṇa-toraṇaiḥmahā-surabhibhir dhūpairmaṇḍitaṁ tatra tatra vai +candanāguru-toyārdra-rathyā-catvara-mārgavatpuṣpākṣata-phalais tokmairlājair arcirbhir arcitam +savṛndaiḥ kadalī-stambhaiḥpūga-potaiḥ pariṣkṛtamtaru-pallava-mālābhiḥsarvataḥ samalaṅkṛtam +prajās taṁ dīpa-balibhiḥsambhṛtāśeṣa-maṅgalaiḥabhīyur mṛṣṭa-kanyāś camṛṣṭa-kuṇḍala-maṇḍitāḥ +śaṅkha-dundubhi-ghoṣeṇabrahma-ghoṣeṇa cartvijāmviveśa bhavanaṁ vīraḥstūyamāno gata-smayaḥ +pūjitaḥ pūjayām āsatatra tatra mahā-yaśāḥpaurāñ jānapadāṁs tāṁs tānprītaḥ priya-vara-pradaḥ +sa evam ādīny anavadya-ceṣṭitaḥkarmāṇi bhūyāṁsi mahān mahattamaḥkurvan śaśāsāvani-maṇḍalaṁ yaśaḥsphītaṁ nidhāyāruruhe paraṁ padam +sūta uvācatad ādi-rājasya yaśo vijṛmbhitaṁguṇair aśeṣair guṇavat-sabhājitamkṣattā mahā-bhāgavataḥ sadaspatekauṣāraviṁ prāha gṛṇantam arcayan +vidura uvācaso ’bhiṣiktaḥ pṛthur viprairlabdhāśeṣa-surārhaṇaḥbibhrat sa vaiṣṇavaṁ tejobāhvor yābhyāṁ dudoha gām +ko nv asya kīrtiṁ na śṛṇoty abhijñoyad-vikramocchiṣṭam aśeṣa-bhūpāḥlokāḥ sa-pālā upajīvanti kāmamadyāpi tan me vada karma śuddham +maitreya uvācagaṅgā-yamunayor nadyorantarā kṣetram āvasanārabdhān eva bubhujebhogān puṇya-jihāsayā +sarvatrāskhalitādeśaḥsapta-dvīpaika-daṇḍa-dhṛkanyatra brāhmaṇa-kulādanyatrācyuta-gotrataḥ +ekadāsīn mahā-satra-dīkṣā tatra divaukasāmsamājo brahmarṣīṇāṁ carājarṣīṇāṁ ca sattama +tasminn arhatsu sarveṣusv-arciteṣu yathārhataḥutthitaḥ sadaso madhyetārāṇām uḍurāḍ iva +prāṁśuḥ pīnāyata-bhujogauraḥ kañjāruṇekṣaṇaḥsunāsaḥ sumukhaḥ saumyaḥpīnāṁsaḥ sudvija-smitaḥ +vyūḍha-vakṣā bṛhac-chroṇirvali-valgu-dalodaraḥāvarta-nābhir ojasvīkāñcanorur udagra-pāt +sūkṣma-vakrāsita-snigdha-mūrdhajaḥ kambu-kandharaḥmahā-dhane dukūlāgryeparidhāyopavīya ca +vyañjitāśeṣa-gātra-śrīrniyame nyasta-bhūṣaṇaḥkṛṣṇājina-dharaḥ śrīmānkuśa-pāṇiḥ kṛtocitaḥ +śiśira-snigdha-tārākṣaḥsamaikṣata samantataḥūcivān idam urvīśaḥsadaḥ saṁharṣayann iva +cāru citra-padaṁ ślakṣṇaṁmṛṣṭaṁ gūḍham aviklavamsarveṣām upakārārthaṁtadā anuvadann iva +rājovācasabhyāḥ śṛṇuta bhadraṁ vaḥsādhavo ya ihāgatāḥsatsu jijñāsubhir dharmamāvedyaṁ sva-manīṣitam +ahaṁ daṇḍa-dharo rājāprajānām iha yojitaḥrakṣitā vṛttidaḥ sveṣusetuṣu sthāpitā pṛthak +tasya me tad-anuṣṭhānādyān āhur brahma-vādinaḥlokāḥ syuḥ kāma-sandohāyasya tuṣyati diṣṭa-dṛk +ya uddharet karaṁ rājāprajā dharmeṣv aśikṣayanprajānāṁ śamalaṁ bhuṅktebhagaṁ ca svaṁ jahāti saḥ +tat prajā bhartṛ-piṇḍārthaṁsvārtham evānasūyavaḥkurutādhokṣaja-dhiyastarhi me ’nugrahaḥ kṛtaḥ +yūyaṁ tad anumodadhvaṁpitṛ-devarṣayo ’malāḥkartuḥ śāstur anujñātustulyaṁ yat pretya tat phalam +asti yajña-patir nāmakeṣāñcid arha-sattamāḥihāmutra ca lakṣyantejyotsnāvatyaḥ kvacid bhuvaḥ +manor uttānapādasyadhruvasyāpi mahīpateḥpriyavratasya rājarṣeraṅgasyāsmat-pituḥ pituḥ +dauhitrādīn ṛte mṛtyoḥśocyān dharma-vimohitānvarga-svargāpavargāṇāṁprāyeṇaikātmya-hetunā +yat-pāda-sevābhirucis tapasvināmaśeṣa-janmopacitaṁ malaṁ dhiyaḥsadyaḥ kṣiṇoty anvaham edhatī satīyathā padāṅguṣṭha-viniḥsṛtā sarit +vinirdhutāśeṣa-mano-malaḥ pumānasaṅga-vijñāna-viśeṣa-vīryavānyad-aṅghri-mūle kṛta-ketanaḥ punarna saṁsṛtiṁ kleśa-vahāṁ prapadyate +tam eva yūyaṁ bhajatātma-vṛttibhirmano-vacaḥ-kāya-guṇaiḥ sva-karmabhiḥamāyinaḥ kāma-dughāṅghri-paṅkajaṁyathādhikārāvasitārtha-siddhayaḥ +asāv ihāneka-guṇo ’guṇo ’dhvaraḥpṛthag-vidha-dravya-guṇa-kriyoktibhiḥsampadyate ’rthāśaya-liṅga-nāmabhirviśuddha-vijñāna-ghanaḥ svarūpataḥ +pradhāna-kālāśaya-dharma-saṅgraheśarīra eṣa pratipadya cetanāmkriyā-phalatvena vibhur vibhāvyateyathānalo dāruṣu tad-guṇātmakaḥ +aho mamāmī vitaranty anugrahaṁhariṁ guruṁ yajña-bhujām adhīśvaramsva-dharma-yogena yajanti māmakānirantaraṁ kṣoṇi-tale dṛḍha-vratāḥ +mā jātu tejaḥ prabhaven maharddhibhistitikṣayā tapasā vidyayā cadedīpyamāne ’jita-devatānāṁkule svayaṁ rāja-kulād dvijānām +brahmaṇya-devaḥ puruṣaḥ purātanonityaṁ harir yac-caraṇābhivandanātavāpa lakṣmīm anapāyinīṁ yaśojagat-pavitraṁ ca mahattamāgraṇīḥ +yat-sevayāśeṣa-guhāśayaḥ sva-rāḍvipra-priyas tuṣyati kāmam īśvaraḥtad eva tad-dharma-parair vinītaiḥsarvātmanā brahma-kulaṁ niṣevyatām +pumāḻ labhetānativelam ātmanaḥprasīdato ’tyanta-śamaṁ svataḥ svayamyan-nitya-sambandha-niṣevayā tataḥparaṁ kim atrāsti mukhaṁ havir-bhujām +aśnāty anantaḥ khalu tattva-kovidaiḥśraddhā-hutaṁ yan-mukha ijya-nāmabhiḥna vai tathā cetanayā bahiṣ-kṛtehutāśane pāramahaṁsya-paryaguḥ +yad brahma nityaṁ virajaṁ sanātanaṁśraddhā-tapo-maṅgala-mauna-saṁyamaiḥsamādhinā bibhrati hārtha-dṛṣṭayeyatredam ādarśa ivāvabhāsate +teṣām ahaṁ pāda-saroja-reṇumāryā vaheyādhi-kirīṭam āyuḥyaṁ nityadā bibhrata āśu pāpaṁnaśyaty amuṁ sarva-guṇā bhajanti +guṇāyanaṁ śīla-dhanaṁ kṛta-jñaṁvṛddhāśrayaṁ saṁvṛṇate ’nu sampadaḥprasīdatāṁ brahma-kulaṁ gavāṁ cajanārdanaḥ sānucaraś ca mahyam +maitreya uvācaiti bruvāṇaṁ nṛpatiṁpitṛ-deva-dvijātayaḥtuṣṭuvur hṛṣṭa-manasaḥsādhu-vādena sādhavaḥ +putreṇa jayate lokāniti satyavatī śrutiḥbrahma-daṇḍa-hataḥ pāpoyad veno ’tyatarat tamaḥ +hiraṇyakaśipuś cāpibhagavan-nindayā tamaḥvivikṣur atyagāt sūnoḥprahlādasyānubhāvataḥ +vīra-varya pitaḥ pṛthvyāḥsamāḥ sañjīva śāśvatīḥyasyedṛśy acyute bhaktiḥsarva-lokaika-bhartari +aho vayaṁ hy adya pavitra-kīrtetvayaiva nāthena mukunda-nāthāḥya uttamaślokatamasya viṣṇorbrahmaṇya-devasya kathāṁ vyanakti +nātyadbhutam idaṁ nāthatavājīvyānuśāsanamprajānurāgo mahatāṁprakṛtiḥ karuṇātmanām +adya nas tamasaḥ pārastvayopāsāditaḥ prabhobhrāmyatāṁ naṣṭa-dṛṣṭīnāṁkarmabhir daiva-saṁjñitaiḥ +namo vivṛddha-sattvāyapuruṣāya mahīyaseyo brahma kṣatram āviśyabibhartīdaṁ sva-tejasā +maitreya uvācajaneṣu pragṛṇatsv evaṁpṛthuṁ pṛthula-vikramamtatropajagmur munayaścatvāraḥ sūrya-varcasaḥ +tāṁs tu siddheśvarān rājāvyomno ’vatarato ’rciṣālokān apāpān kurvāṇānsānugo ’caṣṭa lakṣitān +tad-darśanodgatān prāṇānpratyāditsur ivotthitaḥsa-sadasyānugo vainyaindriyeśo guṇān iva +gauravād yantritaḥ sabhyaḥpraśrayānata-kandharaḥvidhivat pūjayāṁ cakregṛhītādhyarhaṇāsanān +tat-pāda-śauca-salilairmārjitālaka-bandhanaḥtatra śīlavatāṁ vṛttamācaran mānayann iva +hāṭakāsana āsīnānsva-dhiṣṇyeṣv iva pāvakānśraddhā-saṁyama-saṁyuktaḥprītaḥ prāha bhavāgrajān +pṛthur uvācaaho ācaritaṁ kiṁ memaṅgalaṁ maṅgalāyanāḥyasya vo darśanaṁ hy āsīddurdarśānāṁ ca yogibhiḥ +kiṁ tasya durlabhataramiha loke paratra cayasya viprāḥ prasīdantiśivo viṣṇuś ca sānugaḥ +naiva lakṣayate lokolokān paryaṭato ’pi yānyathā sarva-dṛśaṁ sarvaātmānaṁ ye ’sya hetavaḥ +adhanā api te dhanyāḥsādhavo gṛha-medhinaḥyad-gṛhā hy arha-varyāmbu-tṛṇa-bhūmīśvarāvarāḥ +vyālālaya-drumā vai teṣvariktākhila-sampadaḥyad-gṛhās tīrtha-pādīya-pādatīrtha-vivarjitāḥ +svāgataṁ vo dvija-śreṣṭhāyad-vratāni mumukṣavaḥcaranti śraddhayā dhīrābālā eva bṛhanti ca +kaccin naḥ kuśalaṁ nāthāindriyārthārtha-vedināmvyasanāvāpa etasminpatitānāṁ sva-karmabhiḥ +bhavatsu kuśala-praśnaātmārāmeṣu neṣyatekuśalākuśalā yatrana santi mati-vṛttayaḥ +tad ahaṁ kṛta-viśrambhaḥsuhṛdo vas tapasvināmsampṛcche bhava etasminkṣemaḥ kenāñjasā bhavet +vyaktam ātmavatām ātmābhagavān ātma-bhāvanaḥsvānām anugrahāyemāṁsiddha-rūpī caraty ajaḥ +maitreya uvācapṛthos tat sūktam ākarṇyasāraṁ suṣṭhu mitaṁ madhusmayamāna iva prītyākumāraḥ pratyuvāca ha +sanat-kumāra uvācasādhu pṛṣṭaṁ mahārājasarva-bhūta-hitātmanābhavatā viduṣā cāpisādhūnāṁ matir īdṛśī +saṅgamaḥ khalu sādhūnāmubhayeṣāṁ ca sammataḥyat-sambhāṣaṇa-sampraśnaḥsarveṣāṁ vitanoti śam +asty eva rājan bhavato madhudviṣaḥpādāravindasya guṇānuvādaneratir durāpā vidhunoti naiṣṭhikīkāmaṁ kaṣāyaṁ malam antar-ātmanaḥ +śāstreṣv iyān eva suniścito nṛṇāṁkṣemasya sadhryag-vimṛśeṣu hetuḥasaṅga ātma-vyatirikta ātmanidṛḍhā ratir brahmaṇi nirguṇe ca yā +sā śraddhayā bhagavad-dharma-caryayājijñāsayādhyātmika-yoga-niṣṭhayāyogeśvaropāsanayā ca nityaṁpuṇya-śravaḥ-kathayā puṇyayā ca +arthendriyārāma-sagoṣṭhy-atṛṣṇayātat-sammatānām aparigraheṇa cavivikta-rucyā paritoṣa ātmanivinā harer guṇa-pīyūṣa-pānāt +ahiṁsayā pāramahaṁsya-caryayāsmṛtyā mukundācaritāgrya-sīdhunāyamair akāmair niyamaiś cāpy anindayānirīhayā dvandva-titikṣayā ca +harer muhus tatpara-karṇa-pūra-guṇābhidhānena vijṛmbhamāṇayābhaktyā hy asaṅgaḥ sad-asaty anātmanisyān nirguṇe brahmaṇi cāñjasā ratiḥ +yadā ratir brahmaṇi naiṣṭhikī pumānācāryavān jñāna-virāga-raṁhasādahaty avīryaṁ hṛdayaṁ jīva-kośaṁpañcātmakaṁ yonim ivotthito ’gniḥ +dagdhāśayo mukta-samasta-tad-guṇonaivātmano bahir antar vicaṣṭeparātmanor yad-vyavadhānaṁ purastātsvapne yathā puruṣas tad-vināśe +ātmānam indriyārthaṁ caparaṁ yad ubhayor apisaty āśaya upādhau vaipumān paśyati nānyadā +nimitte sati sarvatrajalādāv api pūruṣaḥātmanaś ca parasyāpibhidāṁ paśyati nānyadā +indriyair viṣayākṛṣṭairākṣiptaṁ dhyāyatāṁ manaḥcetanāṁ harate buddheḥstambas toyam iva hradāt +bhraśyaty anusmṛtiś cittaṁjñāna-bhraṁśaḥ smṛti-kṣayetad-rodhaṁ kavayaḥ prāhurātmāpahnavam ātmanaḥ +nātaḥ parataro lokepuṁsaḥ svārtha-vyatikramaḥyad-adhy anyasya preyastvamātmanaḥ sva-vyatikramāt +arthendriyārthābhidhyānaṁsarvārthāpahnavo nṛṇāmbhraṁśito jñāna-vijñānādyenāviśati mukhyatām +na kuryāt karhicit saṅgaṁtamas tīvraṁ titīriṣuḥdharmārtha-kāma-mokṣāṇāṁyad atyanta-vighātakam +tatrāpi mokṣa evārthaātyantikatayeṣyatetraivargyo ’rtho yato nityaṁkṛtānta-bhaya-saṁyutaḥ +pare ’vare ca ye bhāvāguṇa-vyatikarād anuna teṣāṁ vidyate kṣemamīśa-vidhvaṁsitāśiṣām +tat tvaṁ narendra jagatām atha tasthūṣāṁ cadehendriyāsu-dhiṣaṇātmabhir āvṛtānāmyaḥ kṣetravit-tapatayā hṛdi viśvag āviḥpratyak cakāsti bhagavāṁs tam avehi so ’smi +yasminn idaṁ sad-asad-ātmatayā vibhātimāyā viveka-vidhuti sraji vāhi-buddhiḥtaṁ nitya-mukta-pariśuddha-viśuddha-tattvaṁpratyūḍha-karma-kalila-prakṛtiṁ prapadye +yat-pāda-paṅkaja-palāśa-vilāsa-bhaktyākarmāśayaṁ grathitam udgrathayanti santaḥtadvan na rikta-matayo yatayo ’pi ruddha-sroto-gaṇās tam araṇaṁ bhaja vāsudevam +kṛcchro mahān iha bhavārṇavam aplaveśāṁṣaḍ-varga-nakram asukhena titīrṣantitat tvaṁ harer bhagavato bhajanīyam aṅghriṁkṛtvoḍupaṁ vyasanam uttara dustarārṇam +maitreya uvācasa evaṁ brahma-putreṇakumāreṇātma-medhasādarśitātma-gatiḥ samyakpraśasyovāca taṁ nṛpaḥ +rājovācakṛto me ’nugrahaḥ pūrvaṁhariṇārtānukampinātam āpādayituṁ brahmanbhagavan yūyam āgatāḥ +niṣpāditaś ca kārtsnyenabhagavadbhir ghṛṇālubhiḥsādhūcchiṣṭaṁ hi me sarvamātmanā saha kiṁ dade +prāṇā dārāḥ sutā brahmangṛhāś ca sa-paricchadāḥrājyaṁ balaṁ mahī kośaiti sarvaṁ niveditam +sainā-patyaṁ ca rājyaṁ cadaṇḍa-netṛtvam eva casarva lokādhipatyaṁ caveda-śāstra-vid arhati +svam eva brāhmaṇo bhuṅktesvaṁ vaste svaṁ dadāti catasyaivānugraheṇānnaṁbhuñjate kṣatriyādayaḥ +yair īdṛśī bhagavato gatir ātma-vādaekāntato nigamibhiḥ pratipāditā naḥtuṣyantv adabhra-karuṇāḥ sva-kṛtena nityaṁko nāma tat pratikaroti vinoda-pātram +maitreya uvācata ātma-yoga-patayaādi-rājena pūjitāḥśīlaṁ tadīyaṁ śaṁsantaḥkhe ’bhavan miṣatāṁ nṛṇām +vainyas tu dhuryo mahatāṁsaṁsthityādhyātma-śikṣayāāpta-kāmam ivātmānaṁmena ātmany avasthitaḥ +karmāṇi ca yathā-kālaṁyathā-deśaṁ yathā-balamyathocitaṁ yathā-vittamakarod brahma-sāt-kṛtam +phalaṁ brahmaṇi sannyasyanirviṣaṅgaḥ samāhitaḥkarmādhyakṣaṁ ca manvānaātmānaṁ prakṛteḥ param +gṛheṣu vartamāno ’pisa sāmrājya-śriyānvitaḥnāsajjatendriyārtheṣuniraham-matir arkavat +evam adhyātma-yogenakarmāṇy anusamācaranputrān utpādayām āsapañcārciṣy ātma-sammatān +vijitāśvaṁ dhūmrakeśaṁharyakṣaṁ draviṇaṁ vṛkamsarveṣāṁ loka-pālānāṁdadhāraikaḥ pṛthur guṇān +gopīthāya jagat-sṛṣṭeḥkāle sve sve ’cyutātmakaḥmano-vāg-vṛttibhiḥ saumyairguṇaiḥ saṁrañjayan prajāḥ +rājety adhān nāmadheyaṁsoma-rāja ivāparaḥsūryavad visṛjan gṛhṇanpratapaṁś ca bhuvo vasu +durdharṣas tejasevāgnirmahendra iva durjayaḥtitikṣayā dharitrīvadyaur ivābhīṣṭa-do nṛṇām +varṣati sma yathā-kāmaṁparjanya iva tarpayansamudra iva durbodhaḥsattvenācala-rāḍ iva +dharma-rāḍ iva śikṣāyāmāścarye himavān ivakuvera iva kośāḍhyoguptārtho varuṇo yathā +mātariśveva sarvātmābalena mahasaujasāaviṣahyatayā devobhagavān bhūta-rāḍ iva +kandarpa iva saundaryemanasvī mṛga-rāḍ ivavātsalye manuvan nṛṇāṁprabhutve bhagavān ajaḥ +bṛhaspatir brahma-vādeātmavattve svayaṁ hariḥbhaktyā go-guru-vipreṣuviṣvaksenānuvartiṣuhriyā praśraya-śīlābhyāmātma-tulyaḥ parodyame +kīrtyordhva-gītayā pumbhistrailokye tatra tatra hapraviṣṭaḥ karṇa-randhreṣustrīṇāṁ rāmaḥ satām iva +maitreya uvācadṛṣṭvātmānaṁ pravayasamekadā vainya ātmavānātmanā vardhitāśeṣa-svānusargaḥ prajāpatiḥ +tatrāpy adābhya-niyamovaikhānasa-susammateārabdha ugra-tapasiyathā sva-vijaye purā +kanda-mūla-phalāhāraḥśuṣka-parṇāśanaḥ kvacitab-bhakṣaḥ katicit pakṣānvāyu-bhakṣas tataḥ param +grīṣme pañca-tapā vīrovarṣāsv āsāraṣāṇ muniḥākaṇṭha-magnaḥ śiśireudake sthaṇḍile-śayaḥ +titikṣur yata-vāg dāntaūrdhva-retā jitānilaḥārirādhayiṣuḥ kṛṣṇamacarat tapa uttamam +tena kramānusiddhenadhvasta-karma-malāśayaḥprāṇāyāmaiḥ sanniruddha-ṣaḍ-vargaś chinna-bandhanaḥ +sanat-kumāro bhagavānyad āhādhyātmikaṁ paramyogaṁ tenaiva puruṣamabhajat puruṣarṣabhaḥ +bhagavad-dharmiṇaḥ sādhoḥśraddhayā yatataḥ sadābhaktir bhagavati brahmaṇyananya-viṣayābhavat +tasyānayā bhagavataḥ parikarma-śuddha-sattvātmanas tad-anusaṁsmaraṇānupūrtyājñānaṁ viraktimad abhūn niśitena yenaciccheda saṁśaya-padaṁ nija-jīva-kośam +chinnānya-dhīr adhigatātma-gatir nirīhastat tatyaje ’cchinad idaṁ vayunena yenatāvan na yoga-gatibhir yatir apramattoyāvad gadāgraja-kathāsu ratiṁ na kuryāt +evaṁ sa vīra-pravaraḥsaṁyojyātmānam ātmanibrahma-bhūto dṛḍhaṁ kāletatyāja svaṁ kalevaram +sampīḍya pāyuṁ pārṣṇibhyāṁvāyum utsārayañ chanaiḥnābhyāṁ koṣṭheṣv avasthāpyahṛd-uraḥ-kaṇṭha-śīrṣaṇi +utsarpayaṁs tu taṁ mūrdhnikrameṇāveśya niḥspṛhaḥvāyuṁ vāyau kṣitau kāyaṁtejas tejasy ayūyujat +khāny ākāśe dravaṁ toyeyathā-sthānaṁ vibhāgaśaḥkṣitim ambhasi tat tejasyado vāyau nabhasy amum +indriyeṣu manas tānitan-mātreṣu yathodbhavambhūtādināmūny utkṛṣyamahaty ātmani sandadhe +taṁ sarva-guṇa-vinyāsaṁjīve māyāmaye nyadhāttaṁ cānuśayam ātma-sthamasāv anuśayī pumānjñāna-vairāgya-vīryeṇasvarūpa-stho ’jahāt prabhuḥ +arcir nāma mahā-rājñītat-patny anugatā vanamsukumāry atad-arhā cayat-padbhyāṁ sparśanaṁ bhuvaḥ +atīva bhartur vrata-dharma-niṣṭhayāśuśrūṣayā cārṣa-deha-yātrayānāvindatārtiṁ parikarśitāpi sāpreyaskara-sparśana-māna-nirvṛtiḥ +dehaṁ vipannākhila-cetanādikaṁpatyuḥ pṛthivyā dayitasya cātmanaḥālakṣya kiñcic ca vilapya sā satīcitām athāropayad adri-sānuni +vidhāya kṛtyaṁ hradinī-jalāplutādattvodakaṁ bhartur udāra-karmaṇaḥnatvā divi-sthāṁs tridaśāṁs triḥ parītyaviveśa vahniṁ dhyāyatī bhartṛ-pādau +vilokyānugatāṁ sādhvīṁpṛthuṁ vīra-varaṁ patimtuṣṭuvur varadā devairdeva-patnyaḥ sahasraśaḥ +kurvatyaḥ kusumāsāraṁtasmin mandara-sānuninadatsv amara-tūryeṣugṛṇanti sma parasparam +devya ūcuḥaho iyaṁ vadhūr dhanyāyā caivaṁ bhū-bhujāṁ patimsarvātmanā patiṁ bhejeyajñeśaṁ śrīr vadhūr iva +saiṣā nūnaṁ vrajaty ūrdhvamanu vainyaṁ patiṁ satīpaśyatāsmān atītyārcirdurvibhāvyena karmaṇā +teṣāṁ durāpaṁ kiṁ tv anyanmartyānāṁ bhagavat-padambhuvi lolāyuṣo ye vainaiṣkarmyaṁ sādhayanty uta +sa vañcito batātma-dhrukkṛcchreṇa mahatā bhuvilabdhvāpavargyaṁ mānuṣyaṁviṣayeṣu viṣajjate +maitreya uvācastuvatīṣv amara-strīṣupati-lokaṁ gatā vadhūḥyaṁ vā ātma-vidāṁ dhuryovainyaḥ prāpācyutāśrayaḥ +ittham-bhūtānubhāvo ’saupṛthuḥ sa bhagavattamaḥkīrtitaṁ tasya caritamuddāma-caritasya te +ya idaṁ sumahat puṇyaṁśraddhayāvahitaḥ paṭhetśrāvayec chṛṇuyād vāpisa pṛthoḥ padavīm iyāt +brāhmaṇo brahma-varcasvīrājanyo jagatī-patiḥvaiśyaḥ paṭhan viṭ-patiḥ syācchūdraḥ sattamatām iyāt +triḥ kṛtva idam ākarṇyanaro nāry athavādṛtāaprajaḥ su-prajatamonirdhano dhanavattamaḥ +aspaṣṭa-kīrtiḥ suyaśāmūrkho bhavati paṇḍitaḥidaṁ svasty-ayanaṁ puṁsāmamaṅgalya-nivāraṇam +dhanyaṁ yaśasyam āyuṣyaṁsvargyaṁ kali-malāpahamdharmārtha-kāma-mokṣāṇāṁsamyak siddhim abhīpsubhiḥśraddhayaitad anuśrāvyaṁcaturṇāṁ kāraṇaṁ param +vijayābhimukho rājāśrutvaitad abhiyāti yānbaliṁ tasmai haranty agrerājānaḥ pṛthave yathā +muktānya-saṅgo bhagavatyamalāṁ bhaktim udvahanvainyasya caritaṁ puṇyaṁśṛṇuyāc chrāvayet paṭhet +vaicitravīryābhihitaṁmahan-māhātmya-sūcakamasmin kṛtam atimartyaṁpārthavīṁ gatim āpnuyāt +anudinam idam ādareṇa śṛṇvanpṛthu-caritaṁ prathayan vimukta-saṅgaḥbhagavati bhava-sindhu-pota-pādesa ca nipuṇāṁ labhate ratiṁ manuṣyaḥ +maitreya uvācavijitāśvo ’dhirājāsītpṛthu-putraḥ pṛthu-śravāḥyavīyobhyo ’dadāt kāṣṭhābhrātṛbhyo bhrātṛ-vatsalaḥ +haryakṣāyādiśat prācīṁdhūmrakeśāya dakṣiṇāmpratīcīṁ vṛka-saṁjñāyaturyāṁ draviṇase vibhuḥ +antardhāna-gatiṁ śakrāllabdhvāntardhāna-saṁjñitaḥapatya-trayam ādhattaśikhaṇḍinyāṁ susammatam +pāvakaḥ pavamānaś caśucir ity agnayaḥ purāvasiṣṭha-śāpād utpannāḥpunar yoga-gatiṁ gatāḥ +antardhāno nabhasvatyāṁhavirdhānam avindataya indram aśva-hartāraṁvidvān api na jaghnivān +rājñāṁ vṛttiṁ karādāna-daṇḍa-śulkādi-dāruṇāmmanyamāno dīrgha-sattra-vyājena visasarja ha +tatrāpi haṁsaṁ puruṣaṁparamātmānam ātma-dṛkyajaṁs tal-lokatām āpakuśalena samādhinā +havirdhānād dhavirdhānīvidurāsūta ṣaṭ sutānbarhiṣadaṁ gayaṁ śuklaṁkṛṣṇaṁ satyaṁ jitavratam +barhiṣat sumahā-bhāgohāvirdhāniḥ prajāpatiḥkriyā-kāṇḍeṣu niṣṇātoyogeṣu ca kurūdvaha +yasyedaṁ deva-yajanamanuyajñaṁ vitanvataḥprācīnāgraiḥ kuśair āsīdāstṛtaṁ vasudhā-talam +sāmudrīṁ devadevoktāmupayeme śatadrutimyāṁ vīkṣya cāru-sarvāṅgīṁkiśorīṁ suṣṭhv-alaṅkṛtāmparikramantīm udvāhecakame ’gniḥ śukīm iva +vibudhāsura-gandharva-muni-siddha-naroragāḥvijitāḥ sūryayā dikṣukvaṇayantyaiva nūpuraiḥ +prācīnabarhiṣaḥ putrāḥśatadrutyāṁ daśābhavantulya-nāma-vratāḥ sarvedharma-snātāḥ pracetasaḥ +pitrādiṣṭāḥ prajā-sargetapase ’rṇavam āviśandaśa-varṣa-sahasrāṇitapasārcaṁs tapas-patim +yad uktaṁ pathi dṛṣṭenagiriśena prasīdatātad dhyāyanto japantaś capūjayantaś ca saṁyatāḥ +vidura uvācapracetasāṁ giritreṇayathāsīt pathi saṅgamaḥyad utāha haraḥ prītastan no brahman vadārthavat +saṅgamaḥ khalu viprarṣeśiveneha śarīriṇāmdurlabho munayo dadhyurasaṅgād yam abhīpsitam +ātmārāmo ’pi yas tv asyaloka-kalpasya rādhaseśaktyā yukto vicaratighorayā bhagavān bhavaḥ +maitreya uvācapracetasaḥ pitur vākyaṁśirasādāya sādhavaḥdiśaṁ pratīcīṁ prayayustapasy ādṛta-cetasaḥ +sa-samudram upa vistīrṇamapaśyan sumahat saraḥmahan-mana iva svacchaṁprasanna-salilāśayam +nīla-raktotpalāmbhoja-kahlārendīvarākaramhaṁsa-sārasa-cakrāhva-kāraṇḍava-nikūjitam +matta-bhramara-sausvarya-hṛṣṭa-roma-latāṅghripampadma-kośa-rajo dikṣuvikṣipat-pavanotsavam +tatra gāndharvam ākarṇyadivya-mārga-manoharamvisismyū rāja-putrās temṛdaṅga-paṇavādy anu +tarhy eva sarasas tasmānniṣkrāmantaṁ sahānugamupagīyamānam amara-pravaraṁ vibudhānugaiḥ +sa tān prapannārti-harobhagavān dharma-vatsalaḥdharma-jñān śīla-sampannānprītaḥ prītān uvāca ha +śrī-rudra uvācayūyaṁ vediṣadaḥ putrāviditaṁ vaś cikīrṣitamanugrahāya bhadraṁ vaevaṁ me darśanaṁ kṛtam +yaḥ paraṁ raṁhasaḥ sākṣāttri-guṇāj jīva-saṁjñitātbhagavantaṁ vāsudevaṁprapannaḥ sa priyo hi me +sva-dharma-niṣṭhaḥ śata-janmabhiḥ pumānviriñcatām eti tataḥ paraṁ hi māmavyākṛtaṁ bhāgavato ’tha vaiṣṇavaṁpadaṁ yathāhaṁ vibudhāḥ kalātyaye +atha bhāgavatā yūyaṁpriyāḥ stha bhagavān yathāna mad bhāgavatānāṁ capreyān anyo ’sti karhicit +idaṁ viviktaṁ japtavyaṁpavitraṁ maṅgalaṁ paramniḥśreyasa-karaṁ cāpiśrūyatāṁ tad vadāmi vaḥ +maitreya uvācaity anukrośa-hṛdayobhagavān āha tāñ chivaḥbaddhāñjalīn rāja-putrānnārāyaṇa-paro vacaḥ +śrī-rudra uvācajitaṁ ta ātma-vid-varya-svastaye svastir astu mebhavatārādhasā rāddhaṁsarvasmā ātmane namaḥ +namaḥ paṅkaja-nābhāyabhūta-sūkṣmendriyātmanevāsudevāya śāntāyakūṭa-sthāya sva-rociṣe +saṅkarṣaṇāya sūkṣmāyadurantāyāntakāya canamo viśva-prabodhāyapradyumnāyāntar-ātmane +namo namo ’niruddhāyahṛṣīkeśendriyātmanenamaḥ paramahaṁsāyapūrṇāya nibhṛtātmane +svargāpavarga-dvārāyanityaṁ śuci-ṣade namaḥnamo hiraṇya-vīryāyacātur-hotrāya tantave +nama ūrja iṣe trayyāḥpataye yajña-retasetṛpti-dāya ca jīvānāṁnamaḥ sarva-rasātmane +sarva-sattvātma-dehāyaviśeṣāya sthavīyasenamas trailokya-pālāyasaha ojo-balāya ca +artha-liṅgāya nabhasenamo ’ntar-bahir-ātmanenamaḥ puṇyāya lokāyaamuṣmai bhūri-varcase +pravṛttāya nivṛttāyapitṛ-devāya karmaṇenamo ’dharma-vipākāyamṛtyave duḥkha-dāya ca +namas ta āśiṣām īśamanave kāraṇātmanenamo dharmāya bṛhatekṛṣṇāyākuṇṭha-medhasepuruṣāya purāṇāyasāṅkhya-yogeśvarāya ca +śakti-traya-sametāyamīḍhuṣe ’haṅkṛtātmaneceta-ākūti-rūpāyanamo vāco vibhūtaye +darśanaṁ no didṛkṣūṇāṁdehi bhāgavatārcitamrūpaṁ priyatamaṁ svānāṁsarvendriya-guṇāñjanam +snigdha-prāvṛḍ-ghana-śyāmaṁsarva-saundarya-saṅgrahamcārv-āyata-catur-bāhusujāta-rucirānanam +prīti-prahasitāpāṅgamalakai rūpa-śobhitamlasat-paṅkaja-kiñjalka-dukūlaṁ mṛṣṭa-kuṇḍalam +siṁha-skandha-tviṣo bibhratsaubhaga-grīva-kaustubhamśriyānapāyinyā kṣipta-nikaṣāśmorasollasat +pūra-recaka-saṁvigna-vali-valgu-dalodarampratisaṅkrāmayad viśvaṁnābhyāvarta-gabhīrayā +śyāma-śroṇy-adhi-rociṣṇu-dukūla-svarṇa-mekhalamsama-cārv-aṅghri-jaṅghoru-nimna-jānu-sudarśanam +padā śarat-padma-palāśa-rociṣānakha-dyubhir no ’ntar-aghaṁ vidhunvatāpradarśaya svīyam apāsta-sādhvasaṁpadaṁ guro mārga-gurus tamo-juṣām +etad rūpam anudhyeyamātma-śuddhim abhīpsatāmyad-bhakti-yogo ’bhayadaḥsva-dharmam anutiṣṭhatām +bhavān bhaktimatā labhyodurlabhaḥ sarva-dehināmsvārājyasyāpy abhimataekāntenātma-vid-gatiḥ +taṁ durārādhyam ārādhyasatām api durāpayāekānta-bhaktyā ko vāñchetpāda-mūlaṁ vinā bahiḥ +yatra nirviṣṭam araṇaṁkṛtānto nābhimanyateviśvaṁ vidhvaṁsayan vīrya-śaurya-visphūrjita-bhruvā +kṣaṇārdhenāpi tulayena svargaṁ nāpunar-bhavambhagavat-saṅgi-saṅgasyamartyānāṁ kim utāśiṣaḥ +athānaghāṅghres tava kīrti-tīrthayorantar-bahiḥ-snāna-vidhūta-pāpmanāmbhūteṣv anukrośa-susattva-śīlināṁsyāt saṅgamo ’nugraha eṣa nas tava +na yasya cittaṁ bahir-artha-vibhramaṁtamo-guhāyāṁ ca viśuddham āviśatyad-bhakti-yogānugṛhītam añjasāmunir vicaṣṭe nanu tatra te gatim +yatredaṁ vyajyate viśvaṁviśvasminn avabhāti yattat tvaṁ brahma paraṁ jyotirākāśam iva vistṛtam +yo māyayedaṁ puru-rūpayāsṛjadbibharti bhūyaḥ kṣapayaty avikriyaḥyad-bheda-buddhiḥ sad ivātma-duḥsthayātvam ātma-tantraṁ bhagavan pratīmahi +kriyā-kalāpair idam eva yoginaḥśraddhānvitāḥ sādhu yajanti siddhayebhūtendriyāntaḥ-karaṇopalakṣitaṁvede ca tantre ca ta eva kovidāḥ +tvam eka ādyaḥ puruṣaḥ supta-śaktistayā rajaḥ-sattva-tamo vibhidyatemahān ahaṁ khaṁ marud agni-vār-dharāḥsurarṣayo bhūta-gaṇā idaṁ yataḥ +sṛṣṭaṁ sva-śaktyedam anupraviṣṭaścatur-vidhaṁ puram ātmāṁśakenaatho vidus taṁ puruṣaṁ santam antarbhuṅkte hṛṣīkair madhu sāra-ghaṁ yaḥ +sa eṣa lokān aticaṇḍa-vegovikarṣasi tvaṁ khalu kāla-yānaḥbhūtāni bhūtair anumeya-tattvoghanāvalīr vāyur ivāviṣahyaḥ +pramattam uccair iti kṛtya-cintayāpravṛddha-lobhaṁ viṣayeṣu lālasamtvam apramattaḥ sahasābhipadyasekṣul-lelihāno ’hir ivākhum antakaḥ +kas tvat-padābjaṁ vijahāti paṇḍitoyas te ’vamāna-vyayamāna-ketanaḥviśaṅkayāsmad-gurur arcati sma yadvinopapattiṁ manavaś caturdaśa +atha tvam asi no brahmanparamātman vipaścitāmviśvaṁ rudra-bhaya-dhvastamakutaścid-bhayā gatiḥ +idaṁ japata bhadraṁ voviśuddhā nṛpa-nandanāḥsva-dharmam anutiṣṭhantobhagavaty arpitāśayāḥ +tam evātmānam ātma-sthaṁsarva-bhūteṣv avasthitampūjayadhvaṁ gṛṇantaś cadhyāyantaś cāsakṛd dharim +yogādeśam upāsādyadhārayanto muni-vratāḥsamāhita-dhiyaḥ sarvaetad abhyasatādṛtāḥ +idam āha purāsmākaṁbhagavān viśvasṛk-patiḥbhṛgv-ādīnām ātmajānāṁsisṛkṣuḥ saṁsisṛkṣatām +te vayaṁ noditāḥ sarveprajā-sarge prajeśvarāḥanena dhvasta-tamasaḥsisṛkṣmo vividhāḥ prajāḥ +athedaṁ nityadā yuktojapann avahitaḥ pumānacirāc chreya āpnotivāsudeva-parāyaṇaḥ +śreyasām iha sarveṣāṁjñānaṁ niḥśreyasaṁ paramsukhaṁ tarati duṣpāraṁjñāna-naur vyasanārṇavam +ya imaṁ śraddhayā yuktomad-gītaṁ bhagavat-stavamadhīyāno durārādhyaṁharim ārādhayaty asau +vindate puruṣo ’muṣmādyad yad icchaty asatvarammad-gīta-gītāt suprītācchreyasām eka-vallabhāt +idaṁ yaḥ kalya utthāyaprāñjaliḥ śraddhayānvitaḥśṛṇuyāc chrāvayen martyomucyate karma-bandhanaiḥ +gītaṁ mayedaṁ naradeva-nandanāḥparasya puṁsaḥ paramātmanaḥ stavamjapanta ekāgra-dhiyas tapo mahatcaradhvam ante tata āpsyathepsitam +maitreya uvācaiti sandiśya bhagavānbārhiṣadair abhipūjitaḥpaśyatāṁ rāja-putrāṇāṁtatraivāntardadhe haraḥ +rudra-gītaṁ bhagavataḥstotraṁ sarve pracetasaḥjapantas te tapas tepurvarṣāṇām ayutaṁ jale +prācīnabarhiṣaṁ kṣattaḥkarmasv āsakta-mānasamnārado ’dhyātma-tattva-jñaḥkṛpāluḥ pratyabodhayat +śreyas tvaṁ katamad rājankarmaṇātmana īhaseduḥkha-hāniḥ sukhāvāptiḥśreyas tan neha ceṣyate +rājovācana jānāmi mahā-bhāgaparaṁ karmāpaviddha-dhīḥbrūhi me vimalaṁ jñānaṁyena mucyeya karmabhiḥ +gṛheṣu kūṭa-dharmeṣuputra-dāra-dhanārtha-dhīḥna paraṁ vindate mūḍhobhrāmyan saṁsāra-vartmasu +nārada uvācabhoḥ bhoḥ prajāpate rājanpaśūn paśya tvayādhvaresaṁjñāpitāñ jīva-saṅghānnirghṛṇena sahasraśaḥ +ete tvāṁ sampratīkṣantesmaranto vaiśasaṁ tavasamparetam ayaḥ-kūṭaiśchindanty utthita-manyavaḥ +atra te kathayiṣye ’mumitihāsaṁ purātanampurañjanasya caritaṁnibodha gadato mama +āsīt purañjano nāmarājā rājan bṛhac-chravāḥtasyāvijñāta-nāmāsītsakhāvijñāta-ceṣṭitaḥ +so ’nveṣamāṇaḥ śaraṇaṁbabhrāma pṛthivīṁ prabhuḥnānurūpaṁ yadāvindadabhūt sa vimanā iva +na sādhu mene tāḥ sarvābhūtale yāvatīḥ puraḥkāmān kāmayamāno ’sautasya tasyopapattaye +sa ekadā himavatodakṣiṇeṣv atha sānuṣudadarśa navabhir dvārbhiḥpuraṁ lakṣita-lakṣaṇām +prākāropavanāṭṭāla-parikhair akṣa-toraṇaiḥsvarṇa-raupyāyasaiḥ śṛṅgaiḥsaṅkulāṁ sarvato gṛhaiḥ +nīla-sphaṭika-vaidūrya-muktā-marakatāruṇaiḥkḷpta-harmya-sthalīṁ dīptāṁśriyā bhogavatīm iva +sabhā-catvara-rathyābhirākrīḍāyatanāpaṇaiḥcaitya-dhvaja-patākābhiryuktāṁ vidruma-vedibhiḥ +puryās tu bāhyopavanedivya-druma-latākulenadad-vihaṅgāli-kula-kolāhala-jalāśaye +hima-nirjhara-vipruṣmat-kusumākara-vāyunācalat-pravāla-viṭapa-nalinī-taṭa-sampadi +nānāraṇya-mṛga-vrātairanābādhe muni-vrataiḥāhūtaṁ manyate pānthoyatra kokila-kūjitaiḥ +yadṛcchayāgatāṁ tatradadarśa pramadottamāmbhṛtyair daśabhir āyāntīmekaika-śata-nāyakaiḥ +pañca-śīrṣāhinā guptāṁpratīhāreṇa sarvataḥanveṣamāṇām ṛṣabhamaprauḍhāṁ kāma-rūpiṇīm +sunāsāṁ sudatīṁ bālāṁsukapolāṁ varānanāmsama-vinyasta-karṇābhyāṁbibhratīṁ kuṇḍala-śriyam +piśaṅga-nīvīṁ suśroṇīṁśyāmāṁ kanaka-mekhalāmpadbhyāṁ kvaṇadbhyāṁ calantīṁnūpurair devatām iva +stanau vyañjita-kaiśorausama-vṛttau nirantarauvastrāntena nigūhantīṁvrīḍayā gaja-gāminīm +tām āha lalitaṁ vīraḥsavrīḍa-smita-śobhanāmsnigdhenāpāṅga-puṅkhenaspṛṣṭaḥ premodbhramad-bhruvā +kā tvaṁ kañja-palāśākṣikasyāsīha kutaḥ satiimām upa purīṁ bhīrukiṁ cikīrṣasi śaṁsa me +ka ete ’nupathā ye taekādaśa mahā-bhaṭāḥetā vā lalanāḥ subhruko ’yaṁ te ’hiḥ puraḥ-saraḥ +tvaṁ hrīr bhavāny asy atha vāg ramā patiṁvicinvatī kiṁ munivad raho vanetvad-aṅghri-kāmāpta-samasta-kāmaṁkva padma-kośaḥ patitaḥ karāgrāt +nāsāṁ varorv anyatamā bhuvi-spṛkpurīm imāṁ vīra-vareṇa sākamarhasy alaṅkartum adabhra-karmaṇālokaṁ paraṁ śrīr iva yajña-puṁsā +yad eṣa māpāṅga-vikhaṇḍitendriyaṁsavrīḍa-bhāva-smita-vibhramad-bhruvātvayopasṛṣṭo bhagavān mano-bhavaḥprabādhate ’thānugṛhāṇa śobhane +tvad-ānanaṁ subhru sutāra-locanaṁvyālambi-nīlālaka-vṛnda-saṁvṛtamunnīya me darśaya valgu-vācakaṁyad vrīḍayā nābhimukhaṁ śuci-smite +nārada uvācaitthaṁ purañjanaṁ nārīyācamānam adhīravatabhyanandata taṁ vīraṁhasantī vīra mohitā +na vidāma vayaṁ samyakkartāraṁ puruṣarṣabhaātmanaś ca parasyāpigotraṁ nāma ca yat-kṛtam +ihādya santam ātmānaṁvidāma na tataḥ paramyeneyaṁ nirmitā vīrapurī śaraṇam ātmanaḥ +ete sakhāyaḥ sakhyo menarā nāryaś ca mānadasuptāyāṁ mayi jāgartināgo ’yaṁ pālayan purīm +diṣṭyāgato ’si bhadraṁ tegrāmyān kāmān abhīpsaseudvahiṣyāmi tāṁs te ’haṁsva-bandhubhir arindama +imāṁ tvam adhitiṣṭhasvapurīṁ nava-mukhīṁ vibhomayopanītān gṛhṇānaḥkāma-bhogān śataṁ samāḥ +kaṁ nu tvad-anyaṁ ramayehy arati-jñam akovidamasamparāyābhimukhamaśvastana-vidaṁ paśum +dharmo hy atrārtha-kāmau caprajānando ’mṛtaṁ yaśaḥlokā viśokā virajāyān na kevalino viduḥ +pitṛ-devarṣi-martyānāṁbhūtānām ātmanaś ca hakṣemyaṁ vadanti śaraṇaṁbhave ’smin yad gṛhāśramaḥ +kā nāma vīra vikhyātaṁvadānyaṁ priya-darśanamna vṛṇīta priyaṁ prāptaṁmādṛśī tvādṛśaṁ patim +kasyā manas te bhuvi bhogi-bhogayoḥstriyā na sajjed bhujayor mahā-bhujayo ’nātha-vargādhim alaṁ ghṛṇoddhata-smitāvalokena caraty apohitum +nārada uvācaiti tau dam-patī tatrasamudya samayaṁ mithaḥtāṁ praviśya purīṁ rājanmumudāte śataṁ samāḥ +upagīyamāno lalitaṁtatra tatra ca gāyakaiḥkrīḍan parivṛtaḥ strībhirhradinīm āviśac chucau +saptopari kṛtā dvāraḥpuras tasyās tu dve adhaḥpṛthag-viṣaya-gaty-arthaṁtasyāṁ yaḥ kaścaneśvaraḥ +pañca dvāras tu paurastyādakṣiṇaikā tathottarāpaścime dve amūṣāṁ tenāmāni nṛpa varṇaye +khadyotāvirmukhī ca prāgdvārāv ekatra nirmitevibhrājitaṁ janapadaṁyāti tābhyāṁ dyumat-sakhaḥ +nalinī nālinī ca prāgdvārāv ekatra nirmiteavadhūta-sakhas tābhyāṁviṣayaṁ yāti saurabham +mukhyā nāma purastād dvāstayāpaṇa-bahūdanauviṣayau yāti pura-rāḍrasajña-vipaṇānvitaḥ +pitṛhūr nṛpa puryā dvārdakṣiṇena purañjanaḥrāṣṭraṁ dakṣiṇa-pañcālaṁyāti śrutadharānvitaḥ +devahūr nāma puryā dvāuttareṇa purañjanaḥrāṣṭram uttara-pañcālaṁyāti śrutadharānvitaḥ +āsurī nāma paścād dvāstayā yāti purañjanaḥgrāmakaṁ nāma viṣayaṁdurmadena samanvitaḥ +nirṛtir nāma paścād dvāstayā yāti purañjanaḥvaiśasaṁ nāma viṣayaṁlubdhakena samanvitaḥ +andhāv amīṣāṁ paurāṇāṁnirvāk-peśaskṛtāv ubhauakṣaṇvatām adhipatistābhyāṁ yāti karoti ca +sa yarhy antaḥpura-gatoviṣūcīna-samanvitaḥmohaṁ prasādaṁ harṣaṁ vāyāti jāyātmajodbhavam +evaṁ karmasu saṁsaktaḥkāmātmā vañcito ’budhaḥmahiṣī yad yad īhetatat tad evānvavartata +kvacit pibantyāṁ pibatimadirāṁ mada-vihvalaḥaśnantyāṁ kvacid aśnātijakṣatyāṁ saha jakṣiti +vipralabdho mahiṣyaivaṁsarva-prakṛti-vañcitaḥnecchann anukaroty ajñaḥklaibyāt krīḍā-mṛgo yathā +nārada uvācasa ekadā maheṣvāsorathaṁ pañcāśvam āśu-gamdvīṣaṁ dvi-cakram ekākṣaṁtri-veṇuṁ pañca-bandhuram +cacāra mṛgayāṁ tatradṛpta ātteṣu-kārmukaḥvihāya jāyām atad-arhāṁmṛga-vyasana-lālasaḥ +āsurīṁ vṛttim āśrityaghorātmā niranugrahaḥnyahanan niśitair bāṇairvaneṣu vana-gocarān +tīrtheṣu pratidṛṣṭeṣurājā medhyān paśūn vaneyāvad-artham alaṁ lubdhohanyād iti niyamyate +ya evaṁ karma niyataṁvidvān kurvīta mānavaḥkarmaṇā tena rājendrajñānena na sa lipyate +anyathā karma kurvāṇomānārūḍho nibadhyateguṇa-pravāha-patitonaṣṭa-prajño vrajaty adhaḥ +tatra nirbhinna-gātrāṇāṁcitra-vājaiḥ śilīmukhaiḥviplavo ’bhūd duḥkhitānāṁduḥsahaḥ karuṇātmanām +śaśān varāhān mahiṣāngavayān ruru-śalyakānmedhyān anyāṁś ca vividhānvinighnan śramam adhyagāt +tataḥ kṣut-tṛṭ-pariśrāntonivṛtto gṛham eyivānkṛta-snānocitāhāraḥsaṁviveśa gata-klamaḥ +ātmānam arhayāṁ cakredhūpālepa-srag-ādibhiḥsādhv-alaṅkṛta-sarvāṅgomahiṣyām ādadhe manaḥ +tṛpto hṛṣṭaḥ sudṛptaś cakandarpākṛṣṭa-mānasaḥna vyacaṣṭa varārohāṁgṛhiṇīṁ gṛha-medhinīm +antaḥpura-striyo ’pṛcchadvimanā iva vediṣatapi vaḥ kuśalaṁ rāmāḥseśvarīṇāṁ yathā purā +na tathaitarhi rocantegṛheṣu gṛha-sampadaḥyadi na syād gṛhe mātāpatnī vā pati-devatāvyaṅge ratha iva prājñaḥko nāmāsīta dīnavat +kva vartate sā lalanāmajjantaṁ vyasanārṇaveyā mām uddharate prajñāṁdīpayantī pade pade +rāmā ūcuḥnara-nātha na jānīmastvat-priyā yad vyavasyatibhūtale niravastāreśayānāṁ paśya śatru-han +nārada uvācapurañjanaḥ sva-mahiṣīṁnirīkṣyāvadhutāṁ bhuvitat-saṅgonmathita-jñānovaiklavyaṁ paramaṁ yayau +sāntvayan ślakṣṇayā vācāhṛdayena vidūyatāpreyasyāḥ sneha-saṁrambha-liṅgam ātmani nābhyagāt +anuninye ’tha śanakairvīro ’nunaya-kovidaḥpasparśa pāda-yugalamāha cotsaṅga-lālitām +purañjana uvācanūnaṁ tv akṛta-puṇyās tebhṛtyā yeṣv īśvarāḥ śubhekṛtāgaḥsv ātmasāt kṛtvāśikṣā-daṇḍaṁ na yuñjate +paramo ’nugraho daṇḍobhṛtyeṣu prabhuṇārpitaḥbālo na veda tat tanvibandhu-kṛtyam amarṣaṇaḥ +sā tvaṁ mukhaṁ sudati subhrv anurāga-bhāra-vrīḍā-vilamba-vilasad-dhasitāvalokamnīlālakālibhir upaskṛtam unnasaṁ naḥsvānāṁ pradarśaya manasvini valgu-vākyam +tasmin dadhe damam ahaṁ tava vīra-patniyo ’nyatra bhūsura-kulāt kṛta-kilbiṣas tampaśye na vīta-bhayam unmuditaṁ tri-lokyāmanyatra vai mura-ripor itaratra dāsāt +vaktraṁ na te vitilakaṁ malinaṁ viharṣaṁsaṁrambha-bhīmam avimṛṣṭam apeta-rāgampaśye stanāv api śucopahatau sujātaubimbādharaṁ vigata-kuṅkuma-paṅka-rāgam +tan me prasīda suhṛdaḥ kṛta-kilbiṣasyasvairaṁ gatasya mṛgayāṁ vyasanāturasyakā devaraṁ vaśa-gataṁ kusumāstra-vega-visrasta-pauṁsnam uśatī na bhajeta kṛtye +nārada uvācaitthaṁ purañjanaṁ sadhryagvaśamānīya vibhramaiḥpurañjanī mahārājareme ramayatī patim +sa rājā mahiṣīṁ rājansusnātāṁ rucirānanāmkṛta-svastyayanāṁ tṛptāmabhyanandad upāgatām +tayopagūḍhaḥ parirabdha-kandharoraho ’numantrair apakṛṣṭa-cetanaḥna kāla-raṁho bubudhe duratyayaṁdivā niśeti pramadā-parigrahaḥ +śayāna unnaddha-mado mahā-manāmahārha-talpe mahiṣī-bhujopadhiḥtām eva vīro manute paraṁ yatastamo-’bhibhūto na nijaṁ paraṁ ca yat +tayaivaṁ ramamāṇasyakāma-kaśmala-cetasaḥkṣaṇārdham iva rājendravyatikrāntaṁ navaṁ vayaḥ +tasyām ajanayat putrānpurañjanyāṁ purañjanaḥśatāny ekādaśa virāḍāyuṣo ’rdham athātyagāt +duhitṝr daśottara-śataṁpitṛ-mātṛ-yaśaskarīḥśīlaudārya-guṇopetāḥpaurañjanyaḥ prajā-pate +sa pañcāla-patiḥ putrānpitṛ-vaṁśa-vivardhanāndāraiḥ saṁyojayām āsaduhitṝḥ sadṛśair varaiḥ +putrāṇāṁ cābhavan putrāekaikasya śataṁ śatamyair vai paurañjano vaṁśaḥpañcāleṣu samedhitaḥ +teṣu tad-riktha-hāreṣugṛha-kośānujīviṣunirūḍhena mamatvenaviṣayeṣv anvabadhyata +īje ca kratubhir ghorairdīkṣitaḥ paśu-mārakaiḥdevān pitṝn bhūta-patīnnānā-kāmo yathā bhavān +yukteṣv evaṁ pramattasyakuṭumbāsakta-cetasaḥāsasāda sa vai kāloyo ’priyaḥ priya-yoṣitām +caṇḍavega iti khyātogandharvādhipatir nṛpagandharvās tasya balinaḥṣaṣṭy-uttara-śata-trayam +gandharvyas tādṛśīr asyamaithunyaś ca sitāsitāḥparivṛttyā vilumpantisarva-kāma-vinirmitām +te caṇḍavegānucarāḥpurañjana-puraṁ yadāhartum ārebhire tatrapratyaṣedhat prajāgaraḥ +sa saptabhiḥ śatair ekoviṁśatyā ca śataṁ samāḥpurañjana-purādhyakṣogandharvair yuyudhe balī +kṣīyamāṇe sva-sambandheekasmin bahubhir yudhācintāṁ parāṁ jagāmārtaḥsa-rāṣṭra-pura-bāndhavaḥ +sa eva puryāṁ madhu-bhukpañcāleṣu sva-pārṣadaiḥupanītaṁ baliṁ gṛhṇanstrī-jito nāvidad bhayam +kālasya duhitā kācittri-lokīṁ varam icchatīparyaṭantī na barhiṣmanpratyanandata kaścana +daurbhāgyenātmano lokeviśrutā durbhageti sāyā tuṣṭā rājarṣaye tuvṛtādāt pūrave varam +kadācid aṭamānā sābrahma-lokān mahīṁ gatamvavre bṛhad-vrataṁ māṁ tujānatī kāma-mohitā +mayi saṁrabhya vipula-madāc chāpaṁ suduḥsahamsthātum arhasi naikatramad-yācñā-vimukho mune +tato vihata-saṅkalpākanyakā yavaneśvarammayopadiṣṭam āsādyavavre nāmnā bhayaṁ patim +ṛṣabhaṁ yavanānāṁ tvāṁvṛṇe vīrepsitaṁ patimsaṅkalpas tvayi bhūtānāṁkṛtaḥ kila na riṣyati +dvāv imāv anuśocantibālāv asad-avagrahauyal loka-śāstropanataṁna rāti na tad icchati +atho bhajasva māṁ bhadrabhajantīṁ me dayāṁ kuruetāvān pauruṣo dharmoyad ārtān anukampate +kāla-kanyodita-vaconiśamya yavaneśvaraḥcikīrṣur deva-guhyaṁ sasasmitaṁ tām abhāṣata +mayā nirūpitas tubhyaṁpatir ātma-samādhinānābhinandati loko ’yaṁtvām abhadrām asammatām +tvam avyakta-gatir bhuṅkṣvalokaṁ karma-vinirmitamyā hi me pṛtanā-yuktāprajā-nāśaṁ praṇeṣyasi +prajvāro ’yaṁ mama bhrātātvaṁ ca me bhaginī bhavacarāmy ubhābhyāṁ loke ’sminnavyakto bhīma-sainikaḥ +nārada uvācasainikā bhaya-nāmno yebarhiṣman diṣṭa-kāriṇaḥprajvāra-kāla-kanyābhyāṁvicerur avanīm imām +ta ekadā tu rabhasāpurañjana-purīṁ nṛparurudhur bhauma-bhogāḍhyāṁjarat-pannaga-pālitām +kāla-kanyāpi bubhujepurañjana-puraṁ balātyayābhibhūtaḥ puruṣaḥsadyo niḥsāratām iyāt +tayopabhujyamānāṁ vaiyavanāḥ sarvato-diśamdvārbhiḥ praviśya subhṛśaṁprārdayan sakalāṁ purīm +tasyāṁ prapīḍyamānāyāmabhimānī purañjanaḥavāporu-vidhāṁs tāpānkuṭumbī mamatākulaḥ +kanyopagūḍho naṣṭa-śrīḥkṛpaṇo viṣayātmakaḥnaṣṭa-prajño hṛtaiśvaryogandharva-yavanair balāt +viśīrṇāṁ sva-purīṁ vīkṣyapratikūlān anādṛtānputrān pautrānugāmātyāñjāyāṁ ca gata-sauhṛdām +ātmānaṁ kanyayā grastaṁpañcālān ari-dūṣitānduranta-cintām āpannona lebhe tat-pratikriyām +kāmān abhilaṣan dīnoyāta-yāmāṁś ca kanyayāvigatātma-gati-snehaḥputra-dārāṁś ca lālayan +gandharva-yavanākrāntāṁkāla-kanyopamarditāmhātuṁ pracakrame rājātāṁ purīm anikāmataḥ +bhaya-nāmno ’grajo bhrātāprajvāraḥ pratyupasthitaḥdadāha tāṁ purīṁ kṛtsnāṁbhrātuḥ priya-cikīrṣayā +tasyāṁ sandahyamānāyāṁsapauraḥ saparicchadaḥkauṭumbikaḥ kuṭumbinyāupātapyata sānvayaḥ +yavanoparuddhāyatanograstāyāṁ kāla-kanyayāpuryāṁ prajvāra-saṁsṛṣṭaḥpura-pālo ’nvatapyata +na śeke so ’vituṁ tatrapuru-kṛcchroru-vepathuḥgantum aicchat tato vṛkṣa-koṭarād iva sānalāt +śithilāvayavo yarhigandharvair hṛta-pauruṣaḥyavanair aribhī rājannuparuddho ruroda ha +duhitṝḥ putra-pautrāṁś cajāmi-jāmātṛ-pārṣadānsvatvāvaśiṣṭaṁ yat kiñcidgṛha-kośa-paricchadam +ahaṁ mameti svīkṛtyagṛheṣu kumatir gṛhīdadhyau pramadayā dīnoviprayoga upasthite +lokāntaraṁ gatavatimayy anāthā kuṭumbinīvartiṣyate kathaṁ tv eṣābālakān anuśocatī +na mayy anāśite bhuṅktenāsnāte snāti mat-parāmayi ruṣṭe susantrastābhartsite yata-vāg bhayāt +prabodhayati māvijñaṁvyuṣite śoka-karśitāvartmaitad gṛha-medhīyaṁvīra-sūr api neṣyati +kathaṁ nu dārakā dīnādārakīr vāparāyaṇāḥvartiṣyante mayi gatebhinna-nāva ivodadhau +evaṁ kṛpaṇayā buddhyāśocantam atad-arhaṇamgrahītuṁ kṛta-dhīr enaṁbhaya-nāmābhyapadyata +paśuvad yavanair eṣanīyamānaḥ svakaṁ kṣayamanvadravann anupathāḥśocanto bhṛśam āturāḥ +purīṁ vihāyopagatauparuddho bhujaṅgamaḥyadā tam evānu purīviśīrṇā prakṛtiṁ gatā +vikṛṣyamāṇaḥ prasabhaṁyavanena balīyasānāvindat tamasāviṣṭaḥsakhāyaṁ suhṛdaṁ puraḥ +taṁ yajña-paśavo ’nenasaṁjñaptā ye ’dayālunākuṭhāraiś cicchiduḥ kruddhāḥsmaranto ’mīvam asya tat +ananta-pāre tamasimagno naṣṭa-smṛtiḥ samāḥśāśvatīr anubhūyārtiṁpramadā-saṅga-dūṣitaḥ +tām eva manasā gṛhṇanbabhūva pramadottamāanantaraṁ vidarbhasyarāja-siṁhasya veśmani +upayeme vīrya-paṇāṁvaidarbhīṁ malayadhvajaḥyudhi nirjitya rājanyānpāṇḍyaḥ para-purañjayaḥ +tasyāṁ sa janayāṁ cakraātmajām asitekṣaṇāmyavīyasaḥ sapta sutānsapta draviḍa-bhūbhṛtaḥ +ekaikasyābhavat teṣāṁrājann arbudam arbudambhokṣyate yad-vaṁśa-dharairmahī manvantaraṁ param +agastyaḥ prāg duhitaramupayeme dhṛta-vratāmyasyāṁ dṛḍhacyuto jātaidhmavāhātmajo muniḥ +vibhajya tanayebhyaḥ kṣmāṁrājarṣir malayadhvajaḥārirādhayiṣuḥ kṛṣṇaṁsa jagāma kulācalam +hitvā gṛhān sutān bhogānvaidarbhī madirekṣaṇāanvadhāvata pāṇḍyeśaṁjyotsneva rajanī-karam +tatra candravasā nāmatāmraparṇī vaṭodakātat-puṇya-salilair nityamubhayatrātmano mṛjan +śītoṣṇa-vāta-varṣāṇikṣut-pipāse priyāpriyesukha-duḥkhe iti dvandvānyajayat sama-darśanaḥ +tapasā vidyayā pakva-kaṣāyo niyamair yamaiḥyuyuje brahmaṇy ātmānaṁvijitākṣānilāśayaḥ +āste sthāṇur ivaikatradivyaṁ varṣa-śataṁ sthiraḥvāsudeve bhagavatinānyad vedodvahan ratim +sa vyāpakatayātmānaṁvyatiriktatayātmanividvān svapna ivāmarśa-sākṣiṇaṁ virarāma ha +sākṣād bhagavatoktenaguruṇā hariṇā nṛpaviśuddha-jñāna-dīpenasphuratā viśvato-mukham +pare brahmaṇi cātmānaṁparaṁ brahma tathātmanivīkṣamāṇo vihāyekṣāmasmād upararāma ha +patiṁ parama-dharma-jñaṁvaidarbhī malayadhvajampremṇā paryacarad dhitvābhogān sā pati-devatā +cīra-vāsā vrata-kṣāmāveṇī-bhūta-śiroruhābabhāv upa patiṁ śāntāśikhā śāntam ivānalam +ajānatī priyatamaṁyadoparatam aṅganāsusthirāsanam āsādyayathā-pūrvam upācarat +yadā nopalabhetāṅghrāvūṣmāṇaṁ patyur arcatīāsīt saṁvigna-hṛdayāyūtha-bhraṣṭā mṛgī yathā +ātmānaṁ śocatī dīnamabandhuṁ viklavāśrubhiḥstanāv āsicya vipinesusvaraṁ praruroda sā +uttiṣṭhottiṣṭha rājarṣeimām udadhi-mekhalāmdasyubhyaḥ kṣatra-bandhubhyobibhyatīṁ pātum arhasi +evaṁ vilapantī bālāvipine ’nugatā patimpatitā pādayor bhartūrudaty aśrūṇy avartayat +citiṁ dārumayīṁ citvātasyāṁ patyuḥ kalevaramādīpya cānumaraṇevilapantī mano dadhe +tatra pūrvataraḥ kaścitsakhā brāhmaṇa ātmavānsāntvayan valgunā sāmnātām āha rudatīṁ prabho +brāhmaṇa uvācakā tvaṁ kasyāsi ko vāyaṁśayāno yasya śocasijānāsi kiṁ sakhāyaṁ māṁyenāgre vicacartha ha +api smarasi cātmānamavijñāta-sakhaṁ sakhehitvā māṁ padam anvicchanbhauma-bhoga-rato gataḥ +haṁsāv ahaṁ ca tvaṁ cāryasakhāyau mānasāyanauabhūtām antarā vaukaḥsahasra-parivatsarān +sa tvaṁ vihāya māṁ bandhogato grāmya-matir mahīmvicaran padam adrākṣīḥkayācin nirmitaṁ striyā +pañcārāmaṁ nava-dvārameka-pālaṁ tri-koṣṭhakamṣaṭ-kulaṁ pañca-vipaṇaṁpañca-prakṛti strī-dhavam +pañcendriyārthā ārāmādvāraḥ prāṇā nava prabhotejo-’b-annāni koṣṭhānikulam indriya-saṅgrahaḥ +vipaṇas tu kriyā-śaktirbhūta-prakṛtir avyayāśakty-adhīśaḥ pumāṁs tv atrapraviṣṭo nāvabudhyate +tasmiṁs tvaṁ rāmayā spṛṣṭoramamāṇo ’śruta-smṛtiḥtat-saṅgād īdṛśīṁ prāptodaśāṁ pāpīyasīṁ prabho +na tvaṁ vidarbha-duhitānāyaṁ vīraḥ suhṛt tavana patis tvaṁ purañjanyāruddho nava-mukhe yayā +māyā hy eṣā mayā sṛṣṭāyat pumāṁsaṁ striyaṁ satīmmanyase nobhayaṁ yad vaihaṁsau paśyāvayor gatim +ahaṁ bhavān na cānyas tvaṁtvam evāhaṁ vicakṣva bhoḥna nau paśyanti kavayaśchidraṁ jātu manāg api +yathā puruṣa ātmānamekam ādarśa-cakṣuṣoḥdvidhābhūtam avekṣetatathaivāntaram āvayoḥ +evaṁ sa mānaso haṁsohaṁsena pratibodhitaḥsva-sthas tad-vyabhicāreṇanaṣṭām āpa punaḥ smṛtim +barhiṣmann etad adhyātmaṁpārokṣyeṇa pradarśitamyat parokṣa-priyo devobhagavān viśva-bhāvanaḥ +prācīnabarhir uvācabhagavaṁs te vaco ’smābhirna samyag avagamyatekavayas tad vijānantina vayaṁ karma-mohitāḥ +prācīnabarhir uvācabhagavaṁs te vaco ’smābhirna samyag avagamyatekavayas tad vijānantina vayaṁ karma-mohitāḥ +prācīnabarhir uvācabhagavaṁs te vaco ’smābhirna samyag avagamyatekavayas tad vijānantina vayaṁ karma-mohitāḥ +nārada uvācapuruṣaṁ purañjanaṁ vidyādyad vyanakty ātmanaḥ purameka-dvi-tri-catuṣ-pādaṁbahu-pādam apādakam +yo ’vijñātāhṛtas tasyapuruṣasya sakheśvaraḥyan na vijñāyate pumbhirnāmabhir vā kriyā-guṇaiḥ +yo ’vijñātāhṛtas tasyapuruṣasya sakheśvaraḥyan na vijñāyate pumbhirnāmabhir vā kriyā-guṇaiḥ +yo ’vijñātāhṛtas tasyapuruṣasya sakheśvaraḥyan na vijñāyate pumbhirnāmabhir vā kriyā-guṇaiḥ +yadā jighṛkṣan puruṣaḥkārtsnyena prakṛter guṇānnava-dvāraṁ dvi-hastāṅghritatrāmanuta sādhv iti +yadā jighṛkṣan puruṣaḥkārtsnyena prakṛter guṇānnava-dvāraṁ dvi-hastāṅghritatrāmanuta sādhv iti +yadā jighṛkṣan puruṣaḥkārtsnyena prakṛter guṇānnava-dvāraṁ dvi-hastāṅghritatrāmanuta sādhv iti +yadā jighṛkṣan puruṣaḥkārtsnyena prakṛter guṇānnava-dvāraṁ dvi-hastāṅghritatrāmanuta sādhv iti +yadā jighṛkṣan puruṣaḥkārtsnyena prakṛter guṇānnava-dvāraṁ dvi-hastāṅghritatrāmanuta sādhv iti +buddhiṁ tu pramadāṁ vidyānmamāham iti yat-kṛtamyām adhiṣṭhāya dehe ’sminpumān bhuṅkte ’kṣabhir guṇān +buddhiṁ tu pramadāṁ vidyānmamāham iti yat-kṛtamyām adhiṣṭhāya dehe ’sminpumān bhuṅkte ’kṣabhir guṇān +buddhiṁ tu pramadāṁ vidyānmamāham iti yat-kṛtamyām adhiṣṭhāya dehe ’sminpumān bhuṅkte ’kṣabhir guṇān +sakhāya indriya-gaṇājñānaṁ karma ca yat-kṛtamsakhyas tad-vṛttayaḥ prāṇaḥpañca-vṛttir yathoragaḥ +sakhāya indriya-gaṇājñānaṁ karma ca yat-kṛtamsakhyas tad-vṛttayaḥ prāṇaḥpañca-vṛttir yathoragaḥ +sakhāya indriya-gaṇājñānaṁ karma ca yat-kṛtamsakhyas tad-vṛttayaḥ prāṇaḥpañca-vṛttir yathoragaḥ +bṛhad-balaṁ mano vidyādubhayendriya-nāyakampañcālāḥ pañca viṣayāyan-madhye nava-khaṁ puram +akṣiṇī nāsike karṇaumukhaṁ śiśna-gudāv itidve dve dvārau bahir yātiyas tad-indriya-saṁyutaḥ +akṣiṇī nāsike āsyamiti pañca puraḥ kṛtāḥdakṣiṇā dakṣiṇaḥ karṇauttarā cottaraḥ smṛtaḥpaścime ity adho dvāraugudaṁ śiśnam ihocyate +khadyotāvirmukhī cātranetre ekatra nirmiterūpaṁ vibhrājitaṁ tābhyāṁvicaṣṭe cakṣuṣeśvaraḥ +nalinī nālinī nāsegandhaḥ saurabha ucyateghrāṇo ’vadhūto mukhyāsyaṁvipaṇo vāg rasavid rasaḥ +nalinī nālinī nāsegandhaḥ saurabha ucyateghrāṇo ’vadhūto mukhyāsyaṁvipaṇo vāg rasavid rasaḥ +nalinī nālinī nāsegandhaḥ saurabha ucyateghrāṇo ’vadhūto mukhyāsyaṁvipaṇo vāg rasavid rasaḥ +pravṛttaṁ ca nivṛttaṁ caśāstraṁ pañcāla-saṁjñitampitṛ-yānaṁ deva-yānaṁśrotrāc chruta-dharād vrajet +āsurī meḍhram arvāg-dvārvyavāyo grāmiṇāṁ ratiḥupastho durmadaḥ proktonirṛtir guda ucyate +antaḥ-puraṁ ca hṛdayaṁviṣūcir mana ucyatetatra mohaṁ prasādaṁ vāharṣaṁ prāpnoti tad-guṇaiḥ +antaḥ-puraṁ ca hṛdayaṁviṣūcir mana ucyatetatra mohaṁ prasādaṁ vāharṣaṁ prāpnoti tad-guṇaiḥ +yathā yathā vikriyateguṇākto vikaroti vātathā tathopadraṣṭātmātad-vṛttīr anukāryate +deho rathas tv indriyāśvaḥsaṁvatsara-rayo ’gatiḥdvi-karma-cakras tri-guṇa-dhvajaḥ pañcāsu-bandhuraḥ +deho rathas tv indriyāśvaḥsaṁvatsara-rayo ’gatiḥdvi-karma-cakras tri-guṇa-dhvajaḥ pañcāsu-bandhuraḥ +deho rathas tv indriyāśvaḥsaṁvatsara-rayo ’gatiḥdvi-karma-cakras tri-guṇa-dhvajaḥ pañcāsu-bandhuraḥ +deho rathas tv indriyāśvaḥsaṁvatsara-rayo ’gatiḥdvi-karma-cakras tri-guṇa-dhvajaḥ pañcāsu-bandhuraḥ +deho rathas tv indriyāśvaḥsaṁvatsara-rayo ’gatiḥdvi-karma-cakras tri-guṇa-dhvajaḥ pañcāsu-bandhuraḥ +saṁvatsaraś caṇḍavegaḥkālo yenopalakṣitaḥtasyāhānīha gandharvāgandharvyo rātrayaḥ smṛtāḥharanty āyuḥ parikrāntyāṣaṣṭy-uttara-śata-trayam +kāla-kanyā jarā sākṣāllokas tāṁ nābhinandatisvasāraṁ jagṛhe mṛtyuḥkṣayāya yavaneśvaraḥ +ādhayo vyādhayas tasyasainikā yavanāś carāḥbhūtopasargāśu-rayaḥprajvāro dvi-vidho jvaraḥ +ādhayo vyādhayas tasyasainikā yavanāś carāḥbhūtopasargāśu-rayaḥprajvāro dvi-vidho jvaraḥ +yadātmānam avijñāyabhagavantaṁ paraṁ gurumpuruṣas tu viṣajjetaguṇeṣu prakṛteḥ sva-dṛk +yadātmānam avijñāyabhagavantaṁ paraṁ gurumpuruṣas tu viṣajjetaguṇeṣu prakṛteḥ sva-dṛk +yadātmānam avijñāyabhagavantaṁ paraṁ gurumpuruṣas tu viṣajjetaguṇeṣu prakṛteḥ sva-dṛk +śuklāt prakāśa-bhūyiṣṭhāḻlokān āpnoti karhicitduḥkhodarkān kriyāyāsāṁstamaḥ-śokotkaṭān kvacit +kvacit pumān kvacic ca strīkvacin nobhayam andha-dhīḥdevo manuṣyas tiryag vāyathā-karma-guṇaṁ bhavaḥ +kvacit pumān kvacic ca strīkvacin nobhayam andha-dhīḥdevo manuṣyas tiryag vāyathā-karma-guṇaṁ bhavaḥ +kvacit pumān kvacic ca strīkvacin nobhayam andha-dhīḥdevo manuṣyas tiryag vāyathā-karma-guṇaṁ bhavaḥ +kvacit pumān kvacic ca strīkvacin nobhayam andha-dhīḥdevo manuṣyas tiryag vāyathā-karma-guṇaṁ bhavaḥ +kvacit pumān kvacic ca strīkvacin nobhayam andha-dhīḥdevo manuṣyas tiryag vāyathā-karma-guṇaṁ bhavaḥ +kṣut-parīto yathā dīnaḥsārameyo gṛhaṁ gṛhamcaran vindati yad-diṣṭaṁdaṇḍam odanam eva vā +kṣut-parīto yathā dīnaḥsārameyo gṛhaṁ gṛhamcaran vindati yad-diṣṭaṁdaṇḍam odanam eva vā +kṣut-parīto yathā dīnaḥsārameyo gṛhaṁ gṛhamcaran vindati yad-diṣṭaṁdaṇḍam odanam eva vā +duḥkheṣv ekatareṇāpidaiva-bhūtātma-hetuṣujīvasya na vyavacchedaḥsyāc cet tat-tat-pratikriyā +duḥkheṣv ekatareṇāpidaiva-bhūtātma-hetuṣujīvasya na vyavacchedaḥsyāc cet tat-tat-pratikriyā +yathā hi puruṣo bhāraṁśirasā gurum udvahantaṁ skandhena sa ādhattetathā sarvāḥ pratikriyāḥ +naikāntataḥ pratīkāraḥkarmaṇāṁ karma kevalamdvayaṁ hy avidyopasṛtaṁsvapne svapna ivānagha +arthe hy avidyamāne ’pisaṁsṛtir na nivartatemanasā liṅga-rūpeṇasvapne vicarato yathā +arthe hy avidyamāne ’pisaṁsṛtir na nivartatemanasā liṅga-rūpeṇasvapne vicarato yathā +athātmano ’rtha-bhūtasyayato ’nartha-paramparāsaṁsṛtis tad-vyavacchedobhaktyā paramayā gurau +athātmano ’rtha-bhūtasyayato ’nartha-paramparāsaṁsṛtis tad-vyavacchedobhaktyā paramayā gurau +athātmano ’rtha-bhūtasyayato ’nartha-paramparāsaṁsṛtis tad-vyavacchedobhaktyā paramayā gurau +athātmano ’rtha-bhūtasyayato ’nartha-paramparāsaṁsṛtis tad-vyavacchedobhaktyā paramayā gurau +so ’cirād eva rājarṣesyād acyuta-kathāśrayaḥśṛṇvataḥ śraddadhānasyanityadā syād adhīyataḥ +yatra bhāgavatā rājansādhavo viśadāśayāḥbhagavad-guṇānukathana-śravaṇa-vyagra-cetasaḥ +yatra bhāgavatā rājansādhavo viśadāśayāḥbhagavad-guṇānukathana-śravaṇa-vyagra-cetasaḥ +yatra bhāgavatā rājansādhavo viśadāśayāḥbhagavad-guṇānukathana-śravaṇa-vyagra-cetasaḥ +etair upadruto nityaṁjīva-lokaḥ svabhāvajaiḥna karoti harer nūnaṁkathāmṛta-nidhau ratim +prajāpati-patiḥ sākṣādbhagavān giriśo manuḥdakṣādayaḥ prajādhyakṣānaiṣṭhikāḥ sanakādayaḥ +prajāpati-patiḥ sākṣādbhagavān giriśo manuḥdakṣādayaḥ prajādhyakṣānaiṣṭhikāḥ sanakādayaḥ +śabda-brahmaṇi duṣpārecaranta uru-vistaremantra-liṅgair vyavacchinnaṁbhajanto na viduḥ param +śabda-brahmaṇi duṣpārecaranta uru-vistaremantra-liṅgair vyavacchinnaṁbhajanto na viduḥ param +yadā yasyānugṛhṇātibhagavān ātma-bhāvitaḥsa jahāti matiṁ lokevede ca pariniṣṭhitām +yadā yasyānugṛhṇātibhagavān ātma-bhāvitaḥsa jahāti matiṁ lokevede ca pariniṣṭhitām +yadā yasyānugṛhṇātibhagavān ātma-bhāvitaḥsa jahāti matiṁ lokevede ca pariniṣṭhitām +yadā yasyānugṛhṇātibhagavān ātma-bhāvitaḥsa jahāti matiṁ lokevede ca pariniṣṭhitām +yadā yasyānugṛhṇātibhagavān ātma-bhāvitaḥsa jahāti matiṁ lokevede ca pariniṣṭhitām +yadā yasyānugṛhṇātibhagavān ātma-bhāvitaḥsa jahāti matiṁ lokevede ca pariniṣṭhitām +yadā yasyānugṛhṇātibhagavān ātma-bhāvitaḥsa jahāti matiṁ lokevede ca pariniṣṭhitām +yadā yasyānugṛhṇātibhagavān ātma-bhāvitaḥsa jahāti matiṁ lokevede ca pariniṣṭhitām +tasmāt karmasu barhiṣmannajñānād artha-kāśiṣumārtha-dṛṣṭiṁ kṛthāḥ śrotra-sparśiṣv aspṛṣṭa-vastuṣu +tasmāt karmasu barhiṣmannajñānād artha-kāśiṣumārtha-dṛṣṭiṁ kṛthāḥ śrotra-sparśiṣv aspṛṣṭa-vastuṣu +tasmāt karmasu barhiṣmannajñānād artha-kāśiṣumārtha-dṛṣṭiṁ kṛthāḥ śrotra-sparśiṣv aspṛṣṭa-vastuṣu +tasmāt karmasu barhiṣmannajñānād artha-kāśiṣumārtha-dṛṣṭiṁ kṛthāḥ śrotra-sparśiṣv aspṛṣṭa-vastuṣu +svaṁ lokaṁ na vidus te vaiyatra devo janārdanaḥāhur dhūmra-dhiyo vedaṁsakarmakam atad-vidaḥ +svaṁ lokaṁ na vidus te vaiyatra devo janārdanaḥāhur dhūmra-dhiyo vedaṁsakarmakam atad-vidaḥ +svaṁ lokaṁ na vidus te vaiyatra devo janārdanaḥāhur dhūmra-dhiyo vedaṁsakarmakam atad-vidaḥ +svaṁ lokaṁ na vidus te vaiyatra devo janārdanaḥāhur dhūmra-dhiyo vedaṁsakarmakam atad-vidaḥ +āstīrya darbhaiḥ prāg-agraiḥkārtsnyena kṣiti-maṇḍalamstabdho bṛhad-vadhān mānīkarma nāvaiṣi yat paramtat karma hari-toṣaṁ yatsā vidyā tan-matir yayā +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +sa vai priyatamaś cātmāyato na bhayam aṇv apiiti veda sa vai vidvānyo vidvān sa gurur hariḥ +sa vai priyatamaś cātmāyato na bhayam aṇv apiiti veda sa vai vidvānyo vidvān sa gurur hariḥ +nārada uvācapraśna evaṁ hi sañchinnobhavataḥ puruṣarṣabhaatra me vadato guhyaṁniśāmaya suniścitam +kṣudraṁ caraṁ sumanasāṁ śaraṇe mithitvāraktaṁ ṣaḍaṅghri-gaṇa-sāmasu lubdha-karṇamagre vṛkān asu-tṛpo ’vigaṇayya yāntaṁpṛṣṭhe mṛgaṁ mṛgaya lubdhaka-bāṇa-bhinnam +kṣudraṁ caraṁ sumanasāṁ śaraṇe mithitvāraktaṁ ṣaḍaṅghri-gaṇa-sāmasu lubdha-karṇamagre vṛkān asu-tṛpo ’vigaṇayya yāntaṁpṛṣṭhe mṛgaṁ mṛgaya lubdhaka-bāṇa-bhinnam +sumanaḥ-sama-dharmaṇāṁ strīṇāṁ śaraṇa āśrame puṣpa-madhu-gandhavat kṣudratamaṁ kāmya-karma-vipākajaṁ kāma-sukha-lavaṁ jaihvyaupasthyādi vicinvantaṁ mithunī-bhūya tad-abhiniveśita-manasaṁ ṣaḍaṅghri-gaṇa-sāma-gītavad atimanohara-vanitādi-janālāpeṣv atitarām atipralobhita-karṇam agre vṛka-yūthavad ātmana āyur harato ’ho-rātrān tān kāla-lava-viśeṣān avigaṇayya gṛheṣu viharantaṁ pṛṣṭhata eva parokṣam anupravṛtto lubdhakaḥ kṛtānto ’ntaḥ śareṇa yam iha parāvidhyati tam imam ātmānam aho rājan bhinna-hṛdayaṁ draṣṭum arhasīti. +sumanaḥ-sama-dharmaṇāṁ strīṇāṁ śaraṇa āśrame puṣpa-madhu-gandhavat kṣudratamaṁ kāmya-karma-vipākajaṁ kāma-sukha-lavaṁ jaihvyaupasthyādi vicinvantaṁ mithunī-bhūya tad-abhiniveśita-manasaṁ ṣaḍaṅghri-gaṇa-sāma-gītavad atimanohara-vanitādi-janālāpeṣv atitarām atipralobhita-karṇam agre vṛka-yūthavad ātmana āyur harato ’ho-rātrān tān kāla-lava-viśeṣān avigaṇayya gṛheṣu viharantaṁ pṛṣṭhata eva parokṣam anupravṛtto lubdhakaḥ kṛtānto ’ntaḥ śareṇa yam iha parāvidhyati tam imam ātmānam aho rājan bhinna-hṛdayaṁ draṣṭum arhasīti. +sumanaḥ-sama-dharmaṇāṁ strīṇāṁ śaraṇa āśrame puṣpa-madhu-gandhavat kṣudratamaṁ kāmya-karma-vipākajaṁ kāma-sukha-lavaṁ jaihvyaupasthyādi vicinvantaṁ mithunī-bhūya tad-abhiniveśita-manasaṁ ṣaḍaṅghri-gaṇa-sāma-gītavad atimanohara-vanitādi-janālāpeṣv atitarām atipralobhita-karṇam agre vṛka-yūthavad ātmana āyur harato ’ho-rātrān tān kāla-lava-viśeṣān avigaṇayya gṛheṣu viharantaṁ pṛṣṭhata eva parokṣam anupravṛtto lubdhakaḥ kṛtānto ’ntaḥ śareṇa yam iha parāvidhyati tam imam ātmānam aho rājan bhinna-hṛdayaṁ draṣṭum arhasīti. +sa tvaṁ vicakṣya mṛga-ceṣṭitam ātmano ’ntaścittaṁ niyaccha hṛdi karṇa-dhunīṁ ca cittejahy aṅganāśramam asattama-yūtha-gāthaṁprīṇīhi haṁsa-śaraṇaṁ virama krameṇa +sa tvaṁ vicakṣya mṛga-ceṣṭitam ātmano ’ntaścittaṁ niyaccha hṛdi karṇa-dhunīṁ ca cittejahy aṅganāśramam asattama-yūtha-gāthaṁprīṇīhi haṁsa-śaraṇaṁ virama krameṇa +sa tvaṁ vicakṣya mṛga-ceṣṭitam ātmano ’ntaścittaṁ niyaccha hṛdi karṇa-dhunīṁ ca cittejahy aṅganāśramam asattama-yūtha-gāthaṁprīṇīhi haṁsa-śaraṇaṁ virama krameṇa +sa tvaṁ vicakṣya mṛga-ceṣṭitam ātmano ’ntaścittaṁ niyaccha hṛdi karṇa-dhunīṁ ca cittejahy aṅganāśramam asattama-yūtha-gāthaṁprīṇīhi haṁsa-śaraṇaṁ virama krameṇa +sa tvaṁ vicakṣya mṛga-ceṣṭitam ātmano ’ntaścittaṁ niyaccha hṛdi karṇa-dhunīṁ ca cittejahy aṅganāśramam asattama-yūtha-gāthaṁprīṇīhi haṁsa-śaraṇaṁ virama krameṇa +sa tvaṁ vicakṣya mṛga-ceṣṭitam ātmano ’ntaścittaṁ niyaccha hṛdi karṇa-dhunīṁ ca cittejahy aṅganāśramam asattama-yūtha-gāthaṁprīṇīhi haṁsa-śaraṇaṁ virama krameṇa +sa tvaṁ vicakṣya mṛga-ceṣṭitam ātmano ’ntaścittaṁ niyaccha hṛdi karṇa-dhunīṁ ca cittejahy aṅganāśramam asattama-yūtha-gāthaṁprīṇīhi haṁsa-śaraṇaṁ virama krameṇa +sa tvaṁ vicakṣya mṛga-ceṣṭitam ātmano ’ntaścittaṁ niyaccha hṛdi karṇa-dhunīṁ ca cittejahy aṅganāśramam asattama-yūtha-gāthaṁprīṇīhi haṁsa-śaraṇaṁ virama krameṇa +rājovācaśrutam anvīkṣitaṁ brahmanbhagavān yad abhāṣatanaitaj jānanty upādhyāyāḥkiṁ na brūyur vidur yadi +saṁśayo ’tra tu me viprasañchinnas tat-kṛto mahānṛṣayo ’pi hi muhyantiyatra nendriya-vṛttayaḥ +saṁśayo ’tra tu me viprasañchinnas tat-kṛto mahānṛṣayo ’pi hi muhyantiyatra nendriya-vṛttayaḥ +karmāṇy ārabhate yenapumān iha vihāya tamamutrānyena dehenajuṣṭāni sa yad aśnute +iti veda-vidāṁ vādaḥśrūyate tatra tatra hakarma yat kriyate proktaṁparokṣaṁ na prakāśate +nārada uvācayenaivārabhate karmatenaivāmutra tat pumānbhuṅkte hy avyavadhānenaliṅgena manasā svayam +nārada uvācayenaivārabhate karmatenaivāmutra tat pumānbhuṅkte hy avyavadhānenaliṅgena manasā svayam +nārada uvācayenaivārabhate karmatenaivāmutra tat pumānbhuṅkte hy avyavadhānenaliṅgena manasā svayam +nārada uvācayenaivārabhate karmatenaivāmutra tat pumānbhuṅkte hy avyavadhānenaliṅgena manasā svayam +śayānam imam utsṛjyaśvasantaṁ puruṣo yathākarmātmany āhitaṁ bhuṅktetādṛśenetareṇa vā +śayānam imam utsṛjyaśvasantaṁ puruṣo yathākarmātmany āhitaṁ bhuṅktetādṛśenetareṇa vā +śayānam imam utsṛjyaśvasantaṁ puruṣo yathākarmātmany āhitaṁ bhuṅktetādṛśenetareṇa vā +śayānam imam utsṛjyaśvasantaṁ puruṣo yathākarmātmany āhitaṁ bhuṅktetādṛśenetareṇa vā +mamaite manasā yad yadasāv aham iti bruvangṛhṇīyāt tat pumān rāddhaṁkarma yena punar bhavaḥ +mamaite manasā yad yadasāv aham iti bruvangṛhṇīyāt tat pumān rāddhaṁkarma yena punar bhavaḥ +mamaite manasā yad yadasāv aham iti bruvangṛhṇīyāt tat pumān rāddhaṁkarma yena punar bhavaḥ +mamaite manasā yad yadasāv aham iti bruvangṛhṇīyāt tat pumān rāddhaṁkarma yena punar bhavaḥ +yathānumīyate cittamubhayair indriyehitaiḥevaṁ prāg-dehajaṁ karmalakṣyate citta-vṛttibhiḥ +nānubhūtaṁ kva cānenadehenādṛṣṭam aśrutamkadācid upalabhyetayad rūpaṁ yādṛg ātmani +nānubhūtaṁ kva cānenadehenādṛṣṭam aśrutamkadācid upalabhyetayad rūpaṁ yādṛg ātmani +nānubhūtaṁ kva cānenadehenādṛṣṭam aśrutamkadācid upalabhyetayad rūpaṁ yādṛg ātmani +tenāsya tādṛśaṁ rājaḻliṅgino deha-sambhavamśraddhatsvānanubhūto ’rthona manaḥ spraṣṭum arhati +tenāsya tādṛśaṁ rājaḻliṅgino deha-sambhavamśraddhatsvānanubhūto ’rthona manaḥ spraṣṭum arhati +tenāsya tādṛśaṁ rājaḻliṅgino deha-sambhavamśraddhatsvānanubhūto ’rthona manaḥ spraṣṭum arhati +tenāsya tādṛśaṁ rājaḻliṅgino deha-sambhavamśraddhatsvānanubhūto ’rthona manaḥ spraṣṭum arhati +mana eva manuṣyasyapūrva-rūpāṇi śaṁsatibhaviṣyataś ca bhadraṁ tetathaiva na bhaviṣyataḥ +mana eva manuṣyasyapūrva-rūpāṇi śaṁsatibhaviṣyataś ca bhadraṁ tetathaiva na bhaviṣyataḥ +mana eva manuṣyasyapūrva-rūpāṇi śaṁsatibhaviṣyataś ca bhadraṁ tetathaiva na bhaviṣyataḥ +mana eva manuṣyasyapūrva-rūpāṇi śaṁsatibhaviṣyataś ca bhadraṁ tetathaiva na bhaviṣyataḥ +mana eva manuṣyasyapūrva-rūpāṇi śaṁsatibhaviṣyataś ca bhadraṁ tetathaiva na bhaviṣyataḥ +adṛṣṭam aśrutaṁ cātrakvacin manasi dṛśyateyathā tathānumantavyaṁdeśa-kāla-kriyāśrayam +sarve kramānurodhenamanasīndriya-gocarāḥāyānti bahuśo yāntisarve samanaso janāḥ +sarve kramānurodhenamanasīndriya-gocarāḥāyānti bahuśo yāntisarve samanaso janāḥ +sattvaika-niṣṭhe manasibhagavat-pārśva-vartinitamaś candramasīvedamuparajyāvabhāsate +sattvaika-niṣṭhe manasibhagavat-pārśva-vartinitamaś candramasīvedamuparajyāvabhāsate +sattvaika-niṣṭhe manasibhagavat-pārśva-vartinitamaś candramasīvedamuparajyāvabhāsate +sattvaika-niṣṭhe manasibhagavat-pārśva-vartinitamaś candramasīvedamuparajyāvabhāsate +nāhaṁ mameti bhāvo ’yaṁpuruṣe vyavadhīyateyāvad buddhi-mano-’kṣārtha-guṇa-vyūho hy anādimān +supti-mūrcchopatāpeṣuprāṇāyana-vighātataḥnehate ’ham iti jñānaṁmṛtyu-prajvārayor api +garbhe bālye ’py apauṣkalyādekādaśa-vidhaṁ tadāliṅgaṁ na dṛśyate yūnaḥkuhvāṁ candramaso yathā +arthe hy avidyamāne ’pisaṁsṛtir na nivartatedhyāyato viṣayān asyasvapne ’narthāgamo yathā +evaṁ pañca-vidhaṁ liṅgaṁtri-vṛt ṣoḍaśa vistṛtameṣa cetanayā yuktojīva ity abhidhīyate +evaṁ pañca-vidhaṁ liṅgaṁtri-vṛt ṣoḍaśa vistṛtameṣa cetanayā yuktojīva ity abhidhīyate +evaṁ pañca-vidhaṁ liṅgaṁtri-vṛt ṣoḍaśa vistṛtameṣa cetanayā yuktojīva ity abhidhīyate +anena puruṣo dehānupādatte vimuñcatiharṣaṁ śokaṁ bhayaṁ duḥkhaṁsukhaṁ cānena vindati +anena puruṣo dehānupādatte vimuñcatiharṣaṁ śokaṁ bhayaṁ duḥkhaṁsukhaṁ cānena vindati +anena puruṣo dehānupādatte vimuñcatiharṣaṁ śokaṁ bhayaṁ duḥkhaṁsukhaṁ cānena vindati +anena puruṣo dehānupādatte vimuñcatiharṣaṁ śokaṁ bhayaṁ duḥkhaṁsukhaṁ cānena vindati +anena puruṣo dehānupādatte vimuñcatiharṣaṁ śokaṁ bhayaṁ duḥkhaṁsukhaṁ cānena vindati +anena puruṣo dehānupādatte vimuñcatiharṣaṁ śokaṁ bhayaṁ duḥkhaṁsukhaṁ cānena vindati +yathā tṛṇa-jalūkeyaṁnāpayāty apayāti cana tyajen mriyamāṇo ’piprāg-dehābhimatiṁ janaḥ +yathā tṛṇa-jalūkeyaṁnāpayāty apayāti cana tyajen mriyamāṇo ’piprāg-dehābhimatiṁ janaḥ +yathā tṛṇa-jalūkeyaṁnāpayāty apayāti cana tyajen mriyamāṇo ’piprāg-dehābhimatiṁ janaḥ +yathā tṛṇa-jalūkeyaṁnāpayāty apayāti cana tyajen mriyamāṇo ’piprāg-dehābhimatiṁ janaḥ +yathā tṛṇa-jalūkeyaṁnāpayāty apayāti cana tyajen mriyamāṇo ’piprāg-dehābhimatiṁ janaḥ +yathā tṛṇa-jalūkeyaṁnāpayāty apayāti cana tyajen mriyamāṇo ’piprāg-dehābhimatiṁ janaḥ +yathā tṛṇa-jalūkeyaṁnāpayāty apayāti cana tyajen mriyamāṇo ’piprāg-dehābhimatiṁ janaḥ +yathā tṛṇa-jalūkeyaṁnāpayāty apayāti cana tyajen mriyamāṇo ’piprāg-dehābhimatiṁ janaḥ +yadākṣaiś caritān dhyāyankarmāṇy ācinute ’sakṛtsati karmaṇy avidyāyāṁbandhaḥ karmaṇy anātmanaḥ +atas tad apavādārthaṁbhaja sarvātmanā harimpaśyaṁs tad-ātmakaṁ viśvaṁsthity-utpatty-apyayā yataḥ +atas tad apavādārthaṁbhaja sarvātmanā harimpaśyaṁs tad-ātmakaṁ viśvaṁsthity-utpatty-apyayā yataḥ +atas tad apavādārthaṁbhaja sarvātmanā harimpaśyaṁs tad-ātmakaṁ viśvaṁsthity-utpatty-apyayā yataḥ +maitreya uvācabhāgavata-mukhyo bhagavānnārado haṁsayor gatimpradarśya hy amum āmantryasiddha-lokaṁ tato ’gamat +prācīnabarhī rājarṣiḥprajā-sargābhirakṣaṇeādiśya putrān agamattapase kapilāśramam +prācīnabarhī rājarṣiḥprajā-sargābhirakṣaṇeādiśya putrān agamattapase kapilāśramam +prācīnabarhī rājarṣiḥprajā-sargābhirakṣaṇeādiśya putrān agamattapase kapilāśramam +tatraikāgra-manā dhīrogovinda-caraṇāmbujamvimukta-saṅgo ’nubhajanbhaktyā tat-sāmyatām agāt +tatraikāgra-manā dhīrogovinda-caraṇāmbujamvimukta-saṅgo ’nubhajanbhaktyā tat-sāmyatām agāt +tatraikāgra-manā dhīrogovinda-caraṇāmbujamvimukta-saṅgo ’nubhajanbhaktyā tat-sāmyatām agāt +etad adhyātma-pārokṣyaṁgītaṁ devarṣiṇānaghayaḥ śrāvayed yaḥ śṛṇuyātsa liṅgena vimucyate +etad adhyātma-pārokṣyaṁgītaṁ devarṣiṇānaghayaḥ śrāvayed yaḥ śṛṇuyātsa liṅgena vimucyate +etan mukunda-yaśasā bhuvanaṁ punānaṁdevarṣi-varya-mukha-niḥsṛtam ātma-śaucamyaḥ kīrtyamānam adhigacchati pārameṣṭhyaṁnāsmin bhave bhramati mukta-samasta-bandhaḥ +maitreya uvācasadā vidviṣator evaṁkālo vai dhriyamāṇayoḥjāmātuḥ śvaśurasyāpisumahān aticakrame +yadābhiṣikto dakṣas tubrahmaṇā parameṣṭhināprajāpatīnāṁ sarveṣāmādhipatye smayo ’bhavat +iṣṭvā sa vājapeyenabrahmiṣṭhān abhibhūya cabṛhaspati-savaṁ nāmasamārebhe kratūttamam +tasmin brahmarṣayaḥ sarvedevarṣi-pitṛ-devatāḥāsan kṛta-svastyayanāstat-patnyaś ca sa-bhartṛkāḥ +tad upaśrutya nabhasikhe-carāṇāṁ prajalpatāmsatī dākṣāyaṇī devīpitṛ-yajña-mahotsavam +saty uvācaprajāpates te śvaśurasya sāmprataṁniryāpito yajña-mahotsavaḥ kilavayaṁ ca tatrābhisarāma vāma teyady arthitāmī vibudhā vrajanti hi +tasmin bhaginyo mama bhartṛbhiḥ svakairdhruvaṁ gamiṣyanti suhṛd-didṛkṣavaḥahaṁ ca tasmin bhavatābhikāmayesahopanītaṁ paribarham arhitum +tatra svasṝr me nanu bhartṛ-sammitāmātṛ-ṣvasṝḥ klinna-dhiyaṁ ca mātaramdrakṣye cirotkaṇṭha-manā maharṣibhirunnīyamānaṁ ca mṛḍādhvara-dhvajam +tvayy etad āścaryam ajātma-māyayāvinirmitaṁ bhāti guṇa-trayātmakamtathāpy ahaṁ yoṣid atattva-vic ca tedīnā didṛkṣe bhava me bhava-kṣitim +paśya prayāntīr abhavānya-yoṣito ’py alaṅkṛtāḥ kānta-sakhā varūthaśaḥyāsāṁ vrajadbhiḥ śiti-kaṇṭha maṇḍitaṁnabho vimānaiḥ kala-haṁsa-pāṇḍubhiḥ +kathaṁ sutāyāḥ pitṛ-geha-kautukaṁniśamya dehaḥ sura-varya neṅgateanāhutā apy abhiyanti sauhṛdaṁbhartur guror deha-kṛtaś ca ketanam +tan me prasīdedam amartya vāñchitaṁkartuṁ bhavān kāruṇiko batārhatitvayātmano ’rdhe ’ham adabhra-cakṣuṣānirūpitā mānugṛhāṇa yācitaḥ +ṛṣir uvācaevaṁ giritraḥ priyayābhibhāṣitaḥpratyabhyadhatta prahasan suhṛt-priyaḥsaṁsmārito marma-bhidaḥ kuvāg-iṣūnyān āha ko viśva-sṛjāṁ samakṣataḥ +śrī-bhagavān uvācatvayoditaṁ śobhanam eva śobhaneanāhutā apy abhiyanti bandhuṣute yady anutpādita-doṣa-dṛṣṭayobalīyasānātmya-madena manyunā +vidyā-tapo-vitta-vapur-vayaḥ-kulaiḥsatāṁ guṇaiḥ ṣaḍbhir asattametaraiḥsmṛtau hatāyāṁ bhṛta-māna-durdṛśaḥstabdhā na paśyanti hi dhāma bhūyasām +naitādṛśānāṁ sva-jana-vyapekṣayāgṛhān pratīyād anavasthitātmanāmye ’bhyāgatān vakra-dhiyābhicakṣateāropita-bhrūbhir amarṣaṇākṣibhiḥ +tathāribhir na vyathate śilīmukhaiḥśete ’rditāṅgo hṛdayena dūyatāsvānāṁ yathā vakra-dhiyāṁ duruktibhirdivā-niśaṁ tapyati marma-tāḍitaḥ +vyaktaṁ tvam utkṛṣṭa-gateḥ prajāpateḥpriyātmajānām asi subhru me matātathāpi mānaṁ na pituḥ prapatsyasemad-āśrayāt kaḥ paritapyate yataḥ +pāpacyamānena hṛdāturendriyaḥsamṛddhibhiḥ pūruṣa-buddhi-sākṣiṇāmakalpa eṣām adhiroḍhum añjasāparaṁ padaṁ dveṣṭi yathāsurā harim +pratyudgama-praśrayaṇābhivādanaṁvidhīyate sādhu mithaḥ sumadhyameprājñaiḥ parasmai puruṣāya cetasāguhā-śayāyaiva na deha-mānine +sattvaṁ viśuddhaṁ vasudeva-śabditaṁyad īyate tatra pumān apāvṛtaḥsattve ca tasmin bhagavān vāsudevohy adhokṣajo me namasā vidhīyate +tat te nirīkṣyo na pitāpi deha-kṛddakṣo mama dviṭ tad-anuvratāś ca yeyo viśvasṛg-yajña-gataṁ varoru māmanāgasaṁ durvacasākarot tiraḥ +yadi vrajiṣyasy atihāya mad-vacobhadraṁ bhavatyā na tato bhaviṣyatisambhāvitasya sva-janāt parābhavoyadā sa sadyo maraṇāya kalpate +vidura uvācaye tvayābhihitā brahmansutāḥ prācīnabarhiṣaḥte rudra-gītena hariṁsiddhim āpuḥ pratoṣya kām +vidura uvācaye tvayābhihitā brahmansutāḥ prācīnabarhiṣaḥte rudra-gītena hariṁsiddhim āpuḥ pratoṣya kām +kiṁ bārhaspatyeha paratra vāthakaivalya-nātha-priya-pārśva-vartinaḥāsādya devaṁ giriśaṁ yadṛcchayāprāpuḥ paraṁ nūnam atha pracetasaḥ +kiṁ bārhaspatyeha paratra vāthakaivalya-nātha-priya-pārśva-vartinaḥāsādya devaṁ giriśaṁ yadṛcchayāprāpuḥ paraṁ nūnam atha pracetasaḥ +maitreya uvācapracetaso ’ntar udadhaupitur ādeśa-kāriṇaḥjapa-yajñena tapasāpurañjanam atoṣayan +maitreya uvācapracetaso ’ntar udadhaupitur ādeśa-kāriṇaḥjapa-yajñena tapasāpurañjanam atoṣayan +maitreya uvācapracetaso ’ntar udadhaupitur ādeśa-kāriṇaḥjapa-yajñena tapasāpurañjanam atoṣayan +daśa-varṣa-sahasrāntepuruṣas tu sanātanaḥteṣām āvirabhūt kṛcchraṁśāntena śamayan rucā +daśa-varṣa-sahasrāntepuruṣas tu sanātanaḥteṣām āvirabhūt kṛcchraṁśāntena śamayan rucā +suparṇa-skandham ārūḍhomeru-śṛṅgam ivāmbudaḥpīta-vāsā maṇi-grīvaḥkurvan vitimirā diśaḥ +suparṇa-skandham ārūḍhomeru-śṛṅgam ivāmbudaḥpīta-vāsā maṇi-grīvaḥkurvan vitimirā diśaḥ +kāśiṣṇunā kanaka-varṇa-vibhūṣaṇenabhrājat-kapola-vadano vilasat-kirīṭaḥaṣṭāyudhair anucarair munibhiḥ surendrairāsevito garuḍa-kinnara-gīta-kīrtiḥ +kāśiṣṇunā kanaka-varṇa-vibhūṣaṇenabhrājat-kapola-vadano vilasat-kirīṭaḥaṣṭāyudhair anucarair munibhiḥ surendrairāsevito garuḍa-kinnara-gīta-kīrtiḥ +pīnāyatāṣṭa-bhuja-maṇḍala-madhya-lakṣmyāspardhac-chriyā parivṛto vana-mālayādyaḥbarhiṣmataḥ puruṣa āha sutān prapannānparjanya-nāda-rutayā saghṛṇāvalokaḥ +pīnāyatāṣṭa-bhuja-maṇḍala-madhya-lakṣmyāspardhac-chriyā parivṛto vana-mālayādyaḥbarhiṣmataḥ puruṣa āha sutān prapannānparjanya-nāda-rutayā saghṛṇāvalokaḥ +pīnāyatāṣṭa-bhuja-maṇḍala-madhya-lakṣmyāspardhac-chriyā parivṛto vana-mālayādyaḥbarhiṣmataḥ puruṣa āha sutān prapannānparjanya-nāda-rutayā saghṛṇāvalokaḥ +śrī-bhagavān uvācavaraṁ vṛṇīdhvaṁ bhadraṁ voyūyaṁ me nṛpa-nandanāḥsauhārdenāpṛthag-dharmāstuṣṭo ’haṁ sauhṛdena vaḥ +ye tu māṁ rudra-gītenasāyaṁ prātaḥ samāhitāḥstuvanty ahaṁ kāma-varāndāsye prajñāṁ ca śobhanām +ye tu māṁ rudra-gītenasāyaṁ prātaḥ samāhitāḥstuvanty ahaṁ kāma-varāndāsye prajñāṁ ca śobhanām +ye tu māṁ rudra-gītenasāyaṁ prātaḥ samāhitāḥstuvanty ahaṁ kāma-varāndāsye prajñāṁ ca śobhanām +yad yūyaṁ pitur ādeśamagrahīṣṭa mudānvitāḥatho va uśatī kīrtirlokān anu bhaviṣyati +bhavitā viśrutaḥ putro’navamo brahmaṇo guṇaiḥya etām ātma-vīryeṇatri-lokīṁ pūrayiṣyati +kaṇḍoḥ pramlocayā labdhākanyā kamala-locanātāṁ cāpaviddhāṁ jagṛhurbhūruhā nṛpa-nandanāḥ +kṣut-kṣāmāyā mukhe rājāsomaḥ pīyūṣa-varṣiṇīmdeśinīṁ rodamānāyānidadhe sa dayānvitaḥ +prajā-visarga ādiṣṭāḥpitrā mām anuvartatātatra kanyāṁ varārohāṁtām udvahata mā ciram +apṛthag-dharma-śīlānāṁsarveṣāṁ vaḥ sumadhyamāapṛthag-dharma-śīleyaṁbhūyāt patny arpitāśayā +apṛthag-dharma-śīlānāṁsarveṣāṁ vaḥ sumadhyamāapṛthag-dharma-śīleyaṁbhūyāt patny arpitāśayā +apṛthag-dharma-śīlānāṁsarveṣāṁ vaḥ sumadhyamāapṛthag-dharma-śīleyaṁbhūyāt patny arpitāśayā +divya-varṣa-sahasrāṇāṁsahasram ahataujasaḥbhaumān bhokṣyatha bhogān vaidivyāṁś cānugrahān mama +atha mayy anapāyinyābhaktyā pakva-guṇāśayāḥupayāsyatha mad-dhāmanirvidya nirayād ataḥ +atha mayy anapāyinyābhaktyā pakva-guṇāśayāḥupayāsyatha mad-dhāmanirvidya nirayād ataḥ +atha mayy anapāyinyābhaktyā pakva-guṇāśayāḥupayāsyatha mad-dhāmanirvidya nirayād ataḥ +atha mayy anapāyinyābhaktyā pakva-guṇāśayāḥupayāsyatha mad-dhāmanirvidya nirayād ataḥ +atha mayy anapāyinyābhaktyā pakva-guṇāśayāḥupayāsyatha mad-dhāmanirvidya nirayād ataḥ +atha mayy anapāyinyābhaktyā pakva-guṇāśayāḥupayāsyatha mad-dhāmanirvidya nirayād ataḥ +gṛheṣv āviśatāṁ cāpipuṁsāṁ kuśala-karmaṇāmmad-vārtā-yāta-yāmānāṁna bandhāya gṛhā matāḥ +gṛheṣv āviśatāṁ cāpipuṁsāṁ kuśala-karmaṇāmmad-vārtā-yāta-yāmānāṁna bandhāya gṛhā matāḥ +gṛheṣv āviśatāṁ cāpipuṁsāṁ kuśala-karmaṇāmmad-vārtā-yāta-yāmānāṁna bandhāya gṛhā matāḥ +gṛheṣv āviśatāṁ cāpipuṁsāṁ kuśala-karmaṇāmmad-vārtā-yāta-yāmānāṁna bandhāya gṛhā matāḥ +gṛheṣv āviśatāṁ cāpipuṁsāṁ kuśala-karmaṇāmmad-vārtā-yāta-yāmānāṁna bandhāya gṛhā matāḥ +gṛheṣv āviśatāṁ cāpipuṁsāṁ kuśala-karmaṇāmmad-vārtā-yāta-yāmānāṁna bandhāya gṛhā matāḥ +gṛheṣv āviśatāṁ cāpipuṁsāṁ kuśala-karmaṇāmmad-vārtā-yāta-yāmānāṁna bandhāya gṛhā matāḥ +navyavad dhṛdaye yaj jñobrahmaitad brahma-vādibhiḥna muhyanti na śocantina hṛṣyanti yato gatāḥ +navyavad dhṛdaye yaj jñobrahmaitad brahma-vādibhiḥna muhyanti na śocantina hṛṣyanti yato gatāḥ +navyavad dhṛdaye yaj jñobrahmaitad brahma-vādibhiḥna muhyanti na śocantina hṛṣyanti yato gatāḥ +maitreya uvācaevaṁ bruvāṇaṁ puruṣārtha-bhājanaṁjanārdanaṁ prāñjalayaḥ pracetasaḥtad-darśana-dhvasta-tamo-rajo-malāgirāgṛṇan gadgadayā suhṛttamam +maitreya uvācaevaṁ bruvāṇaṁ puruṣārtha-bhājanaṁjanārdanaṁ prāñjalayaḥ pracetasaḥtad-darśana-dhvasta-tamo-rajo-malāgirāgṛṇan gadgadayā suhṛttamam +maitreya uvācaevaṁ bruvāṇaṁ puruṣārtha-bhājanaṁjanārdanaṁ prāñjalayaḥ pracetasaḥtad-darśana-dhvasta-tamo-rajo-malāgirāgṛṇan gadgadayā suhṛttamam +pracetasa ūcuḥnamo namaḥ kleśa-vināśanāyanirūpitodāra-guṇāhvayāyamano-vaco-vega-puro-javāyasarvākṣa-mārgair agatādhvane namaḥ +śuddhāya śāntāya namaḥ sva-niṣṭhayāmanasy apārthaṁ vilasad-dvayāyanamo jagat-sthāna-layodayeṣugṛhīta-māyā-guṇa-vigrahāya +śuddhāya śāntāya namaḥ sva-niṣṭhayāmanasy apārthaṁ vilasad-dvayāyanamo jagat-sthāna-layodayeṣugṛhīta-māyā-guṇa-vigrahāya +namo viśuddha-sattvāyaharaye hari-medhasevāsudevāya kṛṣṇāyaprabhave sarva-sātvatām +namo viśuddha-sattvāyaharaye hari-medhasevāsudevāya kṛṣṇāyaprabhave sarva-sātvatām +namo viśuddha-sattvāyaharaye hari-medhasevāsudevāya kṛṣṇāyaprabhave sarva-sātvatām +namo viśuddha-sattvāyaharaye hari-medhasevāsudevāya kṛṣṇāyaprabhave sarva-sātvatām +namo viśuddha-sattvāyaharaye hari-medhasevāsudevāya kṛṣṇāyaprabhave sarva-sātvatām +namo viśuddha-sattvāyaharaye hari-medhasevāsudevāya kṛṣṇāyaprabhave sarva-sātvatām +namo viśuddha-sattvāyaharaye hari-medhasevāsudevāya kṛṣṇāyaprabhave sarva-sātvatām +namo viśuddha-sattvāyaharaye hari-medhasevāsudevāya kṛṣṇāyaprabhave sarva-sātvatām +namo viśuddha-sattvāyaharaye hari-medhasevāsudevāya kṛṣṇāyaprabhave sarva-sātvatām +namaḥ kamala-nābhāyanamaḥ kamala-mālinenamaḥ kamala-pādāyanamas te kamalekṣaṇa +namaḥ kamala-nābhāyanamaḥ kamala-mālinenamaḥ kamala-pādāyanamas te kamalekṣaṇa +namaḥ kamala-kiñjalka-piśaṅgāmala-vāsasesarva-bhūta-nivāsāyanamo ’yuṅkṣmahi sākṣiṇe +namaḥ kamala-kiñjalka-piśaṅgāmala-vāsasesarva-bhūta-nivāsāyanamo ’yuṅkṣmahi sākṣiṇe +namaḥ kamala-kiñjalka-piśaṅgāmala-vāsasesarva-bhūta-nivāsāyanamo ’yuṅkṣmahi sākṣiṇe +rūpaṁ bhagavatā tv etadaśeṣa-kleśa-saṅkṣayamāviṣkṛtaṁ naḥ kliṣṭānāṁkim anyad anukampitam +rūpaṁ bhagavatā tv etadaśeṣa-kleśa-saṅkṣayamāviṣkṛtaṁ naḥ kliṣṭānāṁkim anyad anukampitam +rūpaṁ bhagavatā tv etadaśeṣa-kleśa-saṅkṣayamāviṣkṛtaṁ naḥ kliṣṭānāṁkim anyad anukampitam +etāvat tvaṁ hi vibhubhirbhāvyaṁ dīneṣu vatsalaiḥyad anusmaryate kālesva-buddhyābhadra-randhana +etāvat tvaṁ hi vibhubhirbhāvyaṁ dīneṣu vatsalaiḥyad anusmaryate kālesva-buddhyābhadra-randhana +etāvat tvaṁ hi vibhubhirbhāvyaṁ dīneṣu vatsalaiḥyad anusmaryate kālesva-buddhyābhadra-randhana +yenopaśāntir bhūtānāṁkṣullakānām apīhatāmantarhito ’ntar-hṛdayekasmān no veda nāśiṣaḥ +yenopaśāntir bhūtānāṁkṣullakānām apīhatāmantarhito ’ntar-hṛdayekasmān no veda nāśiṣaḥ +asāv eva varo ’smākamīpsito jagataḥ pateprasanno bhagavān yeṣāmapavarga-gurur gatiḥ +varaṁ vṛṇīmahe ’thāpinātha tvat parataḥ parātna hy antas tvad-vibhūtīnāṁso ’nanta iti gīyase +varaṁ vṛṇīmahe ’thāpinātha tvat parataḥ parātna hy antas tvad-vibhūtīnāṁso ’nanta iti gīyase +varaṁ vṛṇīmahe ’thāpinātha tvat parataḥ parātna hy antas tvad-vibhūtīnāṁso ’nanta iti gīyase +pārijāte ’ñjasā labdhesāraṅgo ’nyan na sevatetvad-aṅghri-mūlam āsādyasākṣāt kiṁ kiṁ vṛṇīmahi +yāvat te māyayā spṛṣṭābhramāma iha karmabhiḥtāvad bhavat-prasaṅgānāṁsaṅgaḥ syān no bhave bhave +yāvat te māyayā spṛṣṭābhramāma iha karmabhiḥtāvad bhavat-prasaṅgānāṁsaṅgaḥ syān no bhave bhave +tulayāma lavenāpina svargaṁ nāpunar-bhavambhagavat-saṅgi-saṅgasyamartyānāṁ kim utāśiṣaḥ +yatreḍyante kathā mṛṣṭāstṛṣṇāyāḥ praśamo yataḥnirvairaṁ yatra bhūteṣunodvego yatra kaścana +yatreḍyante kathā mṛṣṭāstṛṣṇāyāḥ praśamo yataḥnirvairaṁ yatra bhūteṣunodvego yatra kaścana +yatra nārāyaṇaḥ sākṣādbhagavān nyāsināṁ gatiḥsaṁstūyate sat-kathāsumukta-saṅgaiḥ punaḥ punaḥ +yatra nārāyaṇaḥ sākṣādbhagavān nyāsināṁ gatiḥsaṁstūyate sat-kathāsumukta-saṅgaiḥ punaḥ punaḥ +yatra nārāyaṇaḥ sākṣādbhagavān nyāsināṁ gatiḥsaṁstūyate sat-kathāsumukta-saṅgaiḥ punaḥ punaḥ +yatra nārāyaṇaḥ sākṣādbhagavān nyāsināṁ gatiḥsaṁstūyate sat-kathāsumukta-saṅgaiḥ punaḥ punaḥ +teṣāṁ vicaratāṁ padbhyāṁtīrthānāṁ pāvanecchayābhītasya kiṁ na rocetatāvakānāṁ samāgamaḥ +teṣāṁ vicaratāṁ padbhyāṁtīrthānāṁ pāvanecchayābhītasya kiṁ na rocetatāvakānāṁ samāgamaḥ +teṣāṁ vicaratāṁ padbhyāṁtīrthānāṁ pāvanecchayābhītasya kiṁ na rocetatāvakānāṁ samāgamaḥ +teṣāṁ vicaratāṁ padbhyāṁtīrthānāṁ pāvanecchayābhītasya kiṁ na rocetatāvakānāṁ samāgamaḥ +teṣāṁ vicaratāṁ padbhyāṁtīrthānāṁ pāvanecchayābhītasya kiṁ na rocetatāvakānāṁ samāgamaḥ +vayaṁ tu sākṣād bhagavan bhavasyapriyasya sakhyuḥ kṣaṇa-saṅgamenasuduścikitsyasya bhavasya mṛtyorbhiṣaktamaṁ tvādya gatiṁ gatāḥ sma +vayaṁ tu sākṣād bhagavan bhavasyapriyasya sakhyuḥ kṣaṇa-saṅgamenasuduścikitsyasya bhavasya mṛtyorbhiṣaktamaṁ tvādya gatiṁ gatāḥ sma +yan naḥ svadhītaṁ guravaḥ prasāditāviprāś ca vṛddhāś ca sad-ānuvṛttyāāryā natāḥ suhṛdo bhrātaraś casarvāṇi bhūtāny anasūyayaiva +yan naḥ svadhītaṁ guravaḥ prasāditāviprāś ca vṛddhāś ca sad-ānuvṛttyāāryā natāḥ suhṛdo bhrātaraś casarvāṇi bhūtāny anasūyayaiva +yan naḥ svadhītaṁ guravaḥ prasāditāviprāś ca vṛddhāś ca sad-ānuvṛttyāāryā natāḥ suhṛdo bhrātaraś casarvāṇi bhūtāny anasūyayaiva +yan naḥ svadhītaṁ guravaḥ prasāditāviprāś ca vṛddhāś ca sad-ānuvṛttyāāryā natāḥ suhṛdo bhrātaraś casarvāṇi bhūtāny anasūyayaiva +manuḥ svayambhūr bhagavān bhavaś caye ’nye tapo-jñāna-viśuddha-sattvāḥadṛṣṭa-pārā api yan-mahimnaḥstuvanty atho tvātma-samaṁ gṛṇīmaḥ +manuḥ svayambhūr bhagavān bhavaś caye ’nye tapo-jñāna-viśuddha-sattvāḥadṛṣṭa-pārā api yan-mahimnaḥstuvanty atho tvātma-samaṁ gṛṇīmaḥ +manuḥ svayambhūr bhagavān bhavaś caye ’nye tapo-jñāna-viśuddha-sattvāḥadṛṣṭa-pārā api yan-mahimnaḥstuvanty atho tvātma-samaṁ gṛṇīmaḥ +manuḥ svayambhūr bhagavān bhavaś caye ’nye tapo-jñāna-viśuddha-sattvāḥadṛṣṭa-pārā api yan-mahimnaḥstuvanty atho tvātma-samaṁ gṛṇīmaḥ +namaḥ samāya śuddhāyapuruṣāya parāya cavāsudevāya sattvāyatubhyaṁ bhagavate namaḥ +namaḥ samāya śuddhāyapuruṣāya parāya cavāsudevāya sattvāyatubhyaṁ bhagavate namaḥ +maitreya uvācaiti pracetobhir abhiṣṭuto hariḥprītas tathety āha śaraṇya-vatsalaḥanicchatāṁ yānam atṛpta-cakṣuṣāṁyayau sva-dhāmānapavarga-vīryaḥ +atha niryāya salilātpracetasa udanvataḥvīkṣyākupyan drumaiś channāṁgāṁ gāṁ roddhum ivocchritaiḥ +atha niryāya salilātpracetasa udanvataḥvīkṣyākupyan drumaiś channāṁgāṁ gāṁ roddhum ivocchritaiḥ +atha niryāya salilātpracetasa udanvataḥvīkṣyākupyan drumaiś channāṁgāṁ gāṁ roddhum ivocchritaiḥ +tato ’gni-mārutau rājannamuñcan mukhato ruṣāmahīṁ nirvīrudhaṁ kartuṁsaṁvartaka ivātyaye +bhasmasāt kriyamāṇāṁs tāndrumān vīkṣya pitāmahaḥāgataḥ śamayām āsaputrān barhiṣmato nayaiḥ +tatrāvaśiṣṭā ye vṛkṣābhītā duhitaraṁ tadāujjahrus te pracetobhyaupadiṣṭāḥ svayambhuvā +te ca brahmaṇa ādeśānmāriṣām upayemireyasyāṁ mahad-avajñānādajany ajana-yonijaḥ +cākṣuṣe tv antare prāpteprāk-sarge kāla-vidruteyaḥ sasarja prajā iṣṭāḥsa dakṣo daiva-coditaḥ +cākṣuṣe tv antare prāpteprāk-sarge kāla-vidruteyaḥ sasarja prajā iṣṭāḥsa dakṣo daiva-coditaḥ +cākṣuṣe tv antare prāpteprāk-sarge kāla-vidruteyaḥ sasarja prajā iṣṭāḥsa dakṣo daiva-coditaḥ +cākṣuṣe tv antare prāpteprāk-sarge kāla-vidruteyaḥ sasarja prajā iṣṭāḥsa dakṣo daiva-coditaḥ +yo jāyamānaḥ sarveṣāṁtejas tejasvināṁ rucāsvayopādatta dākṣyāc cakarmaṇāṁ dakṣam abruvan +maitreya uvācatata utpanna-vijñānāāśv adhokṣaja-bhāṣitamsmaranta ātmaje bhāryāṁvisṛjya prāvrajan gṛhāt +maitreya uvācatata utpanna-vijñānāāśv adhokṣaja-bhāṣitamsmaranta ātmaje bhāryāṁvisṛjya prāvrajan gṛhāt +maitreya uvācatata utpanna-vijñānāāśv adhokṣaja-bhāṣitamsmaranta ātmaje bhāryāṁvisṛjya prāvrajan gṛhāt +dīkṣitā brahma-satreṇasarva-bhūtātma-medhasāpratīcyāṁ diśi velāyāṁsiddho ’bhūd yatra jājaliḥ +dīkṣitā brahma-satreṇasarva-bhūtātma-medhasāpratīcyāṁ diśi velāyāṁsiddho ’bhūd yatra jājaliḥ +dīkṣitā brahma-satreṇasarva-bhūtātma-medhasāpratīcyāṁ diśi velāyāṁsiddho ’bhūd yatra jājaliḥ +dīkṣitā brahma-satreṇasarva-bhūtātma-medhasāpratīcyāṁ diśi velāyāṁsiddho ’bhūd yatra jājaliḥ +dīkṣitā brahma-satreṇasarva-bhūtātma-medhasāpratīcyāṁ diśi velāyāṁsiddho ’bhūd yatra jājaliḥ +tān nirjita-prāṇa-mano-vaco-dṛśojitāsanān śānta-samāna-vigrahānpare ’male brahmaṇi yojitātmanaḥsurāsureḍyo dadṛśe sma nāradaḥ +tān nirjita-prāṇa-mano-vaco-dṛśojitāsanān śānta-samāna-vigrahānpare ’male brahmaṇi yojitātmanaḥsurāsureḍyo dadṛśe sma nāradaḥ +tam āgataṁ ta utthāyapraṇipatyābhinandya capūjayitvā yathādeśaṁsukhāsīnam athābruvan +pracetasa ūcuḥsvāgataṁ te surarṣe ’dyadiṣṭyā no darśanaṁ gataḥtava caṅkramaṇaṁ brahmannabhayāya yathā raveḥ +yad ādiṣṭaṁ bhagavatāśivenādhokṣajena catad gṛheṣu prasaktānāṁprāyaśaḥ kṣapitaṁ prabho +tan naḥ pradyotayādhyātma-jñānaṁ tattvārtha-darśanamyenāñjasā tariṣyāmodustaraṁ bhava-sāgaram +maitreya uvācaiti pracetasāṁ pṛṣṭobhagavān nārado muniḥbhagavaty uttama-ślokaāviṣṭātmābravīn nṛpān +nārada uvācataj janma tāni karmāṇitad āyus tan mano vacaḥnṛṇāṁ yena hi viśvātmāsevyate harir īśvaraḥ +nārada uvācataj janma tāni karmāṇitad āyus tan mano vacaḥnṛṇāṁ yena hi viśvātmāsevyate harir īśvaraḥ +kiṁ janmabhis tribhir vehaśaukra-sāvitra-yājñikaiḥkarmabhir vā trayī-proktaiḥpuṁso ’pi vibudhāyuṣā +kiṁ janmabhis tribhir vehaśaukra-sāvitra-yājñikaiḥkarmabhir vā trayī-proktaiḥpuṁso ’pi vibudhāyuṣā +kiṁ janmabhis tribhir vehaśaukra-sāvitra-yājñikaiḥkarmabhir vā trayī-proktaiḥpuṁso ’pi vibudhāyuṣā +kiṁ janmabhis tribhir vehaśaukra-sāvitra-yājñikaiḥkarmabhir vā trayī-proktaiḥpuṁso ’pi vibudhāyuṣā +kiṁ janmabhis tribhir vehaśaukra-sāvitra-yājñikaiḥkarmabhir vā trayī-proktaiḥpuṁso ’pi vibudhāyuṣā +kiṁ janmabhis tribhir vehaśaukra-sāvitra-yājñikaiḥkarmabhir vā trayī-proktaiḥpuṁso ’pi vibudhāyuṣā +kiṁ janmabhis tribhir vehaśaukra-sāvitra-yājñikaiḥkarmabhir vā trayī-proktaiḥpuṁso ’pi vibudhāyuṣā +śrutena tapasā vā kiṁvacobhiś citta-vṛttibhiḥbuddhyā vā kiṁ nipuṇayābalenendriya-rādhasā +śrutena tapasā vā kiṁvacobhiś citta-vṛttibhiḥbuddhyā vā kiṁ nipuṇayābalenendriya-rādhasā +śrutena tapasā vā kiṁvacobhiś citta-vṛttibhiḥbuddhyā vā kiṁ nipuṇayābalenendriya-rādhasā +śrutena tapasā vā kiṁvacobhiś citta-vṛttibhiḥbuddhyā vā kiṁ nipuṇayābalenendriya-rādhasā +kiṁ vā yogena sāṅkhyenanyāsa-svādhyāyayor apikiṁ vā śreyobhir anyaiś cana yatrātma-prado hariḥ +kiṁ vā yogena sāṅkhyenanyāsa-svādhyāyayor apikiṁ vā śreyobhir anyaiś cana yatrātma-prado hariḥ +śreyasām api sarveṣāmātmā hy avadhir arthataḥsarveṣām api bhūtānāṁharir ātmātmadaḥ priyaḥ +śreyasām api sarveṣāmātmā hy avadhir arthataḥsarveṣām api bhūtānāṁharir ātmātmadaḥ priyaḥ +śreyasām api sarveṣāmātmā hy avadhir arthataḥsarveṣām api bhūtānāṁharir ātmātmadaḥ priyaḥ +śreyasām api sarveṣāmātmā hy avadhir arthataḥsarveṣām api bhūtānāṁharir ātmātmadaḥ priyaḥ +śreyasām api sarveṣāmātmā hy avadhir arthataḥsarveṣām api bhūtānāṁharir ātmātmadaḥ priyaḥ +yathā taror mūla-niṣecanenatṛpyanti tat-skandha-bhujopaśākhāḥprāṇopahārāc ca yathendriyāṇāṁtathaiva sarvārhaṇam acyutejyā +yathaiva sūryāt prabhavanti vāraḥpunaś ca tasmin praviśanti kālebhūtāni bhūmau sthira-jaṅgamānitathā harāv eva guṇa-pravāhaḥ +yathaiva sūryāt prabhavanti vāraḥpunaś ca tasmin praviśanti kālebhūtāni bhūmau sthira-jaṅgamānitathā harāv eva guṇa-pravāhaḥ +yathaiva sūryāt prabhavanti vāraḥpunaś ca tasmin praviśanti kālebhūtāni bhūmau sthira-jaṅgamānitathā harāv eva guṇa-pravāhaḥ +yathaiva sūryāt prabhavanti vāraḥpunaś ca tasmin praviśanti kālebhūtāni bhūmau sthira-jaṅgamānitathā harāv eva guṇa-pravāhaḥ +etat padaṁ taj jagad-ātmanaḥ paraṁsakṛd vibhātaṁ savitur yathā prabhāyathāsavo jāgrati supta-śaktayodravya-kriyā-jñāna-bhidā-bhramātyayaḥ +etat padaṁ taj jagad-ātmanaḥ paraṁsakṛd vibhātaṁ savitur yathā prabhāyathāsavo jāgrati supta-śaktayodravya-kriyā-jñāna-bhidā-bhramātyayaḥ +etat padaṁ taj jagad-ātmanaḥ paraṁsakṛd vibhātaṁ savitur yathā prabhāyathāsavo jāgrati supta-śaktayodravya-kriyā-jñāna-bhidā-bhramātyayaḥ +etat padaṁ taj jagad-ātmanaḥ paraṁsakṛd vibhātaṁ savitur yathā prabhāyathāsavo jāgrati supta-śaktayodravya-kriyā-jñāna-bhidā-bhramātyayaḥ +yathā nabhasy abhra-tamaḥ-prakāśābhavanti bhūpā na bhavanty anukramātevaṁ pare brahmaṇi śaktayas tv amūrajas tamaḥ sattvam iti pravāhaḥ +yathā nabhasy abhra-tamaḥ-prakāśābhavanti bhūpā na bhavanty anukramātevaṁ pare brahmaṇi śaktayas tv amūrajas tamaḥ sattvam iti pravāhaḥ +yathā nabhasy abhra-tamaḥ-prakāśābhavanti bhūpā na bhavanty anukramātevaṁ pare brahmaṇi śaktayas tv amūrajas tamaḥ sattvam iti pravāhaḥ +yathā nabhasy abhra-tamaḥ-prakāśābhavanti bhūpā na bhavanty anukramātevaṁ pare brahmaṇi śaktayas tv amūrajas tamaḥ sattvam iti pravāhaḥ +yathā nabhasy abhra-tamaḥ-prakāśābhavanti bhūpā na bhavanty anukramātevaṁ pare brahmaṇi śaktayas tv amūrajas tamaḥ sattvam iti pravāhaḥ +yathā nabhasy abhra-tamaḥ-prakāśābhavanti bhūpā na bhavanty anukramātevaṁ pare brahmaṇi śaktayas tv amūrajas tamaḥ sattvam iti pravāhaḥ +tenaikam ātmānam aśeṣa-dehināṁkālaṁ pradhānaṁ puruṣaṁ pareśamsva-tejasā dhvasta-guṇa-pravāhamātmaika-bhāvena bhajadhvam addhā +dayayā sarva-bhūteṣusantuṣṭyā yena kena vāsarvendriyopaśāntyā catuṣyaty āśu janārdanaḥ +dayayā sarva-bhūteṣusantuṣṭyā yena kena vāsarvendriyopaśāntyā catuṣyaty āśu janārdanaḥ +dayayā sarva-bhūteṣusantuṣṭyā yena kena vāsarvendriyopaśāntyā catuṣyaty āśu janārdanaḥ +apahata-sakalaiṣaṇāmalātmanyaviratam edhita-bhāvanopahūtaḥnija-jana-vaśa-gatvam ātmano ’yanna sarati chidravad akṣaraḥ satāṁ hi +apahata-sakalaiṣaṇāmalātmanyaviratam edhita-bhāvanopahūtaḥnija-jana-vaśa-gatvam ātmano ’yanna sarati chidravad akṣaraḥ satāṁ hi +apahata-sakalaiṣaṇāmalātmanyaviratam edhita-bhāvanopahūtaḥnija-jana-vaśa-gatvam ātmano ’yanna sarati chidravad akṣaraḥ satāṁ hi +apahata-sakalaiṣaṇāmalātmanyaviratam edhita-bhāvanopahūtaḥnija-jana-vaśa-gatvam ātmano ’yanna sarati chidravad akṣaraḥ satāṁ hi +na bhajati kumanīṣiṇāṁ sa ijyāṁharir adhanātma-dhana-priyo rasa-jñaḥśruta-dhana-kula-karmaṇāṁ madair yevidadhati pāpam akiñcaneṣu satsu +śriyam anucaratīṁ tad-arthinaś cadvipada-patīn vibudhāṁś ca yat sva-pūrṇaḥna bhajati nija-bhṛtya-varga-tantraḥkatham amum udvisṛjet pumān kṛta-jñaḥ +maitreya uvācaiti pracetaso rājannanyāś ca bhagavat-kathāḥśrāvayitvā brahma-lokaṁyayau svāyambhuvo muniḥ +te ’pi tan-mukha-niryātaṁyaśo loka-malāpahamharer niśamya tat-pādaṁdhyāyantas tad-gatiṁ yayuḥ +te ’pi tan-mukha-niryātaṁyaśo loka-malāpahamharer niśamya tat-pādaṁdhyāyantas tad-gatiṁ yayuḥ +etat te ’bhihitaṁ kṣattaryan māṁ tvaṁ paripṛṣṭavānpracetasāṁ nāradasyasaṁvādaṁ hari-kīrtanam +śrī-śuka uvācaya eṣa uttānapadomānavasyānuvarṇitaḥvaṁśaḥ priyavratasyāpinibodha nṛpa-sattama +imāṁ tu kauṣāraviṇopavarṇitāṁkṣattā niśamyājita-vāda-sat-kathāmpravṛddha-bhāvo ’śru-kalākulo munerdadhāra mūrdhnā caraṇaṁ hṛdā hareḥ +imāṁ tu kauṣāraviṇopavarṇitāṁkṣattā niśamyājita-vāda-sat-kathāmpravṛddha-bhāvo ’śru-kalākulo munerdadhāra mūrdhnā caraṇaṁ hṛdā hareḥ +vidura uvācaso ’yam adya mahā-yoginbhavatā karuṇātmanādarśitas tamasaḥ pāroyatrākiñcana-go hariḥ +śrī-śuka uvācaity ānamya tam āmantryaviduro gajasāhvayamsvānāṁ didṛkṣuḥ prayayaujñātīnāṁ nirvṛtāśayaḥ +maitreya uvācaetāvad uktvā virarāma śaṅkaraḥpatny-aṅga-nāśaṁ hy ubhayatra cintayansuhṛd-didṛkṣuḥ pariśaṅkitā bhavānniṣkrāmatī nirviśatī dvidhāsa sā +suhṛd-didṛkṣā-pratighāta-durmanāḥsnehād rudaty aśru-kalātivihvalābhavaṁ bhavāny apratipūruṣaṁ ruṣāpradhakṣyatīvaikṣata jāta-vepathuḥ +tato viniḥśvasya satī vihāya taṁśokena roṣeṇa ca dūyatā hṛdāpitror agāt straiṇa-vimūḍha-dhīr g��hānpremṇātmano yo ’rdham adāt satāṁ priyaḥ +tām anvagacchan druta-vikramāṁ satīmekāṁ tri-netrānucarāḥ sahasraśaḥsa-pārṣada-yakṣā maṇiman-madādayaḥpuro-vṛṣendrās tarasā gata-vyathāḥ +tāṁ sārikā-kanduka-darpaṇāmbuja-śvetātapatra-vyajana-srag-ādibhiḥgītāyanair dundubhi-śaṅkha-veṇubhirvṛṣendram āropya viṭaṅkitā yayuḥ +ābrahma-ghoṣorjita-yajña-vaiśasaṁviprarṣi-juṣṭaṁ vibudhaiś ca sarvaśaḥmṛd-dārv-ayaḥ-kāñcana-darbha-carmabhirnisṛṣṭa-bhāṇḍaṁ yajanaṁ samāviśat +tām āgatāṁ tatra na kaścanādriyadvimānitāṁ yajña-kṛto bhayāj janaḥṛte svasṝr vai jananīṁ ca sādarāḥpremāśru-kaṇṭhyaḥ pariṣasvajur mudā +saudarya-sampraśna-samartha-vārtayāmātrā ca mātṛ-ṣvasṛbhiś ca sādaramdattāṁ saparyāṁ varam āsanaṁ ca sānādatta pitrāpratinanditā satī +arudra-bhāgaṁ tam avekṣya cādhvaraṁpitrā ca deve kṛta-helanaṁ vibhauanādṛtā yajña-sadasy adhīśvarīcukopa lokān iva dhakṣyatī ruṣā +jagarha sāmarṣa-vipannayā girāśiva-dviṣaṁ dhūma-patha-śrama-smayamsva-tejasā bhūta-gaṇān samutthitānnigṛhya devī jagato ’bhiśṛṇvataḥ +devy uvācana yasya loke ’sty atiśāyanaḥ priyastathāpriyo deha-bhṛtāṁ priyātmanaḥtasmin samastātmani mukta-vairakeṛte bhavantaṁ katamaḥ pratīpayet +doṣān pareṣāṁ hi guṇeṣu sādhavogṛhṇanti kecin na bhavādṛśo dvijaguṇāṁś ca phalgūn bahulī-kariṣṇavomahattamās teṣv avidad bhavān agham +nāścaryam etad yad asatsu sarvadāmahad-vinindā kuṇapātma-vādiṣuserṣyaṁ mahāpūruṣa-pāda-pāṁsubhirnirasta-tejaḥsu tad eva śobhanam +yad dvy-akṣaraṁ nāma gireritaṁ nṛṇāṁsakṛt prasaṅgād agham āśu hanti tatpavitra-kīrtiṁ tam alaṅghya-śāsanaṁbhavān aho dveṣṭi śivaṁ śivetaraḥ +yat-pāda-padmaṁ mahatāṁ mano-’libhirniṣevitaṁ brahma-rasāsavārthibhiḥlokasya yad varṣati cāśiṣo ’rthinastasmai bhavān druhyati viśva-bandhave +kiṁ vā śivākhyam aśivaṁ na vidus tvad anyebrahmādayas tam avakīrya jaṭāḥ śmaśānetan-mālya-bhasma-nṛkapāly avasat piśācairye mūrdhabhir dadhati tac-caraṇāvasṛṣṭam +karṇau pidhāya nirayād yad akalpa īśedharmāvitary asṛṇibhir nṛbhir asyamānechindyāt prasahya ruśatīm asatīṁ prabhuś cejjihvām asūn api tato visṛjet sa dharmaḥ +atas tavotpannam idaṁ kalevaraṁna dhārayiṣye śiti-kaṇṭha-garhiṇaḥjagdhasya mohād dhi viśuddhim andhasojugupsitasyoddharaṇaṁ pracakṣate +na veda-vādān anuvartate matiḥsva eva loke ramato mahā-muneḥyathā gatir deva-manuṣyayoḥ pṛthaksva eva dharme na paraṁ kṣipet sthitaḥ +karma pravṛttaṁ ca nivṛttam apy ṛtaṁvede vivicyobhaya-liṅgam āśritamvirodhi tad yaugapadaika-kartaridvayaṁ tathā brahmaṇi karma narcchati +mā vaḥ padavyaḥ pitar asmad-āsthitāyā yajña-śālāsu na dhūma-vartmabhiḥtad-anna-tṛptair asu-bhṛdbhir īḍitāavyakta-liṅgā avadhūta-sevitāḥ +naitena dehena hare kṛtāgasodehodbhavenālam alaṁ kujanmanāvrīḍā mamābhūt kujana-prasaṅgatastaj janma dhig yo mahatām avadya-kṛt +gotraṁ tvadīyaṁ bhagavān vṛṣadhvajodākṣāyaṇīty āha yadā sudurmanāḥvyapeta-narma-smitam āśu tadā ’haṁvyutsrakṣya etat kuṇapaṁ tvad-aṅgajam +maitreya uvācaity adhvare dakṣam anūdya śatru-hankṣitāv udīcīṁ niṣasāda śānta-vākspṛṣṭvā jalaṁ pīta-dukūla-saṁvṛtānimīlya dṛg yoga-pathaṁ samāviśat +kṛtvā samānāv anilau jitāsanāsodānam utthāpya ca nābhi-cakrataḥśanair hṛdi sthāpya dhiyorasi sthitaṁkaṇṭhād bhruvor madhyam aninditānayat +evaṁ sva-dehaṁ mahatāṁ mahīyasāmuhuḥ samāropitam aṅkam ādarātjihāsatī dakṣa-ruṣā manasvinīdadhāra gātreṣv anilāgni-dhāraṇām +tataḥ sva-bhartuś caraṇāmbujāsavaṁjagad-guroś cintayatī na cāparamdadarśa deho hata-kalmaṣaḥ satīsadyaḥ prajajvāla samādhijāgninā +tat paśyatāṁ khe bhuvi cādbhutaṁ mahadhā heti vādaḥ sumahān ajāyatahanta priyā daivatamasya devījahāv asūn kena satī prakopitā +aho anātmyaṁ mahad asya paśyataprajāpater yasya carācaraṁ prajāḥjahāv asūn yad-vimatātmajā satīmanasvinī mānam abhīkṣṇam arhati +so ’yaṁ durmarṣa-hṛdayo brahma-dhruk caloke ’pakīrtiṁ mahatīm avāpsyatiyad-aṅgajāṁ svāṁ puruṣa-dviḍ udyatāṁna pratyaṣedhan mṛtaye ’parādhataḥ +vadaty evaṁ jane satyādṛṣṭvāsu-tyāgam adbhutamdakṣaṁ tat-pārṣadā hantumudatiṣṭhann udāyudhāḥ +teṣām āpatatāṁ vegaṁniśāmya bhagavān bhṛguḥyajña-ghna-ghnena yajuṣādakṣiṇāgnau juhāva ha +adhvaryuṇā hūyamānedevā utpetur ojasāṛbhavo nāma tapasāsomaṁ prāptāḥ sahasraśaḥ +tair alātāyudhaiḥ sarvepramathāḥ saha-guhyakāḥhanyamānā diśo bhejuruśadbhir brahma-tejasā +maitreya uvācabhavo bhavānyā nidhanaṁ prajāpaterasat-kṛtāyā avagamya nāradātsva-pārṣada-sainyaṁ ca tad-adhvararbhubhirvidrāvitaṁ krodham apāram ādadhe +kruddhaḥ sudaṣṭauṣṭha-puṭaḥ sa dhūr-jaṭirjaṭāṁ taḍid-vahni-saṭogra-rociṣamutkṛtya rudraḥ sahasotthito hasangambhīra-nādo visasarja tāṁ bhuvi +tato ’tikāyas tanuvā spṛśan divaṁsahasra-bāhur ghana-ruk tri-sūrya-dṛkkarāla-daṁṣṭro jvalad-agni-mūrdhajaḥkapāla-mālī vividhodyatāyudhaḥ +taṁ kiṁ karomīti gṛṇantam āhabaddhāñjaliṁ bhagavān bhūta-nāthaḥdakṣaṁ sa-yajñaṁ jahi mad-bhaṭānāṁtvam agraṇī rudra bhaṭāṁśako me +ājñapta evaṁ kupitena manyunāsa deva-devaṁ paricakrame vibhummene tadātmānam asaṅga-raṁhasāmahīyasāṁ tāta sahaḥ sahiṣṇum +anvīyamānaḥ sa tu rudra-pārṣadairbhṛśaṁ nadadbhir vyanadat subhairavamudyamya śūlaṁ jagad-antakāntakaṁsamprādravad ghoṣaṇa-bhūṣaṇāṅghriḥ +athartvijo yajamānaḥ sadasyāḥkakubhy udīcyāṁ prasamīkṣya reṇumtamaḥ kim etat kuta etad rajo ’bhūditi dvijā dvija-patnyaś ca dadhyuḥ +vātā na vānti na hi santi dasyavaḥprācīna-barhir jīvati hogra-daṇḍaḥgāvo na kālyanta idaṁ kuto rajoloko ’dhunā kiṁ pralayāya kalpate +prasūti-miśrāḥ striya udvigna-cittāūcur vipāko vṛjinasyaiva tasyayat paśyantīnāṁ duhitṝṇāṁ prajeśaḥsutāṁ satīm avadadhyāv anāgām +yas tv anta-kāle vyupta-jaṭā-kalāpaḥsva-śūla-sūcy-arpita-dig-gajendraḥvitatya nṛtyaty uditāstra-dor-dhvajānuccāṭṭa-hāsa-stanayitnu-bhinna-dik +amarṣayitvā tam asahya-tejasaṁmanyu-plutaṁ durnirīkṣyaṁ bhru-kuṭyākarāla-daṁṣṭrābhir udasta-bhāgaṇaṁsyāt svasti kiṁ kopayato vidhātuḥ +bahv evam udvigna-dṛśocyamānejanena dakṣasya muhur mahātmanaḥutpetur utpātatamāḥ sahasraśobhayāvahā divi bhūmau ca paryak +tāvat sa rudrānucarair mahā-makhonānāyudhair vāmanakair udāyudhaiḥpiṅgaiḥ piśaṅgair makarodarānanaiḥparyādravadbhir vidurānvarudhyata +kecid babhañjuḥ prāg-vaṁśaṁpatnī-śālāṁ tathāparesada āgnīdhra-śālāṁ catad-vihāraṁ mahānasam +rurujur yajña-pātrāṇitathaike ’gnīn anāśayankuṇḍeṣv amūtrayan kecidbibhidur vedi-mekhalāḥ +abādhanta munīn anyeeke patnīr atarjayanapare jagṛhur devānpratyāsannān palāyitān +bhṛguṁ babandha maṇimānvīrabhadraḥ prajāpatimcaṇḍeśaḥ pūṣaṇaṁ devaṁbhagaṁ nandīśvaro ’grahīt +sarva evartvijo dṛṣṭvāsadasyāḥ sa-divaukasaḥtair ardyamānāḥ subhṛśaṁgrāvabhir naikadhā ’dravan +juhvataḥ sruva-hastasyaśmaśrūṇi bhagavān bhavaḥbhṛgor luluñce sadasiyo ’hasac chmaśru darśayan +bhagasya netre bhagavānpātitasya ruṣā bhuviujjahāra sada-stho ’kṣṇāyaḥ śapantam asūsucat +pūṣṇo hy apātayad dantānkāliṅgasya yathā balaḥśapyamāne garimaṇiyo ’hasad darśayan dataḥ +ākramyorasi dakṣasyaśita-dhāreṇa hetināchindann api tad uddhartuṁnāśaknot tryambakas tadā +śastrair astrānvitair evamanirbhinna-tvacaṁ haraḥvismayaṁ param āpannodadhyau paśupatiś ciram +dṛṣṭvā saṁjñapanaṁ yogaṁpaśūnāṁ sa patir makheyajamāna-paśoḥ kasyakāyāt tenāharac chiraḥ +sādhu-vādas tadā teṣāṁkarma tat tasya paśyatāmbhūta-preta-piśācānāṁanyeṣāṁ tad-viparyayaḥ +juhāvaitac chiras tasmindakṣiṇāgnāv amarṣitaḥtad-deva-yajanaṁ dagdhvāprātiṣṭhad guhyakālayam +maitreya uvācaatha deva-gaṇāḥ sarverudrānīkaiḥ parājitāḥśūla-paṭṭiśa-nistriṁśa-gadā-parigha-mudgaraiḥ +upalabhya puraivaitadbhagavān abja-sambhavaḥnārāyaṇaś ca viśvātmāna kasyādhvaram īyatuḥ +tad ākarṇya vibhuḥ prāhatejīyasi kṛtāgasikṣemāya tatra sā bhūyānna prāyeṇa bubhūṣatām +athāpi yūyaṁ kṛta-kilbiṣā bhavaṁye barhiṣo bhāga-bhājaṁ parāduḥprasādayadhvaṁ pariśuddha-cetasākṣipra-prasādaṁ pragṛhītāṅghri-padmam +āśāsānā jīvitam adhvarasyalokaḥ sa-pālaḥ kupite na yasmintam āśu devaṁ priyayā vihīnaṁkṣamāpayadhvaṁ hṛdi viddhaṁ duruktaiḥ +nāhaṁ na yajño na ca yūyam anyeye deha-bhājo munayaś ca tattvamviduḥ pramāṇaṁ bala-vīryayor vāyasyātma-tantrasya ka upāyaṁ vidhitset +sa ittham ādiśya surān ajas tu taiḥsamanvitaḥ pitṛbhiḥ sa-prajeśaiḥyayau sva-dhiṣṇyān nilayaṁ pura-dviṣaḥkailāsam adri-pravaraṁ priyaṁ prabhoḥ +janmauṣadhi-tapo-mantra-yoga-siddhair naretaraiḥjuṣṭaṁ kinnara-gandharvairapsarobhir vṛtaṁ sadā +nānā-maṇimayaiḥ śṛṅgairnānā-dhātu-vicitritaiḥnānā-druma-latā-gulmairnānā-mṛga-gaṇāvṛtaiḥ +nānāmala-prasravaṇairnānā-kandara-sānubhiḥramaṇaṁ viharantīnāṁramaṇaiḥ siddha-yoṣitām +mayūra-kekābhirutaṁmadāndhāli-vimūrcchitamplāvitai rakta-kaṇṭhānāṁkūjitaiś ca patattriṇām +āhvayantam ivoddhastairdvijān kāma-dughair drumaiḥvrajantam iva mātaṅgairgṛṇantam iva nirjharaiḥ +mandāraiḥ pārijātaiś casaralaiś copaśobhitamtamālaiḥ śāla-tālaiś cakovidārāsanārjunaiḥ +svarṇārṇa-śata-patraiś cavara-reṇuka-jātibhiḥkubjakair mallikābhiś camādhavībhiś ca maṇḍitam +panasodumbarāśvattha-plakṣa-nyagrodha-hiṅgubhiḥbhūrjair oṣadhibhiḥ pūgairājapūgaiś ca jambubhiḥ +kharjūrāmrātakāmrādyaiḥpriyāla-madhukeṅgudaiḥdruma-jātibhir anyaiś carājitaṁ veṇu-kīcakaiḥ +kumudotpala-kahlāra-śatapatra-vanarddhibhiḥnalinīṣu kalaṁ kūjat-khaga-vṛndopaśobhitam +karṇāntraikapadāśvāsyairnirjuṣṭaṁ vṛka-nābhibhiḥkadalī-khaṇḍa-saṁruddha-nalinī-pulina-śriyam +paryastaṁ nandayā satyāḥsnāna-puṇyatarodayāvilokya bhūteśa-giriṁvibudhā vismayaṁ yayuḥ +dadṛśus tatra te ramyāmalakāṁ nāma vai purīmvanaṁ saugandhikaṁ cāpiyatra tan-nāma paṅkajam +nandā cālakanandā casaritau bāhyataḥ puraḥtīrthapāda-padāmbhoja-rajasātīva pāvane +yayoḥ sura-striyaḥ kṣattaravaruhya sva-dhiṣṇyataḥkrīḍanti puṁsaḥ siñcantyovigāhya rati-karśitāḥ +yayos tat-snāna-vibhraṣṭa-nava-kuṅkuma-piñjaramvitṛṣo ’pi pibanty ambhaḥpāyayanto gajā gajīḥ +tāra-hema-mahāratna-vimāna-śata-saṅkulāmjuṣṭāṁ puṇyajana-strībhiryathā khaṁ sataḍid-ghanam +hitvā yakṣeśvara-purīṁvanaṁ saugandhikaṁ ca tatdrumaiḥ kāma-dughair hṛdyaṁcitra-mālya-phala-cchadaiḥ +rakta-kaṇṭha-khagānīka-svara-maṇḍita-ṣaṭpadamkalahaṁsa-kula-preṣṭhaṁkharadaṇḍa-jalāśayam +vana-kuñjara-saṅghṛṣṭa-haricandana-vāyunāadhi puṇyajana-strīṇāṁmuhur unmathayan manaḥ +vaidūrya-kṛta-sopānāvāpya utpala-mālinīḥprāptaṁ kimpuruṣair dṛṣṭvāta ārād dadṛśur vaṭam +sa yojana-śatotsedhaḥpādona-viṭapāyataḥparyak-kṛtācala-cchāyonirnīḍas tāpa-varjitaḥ +tasmin mahā-yogamayemumukṣu-śaraṇe surāḥdadṛśuḥ śivam āsīnaṁtyaktāmarṣam ivāntakam +sanandanādyair mahā-siddhaiḥśāntaiḥ saṁśānta-vigrahamupāsyamānaṁ sakhyā cabhartrā guhyaka-rakṣasām +vidyā-tapo-yoga-pathamāsthitaṁ tam adhīśvaramcarantaṁ viśva-suhṛdaṁvātsalyāl loka-maṅgalam +liṅgaṁ ca tāpasābhīṣṭaṁbhasma-daṇḍa-jaṭājinamaṅgena sandhyābhra-rucācandra-lekhāṁ ca bibhratam +upaviṣṭaṁ darbhamayyāṁbṛsyāṁ brahma sanātanamnāradāya pravocantaṁpṛcchate śṛṇvatāṁ satām +kṛtvorau dakṣiṇe savyaṁpāda-padmaṁ ca jānunibāhuṁ prakoṣṭhe ’kṣa-mālāmāsīnaṁ tarka-mudrayā +taṁ brahma-nirvāṇa-samādhim āśritaṁvyupāśritaṁ giriśaṁ yoga-kakṣāmsa-loka-pālā munayo manūnāmādyaṁ manuṁ prāñjalayaḥ praṇemuḥ +sa tūpalabhyāgatam ātma-yoniṁsurāsureśair abhivanditāṅghriḥutthāya cakre śirasābhivandanamarhattamaḥ kasya yathaiva viṣṇuḥ +tathāpare siddha-gaṇā maharṣibhirye vai samantād anu nīlalohitamnamaskṛtaḥ prāha śaśāṅka-śekharaṁkṛta-praṇāmaṁ prahasann ivātmabhūḥ +brahmovācajāne tvām īśaṁ viśvasyajagato yoni-bījayoḥśakteḥ śivasya ca paraṁyat tad brahma nirantaram +tvam eva bhagavann etacchiva-śaktyoḥ svarūpayoḥviśvaṁ sṛjasi pāsy atsikrīḍann ūrṇa-paṭo yathā +tvam eva dharmārtha-dughābhipattayedakṣeṇa sūtreṇa sasarjithādhvaramtvayaiva loke ’vasitāś ca setavoyān brāhmaṇāḥ śraddadhate dhṛta-vratāḥ +tvaṁ karmaṇāṁ maṅgala maṅgalānāṁkartuḥ sva-lokaṁ tanuṣe svaḥ paraṁ vāamaṅgalānāṁ ca tamisram ulbaṇaṁviparyayaḥ kena tad eva kasyacit +na vai satāṁ tvac-caraṇārpitātmanāṁbhūteṣu sarveṣv abhipaśyatāṁ tavabhūtāni cātmany apṛthag-didṛkṣatāṁprāyeṇa roṣo ’bhibhaved yathā paśum +pṛthag-dhiyaḥ karma-dṛśo durāśayāḥparodayenārpita-hṛd-rujo ’niśamparān duruktair vitudanty aruntudāstān māvadhīd daiva-vadhān bhavad-vidhaḥ +yasmin yadā puṣkara-nābha-māyayādurantayā spṛṣṭa-dhiyaḥ pṛthag-dṛśaḥkurvanti tatra hy anukampayā kṛpāṁna sādhavo daiva-balāt kṛte kramam +bhavāṁs tu puṁsaḥ paramasya māyayādurantayāspṛṣṭa-matiḥ samasta-dṛktayā hatātmasv anukarma-cetaḥsvanugrahaṁ kartum ihārhasi prabho +kurv adhvarasyoddharaṇaṁ hatasya bhoḥtvayāsamāptasya mano prajāpateḥna yatra bhāgaṁ tava bhāgino daduḥkuyājino yena makho ninīyate +jīvatād yajamāno ’yaṁprapadyetākṣiṇī bhagaḥbhṛgoḥ śmaśrūṇi rohantupūṣṇo dantāś ca pūrvavat +devānāṁ bhagna-gātrāṇāmṛtvijāṁ cāyudhāśmabhiḥbhavatānugṛhītānāmāśu manyo ’stv anāturam +eṣa te rudra bhāgo ’stuyad-ucchiṣṭo ’dhvarasya vaiyajñas te rudra bhāgenakalpatām adya yajña-han +maitreya uvācaity ajenānunītenabhavena parituṣyatāabhyadhāyi mahā-bāhoprahasya śrūyatām iti +mahādeva uvācanāghaṁ prajeśa bālānāṁvarṇaye nānucintayedeva-māyābhibhūtānāṁdaṇḍas tatra dhṛto mayā +prajāpater dagdha-śīrṣṇobhavatv aja-mukhaṁ śiraḥmitrasya cakṣuṣekṣetabhāgaṁ svaṁ barhiṣo bhagaḥ +pūṣā tu yajamānasyadadbhir jakṣatu piṣṭa-bhukdevāḥ prakṛta-sarvāṅgāye ma uccheṣaṇaṁ daduḥ +bāhubhyām aśvinoḥ pūṣṇohastābhyāṁ kṛta-bāhavaḥbhavantv adhvaryavaś cānyebasta-śmaśrur bhṛgur bhavet +maitreya uvācatadā sarvāṇi bhūtāniśrutvā mīḍhuṣṭamoditamparituṣṭātmabhis tātasādhu sādhv ity athābruvan +tato mīḍhvāṁsam āmantryaśunāsīrāḥ saharṣibhiḥbhūyas tad deva-yajanaṁsa-mīḍhvad-vedhaso yayuḥ +vidhāya kārtsnyena ca tadyad āha bhagavān bhavaḥsandadhuḥ kasya kāyenasavanīya-paśoḥ śiraḥ +sandhīyamāne śirasidakṣo rudrābhivīkṣitaḥsadyaḥ supta ivottasthaudadṛśe cāgrato mṛḍam +tadā vṛṣadhvaja-dveṣa-kalilātmā prajāpatiḥśivāvalokād abhavaccharad-dhrada ivāmalaḥ +bhava-stavāya kṛta-dhīrnāśaknod anurāgataḥautkaṇṭhyād bāṣpa-kalayāsamparetāṁ sutāṁ smaran +kṛcchrāt saṁstabhya ca manaḥprema-vihvalitaḥ sudhīḥśaśaṁsa nirvyalīkenabhāveneśaṁ prajāpatiḥ +dakṣa uvācabhūyān anugraha aho bhavatā kṛto medaṇḍas tvayā mayi bhṛto yad api pralabdhaḥna brahma-bandhuṣu ca vāṁ bhagavann avajñātubhyaṁ hareś ca kuta eva dhṛta-vrateṣu +vidyā-tapo-vrata-dharān mukhataḥ sma viprānbrahmātma-tattvam avituṁ prathamaṁ tvam asrāktad brāhmaṇān parama sarva-vipatsu pāsipālaḥ paśūn iva vibho pragṛhīta-daṇḍaḥ +yo ’sau mayāvidita-tattva-dṛśā sabhāyāṁkṣipto durukti-viśikhair vigaṇayya tan māmarvāk patantam arhattama-nindayāpāddṛṣṭyārdrayā sa bhagavān sva-kṛtena tuṣyet +maitreya uvācakṣamāpyaivaṁ sa mīḍhvāṁsaṁbrahmaṇā cānumantritaḥkarma santānayām āsasopādhyāyartvig-ādibhiḥ +vaiṣṇavaṁ yajña-santatyaitri-kapālaṁ dvijottamāḥpuroḍāśaṁ niravapanvīra-saṁsarga-śuddhaye +adhvaryuṇātta-haviṣāyajamāno viśāmpatedhiyā viśuddhayā dadhyautathā prādurabhūd dhariḥ +tadā sva-prabhayā teṣāṁdyotayantyā diśo daśamuṣṇaṁs teja upānītastārkṣyeṇa stotra-vājinā +śyāmo hiraṇya-raśano ’rka-kirīṭa-juṣṭonīlālaka-bhramara-maṇḍita-kuṇḍalāsyaḥśaṅkhābja-cakra-śara-cāpa-gadāsi-carma-vyagrair hiraṇmaya-bhujair iva karṇikāraḥ +vakṣasy adhiśrita-vadhūr vana-māly udāra-hāsāvaloka-kalayā ramayaṁś ca viśvampārśva-bhramad-vyajana-cāmara-rāja-haṁsaḥśvetātapatra-śaśinopari rajyamānaḥ +tam upāgatam ālakṣyasarve sura-gaṇādayaḥpraṇemuḥ sahasotthāyabrahmendra-tryakṣa-nāyakāḥ +tat-tejasā hata-rucaḥsanna-jihvāḥ sa-sādhvasāḥmūrdhnā dhṛtāñjali-puṭāupatasthur adhokṣajam +apy arvāg-vṛttayo yasyamahi tv ātmabhuv-ādayaḥyathā-mati gṛṇanti smakṛtānugraha-vigraham +dakṣo gṛhītārhaṇa-sādanottamaṁyajñeśvaraṁ viśva-sṛjāṁ paraṁ gurumsunanda-nandādy-anugair vṛtaṁ mudāgṛṇan prapede prayataḥ kṛtāñjaliḥ +dakṣa uvācaśuddhaṁ sva-dhāmny uparatākhila-buddhy-avasthaṁcin-mātram ekam abhayaṁ pratiṣidhya māyāmtiṣṭhaṁs tayaiva puruṣatvam upetya tasyāmāste bhavān apariśuddha ivātma-tantraḥ +ṛtvija ūcuḥtattvaṁ na te vayam anañjana rudra-śāpātkarmaṇy avagraha-dhiyo bhagavan vidāmaḥdharmopalakṣaṇam idaṁ trivṛd adhvarākhyaṁjñātaṁ yad-artham adhidaivam ado vyavasthāḥ +sadasyā ūcuḥutpatty-adhvany aśaraṇa uru-kleśa-durge ’ntakogra-vyālānviṣṭe viṣaya-mṛga-tṛṣy ātma-gehoru-bhāraḥdvandva-śvabhre khala-mṛga-bhaye śoka-dāve ’jña-sārthaḥpādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ +rudra uvācatava varada varāṅghrāv āśiṣehākhilārthehy api munibhir asaktair ādareṇārhaṇīyeyadi racita-dhiyaṁ māvidya-loko ’paviddhaṁjapati na gaṇaye tat tvat-parānugraheṇa +bhṛgur uvācayan māyayā gahanayāpahṛtātma-bodhābrahmādayas tanu-bhṛtas tamasi svapantaḥnātman-śritaṁ tava vidanty adhunāpi tattvaṁso ’yaṁ prasīdatu bhavān praṇatātma-bandhuḥ +brahmovācanaitat svarūpaṁ bhavato ’sau padārtha-bheda-grahaiḥ puruṣo yāvad īkṣetjñānasya cārthasya guṇasya cāśrayomāyāmayād vyatirikto matas tvam +indra uvācaidam apy acyuta viśva-bhāvanaṁvapur ānanda-karaṁ mano-dṛśāmsura-vidviṭ-kṣapaṇair udāyudhairbhuja-daṇḍair upapannam aṣṭabhiḥ +patnya ūcuḥyajño ’yaṁ tava yajanāya kena sṛṣṭovidhvastaḥ paśupatinādya dakṣa-kopāttaṁ nas tvaṁ śava-śayanābha-śānta-medhaṁyajñātman nalina-rucā dṛśā punīhi +ṛṣaya ūcuḥananvitaṁ te bhagavan viceṣṭitaṁyad ātmanā carasi hi karma nājyasevibhūtaye yata upasedur īśvarīṁna manyate svayam anuvartatīṁ bhavān +siddhā ūcuḥayaṁ tvat-kathā-mṛṣṭa-pīyūṣa-nadyāṁmano-vāraṇaḥ kleśa-dāvāgni-dagdhaḥtṛṣārto ’vagāḍho na sasmāra dāvaṁna niṣkrāmati brahma-sampannavan naḥ +yajamāny uvācasvāgataṁ te prasīdeśa tubhyaṁ namaḥśrīnivāsa śriyā kāntayā trāhi naḥtvām ṛte ’dhīśa nāṅgair makhaḥ śobhateśīrṣa-hīnaḥ ka-bandho yathā puruṣaḥ +lokapālā ūcuḥdṛṣṭaḥ kiṁ no dṛgbhir asad-grahais tvaṁpratyag-draṣṭā dṛśyate yena viśvammāyā hy eṣā bhavadīyā hi bhūmanyas tvaṁ ṣaṣṭhaḥ pañcabhir bhāsi bhūtaiḥ +yogeśvarā ūcuḥpreyān na te ’nyo ’sty amutas tvayi prabhoviśvātmanīkṣen na pṛthag ya ātmanaḥathāpi bhaktyeśa tayopadhāvatāmananya-vṛttyānugṛhāṇa vatsala +jagad-udbhava-sthiti-layeṣu daivatobahu-bhidyamāna-guṇayātma-māyayāracitātma-bheda-mataye sva-saṁsthayāvinivartita-bhrama-guṇātmane namaḥ +brahmovācanamas te śrita-sattvāyadharmādīnāṁ ca sūtayenirguṇāya ca yat-kāṣṭhāṁnāhaṁ vedāpare ’pi ca +agnir uvācayat-tejasāhaṁ susamiddha-tejāhavyaṁ vahe svadhvara ājya-siktamtaṁ yajñiyaṁ pañca-vidhaṁ ca pañcabhiḥsviṣṭaṁ yajurbhiḥ praṇato ’smi yajñam +devā ūcuḥpurā kalpāpāye sva-kṛtam udarī-kṛtya vikṛtaṁtvam evādyas tasmin salila uragendrādhiśayanepumān śeṣe siddhair hṛdi vimṛśitādhyātma-padaviḥsa evādyākṣṇor yaḥ pathi carasi bhṛtyān avasi naḥ +gandharvā ūcuḥaṁśāṁśās te deva marīcy-ādaya etebrahmendrādyā deva-gaṇā rudra-purogāḥkrīḍā-bhāṇḍaṁ viśvam idaṁ yasya vibhūmantasmai nityaṁ nātha namas te karavāma +vidyādharā ūcuḥtvan-māyayārtham abhipadya kalevare ’sminkṛtvā mamāham iti durmatir utpathaiḥ svaiḥkṣipto ’py asad-viṣaya-lālasa ātma-mohaṁyuṣmat-kathāmṛta-niṣevaka udvyudasyet +brāhmaṇā ūcuḥtvaṁ kratus tvaṁ havis tvaṁ hutāśaḥ svayaṁtvaṁ hi mantraḥ samid-darbha-pātrāṇi catvaṁ sadasyartvijo dampatī devatāagnihotraṁ svadhā soma ājyaṁ paśuḥ +tvaṁ purā gāṁ rasāyā mahā-sūkarodaṁṣṭrayā padminīṁ vāraṇendro yathāstūyamāno nadal līlayā yogibhirvyujjahartha trayī-gātra yajña-kratuḥ +sa prasīda tvam asmākam ākāṅkṣatāṁdarśanaṁ te paribhraṣṭa-sat-karmaṇāmkīrtyamāne nṛbhir nāmni yajñeśa teyajña-vighnāḥ kṣayaṁ yānti tasmai namaḥ +maitreya uvācaiti dakṣaḥ kavir yajñaṁbhadra rudrābhimarśitamkīrtyamāne hṛṣīkeśesanninye yajña-bhāvane +bhagavān svena bhāgenasarvātmā sarva-bhāga-bhukdakṣaṁ babhāṣa ābhāṣyaprīyamāṇa ivānagha +śrī-bhagavān uvācaahaṁ brahmā ca śarvaś cajagataḥ kāraṇaṁ paramātmeśvara upadraṣṭāsvayan-dṛg aviśeṣaṇaḥ +ātma-māyāṁ samāviśyaso ’haṁ guṇamayīṁ dvijasṛjan rakṣan haran viśvaṁdadhre saṁjñāṁ kriyocitām +tasmin brahmaṇy advitīyekevale paramātmanibrahma-rudrau ca bhūtānibhedenājño ’nupaśyati +yathā pumān na svāṅgeṣuśiraḥ-pāṇy-ādiṣu kvacitpārakya-buddhiṁ kuruteevaṁ bhūteṣu mat-paraḥ +trayāṇām eka-bhāvānāṁyo na paśyati vai bhidāmsarva-bhūtātmanāṁ brahmansa śāntim adhigacchati +maitreya uvācaevaṁ bhagavatādiṣṭaḥprajāpati-patir harimarcitvā kratunā svenadevān ubhayato ’yajat +rudraṁ ca svena bhāgenahy upādhāvat samāhitaḥkarmaṇodavasānenasomapān itarān apiudavasya sahartvigbhiḥsasnāv avabhṛthaṁ tataḥ +tasmā apy anubhāvenasvenaivāvāpta-rādhasedharma eva matiṁ dattvātridaśās te divaṁ yayuḥ +evaṁ dākṣāyaṇī hitvāsatī pūrva-kalevaramjajñe himavataḥ kṣetremenāyām iti śuśruma +tam eva dayitaṁ bhūyaāvṛṅkte patim ambikāananya-bhāvaika-gatiṁśaktiḥ supteva pūruṣam +etad bhagavataḥ śambhoḥkarma dakṣādhvara-druhaḥśrutaṁ bhāgavatāc chiṣyāduddhavān me bṛhaspateḥ +idaṁ pavitraṁ param īśa-ceṣṭitaṁyaśasyam āyuṣyam aghaugha-marṣaṇamyo nityadākarṇya naro ’nukīrtayeddhunoty aghaṁ kaurava bhakti-bhāvataḥ +maitreya uvācasanakādyā nāradaś caṛbhur haṁso ’ruṇir yatiḥnaite gṛhān brahma-sutāhy āvasann ūrdhva-retasaḥ +mṛṣādharmasya bhāryāsīddambhaṁ māyāṁ ca śatru-hanasūta mithunaṁ tat tunirṛtir jagṛhe ’prajaḥ +tayoḥ samabhaval lobhonikṛtiś ca mahā-matetābhyāṁ krodhaś ca hiṁsā cayad duruktiḥ svasā kaliḥ +duruktau kalir ādhattabhayaṁ mṛtyuṁ ca sattamatayoś ca mithunaṁ jajñeyātanā nirayas tathā +saṅgraheṇa mayākhyātaḥpratisargas tavānaghatriḥ śrutvaitat pumān puṇyaṁvidhunoty ātmano malam +athātaḥ kīrtaye vaṁśaṁpuṇya-kīrteḥ kurūdvahasvāyambhuvasyāpi manorharer aṁśāṁśa-janmanaḥ +priyavratottānapādauśatarūpā-pateḥ sutauvāsudevasya kalayārakṣāyāṁ jagataḥ sthitau +jāye uttānapādasyasunītiḥ surucis tayoḥsuruciḥ preyasī patyurnetarā yat-suto dhruvaḥ +ekadā suruceḥ putramaṅkam āropya lālayanuttamaṁ nārurukṣantaṁdhruvaṁ rājābhyanandata +tathā cikīrṣamāṇaṁ taṁsapatnyās tanayaṁ dhruvamsuruciḥ śṛṇvato rājñaḥserṣyam āhātigarvitā +na vatsa nṛpater dhiṣṇyaṁbhavān āroḍhum arhatina gṛhīto mayā yat tvaṁkukṣāv api nṛpātmajaḥ +bālo ’si bata nātmānamanya-strī-garbha-sambhṛtamnūnaṁ veda bhavān yasyadurlabhe ’rthe manorathaḥ +tapasārādhya puruṣaṁtasyaivānugraheṇa megarbhe tvaṁ sādhayātmānaṁyadīcchasi nṛpāsanam +maitreya uvācamātuḥ sapatnyāḥ sa durukti-viddhaḥśvasan ruṣā daṇḍa-hato yathāhiḥhitvā miṣantaṁ pitaraṁ sanna-vācaṁjagāma mātuḥ prarudan sakāśam +taṁ niḥśvasantaṁ sphuritādharoṣṭhaṁsunītir utsaṅga udūhya bālamniśamya tat-paura-mukhān nitāntaṁsā vivyathe yad gaditaṁ sapatnyā +sotsṛjya dhairyaṁ vilalāpa śoka-dāvāgninā dāva-lateva bālāvākyaṁ sapatnyāḥ smaratī saroja-śriyā dṛśā bāṣpa-kalām uvāha +dīrghaṁ śvasantī vṛjinasya pāramapaśyatī bālakam āha bālāmāmaṅgalaṁ tāta pareṣu maṁsthābhuṅkte jano yat para-duḥkhadas tat +satyaṁ surucyābhihitaṁ bhavān meyad durbhagāyā udare gṛhītaḥstanyena vṛddhaś ca vilajjate yāṁbhāryeti vā voḍhum iḍaspatir mām +ātiṣṭha tat tāta vimatsaras tvamuktaṁ samātrāpi yad avyalīkamārādhayādhokṣaja-pāda-padmaṁyadīcchase ’dhyāsanam uttamo yathā +yasyāṅghri-padmaṁ paricarya viśva-vibhāvanāyātta-guṇābhipatteḥajo ’dhyatiṣṭhat khalu pārameṣṭhyaṁpadaṁ jitātma-śvasanābhivandyam +tathā manur vo bhagavān pitāmahoyam eka-matyā puru-dakṣiṇair makhaiḥiṣṭvābhipede duravāpam anyatobhaumaṁ sukhaṁ divyam athāpavargyam +tam eva vatsāśraya bhṛtya-vatsalaṁmumukṣubhir mṛgya-padābja-paddhatimananya-bhāve nija-dharma-bhāvitemanasy avasthāpya bhajasva pūruṣam +nānyaṁ tataḥ padma-palāśa-locanādduḥkha-cchidaṁ te mṛgayāmi kañcanayo mṛgyate hasta-gṛhīta-padmayāśriyetarair aṅga vimṛgyamāṇayā +maitreya uvācaevaṁ sañjalpitaṁ māturākarṇyārthāgamaṁ vacaḥsanniyamyātmanātmānaṁniścakrāma pituḥ purāt +nāradas tad upākarṇyajñātvā tasya cikīrṣitamspṛṣṭvā mūrdhany agha-ghnenapāṇinā prāha vismitaḥ +aho tejaḥ kṣatriyāṇāṁmāna-bhaṅgam amṛṣyatāmbālo ’py ayaṁ hṛdā dhatteyat samātur asad-vacaḥ +nārada uvācanādhunāpy avamānaṁ tesammānaṁ vāpi putrakalakṣayāmaḥ kumārasyasaktasya krīḍanādiṣu +vikalpe vidyamāne ’pina hy asantoṣa-hetavaḥpuṁso moham ṛte bhinnāyal loke nija-karmabhiḥ +parituṣyet tatas tātatāvan-mātreṇa pūruṣaḥdaivopasāditaṁ yāvadvīkṣyeśvara-gatiṁ budhaḥ +atha mātropadiṣṭenayogenāvarurutsasiyat-prasādaṁ sa vai puṁsāṁdurārādhyo mato mama +munayaḥ padavīṁ yasyaniḥsaṅgenoru-janmabhiḥna vidur mṛgayanto ’pitīvra-yoga-samādhinā +ato nivartatām eṣanirbandhas tava niṣphalaḥyatiṣyati bhavān kāleśreyasāṁ samupasthite +yasya yad daiva-vihitaṁsa tena sukha-duḥkhayoḥātmānaṁ toṣayan dehītamasaḥ pāram ṛcchati +guṇādhikān mudaṁ lipsedanukrośaṁ guṇādhamātmaitrīṁ samānād anvicchenna tāpair abhibhūyate +dhruva uvācaso ’yaṁ śamo bhagavatāsukha-duḥkha-hatātmanāmdarśitaḥ kṛpayā puṁsāṁdurdarśo ’smad-vidhais tu yaḥ +athāpi me ’vinītasyakṣāttraṁ ghoram upeyuṣaḥsurucyā durvaco-bāṇairna bhinne śrayate hṛdi +padaṁ tri-bhuvanotkṛṣṭaṁjigīṣoḥ sādhu vartma mebrūhy asmat-pitṛbhir brahmannanyair apy anadhiṣṭhitam +nūnaṁ bhavān bhagavatoyo ’ṅgajaḥ parameṣṭhinaḥvitudann aṭate vīṇāṁhitāya jagato ’rkavat +maitreya uvācaity udāhṛtam ākarṇyabhagavān nāradas tadāprītaḥ pratyāha taṁ bālaṁsad-vākyam anukampayā +nārada uvācajananyābhihitaḥ panthāḥsa vai niḥśreyasasya tebhagavān vāsudevas taṁbhaja taṁ pravaṇātmanā +dharmārtha-kāma-mokṣākhyaṁya icchec chreya ātmanaḥekaṁ hy eva hares tatrakāraṇaṁ pāda-sevanam +tat tāta gaccha bhadraṁ teyamunāyās taṭaṁ śucipuṇyaṁ madhuvanaṁ yatrasānnidhyaṁ nityadā hareḥ +snātvānusavanaṁ tasminkālindyāḥ salile śivekṛtvocitāni nivasannātmanaḥ kalpitāsanaḥ +prāṇāyāmena tri-vṛtāprāṇendriya-mano-malamśanair vyudasyābhidhyāyenmanasā guruṇā gurum +prasādābhimukhaṁ śaśvatprasanna-vadanekṣaṇamsunāsaṁ subhruvaṁ cāru-kapolaṁ sura-sundaram +taruṇaṁ ramaṇīyāṅgamaruṇoṣṭhekṣaṇādharampraṇatāśrayaṇaṁ nṛmṇaṁśaraṇyaṁ karuṇārṇavam +śrīvatsāṅkaṁ ghana-śyāmaṁpuruṣaṁ vana-mālinamśaṅkha-cakra-gadā-padmairabhivyakta-caturbhujam +kirīṭinaṁ kuṇḍalinaṁkeyūra-valayānvitamkaustubhābharaṇa-grīvaṁpīta-kauśeya-vāsasam +kāñcī-kalāpa-paryastaṁlasat-kāñcana-nūpuramdarśanīyatamaṁ śāntaṁmano-nayana-vardhanam +padbhyāṁ nakha-maṇi-śreṇyāvilasadbhyāṁ samarcatāmhṛt-padma-karṇikā-dhiṣṇyamākramyātmany avasthitam +smayamānam abhidhyāyetsānurāgāvalokanamniyatenaika-bhūtenamanasā varadarṣabham +evaṁ bhagavato rūpaṁsubhadraṁ dhyāyato manaḥnirvṛtyā parayā tūrṇaṁsampannaṁ na nivartate +japaś ca paramo guhyaḥśrūyatāṁ me nṛpātmajayaṁ sapta-rātraṁ prapaṭhanpumān paśyati khecarān +oṁ namo bhagavate vāsudevāyamantreṇānena devasyakuryād dravyamayīṁ budhaḥsaparyāṁ vividhair dravyairdeśa-kāla-vibhāgavit +salilaiḥ śucibhir mālyairvanyair mūla-phalādibhiḥśastāṅkurāṁśukaiś cārcettulasyā priyayā prabhum +labdhvā dravyamayīm arcāṁkṣity-ambv-ādiṣu vārcayetābhṛtātmā muniḥ śāntoyata-vāṅ mita-vanya-bhuk +svecchāvatāra-caritairacintya-nija-māyayākariṣyaty uttamaślokastad dhyāyed dhṛdayaṅ-gamam +paricaryā bhagavatoyāvatyaḥ pūrva-sevitāḥtā mantra-hṛdayenaivaprayuñjyān mantra-mūrtaye +evaṁ kāyena manasāvacasā ca mano-gatamparicaryamāṇo bhagavānbhaktimat-paricaryayā +viraktaś cendriya-rataubhakti-yogena bhūyasātaṁ nirantara-bhāvenabhajetāddhā vimuktaye +ity uktas taṁ parikramyapraṇamya ca nṛpārbhakaḥyayau madhuvanaṁ puṇyaṁhareś caraṇa-carcitam +tapo-vanaṁ gate tasminpraviṣṭo ’ntaḥ-puraṁ muniḥarhitārhaṇako rājñāsukhāsīna uvāca tam +nārada uvācarājan kiṁ dhyāyase dīrghaṁmukhena pariśuṣyatākiṁ vā na riṣyate kāmodharmo vārthena saṁyutaḥ +rājovācasuto me bālako brahmanstraiṇenākaruṇātmanānirvāsitaḥ pañca-varṣaḥsaha mātrā mahān kaviḥ +apy anāthaṁ vane brahmanmā smādanty arbhakaṁ vṛkāḥśrāntaṁ śayānaṁ kṣudhitaṁparimlāna-mukhāmbujam +aho me bata daurātmyaṁstrī-jitasyopadhārayayo ’ṅkaṁ premṇārurukṣantaṁnābhyanandam asattamaḥ +nārada uvācamā mā śucaḥ sva-tanayaṁdeva-guptaṁ viśāmpatetat-prabhāvam avijñāyaprāvṛṅkte yad-yaśo jagat +suduṣkaraṁ karma kṛtvāloka-pālair api prabhuḥaiṣyaty acirato rājanyaśo vipulayaṁs tava +maitreya uvācaiti devarṣiṇā proktaṁviśrutya jagatī-patiḥrāja-lakṣmīm anādṛtyaputram evānvacintayat +tatrābhiṣiktaḥ prayatastām upoṣya vibhāvarīmsamāhitaḥ paryacaradṛṣy-ādeśena pūruṣam +tri-rātrānte tri-rātrāntekapittha-badarāśanaḥātma-vṛtty-anusāreṇamāsaṁ ninye ’rcayan harim +dvitīyaṁ ca tathā māsaṁṣaṣṭhe ṣaṣṭhe ’rbhako dinetṛṇa-parṇādibhiḥ śīrṇaiḥkṛtānno ’bhyarcayan vibhum +tṛtīyaṁ cānayan māsaṁnavame navame ’haniab-bhakṣa uttamaślokamupādhāvat samādhinā +caturtham api vai māsaṁdvādaśe dvādaśe ’hanivāyu-bhakṣo jita-śvāsodhyāyan devam adhārayat +pañcame māsy anuprāptejita-śvāso nṛpātmajaḥdhyāyan brahma padaikenatasthau sthāṇur ivācalaḥ +sarvato mana ākṛṣyahṛdi bhūtendriyāśayamdhyāyan bhagavato rūpaṁnādrākṣīt kiñcanāparam +ādhāraṁ mahad-ādīnāṁpradhāna-puruṣeśvarambrahma dhārayamāṇasyatrayo lokāś cakampire +yadaika-pādena sa pārthivārbhakastasthau tad-aṅguṣṭha-nipīḍitā mahīnanāma tatrārdham ibhendra-dhiṣṭhitātarīva savyetarataḥ pade pade +tasminn abhidhyāyati viśvam ātmanodvāraṁ nirudhyāsum ananyayā dhiyālokā nirucchvāsa-nipīḍitā bhṛśaṁsa-loka-pālāḥ śaraṇaṁ yayur harim +devā ūcuḥnaivaṁ vidāmo bhagavan prāṇa-rodhaṁcarācarasyākhila-sattva-dhāmnaḥvidhehi tan no vṛjinād vimokṣaṁprāptā vayaṁ tvāṁ śaraṇaṁ śaraṇyam +śrī-bhagavān uvācamā bhaiṣṭa bālaṁ tapaso duratyayānnivartayiṣye pratiyāta sva-dhāmayato hi vaḥ prāṇa-nirodha āsīdauttānapādir mayi saṅgatātmā +maitreya uvācata evam utsanna-bhayā urukramekṛtāvanāmāḥ prayayus tri-viṣṭapamsahasraśīrṣāpi tato garutmatāmadhor vanaṁ bhṛtya-didṛkṣayā gataḥ +sa vai dhiyā yoga-vipāka-tīvrayāhṛt-padma-kośe sphuritaṁ taḍit-prabhamtirohitaṁ sahasaivopalakṣyabahiḥ-sthitaṁ tad-avasthaṁ dadarśa +tad-darśanenāgata-sādhvasaḥ kṣitāvavandatāṅgaṁ vinamayya daṇḍavatdṛgbhyāṁ prapaśyan prapibann ivārbhakaścumbann ivāsyena bhujair ivāśliṣan +sa taṁ vivakṣantam atad-vidaṁ harirjñātvāsya sarvasya ca hṛdy avasthitaḥkṛtāñjaliṁ brahmamayena kambunāpasparśa bālaṁ kṛpayā kapole +sa vai tadaiva pratipāditāṁ giraṁdaivīṁ parijñāta-parātma-nirṇayaḥtaṁ bhakti-bhāvo ’bhyagṛṇād asatvaraṁpariśrutoru-śravasaṁ dhruva-kṣitiḥ +dhruva uvācayo ’ntaḥ praviśya mama vācam imāṁ prasuptāṁsañjīvayaty akhila-śakti-dharaḥ sva-dhāmnāanyāṁś ca hasta-caraṇa-śravaṇa-tvag-ādīnprāṇān namo bhagavate puruṣāya tubhyam +ekas tvam eva bhagavann idam ātma-śaktyāmāyākhyayoru-guṇayā mahad-ādy-aśeṣamsṛṣṭvānuviśya puruṣas tad-asad-guṇeṣunāneva dāruṣu vibhāvasuvad vibhāsi +tvad-dattayā vayunayedam acaṣṭa viśvaṁsupta-prabuddha iva nātha bhavat-prapannaḥtasyāpavargya-śara��aṁ tava pāda-mūlaṁvismaryate kṛta-vidā katham ārta-bandho +nūnaṁ vimuṣṭa-matayas tava māyayā teye tvāṁ bhavāpyaya-vimokṣaṇam anya-hetoḥarcanti kalpaka-taruṁ kuṇapopabhogyamicchanti yat sparśajaṁ niraye ’pi nṝṇām +yā nirvṛtis tanu-bhṛtāṁ tava pāda-padma-dhyānād bhavaj-jana-kathā-śravaṇena vā syātsā brahmaṇi sva-mahimany api nātha mā bhūtkiṁ tv antakāsi-lulitāt patatāṁ vimānāt +bhaktiṁ muhuḥ pravahatāṁ tvayi me prasaṅgobhūyād ananta mahatām amalāśayānāmyenāñjasolbaṇam uru-vyasanaṁ bhavābdhiṁneṣye bhavad-guṇa-kathāmṛta-pāna-mattaḥ +te na smaranty atitarāṁ priyam īśa martyaṁye cānv adaḥ suta-suhṛd-gṛha-vitta-dārāḥye tv abja-nābha bhavadīya-padāravinda-saugandhya-lubdha-hṛdayeṣu kṛta-prasaṅgāḥ +tiryaṅ-naga-dvija-sarīsṛpa-deva-daitya-martyādibhiḥ paricitaṁ sad-asad-viśeṣamrūpaṁ sthaviṣṭham aja te mahad-ādy-anekaṁnātaḥ paraṁ parama vedmi na yatra vādaḥ +kalpānta etad akhilaṁ jaṭhareṇa gṛhṇanśete pumān sva-dṛg ananta-sakhas tad-aṅkeyan-nābhi-sindhu-ruha-kāñcana-loka-padma-garbhe dyumān bhagavate praṇato ’smi tasmai +tvaṁ nitya-mukta-pariśuddha-vibuddha ātmākūṭa-stha ādi-puruṣo bhagavāṁs try-adhīśaḥyad-buddhy-avasthitim akhaṇḍitayā sva-dṛṣṭyādraṣṭā sthitāv adhimakho vyatirikta āsse +yasmin viruddha-gatayo hy aniśaṁ patantividyādayo vividha-śaktaya ānupūrvyāttad brahma viśva-bhavam ekam anantam ādyamānanda-mātram avikāram ahaṁ prapadye +satyāśiṣo hi bhagavaṁs tava pāda-padmamāśīs tathānubhajataḥ puruṣārtha-mūrteḥapy evam arya bhagavān paripāti dīnānvāśreva vatsakam anugraha-kātaro ’smān +maitreya uvācaathābhiṣṭuta evaṁ vaisat-saṅkalpena dhīmatābhṛtyānurakto bhagavānpratinandyedam abravīt +śrī-bhagavān uvācavedāhaṁ te vyavasitaṁhṛdi rājanya-bālakatat prayacchāmi bhadraṁ tedurāpam api suvrata +nānyair adhiṣṭhitaṁ bhadrayad bhrājiṣṇu dhruva-kṣitiyatra graharkṣa-tārāṇāṁjyotiṣāṁ cakram āhitam +prasthite tu vanaṁ pitrādattvā gāṁ dharma-saṁśrayaḥṣaṭ-triṁśad-varṣa-sāhasraṁrakṣitāvyāhatendriyaḥ +tvad-bhrātary uttame naṣṭemṛgayāyāṁ tu tan-manāḥanveṣantī vanaṁ mātādāvāgniṁ sā pravekṣyati +iṣṭvā māṁ yajña-hṛdayaṁyajñaiḥ puṣkala-dakṣiṇaiḥbhuktvā cehāśiṣaḥ satyāante māṁ saṁsmariṣyasi +tato gantāsi mat-sthānaṁsarva-loka-namaskṛtamupariṣṭād ṛṣibhyas tvaṁyato nāvartate gataḥ +maitreya uvācaity arcitaḥ sa bhagavānatidiśyātmanaḥ padambālasya paśyato dhāmasvam agād garuḍa-dhvajaḥ +so ’pi saṅkalpajaṁ viṣṇoḥpāda-sevopasāditamprāpya saṅkalpa-nirvāṇaṁnātiprīto ’bhyagāt puram +vidura uvācasudurlabhaṁ yat paramaṁ padaṁ harermāyāvinas tac-caraṇārcanārjitamlabdhvāpy asiddhārtham ivaika-janmanākathaṁ svam ātmānam amanyatārtha-vit +maitreya uvācamātuḥ sapatnyā vāg-bāṇairhṛdi viddhas tu tān smarannaicchan mukti-pater muktiṁtasmāt tāpam upeyivān +dhruva uvācasamādhinā naika-bhavena yat padaṁviduḥ sanandādaya ūrdhva-retasaḥmāsair ahaṁ ṣaḍbhir amuṣya pādayośchāyām upetyāpagataḥ pṛthaṅ-matiḥ +aho bata mamānātmyaṁmanda-bhāgyasya paśyatabhava-cchidaḥ pāda-mūlaṁgatvā yāce yad antavat +matir vidūṣitā devaiḥpatadbhir asahiṣṇubhiḥyo nārada-vacas tathyaṁnāgrāhiṣam asattamaḥ +daivīṁ māyām upāśrityaprasupta iva bhinna-dṛktapye dvitīye ’py asatibhrātṛ-bhrātṛvya-hṛd-rujā +mayaitat prārthitaṁ vyarthaṁcikitseva gatāyuṣiprasādya jagad-ātmānaṁtapasā duṣprasādanambhava-cchidam ayāce ’haṁbhavaṁ bhāgya-vivarjitaḥ +svārājyaṁ yacchato mauḍhyānmāno me bhikṣito bataīśvarāt kṣīṇa-puṇyenaphalī-kārān ivādhanaḥ +maitreya uvācana vai mukundasya padāravindayorajo-juṣas tāta bhavādṛśā janāḥvāñchanti tad-dāsyam ṛte ’rtham ātmanoyadṛcchayā labdha-manaḥ-samṛddhayaḥ +ākarṇyātma-jam āyāntaṁsamparetya yathāgatamrājā na śraddadhe bhadramabhadrasya kuto mama +śraddhāya vākyaṁ devarṣerharṣa-vegena dharṣitaḥvārtā-hartur atiprītohāraṁ prādān mahā-dhanam +sad-aśvaṁ ratham āruhyakārtasvara-pariṣkṛtambrāhmaṇaiḥ kula-vṛddhaiś caparyasto ’mātya-bandhubhiḥ +sunītiḥ suruciś cāsyamahiṣyau rukma-bhūṣiteāruhya śibikāṁ sārdhamuttamenābhijagmatuḥ +taṁ dṛṣṭvopavanābhyāśaāyāntaṁ tarasā rathātavaruhya nṛpas tūrṇamāsādya prema-vihvalaḥ +athājighran muhur mūrdhniśītair nayana-vāribhiḥsnāpayām āsa tanayaṁjātoddāma-manorathaḥ +abhivandya pituḥ pādāvāśīrbhiś cābhimantritaḥnanāma mātarau śīrṣṇāsat-kṛtaḥ saj-janāgraṇīḥ +surucis taṁ samutthāpyapādāvanatam arbhakampariṣvajyāha jīvetibāṣpa-gadgadayā girā +yasya prasanno bhagavānguṇair maitry-ādibhir hariḥtasmai namanti bhūtāninimnam āpa iva svayam +uttamaś ca dhruvaś cobhāvanyonyaṁ prema-vihvalauaṅga-saṅgād utpulakāvasraughaṁ muhur ūhatuḥ +sunītir asya jananīprāṇebhyo ’pi priyaṁ sutamupaguhya jahāv ādhiṁtad-aṅga-sparśa-nirvṛtā +payaḥ stanābhyāṁ susrāvanetra-jaiḥ salilaiḥ śivaiḥtadābhiṣicyamānābhyāṁvīra vīra-suvo muhuḥ +tāṁ śaśaṁsur janā rājñīṁdiṣṭyā te putra ārti-hāpratilabdhaś ciraṁ naṣṭorakṣitā maṇḍalaṁ bhuvaḥ +abhyarcitas tvayā nūnaṁbhagavān praṇatārti-hāyad-anudhyāyino dhīrāmṛtyuṁ jigyuḥ sudurjayam +lālyamānaṁ janair evaṁdhruvaṁ sabhrātaraṁ nṛpaḥāropya kariṇīṁ hṛṣṭaḥstūyamāno ’viśat puram +tatra tatropasaṅkḷptairlasan-makara-toraṇaiḥsavṛndaiḥ kadalī-stambhaiḥpūga-potaiś ca tad-vidhaiḥ +cūta-pallava-vāsaḥ-sraṅ-muktā-dāma-vilambibhiḥupaskṛtaṁ prati-dvāramapāṁ kumbhaiḥ sadīpakaiḥ +prākārair gopurāgāraiḥśātakumbha-paricchadaiḥsarvato ’laṅkṛtaṁ śrīmad-vimāna-śikhara-dyubhiḥ +mṛṣṭa-catvara-rathyāṭṭa-mārgaṁ candana-carcitamlājākṣataiḥ puṣpa-phalaistaṇḍulair balibhir yutam +dhruvāya pathi dṛṣṭāyatatra tatra pura-striyaḥsiddhārthākṣata-dadhy-ambu-dūrvā-puṣpa-phalāni ca +mahāmaṇi-vrātamayesa tasmin bhavanottamelālito nitarāṁ pitrānyavasad divi devavat +payaḥ-phena-nibhāḥ śayyādāntā rukma-paricchadāḥāsanāni mahārhāṇiyatra raukmā upaskarāḥ +yatra sphaṭika-kuḍyeṣumahā-mārakateṣu camaṇi-pradīpā ābhāntilalanā-ratna-saṁyutāḥ +udyānāni ca ramyāṇivicitrair amara-drumaiḥkūjat-vihaṅga-mithunairgāyan-matta-madhuvrataiḥ +vāpyo vaidūrya-sopānāḥpadmotpala-kumud-vatīḥhaṁsa-kāraṇḍava-kulairjuṣṭāś cakrāhva-sārasaiḥ +uttānapādo rājarṣiḥprabhāvaṁ tanayasya tamśrutvā dṛṣṭvādbhutatamaṁprapede vismayaṁ param +vīkṣyoḍha-vayasaṁ taṁ caprakṛtīnāṁ ca sammatamanurakta-prajaṁ rājādhruvaṁ cakre bhuvaḥ patim +ātmānaṁ ca pravayasamākalayya viśāmpatiḥvanaṁ viraktaḥ prātiṣṭhadvimṛśann ātmano gatim +rājovācapriyavrato bhāgavataātmārāmaḥ kathaṁ munegṛhe ’ramata yan-mūlaḥkarma-bandhaḥ parābhavaḥ +na nūnaṁ mukta-saṅgānāṁtādṛśānāṁ dvijarṣabhagṛheṣv abhiniveśo ’yaṁpuṁsāṁ bhavitum arhati +mahatāṁ khalu viprarṣeuttamaśloka-pādayoḥchāyā-nirvṛta-cittānāṁna kuṭumbe spṛhā-matiḥ +saṁśayo ’yaṁ mahān brahmandārāgāra-sutādiṣusaktasya yat siddhir abhūtkṛṣṇe ca matir acyutā +śrī-śuka uvācabāḍham uktaṁ bhagavata uttamaślokasya śrīmac-caraṇāravinda-makaranda-rasa āveśita-cetaso bhāgavata-paramahaṁsa-dayita-kathāṁ kiñcid antarāya-vihatāṁ svāṁ śivatamāṁ padavīṁ na prāyeṇa hinvanti. +yarhi vāva ha rājan sa rāja-putraḥ priyavrataḥ parama-bhāgavato nāradasya caraṇopasevayāñjasāvagata-paramārtha-satattvo brahma-satreṇa dīkṣiṣyamāṇo ’vani-tala-paripālanāyāmnāta-pravara-guṇa-gaṇaikānta-bhājanatayā sva-pitropāmantrito bhagavati vāsudeva evāvyavadhāna-samādhi-yogena samāveśita-sakala-kāraka-kriyā-kalāpo naivābhyanandad yadyapi tad apratyāmnātavyaṁ tad-adhikaraṇa ātmano ’nyasmād asato ’pi parābhavam anvīkṣamāṇaḥ. +atha ha bhagavān ādi-deva etasya guṇa-visargasya paribṛṁhaṇānudhyāna-vyavasita-sakala-jagad-abhiprāya ātma-yonir akhila-nigama-nija-gaṇa-pariveṣṭitaḥ sva-bhavanād avatatāra. +sa tatra tatra gagana-tala uḍu-patir iva vimānāvalibhir anupatham amara-parivṛḍhair abhipūjyamānaḥ pathi pathi ca varūthaśaḥ siddha-gandharva-sādhya-cāraṇa-muni-gaṇair upagīyamāno gandha-mādana-droṇīm avabhāsayann upasasarpa. +tatra ha vā enaṁ devarṣir haṁsa-yānena pitaraṁ bhagavantaṁ hiraṇya-garbham upalabhamānaḥ sahasaivotthāyārhaṇena saha pitā-putrābhyām avahitāñjalir upatasthe. +bhagavān api bhārata tad-upanītārhaṇaḥ sūkta-vākenātitarām udita-guṇa-gaṇāvatāra-sujayaḥ priyavratam ādi-puruṣas taṁ sadaya-hāsāvaloka iti hovāca. +śrī-bhagavān uvācanibodha tātedam ṛtaṁ bravīmimāsūyituṁ devam arhasy aprameyamvayaṁ bhavas te tata eṣa maharṣirvahāma sarve vivaśā yasya diṣṭam +na tasya kaścit tapasā vidyayā vāna yoga-vīryeṇa manīṣayā vānaivārtha-dharmaiḥ parataḥ svato vākṛtaṁ vihantuṁ tanu-bhṛd vibhūyāt +bhavāya nāśāya ca karma kartuṁśokāya mohāya sadā bhayāyasukhāya duḥkhāya ca deha-yogamavyakta-diṣṭaṁ janatāṅga dhatte +yad-vāci tantyāṁ guṇa-karma-dāmabhiḥsudustarair vatsa vayaṁ suyojitāḥsarve vahāmo balim īśvarāyaprotā nasīva dvi-pade catuṣ-padaḥ +īśābhisṛṣṭaṁ hy avarundhmahe ’ṅgaduḥkhaṁ sukhaṁ vā guṇa-karma-saṅgātāsthāya tat tad yad ayuṅkta nāthaścakṣuṣmatāndhā iva nīyamānāḥ +mukto ’pi tāvad bibhṛyāt sva-dehamārabdham aśnann abhimāna-śūnyaḥyathānubhūtaṁ pratiyāta-nidraḥkiṁ tv anya-dehāya guṇān na vṛṅkte +bhayaṁ pramattasya vaneṣv api syādyataḥ sa āste saha-ṣaṭ-sapatnaḥjitendriyasyātma-rater budhasyagṛhāśramaḥ kiṁ nu karoty avadyam +yaḥ ṣaṭ sapatnān vijigīṣamāṇogṛheṣu nirviśya yateta pūrvamatyeti durgāśrita ūrjitārīnkṣīṇeṣu kāmaṁ vicared vipaścit +tvaṁ tv abja-nābhāṅghri-saroja-kośa-durgāśrito nirjita-ṣaṭ-sapatnaḥbhuṅkṣveha bhogān puruṣātidiṣṭānvimukta-saṅgaḥ prakṛtiṁ bhajasva +śrī-śuka uvācaiti samabhihito mahā-bhāgavato bhagavatas tri-bhuvana-guror anuśāsanam ātmano laghutayāvanata-śirodharo bāḍham iti sabahu-mānam uvāha. +bhagavān api manunā yathāvad upakalpitāpacitiḥ priyavrata-nāradayor aviṣamam abhisamīkṣamāṇayor ātmasam avasthānam avāṅ-manasaṁ kṣayam avyavahṛtaṁ pravartayann agamat. +manur api pareṇaivaṁ pratisandhita-manorathaḥ surarṣi-varānumatenātmajam akhila-dharā-maṇḍala-sthiti-guptaya āsthāpya svayam ati-viṣama-viṣaya-viṣa-jalāśayāśāyā upararāma. +iti ha vāva sa jagatī-patir īśvarecchayādhiniveśita-karmādhikāro ’khila-jagad-bandha-dhvaṁsana-parānubhāvasya bhagavata ādi-puruṣasyāṅghri-yugalānavarata-dhyānānubhāvena parirandhita-kaṣāyāśayo ’vadāto ’pi māna-vardhano mahatāṁ mahītalam anuśaśāsa. +atha ca duhitaraṁ prajāpater viśvakarmaṇa upayeme barhiṣmatīṁ nāma tasyām u ha vāva ātmajān ātma-samāna-śīla-guṇa-karma-rūpa-vīryodārān daśa bhāvayām babhūva kanyāṁ ca yavīyasīm ūrjasvatīṁ nāma. +āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya iti sarva evāgni-nāmānaḥ. +eteṣāṁ kavir mahāvīraḥ savana iti traya āsann ūrdhva-retasas ta ātma-vidyāyām arbha-bhāvād ārabhya kṛta-paricayāḥ pāramahaṁsyam evāśramam abhajan. +tasminn u ha vā upaśama-śīlāḥ paramarṣayaḥ sakala-jīva-nikāyāvāsasya bhagavato vāsudevasya bhītānāṁ śaraṇa-bhūtasya śrīmac-caraṇāravindāvirata-smaraṇāvigalita-parama-bhakti-yogānu-bhāvena paribhāvitāntar-hṛdayādhigate bhagavati sarveṣāṁ bhūtānām ātma-bhūte pratyag-ātmany evātmanas tādātmyam aviśeṣeṇa samīyuḥ. +anyasyām api jāyāyāṁ trayaḥ putrā āsann uttamas tāmaso raivata iti manvantarādhipatayaḥ. +evam upaśamāyaneṣu sva-tanayeṣv atha jagatī-patir jagatīm arbudāny ekādaśa parivatsarāṇām avyāhatākhila-puruṣa-kāra-sāra-sambhṛta-dor-daṇḍa-yugalāpīḍita-maurvī-guṇa-stanita-viramita-dharma-pratipakṣo barhiṣmatyāś cānudinam edhamāna-pramoda-prasaraṇa-yauṣiṇya-vrīḍā-pramuṣita-hāsāvaloka-rucira-kṣvely-ādibhiḥ parābhūyamāna-viveka ivānavabudhyamāna iva mahāmanā bubhuje. +yāvad avabhāsayati sura-girim anuparikrāman bhagavān ādityo vasudhā-talam ardhenaiva pratapaty ardhenāvacchādayati tadā hi bhagavad-upāsanopacitāti-puruṣa-prabhāvas tad anabhinandan samajavena rathena jyotirmayena rajanīm api dinaṁ kariṣyāmīti sapta-kṛt vastaraṇim anuparyakrāmad dvitīya iva pataṅgaḥ. +ye vā u ha tad-ratha-caraṇa-nemi-kṛta-parikhātās te sapta sindhava āsan yata eva kṛtāḥ sapta bhuvo dvīpāḥ. +jambū-plakṣa-śālmali-kuśa-krauñca-śāka-puṣkara-saṁjñās teṣāṁ parimāṇaṁ pūrvasmāt pūrvasmād uttara uttaro yathā-saṅkhyaṁ dvi-guṇa-mānena bahiḥ samantata upakḷptāḥ. +kṣārodekṣu-rasoda-suroda-ghṛtoda-kṣīroda-dadhi-maṇḍoda-śuddhodāḥ sapta jaladhayaḥ sapta dvīpa-parikhā ivābhyantara-dvīpa-samānā ekaikaśyena yathānupūrvaṁ saptasv api bahir dvīpeṣu pṛthak parita upakalpitās teṣu jambv-ādiṣu barhiṣmatī-patir anuvratānātmajān āgnīdhredhmajihva-yajñabāhu-hiraṇyareto-ghṛtapṛṣṭha-medhātithi-vītihotra-saṁjñān yathā-saṅkhyenaikaikasminn ekam evādhi-patiṁ vidadhe. +duhitaraṁ corjasvatīṁ nāmośanase prāyacchad yasyām āsīd devayānī nāma kāvya-sutā. +naivaṁ-vidhaḥ puruṣa-kāra urukramasyapuṁsāṁ tad-aṅghri-rajasā jita-ṣaḍ-guṇānāmcitraṁ vidūra-vigataḥ sakṛd ādadītayan-nāmadheyam adhunā sa jahāti bandham +sa evam aparimita-bala-parākrama ekadā tu devarṣi-caraṇānuśayanānu-patita-guṇa-visarga-saṁsargeṇānirvṛtam ivātmānaṁ manyamāna ātma-nirveda idam āha. +aho asādhv anuṣṭhitaṁ yad abhiniveśito ’ham indriyair avidyā-racita-viṣama-viṣayāndha-kūpe tad alam alam amuṣyā vanitāyā vinoda-mṛgaṁ māṁ dhig dhig iti garhayāṁ cakāra. +para-devatā-prasādādhigatātma-pratyavamarśenānupravṛttebhyaḥ putrebhya imāṁ yathā-dāyaṁ vibhajya bhukta-bhogāṁ ca mahiṣīṁ mṛtakam iva saha mahā-vibhūtim apahāya svayaṁ nihita-nirvedo hṛdi gṛhīta-hari-vihārānubhāvo bhagavato nāradasya padavīṁ punar evānusasāra. +tasya ha vā ete ślokāḥ — priyavrata-kṛtaṁ karmako nu kuryād vineśvaramyo nemi-nimnair akarocchāyāṁ ghnan sapta vāridhīn +bhū-saṁsthānaṁ kṛtaṁ yenasarid-giri-vanādibhiḥsīmā ca bhūta-nirvṛtyaidvīpe dvīpe vibhāgaśaḥ +bhaumaṁ divyaṁ mānuṣaṁ camahitvaṁ karma-yogajamyaś cakre nirayaupamyaṁpuruṣānujana-priyaḥ +śrī-śuka uvācaatha sindhu-sauvīra-pate rahūgaṇasya vrajata ikṣumatyās taṭe tat-kula-patinā śibikā-vāha-puruṣānveṣaṇa-samaye daivenopasāditaḥ sa dvija-vara upalabdha eṣa pīvā yuvā saṁhananāṅgo go-kharavad dhuraṁ voḍhum alam iti pūrva-viṣṭi-gṛhītaiḥ saha gṛhītaḥ prasabham atad-arha uvāha śibikāṁ sa mahānubhāvaḥ. +yadā hi dvija-varasyeṣu-mātrāvalokānugater na samāhitā puruṣa-gatis tadā viṣama-gatāṁ sva-śibikāṁ rahūgaṇa upadhārya puruṣān adhivahata āha he voḍhāraḥ sādhv atikramata kim iti viṣamam uhyate yānam iti. +atha ta īśvara-vacaḥ sopālambham upākarṇyopāya-turīyāc chaṅkita-manasas taṁ vijñāpayāṁ babhūvuḥ. +na vayaṁ nara-deva pramattā bhavan-niyamānupathāḥ sādhv eva vahāmaḥ. ayam adhunaiva niyukto ’pi na drutaṁ vrajati nānena saha voḍhum u ha vayaṁ pārayāma iti. +sāṁsargiko doṣa eva nūnam ekasyāpi sarveṣāṁ sāṁsargikāṇāṁ bhavitum arhatīti niścitya niśamya kṛpaṇa-vaco rājā rahūgaṇa upāsita-vṛddho ’pi nisargeṇa balāt kṛta īṣad-utthita-manyur avispaṣṭa-brahma-tejasaṁ jāta-vedasam iva rajasāvṛta-matir āha. +aho kaṣṭaṁ bhrātar vyaktam uru-pariśrānto dīrgham adhvānam eka eva ūhivān suciraṁ nāti-pīvā na saṁhananāṅgo jarasā copadruto bhavān sakhe no evāpara ete saṅghaṭṭina iti bahu-vipralabdho ’py avidyayā racita-dravya-guṇa-karmāśaya-sva-carama-kalevare ’vastuni saṁsthāna-viśeṣe ’haṁ mamety anadhyāropita-mithyā-pratyayo brahma-bhūtas tūṣṇīṁ śibikāṁ pūrvavad uvāha. +atha punaḥ sva-śibikāyāṁ viṣama-gatāyāṁ prakupita uvāca rahūgaṇaḥ kim idam are tvaṁ jīvan-mṛto māṁ kadarthī-kṛtya bhartṛ-śāsanam aticarasi pramattasya ca te karomi cikitsāṁ daṇḍa-pāṇir iva janatāyā yathā prakṛtiṁ svāṁ bhajiṣyasa iti. +evaṁ bahv abaddham api bhāṣamāṇaṁ nara-devābhimānaṁ rajasā tamasānuviddhena madena tiraskṛtāśeṣa-bhagavat-priya-niketaṁ paṇḍita-māninaṁ sa bhagavān brāhmaṇo brahma-bhūta-sarva-bhūta-suhṛd-ātmā yogeśvara-caryāyāṁ nāti-vyutpanna-matiṁ smayamāna iva vigata-smaya idam āha. +brāhmaṇa uvācatvayoditaṁ vyaktam avipralabdhaṁbhartuḥ sa me syād yadi vīra bhāraḥgantur yadi syād adhigamyam adhvāpīveti rāśau na vidāṁ pravādaḥ +sthaulyaṁ kārśyaṁ vyādhaya ādhayaś cakṣut tṛḍ bhayaṁ kalir icchā jarā canidrā ratir manyur ahaṁ madaḥ śucodehena jātasya hi me na santi +jīvan-mṛtatvaṁ niyamena rājanādyantavad yad vikṛtasya dṛṣṭamsva-svāmya-bhāvo dhruva īḍya yatratarhy ucyate ’sau vidhikṛtya-yogaḥ +viśeṣa-buddher vivaraṁ manāk capaśyāma yan na vyavahārato ’nyatka īśvaras tatra kim īśitavyaṁtathāpi rājan karavāma kiṁ te +unmatta-matta-jaḍavat sva-saṁsthāṁgatasya me vīra cikitsitenaarthaḥ kiyān bhavatā śikṣitenastabdha-pramattasya ca piṣṭapeṣaḥ +śrī-śuka uvācaetāvad anuvāda-paribhāṣayā pratyudīrya muni-vara upaśama-śīla uparatānātmya-nimitta upabhogena karmārabdhaṁ vyapanayan rāja-yānam api tathovāha. +sa cāpi pāṇḍaveya sindhu-sauvīra-patis tattva-jijñāsāyāṁ samyak-śraddhayādhikṛtādhikāras tad dhṛdaya-granthi-mocanaṁ dvija-vaca āśrutya bahu-yoga-grantha-sammataṁ tvarayāvaruhya śirasā pāda-mūlam upasṛtaḥ kṣamāpayan vigata-nṛpa-deva-smaya uvāca. +kas tvaṁ nigūḍhaś carasi dvijānāṁbibharṣi sūtraṁ katamo ’vadhūtaḥkasyāsi kutratya ihāpi kasmātkṣemāya naś ced asi nota śuklaḥ +nāhaṁ viśaṅke sura-rāja-vajrānna tryakṣa-śūlān na yamasya daṇḍātnāgny-arka-somānila-vittapāstrācchaṅke bhṛśaṁ brahma-kulāvamānāt +tad brūhy asaṅgo jaḍavan nigūḍha-vijñāna-vīryo vicarasy apāraḥvacāṁsi yoga-grathitāni sādhona naḥ kṣamante manasāpi bhettum +ahaṁ ca yogeśvaram ātma-tattva-vidāṁ munīnāṁ paramaṁ guruṁ vaipraṣṭuṁ pravṛttaḥ kim ihāraṇaṁ tatsākṣād dhariṁ jñāna-kalāvatīrṇam +sa vai bhavāḻ loka-nirīkṣaṇārthamavyakta-liṅgo vicaraty api svityogeśvarāṇāṁ gatim andha-buddhiḥkathaṁ vicakṣīta gṛhānubandhaḥ +dṛṣṭaḥ śramaḥ karmata ātmano vaibhartur gantur bhavataś cānumanyeyathāsatodānayanādy-abhāvātsamūla iṣṭo vyavahāra-mārgaḥ +sthāly-agni-tāpāt payaso ’bhitāpastat-tāpatas taṇḍula-garbha-randhiḥdehendriyāsvāśaya-sannikarṣāttat-saṁsṛtiḥ puruṣasyānurodhāt +śāstābhigoptā nṛpatiḥ prajānāṁyaḥ kiṅkaro vai na pinaṣṭi piṣṭamsva-dharmam ��rādhanam acyutasyayad īhamāno vijahāty aghaugham +tan me bhavān nara-devābhimāna-madena tucchīkṛta-sattamasyakṛṣīṣṭa maitrī-dṛśam ārta-bandhoyathā tare sad-avadhyānam aṁhaḥ +na vikriyā viśva-suhṛt-sakhasyasāmyena vītābhimates tavāpimahad-vimānāt sva-kṛtād dhi mādṛṅnaṅkṣyaty adūrād api śūlapāṇiḥ +brāhmaṇa uvācaakovidaḥ kovida-vāda-vādānvadasy atho nāti-vidāṁ variṣṭhaḥna sūrayo hi vyavahāram enaṁtattvāvamarśena sahāmananti +tathaiva rājann uru-gārhamedha-vitāna-vidyoru-vijṛmbhiteṣuna veda-vādeṣu hi tattva-vādaḥprāyeṇa śuddho nu cakāsti sādhuḥ +na tasya tattva-grahaṇāya sākṣādvarīyasīr api vācaḥ samāsansvapne niruktyā gṛhamedhi-saukhyaṁna yasya heyānumitaṁ svayaṁ syāt +yāvan mano rajasā pūruṣasyasattvena vā tamasā vānuruddhamcetobhir ākūtibhir ātanotiniraṅkuśaṁ kuśalaṁ cetaraṁ vā +sa vāsanātmā viṣayoparaktoguṇa-pravāho vikṛtaḥ ṣoḍaśātmābibhrat pṛthaṅ-nāmabhi rūpa-bhedamantar-bahiṣṭvaṁ ca purais tanoti +duḥkhaṁ sukhaṁ vyatiriktaṁ ca tīvraṁkālopapannaṁ phalam āvyanaktiāliṅgya māyā-racitāntarātmāsva-dehinaṁ saṁsṛti-cakra-kūṭaḥ +tāvān ayaṁ vyavahāraḥ sadāviḥkṣetrajña-sākṣyo bhavati sthūla-sūkṣmaḥtasmān mano liṅgam ado vadantiguṇāguṇatvasya parāvarasya +guṇānuraktaṁ vyasanāya jantoḥkṣemāya nairguṇyam atho manaḥ syātyathā pradīpo ghṛta-vartim aśnanśikhāḥ sadhūmā bhajati hy anyadā svampadaṁ tathā guṇa-karmānubaddhaṁvṛttīr manaḥ śrayate ’nyatra tattvam +ekādaśāsan manaso hi vṛttayaākūtayaḥ pañca dhiyo ’bhimānaḥmātrāṇi karmāṇi puraṁ ca tāsāṁvadanti haikādaśa vīra bhūmīḥ +gandhākṛti-sparśa-rasa-śravāṁsivisarga-raty-arty-abhijalpa-śilpāḥekādaśaṁ svīkaraṇaṁ mametiśayyām ahaṁ dvādaśam eka āhuḥ +dravya-svabhāvāśaya-karma-kālairekādaśāmī manaso vikārāḥsahasraśaḥ śataśaḥ koṭiśaś cakṣetrajñato na mitho na svataḥ syuḥ +kṣetrajña etā manaso vibhūtīrjīvasya māyā-racitasya nityāḥāvirhitāḥ kvāpi tirohitāś caśuddho vicaṣṭe hy aviśuddha-kartuḥ +kṣetrajña ātmā puruṣaḥ purāṇaḥsākṣāt svayaṁ jyotir ajaḥ pareśaḥnārāyaṇo bhagavān vāsudevaḥsva-māyayātmany avadhīyamānaḥ +na yāvad etāṁ tanu-bhṛn narendravidhūya māyāṁ vayunodayenavimukta-saṅgo jita-ṣaṭ-sapatnovedātma-tattvaṁ bhramatīha tāvat +na yāvad etan mana ātma-liṅgaṁsaṁsāra-tāpāvapanaṁ janasyayac choka-mohāmaya-rāga-lobha-vairānubandhaṁ mamatāṁ vidhatte +bhrātṛvyam enaṁ tad adabhra-vīryamupekṣayādhyedhitam apramattaḥguror hareś caraṇopāsanāstrojahi vyalīkaṁ svayam ātma-moṣam +rahūgaṇa uvācanamo namaḥ kāraṇa-vigrahāyasvarūpa-tucchīkṛta-vigrahāyanamo ’vadhūta dvija-bandhu-liṅga-nigūḍha-nityānubhavāya tubhyam +jvarāmayārtasya yathāgadaṁ satnidāgha-dagdhasya yathā himāmbhaḥkudeha-mānāhi-vidaṣṭa-dṛṣṭeḥbrahman vacas te ’mṛtam auṣadhaṁ me +tasmād bhavantaṁ mama saṁśayārthaṁprakṣyāmi paścād adhunā subodhamadhyātma-yoga-grathitaṁ tavoktamākhyāhi kautūhala-cetaso me +yad āha yogeśvara dṛśyamānaṁkriyā-phalaṁ sad-vyavahāra-mūlamna hy añjasā tattva-vimarśanāyabhavān amuṣmin bhramate mano me +brāhmaṇa uvācaayaṁ jano nāma calan pṛthivyāṁyaḥ pārthivaḥ pārthiva kasya hetoḥtasyāpi cāṅghryor adhi gulpha-jaṅghā-jānūru-madhyora-śirodharāṁsāḥ +śocyān imāṁs tvam adhikaṣṭa-dīnānviṣṭyā nigṛhṇan niranugraho ’sijanasya goptāsmi vikatthamānona śobhase vṛddha-sabhāsu dhṛṣṭaḥ +yadā kṣitāv eva carācarasyavidāma niṣṭhāṁ prabhavaṁ ca nityamtan nāmato ’nyad vyavahāra-mūlaṁnirūpyatāṁ sat-kriyayānumeyam +evaṁ niruktaṁ kṣiti-śabda-vṛttamasan nidhānāt paramāṇavo yeavidyayā manasā kalpitās teyeṣāṁ samūhena kṛto viśeṣaḥ +evaṁ kṛśaṁ sthūlam aṇur bṛhad yadasac ca saj jīvam ajīvam anyatdravya-svabhāvāśaya-kāla-karma-nāmnājayāvehi kṛtaṁ dvitīyam +jñānaṁ viśuddhaṁ paramārtham ekamanantaraṁ tv abahir brahma satyampratyak praśāntaṁ bhagavac-chabda-saṁjñaṁyad vāsudevaṁ kavayo vadanti +rahūgaṇaitat tapasā na yātina cejyayā nirvapaṇād gṛhād vāna cchandasā naiva jalāgni-sūryairvinā mahat-pāda-rajo-’bhiṣekam +yatrottamaśloka-guṇānuvādaḥprastūyate grāmya-kathā-vighātaḥniṣevyamāṇo ’nudinaṁ mumukṣormatiṁ satīṁ yacchati vāsudeve +ahaṁ purā bharato nāma rājāvimukta-dṛṣṭa-śruta-saṅga-bandhaḥārādhanaṁ bhagavata īhamānomṛgo ’bhavaṁ mṛga-saṅgād dhatārthaḥ +sā māṁ smṛtir mṛga-dehe ’pi vīrakṛṣṇārcana-prabhavā no jahātiatho ahaṁ jana-saṅgād asaṅgoviśaṅkamāno ’vivṛtaś carāmi +tasmān naro ’saṅga-susaṅga-jāta-jñānāsinehaiva vivṛkṇa-mohaḥhariṁ tad-īhā-kathana-śrutābhyāṁlabdha-smṛtir yāty atipāram adhvanaḥ +brāhmaṇa uvācaduratyaye ’dhvany ajayā niveśitorajas-tamaḥ-sattva-vibhakta-karmadṛksa eṣa sārtho ’rtha-paraḥ paribhramanbhavāṭavīṁ yāti na śarma vindati +yasyām ime ṣaṇ nara-deva dasyavaḥsārthaṁ vilumpanti kunāyakaṁ balātgomāyavo yatra haranti sārthikaṁpramattam āviśya yathoraṇaṁ vṛkāḥ +prabhūta-vīrut-tṛṇa-gulma-gahvarekaṭhora-daṁśair maśakair upadrutaḥkvacit tu gandharva-puraṁ prapaśyatikvacit kvacic cāśu-rayolmuka-graham +nivāsa-toya-draviṇātma-buddhistatas tato dhāvati bho aṭavyāmkvacic ca vātyotthita-pāṁsu-dhūmrādiśo na jānāti rajas-valākṣaḥ +adṛśya-jhillī-svana-karṇa-śūlaulūka-vāgbhir vyathitāntarātmāapuṇya-vṛkṣān śrayate kṣudhārditomarīci-toyāny abhidhāvati kvacit +kvacid vitoyāḥ sarito ’bhiyātiparasparaṁ cālaṣate nirandhaḥāsādya dāvaṁ kvacid agni-taptonirvidyate kva ca yakṣair hṛtāsuḥ +śūrair hṛta-svaḥ kva ca nirviṇṇa-cetāḥśocan vimuhyann upayāti kaśmalamkvacic ca gandharva-puraṁ praviṣṭaḥpramodate nirvṛtavan muhūrtam +calan kvacit kaṇṭaka-śarkarāṅghrirnagārurukṣur vimanā ivāstepade pade ’bhyantara-vahninārditaḥkauṭumbikaḥ krudhyati vai janāya +kvacin nigīrṇo ’jagarāhinā janonāvaiti kiñcid vipine ’paviddhaḥdaṣṭaḥ sma śete kva ca danda-śūkairandho ’ndha-kūpe patitas tamisre +karhi sma cit kṣudra-rasān vicinvaṁstan-makṣikābhir vyathito vimānaḥtatrāti-kṛcchrāt pratilabdhamānobalād vilumpanty atha taṁ tato ’nye +kvacic ca śītātapa-vāta-varṣa-pratikriyāṁ kartum anīśa āstekvacin mitho vipaṇan yac ca kiñcidvidveṣam ṛcchaty uta vitta-śāṭhyāt +kvacit kvacit kṣīṇa-dhanas tu tasminśayyāsana-sthāna-vihāra-hīnaḥyācan parād apratilabdha-kāmaḥpārakya-dṛṣṭir labhate ’vamānam +anyonya-vitta-vyatiṣaṅga-vṛddha-vairānubandho vivahan mithaś caadhvany amuṣminn uru-kṛcchra-vitta-bādhopasargair viharan vipannaḥ +tāṁs tān vipannān sa hi tatra tatravihāya jātaṁ parigṛhya sārthaḥāvartate ’dyāpi na kaścid atravīrādhvanaḥ pāram upaiti yogam +manasvino nirjita-dig-gajendrāmameti sarve bhuvi baddha-vairāḥmṛdhe śayīran na tu tad vrajantiyan nyasta-daṇḍo gata-vairo ’bhiyāti +prasajjati kvāpi latā-bhujāśrayastad-āśrayāvyakta-pada-dvija-spṛhaḥkvacit kadācid dhari-cakratas trasansakhyaṁ vidhatte baka-kaṅka-gṛdhraiḥ +tair vañcito haṁsa-kulaṁ samāviśannarocayan śīlam upaiti vānarāntaj-jāti-rāsena sunirvṛtendriyaḥparasparodvīkṣaṇa-vismṛtāvadhiḥ +drumeṣu raṁsyan suta-dāra-vatsalovyavāya-dīno vivaśaḥ sva-bandhanekvacit pramādād giri-kandare patanvallīṁ gṛhītvā gaja-bhīta āsthitaḥ +ataḥ kathañcit sa vimukta āpadaḥpunaś ca sārthaṁ praviśaty arindamaadhvany amuṣminn ajayā niveśitobhramañ jano ’dyāpi na veda kaścana +rahūgaṇa tvam api hy adhvano ’syasannyasta-daṇḍaḥ kṛta-bhūta-maitraḥasaj-jitātmā hari-sevayā śitaṁjñānāsim ādāya tarāti-pāram +rājovācaaho nṛ-janmākhila-janma-śobhanaṁkiṁ janmabhis tv aparair apy amuṣminna yad dhṛṣīkeśa-yaśaḥ-kṛtātmanāṁmahātmanāṁ vaḥ pracuraḥ samāgamaḥ +na hy adbhutaṁ tvac-caraṇābja-reṇubhirhatāṁhaso bhaktir adhokṣaje ’malāmauhūrtikād yasya samāgamāc ca medustarka-mūlo ’pahato ’vivekaḥ +namo mahadbhyo ’stu namaḥ śiśubhyonamo yuvabhyo nama āvaṭubhyaḥye brāhmaṇā gām avadhūta-liṅgāścaranti tebhyaḥ śivam astu rājñām +śrī-śuka uvācaity evam uttarā-mātaḥ sa vai brahmarṣi-sutaḥ sindhu-pataya ātma-satattvaṁ vigaṇayataḥ parānubhāvaḥ parama-kāruṇikatayopadiśya rahūgaṇena sakaruṇam abhivandita-caraṇa āpūrṇārṇava iva nibhṛta-karaṇormy-āśayo dharaṇim imāṁ vicacāra. +sauvīra-patir api sujana-samavagata-paramātma-satattva ātmany avidyādhyāropitāṁ ca dehātma-matiṁ visasarja; evaṁ hi nṛpa bhagavad-āśritāśritānubhāvaḥ. +rājovācayo ha vā iha bahu-vidā mahā-bhāgavata tvayābhihitaḥ parokṣeṇa vacasā jīva-loka-bhavādhvā sa hy ārya-manīṣayā kalpita-viṣayo nāñjasāvyutpanna-loka-samadhigamaḥ; atha tad evaitad duravagamaṁ samavetānukalpena nirdiśyatām iti. +sa hovācasa eṣa dehātma-mānināṁ sattvādi-guṇa-viśeṣa-vikalpita-kuśalāku-śala-samavahāra-vinirmita-vividha-dehāvalibhir viyoga-saṁyogādy-anādi-saṁsārānubhavasya dvāra-bhūtena ṣaḍ-indriya-vargeṇa tasmin durgādhvavad asugame ’dhvany āpatita īśvarasya bhagavato viṣṇor vaśa-vartinyā māyayā jīva-loko ’yaṁ yathā vaṇik-sārtho ’rtha-paraḥ sva-deha-niṣpādita-karmānubhavaḥ śmaśānavad aśivatamāyāṁ saṁsārāṭavyāṁ gato nādyāpi viphala-bahu-pratiyogehas tat-tāpopaśamanīṁ hari-guru-caraṇāravinda-madhukarānupadav��m avarundhe. +yasyām u ha vā ete ṣaḍ-indriya-nāmānaḥ karmaṇā dasyava eva te; tad yathā puruṣasya dhanaṁ yat kiñcid dharmaupayikaṁ bahu-kṛcchrādhigataṁ sākṣāt parama-puruṣārādhana-lakṣaṇo yo ’sau dharmas taṁ tu sāmparāya udāharanti; tad-dharmyaṁ dhanaṁ darśana-sparśana-śravaṇāsvādanāvaghrāṇa-saṅkalpa-vyavasāya-gṛha-grāmyopabhogena kunāthasyājitātmano yathā sārthasya vilum-panti. +atha ca yatra kauṭumbikā dārāpatyādayo nāmnā karmaṇā vṛka-sṛgālā evānicchato ’pi kadaryasya kuṭumbina uraṇakavat saṁrakṣyamāṇaṁ miṣato ’pi haranti. +yathā hy anuvatsaraṁ kṛṣyamāṇam apy adagdha-bījaṁ kṣetraṁ punar evāvapana-kāle gulma-tṛṇa-vīrudbhir gahvaram iva bhavaty evam eva gṛhāśramaḥ karma-kṣetraṁ yasmin na hi karmāṇy utsīdanti yad ayaṁ kāma-karaṇḍa eṣa āvasathaḥ. +tatra gato daṁśa-maśaka-samāpasadair manujaiḥ śalabha-śakunta-taskara-mūṣakādibhir uparudhyamāna-bahiḥ-prāṇaḥ kvacit parivartamāno ’sminn adhvany avidyā-kāma-karmabhir uparakta-manasānupapannārthaṁ nara-lokaṁ gandharva-nagaram upapannam iti mithyā-dṛṣṭir anupaśyati. +tatra ca kvacid ātapodaka-nibhān viṣayān upadhāvati pāna-bhojana-vyavāyādi-vyasana-lolupaḥ. +kvacic cāśeṣa-doṣa-niṣadanaṁ purīṣa-viśeṣaṁ tad-varṇa-guṇa-nirmita-matiḥ suvarṇam upāditsaty agni-kāma-kātara ivolmuka-piśācam. +atha kadācin nivāsa-pānīya-draviṇādy-anekātmopajīvanābhiniveśa etasyāṁ saṁsārāṭavyām itas tataḥ paridhāvati. +kvacic ca vātyaupamyayā pramadayāroham āropitas tat-kāla-rajasā rajanī-bhūta ivāsādhu-maryādo rajas-valākṣo ’pi dig-devatā atirajas-vala-matir na vijānāti. +kvacit sakṛd avagata-viṣaya-vaitathyaḥ svayaṁ parābhidhyānena vibhraṁśita-smṛtis tayaiva marīci-toya-prāyāṁs tān evābhidhāvati. +kvacid ulūka-jhillī-svanavad ati-paruṣa-rabhasāṭopaṁ pratyakṣaṁ parokṣaṁ vā ripu-rāja-kula-nirbhartsitenāti-vyathita-karṇa-mūla-hṛdayaḥ. +sa yadā dugdha-pūrva-sukṛtas tadā kāraskara-kākatuṇḍādy-apuṇya-druma-latā-viṣoda-pānavad ubhayārtha-śūnya-draviṇān jīvan-mṛtān svayaṁ jīvan-mriyamāṇa upadhāvati. +ekadāsat-prasaṅgān nikṛta-matir vyudaka-srotaḥ-skhalanavad ubhayato ’pi duḥkhadaṁ pākhaṇḍam abhiyāti. +yadā tu para-bādhayāndha ātmane nopanamati tadā hi pitṛ-putra-barhiṣmataḥ pitṛ-putrān vā sa khalu bhakṣayati. +kvacid āsādya gṛhaṁ dāvavat priyārtha-vidhuram asukhodarkaṁ śokāgninā dahyamāno bhṛśaṁ nirvedam upagacchati. +kvacit kāla-viṣa-mita-rāja-kula-rakṣasāpahṛta-priyatama-dhanāsuḥ pramṛtaka iva vigata-jīva-lakṣaṇa āste. +kadācin manorathopagata-pitṛ-pitāmahādy asat sad iti svapna-nirvṛti-lakṣaṇam anubhavati. +kvacid gṛhāśrama-karma-codanāti-bhara-girim ārurukṣamāṇo loka-vyasana-karṣita-manāḥ kaṇṭaka-śarkarā-kṣetraṁ praviśann iva sīdati. +kvacic ca duḥsahena kāyābhyantara-vahninā gṛhīta-sāraḥ sva-kuṭumbāya krudhyati. +sa eva punar nidrājagara-gṛhīto ’ndhe tamasi magnaḥ śūnyāraṇya iva śete nānyat-kiñcana veda śava ivāpaviddhaḥ. +kadācid bhagna-māna-daṁṣṭro durjana-danda-śūkair alabdha-nidrā-kṣaṇo vyathita-hṛdayenānukṣīyamāṇa-vijñāno ’ndha-kūpe ’ndhavat patati. +karhi sma cit kāma-madhu-lavān vicinvan yadā para-dāra-para-drav-yāṇy avarundhāno rājñā svāmibhir vā nihataḥ pataty apāre niraye. +atha ca tasmād ubhayathāpi hi karmāsminn ātmanaḥ saṁsārāvapanam udāharanti. +muktas tato yadi bandhād devadatta upācchinatti tasmād api viṣṇumitra ity anavasthitiḥ. +kvacic ca śīta-vātādy-anekādhidaivika-bhautikātmīyānāṁ daśānāṁ pratinivāraṇe ’kalpo duranta-cintayā viṣaṇṇa āste. +kvacin mitho vyavaharan yat kiñcid dhanam anyebhyo vā kākiṇikā-mātram apy apaharan yat kiñcid vā vidveṣam eti vitta-śāṭhyāt. +adhvany amuṣminn ima upasargās tathā sukha-duḥkha-rāga-dveṣa-bhayābhimāna-pramādonmāda-śoka-moha-lobha-mātsaryerṣyāva-māna-kṣut-pipāsādhi-vyādhi-janma-jarā-maraṇādayaḥ. +kvāpi deva-māyayā striyā bhuja-latopagūḍhaḥ praskanna-viveka-vijñāno yad-vihāra-gṛhārambhākula-hṛdayas tad-āśrayāvasakta-suta-duhitṛ-kalatra-bhāṣitāvaloka-viceṣṭitāpahṛta-hṛdaya ātmānam ajitātmāpāre ’ndhe tamasi prahiṇoti. +kadācid īśvarasya bhagavato viṣṇoś cakrāt paramāṇv-ādi-dvi-parārdhāpavarga-kālopalakṣaṇāt parivartitena vayasā raṁhasā harata ābrahma-tṛṇa-stambādīnāṁ bhūtānām animiṣato miṣatāṁ vitrasta-hṛdayas tam eveśvaraṁ kāla-cakra-nijāyudhaṁ sākṣād bhagavantaṁ yajña-puruṣam anādṛtya pākhaṇḍa-devatāḥ kaṅka-gṛdhra-baka-vaṭa-prāyā ārya-samaya-parihṛtāḥ sāṅketyenābhidhatte. +yadā pākhaṇḍibhir ātma-vañcitais tair uru vañcito brahma-kulaṁ samāvasaṁs teṣāṁ śīlam upanayanādi-śrauta-smārta-karmānuṣṭhā-nena bhagavato yajña-puruṣasyārādhanam eva tad arocayan śūdra-kulaṁ bhajate nigamācāre ’śuddhito yasya mithunī-bhāvaḥ kuṭumba-bharaṇaṁ yathā vānara-jāteḥ. +tatrāpi niravarodhaḥ svaireṇa viharann ati-kṛpaṇa-buddhir anyonya-mukha-nirīkṣaṇādinā grāmya-karmaṇaiva vismṛta-kālāvadhiḥ. +kvacid drumavad aihikārtheṣu gṛheṣu raṁsyan yathā vānaraḥ suta-dāra-vatsalo vyavāya-kṣaṇaḥ. +evam adhvany avarundhāno mṛtyu-gaja-bhayāt tamasi giri-kandara-prāye. +kvacic chīta-vātādy-aneka-daivika-bhautikātmīyānāṁ duḥkhānāṁ pratinivāraṇe ’kalpo duranta-viṣaya-viṣaṇṇa āste. +kvacin mitho vyavaharan yat kiñcid dhanam upayāti vitta-śāṭhyena. +kvacit kṣīṇa-dhanaḥ śayyāsanāśanādy-upabhoga-vihīno yāvad apratilabdha-manorathopagatādāne ’vasita-matis tatas tato ’vamānādīni janād abhilabhate. +evaṁ vitta-vyatiṣaṅga-vivṛddha-vairānubandho ’pi pūrva-vāsanayā mitha udvahaty athāpavahati. +etasmin saṁsārādhvani nānā-kleśopasarga-bādhita āpanna-vipanno yatra yas tam u ha vāvetaras tatra visṛjya jātaṁ jātam upādāya śocan muhyan bibhyad-vivadan krandan saṁhṛṣyan gāyan nahyamānaḥ sādhu-varjito naivāvartate ’dyāpi yata ārabdha eṣa nara-loka-sārtho yam adhvanaḥ pāram upadiśanti. +yad idaṁ yogānuśāsanaṁ na vā etad avarundhate yan nyasta-daṇḍā munaya upaśama-śīlā uparatātmānaḥ samavagacchanti. +yad api dig-ibha-jayino yajvino ye vai rājarṣayaḥ kiṁ tu paraṁ mṛdhe śayīrann asyām eva mameyam iti kṛta-vairānubandhāyāṁ visṛjya svayam upasaṁhṛtāḥ. +karma-vallīm avalambya tata āpadaḥ kathañcin narakād vimuktaḥ punar apy evaṁ saṁsārādhvani vartamāno nara-loka-sārtham upayāti evam upari gato ’pi. +tasyedam upagāyanti — ārṣabhasyeha rājarṣermanasāpi mahātmanaḥnānuvartmārhati nṛpomakṣikeva garutmataḥ +yo dustyajān dāra-sutānsuhṛd rājyaṁ hṛdi-spṛśaḥjahau yuvaiva malavaduttamaśloka-lālasaḥ +yo dustyajān kṣiti-suta-svajanārtha-dārānprārthyāṁ śriyaṁ sura-varaiḥ sadayāvalokāmnaicchan nṛpas tad-ucitaṁ mahatāṁ madhudviṭ-sevānurakta-manasām abhavo ’pi phalguḥ +yajñāya dharma-pataye vidhi-naipuṇāyayogāya sāṅkhya-śirase prakṛtīśvarāyanārāyaṇāya haraye nama ity udāraṁhāsyan mṛgatvam api yaḥ samudājahāra +ya idaṁ bhāgavata-sabhājitāvadāta-guṇa-karmaṇo rājarṣer bharatasyānucaritaṁ svasty-ayanam āyuṣyaṁ dhanyaṁ yaśasyaṁ svargyāpavargyaṁ vānuśṛṇoty ākhyāsyaty abhinandati ca sarvā evāśiṣa ātmana āśāste na kāñcana parata iti. +śrī-śuka uvācabharatasyātmajaḥ sumatir nāmābhihito yam u ha vāva kecit pākhaṇḍina ṛṣabha-padavīm anuvartamānaṁ cānāryā aveda-samāmnātāṁ devatāṁ sva-manīṣayā pāpīyasyā kalau kalpayiṣyanti. +tasmād vṛddhasenāyāṁ devatājin-nāma putro ’bhavat. +athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ. +ya ātma-vidyām ākhyāya svayaṁ saṁśuddho mahā-puruṣam anusasmāra. +pratīhāt suvarcalāyāṁ pratihartrādayas traya āsann ijyā-kovidāḥ sūnavaḥ pratihartuḥ stutyām aja-bhūmānāv ajaniṣātām. +bhūmna ṛṣikulyāyām udgīthas tataḥ prastāvo devakulyāyāṁ prastāvān niyutsāyāṁ hṛdayaja āsīd vibhur vibho ratyāṁ ca pṛthuṣeṇas tasmān nakta ākūtyāṁ jajñe naktād druti-putro gayo rājarṣi-pravara udāra-śravā ajāyata sākṣād bhagavato viṣṇor jagad-rirakṣiṣayā gṛhīta-sattvasya kalātmavattvādi-lakṣaṇena mahā-puruṣatāṁ prāptaḥ. +sa vai sva-dharmeṇa prajā-pālana-poṣaṇa-prīṇanopalālanānuśāsana-lakṣaṇenejyādinā ca bhagavati mahā-puruṣe parāvare brahmaṇi sarvātmanārpita-paramārtha-lakṣaṇena brahmavic-caraṇānusevayāpādita-bhagavad-bhakti-yogena cābhīkṣṇaśaḥ paribhāvitāti-śuddha-matir uparatānātmya ātmani svayam upalabhyamāna-brahmātmānubhavo ’pi nirabhimāna evāvanim ajūgupat. +tasyemāṁ gāthāṁ pāṇḍaveya purāvida upagāyanti. +gayaṁ nṛpaḥ kaḥ pratiyāti karmabhiryajvābhimānī bahuvid dharma-goptāsamāgata-śrīḥ sadasas-patiḥ satāṁsat-sevako ’nyo bhagavat-kalām ṛte +yam abhyaṣiñcan parayā mudā satīḥsatyāśiṣo dakṣa-kanyāḥ saridbhiḥyasya prajānāṁ duduhe dharāśiṣonirāśiṣo guṇa-vatsa-snutodhāḥ +chandāṁsy akāmasya ca yasya kāmāndudūhur ājahrur atho baliṁ nṛpāḥpratyañcitā yudhi dharmeṇa viprāyadāśiṣāṁ ṣaṣṭham aṁśaṁ paretya +yasyādhvare bhagavān adhvarātmāmaghoni mādyaty uru-soma-pītheśraddhā-viśuddhācala-bhakti-yoga-samarpitejyā-phalam ājahāra +yat-prīṇanād barhiṣi deva-tiryaṅ-manuṣya-vīrut-tṛṇam āviriñcātprīyeta sadyaḥ sa ha viśva-jīvaḥprītaḥ svayaṁ prītim agād gayasya +gayād gayantyāṁ citrarathaḥ sugatir avarodhana iti trayaḥ putrā babhūvuś citrarathād ūrṇāyāṁ samrāḍ ajaniṣṭa; tata utkalāyāṁ marīcir marīcer bindumatyāṁ bindum ānudapadyata tasmāt saraghāyāṁ madhur nāmābhavan madhoḥ sumanasi vīravratas tato bhojāyāṁ manthu-pramanthū jajñāte manthoḥ satyāyāṁ bhauvanas tato dūṣaṇāyāṁ tvaṣṭājaniṣṭa tvaṣṭur virocanāyāṁ virajo virajasya śatajit-pravaraṁ putra-śataṁ kanyā ca viṣūcyāṁ kila jātam. +tatrāyaṁ ślokaḥ — praiyavrataṁ vaṁśam imaṁvirajaś caramodbhavaḥakarod aty-alaṁ kīrtyāviṣṇuḥ sura-gaṇaṁ yathā +rājovācauktas tvayā bhū-maṇḍalāyāma-viśeṣo yāvad ādityas tapati yatra cāsau jyotiṣāṁ gaṇaiś candramā vā saha dṛśyate. +tatrāpi priyavrata-ratha-caraṇa-parikhātaiḥ saptabhiḥ sapta sindhava upakḷptā yata etasyāḥ sapta-dvīpa-viśeṣa-vikalpas tvayā bhagavan khalu sūcita etad evākhilam ahaṁ mānato lakṣaṇataś ca sarvaṁ vi-jijñāsāmi. +bhagavato guṇamaye sthūla-rūpa āveśitaṁ mano hy aguṇe ’pi sūkṣmatama ātma-jyotiṣi pare brahmaṇi bhagavati vāsudevākhye kṣamam āveśituṁ tad u haitad guro ’rhasy anuvarṇayitum iti. +ṛṣir uvācana vai mahārāja bhagavato māyā-guṇa-vibhūteḥ kāṣṭhāṁ manasā vacasā vādhigantum alaṁ vibudhāyuṣāpi puruṣas tasmāt prādhān-yenaiva bhū-golaka-viśeṣaṁ nāma-rūpa-māna-lakṣaṇato vyākhyāsyāmaḥ. +yo vāyaṁ dvīpaḥ kuvalaya-kamala-kośābhyantara-kośo niyuta-yojana-viśālaḥ samavartulo yathā puṣkara-patram. +yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti. +eṣāṁ madhye ilāvṛtaṁ nāmābhyantara-varṣaṁ yasya nābhyām avasthitaḥ sarvataḥ sauvarṇaḥ kula-giri-rājo merur dvīpāyāma-samunnāhaḥ karṇikā-bhūtaḥ kuvalaya-kamalasya mūrdhani dvā-triṁśat sahasra-yojana-vitato mūle ṣoḍaśa-sahasraṁ tāvat āntar-bhūmyāṁ praviṣṭaḥ. +uttarottareṇelāvṛtaṁ nīlaḥ śvetaḥ śṛṅgavān iti trayo ramyaka-hiraṇmaya-kurūṇāṁ varṣāṇāṁ maryādā-girayaḥ prāg-āyatā ubhayataḥ kṣārodāvadhayo dvi-sahasra-pṛthava ekaikaśaḥ pūrvasmāt pūrvasmād uttara uttaro daśāṁśādhikāṁśena dairghya eva hrasanti. +evaṁ dakṣiṇenelāvṛtaṁ niṣadho hemakūṭo himālaya iti prāg-āyatā yathā nīlādayo ’yuta-yojanotsedhā hari-varṣa-kimpuruṣa-bhāratānāṁ yathā-saṅkhyam. +tathaivelāvṛtam apareṇa pūrveṇa ca mālyavad-gandhamādanāv ānīla-niṣadhāyatau dvi-sahasraṁ paprathatuḥ ketumāla-bhadrāśvayoḥ sīmānaṁ vidadhāte. +mandaro merumandaraḥ supārśvaḥ kumuda ity ayuta-yojana-vistāronnāhā meroś catur-diśam avaṣṭambha-giraya upakḷptāḥ. +caturṣv eteṣu cūta-jambū-kadamba-nyagrodhāś catvāraḥ pādapa-pravarāḥ parvata-ketava ivādhi-sahasra-yojanonnāhās tāvad viṭapa-vitatayaḥ śata-yojana-pariṇāhāḥ. +hradāś catvāraḥ payo-madhv-ikṣurasa-mṛṣṭa-jalā yad-upasparśina upadeva-gaṇā yogaiśvaryāṇi svābhāvikāni bharatarṣabha dhārayanti; devodyānāni ca bhavanti catvāri nandanaṁ caitrarathaṁ vaibhrājakaṁ sarvatobhadram iti. +yeṣv amara-parivṛḍhāḥ saha sura-lalanā-lalāma-yūtha-pataya upadeva-gaṇair upagīyamāna-mahimānaḥ kila viharanti. +mandarotsaṅga ekādaśa-śata-yojanottuṅga-devacūta-śiraso giri-śikhara-sthūlāni phalāny amṛta-kalpāni patanti. +teṣāṁ viśīryamāṇānām ati-madhura-surabhi-sugandhi-bahulāruṇa-rasodenāruṇodā nāma nadī mandara-giri-śikharān nipatantī pūrveṇelāvṛtam upaplāvayati. +yad-upajoṣaṇād bhavānyā anucarīṇāṁ puṇya-jana-vadhūnām avayava-sparśa-sugandha-vāto daśa-yojanaṁ samantād anuvāsayati. +evaṁ jambū-phalānām atyucca-nipāta-viśīrṇānām anasthi-prāyāṇām ibha-kāya-nibhānāṁ rasena jambū nāma nadī meru-mandara-śikharād ayuta-yojanād avani-tale nipatantī dakṣiṇenātmānaṁ yāvad ilāvṛtam upasyandayati. +tāvad ubhayor api rodhasor yā mṛttikā tad-rasenānuvidhyamānā vāyv-arka-saṁyoga-vipākena sadāmara-lokābharaṇaṁ jāmbū-nadaṁ nāma suvarṇaṁ bhavati; yad u ha vāva vibudhādayaḥ saha yuvatibhir mukuṭa-kaṭaka-kaṭi-sūtrādy-ābharaṇa-rūpeṇa khalu dhārayanti. +yas tu mahā-kadambaḥ supārśva-nirūḍho yās tasya koṭarebhyo viniḥsṛtāḥ pañcāyāma-pariṇāhāḥ pañca madhu-dhārāḥ supārśva-śikharāt patantyo ’pareṇātmānam ilāvṛtam anumodayanti. +yā hy upayuñjānānāṁ mukha-nirvāsito vāyuḥ samantāc chata-yojanam anuvāsayati. +evaṁ kumuda-nirūḍho yaḥ śatavalśo nāma vaṭas tasya skandhebhyo nīcīnāḥ payo-dadhi-madhu-ghṛta-guḍānnādy-ambara-śayyāsanābharaṇādayaḥ sarva eva kāma-dughā nadāḥ kumudāgrāt patantas tam uttareṇelāvṛtam upayojayanti. +yān upajuṣāṇānā�� na kadācid api prajānāṁ valī-palita-klama-sveda-daurgandhya-jarāmaya-mṛtyu-śītoṣṇa-vaivarṇyopasargādayas tāpa-viśeṣā bhavanti yāvaj jīvaṁ sukhaṁ niratiśayam eva. +kuraṅga-kurara-kusumbha-vaikaṅka-trikūṭa-śiśira-pataṅga-rucaka-niṣadha-śinīvāsa-kapila-śaṅkha-vaidūrya-jārudhi-haṁsa-ṛṣabha-nāga-kālañjara-nāradādayo viṁśati-girayo meroḥ karṇikāyā iva kesara-bhūtā mūla-deśe parita upakḷptāḥ. +jaṭhara-devakūṭau meruṁ pūrveṇāṣṭādaśa-yojana-sahasram udagāyatau dvi-sahasraṁ pṛthu-tuṅgau bhavataḥ; evam apareṇa pavana-pāriyātrau dakṣiṇena kailāsa-karavīrau prāg-āyatāv evam uttaratas triśṛṅga-makarāv aṣṭabhir etaiḥ parisṛto ’gnir iva paritaś cakāsti kāñcana-giriḥ. +meror mūrdhani bhagavata ātma-yoner madhyata upakḷptāṁ purīm ayuta-yojana-sāhasrīṁ sama-caturasrāṁ śātakaumbhīṁ vadanti. +tām anuparito loka-pālānām aṣṭānāṁ yathā-diśaṁ yathā-rūpaṁ turīya-mānena puro ’ṣṭāv upakḷptāḥ. +śrī-śuka uvācatatra bhagavataḥ sākṣād yajña-liṅgasya viṣṇor vikramato vāma-pādāṅguṣṭha-nakha-nirbhinnordhvāṇḍa-kaṭāha-vivareṇāntaḥ-praviṣṭā yā bāhya-jala-dhārā tac-caraṇa-paṅkajāvanejanāruṇa-kiñjalkoparañjitākhila-jagad-agha-malāpahopasparśanāmalā sākṣād bhagavat-padīty anupalakṣita-vaco ’bhidhīyamānāti-mahatā kālena yuga-sahasropalakṣaṇena divo mūrdhany avatatāra yat tad viṣṇu-padam āhuḥ. +yatra ha vāva vīra-vrata auttānapādiḥ parama-bhāgavato ’smat-kula-devatā-caraṇāravindodakam iti yām anusavanam utkṛṣyamāṇa-bhagavad-bhakti-yogena dṛḍhaṁ klidyamānāntar-hṛdaya autkaṇṭhya-vivaśāmīlita-locana-yugala-kuḍmala-vigalitāmala-bāṣpa-kalayābhivyajyamāna-roma-pulaka-kulako ’dhunāpi paramādareṇa śirasā bibharti. +tataḥ sapta ṛṣayas tat prabhāvābhijñā yāṁ nanu tapasa ātyantikī siddhir etāvatī bhagavati sarvātmani vāsudeve ’nuparata-bhakti-yoga-lābhenaivopekṣitānyārthātma-gatayo muktim ivāgatāṁ mumukṣava iva sabahu-mānam adyāpi jaṭā-jūṭair udvahanti. +tato ’neka-sahasra-koṭi-vimānānīka-saṅkula-deva-yānenāvatar-antīndu maṇḍalam āvārya brahma-sadane nipatati. +tatra caturdhā bhidyamānā caturbhir nāmabhiś catur-diśam abhispandantī nada-nadī-patim evābhiniviśati sītālakanandā cakṣur bhadreti. +sītā tu brahma-sadanāt kesarācalādi-giri-śikharebhyo ’dho ’dhaḥ prasravantī gandhamādana-mūrdhasu patitvāntareṇa bhadrāśva-varṣaṁ prācyāṁ diśi kṣāra-samudram abhipraviśati. +evaṁ mālyavac-chikharān niṣpatantī tato ’nuparata-vegā ketumālam abhi cakṣuḥ pratīcyāṁ diśi sarit-patiṁ praviśati. +bhadrā cottarato meru-śiraso nipatitā giri-śikharād giri-śikharam atihāya śṛṅgavataḥ śṛṅgād avasyandamānā uttarāṁs tu kurūn abhita udīcyāṁ diśi jaladhim abhipraviśati. +tathaivālakanandā dakṣiṇena brahma-sadanād bahūni giri-kūṭāny atikramya hemakūṭād dhaimakūṭāny ati-rabhasatara-raṁhasā luṭhayantī bhāratam abhivarṣaṁ dakṣiṇasyāṁ diśi jaladhim abhipraviśati yasyāṁ snānārthaṁ cāgacchataḥ puṁsaḥ pade pade ’śvamedha-rājasūyādīnāṁ phalaṁ na durlabham iti. +anye ca nadā nadyaś ca varṣe varṣe santi bahuśo merv-ādi-giri-duhitaraḥ śataśaḥ. +tatrāpi bhāratam eva varṣaṁ karma-kṣetram anyāny aṣṭa varṣāṇi svargiṇāṁ puṇya-śeṣopabhoga-sthānāni bhaumāni svarga-padāni vyapadiśanti. +eṣu puruṣāṇām ayuta-puruṣāyur-varṣāṇāṁ deva-kalpānāṁ nāgāyuta-prāṇānāṁ vajra-saṁhanana-bala-vayo-moda-pramudita-mahā-saurata-mithuna-vyavāyāpavarga-varṣa-dhṛtaika-garbha-kalatrāṇāṁ tatra tu tretā-yuga-samaḥ kālo vartate. +yatra ha deva-patayaḥ svaiḥ svair gaṇa-nāyakair vihita-mahārhaṇāḥ sarvartu-kusuma-stabaka-phala-kisalaya-śriyānamyamāna-viṭapa-latā-viṭapibhir upaśumbhamāna-rucira-kānanāśramāyatana-varṣa-giri-droṇīṣu tathā cāmala-jalāśayeṣu vikaca-vividha-nava-vanaruhāmoda-mudita-rāja-haṁsa-jala-kukkuṭa-kāraṇḍava-sārasa-cakravākādibhir madhukara-nikarākṛtibhir upakūjiteṣu jala-krīḍādibhir vicitra-vinodaiḥ sulalita-sura-sundarīṇāṁ kāma-kalila-vilāsa-hāsa-līlāvalokākṛṣṭa-mano-dṛṣṭayaḥ svairaṁ viharanti. +navasv api varṣeṣu bhagavān nārāyaṇo mahā-puruṣaḥ puruṣāṇāṁ tad-anugrahāyātma-tattva-vyūhenātmanādyāpi sannidhīyate. +ilāvṛte tu bhagavān bhava eka eva pumān na hy anyas tatrāparo nirviśati bhavānyāḥ śāpa-nimitta-jño yat-pravekṣyataḥ strī-bhāvas tat paścād vakṣyāmi. +bhavānī-nāthaiḥ strī-gaṇārbuda-sahasrair avarudhyamāno bhagavataś catur-mūrter mahā-puruṣasya turīyāṁ tāmasīṁ mūrtiṁ prakṛtim ātmanaḥ saṅkarṣaṇa-saṁjñām ātma-samādhi-rūpeṇa sannidhāpyaitad abhigṛṇan bhava upadhāvati. +śrī-bhagavān uvācaoṁ namo bhagavate mahā-puruṣāya sarva-guṇa-saṅkhyānāyānantāyāvyaktāya nama iti. +bhaje bhajanyāraṇa-pāda-paṅkajaṁbhagasya kṛtsnasya paraṁ parāyaṇambhakteṣv alaṁ bhāvita-bhūta-bhāvanaṁbhavāpahaṁ tvā bhava-bhāvam īśvaram +na yasya māyā-guṇa-citta-vṛttibhirnirīkṣato hy aṇv api dṛṣṭir ajyateīśe yathā no ’jita-manyu-raṁhasāṁkas taṁ na manyeta jigīṣur ātmanaḥ +asad-dṛśo yaḥ pratibhāti māyayākṣībeva madhv-āsava-tāmra-locanaḥna nāga-vadhvo ’rhaṇa īśire hriyāyat-pādayoḥ sparśana-dharṣitendriyāḥ +yam āhur asya sthiti-janma-saṁyamaṁtribhir vihīnaṁ yam anantam ṛṣayaḥna veda siddhārtham iva kvacit sthitaṁbhū-maṇḍalaṁ mūrdha-sahasra-dhāmasu +yasyādya āsīd guṇa-vigraho mahānvijñāna-dhiṣṇyo bhagavān ajaḥ kilayat-sambhavo ’haṁ tri-vṛtā sva-tejasāvaikārikaṁ tāmasam aindriyaṁ sṛje +yan-nirmitāṁ karhy api karma-parvaṇīṁmāyāṁ jano ’yaṁ guṇa-sarga-mohitaḥna veda nistāraṇa-yogam añjasātasmai namas te vilayodayātmane +śrī-śuka uvācatathā ca bhadraśravā nāma dharma-sutas tat-kula-patayaḥ puruṣā bhadrāśva-varṣe sākṣād bhagavato vāsudevasya priyāṁ tanuṁ dharmamayīṁ hayaśīrṣābhidhānāṁ parameṇa samādhinā sannidhāpyedam abhigṛṇanta upadhāvanti. +bhadraśravasa ūcuḥoṁ namo bhagavate dharmāyātma-viśodhanāya nama iti. +aho vicitraṁ bhagavad-viceṣṭitaṁghnantaṁ jano ’yaṁ hi miṣan na paśyatidhyāyann asad yarhi vikarma sevituṁnirhṛtya putraṁ pitaraṁ jijīviṣati +vadanti viśvaṁ kavayaḥ sma naśvaraṁpaśyanti cādhyātmavido vipaścitaḥtathāpi muhyanti tavāja māyayāsuvismitaṁ kṛtyam ajaṁ nato ’smi tam +viśvodbhava-sthāna-nirodha-karma tehy akartur aṅgīkṛtam apy apāvṛtaḥyuktaṁ na citraṁ tvayi kārya-kāraṇesarvātmani vyatirikte ca vastutaḥ +vedān yugānte tamasā tiraskṛtānrasātalād yo nṛ-turaṅga-vigrahaḥpratyādade vai kavaye ’bhiyācatetasmai namas te ’vitathehitāya iti +hari-varṣe cāpi bhagavān nara-hari-rūpeṇāste; tad-rūpa-grahaṇa-nimittam uttaratrābhidhāsye; tad dayitaṁ rūpaṁ mahā-puruṣa-guṇa-bhājano mahā-bhāgavato daitya-dānava-kula-tīrthīkaraṇa-śīlā-caritaḥ prahlādo ’vyavadhānānanya-bhakti-yogena saha tad-varṣa-puruṣair upāste idaṁ codāharati. +oṁ namo bhagavate narasiṁhāya namas tejas-tejase āvir-āvirbhava vajra-nakha vajra-daṁṣṭra karmāśayān randhaya randhaya tamo grasa grasa om svāhā; abhayam abhayam ātmani bhūyiṣṭhā oṁ kṣraum. +svasty astu viśvasya khalaḥ prasīdatāṁdhyāyantu bhūtāni śivaṁ mitho dhiyāmanaś ca bhadraṁ bhajatād adhokṣajeāveśyatāṁ no matir apy ahaitukī +māgāra-dārātmaja-vitta-bandhuṣusaṅgo yadi syād bhagavat-priyeṣu naḥyaḥ prāṇa-vṛttyā parituṣṭa ātmavānsiddhyaty adūrān na tathendriya-priyaḥ +yat-saṅga-labdhaṁ nija-vīrya-vaibhavaṁtīrthaṁ muhuḥ saṁspṛśatāṁ hi mānasamharaty ajo ’ntaḥ śrutibhir gato ’ṅgajaṁko vai na seveta mukunda-vikramam +yasyāsti bhaktir bhagavaty akiñcanāsarvair guṇais tatra samāsate surāḥharāv abhaktasya kuto mahad-guṇāmanorathenāsati dhāvato bahiḥ +harir hi sākṣād bhagavān śarīriṇāmātmā jhaṣāṇām iva toyam īpsitamhitvā mahāṁs taṁ yadi sajjate gṛhetadā mahattvaṁ vayasā dampatīnām +tasmād rajo-rāga-viṣāda-manyu-māna-spṛhā-bhayadainyādhimūlamhitvā gṛhaṁ saṁsṛti-cakravālaṁnṛsiṁha-pādaṁ bhajatākutobhayam iti +ketumāle ’pi bhagavān kāmadeva-svarūpeṇa lakṣmyāḥ priya-cikīrṣayā prajāpater duhitṝṇāṁ putrāṇāṁ tad-varṣa-patīnāṁ puruṣāyuṣāho-rātra-parisaṅkhyānānāṁ yāsāṁ garbhā mahā-puruṣa-mahāstra-tejasodvejita-manasāṁ vidhvastā vyasavaḥ saṁvatsarānte vinipatanti. +atīva sulalita-gati-vilāsa-vilasita-rucira-hāsa-leśāvaloka-līlayā kiñcid-uttambhita-sundara-bhrū-maṇḍala-subhaga-vadanāravinda-śriyā ramāṁ ramayann indriyāṇi ramayate. +tad bhagavato māyāmayaṁ rūpaṁ parama-samādhi-yogena ramā devī saṁvatsarasya rātriṣu prajāpater duhitṛbhir upetāhaḥsu ca tad-bhartṛbhir upāste idaṁ codāharati. +om hrāṁ hrīṁ hrūṁ oṁ namo bhagavate hṛṣīkeśāya sarva-guṇa-viśeṣair vilakṣitātmane ākūtīnāṁ cittīnāṁ cetasāṁ viśeṣāṇāṁ cādhipataye ṣoḍaśa-kalāya cchando-mayāyānna-mayāyāmṛta-mayāya sarva-mayāya sahase ojase balāya kāntāya kāmāya namas te ubhayatra bhūyāt. +striyo vratais tvā hṛṣīkeśvaraṁ svatohy ārādhya loke patim āśāsate ’nyamtāsāṁ na te vai paripānty apatyaṁpriyaṁ dhanāyūṁṣi yato ’sva-tantrāḥ +sa vai patiḥ syād akutobhayaḥ svayaṁsamantataḥ pāti bhayāturaṁ janamsa eka evetarathā mitho bhayaṁnaivātmalābhād adhi manyate param +yā tasya te pāda-saroruhārhaṇaṁnikāmayet sākhila-kāma-lampaṭātad eva rāsīpsitam īpsito ’rcitoyad-bhagna-yācñā bhagavan pratapyate +mat-prāptaye ’jeśa-surāsurādayastapyanta ugraṁ tapa aindriye dhiyaḥṛte bhavat-pāda-parāyaṇān na māṁvindanty ahaṁ tvad-dhṛdayā yato ’jita +sa tvaṁ mamāpy acyuta śīrṣṇi vanditaṁkarāmbujaṁ yat tvad-adhāyi sātvatāmbibharṣi māṁ lakṣma vareṇya māyayāka īśvarasyehitam ūhituṁ vibhur iti +ramyake ca bhagavataḥ priyatamaṁ mātsyam avatāra-rūpaṁ tad-varṣa-puruṣasya manoḥ prāk-pradarśitaṁ sa idānīm api mahatā bhakti-yogenārādhayatīdaṁ codāharati. +oṁ namo bhagavate mukhyatamāya namaḥ sattvāya prāṇāyaujase sahase balāya mahā-matsyāya nama iti. +antar bahiś cākhila-loka-pālakairadṛṣṭa-rūpo vicarasy uru-svanaḥsa īśvaras tvaṁ ya idaṁ vaśe ’nayannāmnā yathā dārumayīṁ naraḥ striyam +yaṁ loka-pālāḥ kila matsara-jvarāhitvā yatanto ’pi pṛthak sametya capātuṁ na śekur dvi-padaś catuṣ-padaḥsarīsṛpaṁ sthāṇu yad atra dṛśyate +bhavān yugāntārṇava ūrmi-mālinikṣoṇīm imām oṣadhi-vīrudhāṁ nidhimmayā sahoru kramate ’ja ojasātasmai jagat-prāṇa-gaṇātmane nama iti +hiraṇmaye ’pi bhagavān nivasati kūrma-tanuṁ bibhrāṇas tasya tat priyatamāṁ tanum aryamā saha varṣa-puruṣaiḥ pitṛ-gaṇādhipatir upadhāvati mantram imaṁ cānujapati. +oṁ namo bhagavate akūpārāya sarva-sattva-guṇa-viśeṣaṇāyānu-palakṣita-sthānāya namo varṣmaṇe namo bhūmne namo namo ’vasthānāya namas te. +yad-rūpam etan nija-māyayārpitamartha-svarūpaṁ bahu-rūpa-rūpitamsaṅkhyā na yasyāsty ayathopalambhanāttasmai namas te ’vyapadeśa-rūpiṇe +jarāyujaṁ svedajam aṇḍajodbhidaṁcarācaraṁ devarṣi-pitṛ-bhūtam aindriyamdyauḥ khaṁ kṣitiḥ śaila-sarit-samudra-dvīpa-graharkṣety abhidheya ekaḥ +yasminn asaṅkhyeya-viśeṣa-nāma-rūpākṛtau kavibhiḥ kalpiteyamsaṅkhyā yayā tattva-dṛśāpanīyatetasmai namaḥ sāṅkhya-nidarśanāya te iti +uttareṣu ca kuruṣu bhagavān yajña-puruṣaḥ kṛta-varāha-rūpa āste taṁ tu devī haiṣā bhūḥ saha kurubhir askhalita-bhakti-yogenopadhāvati imāṁ ca paramām upaniṣadam āvartayati. +oṁ namo bhagavate mantra-tattva-liṅgāya yajña-kratave mahā-dhvarāvayavāya mahā-puruṣāya namaḥ karma-śuklāya tri-yugāya namas te. +yasya svarūpaṁ kavayo vipaścitoguṇeṣu dāruṣv iva jāta-vedasammathnanti mathnā manasā didṛkṣavogūḍhaṁ kriyārthair nama īritātmane +dravya-kriyā-hetv-ayaneśa-kartṛbhirmāyā-guṇair vastu-nirīkṣitātmaneanvīkṣayāṅgātiśayātma-buddhibhirnirasta-māyākṛtaye namo namaḥ +karoti viśva-sthiti-saṁyamodayaṁyasyepsitaṁ nepsitam īkṣitur guṇaiḥmāyā yathāyo bhramate tad-āśrayaṁgrāvṇo namas te guṇa-karma-sākṣiṇe +pramathya daityaṁ prativāraṇaṁ mṛdheyo māṁ rasāyā jagad-ādi-sūkaraḥkṛtvāgra-daṁṣṭre niragād udanvataḥkrīḍann ivebhaḥ praṇatāsmi taṁ vibhum iti +śrī-śuka uvācakimpuruṣe varṣe bhagavantam ādi-puruṣaṁ lakṣmaṇāgrajaṁ sītābhirāmaṁ rāmaṁ tac-caraṇa-sannikarṣābhirataḥ parama-bhāgavato hanumān saha kimpuruṣair avirata-bhaktir upāste. +ārṣṭiṣeṇena saha gandharvair anugīyamānāṁ parama-kalyāṇīṁ bhartṛ-bhagavat-kathāṁ samupaśṛṇoti svayaṁ cedaṁ gāyati. +oṁ namo bhagavate uttamaślokāya nama ārya-lakṣaṇa-śīla-vratāya nama upaśikṣitātmana upāsita-lokāya namaḥ sādhu-vāda-nikaṣaṇāya namo brahmaṇya-devāya mahā-puruṣāya mahā-rājāya nama iti. +yat tad viśuddhānubhava-mātram ekaṁsva-tejasā dhvasta-guṇa-vyavasthampratyak praśāntaṁ sudhiyopalambhanaṁhy anāma-rūpaṁ nirahaṁ prapadye +martyāvatāras tv iha martya-śikṣaṇaṁrakṣo-vadhāyaiva na kevalaṁ vibhoḥkuto ’nyathā syād ramataḥ sva ātmanaḥsītā-kṛtāni vyasanānīśvarasya +na vai sa ātmātmavatāṁ suhṛttamaḥsaktas tri-lokyāṁ bhagavān vāsudevaḥna strī-kṛtaṁ kaśmalam aśnuvītana lakṣmaṇaṁ cāpi vihātum arhati +na janma nūnaṁ mahato na saubhagaṁna vāṅ na buddhir nākṛtis toṣa-hetuḥtair yad visṛṣṭān api no vanaukasaścakāra sakhye bata lakṣmaṇāgrajaḥ +suro ’suro vāpy atha vānaro naraḥsarvātmanā yaḥ sukṛtajñam uttamambhajeta rāmaṁ manujākṛtiṁ hariṁya uttarān anayat kosalān divam iti +bhārate ’pi varṣe bhagavān nara-nārāyaṇākhya ākalpāntam upacita-dharma-jñāna-vairāgyaiśvaryopaśamoparamātmopalambhanam anugrahāyātmavatām anukampayā tapo ’vyakta-gatiś carati. +taṁ bhagavān nārado varṇāśramavatībhir bhāratībhiḥ prajābhir bhagavat-proktābhyāṁ sāṅkhya-yogābhyāṁ bhagavad-anubhāvopavarṇanaṁ sāvarṇer upadekṣyamāṇaḥ parama-bhakti-bhāvenopasarati idaṁ cābhigṛṇāti. +oṁ namo bhagavate upaśama-śīlāyoparatānātmyāya namo ’kiñcana-vittāya ṛṣi-ṛṣabhāya nara-nārāyaṇāya paramahaṁsa-parama-gurave ātmārāmādhipataye namo nama iti. +gāyati cedam — kartāsya sargādiṣu yo na badhyatena hanyate deha-gato ’pi daihikaiḥdraṣṭur na dṛg yasya guṇair vidūṣyatetasmai namo ’sakta-vivikta-sākṣiṇe +idaṁ hi yogeśvara yoga-naipuṇaṁhiraṇyagarbho bhagavāñ jagāda yatyad anta-kāle tvayi nirguṇe manobhaktyā dadhītojjhita-duṣkalevaraḥ +yathaihikāmuṣmika-kāma-lampaṭaḥsuteṣu dāreṣu dhaneṣu cintayanśaṅketa vidvān kukalevarātyayādyas tasya yatnaḥ śrama eva kevalam +tan naḥ prabho tvaṁ kukalevarārpitāṁtvan-māyayāhaṁ-mamatām adhokṣajabhindyāma yenāśu vayaṁ sudurbhidāṁvidhehi yogaṁ tvayi naḥ svabhāvam iti +bhārate ’py asmin varṣe saric-chailāḥ santi bahavo malayo maṅgala-prastho mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir ṛṣyamūkaḥ śrī-śailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimān ṛkṣagiriḥ pāriyātro droṇaś citrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukha indrakīlaḥ kāmagirir iti cānye ca śata-sahasraśaḥ śailās teṣāṁ nitamba-prabhavā nadā nadyaś ca santy asaṅkhyātāḥ. +etāsām apo bhāratyaḥ prajā nāmabhir eva punantīnām ātmanā copaspṛśanti; candravasā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇī payasvinī śarkarāvartā tuṅgabhadrā kṛṣṇāveṇyā bhīmarathī godāvarī nirvindhyā payoṣṇī tāpī revā surasā narmadā carmaṇvatī sindhur andhaḥ śoṇaś ca nadau mahānadī vedasmṛtir ṛṣikulyā trisāmā kauśikī mandākinī yamunā sarasvatī dṛṣadvatī gomatī sarayū rodhasvatī saptavatī suṣomā śatadrūś candrabhāgā marudvṛdhā vitastā asiknī viśveti mahā-nadyaḥ. +asminn eva varṣe puruṣair labdha-janmabhiḥ śukla-lohita-kṛṣṇa-varṇena svārabdhena karmaṇā divya-mānuṣa-nāraka-gatayo bahvya ātmana ānupūrvyeṇa sarvā hy eva sarveṣāṁ vidhīyante yathā-varṇa-vidhānam apavargaś cāpi bhavati. +yo ’sau bhagavati sarva-bhūtātmany anātmye ’nirukte ’nilayane paramātmani vāsudeve ’nanya-nimitta-bhakti-yoga-lakṣaṇo nānā-gati-nimittāvidyā-granthi-randhana-dvāreṇa yadā hi mahā-puruṣa-puruṣa-prasaṅgaḥ. +etad eva hi devā gāyanti — aho amīṣāṁ kim akāri śobhanaṁprasanna eṣāṁ svid uta svayaṁ hariḥyair janma labdhaṁ nṛṣu bhāratājiremukunda-sevaupayikaṁ spṛhā hi naḥ +kiṁ duṣkarair naḥ kratubhis tapo-vratairdānādibhir vā dyujayena phalgunāna yatra nārāyaṇa-pāda-paṅkaja-smṛtiḥ pramuṣṭātiśayendriyotsavāt +kalpāyuṣāṁ sthānajayāt punar-bhavātkṣaṇāyuṣāṁ bhārata-bhūjayo varamkṣaṇena martyena kṛtaṁ manasvinaḥsannyasya saṁyānty abhayaṁ padaṁ hareḥ +na yatra vaikuṇṭha-kathā-sudhāpagāna sādhavo bhāgavatās tadāśrayāḥna yatra yajñeśa-makhā mahotsavāḥsureśa-loko ’pi na vai sa sevyatām +prāptā nṛ-jātiṁ tv iha ye ca jantavojñāna-kriyā-dravya-kalāpa-sambhṛtāmna vai yaterann apunar-bhavāya tebhūyo vanaukā iva yānti bandhanam +yaiḥ śraddhayā barhiṣi bhāgaśo havirniruptam iṣṭaṁ vidhi-mantra-vastutaḥekaḥ pṛthaṅ-nāmabhir āhuto mudāgṛhṇāti pūrṇaḥ svayam āśiṣāṁ prabhuḥ +satyaṁ diśaty arthitam arthito nṛṇāṁnaivārthado yat punar arthitā yataḥsvayaṁ vidhatte bhajatām anicchatāmicchāpidhānaṁ nija-pāda-pallavam +yady atra naḥ svarga-sukhāvaśeṣitaṁsviṣṭasya sūktasya kṛtasya śobhanamtenājanābhe smṛtimaj janma naḥ syādvarṣe harir yad-bhajatāṁ śaṁ tanoti +śrī-śuka uvācajambūdvīpasya ca rājann upadvīpān aṣṭau haika upadiśanti sagarātmajair aśvānveṣaṇa imāṁ mahīṁ parito nikhanadbhir upakalpitān; tad yathā svarṇaprasthaś candraśukla āvartano ramaṇako mandarahariṇaḥ pāñcajanyaḥ siṁhalo laṅketi. +evaṁ tava bhāratottama jambūdvīpa-varṣa-vibhāgo yathopadeśam upavarṇita iti. +śrī-śuka uvācaevaṁ pitari sampravṛtte tad-anuśāsane vartamāna āgnīdhro jambūdvīpaukasaḥ prajā aurasavad dharmāvekṣamāṇaḥ paryagopāyat. +sa ca kadācit pitṛloka-kāmaḥ sura-vara-vanitākrīḍācala-droṇyāṁ bhagavantaṁ viśva-sṛjāṁ patim ābhṛta-paricaryopakaraṇa ātmaikāgryeṇa tapasvy ārādhayāṁ babhūva. +tad upalabhya bhagavān ādi-puruṣaḥ sadasi gāyantīṁ pūrvacittiṁ nāmāpsarasam abhiyāpayām āsa. +sā ca tad-āśramopavanam ati-ramaṇīyaṁ vividha-nibiḍa-viṭapi-viṭapa-nikara-saṁśliṣṭa-puraṭa-latārūḍha-sthala-vihaṅgama-mithunaiḥ procyamāna-śrutibhiḥ pratibodhyamāna-salila-kukkuṭa-kāraṇḍava-kalahaṁsādibhir vicitram upakūjitāmala-jalāśaya-kamalākaram upababhrāma. +tasyāḥ sulalita-gamana-pada-vinyāsa-gati-vilāsāyāś cānupadaṁ khaṇa-khaṇāyamāna-rucira-caraṇābharaṇa-svanam upākarṇya naradeva-kumāraḥ samādhi-yogenāmīlita-nayana-nalina-mukula-yugalam īṣad vikacayya vyacaṣṭa. +tām evāvidūre madhukarīm iva sumanasa upajighrantīṁ divija-manuja-mano-nayanāhlāda-dughair gati-vihāra-vrīḍā-vinayāvaloka-susvarākṣarāvayavair manasi nṛṇāṁ kusumāyudhasya vidadhatīṁ vivaraṁ nija-mukha-vigalitāmṛtāsava-sahāsa-bhāṣaṇāmoda-madāndha-madhukara-nikaroparodhena druta-pada-vinyāsena valgu-spandana-stana-kalaśa-kabara-bhāra-raśanāṁ devīṁ tad-avalokanena vivṛtāvasarasya bhagavato makara-dhvajasya vaśam upanīto jaḍavad iti hovāca. +kā tvaṁ cikīrṣasi ca kiṁ muni-varya śailemāyāsi kāpi bhagavat-para-devatāyāḥvijye bibharṣi dhanuṣī suhṛd-ātmano ’rthekiṁ vā mṛgān mṛgayase vipine pramattān +bāṇāv imau bhagavataḥ śata-patra-patrauśāntāv apuṅkha-rucirāv ati-tigma-dantaukasmai yuyuṅkṣasi vane vicaran na vidmaḥkṣemāya no jaḍa-dhiyāṁ tava vikramo ’stu +śiṣyā ime bhagavataḥ paritaḥ paṭhantigāyanti sāma sarahasyam ajasram īśamyuṣmac-chikhā-vilulitāḥ sumano ’bhivṛṣṭīḥsarve bhajanty ṛṣi-gaṇā iva veda-śākhāḥ +vācaṁ paraṁ caraṇa-pañjara-tittirīṇāṁbrahmann arūpa-mukharāṁ śṛṇavāma tubhyamlabdhā kadamba-rucir aṅka-viṭaṅka-bimbeyasyām alāta-paridhiḥ kva ca valkalaṁ te +kiṁ sambhṛtaṁ rucirayor dvija śṛṅgayos temadhye kṛśo vahasi yatra dṛśiḥ śritā mepaṅko ’ruṇaḥ surabhīr ātma-viṣāṇa īdṛgyenāśramaṁ subhaga me surabhī-karoṣi +lokaṁ pradarśaya suhṛttama tāvakaṁ meyatratya ittham urasāvayavāv apūrvauasmad-vidhasya mana-unnayanau bibhartibahv adbhutaṁ sarasa-rāsa-sudhādi vaktre +kā vātma-vṛttir adanād dhavir aṅga vātiviṣṇoḥ kalāsy animiṣonmakarau ca karṇauudvigna-mīna-yugalaṁ dvija-paṅkti-śocirāsanna-bhṛṅga-nikaraṁ sara in mukhaṁ te +yo ’sau tvayā kara-saroja-hataḥ pataṅgodikṣu bhraman bhramata ejayate ’kṣiṇī memuktaṁ na te smarasi vakra-jaṭā-varūthaṁkaṣṭo ’nilo harati lampaṭa eṣa nīvīm +rūpaṁ tapodhana tapaś caratāṁ tapoghnaṁhy etat tu kena tapasā bhavatopalabdhamcartuṁ tapo ’rhasi mayā saha mitra mahyaṁkiṁ vā prasīdati sa vai bhava-bhāvano me +na tvāṁ tyajāmi dayitaṁ dvija-deva-dattaṁyasmin mano dṛg api no na viyāti lagnammāṁ cāru-śṛṅgy arhasi netum anuvrataṁ tecittaṁ yataḥ pratisarantu śivāḥ sacivyaḥ +śrī-śuka uvācaiti lalanānunayāti-viśārado grāmya-vaidagdhyayā paribhāṣayā tāṁ vibudha-vadhūṁ vibudha-matir adhisabhājayām āsa. +sā ca tatas tasya vīra-yūtha-pater buddhi-śīla-rūpa-vayaḥ-śriyaudāryeṇa parākṣipta-manās tena sahāyutāyuta-parivatsaropalakṣaṇaṁ kālaṁ jambūdvīpa-patinā bhauma-svarga-bhogān bubhuje. +tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṁjñān nava putrān ajanayat. +sā sūtvātha sutān navānuvatsaraṁ gṛha evāpahāya pūrvacittir bhūya evājaṁ devam upatasthe. +āgnīdhra-sutās te mātur anugrahād autpattikenaiva saṁhanana-balopetāḥ pitrā vibhaktā ātma-tulya-nāmāni yathā-bhāgaṁ jambūdvīpa-varṣāṇi bubhujuḥ. +āgnīdhro rājātṛptaḥ kāmānām apsarasam evānudinam adhi-manyamānas tasyāḥ salokatāṁ śrutibhir avārundha yatra pitaro mādayante. +samparete pitari nava bhrātaro meru-duhitṝr merudevīṁ pratirūpām ugradaṁṣṭrīṁ latāṁ ramyāṁ śyāmāṁ nārīṁ bhadrāṁ devavītim iti saṁjñā navodavahan. +śrī-śuka uvācaataḥ paraṁ plakṣādīnāṁ pramāṇa-lakṣaṇa-saṁsthānato varṣa-vibhāga upavarṇyate. +jambūdvīpo ’yaṁ yāvat-pramāṇa-vistāras tāvatā kṣārodadhinā pariveṣṭito yathā merur jambv-ākhyena lavaṇodadhir api tato dvi-guṇa-viśālena plakṣākhyena parikṣipto yathā parikhā bāhyopavanena; plakṣo jambū-pramāṇo dvīpākhyākaro hiraṇmaya utthito yatrāgnir upāste sapta-jihvas tasyādhipatiḥ priyavratātmaja idhmajihvaḥ svaṁ dvīpaṁ sapta-varṣāṇi vibhajya sapta-varṣa-nāmabhya ātmajebhya ākalayya svayam ātma-yogenopararāma. +śivaṁ yavasaṁ subhadraṁ śāntaṁ kṣemam amṛtam abhayam iti varṣāṇi teṣu girayo nadyaś ca saptaivābhijñātāḥ; maṇikūṭo vajrakūṭa indraseno jyotiṣmān suparṇo hiraṇyaṣṭhīvo meghamāla iti setu-śailāḥ aruṇā nṛmṇāṅgirasī sāvitrī suptabhātā ṛtambharā satyambharā iti mahā-nadyaḥ; yāsāṁ jalopasparśana-vidhūta-rajas-tamaso haṁsa-pataṅgordhvāyana-satyāṅga-saṁjñāś catvāro varṇāḥ sahasrāyuṣo vibudhopama-sandarśana-prajananāḥ svarga-dvāraṁ trayyā vidyayā bhagavantaṁ trayīmayaṁ sūryam ātmānaṁ yajante. +pratnasya viṣṇo rūpaṁ yatsatyasyartasya brahmaṇaḥamṛtasya ca mṛtyoś casūryam ātmānam īmahīti +plakṣādiṣu pañcasu puruṣāṇām āyur indriyam ojaḥ saho balaṁ buddhir vikrama iti ca sarveṣām autpattikī siddhir aviśeṣeṇa vartate. +plakṣaḥ sva-samānenekṣu-rasodenāvṛto yathā tathā dvīpo ’pi śālmalo dvi-guṇa-viśālaḥ samānena surodenāvṛtaḥ parivṛṅkte. +yatra ha vai śālmalī plakṣāyāmā yasyāṁ vāva kila nilayam āhur bhagavataś chandaḥ-stutaḥ patattri-rājasya sā dvīpa-hūtaye upalakṣyate. +tad-dvīpādhipatiḥ priyavratātmajo yajñabāhuḥ sva-sutebhyaḥ saptabhyas tan-nāmāni sapta-varṣāṇi vyabhajat surocanaṁ saumanasyaṁ ramaṇakaṁ deva-varṣaṁ pāribhadram āpyāyanam avijñātam iti. +teṣu varṣādrayo nadyaś ca saptaivābhijñātāḥ svarasaḥ śataśṛṅgo vāmadevaḥ kundo mukundaḥ puṣpa-varṣaḥ sahasra-śrutir iti; anumatiḥ sinīvālī sarasvatī kuhū rajanī nandā rāketi. +tad-varṣa-puruṣāḥ śrutadhara-vīryadhara-vasundhareṣandhara-saṁjñā bhagavantaṁ vedamayaṁ somam ātmānaṁ vedena yajante. +sva-gobhiḥ pitṛ-devebhyovibhajan kṛṣṇa-śuklayoḥprajānāṁ sarvāsāṁ rājā-ndhaḥ somo na āstv iti +evaṁ surodād bahis tad-dvi-guṇaḥ samānenāvṛto ghṛtodena yathā-pūrvaḥ kuśa-dvīpo yasmin kuśa-stambo deva-kṛtas tad-dvīpākhyākaro jvalana ivāparaḥ sva-śaṣpa-rociṣā diśo virājayati. +tad-dvīpa-patiḥ praiyavrato rājan hiraṇyaretā nāma svaṁ dvīpaṁ saptabhyaḥ sva-putrebhyo yathā-bhāgaṁ vibhajya svayaṁ tapa ātiṣṭhata vasu-vasudāna-dṛḍharuci-nābhigupta-stutyavrata-vivikta-vāmadeva-nāmabhyaḥ. +teṣāṁ varṣeṣu sīmā-girayo nadyaś cābhijñātāḥ sapta saptaiva cakraś catuḥśṛṅgaḥ kapilaś citrakūṭo devānīka ūrdhvaromā draviṇa iti rasakulyā madhukulyā mitravindā śrutavindā devagarbhā ghṛtacyutā mantramāleti. +yāsāṁ payobhiḥ kuśadvīpaukasaḥ kuśala-kovidābhiyukta-kulaka-saṁjñā bhagavantaṁ jātaveda-sarūpiṇaṁ karma-kauśalena yajante. +parasya brahmaṇaḥ sākṣājjāta-vedo ’si havyavāṭdevānāṁ puruṣāṅgānāṁyajñena puruṣaṁ yajeti +tathā ghṛtodād bahiḥ krauñcadvīpo dvi-guṇaḥ sva-mānena kṣīrodena parita upakḷpto vṛto yathā kuśadvīpo ghṛtodena yasmin krauñco nāma parvata-rājo dvīpa-nāma-nirvartaka āste. +yo ’sau guha-praharaṇonmathita-nitamba-kuñjo ’pi kṣīrodenā-sicyamāno bhagavatā varuṇenābhigupto vibhayo babhūva. +tasminn api praiyavrato ghṛtapṛṣṭho nāmādhipatiḥ sve dvīpe varṣāṇi sapta vibhajya teṣu putra-nāmasu sapta rikthādān varṣapān niveśya svayaṁ bhagavān bhagavataḥ parama-kalyāṇa-yaśasa ātma-bhūtasya hareś caraṇāravindam upajagāma. +āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti. +yāsām ambhaḥ pavitram amalam upayuñjānāḥ puruṣa-ṛṣabha-draviṇa-devaka-saṁjñā varṣa-puruṣā āpomayaṁ devam apāṁ pūrṇenāñjalinā yajante. +āpaḥ puruṣa-vīryāḥ sthapunantīr bhūr-bhuvaḥ-suvaḥtā naḥ punītāmīva-ghnīḥspṛśatām ātmanā bhuva iti +evaṁ purastāt kṣīrodāt parita upaveśitaḥ śākadvīpo dvātriṁśal-lakṣa-yojanāyāmaḥ samānena ca dadhi-maṇḍodena parīto yasmin śāko nāma mahīruhaḥ sva-kṣetra-vyapadeśako yasya ha mahā-surabhi-gandhas taṁ dvīpam anuvāsayati. +tasyāpi praiyavrata evādhipatir nāmnā medhātithiḥ so ’pi vibhajya sapta varṣāṇi putra-nāmāni teṣu svātmajān purojava-manojava-pavamāna-dhūmrānīka-citrarepha-bahurūpa-viśvadhāra-saṁjñān nidhāpyādhipatīn svayaṁ bhagavaty ananta ā-veśita-matis tapovanaṁ praviveśa. +eteṣāṁ varṣa-maryādā-girayo nadyaś ca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭir aparājitā pañcapadī sahasrasrutir nijadhṛtir iti. +tad-varṣa-puruṣā ṛtavrata-satyavrata-dānavratānuvrata-nāmāno bhagavantaṁ vāyv-ātmakaṁ prāṇāyāma-vidhūta-rajas-tamasaḥ parama-samādhinā yajante. +antaḥ-praviśya bhūtāniyo bibharty ātma-ketubhiḥantaryāmīśvaraḥ sākṣātpātu no yad-vaśe sphuṭam +evam eva dadhi-maṇḍodāt parataḥ puṣkaradvīpas tato dvi-guṇāyāmaḥ samantata upakalpitaḥ samānena svādūdakena samudreṇa bahir āvṛto yasmin bṛhat-puṣkaraṁ jvalana-śikhāmala-kanaka-patrāyutāyutaṁ bhagavataḥ kamalāsanasyādhyāsanaṁ parikalpitam. +tad-dvīpa-madhye mānasottara-nāmaika evārvācīna-parācīna-varṣayor maryādācalo ’yuta-yojanocchrāyāyāmo yatra tu catasṛṣu dikṣu catvāri purāṇi loka-pālānām indrādīnāṁ yad-upariṣṭāt sūrya-rathasya meruṁ paribhramataḥ saṁvatsarātmakaṁ cakraṁ devānām aho-rātrābhyāṁ paribhramati. +tad-dvīpasyāpy adhipatiḥ praiyavrato vītihotro nāmaitasyātmajau ramaṇaka-dhātaki-nāmānau varṣa-patī niyujya sa svayaṁ pūrvajavad-bhagavat-karma-śīla evāste. +tad-varṣa-puruṣā bhagavantaṁ brahma-rūpiṇaṁ sakarmakeṇa karmaṇārādhayantīdaṁ codāharanti. +yat tat karmamayaṁ liṅgaṁbrahma-liṅgaṁ jano ’rcayetekāntam advayaṁ śāntaṁtasmai bhagavate nama iti +tataḥ parastāl lokāloka-nāmācalo lokālokayor antarāle parita upakṣiptaḥ. +yāvan mānasottara-mervor antaraṁ tāvatī bhūmiḥ kāñcany anyādarśa-talopamā yasyāṁ prahitaḥ padārtho na kathañcit punaḥ pratyupalabhyate tasmāt sarva-sattva-parihṛtāsīt. +lokāloka iti samākhyā yad anenācalena lokālokasyāntarvar-tināvasthāpyate. +sa loka-trayānte parita īśvareṇa vihito yasmāt sūryādīnāṁ dhruvāpavargāṇāṁ jyotir-gaṇānāṁ gabhastayo ’rvācīnāṁs trīḻ lokān āvitanvānā na kadācit parācīnā bhavitum utsahante tāvad unnahanāyāmaḥ. +etāvāḻ loka-vinyāso māna-lakṣaṇa-saṁsthābhir vicintitaḥ kavibhiḥ sa tu pañcāśat-koṭi-gaṇitasya bhū-golasya turīya-bhāgo ’yaṁ lokālokācalaḥ. +tad-upariṣṭāc catasṛṣv āśāsvātma-yoninākhila-jagad-guruṇādhiniveśitā ye dvirada-pataya ṛṣabhaḥ puṣkaracūḍo vāmano ’parājita iti sakala-loka-sthiti-hetavaḥ. +teṣāṁ sva-vibhūtīnāṁ loka-pālānāṁ ca vividha-vīryopabṛṁhaṇāya bhagavān parama-mahā-puruṣo mahā-vibhūti-patir antaryāmy ātmano viśuddha-sattvaṁ dharma-jñāna-vairāgyaiśvaryādy-aṣṭa-mahā-siddhy-upalakṣaṇaṁ viṣvaksenādibhiḥ sva-pārṣada-pravaraiḥ parivārito nija-varāyudhopaśobhitair nija-bhuja-daṇḍaiḥ sandhārayamāṇas tasmin giri-vare samantāt sakala-loka-svastaya āste. +ākalpam evaṁ veṣaṁ gata eṣa bhagavān ātma-yogamāyayā viracita-vividha-loka-yātrā-gopīyāyety arthaḥ. +yo ’ntar-vistāra etena hy aloka-parimāṇaṁ ca vyākhyātaṁ yad bahir lokālokācalāt; tataḥ parastād yogeśvara-gatiṁ viśuddhām udāharanti. +aṇḍa-madhya-gataḥ sūryodyāv-ābhūmyor yad antaramsūryāṇḍa-golayor madhyekoṭyaḥ syuḥ pañca-viṁśatiḥ +mṛte ’ṇḍa eṣa etasmin yad abhūt tato mārtaṇḍa iti vyapadeśaḥ; hiraṇyagarbha iti yad dhiraṇyāṇḍa-samudbhavaḥ. +sūryeṇa hi vibhajyantediśaḥ khaṁ dyaur mahī bhidāsvargāpavargau narakārasaukāṁsi ca sarvaśaḥ +deva-tiryaṅ-manuṣyāṇāṁsarīsṛpa-savīrudhāmsarva-jīva-nikāyānāṁsūrya ātmā dṛg-īśvaraḥ +śrī-śuka uvācaetāvān eva bhū-valayasya sanniveśaḥ pramāṇa-lakṣaṇato vyākhyātaḥ. +etena hi divo maṇḍala-mānaṁ tad-vida upadiśanti yathā dvi-dalayor niṣpāvādīnāṁ te antareṇāntarikṣaṁ tad-ubhaya-sandhitam. +yan-madhya-gato bhagavāṁs tapatāṁ patis tapana ātapena tri-lokīṁ pratapaty avabhāsayaty ātma-bhāsā sa eṣa udagayana-dakṣiṇāyana-vaiṣuvata-saṁjñābhir māndya-śaighrya-samānābhir gatibhir ārohaṇāvarohaṇa-samāna-sthāneṣu yathā-savanam abhipadyamāno makarādiṣu rāśiṣv aho-rātrāṇi dīrgha-hrasva-samānāni vidhatte. +yadā meṣa-tulayor vartate tadāho-rātrāṇi samānāni bhavanti yadā vṛṣabhādiṣu pañcasu ca rāśiṣu carati tadāhāny eva vardhante hrasati ca māsi māsy ekaikā ghaṭikā rātriṣu. +yadā vṛścikādiṣu pañcasu vartate tadāho-rātrāṇi viparyayāṇi bhavanti. +yāvad dakṣiṇāyanam ahāni vardhante yāvad udagayanaṁ rātrayaḥ. +evaṁ nava koṭaya eka-pañcāśal-lakṣāṇi yojanānāṁ mānasottara-giri-parivartanasyopadiśanti tasminn aindrīṁ purīṁ pūrvasmān meror devadhānīṁ nāma dakṣiṇato yāmyāṁ saṁyamanīṁ nāma paścād vāruṇīṁ nimlocanīṁ nāma uttarataḥ saumyāṁ vibhāvarīṁ nāma tāsūdaya-madhyāhnāstamaya-niśīthānīti bhūtānāṁ pravṛtti-nivṛtti-nimittāni samaya-viśeṣeṇa meroś catur-diśam. +tatratyānāṁ divasa-madhyaṅgata eva sadādityas tapati savyenācalaṁ dakṣiṇena karoti; yatrodeti tasya ha samāna-sūtra-nipāte nimlocati yatra kvacana syandenābhitapati tasya haiṣa samāna-sūtra-nipāte prasvāpayati tatra gataṁ na paśyanti ye taṁ samanupaśyeran. +yadā caindryāḥ puryāḥ pracalate pañcadaśa-ghaṭikābhir yāmyāṁ sapāda-koṭi-dvayaṁ yojanānāṁ sārdha-dvādaśa-lakṣāṇi sādhikāni copayāti. +evaṁ tato vāruṇīṁ saumyām aindrīṁ ca punas tathānye ca grahāḥ somādayo nakṣatraiḥ saha jyotiś-cakre samabhyudyanti saha vā nimlo-canti. +evaṁ muhūrtena catus-triṁśal-lakṣa-yojanāny aṣṭa-śatādhikāni sauro rathas trayīmayo ’sau catasṛṣu parivartate purīṣu. +yasyaikaṁ cakraṁ dvādaśāraṁ ṣaṇ-nemi tri-ṇābhi saṁvatsarātmakaṁ samāmananti tasyākṣo meror mūrdhani kṛto mānasottare kṛtetara-bhāgo yatra protaṁ ravi-ratha-cakraṁ taila-yantra-cakravad bhraman mānasottara-girau paribhramati. +tasminn akṣe kṛtamūlo dvitīyo ’kṣas turyamānena sammitas taila-yantrākṣavad dhruve kṛtopari-bhāgaḥ. +ratha-nīḍas tu ṣaṭ-triṁśal-lakṣa-yojanāyatas tat-turīya-bhāga-viśālas tāvān ravi-ratha-yugo yatra hayāś chando-nāmānaḥ saptāruṇa-yojitā vahanti devam ādityam. +purastāt savitur aruṇaḥ paścāc ca niyuktaḥ sautye karmaṇi kilāste. +tathā vālikhilyā ṛṣayo ’ṅguṣṭha-parva-mātrāḥ ṣaṣṭi-sahasrāṇi purataḥ sūryaṁ sūkta-vākāya niyuktāḥ saṁstuvanti. +tathānye ca ṛṣayo gandharvāpsaraso nāgā grāmaṇyo yātudhānā devā ity ekaikaśo gaṇāḥ sapta caturdaśa māsi māsi bhagavantaṁ sūryam ātmānaṁ nānā-nāmānaṁ pṛthaṅ-nānā-nāmānaḥ pṛthak-karmabhir dvandvaśa upāsate. +lakṣottaraṁ sārdha-nava-koṭi-yojana-parimaṇḍalaṁ bhū-valayasya kṣaṇena sagavyūty-uttaraṁ dvi-sahasra-yojanāni sa bhuṅkte. +rājovācayad etad bhagavata ādityasya meruṁ dhruvaṁ ca pradakṣiṇena parikrāmato rāśīnām abhimukhaṁ pracalitaṁ cāpradakṣiṇaṁ bhagavatopavarṇitam amuṣya vayaṁ katham anumimīmahīti. +sa hovācayathā kulāla-cakreṇa bhramatā saha bhramatāṁ tad-āśrayāṇāṁ pipīlikādīnāṁ gatir anyaiva pradeśāntareṣv apy upalabhyamānatvād evaṁ nakṣatra-rāśibhir upalakṣitena kāla-cakreṇa dhruvaṁ meruṁ ca pradakṣiṇena paridhāvatā saha paridhāvamānānāṁ tad-āśrayāṇāṁ sūryādīnāṁ grahāṇāṁ gatir anyaiva nakṣatrāntare rāśy-antare copalabhyamānatvāt. +sa eṣa bhagavān ādi-puruṣa eva sākṣān nārāyaṇo lokānāṁ svastaya ātmānaṁ trayīmayaṁ karma-viśuddhi-nimittaṁ kavibhir api ca vedena vijijñāsyamāno dvādaśadhā vibhajya ṣaṭsu vasantādiṣv ṛtuṣu yathopa-joṣam ṛtu-guṇān vidadhāti. +tam etam iha puruṣās trayyā vidyayā varṇāśramācārānupathā uccāvacaiḥ karmabhir āmnātair yoga-vitānaiś ca śraddhayā yajanto ’ñjasā śreyaḥ samadhigacchanti. +atha sa eṣa ātmā lokānāṁ dyāv-āpṛthivyor antareṇa nabho-valayasya kālacakra-gato dvādaśa māsān bhuṅkte rāśi-saṁjñān saṁvatsarāvayavān māsaḥ pakṣa-dvayaṁ divā naktaṁ ceti sapādarkṣa-dvayam upadiśanti yāvatā ṣaṣṭham aṁśaṁ bhuñjīta sa vai ṛtur ity upadiśyate saṁvatsarāvayavaḥ. +atha ca yāvatārdhena nabho-vīthyāṁ pracarati taṁ kālam ayanam ācakṣate. +atha ca yāvan nabho-maṇḍalaṁ saha dyāv-āpṛthivyor maṇḍalābhyāṁ kārtsnyena sa ha bhuñjīta taṁ kālaṁ saṁvatsaraṁ parivatsaram iḍāvatsaram anuvatsaraṁ vatsaram iti bhānor māndya-śaighrya-sama-gatibhiḥ samāmananti. +evaṁ candramā arka-gabhastibhya upariṣṭāl lakṣa-yojanata upalabhyamāno ’rkasya saṁvatsara-bhuktiṁ pakṣābhyāṁ māsa-bhuktiṁ sapādarkṣābhyāṁ dinenaiva pakṣa-bhuktim agracārī drutatara-gamano bhuṅkte. +atha cāpūryamāṇābhiś ca kalābhir amarāṇāṁ kṣīyamāṇābhiś ca kalābhiḥ pitṝṇām aho-rātrāṇi pūrva-pakṣāpara-pakṣābhyāṁ vitanvānaḥ sarva-jīva-nivaha-prāṇo jīvaś caikam ekaṁ nakṣatraṁ triṁśatā muhūrtair bhuṅkte. +ya eṣa ṣoḍaśa-kalaḥ puruṣo bhagavān manomayo ’nnamayo ’mṛtamayo deva-pitṛ-manuṣya-bhūta-paśu-pakṣi-sarīsṛpa-vīrudhāṁ prāṇāpy āyana-śīlatvāt sarvamaya iti varṇayanti. +tata upariṣṭād dvi-lakṣa-yojanato nakṣatrāṇi meruṁ dakṣiṇenaiva kālāyana īśvara-yojitāni sahābhijitāṣṭā-viṁśatiḥ. +tata upariṣṭād uśanā dvi-lakṣa-yojanata upalabhyate purataḥ paścāt sahaiva vārkasya śaighrya-māndya-sāmyābhir gatibhir arkavac carati lokānāṁ nityadānukūla eva prāyeṇa varṣayaṁś cāreṇānumīyate sa vṛṣṭi-viṣṭambha-grahopaśamanaḥ. +uśanasā budho vyākhyātas tata upariṣṭād dvi-lakṣa-yojanato budhaḥ soma-suta upalabhyamānaḥ prāyeṇa śubha-kṛd yadārkād vyatiricyeta tadātivātābhra-prāyānāvṛṣṭy-ādi-bhayam āśaṁsate. +ata ūrdhvam aṅgārako ’pi yojana-lakṣa-dvitaya upalabhyamānas tribhis tribhiḥ pakṣair ekaikaśo rāśīn dvādaśānubhuṅkte yadi na vakreṇābhivartate prāyeṇāśubha-graho ’gha-śaṁsaḥ. +tata upariṣṭād dvi-lakṣa-yojanāntara-gatā bhagavān bṛhaspatir ekaikasmin rāśau parivatsaraṁ parivatsaraṁ carati yadi na vakraḥ syāt prāyeṇānukūlo brāhmaṇa-kulasya. +tata upariṣṭād yojana-lakṣa-dvayāt pratīyamānaḥ śanaiścara ekaikasmin rāśau triṁśan māsān vilambamānaḥ sarvān evānuparyeti tāvadbhir anuvatsaraiḥ prāyeṇa hi sarveṣām aśāntikaraḥ. +tata uttarasmād ṛṣaya ekādaśa-lakṣa-yojanāntara upalabhyante ya eva lokānāṁ śam anubhāvayanto bhagavato viṣṇor yat paramaṁ padaṁ pradakṣiṇaṁ prakramanti. +śrī-śuka uvācaatha tasmāt paratas trayodaśa-lakṣa-yojanāntarato yat tad viṣṇoḥ paramaṁ padam abhivadanti yatra ha mahā-bhāgavato dhruva auttānapādir agninendreṇa prajāpatinā kaśyapena dharmeṇa ca samakāla-yugbhiḥ sabahu-mānaṁ dakṣiṇataḥ kriyamāṇa idānīm api kalpa-jīvinām ājīvya upāste tasyehānubhāva upavarṇitaḥ. +sa hi sarveṣāṁ jyotir-gaṇānāṁ graha-nakṣatrādīnām animiṣeṇāvyakta-raṁhasā bhagavatā kālena bhrāmyamāṇānāṁ sthāṇur ivāvaṣṭambha īśvareṇa vihitaḥ śaśvad avabhāsate. +yathā meḍhīstambha ākramaṇa-paśavaḥ saṁyojitās tribhis tribhiḥ savanair yathā-sthānaṁ maṇḍalāni caranty evaṁ bhagaṇā grahādaya etasminn antar-bahir-yogena kāla-cakra āyojitā dhruvam evāvalambya vāyunodīryamāṇā ākalpāntaṁ paricaṅ kramanti nabhasi yathā meghāḥ śyenādayo vāyu-vaśāḥ karma-sārathayaḥ parivartante evaṁ jyotirgaṇāḥ prakṛti-puruṣa-saṁyogānugṛhītāḥ karma-nirmita-gatayo bhuvi na patanti. +kecanaitaj jyotir-anīkaṁ śiśumāra-saṁsthānena bhagavato vāsudevasya yoga-dhāraṇāyām anuvarṇayanti. +yasya pucchāgre ’vākśirasaḥ kuṇḍalī-bhūta-dehasya dhruva upakalpitas tasya lāṅgūle prajāpatir agnir indro dharma iti puccha-mūle dhātā vidhātā ca kaṭyāṁ saptarṣayaḥ; tasya dakṣiṇāvarta-kuṇḍalī-bhūta-śarīrasya yāny udagayanāni dakṣiṇa-pārśve tu nakṣatrāṇy upakalpayanti dakṣiṇāyanāni tu savye; yathā śiśumārasya kuṇḍalā-bhoga-sanniveśasya pārśvayor ubhayor apy avayavāḥ samasaṅkhyā bhavanti; pṛṣṭhe tv ajavīthī ākāśa-gaṅgā codarataḥ. +punarvasu-puṣyau dakṣiṇa-vāmayoḥ śroṇyor ārdrāśleṣe ca dakṣiṇa-vāmayoḥ paścimayoḥ pādayor abhijid-uttarāṣāḍhe dakṣiṇa-vāmayor nāsikayor yathā-saṅkhyaṁ śravaṇa-pūrvāṣāḍhe dakṣiṇa-vāmayor locanayor dhaniṣṭhā mūlaṁ ca dakṣiṇa-vāmayoḥ karṇayor maghādīny aṣṭa nakṣatrāṇi dakṣiṇāyanāni vāma-pārśva-vaṅkriṣu yuñjīta tathaiva mṛga-śīrṣādīny udagayanāni dakṣiṇa-pārśva-vaṅkriṣu prātilomyena prayuñjīta śatabhiṣā-jyeṣṭhe skandhayor dakṣiṇa-vāmayor nyaset. +uttarā-hanāv agastir adharā-hanau yamo mukheṣu cāṅgārakaḥ śanaiścara upasthe bṛhaspatiḥ kakudi vakṣasy ādityo hṛdaye nārāyaṇo manasi candro nābhyām uśanā stanayor aśvinau budhaḥ prāṇāpānayo rāhur gale ketavaḥ sarvāṅgeṣu romasu sarve tārā-gaṇāḥ. +etad u haiva bhagavato viṣṇoḥ sarva-devatāmayaṁ rūpam aharahaḥ sandhyāyāṁ prayato vāgyato nirīkṣamāṇa upatiṣṭheta namo jyotir-lokāya kālāyanāyānimiṣāṁ pataye mahā-puruṣāyābhidhīmahīti. +graharkṣatārāmayam ādhidaivikaṁpāpāpahaṁ mantra-kṛtāṁ tri-kālamnamasyataḥ smarato vā tri-kālaṁnaśyeta tat-kālajam āśu pāpam +śrī-śuka uvācaadhastāt savitur yojanāyute svarbhānur nakṣatravac caratīty eke yo ’sāv amaratvaṁ grahatvaṁ cālabhata bhagavad-anukampayā svayam asurāpasadaḥ saiṁhikeyo hy atad-arhas tasya tāta janma karmāṇi copariṣṭād vakṣyāmaḥ. +yad adas taraṇer maṇḍalaṁ pratapatas tad vistarato yojanāyutam ācakṣate dvādaśa-sahasraṁ somasya trayodaśa-sahasraṁ rāhor yaḥ parvaṇi tad-vyavadhāna-kṛd vairānubandhaḥ sūryā-candramasāv abhidhāvati. +tan niśamyobhayatrāpi bhagavatā rakṣaṇāya prayuktaṁ sudarśanaṁ nāma bhāgavataṁ dayitam astraṁ tat tejasā durviṣahaṁ muhuḥ parivartamānam abhyavasthito muhūrtam udvijamānaś cakita-hṛdaya ārād eva nivartate tad uparāgam iti vadanti lokāḥ. +tato ’dhastāt siddha-cāraṇa-vidyādharāṇāṁ sadanāni tāvan mātra eva. +tato ’dhastād yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānāṁ vihārājiram antarikṣaṁ yāvad vāyuḥ pravāti yāvan meghā upalabhyante. +tato ’dhastāc chata-yojanāntara iyaṁ pṛthivī yāvad dhaṁsa-bhāsa-śyena-suparṇādayaḥ patattri-pravarā utpatantīti. +upavarṇitaṁ bhūmer yathā-sanniveśāvasthānam avaner apy adhastāt sapta bhū-vivarā ekaikaśo yojanāyutāntareṇāyāma-vistāreṇopakḷptā atalaṁ vitalaṁ sutalaṁ talātalaṁ mahātalaṁ rasātalaṁ pātālam iti. +eteṣu hi bila-svargeṣu svargād apy adhika-kāma-bhogaiśvaryānanda-bhūti-vibhūtibhiḥ susamṛddha-bhavanodyānākrīḍa-vihāreṣu daitya-dānava-kādraveyā nitya-pramuditānurakta-kalatrāpatya-bandhu-suhṛd-anucarā gṛha-pataya īśvarād apy apratihata-kāmā māyā-vinodā nivasanti. +yeṣu mahārāja mayena māyāvinā vinirmitāḥ puro nānā-maṇi-pravara-praveka-viracita-vicitra-bhavana-prākāra-gopura-sabhā-caitya-catvarāyatanādibhir nāgāsura-mithuna-pārāvata-śuka-sārikākīrṇa-kṛtrima-bhūmibhir vivareśvara-gṛhottamaiḥ samalaṅkṛtāś cakāsati. +udyānāni cātitarāṁ mana-indriyānandibhiḥ kusuma-phala-stabaka-subhaga-kisalayāvanata-rucira-viṭapa-viṭapināṁ latāṅgāliṅgitānāṁ śrībhiḥ samithuna-vividha-vihaṅgama-jalāśayānām amala-jala-pūrṇānāṁ jhaṣakulollaṅghana-kṣubhita-nīra-nīraja-kumuda-kuva-laya-kahlāra-nīlotpala-lohita-śatapatrādi-vaneṣu kṛta-niketanānām eka-vihārākula-madhura-vividha-svanādibhir indriyotsavair amara-loka-śriyam atiśayitāni. +yatra ha vāva na bhayam aho-rātrādibhiḥ kāla-vibhāgair upalakṣyate. +yatra hi mahāhi-pravara-śiro-maṇayaḥ sarvaṁ tamaḥ prabādhante. +na vā eteṣu vasatāṁ divyauṣadhi-rasa-rasāyanānna-pāna-snānādibhir ādhayo vyādhayo valī-palita-jarādayaś ca deha-vaivarṇya-daurgandhya-sveda-klama-glānir iti vayo ’vasthāś ca bhavanti. +na hi teṣāṁ kalyāṇānāṁ prabhavati kutaścana mṛtyur vinā bhagavat-tejasaś cakrāpadeśāt. +yasmin praviṣṭe ’sura-vadhūnāṁ prāyaḥ puṁsavanāni bhayād eva sravanti patanti ca. +athātale maya-putro ’suro balo nivasati yena ha vā iha sṛṣṭāḥ ṣaṇ-ṇavatir māyāḥ kāścanādyāpi māyāvino dhārayanti yasya ca jṛmbhamāṇasya mukhatas trayaḥ strī-gaṇā udapadyanta svairiṇyaḥ kāminyaḥ puṁścalya iti yā vai bilāyanaṁ praviṣṭaṁ puruṣaṁ rasena hāṭakākhyena sādhayitvā sva-vilāsāvalokanānurāga-smita-saṁlāpopagūhanādibhiḥ svairaṁ kila ramayanti yasminn upayukte puruṣa īśvaro ’haṁ siddho ’ham ity ayuta-mahā-gaja-balam ātmānam abhimanyamānaḥ katthate madāndha iva. +tato ’dhastād vitale haro bhagavān hāṭakeśvaraḥ sva-pārṣada-bhūta-gaṇāvṛtaḥ prajāpati-sargopabṛṁhaṇāya bhavo bhavānyā saha mithunī-bhūta āste yataḥ pravṛttā sarit-pravarā hāṭakī nāma bhavayor vīryeṇa yatra citrabhānur mātariśvanā samidhyamāna ojasā pibati tan niṣṭhyūtaṁ hāṭakākhyaṁ suvarṇaṁ bhūṣaṇenāsurendrāvarodheṣu puruṣāḥ saha puruṣībhir dhārayanti. +tato ’dhastāt sutale udāra-śravāḥ puṇya-śloko virocanātmajo balir bhagavatā mahendrasya priyaṁ cikīrṣamāṇenāditer labdha-kāyo bhūtvā vaṭu-vāmana-rūpeṇa parākṣipta-loka-trayo bhagavad-anukampayaiva punaḥ praveśita indrādiṣv avidyamānayā susamṛddhayā śriyābhijuṣṭaḥ sva-dharmeṇārādhayaṁs tam eva bhagavantam ārādhanīyam apagata-sādhvasa āste ’dhunāpi. +no evaitat sākṣātkāro bhūmi-dānasya yat tad bhagavaty aśeṣa-jīva-nikāyānāṁ jīva-bhūtātma-bhūte paramātmani vāsudeve tīrthatame pātra upapanne parayā śraddhayā paramādara-samāhita-manasā sampratipāditasya sākṣād apavarga-dvārasya yad bila-nilayaiśvaryam. +yasya ha vāva kṣuta-patana-praskhalanādiṣu vivaśaḥ sakṛn nāmābhigṛṇan puruṣaḥ karma-bandhanam añjasā vidhunoti yasya haiva pratibādhanaṁ mumukṣavo ’nyathaivopalabhante. +tad bhaktānām ātmavatāṁ sarveṣām ātmany ātmada ātmatayaiva. +na vai bhagavān nūnam amuṣyānujagrāha yad uta punar ātmānusmṛti-moṣaṇaṁ māyāmaya-bhogaiśvaryam evātanuteti. +yat tad bhagavatānadhigatānyopāyena yācñā-cchalenāpahṛta-sva-śarīrāvaśeṣita-loka-trayo varuṇa-pāśaiś ca sampratimukto giri-daryāṁ cāpaviddha iti hovāca. +nūnaṁ batāyaṁ bhagavān artheṣu na niṣṇāto yo ’sāv indro yasya sacivo mantrāya vṛta ekāntato bṛhaspatis tam atihāya svayam upendreṇātmānam ayācatātmanaś cāśiṣo no eva tad-dāsyam ati-gambhīra-vayasaḥ kālasya manvantara-parivṛttaṁ kiyal loka-trayam idam. +yasyānudāsyam evāsmat-pitāmahaḥ kila vavre na tu sva-pitryaṁ yad utākutobhayaṁ padaṁ dīyamānaṁ bhagavataḥ param iti bhagavatoparate khalu sva-pitari. +tasya mahānubhāvasyānupatham amṛjita-kaṣāyaḥ ko vāsmad-vidhaḥ parihīṇa-bhagavad-anugraha upajigamiṣatīti. +tasyānucaritam upariṣṭād vistariṣyate yasya bhagavān svayam akhila-jagad-gurur nārāyaṇo dvāri gadā-pāṇir avatiṣṭhate nija-janānukampita-hṛdayo yenāṅguṣṭhena padā daśa-kandharo yojanāyutāyutaṁ dig-vijaya uccāṭitaḥ. +tato ’dhastāt talātale mayo nāma dānavendras tri-purādhipatir bhagavatā purāriṇā tri-lokī-śaṁ cikīrṣuṇā nirdagdha-sva-pura-trayas tat-prasādāl labdha-pado māyāvinām ācāryo mahādevena parirakṣito vigata-sudarśana-bhayo mahīyate. +tato ’dhastān mahātale kādraveyāṇāṁ sarpāṇāṁ naika-śirasāṁ krodhavaśo nāma gaṇaḥ kuhaka-takṣaka-kāliya-suṣeṇādi-pradhānā mahā-bhogavantaḥ patattri-rājādhipateḥ puruṣa-vāhād anavaratam udvijamānāḥ sva-kalatrāpatya-suhṛt-kuṭumba-saṅgena kvacit pramattā viharanti. +tato ’dhastād rasātale daiteyā dānavāḥ paṇayo nāma nivāta-kavacāḥ kāleyā hiraṇya-puravāsina iti vibudha-pratyanīkā utpattyā mahaujaso mahā-sāhasino bhagavataḥ sakala-lokānubhāvasya harer eva tejasā pratihata-balāvalepā bileśayā iva vasanti ye vai saramayendra-dūtyā vāgbhir mantra-varṇābhir indrād bibhyati. +tato ’dhastāt pātāle nāga-loka-patayo vāsuki-pramukhāḥ śaṅkha-kulika-mahāśaṅkha-śveta-dhanañjaya-dhṛtarāṣṭra-śaṅkhacūḍa-kambalāśvatara-devadattādayo mahā-bhogino mahāmarṣā nivasanti yeṣām u ha vai pañca-sapta-daśa-śata-sahasra-śīrṣāṇāṁ phaṇāsu viracitā mahā-maṇayo rociṣṇavaḥ pātāla-vivara-timira-nikaraṁ sva-rociṣā vidhamanti. +śrī-śuka uvācatasya mūla-deśe triṁśad-yojana-sahasrāntara āste yā vai kalā bhagavatas tāmasī samākhyātānanta iti sātvatīyā draṣṭṛ-dṛśyayoḥ saṅkarṣaṇam aham ity abhimāna-lakṣaṇaṁ yaṁ saṅkarṣaṇam ity ācakṣate. +yasyedaṁ kṣiti-maṇḍalaṁ bhagavato ’nanta-mūrteḥ sahasra-śirasa ekasminn eva śīrṣaṇi dhriyamāṇaṁ siddhārtha iva lakṣyate. +yasya ha vā idaṁ kālenopasañjihīrṣato ’marṣa-viracita-rucira-bhramad-bhruvor antareṇa sāṅkarṣaṇo nāma rudra ekādaśa-vyūhas try-akṣas tri-śikhaṁ śūlam uttambhayann udatiṣṭhat. +yasyāṅghri-kamala-yugalāruṇa-viśada-nakha-maṇi-ṣaṇḍa-maṇḍaleṣv ahi-patayaḥ saha sātvatarṣabhair ekānta-bhakti-yogenāvanamantaḥ sva-vadanāni parisphurat-kuṇḍala-prabhā-maṇḍita-gaṇḍa-sthalāny ati-manoharāṇi pramudita-manasaḥ khalu vilokayanti. +yasyaiva hi nāga-rāja-kumārya āśiṣa āśāsānāś cārv-aṅga-valaya-vilasita-viśada-vipula-dhavala-subhaga-rucira-bhuja-rajata-stambheṣv aguru-candana-kuṅkuma-paṅkānulepenāvalimpamānās tad-abhimarśanonmathita-hṛdaya-makara-dhvajāveśa-rucira-lalita-smitās tad-anurāgamada-mudita-mada-vighūrṇitāruṇa-karuṇāvaloka-nayana-vadanāravindaṁ savrīḍaṁ kila vilokayanti. +sa eva bhagavān ananto ’nanta-guṇārṇava ādi-deva upasaṁhṛtāmarṣa-roṣa-vego lokānāṁ svastaya āste. +dhyāyamānaḥ surāsuroraga-siddha-gandharva-vidyādhara-muni-gaṇair anavarata-mada-mudita-vikṛta-vihvala-locanaḥ sulalita-mukharikāmṛtenāpyāyamānaḥ sva-pārṣada-vibudha-yūtha-patīn aparimlāna-rāga-nava-tulasikāmoda-madhv-āsavena mādyan madhukara-vrāta-madhura-gīta-śriyaṁ vaijayantīṁ svāṁ vanamālāṁ nīla-vāsā eka-kuṇḍalo hala-kakudi kṛta-subhaga-sundara-bhujo bhagavān mahendro vāraṇendra iva kāñcanīṁ kakṣām udāra-līlo bibharti. +ya eṣa evam anuśruto dhyāyamāno mumukṣūṇām anādi-kāla-karma-vāsanā-grathitam avidyāmayaṁ hṛdaya-granthiṁ sattva-rajas-tamomayam antar-hṛdayaṁ gata āśu nirbhinatti tasyānubhāvān bhagavān svāyambhuvo nāradaḥ saha tumburuṇā sabhāyāṁ brahmaṇaḥ saṁślokayām āsa. +utpatti-sthiti-laya-hetavo ’sya kalpāḥsattvādyāḥ prakṛti-guṇā yad-īkṣayāsanyad-rūpaṁ dhruvam akṛtaṁ yad ekam ātmannānādhāt katham u ha veda tasya vartma +mūrtiṁ naḥ puru-kṛpayā babhāra sattvaṁsaṁśuddhaṁ sad-asad idaṁ vibhāti tatrayal-līlāṁ mṛga-patir ādade ’navadyāmādātuṁ svajana-manāṁsy udāra-vīryaḥ +yan-nāma śrutam anukīrtayed akasmādārto vā yadi patitaḥ pralambhanād vāhanty aṁhaḥ sapadi nṛṇām aśeṣam anyaṁkaṁ śeṣād bhagavata āśrayen mumukṣuḥ +mūrdhany arpitam aṇuvat sahasra-mūrdhnobhū-golaṁ sagiri-sarit-samudra-sattvamānantyād animita-vikramasya bhūmnaḥko vīryāṇy adhi gaṇayet sahasra-jihvaḥ +evam-prabhāvo bhagavān anantoduranta-vīryoru-guṇānubhāvaḥmūle rasāyāḥ sthita ātma-tantroyo līlayā kṣmāṁ sthitaye bibharti +etā hy eveha nṛbhir upagantavyā gatayo yathā-karma-vinirmitā yathopadeśam anuvarṇitāḥ kāmān kāmayamānaiḥ. +etāvatīr hi rājan puṁsaḥ pravṛtti-lakṣaṇasya dharmasya vipāka-gataya uccāvacā visadṛśā yathā-praśnaṁ vyācakhye kim anyat kathayāma iti. +rājovācamaharṣa etad vaicitryaṁ lokasya katham iti. +ṛṣir uvācaantarāla eva tri-jagatyās tu diśi dakṣiṇasyām adhastād bhūmer upariṣṭāc ca jalād yasyām agniṣvāttādayaḥ pitṛ-gaṇā diśi svānāṁ gotrāṇāṁ parameṇa samādhinā satyā evāśiṣa āśāsānā nivasanti. +yatra ha vāva bhagavān pitṛ-rājo vaivasvataḥ sva-viṣayaṁ prāpiteṣu sva-puruṣair jantuṣu sampareteṣu yathā-karmāvadyaṁ doṣam evānullaṅghita-bhagavac-chāsanaḥ sagaṇo damaṁ dhārayati. +yatra ha vāva bhagavān pitṛ-rājo vaivasvataḥ sva-viṣayaṁ prāpiteṣu sva-puruṣair jantuṣu sampareteṣu yathā-karmāvadyaṁ doṣam evānullaṅghita-bhagavac-chāsanaḥ sagaṇo damaṁ dhārayati. +yas tv iha vā etad aham iti mamedam iti bhūta-droheṇa kevalaṁ sva-kuṭumbam evānudinaṁ prapuṣṇāti sa tad iha vihāya svayam eva tad-aśubhena raurave nipatati. +yas tv iha vā etad aham iti mamedam iti bhūta-droheṇa kevalaṁ sva-kuṭumbam evānudinaṁ prapuṣṇāti sa tad iha vihāya svayam eva tad-aśubhena raurave nipatati. +ye tv iha yathaivāmunā vihiṁsitā jantavaḥ paratra yama-yātanām upagataṁ ta eva ruravo bhūtvā tathā tam eva vihiṁsanti tasmād rauravam ity āhū rurur iti sarpād ati-krūra-sattvasyāpadeśaḥ. +evam eva mahārauravo yatra nipatitaṁ puruṣaṁ kravyādā nāma ruravas taṁ kravyeṇa ghātayanti yaḥ kevalaṁ dehambharaḥ. +yas tv iha vai nija-veda-pathād anāpady apagataḥ pākhaṇḍaṁ copagatas tam asi-patravanaṁ praveśya kaśayā praharanti tatra hāsāv itas tato dhāvamāna ubhayato dhārais tāla-vanāsi-patraiś chidyamāna-sarvāṅgo hā hato ’smīti paramayā vedanayā mūrcchitaḥ pade pade nipatati sva-dharmahā pākhaṇḍānugataṁ phalaṁ bhuṅkte. +yas tv iha vai bhūtānām īśvaropakalpita-vṛttīnām avivikta-para-vyathānāṁ svayaṁ puruṣopakalpita-vṛttir vivikta-para-vyatho vyathām ācarati sa paratrāndhakūpe tad-abhidroheṇa nipatati tatra hāsau tair jantubhiḥ paśu-mṛga-pakṣi-sarīsṛpair maśaka-yūkā-matkuṇa-makṣikādibhir ye ke cābhidrugdhās taiḥ sarvato ’bhidruhyamāṇas tamasi vihata-nidrā-nirvṛtir alabdhāvasthānaḥ parikrāmati yathā kuśarīre jīvaḥ. +yas tv iha vā asaṁvibhajyāśnāti yat kiñcanopanatam anirmita-pañca-yajño vāyasa-saṁstutaḥ sa paratra kṛmibhojane narakādhame nipatati tatra śata-sahasra-yojane kṛmi-kuṇḍe kṛmi-bhūtaḥ svayaṁ kṛmibhir eva bhakṣyamāṇaḥ kṛmi-bhojano yāvat tad aprattāprahūtādo ’nirveśam ātmānaṁ yātayate. +yas tv iha vā asaṁvibhajyāśnāti yat kiñcanopanatam anirmita-pañca-yajño vāyasa-saṁstutaḥ sa paratra kṛmibhojane narakādhame nipatati tatra śata-sahasra-yojane kṛmi-kuṇḍe kṛmi-bhūtaḥ svayaṁ kṛmibhir eva bhakṣyamāṇaḥ kṛmi-bhojano yāvat tad aprattāprahūtādo ’nirveśam ātmānaṁ yātayate. +yas tv iha vā asaṁvibhajyāśnāti yat kiñcanopanatam anirmita-pañca-yajño vāyasa-saṁstutaḥ sa paratra kṛmibhojane narakādhame nipatati tatra śata-sahasra-yojane kṛmi-kuṇḍe kṛmi-bhūtaḥ svayaṁ kṛmibhir eva bhakṣyamāṇaḥ kṛmi-bhojano yāvat tad aprattāprahūtādo ’nirveśam ātmānaṁ yātayate. +yas tv iha vā agamyāṁ striyam agamyaṁ vā puruṣaṁ yoṣid abhigacchati tāv amutra kaśayā tāḍayantas tigmayā sūrmyā lohamayyā puruṣam āliṅgayanti striyaṁ ca puruṣa-rūpayā sūrmyā. +yas tv iha vai sarvābhigamas tam amutra niraye vartamānaṁ vajrakaṇṭaka-śālmalīm āropya niṣkarṣanti. +ye tv iha vai vṛṣalī-patayo naṣṭa-śaucācāra-niyamās tyakta-lajjāḥ paśu-caryāṁ caranti te cāpi pretya pūya-viṇ-mūtra-śleṣma-malā-pūrṇārṇave nipatanti tad evātibībhatsitam aśnanti. +ye tv iha vai vṛṣalī-patayo naṣṭa-śaucācāra-niyamās tyakta-lajjāḥ paśu-caryāṁ caranti te cāpi pretya pūya-viṇ-mūtra-śleṣma-malā-pūrṇārṇave nipatanti tad evātibībhatsitam aśnanti. +ye tv iha vai vṛṣalī-patayo naṣṭa-śaucācāra-niyamās tyakta-lajjāḥ paśu-caryāṁ caranti te cāpi pretya pūya-viṇ-mūtra-śleṣma-malā-pūrṇārṇave nipatanti tad evātibībhatsitam aśnanti. +ye tv iha vai śva-gardabha-patayo brāhmaṇādayo mṛgayā vihārā atīrthe ca mṛgān nighnanti tān api samparetāḻ lakṣya-bhūtān yama-puruṣā iṣubhir vidhyanti. +ye tv iha vai dāmbhikā dambha-yajñeṣu paśūn viśasanti tān amuṣmiḻ loke vaiśase narake patitān niraya-patayo yātayitvā viśasanti. +yas tv iha vai savarṇāṁ bhāryāṁ dvijo retaḥ pāyayati kāma-mohitas taṁ pāpa-kṛtam amutra retaḥ-kulyāyāṁ pātayitvā retaḥ sampāyayanti. +ye tv iha vai dasyavo ’gnidā garadā grāmān sārthān vā vilumpanti rājāno rāja-bhaṭā vā tāṁś cāpi hi paretya yamadūtā vajra-daṁṣṭrāḥ śvānaḥ sapta-śatāni viṁśatiś ca sarabhasaṁ khādanti. +yas tv iha vai vipro rājanyo vaiśyo vā soma-pīthas tat-kalatraṁ vā surāṁ vrata-stho ’pi vā pibati pramādatas teṣāṁ nirayaṁ nītānām urasi padākramyāsye vahninā dravamāṇaṁ kārṣṇāyasaṁ niṣiñcanti. +atha ca yas tv iha vā ātma-sambhāvanena svayam adhamo janma-tapo-vidyācāra-varṇāśramavato varīyaso na bahu manyeta sa mṛtaka eva mṛtvā kṣārakardame niraye ’vāk-śirā nipātito durantā yātanā hy aśnute. +yas tv iha vā atithīn abhyāgatān vā gṛha-patir asakṛd upagata-manyur didhakṣur iva pāpena cakṣuṣā nirīkṣate tasya cāpi niraye pāpa-dṛṣṭer akṣiṇī vajra-tuṇḍā gṛdhrāḥ kaṅka-kāka-vaṭādayaḥ prasahyoru-balād utpāṭayanti. +yas tv iha vā āḍhyābhimatir ahaṅkṛtis tiryak-prekṣaṇaḥ sarvato ’bhiviśaṅkī artha-vyaya-nāśa-cintayā pariśuṣyamāṇa-hṛdaya-vadano nirvṛtim anavagato graha ivārtham abhirakṣati sa cāpi pretya tad-utpādanotkarṣaṇa-saṁrakṣaṇa-śamala-grahaḥ sūcīmukhe narake nipatati yatra ha vitta-grahaṁ pāpa-puruṣaṁ dharmarāja-puruṣā vāyakā iva sarvato ’ṅgeṣu sūtraiḥ parivayanti. +evaṁ-vidhā narakā yamālaye santi śataśaḥ sahasraśas teṣu sarveṣu ca sarva evādharma-vartino ye kecid ihoditā anuditāś cāvani-pate paryāyeṇa viśanti tathaiva dharmānuvartina itaratra iha tu punar-bhave ta ubhaya-śeṣābhyāṁ niviśanti. +evaṁ-vidhā narakā yamālaye santi śataśaḥ sahasraśas teṣu sarveṣu ca sarva evādharma-vartino ye kecid ihoditā anuditāś cāvani-pate paryāyeṇa viśanti tathaiva dharmānuvartina itaratra iha tu punar-bhave ta ubhaya-śeṣābhyāṁ niviśanti. +nivṛtti-lakṣaṇa-mārga ādāv eva vyākhyātaḥ; etāvān evāṇḍa-kośo yaś caturdaśadhā purāṇeṣu vikalpita upagīyate yat tad bhagavato nārāyaṇasya sākṣān mahā-puruṣasya sthaviṣṭhaṁ rūpam ātmamāyā-guṇamayam anuvarṇitam ādṛtaḥ paṭhati śṛṇoti śrāvayati sa upageyaṁ bhagavataḥ paramātmano ’grāhyam api śraddhā-bhakti-viśuddha-buddhir veda. +śrutvā sthūlaṁ tathā sūkṣmaṁrūpaṁ bhagavato yatiḥsthūle nirjitam ātmānaṁśanaiḥ sūkṣmaṁ dhiyā nayed iti +bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra-pātāla-diṅ-naraka-bhāgaṇa-loka-saṁsthāgītā mayā tava nṛpādbhutam īśvarasyasthūlaṁ vapuḥ sakala-jīva-nikāya-dhāma +bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra-pātāla-diṅ-naraka-bhāgaṇa-loka-saṁsthāgītā mayā tava nṛpādbhutam īśvarasyasthūlaṁ vapuḥ sakala-jīva-nikāya-dhāma +bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra-pātāla-diṅ-naraka-bhāgaṇa-loka-saṁsthāgītā mayā tava nṛpādbhutam īśvarasyasthūlaṁ vapuḥ sakala-jīva-nikāya-dhāma +bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra-pātāla-diṅ-naraka-bhāgaṇa-loka-saṁsthāgītā mayā tava nṛpādbhutam īśvarasyasthūlaṁ vapuḥ sakala-jīva-nikāya-dhāma +bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra-pātāla-diṅ-naraka-bhāgaṇa-loka-saṁsthāgītā mayā tava nṛpādbhutam īśvarasyasthūlaṁ vapuḥ sakala-jīva-nikāya-dhāma +bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra-pātāla-diṅ-naraka-bhāgaṇa-loka-saṁsthāgītā mayā tava nṛpādbhutam īśvarasyasthūlaṁ vapuḥ sakala-jīva-nikāya-dhāma +bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra-pātāla-diṅ-naraka-bhāgaṇa-loka-saṁsthāgītā mayā tava nṛpādbhutam īśvarasyasthūlaṁ vapuḥ sakala-jīva-nikāya-dhāma +śrī-śuka uvācanābhir apatya-kāmo ’prajayā merudevyā bhagavantaṁ yajña-puruṣam avahitātmāyajata. +tasya ha vāva śraddhayā viśuddha-bhāvena yajataḥ pravargyeṣu pracaratsu dravya-deśa-kāla-mantrartvig-dakṣiṇā-vidhāna-yogopapattyā duradhigamo ’pi bhagavān bhāgavata-vātsalyatayā supratīka ātmānam aparājitaṁ nija-janābhipretārtha-vidhitsayā gṛhīta-hṛdayo hṛdayaṅgamaṁ mano-nayanānandanāvayavābhirāmam āviścakāra. +atha ha tam āviṣkṛta-bhuja-yugala-dvayaṁ hiraṇmayaṁ puruṣa-viśeṣaṁ kapiśa-kauśeyāmbara-dharam urasi vilasac-chrīvatsa-lalāmaṁ daravara-vanaruha-vana-mālācchūry-amṛta-maṇi-gadādibhir upalakṣitaṁ sphuṭa-kiraṇa-pravara-mukuṭa-kuṇḍala-kaṭaka-kaṭi-sūtra-hāra-keyūra-nūpurādy-aṅga-bhūṣaṇa-vibhūṣitam ṛtvik-sadasya-gṛha-patayo ’dhanā ivottama-dhanam upalabhya sabahu-mānam arhaṇenāvanata-śīrṣāṇa upatasthuḥ. +ṛtvija ūcuḥarhasi muhur arhattamārhaṇam asmākam anupathānāṁ namo nama ity etāvat sad-upaśikṣitaṁ ko ’rhati pumān prakṛti-guṇa-vyatikara-matir anīśa īśvarasya parasya prakṛti-puruṣayor arvāktanābhir nāma-rūpākṛtibhī rūpa-nirūpaṇam; sakala-jana-nikāya-vṛjina-nirasana-śivatama-pravara-guṇa-gaṇaika-deśa-kathanād ṛte. +parijanānurāga-viracita-śabala-saṁśabda-salila-sita-kisalaya-tulasikā-dūrvāṅkurair api sambhṛtayā saparyayā kila parama parituṣyasi. +athānayāpi na bhavata ijyayoru-bhāra-bharayā samucitam artham ihopalabhāmahe. +ātmana evānusavanam añjasāvyatirekeṇa bobhūyamānāśeṣa-puruṣārtha-svarūpasya kintu nāthāśiṣa āśāsānānām etad abhisaṁrādhana-mātraṁ bhavitum arhati. +tad yathā bāliśānāṁ svayam ātmanaḥ śreyaḥ param aviduṣāṁ parama-parama-puruṣa prakarṣa-karuṇayā sva-mahimānaṁ cāpavargākhyam upakalpayiṣyan svayaṁ nāpacita evetaravad ihopalakṣitaḥ. +athāyam eva varo hy arhattama yarhi barhiṣi rājarṣer varadarṣabho bhavān nija-puruṣekṣaṇa-viṣaya āsīt. +asaṅga-niśita-jñānānala-vidhūtāśeṣa-malānāṁ bhavat-svabhāvānām ātmārāmāṇāṁ munīnām anavarata-pariguṇita-guṇa-gaṇa parama-maṅgalāyana-guṇa-gaṇa-kathano ’si. +atha kathañcit skhalana-kṣut-patana-jṛmbhaṇa-duravasthānādiṣu vivaśānāṁ naḥ smaraṇāya jvara-maraṇa-daśāyām api sakala-kaśmala-nirasanāni tava guṇa-kṛta-nāmadheyāni vacana-gocarāṇi bhavantu. +kiñcāyaṁ rājarṣir apatya-kāmaḥ prajāṁ bhavādṛśīm āśāsāna īśvaram āśiṣāṁ svargāpavargayor api bhavantam upadhāvati prajāyām artha-pratyayo dhanadam ivādhanaḥ phalīkaraṇam. +ko vā iha te ’parājito ’parājitayā māyayānavasita-padavyānāvṛta-matir viṣaya-viṣa-rayānāvṛta-prakṛtir anupāsita-mahac-caraṇaḥ. +yad u ha vāva tava punar adabhra-kartar iha samāhūtas tatrārtha-dhiyāṁ mandānāṁ nas tad yad deva-helanaṁ deva-devārhasi sāmyena sarvān prativoḍhum aviduṣām. +śrī-śuka uvācaiti nigadenābhiṣṭūyamāno bhagavān animiṣarṣabho varṣa-dharābhivāditābhivandita-caraṇaḥ sadayam idam āha. +śrī-bhagavān uvācaaho batāham ṛṣayo bhavadbhir avitatha-gīrbhir varam asulabham abhiyācito yad amuṣyātmajo mayā sadṛśo bhūyād iti mamāham evābhirūpaḥ kaivalyād athāpi brahma-vādo na mṛṣā bhavitum arhati mamaiva hi mukhaṁ yad dvija-deva-kulam. +tata āgnīdhrīye ’ṁśa-kalayāvatariṣyāmy ātma-tulyam anupalabhamānaḥ. +śrī-śuka uvācaiti niśāmayantyā merudevyāḥ patim abhidhāyāntardadhe bhagavān. +barhiṣi tasminn eva viṣṇudatta bhagavān paramarṣibhiḥ prasādito nābheḥ priya-cikīrṣayā tad-avarodhāyane merudevyāṁ dharmān darśayitu-kāmo vāta-raśanānāṁ śramaṇānām ṛṣīṇām ūrdhva-manthināṁ śuklayā tanuvāvatatāra. +śrī-śuka uvācaatha ha tam utpattyaivābhivyajyamāna-bhagaval-lakṣaṇaṁ sāmyopaśama-vairāgyaiśvarya-mahā-vibhūtibhir anudinam edhamānānubhāvaṁ prakṛtayaḥ prajā brāhmaṇā devatāś cāvani-tala-samavanāyātitarāṁ jagṛdhuḥ. +tasya ha vā itthaṁ varṣmaṇā varīyasā bṛhac-chlokena caujasā balena śriyā yaśasā vīrya-śauryābhyāṁ ca pitā ṛṣabha itīdaṁ nāma cakāra. +yasya hīndraḥ spardhamāno bhagavān varṣe na vavarṣa tad avadhārya bhagavān ṛṣabhadevo yogeśvaraḥ prahasyātma-yogamāyayā sva-varṣam ajanābhaṁ nāmābhyavarṣat. +nābhis tu yathābhilaṣitaṁ suprajastvam avarudhyāti-pramoda-bhara-vihvalo gadgadākṣarayā girā svairaṁ gṛhīta-naraloka-sadharmaṁ bhagavantaṁ purāṇa-puruṣaṁ māyā-vilasita-matir vatsa tāteti sānurāgam upalālayan parāṁ nirvṛtim upagataḥ. +viditānurāgam āpaura-prakṛti jana-pado rājā nābhir ātmajaṁ samaya-setu-rakṣāyām abhiṣicya brāhmaṇeṣūpanidhāya saha merudevyā viśālāyāṁ prasanna-nipuṇena tapasā samādhi-yogena nara-nārāyaṇākhyaṁ bhagavantaṁ vāsudevam upāsīnaḥ kālena tan-mahimānam avāpa. +yasya ha pāṇḍaveya ślokāv udāharanti — ko nu tat karma rājarṣernābher anv ācaret pumānapatyatām agād yasyahariḥ śuddhena karmaṇā +brahmaṇyo ’nyaḥ kuto nābherviprā maṅgala-pūjitāḥyasya barhiṣi yajñeśaṁdarśayām āsur ojasā +atha ha bhagavān ṛṣabhadevaḥ sva-varṣaṁ karma-kṣetram anumanyamānaḥ pradarśita-gurukula-vāso labdha-varair gurubhir anujñāto gṛhamedhināṁ dharmān anuśikṣamāṇo jayantyām indra-dattāyām ubhaya-lakṣaṇaṁ karma samāmnāyāmnātam abhiyuñjann ātmajānām ātma-samānānāṁ śataṁ janayām āsa. +yeṣāṁ khalu mahā-yogī bharato jyeṣṭhaḥ śreṣṭha-guṇa āsīd yenedaṁ varṣaṁ bhāratam iti vyapadiśanti. +tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ. +kavir havir antarikṣaḥprabuddhaḥ pippalāyanaḥāvirhotro ’tha drumilaścamasaḥ karabhājanaḥ +yavīyāṁsa ekāśītir jāyanteyāḥ pitur ādeśakarā mahā-śālīnā mahā-śrotriyā yajña-śīlāḥ karma-viśuddhā brāhmaṇā babhūvuḥ. +bhagavān ṛṣabha-saṁjña ātma-tantraḥ svayaṁ nitya-nivṛttānartha-paramparaḥ kevalānandānubhava īśvara eva viparītavat karmāṇy ārabhamāṇaḥ kālenānugataṁ dharmam ācaraṇenopaśikṣayann atad-vidāṁ sama upaśānto maitraḥ kāruṇiko dharmārtha-yaśaḥ-prajānandāmṛtāvarodhena gṛheṣu lokaṁ niyamayat. +yad yac chīrṣaṇyācaritaṁ tat tad anuvartate lokaḥ. +yadyapi sva-viditaṁ sakala-dharmaṁ brāhmaṁ guhyaṁ brāhmaṇair darśita-mārgeṇa sāmādibhir upāyair janatām anuśaśāsa. +dravya-deśa-kāla-vayaḥ-śraddhartvig-vividhoddeśopacitaiḥ sarvair api kratubhir yathopadeśaṁ śata-kṛtva iyāja. +bhagavatarṣabheṇa parirakṣyamāṇa etasmin varṣe na kaścana puruṣo vāñchaty avidyamānam ivātmano ’nyasmāt kathañcana kimapi karhicid avekṣate bhartary anusavanaṁ vijṛmbhita-snehātiśayam antareṇa. +sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-sabhāyāṁ prajānāṁ niśāmayantīnām ātmajān avahitātmanaḥ praśraya-praṇaya-bhara-suyantritān apy upaśikṣayann iti hovāca. +ṛṣabha uvācanāyaṁ deho deha-bhājāṁ nṛlokekaṣṭān kāmān arhate viḍ-bhujāṁ yetapo divyaṁ putrakā yena sattvaṁśuddhyed yasmād brahma-saukhyaṁ tv anantam +mahat-sevāṁ dvāram āhur vimuktestamo-dvāraṁ yoṣitāṁ saṅgi-saṅgammahāntas te sama-cittāḥ praśāntāvimanyavaḥ suhṛdaḥ sādhavo ye +ye vā mayīśe kṛta-sauhṛdārthājaneṣu dehambhara-vārtikeṣugṛheṣu jāyātmaja-rātimatsuna prīti-yuktā yāvad-arthāś ca loke +nūnaṁ pramattaḥ kurute vikarmayad indriya-prītaya āpṛṇotina sādhu manye yata ātmano ’yamasann api kleśada āsa dehaḥ +parābhavas tāvad abodha-jātoyāvan na jijñāsata ātma-tattvamyāvat kriyās tāvad idaṁ mano vaikarmātmakaṁ yena śarīra-bandhaḥ +evaṁ manaḥ karma-vaśaṁ prayuṅkteavidyayātmany upadhīyamāneprītir na yāvan mayi vāsudevena mucyate deha-yogena tāvat +yadā na paśyaty ayathā guṇehāṁsvārthe pramattaḥ sahasā vipaścitgata-smṛtir vindati tatra tāpānāsādya maithunyam agāram ajñaḥ +puṁsaḥ striyā mithunī-bhāvam etaṁtayor mitho hṛdaya-granthim āhuḥato gṛha-kṣetra-sutāpta-vittairjanasya moho ’yam ahaṁ mameti +yadā mano-hṛdaya-granthir asyakarmānubaddho dṛḍha āślathetatadā janaḥ samparivartate ’smādmuktaḥ paraṁ yāty atihāya hetum +haṁse gurau mayi bhaktyānuvṛtyāvitṛṣṇayā dvandva-titikṣayā casarvatra jantor vyasanāvagatyājijñāsayā tapasehā-nivṛttyā +karmāśayaṁ hṛdaya-granthi-bandhamavidyayāsāditam apramattaḥanena yogena yathopadeśaṁsamyag vyapohyoparameta yogāt +putrāṁś ca śiṣyāṁś ca nṛpo gurur vāmal-loka-kāmo mad-anugrahārthaḥitthaṁ vimanyur anuśiṣyād ataj-jñānna yojayet karmasu karma-mūḍhānkaṁ yojayan manujo ’rthaṁ labhetanipātayan naṣṭa-dṛśaṁ hi garte +lokaḥ svayaṁ śreyasi naṣṭa-dṛṣṭiryo ’rthān samīheta nikāma-kāmaḥanyonya-vairaḥ sukha-leśa-hetorananta-duḥkhaṁ ca na veda mūḍhaḥ +kas taṁ svayaṁ tad-abhijño vipaścidavidyāyām antare vartamānamdṛṣṭvā punas taṁ saghṛṇaḥ kubuddhiṁprayojayed utpathagaṁ yathāndham +gurur na sa syāt sva-jano na sa syātpitā na sa syāj jananī na sā syātdaivaṁ na tat syān na patiś ca sa syānna mocayed yaḥ samupeta-mṛtyum +idaṁ śarīraṁ mama durvibhāvyaṁsattvaṁ hi me hṛdayaṁ yatra dharmaḥpṛṣṭhe kṛto me yad adharma ārādato hi mām ṛṣabhaṁ prāhur āryāḥ +tasmād bhavanto hṛdayena jātāḥsarve mahīyāṁsam amuṁ sanābhamakliṣṭa-buddhyā bharataṁ bhajadhvaṁśuśrūṣaṇaṁ tad bharaṇaṁ prajānām +bhūteṣu vīrudbhya uduttamā yesarīsṛpās teṣu sabodha-niṣṭhāḥtato manuṣyāḥ pramathās tato ’pigandharva-siddhā vibudhānugā ye +na brāhmaṇais tulaye bhūtam anyatpaśyāmi viprāḥ kim ataḥ paraṁ tuyasmin nṛbhiḥ prahutaṁ śraddhayāhamaśnāmi kāmaṁ na tathāgni-hotre +dhṛtā tanūr uśatī me purāṇīyeneha sattvaṁ paramaṁ pavitramśamo damaḥ satyam anugrahaś catapas titikṣānubhavaś ca yatra +matto ’py anantāt parataḥ parasmātsvargāpavargādhipater na kiñcityeṣāṁ kim u syād itareṇa teṣāmakiñcanānāṁ mayi bhakti-bhājām +sarvāṇi mad-dhiṣṇyatayā bhavadbhiścarāṇi bhūtāni sutā dhruvāṇisambhāvitavyāni pade pade vovivikta-dṛgbhis tad u hārhaṇaṁ me +mano-vaco-dṛk-karaṇehitasyasākṣāt-kṛtaṁ me paribarhaṇaṁ hivinā pumān yena mahā-vimohātkṛtānta-pāśān na vimoktum īśet +śrī-śuka uvācaevam anuśāsyātmajān svayam anuśiṣṭān api lokānuśāsanārthaṁ mahānubhāvaḥ parama-suhṛd bhagavān ṛṣabhāpadeśa upaśama-śīlānām uparata-karmaṇāṁ mahā-munīnāṁ bhakti-jñāna-vairāgya-lakṣaṇaṁ pāramahaṁsya-dharmam upaśikṣamāṇaḥ sva-tanaya-śata-jyeṣṭhaṁ parama-bhāgavataṁ bhagavaj-jana-parāyaṇaṁ bharataṁ dharaṇi-pālanāyābhiṣicya svayaṁ bhavana evorvarita-śarīra-mātra-parigraha unmatta iva gagana-paridhānaḥ prakīrṇa-keśa ātmany āropitāhavanīyo brahmāvartāt pravavrāja. +jaḍāndha-mūka-badhira-piśāconmādakavad-avadhūta-veṣo ’bhibhāṣyamāṇo ’pi janānāṁ gṛhīta-mauna-vratas tūṣṇīṁ babhūva. +tatra tatra pura-grāmākara-kheṭa-vāṭa-kharvaṭa-śibira-vraja-ghoṣa-sārtha-giri-vanāśramādiṣv anupatham avanicarāpasadaiḥ paribhūyamāno makṣikābhir iva vana-gajas tarjana-tāḍanāvamehana-ṣṭhīvana-grāva-śakṛd-rajaḥ-prakṣepa-pūti-vāta-duruktais tad avigaṇayann evāsat-saṁsthāna etasmin dehopalakṣaṇe sad-apadeśa ubhayānubhava-svarūpeṇa sva-mahimāvasthānenāsamāropitāhaṁ-mamābhimānatvād avikhaṇḍita-manāḥ pṛthivīm eka-caraḥ paribabhrāma. +ati-sukumāra-kara-caraṇoraḥ-sthala-vipula-bāhv-aṁsa-gala-vadanādy-avayava-vinyāsaḥ prakṛti-sundara-svabhāva-hāsa-sumukho nava-nalina-dalāyamāna-śiśira-tārāruṇāyata-nayana-ruciraḥ sadṛśa-subhaga-kapola-karṇa-kaṇṭha-nāso vigūḍha-smita-vadana-mahotsavena pura-vanitānāṁ manasi kusuma-śarāsanam upadadhānaḥ parāg-avalambamāna-kuṭila-jaṭila-kapiśa-keśa-bhūri-bhāro ’vadhūta-malina-nija-śarīreṇa graha-gṛhīta ivādṛśyata. +yarhi vāva sa bhagavān lokam imaṁ yogasyāddhā pratīpam ivācakṣāṇas tat-pratikriyā-karma bībhatsitam iti vratam ājagaram-āsthitaḥ śayāna evāśnāti pibati khādaty avamehati hadati sma ceṣṭamāna uccarita ādigdhoddeśaḥ. +tasya ha yaḥ purīṣa-surabhi-saugandhya-vāyus taṁ deśaṁ daśa-yojanaṁ samantāt surabhiṁ cakāra. +evaṁ go-mṛga-kāka-caryayā vrajaṁs tiṣṭhann āsīnaḥ śayānaḥ kāka-mṛga-go-caritaḥ pibati khādaty avamehati sma. +iti nānā-yoga-caryācaraṇo bhagavān kaivalya-patir ṛṣabho ’virata-parama-mahānandānubhava ātmani sarveṣāṁ bhūtānām ātma-bhūte bhagavati v��sudeva ātmano ’vyavadhānānanta-rodara-bhāvena siddha-samastārtha-paripūrṇo yogaiśvaryāṇi vaihāyasa-mano-javāntardhāna-parakāya-praveśa-dūra-grahaṇādīni yadṛcchayopagatāni nāñjasā nṛpa hṛdayenābhyanandat. +rājovācana nūnaṁ bhagava ātmārāmāṇāṁ yoga-samīrita-jñānāvabharjita-karma-bījānām aiśvaryāṇi punaḥ kleśadāni bhavitum arhanti yadṛc-chayopagatāni. +ṛṣir uvācasatyam uktaṁ kintv iha vā eke na manaso ’ddhā viśrambham anavasthānasya śaṭha-kirāta iva saṅgacchante. +tathā coktam — na kuryāt karhicit sakhyaṁmanasi hy anavasthiteyad-viśrambhāc cirāc cīrṇaṁcaskanda tapa aiśvaram +nityaṁ dadāti kāmasyacchidraṁ tam anu ye ’rayaḥyoginaḥ kṛta-maitrasyapatyur jāyeva puṁścalī +kāmo manyur mado lobhaḥśoka-moha-bhayādayaḥkarma-bandhaś ca yan-mūlaḥsvīkuryāt ko nu tad budhaḥ +athaivam akhila-loka-pāla-lalāmo ’pi vilakṣaṇair jaḍavad avadhūta-veṣa-bhāṣā-caritair avilakṣita-bhagavat-prabhāvo yogināṁ sāmparāya-vidhim anuśikṣayan sva-kalevaraṁ jihāsur ātmany ātmānam asaṁvyavahitam anarthāntara-bhāvenānvīkṣamāṇa uparatānuvṛttir upararāma. +tasya ha vā evaṁ mukta-liṅgasya bhagavata ṛṣabhasya yoga-māyā-vāsanayā deha imāṁ jagatīm abhimānābhāsena saṅkramamāṇaḥ koṅka-veṅka-kuṭakān dakṣiṇa-karṇāṭakān deśān yadṛcchayopagataḥ kuṭakācalopavana āsya kṛtāśma-kavala unmāda iva mukta-mūrdhajo ’saṁvīta eva vicacāra. +atha samīra-vega-vidhūta-veṇu-vikarṣaṇa-jātogra-dāvānalas tad vanam ālelihānaḥ saha tena dadāha. +yasya kilānucaritam upākarṇya koṅka-veṅka-kuṭakānāṁ rājārhan-nāmopaśikṣya kalāv adharma utkṛṣyamāṇe bhavitavyena vimohitaḥ sva-dharma-patham akuto-bhayam apahāya kupatha-pākhaṇḍam asamañjasaṁ nija-manīṣayā mandaḥ sampravartayiṣyate. +yena ha vāva kalau manujāpasadā deva-māyā-mohitāḥ sva-vidhi-niyoga-śauca-cāritra-vihīnā deva-helanāny apavratāni nija-nijecchayā gṛhṇānā asnānānācamanāśauca-keśolluñcanādīni kalinādharma-bahulenopahata-dhiyo brahma-brāhmaṇa-yajña-puruṣa-loka-vidūṣakāḥ prāyeṇa bhaviṣyanti. +te ca hy arvāktanayā nija-loka-yātrayāndha-paramparayāśvastās tamasy andhe svayam eva prapatiṣyanti. +ayam avatāro rajasopapluta-kaivalyopaśikṣaṇārthaḥ. +tasyānuguṇān ślokān gāyanti — aho bhuvaḥ sapta-samudravatyādvīpeṣu varṣeṣv adhipuṇyam etatgāyanti yatratya-janā murāreḥkarmāṇi bhadrāṇy avatāravanti +aho nu vaṁśo yaśasāvadātaḥpraiyavrato yatra pumān purāṇaḥkṛtāvatāraḥ puruṣaḥ sa ādyaścacāra dharmaṁ yad akarma-hetum +ko nv asya kāṣṭhām aparo ’nugacchenmano-rathenāpy abhavasya yogīyo yoga-māyāḥ spṛhayaty udastāhy asattayā yena kṛta-prayatnāḥ +iti ha sma sakala-veda-loka-deva-brāhmaṇa-gavāṁ parama-guror bhagavata ṛṣabhākhyasya viśuddhācaritam īritaṁ puṁsāṁ samasta-duścaritābhiharaṇaṁ parama-mahā-maṅgalāyanam idam anuśraddhayopacitayānuśṛṇoty āśrāvayati vāvahito bhagavati tasmin vāsudeva ekāntato bhaktir anayor api samanuvartate. +yasyām eva kavaya ātmānam avirataṁ vividha-vṛjina-saṁsāra-paritāpopatapyamānam anusavanaṁ snāpayantas tayaiva parayā nirvṛtyā hy apavargam ātyantikaṁ parama-puruṣārtham api svayam āsāditaṁ no evādriyante bhagavadīyatvenaiva parisamāpta-sarvārthāḥ. +rājan patir gurur alaṁ bhavatāṁ yadūnāṁdaivaṁ priyaḥ kula-patiḥ kva ca kiṅkaro vaḥastv evam aṅga bhagavān bhajatāṁ mukundomuktiṁ dadāti karhicit sma na bhakti-yogam +nityānubhūta-nija-lābha-nivṛtta-tṛṣṇaḥśreyasy atad-racanayā cira-supta-buddheḥlokasya yaḥ karuṇayābhayam ātma-lokamākhyān namo bhagavate ṛṣabhāya tasmai +śrī-śuka uvācabharatas tu mahā-bhāgavato yadā bhagavatāvani-tala-paripālanāya sañcintitas tad-anuśāsana-paraḥ pañcajanīṁ viśvarūpa-duhitaram upayeme. +tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti. +ajanābhaṁ nāmaitad varṣaṁ bhāratam iti yata ārabhya vyapadiśanti. +sa bahuvin mahī-patiḥ pitṛ-pitāmahavad uru-vatsalatayā sve sve karmaṇi vartamānāḥ prajāḥ sva-dharmam anuvartamānaḥ paryapālayat. +īje ca bhagavantaṁ yajña-kratu-rūpaṁ kratubhir uccāvacaiḥ śraddhayāhṛtāgnihotra-darśa-pūrṇamāsa-cāturmāsya-paśu-somānāṁ prakṛti-vikṛtibhir anusavanaṁ cāturhotra-vidhinā. +sampracaratsu nānā-yāgeṣu viracitāṅga-kriyeṣv apūrvaṁ yat tat kriyā-phalaṁ dharmākhyaṁ pare brahmaṇi yajña-puruṣe sarva-devatā-liṅgānāṁ mantrāṇām artha-niyāma-katayā sākṣāt-kartari para-devatāyāṁ bhagavati vāsudeva eva bhāvayamāna ātma-naipuṇya-mṛdita-kaṣāyo haviḥṣv adhvaryubhir gṛhyamāṇeṣu sa yajamāno yajña-bhājo devāṁs tān puruṣāvayaveṣv abhyadhyāyat. +evaṁ karma-viśuddhyā viśuddha-sattvasyāntar-hṛdayākāśa-śarīre brahmaṇi bhagavati vāsudeve mahā-puruṣa-rūpopalakṣaṇe śrīvatsa-kaustubha-vana-mālāri-dara-gadādibhir upalakṣite nija-puruṣa-hṛl-likhitenātmani puruṣa-rūpeṇa virocamāna uccaistarāṁ bhaktir anudinam edhamāna-rayājāyata. +evaṁ varṣāyuta-sahasra-paryantāvasita-karma-nirvāṇāvasaro ’dhibhujyamānaṁ sva-tanayebhyo rikthaṁ pitṛ-paitāmahaṁ yathā-dāyaṁ vibhajya svayaṁ sakala-sampan-niketāt sva-niketāt pulahāśramaṁ pravavrāja. +yatra ha vāva bhagavān harir adyāpi tatratyānāṁ nija-janānāṁ vātsalyena sannidhāpyata icchā-rūpeṇa. +yatrāśrama-padāny ubhayato nābhibhir dṛṣac-cakraiś cakra-nadī nāma sarit-pravarā sarvataḥ pavitrī-karoti. +tasmin vāva kila sa ekalaḥ pulahāśramopavane vividha-kusuma-kisalaya-tulasikāmbubhiḥ kanda-mūla-phalopahāraiś ca samīhamāno bhagavata ārādhanaṁ vivikta uparata-viṣayābhilāṣa upabhṛtopaśamaḥ parāṁ nirvṛtim avāpa. +tayettham avirata-puruṣa-paricaryayā bhagavati pravardhamānā-nurāga-bhara-druta-hṛdaya-śaithilyaḥ praharṣa-vegenātmany udbhidyamāna-roma-pulaka-kulaka autkaṇṭhya-pravṛtta-praṇaya-bāṣpa-niruddhāvaloka-nayana evaṁ nija-ramaṇāruṇa-caraṇāravindānudhyāna-paricita-bhakti-yogena paripluta-paramāhlāda-gambhīra-hṛdaya-hradāvagāḍha-dhiṣaṇas tām api kriyamāṇāṁ bhagavat-saparyāṁ na sasmāra. +itthaṁ dhṛta-bhagavad-vrata aiṇeyājina-vāsasānusavanābhiṣekārdra-kapiśa-kuṭila-jaṭā-kalāpena ca virocamānaḥ sūryarcā bhagavantaṁ hiraṇmayaṁ puruṣam ujjihāne sūrya-maṇḍale ’bhyupatiṣṭhann etad u hovāca. +paro-rajaḥ savitur jāta-vedodevasya bhargo manasedaṁ jajānasuretasādaḥ punar āviśya caṣṭehaṁsaṁ gṛdhrāṇaṁ nṛṣad-riṅgirām imaḥ +śrī-śuka uvācaekadā tu mahā-nadyāṁ kṛtābhiṣeka-naiyamikāvaśyako brahmākṣaram abhigṛṇāno muhūrta-trayam udakānta upaviveśa. +tatra tadā rājan hariṇī pipāsayā jalāśayābhyāśam ekaivopajagāma. +tayā pepīyamāna udake tāvad evāvidūreṇa nadato mṛga-pater unnādo loka-bhayaṅkara udapatat. +tam upaśrutya sā mṛga-vadhūḥ prakṛti-viklavā cakita-nirīkṣaṇā sutarām api hari-bhayābhiniveśa-vyagra-hṛdayā pāriplava-dṛṣṭir agata-tṛṣā bhayāt sahasaivoccakrāma. +tasyā utpatantyā antarvatnyā uru-bhayāvagalito yoni-nirgato garbhaḥ srotasi nipapāta. +tat-prasavotsarpaṇa-bhaya-khedāturā sva-gaṇena viyujyamānā kasyāñcid daryāṁ kṛṣṇa-sārasatī nipapātātha ca mamāra. +taṁ tv eṇa-kuṇakaṁ kṛpaṇaṁ srotasānūhyamānam abhivīkṣyāpaviddhaṁ bandhur ivānukampayā rājarṣir bharata ādāya mṛta-mātaram ity āśrama-padam anayat. +tasya ha vā eṇa-kuṇaka uccair etasmin kṛta-nijābhimānasyāhar-ahas tat-poṣaṇa-pālana-lālana-prīṇanānudhyānenātma-niyamāḥ saha-yamāḥ puruṣa-paricaryādaya ekaikaśaḥ katipayenāhar-gaṇena viyujyamānāḥ kila sarva evodavasan. +aho batāyaṁ hariṇa-kuṇakaḥ kṛpaṇa īśvara-ratha-caraṇa-paribhramaṇa-rayeṇa sva-gaṇa-suhṛd-bandhubhyaḥ parivarjitaḥ śaraṇaṁ ca mopasādito mām eva mātā-pitarau bhrātṛ-jñātīn yauthikāṁś caivopeyāya nānyaṁ kañcana veda mayy ati-visrabdhaś cāta eva mayā mat-parāyaṇasya poṣaṇa-pālana-prīṇana-lālanam anasūyunānuṣṭheyaṁ śaraṇyopekṣā-doṣa-viduṣā. +nūnaṁ hy āryāḥ sādhava upaśama-śīlāḥ kṛpaṇa-suhṛda evaṁ-vidhārthe svārthān api gurutarān upekṣante. +iti kṛtānuṣaṅga āsana-śayanāṭana-snānāśanādiṣu saha mṛga-jahunā snehānubaddha-hṛdaya āsīt. +kuśa-kusuma-samit-palāśa-phala-mūlodakāny āhariṣyamāṇo vṛkasālā-vṛkādibhyo bhayam āśaṁsamāno yadā saha hariṇa-kuṇakena vanaṁ samāviśati. +pathiṣu ca mugdha-bhāvena tatra tatra viṣakta-mati-praṇaya-bhara-hṛdayaḥ kārpaṇyāt skandhenodvahati evam utsaṅga urasi cādhāyopalālayan mudaṁ paramām avāpa. +kriyāyāṁ nirvartyamānāyām antarāle ’py utthāyotthāya yadainam abhicakṣīta tarhi vāva sa varṣa-patiḥ prakṛti-sthena manasā tasmā āśiṣa āśāste svasti stād vatsa te sarvata iti. +anyadā bhṛśam udvigna-manā naṣṭa-draviṇa iva kṛpaṇaḥ sakaruṇam ati-tarṣeṇa hariṇa-kuṇaka-viraha-vihvala-hṛdaya-santāpas tam evānuśocan kila kaśmalaṁ mahad abhirambhita iti hovāca. +api bata sa vai kṛpaṇa eṇa-bālako mṛta-hariṇī-suto ’ho mamānāryasya śaṭha-kirāta-mater akṛta-sukṛtasya kṛta-visrambha ātma-pratyayena tad avigaṇayan sujana ivāgamiṣyati. +api kṣemeṇāsminn āśramopavane śaṣpāṇi carantaṁ deva-guptaṁ drakṣyāmi. +api ca na vṛkaḥ sālā-vṛko ’nyatamo vā naika-cara eka-caro vā bhak-ṣayati. +nimlocati ha bhagavān sakala-jagat-kṣemodayas trayy-ātmādy��pi mama na mṛga-vadhū-nyāsa āgacchati. +api svid akṛta-sukṛtam āgatya māṁ sukhayiṣyati hariṇa-rāja-kumāro vividha-rucira-darśanīya-nija-mṛga-dāraka-vinodair asantoṣaṁ svānām apanudan. +kṣvelikāyāṁ māṁ mṛṣā-samādhināmīlita-dṛśaṁ prema-saṁrambheṇa cakita-cakita āgatya pṛṣad-aparuṣa-viṣāṇāgreṇa luṭhati. +āsādita-haviṣi barhiṣi dūṣite mayopālabdho bhīta-bhītaḥ sapady uparata-rāsa ṛṣi-kumāravad avahita-karaṇa-kalāpa āste. +kiṁ vā are ācaritaṁ tapas tapasvinyānayā yad iyam avaniḥ savinaya-kṛṣṇa-sāra-tanaya-tanutara-subhaga-śivatamākhara-khura-pada-paṅktibhir draviṇa-vidhurāturasya kṛpaṇasya mama draviṇa-padavīṁ sūcayanty ātmānaṁ ca sarvataḥ kṛta-kautukaṁ dvijānāṁ svargāpavarga-kāmānāṁ deva-yajanaṁ karoti. +api svid asau bhagavān uḍu-patir enaṁ mṛga-pati-bhayān mṛta-mātaraṁ mṛga-bālakaṁ svāśrama-paribhraṣṭam anukampayā kṛpaṇa-jana-vatsalaḥ paripāti. +kiṁ vātmaja-viśleṣa-jvara-dava-dahana-śikhābhir upatapyamāna-hṛdaya-sthala-nalinīkaṁ mām upasṛta-mṛgī-tanayaṁ śiśira-śāntānurāga-guṇita-nija-vadana-salilāmṛtamaya-gabhastibhiḥ svadhayatīti ca. +evam aghaṭamāna-manorathākula-hṛdayo mṛga-dārakābhāsena svārabdha-karmaṇā yogārambhaṇato vibhraṁśitaḥ sa yoga-tāpaso bhagavad-ārādhana-lakṣaṇāc ca katham itarathā jāty-antara eṇa-kuṇaka āsaṅgaḥ sākṣān niḥśreyasa-pratipakṣatayā prāk-parityakta-dustyaja-hṛdayābhijātasya tasyaivam antarāya-vihata-yogārambhaṇasya rājarṣer bharatasya tāvan mṛgārbhaka-poṣaṇa-pālana-prīṇana-lālanānuṣaṅgeṇāvigaṇayata ātmānam ahir ivākhu-bilaṁ duratikramaḥ kālaḥ karāla-rabhasa āpadyata. +tadānīm api pārśva-vartinam ātmajam ivānuśocantam abhivīkṣamāṇo mṛga evābhiniveśita-manā visṛjya lokam imaṁ saha mṛgeṇa kalevaraṁ mṛtam anu na mṛta-janmānusmṛtir itaravan mṛga-śarīram avāpa. +tatrāpi ha vā ātmano mṛgatva-kāraṇaṁ bhagavad-ārādhana-samīhānubhāvenānusmṛtya bhṛśam anutapyamāna āha. +aho kaṣṭaṁ bhraṣṭo ’ham ātmavatām anupathād yad-vimukta-samasta-saṅgasya vivikta-puṇyāraṇya-śaraṇasyātmavata ātmani sarveṣām ātmanāṁ bhagavati vāsudeve tad-anuśravaṇa-manana-saṅkīrtanārādhanānusmaraṇābhiyogenāśūnya-sakala-yāmena kālena samāveśitaṁ samāhitaṁ kārtsnyena manas tat tu punar mamābudhasyārān mṛga-sutam anu parisusrāva. +ity evaṁ nigūḍha-nirvedo visṛjya mṛgīṁ mātaraṁ punar bhagavat-kṣetram upaśama-śīla-muni-gaṇa-dayitaṁ śālagrāmaṁ pulastya-pulahāśramaṁ kālañjarāt pratyājagāma. +tasminn api kālaṁ pratīkṣamāṇaḥ saṅgāc ca bhṛśam udvigna ātma-sahacaraḥ śuṣka-parṇa-tṛṇa-vīrudhā vartamāno mṛgatva-nimittāvasānam eva gaṇayan mṛga-śarīraṁ tīrthodaka-klinnam ut-sasarja. +śrī-śuka uvācaatha kasyacid dvija-varasyāṅgiraḥ-pravarasya śama-dama-tapaḥ-svādhyāyādhyayana-tyāga-santoṣa-titikṣā-praśraya-vidyānasūyātma-jñānānanda-yuktasyātma-sadṛśa-śruta-śīlācāra-rūpaudārya-guṇā nava sodaryā aṅgajā babhūvur mithunaṁ ca yavīyasyāṁ bhāryāyām yas tu tatra pumāṁs taṁ parama-bhāgavataṁ rājarṣi-pravaraṁ bharatam utsṛṣṭa-mṛga-śarīraṁ carama-śarīreṇa vipratvaṁ gatam āhuḥ. +tatrāpi svajana-saṅgāc ca bhṛśam udvijamāno bhagavataḥ karma-bandha-vidhvaṁsana-śravaṇa-smaraṇa-guṇa-vivaraṇa-caraṇāravinda-yugalaṁ manasā vidadhad ātmanaḥ pratighātam āśaṅkamāno bhagavad-anugraheṇānusmṛta-sva-pūrva-janmāvalir ātmānam unmatta-jaḍāndha-badhira-svarūpeṇa darśayām āsa lokasya. +tasyāpi ha vā ātmajasya vipraḥ putra-snehānubaddha-manā āsamāvartanāt saṁskārān yathopadeśaṁ vidadhāna upanītasya ca punaḥ śaucācamanādīn karma-niyamān anabhipretān api samaśikṣayad anuśiṣṭena hi bhāvyaṁ pituḥ putreṇeti. +sa cāpi tad u ha pitṛ-sannidhāv evāsadhrīcīnam iva sma karoti chandāṁsy adhyāpayiṣyan saha vyāhṛtibhiḥ sapraṇava-śiras tripadīṁ sāvitrīṁ graiṣma-vāsantikān māsān adhīyānam apy asamaveta-rūpaṁ grāhayām āsa. +evaṁ sva-tanuja ātmany anurāgāveśita-cittaḥ śaucādhyayana-vrata-niyama-gurv-anala-śuśrūṣaṇādy-aupakurvāṇaka-karmāṇy anabhiyuktāny api samanuśiṣṭena bhāvyam ity asad-āgrahaḥ putram anuśāsya svayaṁ tāvad anadhigata-manorathaḥ kālenāpramattena svayaṁ gṛha eva pramatta upasaṁhṛtaḥ. +atha yavīyasī dvija-satī sva-garbha-jātaṁ mithunaṁ sapatnyā upanyasya svayam anusaṁsthayā patilokam agāt. +pitary uparate bhrātara enam atat-prabhāva-vidas trayyāṁ vidyāyām eva paryavasita-matayo na para-vidyāyāṁ jaḍa-matir iti bhrātur anuśāsana-nirbandhān nyavṛtsanta. +sa ca prākṛtair dvipada-paśubhir unmatta-jaḍa-badhira-mūkety abhibhāṣyamāṇo yadā tad-anurūpāṇi prabhāṣate karmāṇi ca kāryamāṇaḥ parecchayā karoti viṣṭito vetanato vā yācñayā yadṛcchayā vopasāditam alpaṁ bahu mṛṣṭaṁ kadannaṁ vābhyavaharati paraṁ nendriya-prīti-nimittam. nitya-nivṛtta-nimitta-sva-siddha-viśuddhānubhavānanda-svātma-lābhādhigamaḥ sukha-duḥkhayor dvandva-nimittayor asambhāvita-dehābhimānaḥ. śītoṣṇa-vāta-varṣeṣu vṛṣa ivānāvṛtāṅgaḥ pīnaḥ saṁhananāṅgaḥ sthaṇḍila-saṁveśanānunmardanāmajjana-rajasā mahāmaṇir ivānabhivyakta-brahma-varcasaḥ kupaṭāvṛta-kaṭir upavītenoru-maṣiṇā dvijātir iti brahma-bandhur iti saṁjñayātaj-jñajanāvamato vicacāra. +yadā tu parata āhāraṁ karma-vetanata īhamānaḥ sva-bhrātṛbhir api kedāra-karmaṇi nirūpitas tad api karoti kintu na samaṁ viṣamaṁ nyūnam adhikam iti veda kaṇa-piṇyāka-phalī-karaṇa-kulmāṣa-sthālīpurīṣādīny apy amṛtavad abhyavaharati. +atha kadācit kaścid vṛṣala-patir bhadra-kālyai puruṣa-paśum ālabhatāpatya-kāmaḥ. +tasya ha daiva-muktasya paśoḥ padavīṁ tad-anucarāḥ paridhāvanto niśi niśītha-samaye tamasāvṛtāyām anadhigata-paśava ākasmikena vidhinā kedārān vīrāsanena mṛga-varāhādibhyaḥ saṁrakṣamāṇam aṅgiraḥ-pravara-sutam apaśyan. +atha ta enam anavadya-lakṣaṇam avamṛśya bhartṛ-karma-niṣpattiṁ manyamānā baddhvā raśanayā caṇḍikā-gṛham upaninyur mudā vikasita-vadanāḥ. +atha paṇayas taṁ sva-vidhinābhiṣicyāhatena vāsasācchādya bhūṣaṇālepa-srak-tilakādibhir upaskṛtaṁ bhuktavantaṁ dhūpa-dīpa-mālya-lāja-kisalayāṅkura-phalopahāropetayā vaiśasa-saṁsthayā mahatā gīta-stuti-mṛdaṅga-paṇava-ghoṣeṇa ca puruṣa-paśuṁ bhadra-kālyāḥ purata upaveśayām āsuḥ. +atha vṛṣala-rāja-paṇiḥ puruṣa-paśor asṛg-āsavena devīṁ bhadra-kālīṁ yakṣyamāṇas tad-abhimantritam asim ati-karāla-niśitam upādade. +iti teṣāṁ vṛṣalānāṁ rajas-tamaḥ-prakṛtīnāṁ dhana-mada-raja-utsikta-manasāṁ bhagavat-kalā-vīra-kulaṁ kadarthī-kṛtyotpathena svairaṁ viharatāṁ hiṁsā-vihārāṇāṁ karmāti-dāruṇaṁ yad brahma-bhūtasya sākṣād brahmarṣi-sutasya nirvairasya sarva-bhūta-suhṛdaḥ sūnāyām apy ananumatam ālambhanaṁ tad upalabhya brahma-tejasāti-durviṣaheṇa dandahyamānena vapuṣā sahasoccacāṭa saiva devī bhadra-kālī. +bhṛśam amarṣa-roṣāveśa-rabhasa-vilasita-bhru-kuṭi-viṭapa-kuṭila-daṁṣṭrāruṇekṣaṇāṭopāti-bhayānaka-vadanā hantu-kāmevedaṁ mahāṭṭa-hāsam ati-saṁrambheṇa vimuñcantī tata utpatya pāpīyasāṁ duṣṭānāṁ tenaivāsinā vivṛkṇa-śīrṣṇāṁ galāt sravantam asṛg-āsavam atyuṣṇaṁ saha gaṇena nipīyāti-pāna-mada-vihvaloccaistarāṁ sva-pārṣadaiḥ saha jagau nanarta ca vijahāra ca śiraḥ-kanduka-līlayā. +evam eva khalu mahad-abhicārāti-kramaḥ kārtsnyenātmane phalati. +na vā etad viṣṇudatta mahad-adbhutaṁ yad asambhramaḥ sva-śiraś-chedana āpatite ’pi vimukta-dehādy-ātma-bhāva-sudṛḍha-hṛdaya-granthīnāṁ sarva-sattva-suhṛd-ātmanāṁ nirvairāṇāṁ sākṣād bhagavatānimiṣāri-varāyudhenāpramattena tais tair bhāvaiḥ parirakṣyamāṇānāṁ tat-pāda-mūlam akutaścid-bhayam upasṛtānāṁ bhāgavata-paramahaṁsānām. +śrī-parīkṣid uvācanivṛtti-mārgaḥ kathitaādau bhagavatā yathākrama-yogopalabdhenabrahmaṇā yad asaṁsṛtiḥ +pravṛtti-lakṣaṇaś caivatraiguṇya-viṣayo muneyo ’sāv alīna-prakṛterguṇa-sargaḥ punaḥ punaḥ +adharma-lakṣaṇā nānānarakāś cānuvarṇitāḥmanvantaraś ca vyākhyātaādyaḥ svāyambhuvo yataḥ +priyavratottānapadorvaṁśas tac-caritāni cadvīpa-varṣa-samudrādri-nady-udyāna-vanaspatīn +adhuneha mahā-bhāgayathaiva narakān naraḥnānogra-yātanān neyāttan me vyākhyātum arhasi +śrī-śuka uvācana ced ihaivāpacitiṁ yathāṁhasaḥkṛtasya kuryān mana-ukta-pāṇibhiḥdhruvaṁ sa vai pretya narakān upaitiye kīrtitā me bhavatas tigma-yātanāḥ +tasmāt puraivāśv iha pāpa-niṣkṛtauyateta mṛtyor avipadyatātmanādoṣasya dṛṣṭvā guru-lāghavaṁ yathābhiṣak cikitseta rujāṁ nidānavit +śrī-rājovācadṛṣṭa-śrutābhyāṁ yat pāpaṁjānann apy ātmano ’hitamkaroti bhūyo vivaśaḥprāyaścittam atho katham +kvacin nivartate ’bhadrātkvacic carati tat punaḥprāyaścittam atho ’pārthaṁmanye kuñjara-śaucavat +śrī-bādarāyaṇir uvācakarmaṇā karma-nirhārona hy ātyantika iṣyateavidvad-adhikāritvātprāyaścittaṁ vimarśanam +nāśnataḥ pathyam evānnaṁvyādhayo ’bhibhavanti hievaṁ niyamakṛd rājanśanaiḥ kṣemāya kalpate +tapasā brahmacaryeṇaśamena ca damena catyāgena satya-śaucābhyāṁyamena niyamena vā +kecit kevalayā bhaktyāvāsudeva-parāyaṇāḥaghaṁ dhunvanti kārtsnyenanīhāram iva bhāskaraḥ +na tathā hy aghavān rājanpūyeta tapa-ādibhiḥyathā k���ṣṇārpita-prāṇastat-puruṣa-niṣevayā +sadhrīcīno hy ayaṁ lokepanthāḥ kṣemo ’kuto-bhayaḥsuśīlāḥ sādhavo yatranārāyaṇa-parāyaṇāḥ +prāyaścittāni cīrṇāninārāyaṇa-parāṅmukhamna niṣpunanti rājendrasurā-kumbham ivāpagāḥ +sakṛn manaḥ kṛṣṇa-padāravindayorniveśitaṁ tad-guṇa-rāgi yair ihana te yamaṁ pāśa-bhṛtaś ca tad-bhaṭānsvapne ’pi paśyanti hi cīrṇa-niṣkṛtāḥ +atra codāharantīmamitihāsaṁ purātanamdūtānāṁ viṣṇu-yamayoḥsaṁvādas taṁ nibodha me +kānyakubje dvijaḥ kaściddāsī-patir ajāmilaḥnāmnā naṣṭa-sadācārodāsyāḥ saṁsarga-dūṣitaḥ +bandy-akṣaiḥ kaitavaiś cauryairgarhitāṁ vṛttim āsthitaḥbibhrat kuṭumbam aśuciryātayām āsa dehinaḥ +evaṁ nivasatas tasyalālayānasya tat-sutānkālo ’tyagān mahān rājannaṣṭāśītyāyuṣaḥ samāḥ +tasya pravayasaḥ putrādaśa teṣāṁ tu yo ’vamaḥbālo nārāyaṇo nāmnāpitroś ca dayito bhṛśam +sa baddha-hṛdayas tasminnarbhake kala-bhāṣiṇinirīkṣamāṇas tal-līlāṁmumude jaraṭho bhṛśam +bhuñjānaḥ prapiban khādanbālakaṁ sneha-yantritaḥbhojayan pāyayan mūḍhona vedāgatam antakam +sa evaṁ vartamāno ’jñomṛtyu-kāla upasthitematiṁ cakāra tanayebāle nārāyaṇāhvaye +sa pāśa-hastāṁs trīn dṛṣṭvāpuruṣān ati-dāruṇānvakra-tuṇḍān ūrdhva-romṇaātmānaṁ netum āgatān +niśamya mriyamāṇasyamukhato hari-kīrtanambhartur nāma mahārājapārṣadāḥ sahasāpatan +vikarṣato ’ntar hṛdayāddāsī-patim ajāmilamyama-preṣyān viṣṇudūtāvārayām āsur ojasā +ūcur niṣedhitās tāṁs tevaivasvata-puraḥsarāḥke yūyaṁ pratiṣeddhārodharma-rājasya śāsanam +kasya vā kuta āyātāḥkasmād asya niṣedhathakiṁ devā upadevā yāyūyaṁ kiṁ siddha-sattamāḥ +sarve padma-palāśākṣāḥpīta-kauśeya-vāsasaḥkirīṭinaḥ kuṇḍalinolasat-puṣkara-mālinaḥ +śrī-śuka uvācaity ukte yamadūtais tevāsudevokta-kāriṇaḥtān pratyūcuḥ prahasyedaṁmegha-nirhrādayā girā +śrī-viṣṇudūtā ūcuḥyūyaṁ vai dharma-rājasyayadi nirdeśa-kāriṇaḥbrūta dharmasya nas tattvaṁyac cādharmasya lakṣaṇam +kathaṁ svid dhriyate daṇḍaḥkiṁ vāsya sthānam īpsitamdaṇḍyāḥ kiṁ kāriṇaḥ sarveāho svit katicin nṛṇām +yamadūtā ūcuḥveda-praṇihito dharmohy adharmas tad-viparyayaḥvedo nārāyaṇaḥ sākṣātsvayambhūr iti śuśruma +yena sva-dhāmny amī bhāvārajaḥ-sattva-tamomayāḥguṇa-nāma-kriyā-rūpairvibhāvyante yathā-tatham +sūryo ’gniḥ khaṁ marud devaḥsomaḥ sandhyāhanī diśaḥkaṁ kuḥ svayaṁ dharma itihy ete daihyasya sākṣiṇaḥ +etair adharmo vijñātaḥsthānaṁ daṇḍasya yujyatesarve karmānurodhenadaṇḍam arhanti kāriṇaḥ +sambhavanti hi bhadrāṇiviparītāni cānaghāḥkāriṇāṁ guṇa-saṅgo ’stidehavān na hy akarma-kṛt +yena yāvān yathādharmodharmo veha samīhitaḥsa eva tat-phalaṁ bhuṅktetathā tāvad amutra vai +yatheha deva-pravarāstrai-vidhyam upalabhyatebhūteṣu guṇa-vaicitryāttathānyatrānumīyate +vartamāno ’nyayoḥ kāloguṇābhijñāpako yathāevaṁ janmānyayor etaddharmādharma-nidarśanam +manasaiva pure devaḥpūrva-rūpaṁ vipaśyatianumīmāṁsate ’pūrvaṁmanasā bhagavān ajaḥ +yathājñas tamasā yuktaupāste vyaktam eva hina veda pūrvam aparaṁnaṣṭa-janma-smṛtis tathā +pañcabhiḥ kurute svārthānpañca vedātha pañcabhiḥekas tu ṣoḍaśena trīnsvayaṁ saptadaśo ’śnute +tad etat ṣoḍaśa-kalaṁliṅgaṁ śakti-trayaṁ mahatdhatte ’nusaṁsṛtiṁ puṁsiharṣa-śoka-bhayārtidām +dehy ajño ’jita-ṣaḍ-vargonecchan karmāṇi kāryatekośakāra ivātmānaṁkarmaṇācchādya muhyati +na hi kaścit kṣaṇam apijātu tiṣṭhaty akarma-kṛtkāryate hy avaśaḥ karmaguṇaiḥ svābhāvikair balāt +labdhvā nimittam avyaktaṁvyaktāvyaktaṁ bhavaty utayathā-yoni yathā-bījaṁsvabhāvena balīyasā +eṣa prakṛti-saṅgenapuruṣasya viparyayaḥāsīt sa eva na cirādīśa-saṅgād vilīyate +ayaṁ hi śruta-sampannaḥśīla-vṛtta-guṇālayaḥdhṛta-vrato mṛdur dāntaḥsatya-vāṅ mantra-vic chuciḥ +ekadāsau vanaṁ yātaḥpitṛ-sandeśa-kṛd dvijaḥādāya tata āvṛttaḥphala-puṣpa-samit-kuśān +dṛṣṭvā tāṁ kāma-liptenabāhunā parirambhitāmjagāma hṛc-chaya-vaśaṁsahasaiva vimohitaḥ +stambhayann ātmanātmānaṁyāvat sattvaṁ yathā-śrutamna śaśāka samādhātuṁmano madana-vepitam +tan-nimitta-smara-vyāja-graha-grasto vicetanaḥtām eva manasā dhyāyansva-dharmād virarāma ha +tām eva toṣayām āsapitryeṇārthena yāvatāgrāmyair manoramaiḥ kāmaiḥprasīdeta yathā tathā +viprāṁ sva-bhāryām aprauḍhāṁkule mahati lambhitāmvisasarjācirāt pāpaḥsvairiṇyāpāṅga-viddha-dhīḥ +yatas tataś copaninyenyāyato ’nyāyato dhanambabhārāsyāḥ kuṭumbinyāḥku��umbaṁ manda-dhīr ayam +yad asau śāstram ullaṅghyasvaira-cāry ati-garhitaḥavartata ciraṁ kālamaghāyur aśucir malāt +tata enaṁ daṇḍa-pāṇeḥsakāśaṁ kṛta-kilbiṣamneṣyāmo ’kṛta-nirveśaṁyatra daṇḍena śuddhyati +śrī-bādarāyaṇir uvācaindram evaṁ samādiśyabhagavān viśva-bhāvanaḥpaśyatām animeṣāṇāṁtatraivāntardadhe hariḥ +tathābhiyācito devairṛṣir ātharvaṇo mahānmodamāna uvācedaṁprahasann iva bhārata +api vṛndārakā yūyaṁna jānītha śarīriṇāmsaṁsthāyāṁ yas tv abhidrohoduḥsahaś cetanāpahaḥ +jijīviṣūṇāṁ jīvānāmātmā preṣṭha ihepsitaḥka utsaheta taṁ dātuṁbhikṣamāṇāya viṣṇave +śrī-devā ūcuḥkiṁ nu tad dustyajaṁ brahmanpuṁsāṁ bhūtānukampināmbhavad-vidhānāṁ mahatāṁpuṇya-ślokeḍya-karmaṇām +nūnaṁ svārtha-paro lokona veda para-saṅkaṭamyadi veda na yācetaneti nāha yad īśvaraḥ +śrī-ṛṣir uvācadharmaṁ vaḥ śrotu-kāmenayūyaṁ me pratyudāhṛtāḥeṣa vaḥ priyam ātmānaṁtyajantaṁ santyajāmy aham +yo ’dhruveṇātmanā nāthāna dharmaṁ na yaśaḥ pumānīheta bhūta-dayayāsa śocyaḥ sthāvarair api +etāvān avyayo dharmaḥpuṇya-ślokair upāsitaḥyo bhūta-śoka-harṣābhyāmātmā śocati hṛṣyati +aho dainyam aho kaṣṭaṁpārakyaiḥ kṣaṇa-bhaṅguraiḥyan nopakuryād asvārthairmartyaḥ sva-jñāti-vigrahaiḥ +śrī-bādarāyaṇir uvācaevaṁ kṛta-vyavasitodadhyaṅṅ ātharvaṇas tanumpare bhagavati brahmaṇyātmānaṁ sannayañ jahau +yatākṣāsu-mano-buddhistattva-dṛg dhvasta-bandhanaḥāsthitaḥ paramaṁ yogaṁna dehaṁ bubudhe gatam +athendro vajram udyamyanirmitaṁ viśvakarmaṇāmuneḥ śaktibhir utsiktobhagavat-tejasānvitaḥ +vṛtram abhyadravac chatrumasurānīka-yūthapaiḥparyastam ojasā rājankruddho rudra ivāntakam +tataḥ surāṇām asurairaṇaḥ parama-dāruṇaḥtretā-mukhe narmadāyāmabhavat prathame yuge +rudrair vasubhir ādityairaśvibhyāṁ pitṛ-vahnibhiḥmarudbhir ṛbhubhiḥ sādhyairviśvedevair marut-patim +namuciḥ śambaro ’narvādvimūrdhā ṛṣabho ’suraḥhayagrīvaḥ śaṅkuśirāvipracittir ayomukhaḥ +śūlaiḥ paraśvadhaiḥ khaḍgaiḥśataghnībhir bhuśuṇḍibhiḥsarvato ’vākiran śastrairastraiś ca vibudharṣabhān +na te ’dṛśyanta sañchannāḥśara-jālaiḥ samantataḥpuṅkhānupuṅkha-patitairjyotīṁṣīva nabho-ghanaiḥ +na te śastrāstra-varṣaughāhy āseduḥ sura-sainikānchinnāḥ siddha-pathe devairlaghu-hastaiḥ sahasradhā +atha kṣīṇāstra-śastraughāgiri-śṛṅga-drumopalaiḥabhyavarṣan sura-balaṁcicchidus tāṁś ca pūrvavat +tān akṣatān svastimato niśāmyaśastrāstra-pūgair atha vṛtra-nāthāḥdrumair dṛṣadbhir vividhādri-śṛṅgairavikṣatāṁs tatrasur indra-sainikān +sarve prayāsā abhavan vimoghāḥkṛtāḥ kṛtā deva-gaṇeṣu daityaiḥkṛṣṇānukūleṣu yathā mahatsukṣudraiḥ prayuktā ūṣatī rūkṣa-vācaḥ +te sva-prayāsaṁ vitathaṁ nirīkṣyaharāv abhaktā hata-yuddha-darpāḥpalāyanāyāji-mukhe visṛjyapatiṁ manas te dadhur ātta-sārāḥ +vṛtro ’surāṁs tān anugān manasvīpradhāvataḥ prekṣya babhāṣa etatpalāyitaṁ prekṣya balaṁ ca bhagnaṁbhayena tīvreṇa vihasya vīraḥ +kālopapannāṁ rucirāṁ manasvināṁjagāda vācaṁ puruṣa-pravīraḥhe vipracitte namuce pulomanmayānarvañ chambara me śṛṇudhvam +jātasya mṛtyur dhruva eva sarvataḥpratikriyā yasya na ceha kḷptāloko yaśaś cātha tato yadi hy amuṁko nāma mṛtyuṁ na vṛṇīta yuktam +dvau sammatāv iha mṛtyū durāpauyad brahma-sandhāraṇayā jitāsuḥkalevaraṁ yoga-rato vijahyādyad agraṇīr vīra-śaye ’nivṛttaḥ +śrī-śuka uvācata evaṁ śaṁsato dharmaṁvacaḥ patyur acetasaḥnaivāgṛhṇanta sambhrāntāḥpalāyana-parā nṛpa +viśīryamāṇāṁ pṛtanāmāsurīm asurarṣabhaḥkālānukūlais tridaśaiḥkālyamānām anāthavat +kiṁ va uccaritair māturdhāvadbhiḥ pṛṣṭhato hataiḥna hi bhīta-vadhaḥ ślāghyona svargyaḥ śūra-māninām +yadi vaḥ pradhane śraddhāsāraṁ vā kṣullakā hṛdiagre tiṣṭhata mātraṁ mena ced grāmya-sukhe spṛhā +evaṁ sura-gaṇān kruddhobhīṣayan vapuṣā ripūnvyanadat sumahā-prāṇoyena lokā vicetasaḥ +tena deva-gaṇāḥ sarvevṛtra-visphoṭanena vainipetur mūrcchitā bhūmauyathaivāśaninā hatāḥ +mamarda padbhyāṁ sura-sainyam āturaṁnimīlitākṣaṁ raṇa-raṅga-durmadaḥgāṁ kampayann udyata-śūla ojasānālaṁ vanaṁ yūtha-patir yathonmadaḥ +vilokya taṁ vajra-dharo ’tyamarṣitaḥsva-śatrave ’bhidravate mahā-gadāmcikṣepa tām āpatatīṁ suduḥsahāṁjagrāha vāmena kareṇa līlayā +sa indra-śatruḥ kupito bhṛśaṁ tayāmahendra-vāhaṁ gadayoru-vikramaḥjaghāna kumbha-sthala unnadan mṛdhetat karma sarve samapūjayan nṛpa +airāvato vṛtra-gadābhimṛṣṭovighūrṇito ’driḥ kuliśāhato yathāapāsarad bhinna-mukhaḥ sahendromuñcann asṛk sapta-dhanur bhṛśārtaḥ +na sanna-vāhāya viṣaṇṇa-cetaseprāyuṅkta bhūyaḥ sa gadāṁ mahātmāindro ’mṛta-syandi-karābhimarśa-vīta-vyatha-kṣata-vāho ’vatasthe +sa taṁ nṛpendrāhava-kāmyayā ripuṁvajrāyudhaṁ bhrātṛ-haṇaṁ vilokyasmaraṁś ca tat-karma nṛ-śaṁsam aṁhaḥśokena mohena hasañ jagāda +śrī-vṛtra uvācadiṣṭyā bhavān me samavasthito ripuryo brahma-hā guru-hā bhrātṛ-hā cadiṣṭyānṛṇo ’dyāham asattama tvayāmac-chūla-nirbhinna-dṛṣad-dhṛdācirāt +yo no ’grajasyātma-vido dvijāterguror apāpasya ca dīkṣitasyaviśrabhya khaḍgena śirāṁsy avṛścatpaśor ivākaruṇaḥ svarga-kāmaḥ +śrī-hrī-dayā-kīrtibhir ujjhitaṁ tvāṁsva-karmaṇā puruṣādaiś ca garhyamkṛcchreṇa mac-chūla-vibhinna-dehamaspṛṣṭa-vahniṁ samadanti gṛdhrāḥ +anye ’nu ye tveha nṛ-śaṁsam ajñāyad udyatāstrāḥ praharanti mahyamtair bhūta-nāthān sagaṇān niśāta-triśūla-nirbhinna-galair yajāmi +atho hare me kuliśena vīrahartā pramathyaiva śiro yadīhatatrānṛṇo bhūta-baliṁ vidhāyamanasvināṁ pāda-rajaḥ prapatsye +sureśa kasmān na hinoṣi vajraṁpuraḥ sthite vairiṇi mayy amoghammā saṁśayiṣṭhā na gadeva vajraḥsyān niṣphalaḥ kṛpaṇārtheva yācñā +nanv eṣa vajras tava śakra tejasāharer dadhīces tapasā ca tejitaḥtenaiva śatruṁ jahi viṣṇu-yantritoyato harir vijayaḥ śrīr guṇās tataḥ +ahaṁ samādhāya mano yathāha naḥsaṅkarṣaṇas tac-caraṇāravindetvad-vajra-raṁho-lulita-grāmya-pāśogatiṁ muner yāmy apaviddha-lokaḥ +puṁsāṁ kilaikānta-dhiyāṁ svakānāṁyāḥ sampado divi bhūmau rasāyāmna rāti yad dveṣa udvega ādhirmadaḥ kalir vyasanaṁ samprayāsaḥ +trai-vargikāyāsa-vighātam asmat-patir vidhatte puruṣasya śakratato ’numeyo bhagavat-prasādoyo durlabho ’kiñcana-gocaro ’nyaiḥ +ahaṁ hare tava pādaika-mūla-dāsānudāso bhavitāsmi bhūyaḥmanaḥ smaretāsu-pater guṇāṁs tegṛṇīta vāk karma karotu kāyaḥ +na nāka-pṛṣṭhaṁ na ca pārameṣṭhyaṁna sārva-bhaumaṁ na rasādhipatyamna yoga-siddhīr apunar-bhavaṁ vāsamañjasa tvā virahayya kāṅkṣe +ajāta-pakṣā iva mātaraṁ khagāḥstanyaṁ yathā vatsatarāḥ kṣudh-ārtāḥpriyaṁ priyeva vyuṣitaṁ viṣaṇṇāmano ’ravindākṣa didṛkṣate tvām +mamottamaśloka-janeṣu sakhyaṁsaṁsāra-cakre bhramataḥ sva-karmabhiḥtvan-māyayātmātmaja-dāra-geheṣvāsakta-cittasya na nātha bhūyāt +śrī-ṛṣir uvācaevaṁ jihāsur nṛpa deham ājaumṛtyuṁ varaṁ vijayān manyamānaḥśūlaṁ pragṛhyābhyapatat surendraṁyathā mahā-puruṣaṁ kaiṭabho ’psu +tato yugāntāgni-kaṭhora-jihvamāvidhya śūlaṁ tarasāsurendraḥkṣiptvā mahendrāya vinadya vīrohato ’si pāpeti ruṣā jagāda +kha āpatat tad vicalad graholkavannirīkṣya duṣprekṣyam ajāta-viklavaḥvajreṇa vajrī śata-parvaṇācchinadbhujaṁ ca tasyoraga-rāja-bhogam +chinnaika-bāhuḥ parigheṇa vṛtraḥsaṁrabdha āsādya gṛhīta-vajramhanau tatāḍendram athāmarebhaṁvajraṁ ca hastān nyapatan maghonaḥ +vṛtrasya karmāti-mahādbhutaṁ tatsurāsurāś cāraṇa-siddha-saṅghāḥapūjayaṁs tat puruhūta-saṅkaṭaṁnirīkṣya hā heti vicukruśur bhṛśam +indro na vajraṁ jagṛhe vilajjitaścyutaṁ sva-hastād ari-sannidhau punaḥtam āha vṛtro hara ātta-vajrojahi sva-śatruṁ na viṣāda-kālaḥ +yuyutsatāṁ kutracid ātatāyināṁjayaḥ sadaikatra na vai parātmanāmvinaikam utpatti-laya-sthitīśvaraṁsarvajñam ādyaṁ puruṣaṁ sanātanam +lokāḥ sapālā yasyemeśvasanti vivaśā vaśedvijā iva śicā baddhāḥsa kāla iha kāraṇam +ojaḥ saho balaṁ prāṇamamṛtaṁ mṛtyum eva catam ajñāya jano hetumātmānaṁ manyate jaḍam +yathā dārumayī nārīyathā patramayo mṛgaḥevaṁ bhūtāni maghavannīśa-tantrāṇi viddhi bhoḥ +puruṣaḥ prakṛtir vyaktamātmā bhūtendriyāśayāḥśaknuvanty asya sargādauna vinā yad-anugrahāt +avidvān evam ātmānaṁmanyate ’nīśam īśvarambhūtaiḥ sṛjati bhūtānigrasate tāni taiḥ svayam +āyuḥ śrīḥ kīrtir aiśvaryamāśiṣaḥ puruṣasya yāḥbhavanty eva hi tat-kāleyathānicchor viparyayāḥ +tasmād akīrti-yaśasorjayāpajayayor apisamaḥ syāt sukha-duḥkhābhyāṁmṛtyu-jīvitayos tathā +sattvaṁ rajas tama itiprakṛter nātmano guṇāḥtatra sākṣiṇam ātmānaṁyo veda sa na badhyate +paśya māṁ nirjitaṁ śatruvṛkṇāyudha-bhujaṁ mṛdheghaṭamānaṁ yathā-śaktitava prāṇa-jihīrṣayā +prāṇa-glaho ’yaṁ samaraiṣv-akṣo vāhanāsanaḥatra na jñāyate ’muṣyajayo ’muṣya parājayaḥ +śrī-śuka uvācaindro vṛtra-vacaḥ śrutvāgatālīkam apūjayatgṛhīta-vajraḥ prahasaṁstam āha gata-vismayaḥ +indra uvācaaho dānava siddho ’siyasya te matir īdṛśībhaktaḥ sarvātmanātmānaṁsuhṛdaṁ jagad-īśvaram +bhavān atārṣīn māyāṁ vaivaiṣṇavīṁ jana-mohinīmyad vihāyāsuraṁ bhāvaṁmahā-puruṣatāṁ gataḥ +khalv idaṁ mahad āścaryaṁyad rajaḥ-prakṛtes tavavāsudeve bhagavatisattvātmani dṛḍhā matiḥ +yasya bhaktir bhagavatiharau niḥśreyaseśvarevikrīḍato ’mṛtāmbhodhaukiṁ kṣudraiḥ khātakodakaiḥ +śrī-śuka uvācaiti bruvāṇāv anyonyaṁdharma-jijñāsayā nṛpayuyudhāte mahā-vīryāvindra-vṛtrau yudhām patī +āvidhya parighaṁ vṛtraḥkārṣṇāyasam arindamaḥindrāya prāhiṇod ghoraṁvāma-hastena māriṣa +sa tu vṛtrasya parighaṁkaraṁ ca karabhopamamciccheda yugapad devovajreṇa śata-parvaṇā +dorbhyām utkṛtta-mūlābhyāṁbabhau rakta-sravo ’suraḥchinna-pakṣo yathā gotraḥkhād bhraṣṭo vajriṇā hataḥ +mahā-prāṇo mahā-vīryomahā-sarpa iva dvipamkṛtvādharāṁ hanuṁ bhūmaudaityo divy uttarāṁ hanum +vṛtra-grastaṁ tam ālokyasaprajāpatayaḥ surāḥhā kaṣṭam iti nirviṇṇāścukruśuḥ samaharṣayaḥ +nigīrṇo ’py asurendreṇana mamārodaraṁ gataḥmahāpuruṣa-sannaddhoyoga-māyā-balena ca +bhittvā vajreṇa tat-kukṣiṁniṣkramya bala-bhid vibhuḥuccakarta śiraḥ śatrorgiri-śṛṅgam ivaujasā +vajras tu tat-kandharam āśu-vegaḥkṛntan samantāt parivartamānaḥnyapātayat tāvad ahar-gaṇenayo jyotiṣām ayane vārtra-hatye +tadā ca khe dundubhayo vinedurgandharva-siddhāḥ samaharṣi-saṅghāḥvārtra-ghna-liṅgais tam abhiṣṭuvānāmantrair mudā kusumair abhyavarṣan +vṛtrasya dehān niṣkrāntamātma-jyotir arindamapaśyatāṁ sarva-devānāmalokaṁ samapadyata +śrī-śuka uvācavṛtre hate trayo lokāvinā śakreṇa bhūridasapālā hy abhavan sadyovijvarā nirvṛtendriyāḥ +devarṣi-pitṛ-bhūtānidaityā devānugāḥ svayampratijagmuḥ sva-dhiṣṇyānibrahmeśendrādayas tataḥ +śrī-rājovācaindrasyānirvṛter hetuṁśrotum icchāmi bho muneyenāsan sukhino devāharer duḥkhaṁ kuto ’bhavat +śrī-śuka uvācavṛtra-vikrama-saṁvignāḥsarve devāḥ saharṣibhiḥtad-vadhāyārthayann indraṁnaicchad bhīto bṛhad-vadhāt +indra uvācastrī-bhū-druma-jalair enoviśvarūpa-vadhodbhavamvibhaktam anugṛhṇadbhirvṛtra-hatyāṁ kva mārjmy aham +śrī-śuka uvācaṛṣayas tad upākarṇyamahendram idam abruvanyājayiṣyāma bhadraṁ tehayamedhena mā sma bhaiḥ +hayamedhena puruṣaṁparamātmānam īśvaramiṣṭvā nārāyaṇaṁ devaṁmokṣyase ’pi jagad-vadhāt +brahma-hā pitṛ-hā go-ghnomātṛ-hācārya-hāghavānśvādaḥ pulkasako vāpiśuddhyeran yasya kīrtanāt +śrī-śuka uvācaevaṁ sañcodito viprairmarutvān ahanad ripumbrahma-hatyā hate tasminnāsasāda vṛṣākapim +tayendraḥ smāsahat tāpaṁnirvṛtir nāmum āviśathrīmantaṁ vācyatāṁ prāptaṁsukhayanty api no guṇāḥ +tāṁ dadarśānudhāvantīṁcāṇḍālīm iva rūpiṇīmjarayā vepamānāṅgīṁyakṣma-grastām asṛk-paṭām +nabho gato diśaḥ sarvāḥsahasrākṣo viśāmpateprāg-udīcīṁ diśaṁ tūrṇaṁpraviṣṭo nṛpa mānasam +sa āvasat puṣkara-nāla-tantūnalabdha-bhogo yad ihāgni-dūtaḥvarṣāṇi sāhasram alakṣito ’ntaḥsañcintayan brahma-vadhād vimokṣam +tāvat triṇākaṁ nahuṣaḥ śaśāsavidyā-tapo-yoga-balānubhāvaḥsa sampad-aiśvarya-madāndha-buddhirnītas tiraścāṁ gatim indra-patnyā +tato gato brahma-giropahūtaṛtambhara-dhyāna-nivāritāghaḥpāpas tu digdevatayā hataujāstaṁ nābhyabhūd avitaṁ viṣṇu-patnyā +taṁ ca brahmarṣayo ’bhyetyahayamedhena bhāratayathāvad dīkṣayāṁ cakruḥpuruṣārādhanena ha +athejyamāne puruṣesarva-devamayātmaniaśvamedhe mahendreṇavitate brahma-vādibhiḥ +sa vājimedhena yathoditenavitāyamānena marīci-miśraiḥiṣṭvādhiyajñaṁ puruṣaṁ purāṇamindro mahān āsa vidhūta-pāpaḥ +idaṁ mahākhyānam aśeṣa-pāpmanāṁprakṣālanaṁ tīrthapadānukīrtanambhakty-ucchrayaṁ bhakta-janānuvarṇanaṁmahendra-mokṣaṁ vijayaṁ marutvataḥ +śrī-parīkṣid uvācarajas-tamaḥ-svabhāvasyabrahman vṛtrasya pāpmanaḥnārāyaṇe bhagavatikatham āsīd dṛḍhā matiḥ +devānāṁ śuddha-sattvānāmṛṣīṇāṁ cāmalātmanāmbhaktir mukunda-caraṇena prāyeṇopajāyate +rajobhiḥ sama-saṅkhyātāḥpārthivair iha jantavaḥteṣāṁ ye kecanehanteśreyo vai manujādayaḥ +prāyo mumukṣavas teṣāṁkecanaiva dvijottamamumukṣūṇāṁ sahasreṣukaścin mucyeta sidhyati +muktānām api siddhānāṁnārāyaṇa-parāyaṇaḥsu-durlabhaḥ praśāntātmākoṭiṣv api mahā-mune +vṛtras tu sa kathaṁ pāpaḥsarva-lokopatāpanaḥitthaṁ dṛḍha-matiḥ kṛṣṇaāsīt saṅgrāma ulbaṇe +atra naḥ saṁśayo bhūyāñchrotuṁ kautūhalaṁ prabhoyaḥ pauruṣeṇa samaresahasrākṣam atoṣayat +śrī-sūta uvācaparīkṣito ’tha sampraśnaṁbhagavān bādarāyaṇiḥniśamya śraddadhānasyapratinandya vaco ’bravīt +śrī-śuka uvācaśṛṇuṣvāvahito rājannitihāsam imaṁ yathāśrutaṁ dvaipāyana-mukhānnāradād devalād api +āsīd rājā sārvabhaumaḥśūraseneṣu vai nṛpacitraketur iti khyātoyasyāsīt kāmadhuṅ mahī +tasya bhāryā-sahasrāṇāṁsahasrāṇi daśābhavansāntānikaś cāpi nṛpona lebhe tāsu santatim +rūpaudārya-vayo-janma-vidyaiśvarya-śriyādibhiḥsampannasya guṇaiḥ sarvaiścintā bandhyā-pater abhūt +na tasya sampadaḥ sarvāmahiṣyo vāma-locanāḥsārvabhaumasya bhūś ceyamabhavan prīti-hetavaḥ +tasyaikadā tu bhavanamaṅgirā bhagavān ṛṣiḥlokān anucarann etānupāgacchad yadṛcchayā +taṁ pūjayitvā vidhivatpratyutthānārhaṇādibhiḥkṛtātithyam upāsīdatsukhāsīnaṁ samāhitaḥ +maharṣis tam upāsīnaṁpraśrayāvanataṁ kṣitaupratipūjya mahārājasamābhāṣyedam abravīt +aṅgirā uvācaapi te ’nāmayaṁ svastiprakṛtīnāṁ tathātmanaḥyathā prakṛtibhir guptaḥpumān rājā ca saptabhiḥ +ātmānaṁ prakṛtiṣv addhānidhāya śreya āpnuyātrājñā tathā prakṛtayonaradevāhitādhayaḥ +api dārāḥ prajāmātyābhṛtyāḥ śreṇyo ’tha mantriṇaḥpaurā jānapadā bhūpāātmajā vaśa-vartinaḥ +yasyātmānuvaśaś cet syātsarve tad-vaśagā imelokāḥ sapālā yacchantisarve balim atandritāḥ +ātmanaḥ prīyate nātmāparataḥ svata eva vālakṣaye ’labdha-kāmaṁ tvāṁcintayā śabalaṁ mukham +evaṁ vikalpito rājanviduṣā munināpi saḥpraśrayāvanato ’bhyāhaprajā-kāmas tato munim +citraketur uvācabhagavan kiṁ na viditaṁtapo-jñāna-samādhibhiḥyogināṁ dhvasta-pāpānāṁbahir antaḥ śarīriṣu +tathāpi pṛcchato brūyāṁbrahmann ātmani cintitambhavato viduṣaś cāpicoditas tvad-anujñayā +loka-pālair api prārthyāḥsāmrājyaiśvarya-sampadaḥna nandayanty aprajaṁ māṁkṣut-tṛṭ-kāmam ivāpare +tataḥ pāhi mahā-bhāgapūrvaiḥ saha gataṁ tamaḥyathā tarema duṣpāraṁprajayā tad vidhehi naḥ +śrī-śuka uvācaity arthitaḥ sa bhagavānkṛpālur brahmaṇaḥ sutaḥśrapayitvā caruṁ tvāṣṭraṁtvaṣṭāram ayajad vibhuḥ +jyeṣṭhā śreṣṭhā ca yā rājñomahiṣīṇāṁ ca bhāratanāmnā kṛtadyutis tasyaiyajñocchiṣṭam adād dvijaḥ +athāha nṛpatiṁ rājanbhavitaikas tavātmajaḥharṣa-śoka-pradas tubhyamiti brahma-suto yayau +sāpi tat-prāśanād evacitraketor adhārayatgarbhaṁ kṛtadyutir devīkṛttikāgner ivātmajam +tasyā anudinaṁ garbhaḥśukla-pakṣa ivoḍupaḥvavṛdhe śūraseneśa-tejasā śanakair nṛpa +atha kāla upāvṛttekumāraḥ samajāyatajanayan śūrasenānāṁśṛṇvatāṁ paramāṁ mudam +hṛṣṭo rājā kumārasyasnātaḥ śucir alaṅkṛtaḥvācayitvāśiṣo vipraiḥkārayām āsa jātakam +tebhyo hiraṇyaṁ rajataṁvāsāṁsy ābharaṇāni cagrāmān hayān gajān prādāddhenūnām arbudāni ṣaṭ +vavarṣa kāmān anyeṣāṁparjanya iva dehināmdhanyaṁ yaśasyam āyuṣyaṁkumārasya mahā-manāḥ +kṛcchra-labdhe ’tha rājarṣestanaye ’nudinaṁ pituḥyathā niḥsvasya kṛcchrāptedhane sneho ’nvavardhata +mātus tv atitarāṁ putresneho moha-samudbhavaḥkṛtadyuteḥ sapatnīnāṁprajā-kāma-jvaro ’bhavat +citraketor atiprītiryathā dāre prajāvatina tathānyeṣu sañjajñebālaṁ lālayato ’nvaham +tāḥ paryatapyann ātmānaṁgarhayantyo ’bhyasūyayāānapatyena duḥkhenarājñaś cānādareṇa ca +dhig aprajāṁ striyaṁ pāpāṁpatyuś cāgṛha-sammatāmsuprajābhiḥ sapatnībhirdāsīm iva tiraskṛtām +dāsīnāṁ ko nu santāpaḥsvāminaḥ paricaryayāabhīkṣṇaṁ labdha-mānānāṁdāsyā dāsīva durbhagāḥ +evaṁ sandahyamānānāṁsapatnyāḥ putra-sampadārājño ’sammata-vṛttīnāṁvidveṣo balavān abhūt +vidveṣa-naṣṭa-matayaḥstriyo dāruṇa-cetasaḥgaraṁ daduḥ kumārāyadurmarṣā nṛpatiṁ prati +kṛtadyutir ajānantīsapatnīnām aghaṁ mahatsupta eveti sañcintyanirīkṣya vyacarad gṛhe +śayānaṁ suciraṁ bālamupadhārya manīṣiṇīputram ānaya me bhadreiti dhātrīm acodayat +sā śayānam upavrajyadṛṣṭvā cottāra-locanamprāṇendriyātmabhis tyaktaṁhatāsmīty apatad bhuvi +tasyās tadākarṇya bhṛśāturaṁ svaraṁghnantyāḥ karābhyām ura uccakair apipraviśya rājñī tvarayātmajāntikaṁdadarśa bālaṁ sahasā mṛtaṁ sutam +papāta bhūmau parivṛddhayā śucāmumoha vibhraṣṭa-śiroruhāmbarā +tato nṛpāntaḥpura-vartino janānarāś ca nāryaś ca niśamya rodanamāgatya tulya-vyasanāḥ suduḥkhitāstāś ca vyalīkaṁ ruruduḥ kṛtāgasaḥ +śrutvā mṛtaṁ putram alakṣitāntakaṁvinaṣṭa-dṛṣṭiḥ prapatan skhalan pathisnehānubandhaidhitayā śucā bhṛśaṁvimūrcchito ’nuprakṛtir dvijair vṛtaḥ +patiṁ nirīkṣyoru-śucārpitaṁ tadāmṛtaṁ ca bālaṁ sutam eka-santatimjanasya rājñī prakṛteś ca hṛd-rujaṁsatī dadhānā vilalāpa citradhā +stana-dvayaṁ kuṅkuma-paṅka-maṇḍitaṁniṣiñcatī sāñjana-bāṣpa-bindubhiḥvikīrya keśān vigalat-srajaḥ sutaṁśuśoca citraṁ kurarīva susvaram +aho vidhātas tvam atīva bāliśoyas tv ātma-sṛṣṭy-apratirūpam īhasepare nu jīvaty aparasya yā mṛtirviparyayaś cet tvam asi dhruvaḥ paraḥ +na hi kramaś ced iha mṛtyu-janmanoḥśarīriṇām astu tad ātma-karmabhiḥyaḥ sneha-pāśo nija-sarga-vṛddhayesvayaṁ kṛtas te tam imaṁ vivṛścasi +tvaṁ tāta nārhasi ca māṁ kṛpaṇām anāthāṁtyaktuṁ vicakṣva pitaraṁ tava śoka-taptamañjas tarema bhavatāpraja-dustaraṁ yaddhvāntaṁ na yāhy akaruṇena yamena dūram +uttiṣṭha tāta ta ime śiśavo vayasyāstvām āhvayanti nṛpa-nandana saṁvihartumsuptaś ciraṁ hy aśanayā ca bhavān parītobhuṅkṣva stanaṁ piba śuco hara naḥ svakānām +nāhaṁ tanūja dadṛśe hata-maṅgalā temugdha-smitaṁ mudita-vīkṣaṇam ānanābjamkiṁ vā gato ’sy apunar-anvayam anya-lokaṁnīto ’ghṛṇena na śṛṇomi kalā giras te +śrī-śuka uvācavilapantyā mṛtaṁ putramiti citra-vilāpanaiḥcitraketur bhṛśaṁ taptomukta-kaṇṭho ruroda ha +tayor vilapatoḥ sarvedampatyos tad-anuvratāḥruruduḥ sma narā nāryaḥsarvam āsīd acetanam +evaṁ kaśmalam āpannaṁnaṣṭa-saṁjñam anāyakamjñātvāṅgirā nāma ṛṣirājagāma sanāradaḥ +śrī-śuka uvācaūcatur mṛtakopāntepatitaṁ mṛtakopamamśokābhibhūtaṁ rājānaṁbodhayantau sad-uktibhiḥ +ko ’yaṁ syāt tava rājendrabhavān yam anuśocatitvaṁ cāsya katamaḥ sṛṣṭaupuredānīm ataḥ param +yathā prayānti saṁyāntisroto-vegena bālukāḥsaṁyujyante viyujyantetathā kālena dehinaḥ +yathā dhānāsu vai dhānābhavanti na bhavanti caevaṁ bhūtāni bhūteṣucoditānīśa-māyayā +vayaṁ ca tvaṁ ca ye cemetulya-kālāś carācarāḥjanma-mṛtyor yathā paścātprāṅ naivam adhunāpi bhoḥ +bhūtair bhūtāni bhūteśaḥsṛjaty avati hanti caātma-sṛṣṭair asvatantrairanapekṣo ’pi bālavat +dehena dehino rājandehād deho ’bhijāyatebījād eva yathā bījaṁdehy artha iva śāśvataḥ +deha-dehi-vibhāgo ’yamaviveka-kṛtaḥ purājāti-vyakti-vibhāgo ’yaṁyathā vastuni kalpitaḥ +śrī-śuka uvācaevam āśvāsito rājācitraketur dvijoktibhiḥvimṛjya pāṇinā vaktramādhi-mlānam abhāṣata +śrī-rājovācakau yuvāṁ jñāna-sampannaumahiṣṭhau ca mahīyasāmavadhūtena veṣeṇagūḍhāv iha samāgatau +caranti hy avanau kāmaṁbrāhmaṇā bhagavat-priyāḥmādṛśāṁ grāmya-buddhīnāṁbodhāyonmatta-liṅginaḥ +kumāro nārada ṛbhuraṅgirā devalo ’sitaḥapāntaratamā vyāsomārkaṇḍeyo ’tha gautamaḥ +tasmād yuvāṁ grāmya-paśormama mūḍha-dhiyaḥ prabhūandhe tamasi magnasyajñāna-dīpa udīryatām +śrī-aṅgirā uvācaahaṁ te putra-kāmasyaputrado ’smy aṅgirā nṛpaeṣa brahma-sutaḥ sākṣānnārado bhagavān ṛṣiḥ +itthaṁ tvāṁ putra-śokenamagnaṁ tamasi dustareatad-arham anusmṛtyamahāpuruṣa-gocaram +tadaiva te paraṁ jñānaṁdadāmi gṛham āgataḥjñātvānyābhiniveśaṁ teputram eva dadāmy aham +adhunā putriṇāṁ tāpobhavataivānubhūyateevaṁ dārā gṛhā rāyovividhaiśvarya-sampadaḥ +dṛśyamānā vinārthenana dṛśyante manobhavāḥkarmabhir dhyāyato nānā-karmāṇi manaso ’bhavan +ayaṁ hi dehino dehodravya-jñāna-kriyātmakaḥdehino vividha-kleśa-santāpa-kṛd udāhṛtaḥ +tasmāt svasthena manasāvimṛśya gatim ātmanaḥdvaite dhruvārtha-viśrambhaṁtyajopaśamam āviśa +śrī-nārada uvācaetāṁ mantropaniṣadaṁpratīccha prayato mamayāṁ dhārayan sapta-rātrāddraṣṭā saṅkarṣaṇaṁ vibhum +yat-pāda-mūlam upasṛtya narendra pūrveśarvādayo bhramam imaṁ dvitayaṁ visṛjyasadyas tadīyam atulānadhikaṁ mahitvaṁprāpur bhavān api paraṁ na cirād upaiti +śrī-bādarāyaṇir uvācaatha deva-ṛṣī rājansamparetaṁ nṛpātmajamdarśayitveti hovācajñātīnām anuśocatām +śrī-nārada uvācajīvātman paśya bhadraṁ temātaraṁ pitaraṁ ca tesuhṛdo bāndhavās taptāḥśucā tvat-kṛtayā bhṛśam +kalevaraṁ svam āviśyaśeṣam āyuḥ suhṛd-vṛtaḥbhuṅkṣva bhogān pitṛ-prattānadhitiṣṭha nṛpāsanam +jīva uvācakasmiñ janmany amī mahyaṁpitaro mātaro ’bhavankarmabhir bhrāmyamāṇasyadeva-tiryaṅ-nṛ-yoniṣu +bandhu-jñāty-ari-madhyastha-mitrodāsīna-vidviṣaḥsarva eva hi sarveṣāṁbhavanti kramaśo mithaḥ +yathā vastūni paṇyānihemādīni tatas tataḥparyaṭanti nareṣv evaṁjīvo yoniṣu kartṛṣu +nityasyārthasya sambandhohy anityo dṛśyate nṛṣuyāvad yasya hi sambandhomamatvaṁ tāvad eva hi +evaṁ yoni-gato jīvaḥsa nityo nirahaṅkṛtaḥyāvad yatropalabhyetatāvat svatvaṁ hi tasya tat +eṣa nityo ’vyayaḥ sūkṣmaeṣa sarvāśrayaḥ svadṛkātmamāyā-guṇair viśvamātmānaṁ sṛjate prabhuḥ +na hy asyāsti priyaḥ kaścinnāpriyaḥ svaḥ paro ’pi vāekaḥ sarva-dhiyāṁ draṣṭākartṝṇāṁ guṇa-doṣayoḥ +nādatta ātmā hi guṇaṁna doṣaṁ na kriyā-phalamudāsīnavad āsīnaḥparāvara-dṛg īśvaraḥ +śrī-bādarāyaṇir uvācaity udīrya gato jīvojñātayas tasya te tadāvismitā mumucuḥ śokaṁchittvātma-sneha-śṛṅkhalām +nirhṛtya jñātayo jñāterdehaṁ kṛtvocitāḥ kriyāḥtatyajur dustyajaṁ snehaṁśoka-moha-bhayārtidam +bāla-ghnyo vrīḍitās tatrabāla-hatyā-hata-prabhāḥbāla-hatyā-vrataṁ cerurbrāhmaṇair yan nirūpitamyamunāyāṁ mahārājasmarantyo dvija-bhāṣitam +sa itthaṁ pratibuddhātmācitraketur dvijoktibhiḥgṛhāndha-kūpān niṣkrāntaḥsaraḥ-paṅkād iva dvipaḥ +kālindyāṁ vidhivat snātvākṛta-puṇya-jala-kriyaḥmaunena saṁyata-prāṇobrahma-putrāv avandata +atha tasmai prapannāyabhaktāya prayatātmanebhagavān nāradaḥ prītovidyām etām uvāca ha +oṁ namas tubhyaṁ bhagavatevāsudevāya dhīmahipradyumnāyāniruddhāyanamaḥ saṅkarṣaṇāya ca +ātmānandānubhūtyaivanyasta-śakty-ūrmaye namaḥhṛṣīkeśāya mahatenamas te ’nanta-mūrtaye +vacasy uparate ’prāpyaya eko manasā sahaanāma-rūpaś cin-mātraḥso ’vyān naḥ sad-asat-paraḥ +yasminn idaṁ yataś cedaṁtiṣṭhaty apyeti jāyatemṛṇmayeṣv iva mṛj-jātistasmai te brahmaṇe namaḥ +yan na spṛśanti na vidurmano-buddhīndriyāsavaḥantar bahiś ca vitataṁvyomavat tan nato ’smy aham +dehendriya-prāṇa-mano-dhiyo ’mīyad-aṁśa-viddhāḥ pracaranti karmasunaivānyadā lauham ivāprataptaṁsthāneṣu tad draṣṭrapadeśam eti +oṁ namo bhagavate mahā-puruṣāya mahānubhāvāya mahā-vibhūti-pataye sakala-sātvata-parivṛḍha-nikara-kara-kamala-kuḍmalopalālita-caraṇāravinda-yugala parama-parameṣṭhin namas te. +śrī-śuka uvācabhaktāyaitāṁ prapannāyavidyām ādiśya nāradaḥyayāv aṅgirasā sākaṁdhāma svāyambhuvaṁ prabho +citraketus tu tāṁ vidyāṁyathā nārada-bhāṣitāmdhārayām āsa saptāhamab-bhakṣaḥ susamāhitaḥ +tataḥ sa sapta-rātrāntevidyayā dhāryamāṇayāvidyādharādhipatyaṁ calebhe ’pratihataṁ nṛpa +tataḥ katipayāhobhirvidyayeddha-mano-gatiḥjagāma deva-devasyaśeṣasya caraṇāntikam +mṛṇāla-gauraṁ śiti-vāsasaṁ sphurat-kirīṭa-keyūra-kaṭitra-kaṅkaṇamprasanna-vaktrāruṇa-locanaṁ vṛtaṁdadarśa siddheśvara-maṇḍalaiḥ prabhum +tad-darśana-dhvasta-samasta-kilbiṣaḥsvasthāmalāntaḥkaraṇo ’bhyayān muniḥpravṛddha-bhaktyā praṇayāśru-locanaḥprahṛṣṭa-romānamad ādi-puruṣam +sa uttamaśloka-padābja-viṣṭaraṁpremāśru-leśair upamehayan muhuḥpremoparuddhākhila-varṇa-nirgamonaivāśakat taṁ prasamīḍituṁ ciram +tataḥ samādhāya mano manīṣayābabhāṣa etat pratilabdha-vāg asauniyamya sarvendriya-bāhya-vartanaṁjagad-guruṁ sātvata-śāstra-vigraham +citraketur uvācaajita jitaḥ sama-matibhiḥsādhubhir bhavān jitātmabhir bhavatāvijitās te ’pi ca bhajatāmakāmātmanāṁ ya ātmado ’ti-karuṇaḥ +tava vibhavaḥ khalu bhagavanjagad-udaya-sthiti-layādīniviśva-sṛjas te ’ṁśāṁśāstatra mṛṣā spardhanti pṛthag abhimatyā +paramāṇu-parama-mahatostvam ādy-antāntara-vartī traya-vidhuraḥādāv ante ’pi ca sattvānāṁyad dhruvaṁ tad evāntarāle ’pi +kṣity-ādibhir eṣa kilāvṛtaḥsaptabhir daśa-guṇottarair aṇḍa-kośaḥyatra pataty aṇu-kalpaḥsahāṇḍa-koṭi-koṭibhis tad anantaḥ +viṣaya-tṛṣo nara-paśavoya upāsate vibhūtīr na paraṁ tvāmteṣām āśiṣa īśatad anu vinaśyanti yathā rāja-kulam +kāma-dhiyas tvayi racitāna parama rohanti yathā karambha-bījānijñānātmany aguṇamayeguṇa-gaṇato ’sya dvandva-jālāni +jitam ajita tadā bhavatāyadāha bhāgavataṁ dharmam anavadyamniṣkiñcanā ye munayaātmārāmā yam upāsate ’pavargāya +viṣama-matir na yatra nṛṇāṁtvam aham iti mama taveti ca yad anyatraviṣama-dhiyā racito yaḥsa hy aviśuddhaḥ kṣayiṣṇur adharma-bahulaḥ +kaḥ kṣemo nija-parayoḥkiyān vārthaḥ sva-para-druhā dharmeṇasva-drohāt tava kopaḥpara-sampīḍayā ca tathādharmaḥ +na vyabhicarati tavekṣāyayā hy abhihito bhāgavato dharmaḥsthira-cara-sattva-kadambeṣvapṛthag-dhiyo yam upāsate tv āryāḥ +na hi bhagavann aghaṭitam idaṁtvad-darśanān nṛṇām akhila-pāpa-kṣayaḥyan-nāma sakṛc chravaṇātpukkaśo ’pi vimucyate saṁsārāt +atha bhagavan vayam adhunātvad-avaloka-parimṛṣṭāśaya-malāḥsura-ṛṣiṇā yat kathitaṁtāvakena katham anyathā bhavati +viditam ananta samastaṁtava jagad-ātmano janair ihācaritamvijñāpyaṁ parama-guroḥkiyad iva savitur iva khadyotaiḥ +namas tubhyaṁ bhagavatesakala-jagat-sthiti-layodayeśāyaduravasitātma-gatayekuyogināṁ bhidā paramahaṁsāya +yaṁ vai śvasantam anu viśva-sṛjaḥ śvasantiyaṁ cekitānam anu cittaya uccakantibhū-maṇḍalaṁ sarṣapāyati yasya mūrdhnitasmai namo bhagavate ’stu sahasra-mūrdhne +śrī-śuka uvācasaṁstuto bhagavān evamanantas tam abhāṣatavidyādhara-patiṁ prītaścitraketuṁ kurūdvaha +śrī-bhagavān uvācayan nāradāṅgirobhyāṁ tevyāhṛtaṁ me ’nuśāsanamsaṁsiddho ’si tayā rājanvidyayā darśanāc ca me +ahaṁ vai sarva-bhūtānibhūtātmā bhūta-bhāvanaḥśabda-brahma paraṁ brahmamamobhe śāśvatī tanū +loke vitatam ātmānaṁlokaṁ cātmani santatamubhayaṁ ca mayā vyāptaṁmayi caivobhayaṁ kṛtam +yathā suṣuptaḥ puruṣoviśvaṁ paśyati cātmaniātmānam eka-deśa-sthaṁmanyate svapna utthitaḥ +yena prasuptaḥ puruṣaḥsvāpaṁ vedātmanas tadāsukhaṁ ca nirguṇaṁ brahmatam ātmānam avehi mām +ubhayaṁ smarataḥ puṁsaḥprasvāpa-pratibodhayoḥanveti vyatiricyetataj jñānaṁ brahma tat param +yad etad vismṛtaṁ puṁsomad-bhāvaṁ bhinnam ātmanaḥtataḥ saṁsāra etasyadehād deho mṛter mṛtiḥ +labdhveha mānuṣīṁ yoniṁjñāna-vijñāna-sambhavāmātmānaṁ yo na buddhyetana kvacit kṣemam āpnuyāt +smṛtvehāyāṁ parikleśaṁtataḥ phala-viparyayamabhayaṁ cāpy anīhāyāṁsaṅkalpād viramet kaviḥ +sukhāya duḥkha-mokṣāyakurvāte dampatī kriyāḥtato ’nivṛttir aprāptirduḥkhasya ca sukhasya ca +evaṁ viparyayaṁ buddhvānṛṇāṁ vijñābhimānināmātmanaś ca gatiṁ sūkṣmāṁsthāna-traya-vilakṣaṇām +etāvān eva manujairyoga-naipuṇya-buddhibhiḥsvārthaḥ sarvātmanā jñeyoyat parātmaika-darśanam +tvam etac chraddhayā rājannapramatto vaco mamajñāna-vijñāna-sampannodhārayann āśu sidhyasi +śrī-śuka uvācaāśvāsya bhagavān itthaṁcitraketuṁ jagad-guruḥpaśyatas tasya viśvātmātataś cāntardadhe hariḥ +śrī-śuka uvācayataś cāntarhito ’nantastasyai kṛtvā diśe namaḥvidyādharaś citraketuścacāra gagane caraḥ +sa lakṣaṁ varṣa-lakṣāṇāmavyāhata-balendriyaḥstūyamāno mahā-yogīmunibhiḥ siddha-cāraṇaiḥ +ekadā sa vimānenaviṣṇu-dattena bhāsvatāgiriśaṁ dadṛśe gacchanparītaṁ siddha-cāraṇaiḥ +citraketur uvācaeṣa loka-guruḥ sākṣāddharmaṁ vaktā śarīriṇāmāste mukhyaḥ sabhāyāṁ vaimithunī-bhūya bhāryayā +jaṭā-dharas tīvra-tapābrahmavādi-sabhā-patiḥaṅkīkṛtya striyaṁ cāstegata-hrīḥ prākṛto yathā +prāyaśaḥ prākṛtāś cāpistriyaṁ rahasi bibhratiayaṁ mahā-vrata-dharobibharti sadasi striyam +śrī-śuka uvācabhagavān api tac chrutvāprahasyāgādha-dhīr nṛpatūṣṇīṁ babhūva sadasisabhyāś ca tad-anuvratāḥ +ity atad-vīrya-viduṣibruvāṇe bahv-aśobhanamruṣāha devī dhṛṣṭāyanirjitātmābhimānine +śrī-pārvaty uvācaayaṁ kim adhunā lokeśāstā daṇḍa-dharaḥ prabhuḥasmad-vidhānāṁ duṣṭānāṁnirlajjānāṁ ca viprakṛt +na veda dharmaṁ kila padmayonirna brahma-putrā bhṛgu-nāradādyāḥna vai kumāraḥ kapilo manuś caye no niṣedhanty ati-vartinaṁ haram +eṣām anudhyeya-padābja-yugmaṁjagad-guruṁ maṅgala-maṅgalaṁ svayamyaḥ kṣatra-bandhuḥ paribhūya sūrīnpraśāsti dhṛṣṭas tad ayaṁ hi daṇḍyaḥ +nāyam arhati vaikuṇṭha-pāda-mūlopasarpaṇamsambhāvita-matiḥ stabdhaḥsādhubhiḥ paryupāsitam +ataḥ pāpīyasīṁ yonimāsurīṁ yāhi durmateyatheha bhūyo mahatāṁna kartā putra kilbiṣam +śrī-śuka uvācaevaṁ śaptaś citraketurvimānād avaruhya saḥprasādayām āsa satīṁmūrdhnā namreṇa bhārata +citraketur uvācapratigṛhṇāmi te śāpamātmano ’ñjalināmbikedevair martyāya yat proktaṁpūrva-diṣṭaṁ hi tasya tat +saṁsāra-cakra etasmiñjantur ajñāna-mohitaḥbhrāmyan sukhaṁ ca duḥkhaṁ cabhuṅkte sarvatra sarvadā +naivātmā na paraś cāpikartā syāt sukha-duḥkhayoḥkartāraṁ manyate ’trājñaātmānaṁ param eva ca +guṇa-pravāha etasminkaḥ śāpaḥ ko nv anugrahaḥkaḥ svargo narakaḥ ko vākiṁ sukhaṁ duḥkham eva vā +ekaḥ sṛjati bhūtānibhagavān ātma-māyayāeṣāṁ bandhaṁ ca mokṣaṁ casukhaṁ duḥkhaṁ ca niṣkalaḥ +na tasya kaścid dayitaḥ pratīpona jñāti-bandhur na paro na ca svaḥsamasya sarvatra nirañjanasyasukhe na rāgaḥ kuta eva roṣaḥ +tathāpi tac-chakti-visarga eṣāṁsukhāya duḥkhāya hitāhitāyabandhāya mokṣāya ca mṛtyu-janmanoḥśarīriṇāṁ saṁsṛtaye ’vakalpate +atha prasādaye na tvāṁśāpa-mokṣāya bhāminiyan manyase hy asādhūktaṁmama tat kṣamyatāṁ sati +śrī-śuka uvācaiti prasādya giriśaucitraketur arindamajagāma sva-vimānenapaśyatoḥ smayatos tayoḥ +tatas tu bhagavān rudrorudrāṇīm idam abravītdevarṣi-daitya-siddhānāṁpārṣadānāṁ ca śṛṇvatām +śrī-rudra uvācadṛṣṭavaty asi suśroṇiharer adbhuta-karmaṇaḥmāhātmyaṁ bhṛtya-bhṛtyānāṁniḥspṛhāṇāṁ mahātmanām +nārāyaṇa-parāḥ sarvena kutaścana bibhyatisvargāpavarga-narakeṣvapi tulyārtha-darśinaḥ +dehināṁ deha-saṁyogāddvandvānīśvara-līlayāsukhaṁ du��khaṁ mṛtir janmaśāpo ’nugraha eva ca +aviveka-kṛtaḥ puṁsohy artha-bheda ivātmaniguṇa-doṣa-vikalpaś cabhid eva srajivat kṛtaḥ +vāsudeve bhagavatibhaktim udvahatāṁ nṛṇāmjñāna-vairāgya-vīryāṇāṁna hi kaścid vyapāśrayaḥ +nāhaṁ viriñco na kumāra-nāradauna brahma-putrā munayaḥ sureśāḥvidāma yasyehitam aṁśakāṁśakāna tat-svarūpaṁ pṛthag-īśa-māninaḥ +na hy asyāsti priyaḥ kaścinnāpriyaḥ svaḥ paro ’pi vāātmatvāt sarva-bhūtānāṁsarva-bhūta-priyo hariḥ +tasya cāyaṁ mahā-bhāgaścitraketuḥ priyo ’nugaḥsarvatra sama-dṛk śāntohy ahaṁ caivācyuta-priyaḥ +śrī-śuka uvācaiti śrutvā bhagavataḥśivasyomābhibhāṣitambabhūva śānta-dhī rājandevī vigata-vismayā +iti bhāgavato devyāḥpratiśaptum alantamaḥmūrdhnā sa jagṛhe śāpametāvat sādhu-lakṣaṇam +jajñe tvaṣṭur dakṣiṇāgnaudānavīṁ yonim āśritaḥvṛtra ity abhivikhyātojñāna-vijñāna-saṁyutaḥ +etat te sarvam ākhyātaṁyan māṁ tvaṁ paripṛcchasivṛtrasyāsura-jāteś cakāraṇaṁ bhagavan-mateḥ +itihāsam imaṁ puṇyaṁcitraketor mahātmanaḥmāhātmyaṁ viṣṇu-bhaktānāṁśrutvā bandhād vimucyate +ya etat prātar utthāyaśraddhayā vāg-yataḥ paṭhetitihāsaṁ hariṁ smṛtvāsa yāti paramāṁ gatim +śrī-śuka uvācapṛśnis tu patnī savituḥsāvitrīṁ vyāhṛtiṁ trayīmagnihotraṁ paśuṁ somaṁcāturmāsyaṁ mahā-makhān +siddhir bhagasya bhāryāṅgamahimānaṁ vibhuṁ prabhumāśiṣaṁ ca varārohāṁkanyāṁ prāsūta suvratām +dhātuḥ kuhūḥ sinīvālīrākā cānumatis tathāsāyaṁ darśam atha prātaḥpūrṇamāsam anukramāt +vālmīkiś ca mahā-yogīvalmīkād abhavat kilaagastyaś ca vasiṣṭhaś camitrā-varuṇayor ṛṣī +retaḥ siṣicatuḥ kumbheurvaśyāḥ sannidhau drutamrevatyāṁ mitra utsargamariṣṭaṁ pippalaṁ vyadhāt +paulomyām indra ādhattatrīn putrān iti naḥ śrutamjayantam ṛṣabhaṁ tātatṛtīyaṁ mīḍhuṣaṁ prabhuḥ +urukramasya devasyamāyā-vāmana-rūpiṇaḥkīrtau patnyāṁ bṛhacchlokastasyāsan saubhagādayaḥ +tat-karma-guṇa-vīryāṇikāśyapasya mahātmanaḥpaścād vakṣyāmahe ’dityāṁyathaivāvatatāra ha +atha kaśyapa-dāyādāndaiteyān kīrtayāmi teyatra bhāgavataḥ śrīmānprahrādo balir eva ca +diter dvāv eva dāyādaudaitya-dānava-vanditauhiraṇyakaśipur nāmahiraṇyākṣaś ca kīrtitau +hiraṇyakaśipor bhāryākayādhur nāma dānavījambhasya tanayā sā tusuṣuve caturaḥ sutān +śiro ’harad yasya hariścakreṇa pibato ’mṛtamsaṁhrādasya kṛtir bhāryā-sūta pañcajanaṁ tataḥ +hrādasya dhamanir bhāryā-sūta vātāpim ilvalamyo ’gastyāya tv atithayepece vātāpim ilvalaḥ +anuhrādasya sūryāyāṁbāṣkalo mahiṣas tathāvirocanas tu prāhrādirdevyāṁ tasyābhavad baliḥ +bāṇa-jyeṣṭhaṁ putra-śatamaśanāyāṁ tato ’bhavattasyānubhāvaṁ suślokyaṁpaścād evābhidhāsyate +bāṇa ārādhya giriśaṁlebhe tad-gaṇa-mukhyatāmyat-pārśve bhagavān āstehy adyāpi pura-pālakaḥ +marutaś ca diteḥ putrāścatvāriṁśan navādhikāḥta āsann aprajāḥ sarvenītā indreṇa sātmatām +śrī-rājovācakathaṁ ta āsuraṁ bhāvamapohyautpattikaṁ guroindreṇa prāpitāḥ sātmyaṁkiṁ tat sādhu kṛtaṁ hi taiḥ +ime śraddadhate brahmannṛṣayo hi mayā sahaparijñānāya bhagavaṁstan no vyākhyātum arhasi +śrī-sūta uvācatad viṣṇurātasya sa bādarāyaṇirvaco niśamyādṛtam alpam arthavatsabhājayan san nibhṛtena cetasājagāda satrāyaṇa sarva-darśanaḥ +śrī-śuka uvācahata-putrā ditiḥ śakra-pārṣṇi-grāheṇa viṣṇunāmanyunā śoka-dīptenajvalantī paryacintayat +kadā nu bhrātṛ-hantāramindriyārāmam ulbaṇamaklinna-hṛdayaṁ pāpaṁghātayitvā śaye sukham +kṛmi-viḍ-bhasma-saṁjñāsīdyasyeśābhihitasya cabhūta-dhruk tat-kṛte svārthaṁkiṁ veda nirayo yataḥ +āśāsānasya tasyedaṁdhruvam unnaddha-cetasaḥmada-śoṣaka indrasyabhūyād yena suto hi me +iti bhāvena sā bharturācacārāsakṛt priyamśuśrūṣayānurāgeṇapraśrayeṇa damena ca +evaṁ striyā jaḍībhūtovidvān api manojñayābāḍham ity āha vivaśona tac citraṁ hi yoṣiti +vilokyaikānta-bhūtānibhūtāny ādau prajāpatiḥstriyaṁ cakre sva-dehārdhaṁyayā puṁsāṁ matir hṛtā +evaṁ śuśrūṣitas tātabhagavān kaśyapaḥ striyāprahasya parama-prītoditim āhābhinandya ca +śrī-kaśyapa uvācavaraṁ varaya vāmoruprītas te ’ham aninditestriyā bhartari suprītekaḥ kāma iha cāgamaḥ +patir eva hi nārīṇāṁdaivataṁ paramaṁ smṛtammānasaḥ sarva-bhūtānāṁvāsudevaḥ śriyaḥ patiḥ +tasmāt pati-vratā nāryaḥśreyas-kāmāḥ sumadhyameyajante ’nanya-bhāvenapatim ātmānam īśvaram +so ’haṁ tvayārcito bhadreīdṛg-bhāvena bhaktitaḥtaṁ te sampādaye kāmamasatīnāṁ sudurlabham +ditir uvācavarado yadi me brahmanputram indra-haṇaṁ vṛṇeamṛtyuṁ mṛta-putrāhaṁyena me ghātitau sutau +niśamya tad-vaco viprovimanāḥ paryatapyataaho adharmaḥ sumahānadya me samupasthitaḥ +aho arthendriyārāmoyoṣin-mayyeha māyayāgṛhīta-cetāḥ kṛpaṇaḥpatiṣye narake dhruvam +ko ’tikramo ’nuvartantyāḥsvabhāvam iha yoṣitaḥdhiṅ māṁ batābudhaṁ svārtheyad ahaṁ tv ajitendriyaḥ +śarat-padmotsavaṁ vaktraṁvacaś ca śravaṇāmṛtamhṛdayaṁ kṣura-dhārābhaṁstrīṇāṁ ko veda ceṣṭitam +na hi kaścit priyaḥ strīṇāmañjasā svāśiṣātmanāmpatiṁ putraṁ bhrātaraṁ vāghnanty arthe ghātayanti ca +pratiśrutaṁ dadāmītivacas tan na mṛṣā bhavetvadhaṁ nārhati cendro ’pitatredam upakalpate +iti sañcintya bhagavānmārīcaḥ kurunandanauvāca kiñcit kupitaātmānaṁ ca vigarhayan +śrī-kaśyapa uvācaputras te bhavitā bhadreindra-hādeva-bāndhavaḥsaṁvatsaraṁ vratam idaṁyady añjo dhārayiṣyasi +ditir uvācadhārayiṣye vrataṁ brahmanbrūhi kāryāṇi yāni meyāni ceha niṣiddhānina vrataṁ ghnanti yāny uta +śrī-kaśyapa uvācana hiṁsyād bhūta-jātānina śapen nānṛtaṁ vadetna chindyān nakha-romāṇina spṛśed yad amaṅgalam +nāpsu snāyān na kupyetana sambhāṣeta durjanaiḥna vasītādhauta-vāsaḥsrajaṁ ca vidhṛtāṁ kvacit +nocchiṣṭaṁ caṇḍikānnaṁ casāmiṣaṁ vṛṣalāhṛtambhuñjītodakyayā dṛṣṭaṁpiben nāñjalinā tv apaḥ +nocchiṣṭāspṛṣṭa-salilāsandhyāyāṁ mukta-mūrdhajāanarcitāsaṁyata-vāknāsaṁvītā bahiś caret +nādhauta-pādāprayatānārdra-pādā udak-śirāḥśayīta nāparāṅ nānyairna nagnā na ca sandhyayoḥ +dhauta-vāsā śucir nityaṁsarva-maṅgala-saṁyutāpūjayet prātarāśāt prāggo-viprāñ śriyam acyutam +striyo vīravatīś cārcetsrag-gandha-bali-maṇḍanaiḥpatiṁ cārcyopatiṣṭhetadhyāyet koṣṭha-gataṁ ca tam +sāṁvatsaraṁ puṁsavanaṁvratam etad aviplutamdhārayiṣyasi cet tubhyaṁśakra-hā bhavitā sutaḥ +bāḍham ity abhyupetyāthaditī rājan mahā-manāḥkaśyapād garbham ādhattavrataṁ cāñjo dadhāra sā +mātṛ-ṣvasur abhiprāyamindra ājñāya mānadaśuśrūṣaṇenāśrama-sthāṁditiṁ paryacarat kaviḥ +nityaṁ vanāt sumanasaḥphala-mūla-samit-kuśānpatrāṅkura-mṛdo ’paś cakāle kāla upāharat +evaṁ tasyā vrata-sthāyāvrata-cchidraṁ harir nṛpaprepsuḥ paryacaraj jihmomṛga-heva mṛgākṛtiḥ +nādhyagacchad vrata-cchidraṁtat-paro ’tha mahī-patecintāṁ tīvrāṁ gataḥ śakraḥkena me syāc chivaṁ tv iha +ekadā sā tu sandhyāyāmucchiṣṭā vrata-karśitāaspṛṣṭa-vāry-adhautāṅghriḥsuṣvāpa vidhi-mohitā +labdhvā tad-antaraṁ śakronidrāpahṛta-cetasaḥditeḥ praviṣṭa udaraṁyogeśo yoga-māyayā +cakarta saptadhā garbhaṁvajreṇa kanaka-prabhamrudantaṁ saptadhaikaikaṁmā rodīr iti tān punaḥ +tam ūcuḥ pāṭyamānās tesarve prāñjalayo nṛpakiṁ na indra jighāṁsasibhrātaro marutas tava +mā bhaiṣṭa bhrātaro mahyaṁyūyam ity āha kauśikaḥananya-bhāvān pārṣadānātmano marutāṁ gaṇān +na mamāra diter garbhaḥśrīnivāsānukampayābahudhā kuliśa-kṣuṇṇodrauṇy-astreṇa yathā bhavān +sakṛd iṣṭvādi-puruṣaṁpuruṣo yāti sāmyatāmsaṁvatsaraṁ kiñcid ūnaṁdityā yad dharir arcitaḥ +ditir utthāya dadṛśekumārān anala-prabhānindreṇa sahitān devīparyatuṣyad aninditā +athendram āha tātāhamādityānāṁ bhayāvahamapatyam icchanty acaraṁvratam etat suduṣkaram +ekaḥ saṅkalpitaḥ putraḥsapta saptābhavan kathamyadi te viditaṁ putrasatyaṁ kathaya mā mṛṣā +indra uvācaamba te ’haṁ vyavasitamupadhāryāgato ’ntikamlabdhāntaro ’cchidaṁ garbhamartha-buddhir na dharma-dṛk +kṛtto me saptadhā garbhaāsan sapta kumārakāḥte ’pi caikaikaśo vṛkṇāḥsaptadhā nāpi mamrire +tatas tat paramāścaryaṁvīkṣya vyavasitaṁ mayāmahāpuruṣa-pūjāyāḥsiddhiḥ kāpy ānuṣaṅgiṇī +ārādhanaṁ bhagavataīhamānā nirāśiṣaḥye tu necchanty api paraṁte svārtha-kuśalāḥ smṛtāḥ +ārādhyātma-pradaṁ devaṁsvātmānaṁ jagad-īśvaramko vṛṇīta guṇa-sparśaṁbudhaḥ syān narake ’pi yat +tad idaṁ mama daurjanyaṁbāliśasya mahīyasikṣantum arhasi mātas tvaṁdiṣṭyā garbho mṛtotthitaḥ +śrī-śuka uvācaindras tayābhyanujñātaḥśuddha-bhāvena tuṣṭayāmarudbhiḥ saha tāṁ natvājagāma tri-divaṁ prabhuḥ +evaṁ te sarvam ākhyātaṁyan māṁ tvaṁ paripṛcchasimaṅgalaṁ marutāṁ janmakiṁ bhūyaḥ kathayāmi te +alaṁ te nirapekṣāyapūrṇa-kāma namo ’stu temahāvibhūti-patayenamaḥ sakala-siddhaye +alaṁ te nirapekṣāyapūrṇa-kāma namo ’stu temahāvibhūti-patayenamaḥ sakala-siddhaye +yathā tvaṁ kṛpayā bhūtyātejasā mahimaujasājuṣṭa īśa guṇaiḥ sarvaistato ’si bhagavān prabhuḥ +viṣṇu-patni mahā-māyemahāpuruṣa-lakṣaṇeprīyethā me mahā-bhāgeloka-mātar namo ’stu te +oṁ namo bhagavate mahā-puruṣāya mahānubhāvāya mahāvibhūti-pataye saha mahā-vibhūtibhir balim upaharāmīti; anenāhar-ahar mantreṇa viṣṇor āvāhanārghya-pādyopasparśana-snāna-vāsa-upavīta-vibhūṣaṇa-gandha-puṣpa-dhūpa-dīpopahārādy-upacārān susamā-hitopāharet. +śriyaṁ viṣṇuṁ ca varadāvāśiṣāṁ prabhavāv ubhaubhaktyā sampūjayen nityaṁyadīcchet sarva-sampadaḥ +guṇa-vyaktir iyaṁ devīvyañjako guṇa-bhug bhavāntvaṁ hi sarva-śarīry ātmāśrīḥ śarīrendriyāśayāḥnāma-rūpe bhagavatīpratyayas tvam apāśrayaḥ +guṇa-vyaktir iyaṁ devīvyañjako guṇa-bhug bhavāntvaṁ hi sarva-śarīry ātmāśrīḥ śarīrendriyāśayāḥnāma-rūpe bhagavatīpratyayas tvam apāśrayaḥ +guṇa-vyaktir iyaṁ devīvyañjako guṇa-bhug bhavāntvaṁ hi sarva-śarīry ātmāśrīḥ śarīrendriyāśayāḥnāma-rūpe bhagavatīpratyayas tvam apāśrayaḥ +guṇa-vyaktir iyaṁ devīvyañjako guṇa-bhug bhavāntvaṁ hi sarva-śarīry ātmāśrīḥ śarīrendriyāśayāḥnāma-rūpe bhagavatīpratyayas tvam apāśrayaḥ +patiṁ ca parayā bhaktyāmahāpuruṣa-cetasāpriyais tais tair upanametprema-śīlaḥ svayaṁ patiḥbibhṛyāt sarva-karmāṇipatnyā uccāvacāni ca +kṛtam ekatareṇāpidam-patyor ubhayor apipatnyāṁ kuryād anarhāyāṁpatir etat samāhitaḥ +etac caritvā vidhivad vrataṁ vibhorabhīpsitārthaṁ labhate pumān ihastrī caitad āsthāya labheta saubhagaṁśriyaṁ prajāṁ jīva-patiṁ yaśo gṛham +śrī-bādarāyaṇir uvācaevaṁ te bhagavad-dūtāyamadūtābhibhāṣitamupadhāryātha tān rājanpratyāhur naya-kovidāḥ +śrī-viṣṇudūtā ūcuḥaho kaṣṭaṁ dharma-dṛśāmadharmaḥ spṛśate sabhāmyatrādaṇḍyeṣv apāpeṣudaṇḍo yair dhriyate vṛthā +prajānāṁ pitaro ye caśāstāraḥ sādhavaḥ samāḥyadi syāt teṣu vaiṣamyaṁkaṁ yānti śaraṇaṁ prajāḥ +yad yad ācarati śreyānitaras tat tad īhatesa yat pramāṇaṁ kurutelokas tad anuvartate +yasyāṅke śira ādhāyalokaḥ svapiti nirvṛtaḥsvayaṁ dharmam adharmaṁ vāna hi veda yathā paśuḥ +ayaṁ hi kṛta-nirveśojanma-koṭy-aṁhasām apiyad vyājahāra vivaśonāma svasty-ayanaṁ hareḥ +etenaiva hy aghono ’syakṛtaṁ syād agha-niṣkṛtamyadā nārāyaṇāyetijagāda catur-akṣaram +stenaḥ surā-po mitra-dhrugbrahma-hā guru-talpa-gaḥstrī-rāja-pitṛ-go-hantāye ca pātakino ’pare +na niṣkṛtair uditair brahma-vādibhistathā viśuddhyaty aghavān vratādibhiḥyathā harer nāma-padair udāhṛtaistad uttamaśloka-guṇopalambhakam +naikāntikaṁ tad dhi kṛte ’pi niṣkṛtemanaḥ punar dhāvati ced asat-pathetat karma-nirhāram abhīpsatāṁ harerguṇānuvādaḥ khalu sattva-bhāvanaḥ +athainaṁ māpanayatakṛtāśeṣāgha-niṣkṛtamyad asau bhagavan-nāmamriyamāṇaḥ samagrahīt +sāṅketyaṁ pārihāsyaṁ vāstobhaṁ helanam eva vāvaikuṇṭha-nāma-grahaṇamaśeṣāgha-haraṁ viduḥ +patitaḥ skhalito bhagnaḥsandaṣṭas tapta āhataḥharir ity avaśenāhapumān nārhati yātanāḥ +gurūṇāṁ ca laghūnāṁ cagurūṇi ca laghūni caprāyaścittāni pāpānāṁjñātvoktāni maharṣibhiḥ +tais tāny aghāni pūyantetapo-dāna-vratādibhiḥnādharmajaṁ tad-dhṛdayaṁtad apīśāṅghri-sevayā +ajñānād athavā jñānāduttamaśloka-nāma yatsaṅkīrtitam aghaṁ puṁsodahed edho yathānalaḥ +yathāgadaṁ vīryatamamupayuktaṁ yadṛcchayāajānato ’py ātma-guṇaṁkuryān mantro ’py udāhṛtaḥ +śrī-śuka uvācata evaṁ suvinirṇīyadharmaṁ bhāgavataṁ nṛpataṁ yāmya-pāśān nirmucyavipraṁ mṛtyor amūmucan +iti pratyuditā yāmyādūtā yātvā yamāntikamyama-rājñe yathā sarvamācacakṣur arindama +dvijaḥ pāśād vinirmuktogata-bhīḥ prakṛtiṁ gataḥvavande śirasā viṣṇoḥkiṅkarān darśanotsavaḥ +taṁ vivakṣum abhipretyamahāpuruṣa-kiṅkarāḥsahasā paśyatas tasyatatrāntardadhire ’nagha +ajāmilo ’py athākarṇyadūtānāṁ yama-kṛṣṇayoḥdharmaṁ bhāgavataṁ śuddhaṁtrai-vedyaṁ ca guṇāśrayam +aho me paramaṁ kaṣṭamabhūd avijitātmanaḥyena viplāvitaṁ brahmavṛṣalyāṁ jāyatātmanā +dhiṅ māṁ vigarhitaṁ sadbhirduṣkṛtaṁ kula-kajjalamhitvā bālāṁ satīṁ yo ’haṁsurā-pīm asatīm agām +vṛddhāv anāthau pitaraunānya-bandhū tapasvinauaho mayādhunā tyaktāvakṛtajñena nīcavat +so ’haṁ vyaktaṁ patiṣyāminarake bhṛśa-dāruṇedharma-ghnāḥ kāmino yatravindanti yama-yātanāḥ +kim idaṁ svapna āho svitsākṣād dṛṣṭam ihādbhutamkva yātā adya te ye māṁvyakarṣan pāśa-pāṇayaḥ +atha te kva gatāḥ siddhāścatvāraś cāru-darśanāḥvyāmocayan nīyamānaṁbaddhvā pāśair adho bhuvaḥ +athāpi me durbhagasyavibudhottama-darśanebhavitavyaṁ maṅgalenayenātmā me prasīdati +anyathā mriyamāṇasyanāśucer vṛṣalī-pateḥvaikuṇṭha-nāma-grahaṇaṁjihvā vaktum ihārhati +kva cāhaṁ kitavaḥ pāpobrahma-ghno nirapatrapaḥkva ca nārāyaṇety etadbhagavan-nāma maṅgalam +so ’haṁ tathā yatiṣyāmiyata-cittendriyānilaḥyathā na bhūya ātmānamandhe tamasi majjaye +vimucya tam imaṁ bandhamavidyā-kāma-karmajamsarva-bhūta-suhṛc chāntomaitraḥ karuṇa ātmavān +mamāham iti dehādauhitvāmithyārtha-dhīr matimdhāsye mano bhagavatiśuddhaṁ tat-kīrtanādibhiḥ +iti jāta-sunirvedaḥkṣaṇa-saṅgena sādhuṣugaṅgā-dvāram upeyāyamukta-sarvānubandhanaḥ +sa tasmin deva-sadanaāsīno yogam āsthitaḥpratyāhṛtendriya-grāmoyuyoja mana ātmani +tato guṇebhya ātmānaṁviyujyātma-samādhināyuyuje bhagavad-dhāmnibrahmaṇy anubhavātmani +yarhy upārata-dhīs tasminnadrākṣīt puruṣān puraḥupalabhyopalabdhān prāgvavande śirasā dvijaḥ +hitvā kalevaraṁ tīrthegaṅgāyāṁ darśanād anusadyaḥ svarūpaṁ jagṛhebhagavat-pārśva-vartinām +sākaṁ vihāyasā vipromahāpuruṣa-kiṅkaraiḥhaimaṁ vimānam āruhyayayau yatra śriyaḥ patiḥ +evaṁ sa viplāvita-sarva-dharmādāsyāḥ patiḥ patito garhya-karmaṇānipātyamāno niraye hata-vrataḥsadyo vimukto bhagavan-nāma gṛhṇan +nātaḥ paraṁ karma-nibandha-kṛntanaṁmumukṣatāṁ tīrtha-pādānukīrtanātna yat punaḥ karmasu sajjate manorajas-tamobhyāṁ kalilaṁ tato ’nyathā +ya etaṁ paramaṁ guhyamitihāsam aghāpahamśṛṇuyāc chraddhayā yuktoyaś ca bhaktyānukīrtayet +mriyamāṇo harer nāmagṛṇan putropacāritamajāmilo ’py agād dhāmakim uta śraddhayā gṛṇan +śrī-rājovācaniśamya devaḥ sva-bhaṭopavarṇitaṁpratyāha kiṁ tān api dharmarājaḥevaṁ hatājño vihatān murārernaideśikair yasya vaśe jano ’yam +yamasya devasya na daṇḍa-bhaṅgaḥkutaścanarṣe śruta-pūrva āsītetan mune vṛścati loka-saṁśayaṁna hi tvad-anya iti me viniścitam +śrī-śuka uvācabhagavat-puruṣai rājanyāmyāḥ pratihatodyamāḥpatiṁ vijñāpayām āsuryamaṁ saṁyamanī-patim +yamadūtā ūcuḥkati santīha śāstārojīva-lokasya vai prabhotrai-vidhyaṁ kurvataḥ karmaphalābhivyakti-hetavaḥ +yadi syur bahavo lokeśāstāro daṇḍa-dhāriṇaḥkasya syātāṁ na vā kasyamṛtyuś cāmṛtam eva vā +kintu śāstṛ-bahutve syādbahūnām iha karmiṇāmśāstṛtvam upacāro hiyathā maṇḍala-vartinām +atas tvam eko bhūtānāṁseśvarāṇām adhīśvaraḥśāstā daṇḍa-dharo nṝṇāṁśubhāśubha-vivecanaḥ +tasya te vihito daṇḍona loke vartate ’dhunācaturbhir adbhutaiḥ siddhairājñā te vipralambhitā +nīyamānaṁ tavādeśādasmābhir yātanā-gṛhānvyāmocayan pātakinaṁchittvā pāśān prasahya te +tāṁs te veditum icchāmoyadi no manyase kṣamamnārāyaṇety abhihitemā bhair ity āyayur drutam +śrī-bādarāyaṇir uvācaiti devaḥ sa āpṛṣṭaḥprajā-saṁyamano yamaḥprītaḥ sva-dūtān pratyāhasmaran pādāmbujaṁ hareḥ +yama uvācaparo mad-anyo jagatas tasthuṣaś caotaṁ protaṁ paṭavad yatra viśvamyad-aṁśato ’sya sthiti-janma-nāśānasy otavad yasya vaśe ca lokaḥ +yo nāmabhir vāci janaṁ nijāyāṁbadhnāti tantryām iva dāmabhir gāḥyasmai baliṁ ta ime nāma-karma-nibandha-baddhāś cakitā vahanti +ahaṁ mahendro nirṛtiḥ pracetāḥsomo ’gnir īśaḥ pavano viriñciḥāditya-viśve vasavo ’tha sādhyāmarud-gaṇā rudra-gaṇāḥ sasiddhāḥ +yaṁ vai na gobhir manasāsubhir vāhṛdā girā vāsu-bhṛto vicakṣateātmānam antar-hṛdi santam ātmanāṁcakṣur yathaivākṛtayas tataḥ param +tasyātma-tantrasya harer adhīśituḥparasya māyādhipater mahātmanaḥprāyeṇa dūtā iha vai manoharāścaranti tad-rūpa-guṇa-svabhāvāḥ +bhūtāni viṣṇoḥ sura-pūjitānidurdarśa-liṅgāni mahādbhutānirakṣanti tad-bhaktimataḥ parebhyomattaś ca martyān atha sarvataś ca +dharmaṁ tu sākṣād bhagavat-praṇītaṁna vai vidur ṛṣayo nāpi devāḥna siddha-mukhyā asurā manuṣyāḥkuto nu vidyādhara-cāraṇādayaḥ +svayambhūr nāradaḥ śambhuḥkumāraḥ kapilo manuḥprahlādo janako bhīṣmobalir vaiyāsakir vayam +etāvān eva loke ’sminpuṁsāṁ dharmaḥ paraḥ smṛtaḥbhakti-yogo bhagavatitan-nāma-grahaṇādibhiḥ +nāmoccāraṇa-māhātmyaṁhareḥ paśyata putrakāḥajāmilo ’pi yenaivamṛtyu-pāśād amucyata +etāvatālam agha-nirharaṇāya puṁsāṁsaṅkīrtanaṁ bhagavato guṇa-karma-nāmnāmvikruśya putram aghavān yad ajāmilo ’pinārāyaṇeti mriyamāṇa iyāya muktim +prāyeṇa veda tad idaṁ na mahājano ’yaṁdevyā vimohita-matir bata māyayālamtrayyāṁ jaḍī-kṛta-matir madhu-puṣpitāyāṁvaitānike mahati karmaṇi yujyamānaḥ +evaṁ vimṛśya sudhiyo bhagavaty anantesarvātmanā vidadhate khalu bhāva-yogamte me na daṇḍam arhanty atha yady amīṣāṁsyāt pātakaṁ tad api hanty urugāya-vādaḥ +te deva-siddha-parigīta-pavitra-gāthāye sādhavaḥ samadṛśo bhagavat-prapannāḥtān nopasīdata harer gadayābhiguptānnaiṣāṁ vayaṁ na ca vayaḥ prabhavāma daṇḍe +tān ānayadhvam asato vimukhān mukunda-pādāravinda-makaranda-rasād ajasramniṣkiñcanaiḥ paramahaṁsa-kulair asaṅgairjuṣṭād gṛhe niraya-vartmani baddha-tṛṣṇān +jihvā na vakti bhagavad-guṇa-nāmadheyaṁcetaś ca na smarati tac-caraṇāravindamkṛṣṇāya no namati yac-chira ekadāpitān ānayadhvam asato ’kṛta-viṣṇu-kṛtyān +tat kṣamyatāṁ sa bhagavān puruṣaḥ purāṇonārāyaṇaḥ sva-puruṣair yad asat kṛtaṁ naḥsvānām aho na viduṣāṁ racitāñjalīnāṁkṣāntir garīyasi namaḥ puruṣāya bhūmne +tasmāt saṅkīrtanaṁ viṣṇorjagan-maṅgalam aṁhasāmmahatām api kauravyaviddhy aikāntika-niṣkṛtam +śṛṇvatāṁ gṛṇatāṁ vīryāṇyuddāmāni harer muhuḥyathā sujātayā bhaktyāśuddhyen nātmā vratādibhiḥ +kṛṣṇāṅghri-padma-madhu-liṇ na punar visṛṣṭa-māyā-guṇeṣu ramate vṛjināvaheṣuanyas tu kāma-hata ātma-rajaḥ pramārṣṭumīheta karma yata eva rajaḥ punaḥ syāt +itthaṁ svabhartṛ-gaditaṁ bhagavan-mahitvaṁsaṁsmṛtya vismita-dhiyo yama-kiṅkarās tenaivācyutāśraya-janaṁ pratiśaṅkamānādraṣṭuṁ ca bibhyati tataḥ prabhṛti sma rājan +itihāsam imaṁ guhyaṁbhagavān kumbha-sambhavaḥkathayām āsa malayaāsīno harim arcayan +śrī-rājovācadevāsura-nṛṇāṁ sargonāgānāṁ mṛga-pakṣiṇāmsāmāsikas tvayā proktoyas tu svāyambhuve ’ntare +śrī-sūta uvācaiti sampraśnam ākarṇyarājarṣer bādarāyaṇiḥpratinandya mahā-yogījagāda muni-sattamāḥ +śrī-śuka uvācayadā pracetasaḥ putrādaśa prācīnabarhiṣaḥantaḥ-samudrād unmagnādadṛśur gāṁ drumair vṛtām +drumebhyaḥ krudhyamānās tetapo-dīpita-manyavaḥmukhato vāyum agniṁ casasṛjus tad-didhakṣayā +tābhyāṁ nirdahyamānāṁs tānupalabhya kurūdvaharājovāca mahān somomanyuṁ praśamayann iva +na drumebhyo mahā-bhāgādīnebhyo drogdhum arhathavivardhayiṣavo yūyaṁprajānāṁ patayaḥ smṛtāḥ +aho prajāpati-patirbhagavān harir avyayaḥvanaspatīn oṣadhīś casasarjorjam iṣaṁ vibhuḥ +annaṁ carāṇām acarāhy apadaḥ pāda-cāriṇāmahastā hasta-yuktānāṁdvi-padāṁ ca catuṣ-padaḥ +yūyaṁ ca pitrānvādiṣṭādeva-devena cānaghāḥprajā-sargāya hi kathaṁvṛkṣān nirdagdhum arhatha +ātiṣṭhata satāṁ mārgaṁkopaṁ yacchata dīpitampitrā pitāmahenāpijuṣṭaṁ vaḥ prapitāmahaiḥ +tokānāṁ pitarau bandhūdṛśaḥ pakṣma striyāḥ patiḥpatiḥ prajānāṁ bhikṣūṇāṁgṛhy ajñānāṁ budhaḥ suhṛt +antar deheṣu bhūtānāmātmāste harir īśvaraḥsarvaṁ tad-dhiṣṇyam īkṣadhvamevaṁ vas toṣito hy asau +yaḥ samutpatitaṁ dehaākāśān manyum ulbaṇamātma-jijñāsayā yacchetsa guṇān ativartate +alaṁ dagdhair drumair dīnaiḥkhilānāṁ śivam astu vaḥvārkṣī hy eṣā varā kanyāpatnītve pratigṛhyatām +ity āmantrya varārohāṁkanyām āpsarasīṁ nṛpasomo rājā yayau dattvāte dharmeṇopayemire +tebhyas tasyāṁ samabhavaddakṣaḥ prācetasaḥ kilayasya prajā-visargeṇalokā āpūritās trayaḥ +yathā sasarja bhūtānidakṣo duhitṛ-vatsalaḥretasā manasā caivatan mamāvahitaḥ śṛṇu +manasaivāsṛjat pūrvaṁprajāpatir imāḥ prajāḥdevāsura-manuṣyādīnnabhaḥ-sthala-jalaukasaḥ +tam abṛṁhitam ālokyaprajā-sargaṁ prajāpatiḥvindhya-pādān upavrajyaso ’carad duṣkaraṁ tapaḥ +tatrāghamarṣaṇaṁ nāmatīrthaṁ pāpa-haraṁ paramupaspṛśyānusavanaṁtapasātoṣayad dharim +astauṣīd dhaṁsa-guhyenabhagavantam adhokṣajamtubhyaṁ tad abhidhāsyāmikasyātuṣyad yathā hariḥ +śrī-prajāpatir uvācanamaḥ parāyāvitathānubhūtayeguṇa-trayābhāsa-nimitta-bandhaveadṛṣṭa-dhāmne guṇa-tattva-buddhibhirnivṛtta-mānāya dadhe svayambhuve +na yasya sakhyaṁ puruṣo ’vaiti sakhyuḥsakhā vasan saṁvasataḥ pure ’sminguṇo yathā guṇino vyakta-dṛṣṭestasmai maheśāya namaskaromi +deho ’savo ’kṣā manavo bhūta-mātrāmātmānam anyaṁ ca viduḥ paraṁ yatsarvaṁ pumān veda guṇāṁś ca taj-jñona veda sarva-jñam anantam īḍe +yadoparāmo manaso nāma-rūpa-rūpasya dṛṣṭa-smṛti-sampramoṣātya īyate kevalayā sva-saṁsthayāhaṁsāya tasmai śuci-sadmane namaḥ +manīṣiṇo ’ntar-hṛdi sanniveśitaṁsva-śaktibhir navabhiś ca trivṛdbhiḥvahniṁ yathā dāruṇi pāñcadaśyaṁmanīṣayā niṣkarṣanti gūḍham +yad yan niruktaṁ vacasā nirūpitaṁdhiyākṣabhir vā manasota yasyamā bhūt svarūpaṁ guṇa-rūpaṁ hi tat tatsa vai guṇāpāya-visarga-lakṣaṇaḥ +yasmin yato yena ca yasya yasmaiyad yo yathā kurute kāryate caparāvareṣāṁ paramaṁ prāk prasiddhaṁtad brahma tad dhetur ananyad ekam +yac-chaktayo vadatāṁ vādināṁ vaivivāda-saṁvāda-bhuvo bhavantikurvanti caiṣāṁ muhur ātma-mohaṁtasmai namo ’nanta-guṇāya bhūmne +astīti nāstīti ca vastu-niṣṭhayoreka-sthayor bhinna-viruddha-dharmaṇoḥavekṣitaṁ kiñcana yoga-sāṅkhyayoḥsamaṁ paraṁ hy anukūlaṁ bṛhat tat +yo ’nugrahārthaṁ bhajatāṁ pāda-mūlamanāma-rūpo bhagavān anantaḥnāmāni rūpāṇi ca janma-karmabhirbheje sa mahyaṁ paramaḥ prasīdatu +yaḥ prākṛtair jñāna-pathair janānāṁyathāśayaṁ deha-gato vibhātiyathānilaḥ pārthivam āśrito guṇaṁsa īśvaro me kurutāṁ manoratham +śrī-śuka uvācaiti stutaḥ saṁstuvataḥsa tasminn aghamarṣaṇeprādurāsīt kuru-śreṣṭhabhagavān bhakta-vatsalaḥ +rūpaṁ tan mahad-āścaryaṁvicakṣyāgata-sādhvasaḥnanāma daṇḍavad bhūmauprahṛṣṭātmā prajāpatiḥ +na kiñcanodīrayitumaśakat tīvrayā mudāāpūrita-manodvārairhradinya iva nirjharaiḥ +taṁ tathāvanataṁ bhaktaṁprajā-kāmaṁ prajāpatimcitta-jñaḥ sarva-bhūtānāmidam āha janārdanaḥ +śrī-bhagavān uvācaprācetasa mahā-bhāgasaṁsiddhas tapasā bhavānyac chraddhayā mat-parayāmayi bhāvaṁ paraṁ gataḥ +prīto ’haṁ te prajā-nāthayat te ’syodbṛṁhaṇaṁ tapaḥmamaiṣa kāmo bhūtānāṁyad bhūyāsur vibhūtayaḥ +brahmā bhavo bhavantaś camanavo vibudheśvarāḥvibhūtayo mama hy etābhūtānāṁ bhūti-hetavaḥ +tapo me hṛdayaṁ brahmaṁstanur vidyā kriyākṛtiḥaṅgāni kratavo jātādharma ātmāsavaḥ surāḥ +aham evāsam evāgrenānyat kiñcāntaraṁ bahiḥsaṁjñāna-mātram avyaktaṁprasuptam iva viśvataḥ +mayy ananta-guṇe ’nanteguṇato guṇa-vigrahaḥyadāsīt tata evādyaḥsvayambhūḥ samabhūd ajaḥ +sa vai yadā mahādevomama vīryopabṛṁhitaḥmene khilam ivātmānamudyataḥ svarga-karmaṇi +eṣā pañcajanasyāṅgaduhitā vai prajāpateḥasiknī nāma patnītveprajeśa pratigṛhyatām +mithuna-vyavāya-dharmas tvaṁprajā-sargam imaṁ punaḥmithuna-vyavāya-dharmiṇyāṁbhūriśo bhāvayiṣyasi +tvatto ’dhastāt prajāḥ sarvāmithunī-bhūya māyayāmadīyayā bhaviṣyantihariṣyanti ca me balim +śrī-śuka uvācaity uktvā miṣatas tasyabhagavān viśva-bhāvanaḥsvapnopalabdhārtha ivatatraivāntardadhe hariḥ +śrī-śuka uvācatasyāṁ sa pāñcajanyāṁ vaiviṣṇu-māyopabṛṁhitaḥharyaśva-saṁjñān ayutaṁputrān ajanayad vibhuḥ +apṛthag-dharma-śīlās tesarve dākṣāyaṇā nṛpapitrā proktāḥ prajā-sargepratīcīṁ prayayur diśam +tatra nārāyaṇa-sarastīrthaṁ sindhu-samudrayoḥsaṅgamo yatra sumahanmuni-siddha-niṣevitam +tad-upasparśanād evavinirdhūta-malāśayāḥdharme pāramahaṁsye caprotpanna-matayo ’py uta +uvāca cātha haryaśvāḥkathaṁ srakṣyatha vai prajāḥadṛṣṭvāntaṁ bhuvo yūyaṁbāliśā bata pālakāḥ +kathaṁ sva-pitur ādeśamavidvāṁso vipaścitaḥanurūpam avijñāyaaho sargaṁ kariṣyatha +śrī-śuka uvācatan niśamyātha haryaśvāautpattika-manīṣayāvācaḥ kūṭaṁ tu devarṣeḥsvayaṁ vimamṛśur dhiyā +bhūḥ kṣetraṁ jīva-saṁjñaṁ yadanādi nija-bandhanamadṛṣṭvā tasya nirvāṇaṁkim asat-karmabhir bhavet +eka eveśvaras turyobhagavān svāśrayaḥ paraḥtam adṛṣṭvābhavaṁ puṁsaḥkim asat-karmabhir bhavet +pumān naivaiti yad gatvābila-svargaṁ gato yathāpratyag-dhāmāvida ihakim asat-karmabhir bhavet +nānā-rūpātmano buddhiḥsvairiṇīva guṇānvitātan-niṣṭhām agatasyehakim asat-karmabhir bhavet +tat-saṅga-bhraṁśitaiśvaryaṁsaṁsarantaṁ kubhāryavattad-gatīr abudhasyehakim asat-karmabhir bhavet +sṛṣṭy-apyaya-karīṁ māyāṁvelā-kūlānta-vegitāmmattasya tām avijñasyakim asat-karmabhir bhavet +pañca-viṁśati-tattvānāṁpuruṣo ’dbhuta-darpaṇaḥadhyātmam abudhasyehakim asat-karmabhir bhavet +aiśvaraṁ śāstram utsṛjyabandha-mokṣānudarśanamvivikta-padam ajñāyakim asat-karmabhir bhavet +kāla-cakraṁ bhrami tīkṣṇaṁsarvaṁ niṣkarṣayaj jagatsvatantram abudhasyehakim asat-karmabhir bhavet +śāstrasya pitur ādeśaṁyo na veda nivartakamkathaṁ tad-anurūpāyaguṇa-visrambhy upakramet +iti vyavasitā rājanharyaśvā eka-cetasaḥprayayus taṁ parikramyapanthānam anivartanam +svara-brahmaṇi nirbhāta-hṛṣīkeśa-padāmbujeakhaṇḍaṁ cittam āveśyalokān anucaran muniḥ +nāśaṁ niśamya putrāṇāṁnāradāc chīla-śālināmanvatapyata kaḥ śocansuprajastvaṁ śucāṁ padam +sa bhūyaḥ pāñcajanyāyāmajena parisāntvitaḥputrān ajanayad dakṣaḥsavalāśvān sahasriṇaḥ +te ca pitrā samādiṣṭāḥprajā-sarge dhṛta-vratāḥnārāyaṇa-saro jagmuryatra siddhāḥ sva-pūrvajāḥ +tad-upasparśanād evavinirdhūta-malāśayāḥjapanto brahma paramaṁtepus tatra mahat tapaḥ +ab-bhakṣāḥ katicin māsānkaticid vāyu-bhojanāḥārādhayan mantram imamabhyasyanta iḍaspatim +iti tān api rājendraprajā-sarga-dhiyo muniḥupetya nāradaḥ prāhavācaḥ kūṭāni pūrvavat +dākṣāyaṇāḥ saṁśṛṇutagadato nigamaṁ mamaanvicchatānupadavīṁbhrātṝṇāṁ bhrātṛ-vatsalāḥ +bhrātṝṇāṁ prāyaṇaṁ bhrātāyo ’nutiṣṭhati dharmavitsa puṇya-bandhuḥ puruṣomarudbhiḥ saha modate +etāvad uktvā prayayaunārado ’mogha-darśanaḥte ’pi cānvagaman mārgaṁbhrātṝṇām eva māriṣa +sadhrīcīnaṁ pratīcīnaṁparasyānupathaṁ gatāḥnādyāpi te nivartantepaścimā yāminīr iva +etasmin kāla utpātānbahūn paśyan prajāpatiḥpūrvavan nārada-kṛtaṁputra-nāśam upāśṛṇot +cukrodha nāradāyāsauputra-śoka-vimūrcchitaḥdevarṣim upalabhyāharoṣād visphuritādharaḥ +śrī-dakṣa uvācaaho asādho sādhūnāṁsādhu-liṅgena nas tvayāasādhv akāry arbhakāṇāṁbhikṣor mārgaḥ pradarśitaḥ +ṛṇais tribhir amuktānāmamīmāṁsita-karmaṇāmvighātaḥ śreyasaḥ pāpalokayor ubhayoḥ kṛtaḥ +evaṁ tvaṁ niranukrośobālānāṁ mati-bhid dhareḥpārṣada-madhye carasiyaśo-hā nirapatrapaḥ +nanu bhāgavatā nityaṁbhūtānugraha-kātarāḥṛte tvāṁ sauhṛda-ghnaṁ vaivairaṅ-karam avairiṇām +netthaṁ puṁsāṁ virāgaḥ syāttvayā kevalinā mṛṣāmanyase yady upaśamaṁsneha-pāśa-nikṛntanam +nānubhūya na jānātipumān viṣaya-tīkṣṇatāmnirvidyate svayaṁ tasmānna tathā bhinna-dhīḥ paraiḥ +yan nas tvaṁ karma-sandhānāṁsādhūnāṁ gṛhamedhināmkṛtavān asi durmarṣaṁvipriyaṁ tava marṣitam +tantu-kṛntana yan nas tvamabhadram acaraḥ punaḥtasmāl lokeṣu te mūḍhana bhaved bhramataḥ padam +śrī-śuka uvācapratijagrāha tad bāḍhaṁnāradaḥ sādhu-sammataḥetāvān sādhu-vādo hititikṣeteśvaraḥ svayam +śrī-śuka uvācatataḥ prācetaso ’siknyāmanunītaḥ svayambhuvāṣaṣṭiṁ sañjanayām āsaduhitṝḥ pitṛ-vatsalāḥ +daśa dharmāya kāyādāddvi-ṣaṭ tri-ṇava cendavebhūtāṅgiraḥ-kṛśāśvebhyodve dve tārkṣyāya cāparāḥ +nāmadheyāny amūṣāṁ tvaṁsāpatyānāṁ ca me śṛṇuyāsāṁ prasūti-prasavairlokā āpūritās trayaḥ +bhānur lambā kakud yāmirviśvā sādhyā marutvatīvasur muhūrtā saṅkalpādharma-patnyaḥ sutāñ śṛṇu +bhānos tu deva-ṛṣabhaindrasenas tato nṛpavidyota āsīl lambāyāstataś ca stanayitnavaḥ +kakudaḥ saṅkaṭas tasyakīkaṭas tanayo yataḥbhuvo durgāṇi yāmeyaḥsvargo nandis tato ’bhavat +viśve-devās tu viśvāyāaprajāṁs tān pracakṣatesādhyo-gaṇaś ca sādhyāyāarthasiddhis tu tat-sutaḥ +marutvāṁś ca jayantaś camarutvatyā babhūvatuḥjayanto vāsudevāṁśaupendra iti yaṁ viduḥ +mauhūrtikā deva-gaṇāmuhūrtāyāś ca jajñireye vai phalaṁ prayacchantibhūtānāṁ sva-sva-kālajam +saṅkalpāyās tu saṅkalpaḥkāmaḥ saṅkalpajaḥ smṛtaḥvasavo ’ṣṭau vasoḥ putrāsteṣāṁ nāmāni me śṛṇu +prāṇasyorjasvatī bhāryāsaha āyuḥ purojavaḥdhruvasya bhāryā dharaṇirasūta vividhāḥ puraḥ +arkasya vāsanā bhāryāputrās tarṣādayaḥ smṛtāḥagner bhāryā vasor dhārāputrā draviṇakādayaḥ +skandaś ca kṛttikā-putroye viśākhādayas tataḥdoṣasya śarvarī-putraḥśiśumāro hareḥ kalā +vāstor āṅgirasī-putroviśvakarmākṛtī-patiḥtato manuś cākṣuṣo ’bhūdviśve sādhyā manoḥ sutāḥ +vibhāvasor asūtoṣāvyuṣṭaṁ rociṣam ātapampañcayāmo ’tha bhūtāniyena jāgrati karmasu +sarūpāsūta bhūtasyabhāryā rudrāṁś ca koṭiśaḥraivato ’jo bhavo bhīmovāma ugro vṛṣākapiḥ +prajāpater aṅgirasaḥsvadhā patnī pitṝn athaatharvāṅgirasaṁ vedaṁputratve cākarot satī +kṛśāśvo ’rciṣi bhāryāyāṁdhūmaketum ajījanatdhiṣaṇāyāṁ vedaśirodevalaṁ vayunaṁ manum +tārkṣyasya vinatā kadrūḥpataṅgī yāminīti capataṅgy asūta patagānyāminī śalabhān atha +kṛttikādīni nakṣatrāṇ-īndoḥ patnyas tu bhāratadakṣa-śāpāt so ’napatyastāsu yakṣma-grahārditaḥ +punaḥ prasādya taṁ somaḥkalā lebhe kṣaye ditāḥśṛṇu nāmāni lokānāṁmātṝṇāṁ śaṅkarāṇi ca +surabher mahiṣā gāvoye cānye dviśaphā nṛpatāmrāyāḥ śyena-gṛdhrādyāmuner apsarasāṁ gaṇāḥ +dandaśūkādayaḥ sarpārājan krodhavaśātmajāḥilāyā bhūruhāḥ sarveyātudhānāś ca saurasāḥ +ariṣṭāyās tu gandharvāḥkāṣṭhāyā dviśaphetarāḥsutā danor eka-ṣaṣṭisteṣāṁ prādhānikāñ śṛṇu +svarbhānoḥ suprabhāṁ kanyāmuvāha namuciḥ kilavṛṣaparvaṇas tu śarmiṣṭhāṁyayātir nāhuṣo balī +vaiśvānara-sutā yāś cacatasraś cāru-darśanāḥupadānavī hayaśirāpulomā kālakā tathā +vipracittiḥ siṁhikāyāṁśataṁ caikam ajījanatrāhu-jyeṣṭhaṁ ketu-śataṁgrahatvaṁ ya upāgatāḥ +athātaḥ śrūyatāṁ vaṁśoyo ’diter anupūrvaśaḥyatra nārāyaṇo devaḥsvāṁśenāvātarad vibhuḥ +vivasvataḥ śrāddhadevaṁsaṁjñāsūyata vai manummithunaṁ ca mahā-bhāgāyamaṁ devaṁ yamīṁ tathāsaiva bhūtvātha vaḍavānāsatyau suṣuve bhuvi +chāyā śanaiścaraṁ lebhesāvarṇiṁ ca manuṁ tataḥkanyāṁ ca tapatīṁ yā vaivavre saṁvaraṇaṁ patim +aryamṇo mātṛkā patnītayoś carṣaṇayaḥ sutāḥyatra vai mānuṣī jātirbrahmaṇā copakalpitā +pūṣānapatyaḥ piṣṭādobhagna-danto ’bhavat purāyo ’sau dakṣāya kupitaṁjahāsa vivṛta-dvijaḥ +tvaṣṭur daityātmajā bhāryāracanā nāma kanyakāsanniveśas tayor jajñeviśvarūpaś ca vīryavān +taṁ vavrire sura-gaṇāsvasrīyaṁ dviṣatām apivimatena parityaktāguruṇāṅgirasena yat +śrī-rājovācakasya hetoḥ parityaktāācāryeṇātmanaḥ surāḥetad ācakṣva bhagavañchiṣyāṇām akramaṁ gurau +śrī-bādarāyaṇir uvācaindras tribhuvanaiśvarya-madollaṅghita-satpathaḥmarudbhir vasubhī rudrairādityair ṛbhubhir nṛpa +tato nirgatya sahasākavir āṅgirasaḥ prabhuḥāyayau sva-gṛhaṁ tūṣṇīṁvidvān śrī-mada-vikriyām +tarhy eva pratibudhyendroguru-helanam ātmanaḥgarhayām āsa sadasisvayam ātmānam ātmanā +aho bata mayāsādhukṛtaṁ vai dabhra-buddhināyan mayaiśvarya-mattenaguruḥ sadasi kātkṛtaḥ +ko gṛdhyet paṇḍito lakṣmīṁtripiṣṭapa-pater apiyayāham āsuraṁ bhāvaṁnīto ’dya vibudheśvaraḥ +yaḥ pārameṣṭhyaṁ dhiṣaṇamadhitiṣṭhan na kañcanapratyuttiṣṭhed iti brūyurdharmaṁ te na paraṁ viduḥ +teṣāṁ kupatha-deṣṭṝṇāṁpatatāṁ tamasi hy adhaḥye śraddadhyur vacas te vaimajjanty aśma-plavā iva +athāham amarācāryamagādha-dhiṣaṇaṁ dvijamprasādayiṣye niśaṭhaḥśīrṣṇā tac-caraṇaṁ spṛśan +evaṁ cintayatas tasyamaghono bhagavān gṛhātbṛhaspatir gato ’dṛṣṭāṁgatim adhyātma-māyayā +guror nādhigataḥ saṁjñāṁparīkṣan bhagavān svarāṭdhyāyan dhiyā surair yuktaḥśarma nālabhatātmanaḥ +tac chrutvaivāsurāḥ sarvaāśrityauśanasaṁ matamdevān pratyudyamaṁ cakrurdurmadā ātatāyinaḥ +tair visṛṣṭeṣubhis tīkṣṇairnirbhinnāṅgoru-bāhavaḥbrahmāṇaṁ śaraṇaṁ jagmuḥsahendrā nata-kandharāḥ +tāṁs tathābhyarditān vīkṣyabhagavān ātmabhūr ajaḥkṛpayā parayā devauvāca parisāntvayan +śrī-brahmovācaaho bata sura-śreṣṭhāhy abhadraṁ vaḥ kṛtaṁ mahatbrahmiṣṭhaṁ brāhmaṇaṁ dāntamaiśvaryān nābhyanandata +tasyāyam anayasyāsītparebhyo vaḥ parābhavaḥprakṣīṇebhyaḥ sva-vairibhyaḥsamṛddhānāṁ ca yat surāḥ +maghavan dviṣataḥ paśyaprakṣīṇān gurv-atikramātsampraty upacitān bhūyaḥkāvyam ārādhya bhaktitaḥādadīran nilayanaṁmamāpi bhṛgu-devatāḥ +tripiṣṭapaṁ kiṁ gaṇayanty abhedya-mantrā bhṛgūṇām anuśikṣitārthāḥna vipra-govinda-gav-īśvarāṇāṁbhavanty abhadrāṇi nareśvarāṇām +tad viśvarūpaṁ bhajatāśu vipraṁtapasvinaṁ tvāṣṭram athātmavantamsabhājito ’rthān sa vidhāsyate voyadi kṣamiṣyadhvam utāsya karma +śrī-śuka uvācata evam uditā rājanbrahmaṇā vigata-jvarāḥṛṣiṁ tvāṣṭram upavrajyapariṣvajyedam abruvan +śrī-devā ūcuḥvayaṁ te ’tithayaḥ prāptāāśramaṁ bhadram astu tekāmaḥ sampādyatāṁ tātapitṝṇāṁ samayocitaḥ +putrāṇāṁ hi paro dharmaḥpitṛ-śuśrūṣaṇaṁ satāmapi putravatāṁ brahmankim uta brahmacāriṇām +ācāryo brahmaṇo mūrtiḥpitā mūrtiḥ prajāpateḥbhrātā marutpater mūrtirmātā sākṣāt kṣites tanuḥ +tasmāt pitṝṇām ārtānāmārtiṁ para-parābhavamtapasāpanayaṁs tātasandeśaṁ kartum arhasi +vṛṇīmahe tvopādhyāyaṁbrahmiṣṭhaṁ brāhmaṇaṁ gurumyathāñjasā vijeṣyāmaḥsapatnāṁs tava tejasā +na garhayanti hy artheṣuyaviṣṭhāṅghry-abhivādanamchandobhyo ’nyatra na brahmanvayo jyaiṣṭhyasya kāraṇam +śrī-ṛṣir uvācaabhyarthitaḥ sura-gaṇaiḥpaurahitye mahā-tapāḥsa viśvarūpas tān āhaprasannaḥ ślakṣṇayā girā +śrī-viśvarūpa uvācavigarhitaṁ dharma-śīlairbrahmavarca-upavyayamkathaṁ nu mad-vidho nāthālokeśair abhiyācitampratyākhyāsyati tac-chiṣyaḥsa eva svārtha ucyate +akiñcanānāṁ hi dhanaṁ śiloñchanaṁteneha nirvartita-sādhu-satkriyaḥkathaṁ vigarhyaṁ nu karomy adhīśvarāḥpaurodhasaṁ hṛṣyati yena durmatiḥ +tathāpi na pratibrūyāṁgurubhiḥ prārthitaṁ kiyatbhavatāṁ prārthitaṁ sarvaṁprāṇair arthaiś ca sādhaye +śrī-bādarāyaṇir uvācatebhya evaṁ pratiśrutyaviśvarūpo mahā-tapāḥpaurahityaṁ vṛtaś cakreparameṇa samādhinā +sura-dviṣāṁ śriyaṁ guptāmauśanasyāpi vidyayāācchidyādān mahendrāyavaiṣṇavyā vidyayā vibhuḥ +yayā guptaḥ sahasrākṣojigye ’sura-camūr vibhuḥtāṁ prāha sa mahendrāyaviśvarūpa udāra-dhīḥ +śrī-rājovācayayā guptaḥ sahasrākṣaḥsavāhān ripu-sainikānkrīḍann iva vinirjityatri-lokyā bubhuje śriyam +śrī-bādarāyaṇir uvācavṛtaḥ purohitas tvāṣṭromahendrāyānupṛcchatenārāyaṇākhyaṁ varmāhatad ihaika-manāḥ śṛṇu +śrī-viśvar��pa uvācadhautāṅghri-pāṇir ācamyasapavitra udaṅ-mukhaḥkṛta-svāṅga-kara-nyāsomantrābhyāṁ vāg-yataḥ śuciḥ +kara-nyāsaṁ tataḥ kuryāddvādaśākṣara-vidyayāpraṇavādi-ya-kārāntamaṅguly-aṅguṣṭha-parvasu +nyased dhṛdaya oṁkāraṁvi-kāram anu mūrdhaniṣa-kāraṁ tu bhruvor madhyeṇa-kāraṁ śikhayā nyaset +ātmānaṁ paramaṁ dhyāyeddhyeyaṁ ṣaṭ-śaktibhir yutamvidyā-tejas-tapo-mūrtimimaṁ mantram udāharet +om harir vidadhyān mama sarva-rakṣāṁnyastāṅghri-padmaḥ patagendra-pṛṣṭhedarāri-carmāsi-gadeṣu-cāpa-pāśān dadhāno ’ṣṭa-guno ’ṣṭa-bāhuḥ +jaleṣu māṁ rakṣatu matsya-mūrtiryādo-gaṇebhyo varuṇasya pāśātsthaleṣu māyāvaṭu-vāmano vyāttrivikramaḥ khe vatu viśvarūpaḥ +durgeṣv aṭavy-āji-mukhādiṣu prabhuḥpāyān nṛsiṁho ’sura-yūthapāriḥvimuñcato yasya mahāṭṭa-hāsaṁdiśo vinedur nyapataṁś ca garbhāḥ +rakṣatv asau mādhvani yajña-kalpaḥsva-daṁṣṭrayonnīta-dharo varāhaḥrāmo ’dri-kūṭeṣv atha vipravāsesalakṣmaṇo ’vyād bharatāgrajo ’smān +mām ugra-dharmād akhilāt pramādānnārāyaṇaḥ pātu naraś ca hāsātdattas tv ayogād atha yoga-nāthaḥpāyād guṇeśaḥ kapilaḥ karma-bandhāt +sanat-kumāro ’vatu kāmadevāddhayaśīrṣā māṁ pathi deva-helanātdevarṣi-varyaḥ puruṣārcanāntarātkūrmo harir māṁ nirayād aśeṣāt +dhanvantarir bhagavān pātv apathyāddvandvād bhayād ṛṣabho nirjitātmāyajñaś ca lokād avatāj janāntādbalo gaṇāt krodha-vaśād ahīndraḥ +dvaipāyano bhagavān aprabodhādbuddhas tu pāṣaṇḍa-gaṇa-pramādātkalkiḥ kaleḥ kāla-malāt prapātudharmāvanāyoru-kṛtāvatāraḥ +māṁ keśavo gadayā prātar avyādgovinda āsaṅgavam ātta-veṇuḥnārāyaṇaḥ prāhṇa udātta-śaktirmadhyan-dine viṣṇur arīndra-pāṇiḥ +devo ’parāhṇe madhu-hogradhanvāsāyaṁ tri-dhāmāvatu mādhavo māmdoṣe hṛṣīkeśa utārdha-rātreniśītha eko ’vatu padmanābhaḥ +śrīvatsa-dhāmāpara-rātra īśaḥpratyūṣa īśo ’si-dharo janārdanaḥdāmodaro ’vyād anusandhyaṁ prabhāteviśveśvaro bhagavān kāla-mūrtiḥ +cakraṁ yugāntānala-tigma-nemibhramat samantād bhagavat-prayuktamdandagdhi dandagdhy ari-sainyam āśukakṣaṁ yathā vāta-sakho hutāśaḥ +gade ’śani-sparśana-visphuliṅgeniṣpiṇḍhi niṣpiṇḍhy ajita-priyāsikuṣmāṇḍa-vaināyaka-yakṣa-rakṣo-bhūta-grahāṁś cūrṇaya cūrṇayārīn +tvaṁ yātudhāna-pramatha-preta-mātṛ-piśāca-vipragraha-ghora-dṛṣṭīndarendra vidrāvaya kṛṣṇa-pūritobhīma-svano ’rer hṛdayāni kampayan +tvaṁ tigma-dhārāsi-varāri-sainyamīśa-prayukto mama chindhi chindhicakṣūṁṣi carmañ chata-candra chādayadviṣām aghonāṁ hara pāpa-cakṣuṣām +yan no bhayaṁ grahebhyo ’bhūtketubhyo nṛbhya eva casarīsṛpebhyo daṁṣṭribhyobhūtebhyo ’ṁhobhya eva ca +garuḍo bhagavān stotra-stobhaś chandomayaḥ prabhuḥrakṣatv aśeṣa-kṛcchrebhyoviṣvaksenaḥ sva-nāmabhiḥ +sarvāpadbhyo harer nāma-rūpa-yānāyudhāni naḥbuddhīndriya-manaḥ-prāṇānpāntu pārṣada-bhūṣaṇāḥ +yathā hi bhagavān evavastutaḥ sad asac ca yatsatyenānena naḥ sarveyāntu nāśam upadravāḥ +yathaikātmyānubhāvānāṁvikalpa-rahitaḥ svayambhūṣaṇāyudha-liṅgākhyādhatte śaktīḥ sva-māyayā +vidikṣu dikṣūrdhvam adhaḥ samantādantar bahir bhagavān nārasiṁhaḥprahāpayaḻ loka-bhayaṁ svanenasva-tejasā grasta-samasta-tejāḥ +maghavann idam ākhyātaṁvarma nārāyaṇātmakamvijeṣyase ’ñjasā yenadaṁśito ’sura-yūthapān +etad dhārayamāṇas tuyaṁ yaṁ paśyati cakṣuṣāpadā vā saṁspṛśet sadyaḥsādhvasāt sa vimucyate +na kutaścid bhayaṁ tasyavidyāṁ dhārayato bhavetrāja-dasyu-grahādibhyovyādhy-ādibhyaś ca karhicit +imāṁ vidyāṁ purā kaścitkauśiko dhārayan dvijaḥyoga-dhāraṇayā svāṅgaṁjahau sa maru-dhanvani +tasyopari vimānenagandharva-patir ekadāyayau citrarathaḥ strībhirvṛto yatra dvija-kṣayaḥ +gaganān nyapatat sadyaḥsavimāno hy avāk-śirāḥsa vālikhilya-vacanādasthīny ādāya vismitaḥprāsya prācī-sarasvatyāṁsnātvā dhāma svam anvagāt +śrī-śuka uvācaya idaṁ śṛṇuyāt kāleyo dhārayati cādṛtaḥtaṁ namasyanti bhūtānimucyate sarvato bhayāt +etāṁ vidyām adhigatoviśvarūpāc chatakratuḥtrailokya-lakṣmīṁ bubhujevinirjitya mṛdhe ’surān +śrī-śuka uvācatasyāsan viśvarūpasyaśirāṁsi trīṇi bhāratasoma-pīthaṁ surā-pīthamannādam iti śuśruma +sa vai barhiṣi devebhyobhāgaṁ pratyakṣam uccakaiḥadadad yasya pitarodevāḥ sapraśrayaṁ nṛpa +sa eva hi dadau bhāgaṁparokṣam asurān pratiyajamāno ’vahad bhāgaṁmātṛ-sneha-vaśānugaḥ +tad deva-helanaṁ tasyadharmālīkaṁ sureśvaraḥālakṣya tarasā bhītastac-chīrṣāṇy acchinad ruṣā +soma-pīthaṁ tu yat tasyaśira ��sīt kapiñjalaḥkalaviṅkaḥ surā-pīthamannādaṁ yat sa tittiriḥ +brahma-hatyām añjalinājagrāha yad apīśvaraḥsaṁvatsarānte tad aghaṁbhūtānāṁ sa viśuddhayebhūmy-ambu-druma-yoṣidbhyaścaturdhā vyabhajad dhariḥ +bhūmis turīyaṁ jagrāhakhāta-pūra-vareṇa vaiīriṇaṁ brahma-hatyāyārūpaṁ bhūmau pradṛśyate +turyaṁ cheda-viroheṇavareṇa jagṛhur drumāḥteṣāṁ niryāsa-rūpeṇabrahma-hatyā pradṛśyate +śaśvat-kāma-vareṇāṁhasturīyaṁ jagṛhuḥ striyaḥrajo-rūpeṇa tāsv aṁhomāsi māsi pradṛśyate +dravya-bhūyo-vareṇāpasturīyaṁ jagṛhur malamtāsu budbuda-phenābhyāṁdṛṣṭaṁ tad dharati kṣipan +hata-putras tatas tvaṣṭājuhāvendrāya śatraveindra-śatro vivardhasvamā ciraṁ jahi vidviṣam +athānvāhārya-pacanādutthito ghora-darśanaḥkṛtānta iva lokānāṁyugānta-samaye yathā +viṣvag vivardhamānaṁ tamiṣu-mātraṁ dine dinedagdha-śaila-pratīkāśaṁsandhyābhrānīka-varcasam +yenāvṛtā ime lokāstapasā tvāṣṭra-mūrtināsa vai vṛtra iti proktaḥpāpaḥ parama-dāruṇaḥ +taṁ nijaghnur abhidrutyasagaṇā vibudharṣabhāḥsvaiḥ svair divyāstra-śastraughaiḥso ’grasat tāni kṛtsnaśaḥ +tatas te vismitāḥ sarveviṣaṇṇā grasta-tejasaḥpratyañcam ādi-puruṣamupatasthuḥ samāhitāḥ +śrī-devā ūcuḥvāyv-ambarāgny-ap-kṣitayas tri-lokābrahmādayo ye vayam udvijantaḥharāma yasmai balim antako ’saubibheti yasmād araṇaṁ tato naḥ +avismitaṁ taṁ paripūrṇa-kāmaṁsvenaiva lābhena samaṁ praśāntamvinopasarpaty aparaṁ hi bāliśaḥśva-lāṅgulenātititarti sindhum +yasyoru-śṛṅge jagatīṁ sva-nāvaṁmanur yathābadhya tatāra durgamsa eva nas tvāṣṭra-bhayād durantāttrātāśritān vāricaro ’pi nūnam +purā svayambhūr api saṁyamāmbhasyudīrṇa-vātormi-ravaiḥ karāleeko ’ravindāt patitas tatāratasmād bhayād yena sa no ’stu pāraḥ +ya eka īśo nija-māyayā naḥsasarja yenānusṛjāma viśvamvayaṁ na yasyāpi puraḥ samīhataḥpaśyāma liṅgaṁ pṛthag īśa-māninaḥ +yo naḥ sapatnair bhṛśam ardyamānāndevarṣi-tiryaṅ-nṛṣu nitya evakṛtāvatāras tanubhiḥ sva-māyayākṛtvātmasāt pāti yuge yuge ca +śrī-śuka uvācaiti teṣāṁ mahārājasurāṇām upatiṣṭhatāmpratīcyāṁ diśy abhūd āviḥśaṅkha-cakra-gadā-dharaḥ +ātma-tulyaiḥ ṣoḍaśabhirvinā śrīvatsa-kaustubhauparyupāsitam unnidra-śarad-amburuhekṣaṇam +śrī-devā ūcuḥnamas te yajña-vīryāyavayase uta te namaḥnamas te hy asta-cakrāyanamaḥ supuru-hūtaye +yat te gatīnāṁ tisṛṇāmīśituḥ paramaṁ padamnārvācīno visargasyadhātar veditum arhati +oṁ namas te ’stu bhagavan nārāyaṇa vāsudevādi-puruṣa mahā-puruṣa mahānubhāva parama-maṅgala parama-kalyāṇa parama-kāruṇika kevala jagad-ādhāra lokaika-nātha sarveśvara lakṣmī-nātha paramahaṁsa-parivrājakaiḥ parameṇātma-yoga-samādhinā paribhāvita-parisphuṭa-pāramahaṁsya-dharmeṇodghāṭita-tamaḥ-kapāṭa-dvāre citte ’pāvṛta ātma-loke svayam upalabdha-nija-sukhānubhavo bhavān. +duravabodha iva tavāyaṁ vihāra-yogo yad aśaraṇo ’śarīra idam anavekṣitāsmat-samavāya ātmanaivāvikriyamāṇena saguṇam aguṇaḥ sṛjasi pāsi harasi. +atha tatra bhavān kiṁ devadattavad iha guṇa-visarga-patitaḥ pāratantryeṇa sva-kṛta-kuśalākuśalaṁ phalam upādadāty āhosvid ātmārāma upaśama-śīlaḥ samañjasa-darśana udāsta iti ha vāva na vidāmaḥ. +na hi virodha ubhayaṁ bhagavaty aparimita-guṇa-gaṇa īśvare ’navagāhya-māhātmye ’rvācīna-vikalpa-vitarka-vicāra-pramāṇābhāsa-kutarka-śāstra-kalilāntaḥkaraṇāśraya-duravagraha-vādināṁ vivādānavasara uparata-samasta-māyāmaye kevala evātma-māyām antardhāya ko nv artho durghaṭa iva bhavati svarūpa-dvayābhāvāt. +sama-viṣama-matīnāṁ matam anusarasi yathā rajju-khaṇḍaḥ sarpādi-dhiyām. +sa eva hi punaḥ sarva-vastuni vastu-svarūpaḥ sarveśvaraḥ sakala-jagat-kāraṇa-kāraṇa-bhūtaḥ sarva-pratyag-ātmatvāt sarva-guṇābhāsopalakṣita eka eva paryavaśeṣitaḥ. +atha ha vāva tava mahimāmṛta-rasa-samudra-vipruṣā sakṛd avalīḍhayā sva-manasi niṣyandamānānavarata-sukhena vismārita-dṛṣṭa-śruta-viṣaya-sukha-leśābhāsāḥ parama-bhāgavatā ekāntino bhagavati sarva-bhūta-priya-suhṛdi sarvātmani nitarāṁ nirantaraṁ nirvṛta-manasaḥ katham u ha vā ete madhumathana punaḥ svārtha-kuśalā hy ātma-priya-suhṛdaḥ sādhavas tvac-caraṇāmbujānusevāṁ visṛjanti na yatra punar ayaṁ saṁsāra-paryāvartaḥ. +tri-bhuvanātma-bhavana trivikrama tri-nayana tri-loka-manoharānubhāva tavaiva vibhūtayo ditija-danujādayaś cāpi teṣām upakrama-samayo ’yam iti svātma-māyayā sura-nara-mṛga-miśrita-jalacarākṛtibhir yathāparādhaṁ daṇḍaṁ daṇḍa-dhara dadhartha evam enam api bhagavañ jahi tvāṣṭram uta yadi manyase. +asmākaṁ tāvakānāṁ tatatata natānāṁ hare tava caraṇa-nalina-yugala-dhyānānubaddha-hṛdaya-nigaḍānāṁ sva-liṅga-vivaraṇenātmasāt-kṛtānām anukampānurañjita-viśada-rucira-śiśira-smitāvalokena vigalita-madhura-mukha-rasāmṛta-kalayā cāntas tāpam anaghārhasi śamayitum. +atha bhagavaṁs tavāsmābhir akhila-jagad-utpatti-sthiti-laya-nimittāyamāna-divya-māyā-vinodasya sakala-jīva-nikāyānām antar-hṛdayeṣu bahir api ca brahma-pratyag-ātma-svarūpeṇa pradhāna-rūpeṇa ca yathā-deśa-kāla-dehāvasthāna-viśeṣaṁ tad-upādānopalambhakatayānubhavataḥ sarva-pratyaya-sākṣiṇa ākāśa-śarīrasya sākṣāt para-brahmaṇaḥ paramātmanaḥ kiyān iha vārtha-viśeṣo vijñāpanīyaḥ syād visphuliṅgādibhir iva hiraṇya-retasaḥ. +ata eva svayaṁ tad upakalpayāsmākaṁ bhagavataḥ parama-guros tava caraṇa-śata-palāśac-chāyāṁ vividha-vṛjina-saṁsāra-pariśramopaśamanīm upasṛtānāṁ vayaṁ yat-kāmenopasāditāḥ. +atho īśa jahi tvāṣṭraṁgrasantaṁ bhuvana-trayamgrastāni yena naḥ kṛṣṇatejāṁsy astrāyudhāni ca +haṁsāya dahra-nilayāya nirīkṣakāyakṛṣṇāya mṛṣṭa-yaśase nirupakramāyasat-saṅgrahāya bhava-pāntha-nijāśramāptāvante parīṣṭa-gataye haraye namas te +śrī-śuka uvācaathaivam īḍito rājansādaraṁ tri-daśair hariḥsvam upasthānam ākarṇyaprāha tān abhinanditaḥ +śrī-bhagavān uvācaprīto ’haṁ vaḥ sura-śreṣṭhāmad-upasthāna-vidyayāātmaiśvarya-smṛtiḥ puṁsāṁbhaktiś caiva yayā mayi +kiṁ durāpaṁ mayi prītetathāpi vibudharṣabhāḥmayy ekānta-matir nānyanmatto vāñchati tattva-vit +na veda kṛpaṇaḥ śreyaātmano guṇa-vastu-dṛktasya tān icchato yacchedyadi so ’pi tathā-vidhaḥ +svayaṁ niḥśreyasaṁ vidvānna vakty ajñāya karma hina rāti rogiṇo ’pathyaṁvāñchato ’pi bhiṣaktamaḥ +maghavan yāta bhadraṁ vodadhyañcam ṛṣi-sattamamvidyā-vrata-tapaḥ-sāraṁgātraṁ yācata mā ciram +sa vā adhigato dadhyaṅṅaśvibhyāṁ brahma niṣkalamyad vā aśvaśiro nāmatayor amaratāṁ vyadhāt +dadhyaṅṅ ātharvaṇas tvaṣṭrevarmābhedyaṁ mad-ātmakamviśvarūpāya yat prādāttvaṣṭā yat tvam adhās tataḥ +yuṣmabhyaṁ yācito ’śvibhyāṁdharma-jño ’ṅgāni dāsyatitatas tair āyudha-śreṣṭhoviśvakarma-vinirmitaḥyena vṛtra-śiro hartāmat-teja-upabṛṁhitaḥ +tasmin vinihate yūyaṁtejo-’strāyudha-sampadaḥbhūyaḥ prāpsyatha bhadraṁ vona hiṁsanti ca mat-parān +śrī-rājovācasamaḥ priyaḥ suhṛd brahmanbhūtānāṁ bhagavān svayamindrasyārthe kathaṁ daityānavadhīd viṣamo yathā +na hy asyārthaḥ sura-gaṇaiḥsākṣān niḥśreyasātmanaḥnaivāsurebhyo vidveṣonodvegaś cāguṇasya hi +iti naḥ sumahā-bhāganārāyaṇa-guṇān pratisaṁśayaḥ sumahāñ jātastad bhavāṁś chettum arhati +śrī-ṛṣir uvācasādhu pṛṣṭaṁ mahārājahareś caritam adbhutamyad bhāgavata-māhātmyaṁbhagavad-bhakti-vardhanam +nirguṇo ’pi hy ajo ’vyaktobhagavān prakṛteḥ paraḥsva-māyā-guṇam āviśyabādhya-bādhakatāṁ gataḥ +sattvaṁ rajas tama itiprakṛter nātmano guṇāḥna teṣāṁ yugapad rājanhrāsa ullāsa eva vā +jaya-kāle tu sattvasyadevarṣīn rajaso ’surāntamaso yakṣa-rakṣāṁsitat-kālānuguṇo ’bhajat +jyotir-ādir ivābhātisaṅghātān na vivicyatevidanty ātmānam ātma-sthaṁmathitvā kavayo ’ntataḥ +yadā sisṛkṣuḥ pura ātmanaḥ parorajaḥ sṛjaty eṣa pṛthak sva-māyayāsattvaṁ vicitrāsu riraṁsur īśvaraḥśayiṣyamāṇas tama īrayaty asau +kālaṁ carantaṁ sṛjatīśa āśrayaṁpradhāna-pumbhyāṁ nara-deva satya-kṛt +ya eṣa rājann api kāla īśitāsattvaṁ surānīkam ivaidhayaty ataḥtat-pratyanīkān asurān sura-priyorajas-tamaskān pramiṇoty uruśravāḥ +atraivodāhṛtaḥ pūrvamitihāsaḥ surarṣiṇāprītyā mahā-kratau rājanpṛcchate ’jāta-śatrave +dṛṣṭvā mahādbhutaṁ rājārājasūye mahā-kratauvāsudeve bhagavatisāyujyaṁ cedibhū-bhujaḥ +śrī-yudhiṣṭhira uvācaaho aty-adbhutaṁ hy etaddurlabhaikāntinām apivāsudeve pare tattveprāptiś caidyasya vidviṣaḥ +etad veditum icchāmaḥsarva eva vayaṁ munebhagavan-nindayā venodvijais tamasi pātitaḥ +damaghoṣa-sutaḥ pāpaārabhya kala-bhāṣaṇātsampraty amarṣī govindedantavakraś ca durmatiḥ +śapator asakṛd viṣṇuṁyad brahma param avyayamśvitro na jāto jihvāyāṁnāndhaṁ viviśatus tamaḥ +kathaṁ tasmin bhagavatiduravagrāhya-dhāmanipaśyatāṁ sarva-lokānāṁlayam īyatur añjasā +etad bhrāmyati me buddhirdīpārcir iva vāyunābrūhy etad adbhutatamaṁbhagavān hy atra kāraṇam +śrī-bādarāyaṇir uvācarājñas tad vaca ākarṇyanārado bhagavān ṛṣiḥtuṣṭaḥ prāha tam ābhāṣyaśṛṇvatyās tat-sadaḥ kathāḥ +śrī-nārada uvācanindana-stava-satkāra-nyakkārārthaṁ kalevarampradhāna-parayo rājannavivekena kalpitam +hiṁsā tad-abhimānenadaṇḍa-pāruṣyayor yathāvaiṣamyam iha bhūtānāṁmamāham iti pārthiva +yan-nibaddho ’bhimāno ’yaṁtad-vadhāt prāṇināṁ vadhaḥtathā na yasya kaivalyādabhimāno ’khilātmanaḥparasya dama-kartur hihiṁsā kenāsya kalpyate +tasmād vairānubandhenanirvaireṇa bhayena vāsnehāt kāmena vā yuñjyātkathañcin nekṣate pṛthak +yathā vairānubandhenamartyas tan-mayatām iyātna tathā bhakti-yogenaiti me niścitā matiḥ +kīṭaḥ peśaskṛtā ruddhaḥkuḍyāyāṁ tam anusmaransaṁrambha-bhaya-yogenavindate tat-svarūpatām +kāmād dveṣād bhayāt snehādyathā bhaktyeśvare manaḥāveśya tad-aghaṁ hitvābahavas tad-gatiṁ gatāḥ +gopyaḥ kāmād bhayāt kaṁsodveṣāc caidyādayo nṛpāḥsambandhād vṛṣṇayaḥ snehādyūyaṁ bhaktyā vayaṁ vibho +katamo ’pi na venaḥ syātpañcānāṁ puruṣaṁ pratitasmāt kenāpy upāyenamanaḥ kṛṣṇe niveśayet +mātṛ-ṣvasreyo vaś caidyodantavakraś ca pāṇḍavapārṣada-pravarau viṣṇorvipra-śāpāt pada-cyutau +śrī-yudhiṣṭhira uvācakīdṛśaḥ kasya vā śāpohari-dāsābhimarśanaḥaśraddheya ivābhātiharer ekāntināṁ bhavaḥ +dehendriyāsu-hīnānāṁvaikuṇṭha-pura-vāsināmdeha-sambandha-sambaddhametad ākhyātum arhasi +śrī-nārada uvācaekadā brahmaṇaḥ putrāviṣṇu-lokaṁ yadṛcchayāsanandanādayo jagmuścaranto bhuvana-trayam +pañca-ṣaḍḍhāyanārbhābhāḥpūrveṣām api pūrvajāḥdig-vāsasaḥ śiśūn matvādvāḥ-sthau tān pratyaṣedhatām +aśapan kupitā evaṁyuvāṁ vāsaṁ na cārhathaḥrajas-tamobhyāṁ rahitepāda-mūle madhudviṣaḥpāpiṣṭhām āsurīṁ yoniṁbāliśau yātam āśv ataḥ +evaṁ śaptau sva-bhavanātpatantau tau kṛpālubhiḥproktau punar janmabhir vāṁtribhir lokāya kalpatām +jajñāte tau diteḥ putraudaitya-dānava-vanditauhiraṇyakaśipur jyeṣṭhohiraṇyākṣo ’nujas tataḥ +hato hiraṇyakaśipurhariṇā siṁha-rūpiṇāhiraṇyākṣo dharoddhārebibhratā śaukaraṁ vapuḥ +hiraṇyakaśipuḥ putraṁprahlādaṁ keśava-priyamjighāṁsur akaron nānāyātanā mṛtyu-hetave +taṁ sarva-bhūtātma-bhūtaṁpraśāntaṁ sama-darśanambhagavat-tejasā spṛṣṭaṁnāśaknod dhantum udyamaiḥ +tatas tau rākṣasau jātaukeśinyāṁ viśravaḥ-sutaurāvaṇaḥ kumbhakarṇaś casarva-lokopatāpanau +tatrāpi rāghavo bhūtvānyahanac chāpa-muktayerāma-vīryaṁ śroṣyasi tvaṁmārkaṇḍeya-mukhāt prabho +tāv atra kṣatriyau jātaumātṛ-ṣvasrātmajau tavaadhunā śāpa-nirmuktaukṛṣṇa-cakra-hatāṁhasau +vairānubandha-tīvreṇadhyānenācyuta-sātmatāmnītau punar hareḥ pārśvaṁjagmatur viṣṇu-pārṣadau +śrī-yudhiṣṭhira uvācavidveṣo dayite putrekatham āsīn mahātmanibrūhi me bhagavan yenaprahlādasyācyutātmatā +śrī-nārada uvācabhakti-yogasya tat sarvamantarāyatayārbhakaḥmanyamāno hṛṣīkeśaṁsmayamāna uvāca ha +śrī-prahrāda uvācamā māṁ pralobhayotpattyāsaktaṁ kāmeṣu tair varaiḥtat-saṅga-bhīto nirviṇṇomumukṣus tvām upāśritaḥ +bhṛtya-lakṣaṇa-jijñāsurbhaktaṁ kāmeṣv acodayatbhavān saṁsāra-bījeṣuhṛdaya-granthiṣu prabho +nānyathā te ’khila-guroghaṭeta karuṇātmanaḥyas ta āśiṣa āśāstena sa bhṛtyaḥ sa vai vaṇik +āśāsāno na vai bhṛtyaḥsvāminy āśiṣa ātmanaḥna svāmī bhṛtyataḥ svāmyamicchan yo rāti cāśiṣaḥ +ahaṁ tv akāmas tvad-bhaktastvaṁ ca svāmy anapāśrayaḥnānyathehāvayor arthorāja-sevakayor iva +yadi dāsyasi me kāmānvarāṁs tvaṁ varadarṣabhakāmānāṁ hṛdy asaṁrohaṁbhavatas tu vṛṇe varam +indriyāṇi manaḥ prāṇaātmā dharmo dhṛtir matiḥhrīḥ śrīs tejaḥ smṛtiḥ satyaṁyasya naśyanti janmanā +vimuñcati yadā kāmānmānavo manasi sthitāntarhy eva puṇḍarīkākṣabhagavattvāya kalpate +oṁ namo bhagavate tubhyaṁpuruṣāya mahātmaneharaye ’dbhuta-siṁhāyabrahmaṇe paramātmane +śrī-bhagavān uvācanaikāntino me mayi jātv ihāśiṣaāśāsate ’mutra ca ye bhavad-vidhāḥtathāpi manvantaram etad atradaityeśvarāṇām anubhuṅkṣva bhogān +kathā madīyā juṣamāṇaḥ priyās tvamāveśya mām ātmani santam ekamsarveṣu bhūteṣv adhiyajñam īśaṁyajasva yogena ca karma hinvan +bhogena puṇyaṁ kuśalena pāpaṁkalevaraṁ kāla-javena hitvākīrtiṁ viśuddhāṁ sura-loka-gītāṁvitāya mām eṣyasi mukta-bandhaḥ +ya etat kīrtayen mahyaṁtvayā gītam idaṁ naraḥtvāṁ ca māṁ ca smaran kālekarma-bandhāt pramucyate +śrī-prahrāda uvācavaraṁ varaya etat tevaradeśān maheśvarayad anindat pitā metvām avidvāṁs teja aiśvaram +śrī-bhagavān uvācatriḥ-saptabhiḥ pitā pūtaḥpitṛbhiḥ saha te ’naghayat sādho ’sya kule jātobhavān vai kula-pāvanaḥ +yatra yatra ca mad-bhaktāḥpraśāntāḥ sama-darśinaḥsādhavaḥ samudācārāste pūyante ’pi kīkaṭāḥ +sarvātmanā na hiṁsantibhūta-grāmeṣu kiñcanauccāvaceṣu daityendramad-bhāva-vigata-spṛhāḥ +bhavanti puruṣā lokemad-bhaktās tvām anuvratāḥbhavān me khalu bhaktānāṁsarveṣāṁ pratirūpa-dhṛk +kuru tvaṁ preta-kṛtyānipituḥ pūtasya sarvaśaḥmad-aṅga-sparśanenāṅgalokān yāsyati suprajāḥ +pitryaṁ ca sthānam ātiṣṭhayathoktaṁ brahmavādibhiḥmayy āveśya manas tātakuru karmāṇi mat-paraḥ +śrī-nārada uvācaprahrādo ’pi tathā cakrepitur yat sāmparāyikamyathāha bhagavān rājannabhiṣikto dvijātibhiḥ +prasāda-sumukhaṁ dṛṣṭvābrahmā narahariṁ harimstutvā vāgbhiḥ pavitrābhiḥprāha devādibhir vṛtaḥ +śrī-brahmovācadeva-devākhilādhyakṣabhūta-bhāvana pūrvajadiṣṭyā te nihataḥ pāpoloka-santāpano ’suraḥ +yo ’sau labdha-varo mattona vadhyo mama sṛṣṭibhiḥtapo-yoga-balonnaddhaḥsamasta-nigamān ahan +diṣṭyā tat-tanayaḥ sādhurmahā-bhāgavato ’rbhakaḥtvayā vimocito mṛtyordiṣṭyā tvāṁ samito ’dhunā +etad vapus te bhagavandhyāyataḥ paramātmanaḥsarvato goptṛ santrāsānmṛtyor api jighāṁsataḥ +śrī-bhagavān uvācamaivaṁ vibho ’surāṇāṁ tepradeyaḥ padma-sambhavavaraḥ krūra-nisargāṇāmahīnām amṛtaṁ yathā +śrī-nārada uvācaity uktvā bhagavān rājaṁstataś cāntardadhe hariḥadṛśyaḥ sarva-bhūtānāṁpūjitaḥ parameṣṭhinā +tataḥ sampūjya śirasāvavande parameṣṭhinambhavaṁ prajāpatīn devānprahrādo bhagavat-kalāḥ +tataḥ kāvyādibhiḥ sārdhaṁmunibhiḥ kamalāsanaḥdaityānāṁ dānavānāṁ caprahrādam akarot patim +pratinandya tato devāḥprayujya paramāśiṣaḥsva-dhāmāni yayū rājanbrahmādyāḥ pratipūjitāḥ +evaṁ ca pārṣadau viṣṇoḥputratvaṁ prāpitau diteḥhṛdi sthitena hariṇāvaira-bhāvena tau hatau +punaś ca vipra-śāpenarākṣasau tau babhūvatuḥkumbhakarṇa-daśa-grīvauhatau tau rāma-vikramaiḥ +śayānau yudhi nirbhinna-hṛdayau rāma-śāyakaiḥtac-cittau jahatur dehaṁyathā prāktana-janmani +tāv ihātha punar jātauśiśupāla-karūṣa-jauharau vairānubandhenapaśyatas te samīyatuḥ +enaḥ pūrva-kṛtaṁ yat tadrājānaḥ kṛṣṇa-vairiṇaḥjahus te ’nte tad-ātmānaḥkīṭaḥ peśaskṛto yathā +yathā yathā bhagavatobhaktyā paramayābhidānṛpāś caidyādayaḥ sātmyaṁhares tac-cintayā yayuḥ +ākhyātaṁ sarvam etat teyan māṁ tvaṁ paripṛṣṭavāndamaghoṣa-sutādīnāṁhareḥ sātmyam api dviṣām +eṣā brahmaṇya-devasyakṛṣṇasya ca mahātmanaḥavatāra-kathā puṇyāvadho yatrādi-daityayoḥ +prahrādasyānucaritaṁmahā-bhāgavatasya cabhaktir jñānaṁ viraktiś cayāthārthyaṁ cāsya vai hareḥ +dharmo bhāgavatānāṁ cabhagavān yena gamyateākhyāne ’smin samāmnātamādhyātmikam aśeṣataḥ +ya etat puṇyam ākhyānaṁviṣṇor vīryopabṛṁhitamkīrtayec chraddhayā śrutvākarma-pāśair vimucyate +etad ya ādi-puruṣasya mṛgendra-līlāṁdaityendra-yūtha-pa-vadhaṁ prayataḥ paṭhetadaityātmajasya ca satāṁ pravarasya puṇyaṁśrutvānubhāvam akuto-bhayam eti lokam +yūyaṁ nṛ-loke bata bhūri-bhāgālokaṁ punānā munayo ’bhiyantiyeṣāṁ gṛhān āvasatīti sākṣādgūḍhaṁ paraṁ brahma manuṣya-liṅgam +sa vā ayaṁ brahma mahad-vimṛgya-kaivalya-nirvāṇa-sukhānubhūtiḥpriyaḥ suhṛd vaḥ khalu mātuleyaātmārhaṇīyo vidhi-kṛd guruś ca +na yasya sākṣād bhava-padmajādibhīrūpaṁ dhiyā vastutayopavarṇitammaunena bhaktyopaśamena pūjitaḥprasīdatām eṣa sa sātvatāṁ patiḥ +sa eṣa bhagavān rājanvyatanod vihataṁ yaśaḥpurā rudrasya devasyamayenānanta-māyinā +rājovācakasmin karmaṇi devasyamayo ’hañ jagad-īśituḥyathā copacitā kīrtiḥkṛṣṇenānena kathyatām +śrī-nārada uvācanirjitā asurā devairyudhy anenopabṛṁhitaiḥmāyināṁ paramācāryaṁmayaṁ śaraṇam āyayuḥ +sa nirmāya puras tisrohaimī-raupyāyasīr vibhuḥdurlakṣyāpāya-saṁyogādurvitarkya-paricchadāḥ +tatas te seśvarā lokāupāsādyeśvaraṁ natāḥtrāhi nas tāvakān devavinaṣṭāṁs tripurālayaiḥ +athānugṛhya bhagavānmā bhaiṣṭeti surān vibhuḥśaraṁ dhanuṣi sandhāyapureṣv astraṁ vyamuñcata +tato ’gni-varṇā iṣavautpetuḥ sūrya-maṇḍalātyathā mayūkha-sandohānādṛśyanta puro yataḥ +taiḥ spṛṣṭā vyasavaḥ sarvenipetuḥ sma puraukasaḥtān ānīya mahā-yogīmayaḥ kūpa-rase ’kṣipat +siddhāmṛta-rasa-spṛṣṭāvajra-sārā mahaujasaḥuttasthur megha-dalanāvaidyutā iva vahnayaḥ +vilokya bhagna-saṅkalpaṁvimanaskaṁ vṛṣa-dhvajamtadāyaṁ bhagavān viṣṇustatropāyam akalpayat +vatsaś cāsīt tadā brahmāsvayaṁ viṣṇur ayaṁ hi gauḥpraviśya tripuraṁ kālerasa-kūpāmṛtaṁ papau +te ’surā hy api paśyantona nyaṣedhan vimohitāḥtad vijñāya mahā-yogīrasa-pālān idaṁ jagausmayan viśokaḥ śokārtānsmaran daiva-gatiṁ ca tām +devo ’suro naro ’nyo vāneśvaro ’stīha kaścanaātmano ’nyasya vā diṣṭaṁdaivenāpohituṁ dvayoḥ +athāsau śaktibhiḥ svābhiḥśambhoḥ prādhānikaṁ vyadhātdharma-jñāna-virakty-ṛddhi-tapo-vidyā-kriyādibhiḥ +śaraṁ dhanuṣi sandhāyamuhūrte ’bhijitīśvaraḥdadāha tena durbhedyāharo ’tha tripuro nṛpa +divi dundubhayo nedurvimāna-śata-saṅkulāḥdevarṣi-pitṛ-siddheśājayeti kusumotkaraiḥavākirañ jagur hṛṣṭānanṛtuś cāpsaro-gaṇāḥ +evaṁ dagdhvā puras tisrobhagavān pura-hā nṛpabrahmādibhiḥ stūyamānaḥsvaṁ dhāma pratyapadyata +evaṁ vidhāny asya hareḥ sva-māyayāviḍambamānasya nṛ-lokam ātmanaḥvīryāṇi gītāny ṛṣibhir jagad-gurorlokaṁ punānāny aparaṁ vadāmi kim +śrī-śuka uvācaśrutvehitaṁ sādhu sabhā-sabhājitaṁmahattamāgraṇya urukramātmanaḥyudhiṣṭhiro daitya-pater mudānvitaḥpapraccha bhūyas tanayaṁ svayambhuvaḥ +śrī-yudhiṣṭhira uvācabhagavan śrotum icchāminṛṇāṁ dharmaṁ sanātanamvarṇāśramācāra-yutaṁyat pumān vindate param +bhavān prajāpateḥ sākṣādātmajaḥ parameṣṭhinaḥsutānāṁ sammato brahmaṁstapo-yoga-samādhibhiḥ +nārāyaṇa-parā viprādharmaṁ guhyaṁ paraṁ viduḥkaruṇāḥ sādhavaḥ śāntāstvad-vidhā na tathāpare +śrī-nārada uvācanatvā bhagavate ’jāyalokānāṁ dharma-setavevakṣye sanātanaṁ dharmaṁnārāyaṇa-mukhāc chrutam +yo ’vatīryātmano ’ṁśenadākṣāyaṇyāṁ tu dharmataḥlokānāṁ svastaye ’dhyāstetapo badarikāśrame +dharma-mūlaṁ hi bhagavānsarva-vedamayo hariḥsmṛtaṁ ca tad-vidāṁ rājanyena cātmā prasīdati +satyaṁ dayā tapaḥ śaucaṁtitikṣekṣā śamo damaḥahiṁsā brahmacaryaṁ catyāgaḥ svādhyāya ārjavam +saṁskārā yatrāvicchinnāḥsa dvijo ’jo jagāda yamijyādhyayana-dānānivihitāni dvijanmanāmjanma-karmāvadātānāṁkriyāś cāśrama-coditāḥ +viprasyādhyayanādīniṣaḍ-anyasyāpratigrahaḥrājño vṛttiḥ prajā-gopturaviprād vā karādibhiḥ +vaiśyas tu vārtā-vṛttiḥ syānnityaṁ brahma-kulānugaḥśūdrasya dvija-śuśrūṣāvṛttiś ca svāmino bhavet +vārtā vicitrā śālīna-yāyāvara-śiloñchanamvipra-vṛttiś caturdheyaṁśreyasī cottarottarā +jaghanyo nottamāṁ vṛttimanāpadi bhajen naraḥṛte rājanyam āpatsusarveṣām api sarvaśaḥ +ṛtāmṛtābhyāṁ jīvetamṛtena pramṛtena vāsatyānṛtābhyām api vāna śva-vṛttyā kadācana +śamo damas tapaḥ śaucaṁsantoṣaḥ kṣāntir ārjavamjñānaṁ dayācyutātmatvaṁsatyaṁ ca brahma-lakṣaṇam +śauryaṁ vīryaṁ dhṛtis tejastyāgaś cātmajayaḥ kṣamābrahmaṇyatā prasādaś casatyaṁ ca kṣatra-lakṣaṇam +deva-gurv-acyute bhaktistri-varga-paripoṣaṇamāstikyam udyamo nityaṁnaipuṇyaṁ vaiśya-lakṣaṇam +śūdrasya sannatiḥ śaucaṁsevā svāminy amāyayāamantra-yajño hy asteyaṁsatyaṁ go-vipra-rakṣaṇam +strīṇāṁ ca pati-devānāṁtac-chuśrūṣānukūlatātad-bandhuṣv anuvṛttiś canityaṁ tad-vrata-dhāraṇam +sammārjanopalepābhyāṁgṛha-maṇḍana-vartanaiḥsvayaṁ ca maṇḍitā nityaṁparimṛṣṭa-paricchadā +santuṣṭālolupā dakṣādharma-jñā priya-satya-vākapramattā śuciḥ snigdhāpatiṁ tv apatitaṁ bhajet +yā patiṁ hari-bhāvenabhajet śrīr iva tat-parāhary-ātmanā harer lokepatyā śrīr iva modate +vṛttiḥ saṅkara-jātīnāṁtat-tat-kula-kṛtā bhavetacaurāṇām apāpānāmantyajāntevasāyinām +prāyaḥ sva-bhāva-vihitonṛṇāṁ dharmo yuge yugeveda-dṛgbhiḥ smṛto rājanpretya ceha ca śarma-kṛt +vṛttyā sva-bhāva-kṛtayāvartamānaḥ sva-karma-kṛthitvā sva-bhāva-jaṁ karmaśanair nirguṇatām iyāt +upyamānaṁ muhuḥ kṣetraṁsvayaṁ nirvīryatām iyātna kalpate punaḥ sūtyaiuptaṁ bījaṁ ca naśyati +yasya yal lakṣaṇaṁ proktaṁpuṁso varṇābhivyañjakamyad anyatrāpi dṛśyetatat tenaiva vinirdiśet +śrī-nārada uvācabrahmacārī gurukulevasan dānto guror hitamācaran dāsavan nīcogurau sudṛḍha-sauhṛdaḥ +sāyaṁ prātar upāsītagurv-agny-arka-surottamānsandhye ubhe ca yata-vāgjapan brahma samāhitaḥ +chandāṁsy adhīyīta gurorāhūtaś cet suyantritaḥupakrame ’vasāne cacaraṇau śirasā namet +mekhalājina-vāsāṁsijaṭā-daṇḍa-kamaṇḍalūnbibhṛyād upavītaṁ cadarbha-pāṇir yathoditam +sāyaṁ prātaś cared bhaikṣyaṁgurave tan nivedayetbhuñjīta yady anujñātono ced upavaset kvacit +suśīlo mita-bhug dakṣaḥśraddadhāno jitendriyaḥyāvad-arthaṁ vyavaharetstrīṣu strī-nirjiteṣu ca +varjayet pramadā-gāthāmagṛhastho bṛhad-vrataḥindriyāṇi pramāthīniharanty api yater manaḥ +keśa-prasādhanonmarda-snapanābhyañjanādikamguru-strībhir yuvatibhiḥkārayen nātmano yuvā +nanv agniḥ pramadā nāmaghṛta-kumbha-samaḥ pumānsutām api raho jahyādanyadā yāvad-artha-kṛt +kalpayitvātmanā yāvadābhāsam idam īśvaraḥdvaitaṁ tāvan na viramettato hy asya viparyayaḥ +etat sarvaṁ gṛhasthasyasamāmnātaṁ yater apiguru-vṛttir vikalpenagṛhasthasyartu-gāminaḥ +añjanābhyañjanonmarda-stry-avalekhāmiṣaṁ madhusrag-gandha-lepālaṅkārāṁstyajeyur ye bṛhad-vratāḥ +uṣitvaivaṁ gurukuledvijo ’dhītyāvabudhya catrayīṁ sāṅgopaniṣadaṁyāvad-arthaṁ yathā-balam +agnau gurāv ātmani casarva-bhūteṣv adhokṣajambhūtaiḥ sva-dhāmabhiḥ paśyedapraviṣṭaṁ praviṣṭavat +evaṁ vidho brahmacārīvānaprastho yatir gṛhīcaran vidita-vijñānaḥparaṁ brahmādhigacchati +vānaprasthasya vakṣyāminiyamān muni-sammatānyān āsthāya munir gacchedṛṣi-lokam uhāñjasā +na kṛṣṭa-pacyam aśnīyādakṛṣṭaṁ cāpy akālataḥagni-pakvam athāmaṁ vāarka-pakvam utāharet +vanyaiś caru-puroḍāśānnirvapet kāla-coditānlabdhe nave nave ’nnādyepurāṇaṁ ca parityajet +agny-artham eva śaraṇamuṭajaṁ vādri-kandaramśrayeta hima-vāyv-agni-varṣārkātapa-ṣāṭ svayam +keśa-roma-nakha-śmaśru-malāni jaṭilo dadhatkamaṇḍalv-ajine daṇḍa-valkalāgni-paricchadān +cared vane dvādaśābdānaṣṭau vā caturo muniḥdvāv ekaṁ vā yathā buddhirna vipadyeta kṛcchrataḥ +yadākalpaḥ sva-kriyāyāṁvyādhibhir jarayāthavāānvīkṣikyāṁ vā vidyāyāṁkuryād anaśanādikam +ātmany agnīn samāropyasannyasyāhaṁ mamātmatāmkāraṇeṣu nyaset samyaksaṅghātaṁ tu yathārhataḥ +khe khāni vāyau niśvāsāṁstejaḥsūṣmāṇam ātmavānapsv asṛk-śleṣma-pūyānikṣitau śeṣaṁ yathodbhavam +vācam agnau savaktavyāmindre śilpaṁ karāv apipadāni gatyā vayasiratyopasthaṁ prajāpatau +mano manorathaiś candrebuddhiṁ bodhyaiḥ kavau parekarmāṇy adhyātmanā rudreyad-aham mamatā-kriyā +ity akṣaratayātmānaṁcin-mātram avaśeṣitamjñātvādvayo ’tha virameddagdha-yonir ivānalaḥ +śrī-nārada uvācakalpas tv evaṁ parivrajyadeha-mātrāvaśeṣitaḥgrāmaika-rātra-vidhinānirapekṣaś caren mahīm +bibhṛyād yady asau vāsaḥkaupīnācchādanaṁ paramtyaktaṁ na liṅgād daṇḍāderanyat kiñcid anāpadi +eka eva cared bhikṣurātmārāmo ’napāśrayaḥsarva-bhūta-suhṛc-chāntonārāyaṇa-parāyaṇaḥ +paśyed ātmany ado viśvaṁpare sad-asato ’vyayeātmānaṁ ca paraṁ brahmasarvatra sad-asan-maye +supti-prabodhayoḥ sandhāvātmano gatim ātma-dṛkpaśyan bandhaṁ ca mokṣaṁ camāyā-mātraṁ na vastutaḥ +nābhinanded dhruvaṁ mṛtyumadhruvaṁ vāsya jīvitamkālaṁ paraṁ pratīkṣetabhūtānāṁ prabhavāpyayam +nāsac-chāstreṣu sajjetanopajīveta jīvikāmvāda-vādāṁs tyajet tarkānpakṣaṁ kaṁca na saṁśrayet +na śiṣyān anubadhnītagranthān naivābhyased bahūnna vyākhyām upayuñjītanārambhān ārabhet kvacit +na yater āśramaḥ prāyodharma-hetur mahātmanaḥśāntasya sama-cittasyabibhṛyād uta vā tyajet +avyakta-liṅgo vyaktārthomanīṣy unmatta-bālavatkavir mūkavad ātmānaṁsa dṛṣṭyā darśayen nṛṇām +atrāpy udāharantīmamitihāsaṁ purātanamprahrādasya ca saṁvādaṁmuner ājagarasya ca +taṁ śayānaṁ dharopasthekāveryāṁ sahya-sānunirajas-valais tanū-deśairnigūḍhāmala-tejasam +karmaṇākṛtibhir vācāliṅgair varṇāśramādibhiḥna vidanti janā yaṁ vaiso ’sāv iti na veti ca +taṁ natvābhyarcya vidhivatpādayoḥ śirasā spṛśanvivitsur idam aprākṣīnmahā-bhāgavato ’suraḥ +bibharṣi kāyaṁ pīvānaṁsodyamo bhogavān yathā +na te śayānasya nirudyamasyabrahman nu hārtho yata eva bhogaḥabhogino ’yaṁ tava vipra dehaḥpīvā yatas tad vada naḥ kṣamaṁ cet +kaviḥ kalpo nipuṇa-dṛkcitra-priya-kathaḥ samaḥlokasya kurvataḥ karmaśeṣe tad-vīkṣitāpi vā +śrī-nārada uvācasa itthaṁ daitya-patināparipṛṣṭo mahā-muniḥsmayamānas tam abhyāhatad-vāg-amṛta-yantritaḥ +śrī-brāhmaṇa uvācavededam asura-śreṣṭhabhavān nanv ārya-sammataḥīhoparamayor nṝṇāṁpadāny adhyātma-cakṣuṣā +yasya nārāyaṇo devobhagavān hṛd-gataḥ sadābhaktyā kevalayājñānaṁdhunoti dhvāntam arkavat +tathāpi brūmahe praśnāṁstava rājan yathā-śrutamsambhāṣaṇīyo hi bhavānātmanaḥ śuddhim icchatā +tṛṣṇayā bhava-vāhinyāyogyaiḥ kāmair apūryayākarmāṇi kāryamāṇo ’haṁnānā-yoniṣu yojitaḥ +yadṛcchayā lokam imaṁprāpitaḥ karmabhir bhramansvargāpavargayor dvāraṁtiraścāṁ punar asya ca +tatrāpi dam-patīnāṁ casukhāyānyāpanuttayekarmāṇi kurvatāṁ dṛṣṭvānivṛtto ’smi viparyayam +sukham asyātmano rūpaṁsarvehoparatis tanuḥmanaḥ-saṁsparśajān dṛṣṭvābhogān svapsyāmi saṁviśan +ity etad ātmanaḥ svārthaṁsantaṁ vismṛtya vai pumānvicitrām asati dvaiteghorām āpnoti saṁsṛtim +jalaṁ tad-udbhavaiś channaṁhitvājño jala-kāmyayāmṛgatṛṣṇām upādhāvettathānyatrārtha-dṛk svataḥ +dehādibhir daiva-tantrairātmanaḥ sukham īhataḥduḥkhātyayaṁ cānīśasyakriyā moghāḥ kṛtāḥ kṛtāḥ +ādhyātmikādibhir duḥkhairavimuktasya karhicitmartyasya kṛcchropanatairarthaiḥ kāmaiḥ kriyeta kim +paśyāmi dhanināṁ kleśaṁlubdhānām ajitātmanāmbhayād alabdha-nidrāṇāṁsarvato ’bhiviśaṅkinām +rājataś caurataḥ śatroḥsva-janāt paśu-pakṣitaḥarthibhyaḥ kālataḥ svasmānnityaṁ prāṇārthavad bhayam +śoka-moha-bhaya-krodha-rāga-klaibya-śramādayaḥyan-mūlāḥ syur nṛṇāṁ jahyātspṛhāṁ prāṇārthayor budhaḥ +madhukāra-mahā-sarpauloke ’smin no gurūttamauvairāgyaṁ paritoṣaṁ caprāptā yac-chikṣayā vayam +virāgaḥ sarva-kāmebhyaḥśikṣito me madhu-vratātkṛcchrāptaṁ madhuvad vittaṁhatvāpy anyo haret patim +anīhaḥ parituṣṭātmāyadṛcchopanatād ahamno cec chaye bahv-ahānimahāhir iva sattvavān +kvacid alpaṁ kvacid bhūribhuñje ’nnaṁ svādv asvādu vākvacid bhūri guṇopetaṁguṇa-hīnam uta kvacit +kṣaumaṁ dukūlam ajinaṁcīraṁ valkalam eva vāvase ’nyad api samprāptaṁdiṣṭa-bhuk tuṣṭa-dhīr aham +kvacic chaye dharopasthetṛṇa-parṇāśma-bhasmasukvacit prāsāda-paryaṅkekaśipau vā parecchayā +kvacit snāto ’nuliptāṅgaḥsuvāsāḥ sragvy alaṅkṛtaḥrathebhāśvaiś care kvāpidig-vāsā grahavad vibho +nāhaṁ ninde na ca staumisva-bhāva-viṣamaṁ janameteṣāṁ śreya āśāseutaikātmyaṁ mahātmani +vikalpaṁ juhuyāc cittautāṁ manasy artha-vibhramemano vaikārike hutvātaṁ māyāyāṁ juhoty anu +ātmānubhūtau tāṁ māyāṁjuhuyāt satya-dṛṅ muniḥtato nirīho virametsvānubhūty-ātmani sthitaḥ +svātma-vṛttaṁ mayetthaṁ tesuguptam api varṇitamvyapetaṁ loka-śāstrābhyāṁbhavān hi bhagavat-paraḥ +śrī-nārada uvācadharmaṁ pāramahaṁsyaṁ vaimuneḥ śrutvāsureśvaraḥpūjayitvā tataḥ prītaāmantrya prayayau gṛham +śrī-yudhiṣṭhira uvācagṛhastha etāṁ padavīṁvidhinā yena cāñjasāyāyād deva-ṛṣe brūhimādṛśo gṛha-mūḍha-dhīḥ +śrī-nārada uvācagṛheṣv avasthito rājankriyāḥ kurvan yathocitāḥvāsudevārpaṇaṁ sākṣādupāsīta mahā-munīn +śṛṇvan bhagavato ’bhīkṣṇamavatāra-kathāmṛtamśraddadhāno yathā-kālamupaśānta-janāvṛtaḥ +yāvad-artham upāsīnodehe gehe ca paṇḍitaḥvirakto raktavat tatranṛ-loke naratāṁ nyaset +jñātayaḥ pitarau putrābhrātaraḥ suhṛdo ’pareyad vadanti yad icchanticānumodeta nirmamaḥ +divyaṁ bhaumaṁ cāntarīkṣaṁvittam acyuta-nirmitamtat sarvam upayuñjānaetat kuryāt svato budhaḥ +yāvad bhriyeta jaṭharaṁtāvat svatvaṁ hi dehināmadhikaṁ yo ’bhimanyetasa steno daṇḍam arhati +mṛgoṣṭra-khara-markākhu-sarīsṛp khaga-makṣikāḥātmanaḥ putravat paśyettair eṣām antaraṁ kiyat +tri-vargaṁ nātikṛcchreṇabhajeta gṛha-medhy apiyathā-deśaṁ yathā-kālaṁyāvad-daivopapāditam +āśvāghānte ’vasāyibhyaḥkāmān saṁvibhajed yathāapy ekām ātmano dārāṁnṛṇāṁ svatva-graho yataḥ +jahyād yad-arthe svān prāṇānhanyād vā pitaraṁ gurumtasyāṁ svatvaṁ striyāṁ jahyādyas tena hy ajito jitaḥ +kṛmi-viḍ-bhasma-niṣṭhāntaṁkvedaṁ tucchaṁ kalevaramkva tadīya-ratir bhāryākvāyam ātmā nabhaś-chadiḥ +siddhair yajñāvaśiṣṭārthaiḥkalpayed vṛttim ātmanaḥśeṣe svatvaṁ tyajan prājñaḥpadavīṁ mahatām iyāt +devān ṛṣīn nṛ-bhūtānipitṝn ātmānam anvahamsva-vṛttyāgata-vittenayajeta puruṣaṁ pṛthak +yarhy ātmano ’dhikārādyāḥsarvāḥ syur yajña-sampadaḥvaitānikena vidhināagni-hotrādinā yajet +na hy agni-mukhato ’yaṁ vaibhagavān sarva-yajña-bhukijyeta haviṣā rājanyathā vipra-mukhe hutaiḥ +tasmād brāhmaṇa-deveṣumartyādiṣu yathārhataḥtais taiḥ kāmair yajasvainaṁkṣetra-jñaṁ brāhmaṇān anu +kuryād apara-pakṣīyaṁmāsi prauṣṭha-pade dvijaḥśrāddhaṁ pitror yathā-vittaṁtad-bandhūnāṁ ca vittavān +ayane viṣuve kuryādvyatīpāte dina-kṣayecandrādityoparāge cadvādaśyāṁ śravaṇeṣu ca +ta ete śreyasaḥ kālānṝṇāṁ śreyo-vivardhanāḥkuryāt sarvātmanaiteṣuśreyo ’moghaṁ tad-āyuṣaḥ +eṣu snānaṁ japo homovrataṁ deva-dvijārcanampitṛ-deva-nṛ-bhūtebhyoyad dattaṁ tad dhy anaśvaram +saṁskāra-kālo jāyāyāapatyasyātmanas tathāpreta-saṁsthā mṛtāhaś cakarmaṇy abhyudaye nṛpa +atha deśān pravakṣyāmidharmādi-śreya-āvahānsa vai puṇyatamo deśaḥsat-pātraṁ yatra labhyate +yatra yatra harer arcāsa deśaḥ śreyasāṁ padamyatra gaṅgādayo nadyaḥpurāṇeṣu ca viśrutāḥ +sarāṁsi puṣkarādīnikṣetrāṇy arhāśritāny utakurukṣetraṁ gaya-śiraḥprayāgaḥ pulahāśramaḥ +pātraṁ tv atra niruktaṁ vaikavibhiḥ pātra-vittamaiḥharir evaika urvīśayan-mayaṁ vai carācaram +devarṣy-arhatsu vai satsutatra brahmātmajādiṣurājan yad agra-pūjāyāṁmataḥ pātratayācyutaḥ +jīva-rāśibhir ākīrṇaaṇḍa-kośāṅghripo mahāntan-mūlatvād acyutejyāsarva-jīvātma-tarpaṇam +purāṇy anena sṛṣṭāninṛ-tiryag-ṛṣi-devatāḥśete jīvena rūpeṇapureṣu puruṣo hy asau +teṣv eva bhagavān rājaṁstāratamyena vartatetasmāt pātraṁ hi puruṣoyāvān ātmā yatheyate +dṛṣṭvā teṣāṁ mitho nṛṇāmavajñānātmatāṁ nṛpatretādiṣu harer arcākriyāyai kavibhiḥ kṛtā +tato ’rcāyāṁ hariṁ kecitsaṁśraddhāya saparyayāupāsata upāstāpinārthadā puruṣa-dviṣām +puruṣeṣv api rājendrasupātraṁ brāhmaṇaṁ viduḥtapasā vidyayā tuṣṭyādhatte vedaṁ hares tanum +nanv asya brāhmaṇā rājankṛṣṇasya jagad-ātmanaḥpunantaḥ pāda-rajasātri-lokīṁ daivataṁ mahat +jñāna-niṣṭhāya deyānikavyāny ānantyam icchatādaive ca tad-abhāve syāditarebhyo yathārhataḥ +jñāna-niṣṭhāya deyānikavyāny ānantyam icchatādaive ca tad-abhāve syāditarebhyo yathārhataḥ +jñāna-niṣṭhāya deyānikavyāny ānantyam icchatādaive ca tad-abhāve syāditarebhyo yathārhataḥ +jñāna-niṣṭhāya deyānikavyāny ānantyam icchatādaive ca tad-abhāve syāditarebhyo yathārhataḥ +jñāna-niṣṭhāya deyānikavyāny ānantyam icchatādaive ca tad-abhāve syāditarebhyo yathārhataḥ +jñāna-niṣṭhāya deyānikavyāny ānantyam icchatādaive ca tad-abhāve syāditarebhyo yathārhataḥ +dvau daive pitṛ-kārye trīnekaikam ubhayatra vābhojayet susamṛddho ’piśrāddhe kuryān na vistaram +deśa-kālocita-śraddhā-dravya-pātrārhaṇāni casamyag bhavanti naitānivistarāt sva-janārpaṇāt +devarṣi-pitṛ-bhūtebhyaātmane sva-janāya caannaṁ saṁvibhajan paśyetsarvaṁ tat puruṣātmakam +eke karmamayān yajñānjñānino yajña-vittamāḥātma-saṁyamane ’nīhājuhvati jñāna-dīpite +dravya-yajñair yakṣyamāṇaṁdṛṣṭvā bhūtāni bibhyatieṣa mākaruṇo hanyādataj-jño hy asu-tṛp dhruvam +tasmād daivopapannenamuny-annenāpi dharmavitsantuṣṭo ’har ahaḥ kuryānnitya-naimittikīḥ kriyāḥ +vidharmaḥ para-dharmaś caābhāsa upamā chalaḥadharma-śākhāḥ pañcemādharma-jño ’dharmavat tyajet +dharma-bādho vidharmaḥ syātpara-dharmo ’nya-coditaḥupadharmas tu pākhaṇḍodambho vā śabda-bhic chalaḥ +yas tv icchayā kṛtaḥ pumbhirābhāso hy āśramāt pṛthaksva-bhāva-vihito dharmaḥkasya neṣṭaḥ praśāntaye +yas tv icchayā kṛtaḥ pumbhirābhāso hy āśramāt pṛthaksva-bhāva-vihito dharmaḥkasya neṣṭaḥ praśāntaye +yas tv icchayā kṛtaḥ pumbhirābhāso hy āśramāt pṛthaksva-bhāva-vihito dharmaḥkasya neṣṭaḥ praśāntaye +dharmārtham api nehetayātrārthaṁ vādhano dhanamanīhānīhamānasyamahāher iva vṛttidā +santuṣṭaḥ kena vā rājanna vartetāpi vāriṇāaupasthya-jaihvya-kārpaṇyādgṛha-pālāyate janaḥ +kāmasyāntaṁ hi kṣut-tṛḍbhyāṁkrodhasyaitat phalodayātjano yāti na lobhasyajitvā bhuktvā diśo bhuvaḥ +kāmasyāntaṁ hi kṣut-tṛḍbhyāṁkrodhasyaitat phalodayātjano yāti na lobhasyajitvā bhuktvā diśo bhuvaḥ +paṇḍitā bahavo rājanbahu-jñāḥ saṁśaya-cchidaḥsadasas patayo ’py ekeasantoṣāt patanty adhaḥ +asaṅkalpāj jayet kāmaṁkrodhaṁ kāma-vivarjanātarthānarthekṣayā lobhaṁbhayaṁ tattvāvamarśanāt +ānvīkṣikyā śoka-mohaudambhaṁ mahad-upāsayāyogāntarāyān maunenahiṁsāṁ kāmādy-anīhayā +ānvīkṣikyā śoka-mohaudambhaṁ mahad-upāsayāyogāntarāyān maunenahiṁsāṁ kāmādy-anīhayā +kṛpayā bhūtajaṁ duḥkhaṁdaivaṁ jahyāt samādhināātmajaṁ yoga-vīryeṇanidrāṁ sattva-niṣevayā +rajas tamaś ca sattvenasattvaṁ copaśamena caetat sarvaṁ gurau bhaktyāpuruṣo hy añjasā jayet +yasya sākṣād bhagavatijñāna-dīpa-prade guraumartyāsad-dhīḥ śrutaṁ tasyasarvaṁ kuñjara-śaucavat +eṣa vai bhagavān sākṣātpradhāna-puruṣeśvaraḥyogeśvarair vimṛgyāṅghrirloko yaṁ manyate naram +eṣa vai bhagavān sākṣātpradhāna-puruṣeśvaraḥyogeśvarair vimṛgyāṅghrirloko yaṁ manyate naram +ṣaḍ-varga-saṁyamaikāntāḥsarvā niyama-codanāḥtad-antā yadi no yogānāvaheyuḥ śramāvahāḥ +ṣaḍ-varga-saṁyamaikāntāḥsarvā niyama-codanāḥtad-antā yadi no yogānāvaheyuḥ śramāvahāḥ +yathā vārtādayo hy arthāyogasyārthaṁ na bibhratianarthāya bhaveyuḥ smapūrtam iṣṭaṁ tathāsataḥ +yathā vārtādayo hy arthāyogasyārthaṁ na bibhratianarthāya bhaveyuḥ smapūrtam iṣṭaṁ tathāsataḥ +yaś citta-vijaye yattaḥsyān niḥsaṅgo ’parigrahaḥeko vivikta-śaraṇobhikṣur bhaikṣya-mitāśanaḥ +yaś citta-vijaye yattaḥsyān niḥsaṅgo ’parigrahaḥeko vivikta-śaraṇobhikṣur bhaikṣya-mitāśanaḥ +deśe śucau same rājansaṁsthāpyāsanam ātmanaḥsthiraṁ sukhaṁ samaṁ tasminnāsītarjv-aṅga om iti +deśe śucau same rājansaṁsthāpyāsanam ātmanaḥsthiraṁ sukhaṁ samaṁ tasminnāsītarjv-aṅga om iti +deśe śucau same rājansaṁsthāpyāsanam ātmanaḥsthiraṁ sukhaṁ samaṁ tasminnāsītarjv-aṅga om iti +prāṇāpānau sannirundhyātpūra-kumbhaka-recakaiḥyāvan manas tyajet kāmānsva-nāsāgra-nirīkṣaṇaḥ +prāṇāpānau sannirundhyātpūra-kumbhaka-recakaiḥyāvan manas tyajet kāmānsva-nāsāgra-nirīkṣaṇaḥ +prāṇāpānau sannirundhyātpūra-kumbhaka-recakaiḥyāvan manas tyajet kāmānsva-nāsāgra-nirīkṣaṇaḥ +evam abhyasyataś cittaṁkālenālpīyasā yateḥaniśaṁ tasya nirvāṇaṁyāty anindhana-vahnivat +evam abhyasyataś cittaṁkālenālpīyasā yateḥaniśaṁ tasya nirvāṇaṁyāty anindhana-vahnivat +kāmādibhir anāviddhaṁpraśāntākhila-vṛtti yatcittaṁ brahma-sukha-spṛṣṭaṁnaivottiṣṭheta karhicit +kāmādibhir anāviddhaṁpraśāntākhila-vṛtti yatcittaṁ brahma-sukha-spṛṣṭaṁnaivottiṣṭheta karhicit +yaḥ pravrajya gṛhāt pūrvaṁtri-vargāvapanāt punaḥyadi seveta tān bhikṣuḥsa vai vāntāśy apatrapaḥ +yaiḥ sva-dehaḥ smṛto ’nātmāmartyo viṭ-kṛmi-bhasmavatta enam ātmasāt kṛtvāślāghayanti hy asattamāḥ +gṛhasthasya kriyā-tyāgovrata-tyāgo vaṭor apitapasvino grāma-sevābhikṣor indriya-lolatā +ātmānaṁ ced vijānīyātparaṁ jñāna-dhutāśayaḥkim icchan kasya vā hetordehaṁ puṣṇāti lampaṭaḥ +āhuḥ śarīraṁ ratham indriyāṇihayān abhīṣūn mana indriyeśamvartmāni mātrā dhiṣaṇāṁ ca sūtaṁsattvaṁ bṛhad bandhuram īśa-sṛṣṭam +āhuḥ śarīraṁ ratham indriyāṇihayān abhīṣūn mana indriyeśamvartmāni mātrā dhiṣaṇāṁ ca sūtaṁsattvaṁ bṛhad bandhuram īśa-sṛṣṭam +āhuḥ śarīraṁ ratham indriyāṇihayān abhīṣūn mana indriyeśamvartmāni mātrā dhiṣaṇāṁ ca sūtaṁsattvaṁ bṛhad bandhuram īśa-sṛṣṭam +āhuḥ śarīraṁ ratham indriyāṇihayān abhīṣūn mana indriyeśamvartmāni mātrā dhiṣaṇāṁ ca sūtaṁsattvaṁ bṛhad bandhuram īśa-sṛṣṭam +āhuḥ śarīraṁ ratham indriyāṇihayān abhīṣūn mana indriyeśamvartmāni mātrā dhiṣaṇāṁ ca sūtaṁsattvaṁ bṛhad bandhuram īśa-sṛṣṭam +āhuḥ śarīraṁ ratham indriyāṇihayān abhīṣūn mana indriyeśamvartmāni mātrā dhiṣaṇāṁ ca sūtaṁsattvaṁ bṛhad bandhuram īśa-sṛṣṭam +akṣaṁ daśa-prāṇam adharma-dharmaucakre ’bhimānaṁ rathinaṁ ca jīvamdhanur hi tasya praṇavaṁ paṭhantiśaraṁ tu jīvaṁ param eva lakṣyam +akṣaṁ daśa-prāṇam adharma-dharmaucakre ’bhimānaṁ rathinaṁ ca jīvamdhanur hi tasya praṇavaṁ paṭhantiśaraṁ tu jīvaṁ param eva lakṣyam +rāgo dveṣaś ca lobhaś caśoka-mohau bhayaṁ madaḥmāno ’vamāno ’sūyā camāyā hiṁsā ca matsaraḥ +rāgo dveṣaś ca lobhaś caśoka-mohau bhayaṁ madaḥmāno ’vamāno ’sūyā camāyā hiṁsā ca matsaraḥ +rāgo dveṣaś ca lobhaś caśoka-mohau bhayaṁ madaḥmāno ’vamāno ’sūyā camāyā hiṁsā ca matsaraḥ +rāgo dveṣaś ca lobhaś caśoka-mohau bhayaṁ madaḥmāno ’vamāno ’sūyā camāyā hiṁsā ca matsaraḥ +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +nocet pramattam asad-indriya-vāji-sūtānītvotpathaṁ viṣaya-dasyuṣu nikṣipantite dasyavaḥ sahaya-sūtam amuṁ tamo ’ndhesaṁsāra-kūpa uru-mṛtyu-bhaye kṣipanti +nocet pramattam asad-indriya-vāji-sūtānītvotpathaṁ viṣaya-dasyuṣu nikṣipantite dasyavaḥ sahaya-sūtam amuṁ tamo ’ndhesaṁsāra-kūpa uru-mṛtyu-bhaye kṣipanti +pravṛttaṁ ca nivṛttaṁ cadvi-vidhaṁ karma vaidikamāvartate pravṛttenanivṛttenāśnute ’mṛtam +pravṛttaṁ ca nivṛttaṁ cadvi-vidhaṁ karma vaidikamāvartate pravṛttenanivṛttenāśnute ’mṛtam +dravya-sūkṣma-vipākaś cadhūmo rātrir apakṣayaḥayanaṁ dakṣiṇaṁ somodarśa oṣadhi-vīrudhaḥ +dravya-sūkṣma-vipākaś cadhūmo rātrir apakṣayaḥayanaṁ dakṣiṇaṁ somodarśa oṣadhi-vīrudhaḥ +dravya-sūkṣma-vipākaś cadhūmo rātrir apakṣayaḥayanaṁ dakṣiṇaṁ somodarśa oṣadhi-vīrudhaḥ +niṣekādi-śmaśānāntaiḥsaṁskāraiḥ saṁskṛto dvijaḥindriyeṣu kriyā-yajñānjñāna-dīpeṣu juhvati +niṣekādi-śmaśānāntaiḥsaṁskāraiḥ saṁskṛto dvijaḥindriyeṣu kriyā-yajñānjñāna-dīpeṣu juhvati +indriyāṇi manasy ūrmauvāci vaikārikaṁ manaḥvācaṁ varṇa-samāmnāyetam oṁkāre svare nyasetoṁkāraṁ bindau nāde taṁtaṁ tu prāṇe mahaty amum +indriyāṇi manasy ūrmauvāci vaikārikaṁ manaḥvācaṁ varṇa-samāmnāyetam oṁkāre svare nyasetoṁkāraṁ bindau nāde taṁtaṁ tu prāṇe mahaty amum +ya ete pitṛ-devānāmayane veda-nirmiteśāstreṇa cakṣuṣā vedajana-stho ’pi na muhyati +ādāv ante janānāṁ sadbahir antaḥ parāvaramjñānaṁ jñeyaṁ vaco vācyaṁtamo jyotis tv ayaṁ svayam +ādāv ante janānāṁ sadbahir antaḥ parāvaramjñānaṁ jñeyaṁ vaco vācyaṁtamo jyotis tv ayaṁ svayam +ābādhito ’pi hy ābhāsoyathā vastutayā smṛtaḥdurghaṭatvād aindriyakaṁtadvad artha-vikalpitam +ābādhito ’pi hy ābhāsoyathā vastutayā smṛtaḥdurghaṭatvād aindriyakaṁtadvad artha-vikalpitam +ābādhito ’pi hy ābhāsoyathā vastutayā smṛtaḥdurghaṭatvād aindriyakaṁtadvad artha-vikalpitam +ābādhito ’pi hy ābhāsoyathā vastutayā smṛtaḥdurghaṭatvād aindriyakaṁtadvad artha-vikalpitam +ābādhito ’pi hy ābhāsoyathā vastutayā smṛtaḥdurghaṭatvād aindriyakaṁtadvad artha-vikalpitam +kṣity-ādīnām ihārthānāṁchāyā na katamāpi hina saṅghāto vikāro ’pina pṛthaṅ nānvito mṛṣā +kṣity-ādīnām ihārthānāṁchāyā na katamāpi hina saṅghāto vikāro ’pina pṛthaṅ nānvito mṛṣā +kṣity-ādīnām ihārthānāṁchāyā na katamāpi hina saṅghāto vikāro ’pina pṛthaṅ nānvito mṛṣā +syāt sādṛśya-bhramas tāvadvikalpe sati vastunaḥjāgrat-svāpau yathā svapnetathā vidhi-niṣedhatā +syāt sādṛśya-bhramas tāvadvikalpe sati vastunaḥjāgrat-svāpau yathā svapnetathā vidhi-niṣedhatā +syāt sādṛśya-bhramas tāvadvikalpe sati vastunaḥjāgrat-svāpau yathā svapnetathā vidhi-niṣedhatā +bhāvādvaitaṁ kriyādvaitaṁdravyādvaitaṁ tathātmanaḥvartayan svānubhūtyehatrīn svapnān dhunute muniḥ +yad brahmaṇi pare sākṣātsarva-karma-samarpaṇammano-vāk-tanubhiḥ pārthakriyādvaitaṁ tad ucyate +yad brahmaṇi pare sākṣātsarva-karma-samarpaṇammano-vāk-tanubhiḥ pārthakriyādvaitaṁ tad ucyate +ātma-jāyā-sutādīnāmanyeṣāṁ sarva-dehināmyat svārtha-kāmayor aikyaṁdravyādvaitaṁ tad ucyate +yad yasya vāniṣiddhaṁ syādyena yatra yato nṛpasa teneheta kāryāṇinaro nānyair anāpadi +yad yasya vāniṣiddhaṁ syādyena yatra yato nṛpasa teneheta kāryāṇinaro nānyair anāpadi +etair anyaiś ca vedoktairvartamānaḥ sva-karmabhiḥgṛhe ’py asya gatiṁ yāyādrājaṁs tad-bhakti-bhāṅ naraḥ +etair anyaiś ca vedoktairvartamānaḥ sva-karmabhiḥgṛhe ’py asya gatiṁ yāyādrājaṁs tad-bhakti-bhāṅ naraḥ +etair anyaiś ca vedoktairvartamānaḥ sva-karmabhiḥgṛhe ’py asya gatiṁ yāyādrājaṁs tad-bhakti-bhāṅ naraḥ +yathā hi yūyaṁ nṛpa-deva dustyajādāpad-gaṇād uttaratātmanaḥ prabhoḥyat-pāda-paṅkeruha-sevayā bhavānahāraṣīn nirjita-dig-gajaḥ kratūn +ahaṁ purābhavaṁ kaścidgandharva upabarhaṇaḥnāmnātīte mahā-kalpegandharvāṇāṁ susammataḥ +ahaṁ purābhavaṁ kaścidgandharva upabarhaṇaḥnāmnātīte mahā-kalpegandharvāṇāṁ susammataḥ +ahaṁ purābhavaṁ kaścidgandharva upabarhaṇaḥnāmnātīte mahā-kalpegandharvāṇāṁ susammataḥ +rūpa-peśala-mādhurya-saugandhya-priya-darśanaḥstrīṇāṁ priyatamo nityaṁmattaḥ sva-pura-lampaṭaḥ +ekadā deva-satre tugandharvāpsarasāṁ gaṇāḥupahūtā viśva-sṛgbhirhari-gāthopagāyane +ahaṁ ca gāyaṁs tad-vidvānstrībhiḥ parivṛto gataḥjñātvā viśva-sṛjas tan mehelanaṁ śepur ojasāyāhi tvaṁ śūdratām āśunaṣṭa-śrīḥ kṛta-helanaḥ +tāvad dāsyām ahaṁ jajñetatrāpi brahma-vādināmśuśrūṣayānuṣaṅgeṇaprāpto ’haṁ brahma-putratām +tāvad dāsyām ahaṁ jajñetatrāpi brahma-vādināmśuśrūṣayānuṣaṅgeṇaprāpto ’haṁ brahma-putratām +dharmas te gṛha-medhīyovarṇitaḥ pāpa-nāśanaḥgṛhastho yena padavīmañjasā nyāsinām iyāt +yūyaṁ nṛ-loke bata bhūri-bhāgālokaṁ punānā munayo ’bhiyantiyeṣāṁ gṛhān āvasatīti sākṣādgūḍhaṁ paraṁ brahma manuṣya-liṅgam +sa vā ayaṁ brahma mahad-vimṛgya-kaivalya-nirvāṇa-sukhānubhūtiḥpriyaḥ suhṛd vaḥ khalu mātuleyaātmārhaṇīyo vidhi-kṛd guruś ca +sa vā ayaṁ brahma mahad-vimṛgya-kaivalya-nirvāṇa-sukhānubhūtiḥpriyaḥ suhṛd vaḥ khalu mātuleyaātmārhaṇīyo vidhi-kṛd guruś ca +na yasya sākṣād bhava-padmajādibhīrūpaṁ dhiyā vastutayopavarṇitammaunena bhaktyopaśamena pūjitaḥprasīdatām eṣa sa sātvatāṁ patiḥ +na yasya sākṣād bhava-padmajādibhīrūpaṁ dhiyā vastutayopavarṇitammaunena bhaktyopaśamena pūjitaḥprasīdatām eṣa sa sātvatāṁ patiḥ +śrī-śuka uvācaiti devarṣiṇā proktaṁniśamya bharatarṣabhaḥpūjayām āsa suprītaḥkṛṣṇaṁ ca prema-vihvalaḥ +kṛṣṇa-pārthāv upāmantryapūjitaḥ prayayau muniḥśrutvā kṛṣṇaṁ paraṁ brahmapārthaḥ parama-vismitaḥ +iti dākṣāyaṇīnāṁ tepṛthag vaṁśāḥ prakīrtitāḥdevāsura-manuṣyādyālokā yatra carācarāḥ +śrī-nārada uvācabhrātary evaṁ vinihatehariṇā kroḍa-mūrtināhiraṇyakaśipū rājanparyatapyad ruṣā śucā +āha cedaṁ ruṣā pūrṇaḥsandaṣṭa-daśana-cchadaḥkopojjvaladbhyāṁ cakṣurbhyāṁnirīkṣan dhūmram ambaram +karāla-daṁṣṭrogra-dṛṣṭyāduṣprekṣya-bhrukuṭī-mukhaḥśūlam udyamya sadasidānavān idam abravīt +bho bho dānava-daiteyādvimūrdhaṁs tryakṣa śambaraśatabāho hayagrīvanamuce pāka ilvala +sapatnair ghātitaḥ kṣudrairbhrātā me dayitaḥ suhṛtpārṣṇi-grāheṇa hariṇāsamenāpy upadhāvanaiḥ +tasya tyakta-svabhāvasyaghṛṇer māyā-vanaukasaḥbhajantaṁ bhajamānasyabālasyevāsthirātmanaḥ +tasmin kūṭe ’hite naṣṭekṛtta-mūle vanas-patauviṭapā iva śuṣyantiviṣṇu-prāṇā divaukasaḥ +tāvad yāta bhuvaṁ yūyaṁbrahma-kṣatra-samedhitāmsūdayadhvaṁ tapo-yajña-svādhyāya-vrata-dāninaḥ +viṣṇur dvija-kriyā-mūloyajño dharmamayaḥ pumāndevarṣi-pitṛ-bhūtānāṁdharmasya ca parāyaṇam +yatra yatra dvijā gāvovedā varṇāśrama-kriyāḥtaṁ taṁ janapadaṁ yātasandīpayata vṛścata +iti te bhartṛ-nirdeśamādāya śirasādṛtāḥtathā prajānāṁ kadanaṁvidadhuḥ kadana-priyāḥ +pura-grāma-vrajodyāna-kṣetrārāmāśramākarānkheṭa-kharvaṭa-ghoṣāṁś cadadahuḥ pattanāni ca +kecit khanitrair bibhiduḥsetu-prākāra-gopurānājīvyāṁś cicchidur vṛkṣānkecit paraśu-pāṇayaḥprādahañ śaraṇāny ekeprajānāṁ jvalitolmukaiḥ +evaṁ viprakṛte lokedaityendrānucarair muhuḥdivaṁ devāḥ parityajyabhuvi cerur alakṣitāḥ +hiraṇyakaśipur bhrātuḥsamparetasya duḥkhitaḥkṛtvā kaṭodakādīnibhrātṛ-putrān asāntvayat +śakuniṁ śambaraṁ dhṛṣṭiṁbhūtasantāpanaṁ vṛkamkālanābhaṁ mahānābhaṁhariśmaśrum athotkacam +śrī-hiraṇyakaśipur uvācaambāmba he vadhūḥ putrāvīraṁ mārhatha śocitumripor abhimukhe ślāghyaḥśūrāṇāṁ vadha īpsitaḥ +bhūtānām iha saṁvāsaḥprapāyām iva suvratedaivenaikatra nītānāmunnītānāṁ sva-karmabhiḥ +nitya ātmāvyayaḥ śuddhaḥsarvagaḥ sarva-vit paraḥdhatte ’sāv ātmano liṅgaṁmāyayā visṛjan guṇān +yathāmbhasā pracalatātaravo ’pi calā ivacakṣuṣā bhrāmyamāṇenadṛśyate calatīva bhūḥ +evaṁ guṇair bhrāmyamāṇemanasy avikalaḥ pumānyāti tat-sāmyatāṁ bhadrehy aliṅgo liṅgavān iva +eṣa ātma-viparyāsohy aliṅge liṅga-bhāvanāeṣa priyāpriyair yogoviyogaḥ karma-saṁsṛtiḥ +atrāpy udāharantīmamitihāsaṁ purātanamyamasya preta-bandhūnāṁsaṁvādaṁ taṁ nibodhata +uśīnareṣv abhūd rājāsuyajña iti viśrutaḥsapatnair nihato yuddhejñātayas tam upāsata +viśīrṇa-ratna-kavacaṁvibhraṣṭābharaṇa-srajamśara-nirbhinna-hṛdayaṁśayānam asṛg-āvilam +rudatya uccair dayitāṅghri-paṅkajaṁsiñcantya asraiḥ kuca-kuṅkumāruṇaiḥvisrasta-keśābharaṇāḥ śucaṁ nṛṇāṁsṛjantya ākrandanayā vilepire +aho vidhātrākaruṇena naḥ prabhobhavān praṇīto dṛg-agocarāṁ daśāmuśīnarāṇām asi vṛttidaḥ purākṛto ’dhunā yena śucāṁ vivardhanaḥ +tvayā kṛtajñena vayaṁ mahī-patekathaṁ vinā syāma suhṛttamena tetatrānuyānaṁ tava vīra pādayoḥśuśrūṣatīnāṁ diśa yatra yāsyasi +evaṁ vilapatīnāṁ vaiparigṛhya mṛtaṁ patimanicchatīnāṁ nirhāramarko ’staṁ sannyavartata +tatra ha preta-bandhūnāmāśrutya paridevitamāha tān bālako bhūtvāyamaḥ svayam upāgataḥ +śrī-yama uvācaaho amīṣāṁ vayasādhikānāṁvipaśyatāṁ loka-vidhiṁ vimohaḥyatrāgatas tatra gataṁ manuṣyaṁsvayaṁ sadharmā api śocanty apārtham +aho vayaṁ dhanyatamā yad atratyaktāḥ pitṛbhyāṁ na vicintayāmaḥabhakṣyamāṇā abalā vṛkādibhiḥsa rakṣitā rakṣati yo hi garbhe +ya icchayeśaḥ sṛjatīdam avyayoya eva rakṣaty avalumpate ca yaḥtasyābalāḥ krīḍanam āhur īśituścarācaraṁ nigraha-saṅgrahe prabhuḥ +pathi cyutaṁ tiṣṭhati diṣṭa-rakṣitaṁgṛhe sthitaṁ tad-vihataṁ vinaśyatijīvaty anātho ’pi tad-īkṣito vanegṛhe ’bhigupto ’sya hato na jīvati +bhūtāni tais tair nija-yoni-karmabhirbhavanti kāle na bhavanti sarvaśaḥna tatra hātmā prakṛtāv api sthitastasyā guṇair anyatamo hi badhyate +idaṁ śarīraṁ puruṣasya mohajaṁyathā pṛthag bhautikam īyate gṛhamyathaudakaiḥ pārthiva-taijasair janaḥkālena jāto vikṛto vinaśyati +yathānalo dāruṣu bhinna īyateyathānilo deha-gataḥ pṛthak sthitaḥyathā nabhaḥ sarva-gataṁ na sajjatetathā pumān sarva-guṇāśrayaḥ paraḥ +suyajño nanv ayaṁ śetemūḍhā yam anuśocathayaḥ śrotā yo ’nuvaktehasa na dṛśyeta karhicit +na śrotā nānuvaktāyaṁmukhyo ’py atra mahān asuḥyas tv ihendriyavān ātmāsa cānyaḥ prāṇa-dehayoḥ +bhūtendriya-mano-liṅgāndehān uccāvacān vibhuḥbhajaty utsṛjati hy anyastac cāpi svena tejasā +yāval liṅgānvito hy ātmātāvat karma-nibandhanamtato viparyayaḥ kleśomāyā-yogo ’nuvartate +vitathābhiniveśo ’yaṁyad guṇeṣv artha-dṛg-vacaḥyathā manorathaḥ svapnaḥsarvam aindriyakaṁ mṛṣā +atha nityam anityaṁ vāneha śocanti tad-vidaḥnānyathā śakyate kartuṁsva-bhāvaḥ śocatām iti +lubdhako vipine kaścitpakṣiṇāṁ nirmito ’ntakaḥvitatya jālaṁ vidadhetatra tatra pralobhayan +kuliṅga-mithunaṁ tatravicarat samadṛśyatatayoḥ kuliṅgī sahasālubdhakena pralobhitā +sāsajjata sicas tantryāṁmahiṣyaḥ kāla-yantritākuliṅgas tāṁ tathāpannāṁnirīkṣya bhṛśa-duḥkhitaḥsnehād akalpaḥ kṛpaṇaḥkṛpaṇāṁ paryadevayat +aho akaruṇo devaḥstriyākaruṇayā vibhuḥkṛpaṇaṁ mām anuśocantyādīnayā kiṁ kariṣyati +kāmaṁ nayatu māṁ devaḥkim ardhenātmano hi medīnena jīvatā duḥkhamanena vidhurāyuṣā +kathaṁ tv ajāta-pakṣāṁs tānmātṛ-hīnān bibharmy ahammanda-bhāgyāḥ pratīkṣantenīḍe me mātaraṁ prajāḥ +evaṁ kuliṅgaṁ vilapantam ārātpriyā-viyogāturam aśru-kaṇṭhamsa eva taṁ śākunikaḥ śareṇavivyādha kāla-prahito vilīnaḥ +evaṁ yūyam apaśyantyaātmāpāyam abuddhayaḥnainaṁ prāpsyatha śocantyaḥpatiṁ varṣa-śatair api +śrī-hiraṇyakaśipur uvācabāla evaṁ pravadatisarve vismita-cetasaḥjñātayo menire sarvamanityam ayathotthitam +yama etad upākhyāyatatraivāntaradhīyatajñātayo hi suyajñasyacakrur yat sāmparāyikam +ataḥ śocata mā yūyaṁparaṁ cātmānam eva vāka ātmā kaḥ paro vātrasvīyaḥ pārakya eva vāsva-parābhiniveśenavinājñānena dehinām +śrī-nārada uvācaiti daitya-pater vākyaṁditir ākarṇya sasnuṣāputra-śokaṁ kṣaṇāt tyaktvātattve cittam adhārayat +śrī-nārada uvācahiraṇyakaśipū rājannajeyam ajarāmaramātmānam apratidvandvameka-rājaṁ vyadhitsata +sa tepe mandara-droṇyāṁtapaḥ parama-dāruṇamūrdhva-bāhur nabho-dṛṣṭiḥpādāṅguṣṭhāśritāvaniḥ +jaṭā-dīdhitibhī rejesaṁvartārka ivāṁśubhiḥtasmiṁs tapas tapyamānedevāḥ sthānāni bhejire +tasya mūrdhnaḥ samudbhūtaḥsadhūmo ’gnis tapomayaḥtīryag ūrdhvam adho lokānprātapad viṣvag īritaḥ +cukṣubhur nady-udanvantaḥsadvīpādriś cacāla bhūḥnipetuḥ sagrahās tārājajvaluś ca diśo daśa +tena taptā divaṁ tyaktvābrahmalokaṁ yayuḥ surāḥdhātre vijñāpayām āsurdeva-deva jagat-patedaityendra-tapasā taptādivi sthātuṁ na śaknumaḥ +tasya copaśamaṁ bhūmanvidhehi yadi manyaselokā na yāvan naṅkṣyantibali-hārās tavābhibhūḥ +tasyāyaṁ kila saṅkalpaścarato duścaraṁ tapaḥśrūyatāṁ kiṁ na viditastavāthāpi niveditam +sṛṣṭvā carācaram idaṁtapo-yoga-samādhināadhyāste sarva-dhiṣṇyebhyaḥparameṣṭhī nijāsanam +anyathedaṁ vidhāsye ’hamayathā pūrvam ojasākim anyaiḥ kāla-nirdhūtaiḥkalpānte vaiṣṇavādibhiḥ +iti śuśruma nirbandhaṁtapaḥ paramam āsthitaḥvidhatsvānantaraṁ yuktaṁsvayaṁ tri-bhuvaneśvara +tavāsanaṁ dvija-gavāṁpārameṣṭhyaṁ jagat-patebhavāya śreyase bhūtyaikṣemāya vijayāya ca +iti vijñāpito devairbhagavān ātmabhūr nṛpaparito bhṛgu-dakṣādyairyayau daityeśvarāśramam +na dadarśa praticchannaṁvalmīka-tṛṇa-kīcakaiḥpipīlikābhir ācīrṇaṁmedas-tvaṅ-māṁsa-śoṇitam +śrī-brahmovācauttiṣṭhottiṣṭha bhadraṁ tetapaḥ-siddho ’si kāśyapavarado ’ham anuprāptovriyatām īpsito varaḥ +adrākṣam aham etaṁ tehṛt-sāraṁ mahad-adbhutamdaṁśa-bhakṣita-dehasyaprāṇā hy asthiṣu śerate +naitat pūrvarṣayaś cakrurna kariṣyanti cāparenirambur dhārayet prāṇānko vai divya-samāḥ śatam +vyavasāyena te ’nenaduṣkareṇa manasvināmtapo-niṣṭhena bhavatājito ’haṁ diti-nandana +tatas ta āśiṣaḥ sarvādadāmy asura-puṅgavamartasya te hy amartasyadarśanaṁ nāphalaṁ mama +śrī-nārada uvācaity uktvādi-bhavo devobhakṣitāṅgaṁ pipīlikaiḥkamaṇḍalu-jalenaukṣaddivyenāmogha-rādhasā +sa tat kīcaka-valmīkātsaha-ojo-balānvitaḥsarvāvayava-sampannovajra-saṁhanano yuvāutthitas tapta-hemābhovibhāvasur ivaidhasaḥ +sa nirīkṣyāmbare devaṁhaṁsa-vāham upasthitamnanāma śirasā bhūmautad-darśana-mahotsavaḥ +utthāya prāñjaliḥ prahvaīkṣamāṇo dṛśā vibhumharṣāśru-pulakodbhedogirā gadgadayāgṛṇāt +śrī-hiraṇyakaśipur uvācakalpānte kāla-sṛṣṭenayo ’ndhena tamasāvṛtamabhivyanag jagad idaṁsvayañjyotiḥ sva-rociṣā +nama ādyāya bījāyajñāna-vijñāna-mūrtayeprāṇendriya-mano-buddhi-vikārair vyaktim īyuṣe +tvam īśiṣe jagatas tasthuṣaś caprāṇena mukhyena patiḥ prajānāmcittasya cittair mana-indriyāṇāṁpatir mahān bhūta-guṇāśayeśaḥ +tvaṁ sapta-tantūn vitanoṣi tanvātrayyā catur-hotraka-vidyayā catvam eka ātmātmavatām anādirananta-pāraḥ kavir antarātmā +tvam eva kālo ’nimiṣo janānāmāyur lavādy-avayavaiḥ kṣiṇoṣikūṭa-stha ātmā parameṣṭhy ajo mahāṁstvaṁ jīva-lokasya ca jīva ātmā +tvattaḥ paraṁ nāparam apy anejadejac ca kiñcid vyatiriktam astividyāḥ kalās te tanavaś ca sarvāhiraṇyagarbho ’si bṛhat tri-pṛṣṭhaḥ +vyaktaṁ vibho sthūlam idaṁ śarīraṁyenendriya-prāṇa-mano-guṇāṁs tvambhuṅkṣe sthito dhāmani pārameṣṭhyeavyakta ātmā puruṣaḥ purāṇaḥ +anantāvyakta-rūpeṇayenedam akhilaṁ tatamcid-acic-chakti-yuktāyatasmai bhagavate namaḥ +yadi dāsyasy abhimatānvarān me varadottamabhūtebhyas tvad-visṛṣṭebhyomṛtyur mā bhūn mama prabho +nāntar bahir divā naktamanyasmād api cāyudhaiḥna bhūmau nāmbare mṛtyurna narair na mṛgair api +vyasubhir vāsumadbhir vāsurāsura-mahoragaiḥapratidvandvatāṁ yuddheaika-patyaṁ ca dehinām +śrī-nārada uvācaevaṁ vṛtaḥ śata-dhṛtirhiraṇyakaśipor athaprādāt tat-tapasā prītovarāṁs tasya sudurlabhān +śrī-brahmovācatāteme durlabhāḥ puṁsāṁyān vṛṇīṣe varān mamatathāpi vitarāmy aṅgavarān yadyapi durlabhān +tato jagāma bhagavānamoghānugraho vibhuḥpūjito ’sura-varyeṇastūyamānaḥ prajeśvaraiḥ +evaṁ labdha-varo daityobibhrad dhemamayaṁ vapuḥbhagavaty akarod dveṣaṁbhrātur vadham anusmaran +sa vijitya diśaḥ sarvālokāṁś ca trīn mahāsuraḥdevāsura-manuṣyendra-gandharva-garuḍoragān +devodyāna-śriyā juṣṭamadhyāste sma tri-piṣṭapammahendra-bhavanaṁ sākṣānnirmitaṁ viśvakarmaṇātrailokya-lakṣmy-āyatanamadhyuvāsākhilarddhimat +yatra vidruma-sopānāmahā-mārakatā bhuvaḥyatra sphāṭika-kuḍyānivaidūrya-stambha-paṅktayaḥ +tam aṅga mattaṁ madhunoru-gandhināvivṛtta-tāmrākṣam aśeṣa-dhiṣṇya-pāḥupāsatopāyana-pāṇibhir vinātribhis tapo-yoga-balaujasāṁ padam +jagur mahendrāsanam ojasā sthitaṁviśvāvasus tumburur asmad-ādayaḥgandharva-siddhā ṛṣayo ’stuvan muhurvidyādharāś cāpsarasaś ca pāṇḍava +sa eva varṇāśramibhiḥkratubhir bhūri-dakṣiṇaiḥijyamāno havir-bhāgānagrahīt svena tejasā +akṛṣṭa-pacyā tasyāsītsapta-dvīpavatī mahītathā kāma-dughā gāvonānāścarya-padaṁ nabhaḥ +ratnākarāś ca ratnaughāṁstat-patnyaś cohur ūrmibhiḥkṣāra-sīdhu-ghṛta-kṣaudra-dadhi-kṣīrāmṛtodakāḥ +śailā droṇībhir ākrīḍaṁsarvartuṣu guṇān drumāḥdadhāra loka-pālānāmeka eva pṛthag guṇān +sa itthaṁ nirjita-kakubeka-rāḍ viṣayān priyānyathopajoṣaṁ bhuñjānonātṛpyad ajitendriyaḥ +evam aiśvarya-mattasyadṛptasyocchāstra-vartinaḥkālo mahān vyatīyāyabrahma-śāpam upeyuṣaḥ +tasyogra-daṇḍa-saṁvignāḥsarve lokāḥ sapālakāḥanyatrālabdha-śaraṇāḥśaraṇaṁ yayur acyutam +tasyai namo ’stu kāṣṭhāyaiyatrātmā harir īśvaraḥyad gatvā na nivartanteśāntāḥ sannyāsino ’malāḥ +teṣām āvirabhūd vāṇīarūpā megha-niḥsvanāsannādayantī kakubhaḥsādhūnām abhayaṅkarī +mā bhaiṣṭa vibudha-śreṣṭhāḥsarveṣāṁ bhadram astu vaḥmad-darśanaṁ hi bhūtānāṁsarva-śreyopapattaye +yadā deveṣu vedeṣugoṣu vipreṣu sādhuṣudharme mayi ca vidveṣaḥsa vā āśu vinaśyati +nirvairāya praśāntāyasva-sutāya mahātmaneprahrādāya yadā druhyeddhaniṣye ’pi varorjitam +śrī-nārada uvācaity uktā loka-guruṇātaṁ praṇamya divaukasaḥnyavartanta gatodvegāmenire cāsuraṁ hatam +tasya daitya-pateḥ putrāścatvāraḥ paramādbhutāḥprahrādo ’bhūn mahāṁs teṣāṁguṇair mahad-upāsakaḥ +brahmaṇyaḥ śīla-sampannaḥsatya-sandho jitendriyaḥātmavat sarva-bhūtānāmeka-priya-suhṛttamaḥ +nodvigna-citto vyasaneṣu niḥspṛhaḥśruteṣu dṛṣṭeṣu guṇeṣv avastu-dṛkdāntendriya-prāṇa-śarīra-dhīḥ sadāpraśānta-kāmo rahitāsuro ’suraḥ +yasmin mahad-guṇā rājangṛhyante kavibhir muhuḥna te ’dhunā pidhīyanteyathā bhagavatīśvare +yaṁ sādhu-gāthā-sadasiripavo ’pi surā nṛpapratimānaṁ prakurvantikim utānye bhavādṛśāḥ +guṇair alam asaṅkhyeyairmāhātmyaṁ tasya sūcyatevāsudeve bhagavatiyasya naisargikī ratiḥ +nyasta-krīḍanako bālojaḍavat tan-manastayākṛṣṇa-graha-gṛhītātmāna veda jagad īdṛśam +āsīnaḥ paryaṭann aśnanśayānaḥ prapiban bruvannānusandhatta etānigovinda-parirambhitaḥ +kvacid rudati vaikuṇṭha-cintā-śabala-cetanaḥkvacid dhasati tac-cintā-hlāda udgāyati kvacit +nadati kvacid utkaṇṭhovilajjo nṛtyati kvacitkvacit tad-bhāvanā-yuktastanmayo ’nucakāra ha +kvacid utpulakas tūṣṇīmāste saṁsparśa-nirvṛtaḥaspanda-praṇayānanda-salilāmīlitekṣaṇaḥ +sa uttama-śloka-padāravindayorniṣevayākiñcana-saṅga-labdhayātanvan parāṁ nirvṛtim ātmano muhurduḥsaṅga-dīnasya manaḥ śamaṁ vyadhāt +tasmin mahā-bhāgavatemahā-bhāge mahātmanihiraṇyakaśipū rājannakarod agham ātmaje +śrī-yudhiṣṭhira uvācadevarṣa etad icchāmovedituṁ tava suvratayad ātmajāya śuddhāyapitādāt sādhave hy agham +putrān vipratikūlān svānpitaraḥ putra-vatsalāḥupālabhante śikṣārthaṁnaivāgham aparo yathā +kim utānuvaśān sādhūṁstādṛśān guru-devatānetat kautūhalaṁ brahmannasmākaṁ vidhama prabhopituḥ putrāya yad dveṣomaraṇāya prayojitaḥ +śrī-nārada uvācapaurohityāya bhagavānvṛtaḥ kāvyaḥ kilāsuraiḥṣaṇḍāmarkau sutau tasyadaitya-rāja-gṛhāntike +tau rājñā prāpitaṁ bālaṁprahlādaṁ naya-kovidampāṭhayām āsatuḥ pāṭhyānanyāṁś cāsura-bālakān +yat tatra guruṇā proktaṁśuśruve ’nupapāṭha cana sādhu manasā menesva-parāsad-grahāśrayam +ekadāsura-rāṭ putramaṅkam āropya pāṇḍavapapraccha kathyatāṁ vatsamanyate sādhu yad bhavān +śrī-prahlāda uvācatat sādhu manye ’sura-varya dehināṁsadā samudvigna-dhiyām asad-grahāthitvātma-pātaṁ gṛham andha-kūpaṁvanaṁ gato yad dharim āśrayeta +śrī-nārada uvācaśrutvā putra-giro daityaḥpara-pakṣa-samāhitāḥjahāsa buddhir bālānāṁbhidyate para-buddhibhiḥ +samyag vidhāryatāṁ bāloguru-gehe dvi-jātibhiḥviṣṇu-pakṣaiḥ praticchannairna bhidyetāsya dhīr yathā +gṛham ānītam āhūyaprahrādaṁ daitya-yājakāḥpraśasya ślakṣṇayā vācāsamapṛcchanta sāmabhiḥ +vatsa prahrāda bhadraṁ tesatyaṁ kathaya mā mṛṣābālān ati kutas tubhyameṣa buddhi-viparyayaḥ +buddhi-bhedaḥ para-kṛtautāho te svato ’bhavatbhaṇyatāṁ śrotu-kāmānāṁgurūṇāṁ kula-nandana +śrī-prahrāda uvācaparaḥ svaś cety asad-grāhaḥpuṁsāṁ yan-māyayā kṛtaḥvimohita-dhiyāṁ dṛṣṭastasmai bhagavate namaḥ +sa yadānuvrataḥ puṁsāṁpaśu-buddhir vibhidyateanya eṣa tathānyo ’hamiti bheda-gatāsatī +sa eṣa ātmā sva-parety abuddhibhirduratyayānukramaṇo nirūpyatemuhyanti yad-vartmani veda-vādinobrahmādayo hy eṣa bhinatti me matim +yathā bhrāmyaty ayo brahmansvayam ākarṣa-sannidhautathā me bhidyate cetaścakra-pāṇer yadṛcchayā +śrī-nārada uvācaetāvad brāhmaṇāyoktvāvirarāma mahā-matiḥtaṁ sannibhartsya kupitaḥsudīno rāja-sevakaḥ +ānīyatām are vetramasmākam ayaśaskaraḥkulāṅgārasya durbuddheścaturtho ’syodito damaḥ +daiteya-candana-vanejāto ’yaṁ kaṇṭaka-drumaḥyan-mūlonmūla-paraśorviṣṇor nālāyito ’rbhakaḥ +iti taṁ vividhopāyairbhīṣayaṁs tarjanādibhiḥprahrādaṁ grāhayām āsatri-vargasyopapādanam +tata enaṁ gurur jñātvājñāta-jñeya-catuṣṭayamdaityendraṁ darśayām āsamātṛ-mṛṣṭam alaṅkṛtam +pādayoḥ patitaṁ bālaṁpratinandyāśiṣāsuraḥpariṣvajya ciraṁ dorbhyāṁparamām āpa nirvṛtim +āropyāṅkam avaghrāyamūrdhany aśru-kalāmbubhiḥāsiñcan vikasad-vaktramidam āha yudhiṣṭhira +hiraṇyakaśipur uvācaprahrādānūcyatāṁ tātasvadhītaṁ kiñcid uttamamkālenaitāvatāyuṣmanyad aśikṣad guror bhavān +śrī-prahrāda uvācaśravaṇaṁ kīrtanaṁ viṣṇoḥsmaraṇaṁ pāda-sevanamarcanaṁ vandanaṁ dāsyaṁsakhyam ātma-nivedanam +niśamyaitat suta-vacohiraṇyakaśipus tadāguru-putram uvācedaṁruṣā prasphuritādharaḥ +brahma-bandho kim etat tevipakṣaṁ śrayatāsatāasāraṁ grāhito b��lomām anādṛtya durmate +santi hy asādhavo lokedurmaitrāś chadma-veṣiṇaḥteṣām udety aghaṁ kālerogaḥ pātakinām iva +śrī-guru-putra uvācana mat-praṇītaṁ na para-praṇītaṁsuto vadaty eṣa tavendra-śatronaisargikīyaṁ matir asya rājanniyaccha manyuṁ kad adāḥ sma mā naḥ +śrī-nārada uvācaguruṇaivaṁ pratiproktobhūya āhāsuraḥ sutamna ced guru-mukhīyaṁ tekuto ’bhadrāsatī matiḥ +śrī-prahrāda uvācamatir na kṛṣṇe parataḥ svato vāmitho ’bhipadyeta gṛha-vratānāmadānta-gobhir viśatāṁ tamisraṁpunaḥ punaś carvita-carvaṇānām +na te viduḥ svārtha-gatiṁ hi viṣṇuṁdurāśayā ye bahir-artha-māninaḥandhā yathāndhair upanīyamānāste ’pīśa-tantryām uru-dāmni baddhāḥ +naiṣāṁ matis tāvad urukramāṅghriṁspṛśaty anarthāpagamo yad-arthaḥmahīyasāṁ pāda-rajo-’bhiṣekaṁniṣkiñcanānāṁ na vṛṇīta yāvat +ity uktvoparataṁ putraṁhiraṇyakaśipū ruṣāandhīkṛtātmā svotsaṅgānnirasyata mahī-tale +āhāmarṣa-ruṣāviṣṭaḥkaṣāyī-bhūta-locanaḥvadhyatām āśv ayaṁ vadhyoniḥsārayata nairṛtāḥ +ayaṁ me bhrātṛ-hā so ’yaṁhitvā svān suhṛdo ’dhamaḥpitṛvya-hantuḥ pādau yoviṣṇor dāsavad arcati +viṣṇor vā sādhv asau kiṁ nukariṣyaty asamañjasaḥsauhṛdaṁ dustyajaṁ pitrorahād yaḥ pañca-hāyanaḥ +paro ’py apatyaṁ hita-kṛd yathauṣadhaṁsva-dehajo ’py āmayavat suto ’hitaḥchindyāt tad aṅgaṁ yad utātmano ’hitaṁśeṣaṁ sukhaṁ jīvati yad-vivarjanāt +sarvair upāyair hantavyaḥsambhoja-śayanāsanaiḥsuhṛl-liṅga-dharaḥ śatrurmuner duṣṭam ivendriyam +nairṛtās te samādiṣṭābhartrā vai śūla-pāṇayaḥtigma-daṁṣṭra-karālāsyāstāmra-śmaśru-śiroruhāḥ +pare brahmaṇy anirdeśyebhagavaty akhilātmaniyuktātmany aphalā āsannapuṇyasyeva sat-kriyāḥ +prayāse ’pahate tasmindaityendraḥ pariśaṅkitaḥcakāra tad-vadhopāyānnirbandhena yudhiṣṭhira +dig-gajair dandaśūkendrairabhicārāvapātanaiḥmāyābhiḥ sannirodhaiś cagara-dānair abhojanaiḥ +eṣa me bahv-asādhūktovadhopāyāś ca nirmitāḥtais tair drohair asad-dharmairmuktaḥ svenaiva tejasā +vartamāno ’vidūre vaibālo ’py ajaḍa-dhīr ayamna vismarati me ’nāryaṁśunaḥ śepa iva prabhuḥ +aprameyānubhāvo ’yamakutaścid-bhayo ’maraḥnūnam etad-virodhenamṛtyur me bhavitā na vā +iti tac-cintayā kiñcinmlāna-śriyam adho-mukhamśaṇḍāmarkāv auśanasauvivikta iti hocatuḥ +jitaṁ tvayaikena jagat-trayaṁ bhruvorvijṛmbhaṇa-trasta-samasta-dhiṣṇyapamna tasya cintyaṁ tava nātha cakṣvahena vai śiśūnāṁ guṇa-doṣayoḥ padam +imaṁ tu pāśair varuṇasya baddhvānidhehi bhīto na palāyate yathābuddhiś ca puṁso vayasārya-sevayāyāvad gurur bhārgava āgamiṣyati +tatheti guru-putroktamanujñāyedam abravītdharmo hy asyopadeṣṭavyorājñāṁ yo gṛha-medhinām +dharmam arthaṁ ca kāmaṁ canitarāṁ cānupūrvaśaḥprahrādāyocatū rājanpraśritāvanatāya ca +yathā tri-vargaṁ gurubhirātmane upaśikṣitamna sādhu mene tac-chikṣāṁdvandvārāmopavarṇitām +yadācāryaḥ parāvṛttogṛhamedhīya-karmasuvayasyair bālakais tatrasopahūtaḥ kṛta-kṣaṇaiḥ +atha tāñ ślakṣṇayā vācāpratyāhūya mahā-budhaḥuvāca vidvāṁs tan-niṣṭhāṁkṛpayā prahasann iva +te tu tad-gauravāt sarvetyakta-krīḍā-paricchadāḥbālā adūṣita-dhiyodvandvārāmeritehitaiḥ +śrī-prahrāda uvācakaumāra ācaret prājñodharmān bhāgavatān ihadurlabhaṁ mānuṣaṁ janmatad apy adhruvam arthadam +yathā hi puruṣasyehaviṣṇoḥ pādopasarpaṇamyad eṣa sarva-bhūtānāṁpriya ātmeśvaraḥ suhṛt +sukham aindriyakaṁ daityādeha-yogena dehināmsarvatra labhyate daivādyathā duḥkham ayatnataḥ +tat-prayāso na kartavyoyata āyur-vyayaḥ paramna tathā vindate kṣemaṁmukunda-caraṇāmbujam +tato yateta kuśalaḥkṣemāya bhavam āśritaḥśarīraṁ pauruṣaṁ yāvanna vipadyeta puṣkalam +puṁso varṣa-śataṁ hy āyustad-ardhaṁ cājitātmanaḥniṣphalaṁ yad asau rātryāṁśete ’ndhaṁ prāpitas tamaḥ +mugdhasya bālye kaiśorekrīḍato yāti viṁśatiḥjarayā grasta-dehasyayāty akalpasya viṁśatiḥ +durāpūreṇa kāmenamohena ca balīyasāśeṣaṁ gṛheṣu saktasyapramattasyāpayāti hi +ko gṛheṣu pumān saktamātmānam ajitendriyaḥsneha-pāśair dṛḍhair baddhamutsaheta vimocitum +ko nv artha-tṛṣṇāṁ visṛjetprāṇebhyo ’pi ya īpsitaḥyaṁ krīṇāty asubhiḥ preṣṭhaistaskaraḥ sevako vaṇik +kathaṁ priyāyā anukampitāyāḥsaṅgaṁ rahasyaṁ rucirāṁś ca mantrānsuhṛtsu tat-sneha-sitaḥ śiśūnāṁkalākṣarāṇām anurakta-cittaḥ +kuṭumba-poṣāya viyan nijāyurna budhyate ’rthaṁ vihataṁ pramattaḥsarvatra tāpa-traya-duḥkhitātmānirvidyate na sva-kuṭumba-rāmaḥ +vitteṣu nityābhiniviṣṭa-cetāvidvāṁś ca doṣaṁ para-vitta-hartuḥpretyeha vāthāpy ajitendriyas tadaśānta-kāmo harate kuṭumbī +vidvān apītthaṁ danujāḥ kuṭumbaṁpuṣṇan sva-lokāya na kalpate vaiyaḥ svīya-pārakya-vibhinna-bhāvastamaḥ prapadyeta yathā vimūḍhaḥ +yato na kaścit kva ca kutracid vādīnaḥ svam ātmānam alaṁ samarthaḥvimocituṁ kāma-dṛśāṁ vihāra-krīḍā-mṛgo yan-nigaḍo visargaḥ +na hy acyutaṁ prīṇayatobahv-āyāso ’surātmajāḥātmatvāt sarva-bhūtānāṁsiddhatvād iha sarvataḥ +parāvareṣu bhūteṣubrahmānta-sthāvarādiṣubhautikeṣu vikāreṣubhūteṣv atha mahatsu ca +tasmāt sarveṣu bhūteṣudayāṁ kuruta sauhṛdambhāvam āsuram unmucyayayā tuṣyaty adhokṣajaḥ +tuṣṭe ca tatra kim alabhyam ananta ādyekiṁ tair guṇa-vyatikarād iha ye sva-siddhāḥdharmādayaḥ kim aguṇena ca kāṅkṣitenasāraṁ juṣāṁ caraṇayor upagāyatāṁ naḥ +dharmārtha-kāma iti yo ’bhihitas tri-vargaīkṣā trayī naya-damau vividhā ca vārtāmanye tad etad akhilaṁ nigamasya satyaṁsvātmārpaṇaṁ sva-suhṛdaḥ paramasya puṁsaḥ +jñānaṁ tad etad amalaṁ duravāpam āhanārāyaṇo nara-sakhaḥ kila nāradāyaekāntināṁ bhagavatas tad akiñcanānāṁpādāravinda-rajasāpluta-dehināṁ syāt +śrutam etan mayā pūrvaṁjñānaṁ vijñāna-saṁyutamdharmaṁ bhāgavataṁ śuddhaṁnāradād deva-darśanāt +śrī-daitya-putrā ūcuḥprahrāda tvaṁ vayaṁ cāpinarte ’nyaṁ vidmahe gurumetābhyāṁ guru-putrābhyāṁbālānām api hīśvarau +śrī-nārada uvācaevaṁ daitya-sutaiḥ pṛṣṭomahā-bhāgavato ’suraḥuvāca tān smayamānaḥsmaran mad-anubhāṣitam +śrī-prahrāda uvācapitari prasthite ’smākaṁtapase mandarācalamyuddhodyamaṁ paraṁ cakrurvibudhā dānavān prati +pipīlikair ahir ivadiṣṭyā lokopatāpanaḥpāpena pāpo ’bhakṣītivadanto vāsavādayaḥ +teṣām atibalodyogaṁniśamyāsura-yūthapāḥvadhyamānāḥ surair bhītādudruvuḥ sarvato diśam +vyalumpan rāja-śibiramamarā jaya-kāṅkṣiṇaḥindras tu rāja-mahiṣīṁmātaraṁ mama cāgrahīt +nīyamānāṁ bhayodvignāṁrudatīṁ kurarīm ivayadṛcchayāgatas tatradevarṣir dadṛśe pathi +prāha naināṁ sura-patenetum arhasy anāgasammuñca muñca mahā-bhāgasatīṁ para-parigraham +śrī-indra uvācaāste ’syā jaṭhare vīryamaviṣahyaṁ sura-dviṣaḥāsyatāṁ yāvat prasavaṁmokṣye ’rtha-padavīṁ gataḥ +śrī-nārada uvācaayaṁ niṣkilbiṣaḥ sākṣānmahā-bhāgavato mahāntvayā na prāpsyate saṁsthāmanantānucaro balī +ity uktas tāṁ vihāyendrodevarṣer mānayan vacaḥananta-priya-bhaktyaināṁparikramya divaṁ yayau +tato me mātaram ṛṣiḥsamānīya nijāśrameāśvāsyehoṣyatāṁ vatseyāvat te bhartur āgamaḥ +tathety avātsīd devarṣerantike sākuto-bhayāyāvad daitya-patir ghorāttapaso na nyavartata +ṛṣiṁ paryacarat tatrabhaktyā paramayā satīantarvatnī sva-garbhasyakṣemāyecchā-prasūtaye +ṛṣiḥ kāruṇikas tasyāḥprādād ubhayam īśvaraḥdharmasya tattvaṁ jñānaṁ camām apy uddiśya nirmalam +tat tu kālasya dīrghatvātstrītvān mātus tirodadheṛṣiṇānugṛhītaṁ māṁnādhunāpy ajahāt smṛtiḥ +bhavatām api bhūyān meyadi śraddadhate vacaḥvaiśāradī dhīḥ śraddhātaḥstrī-bālānāṁ ca me yathā +janmādyāḥ ṣaḍ ime bhāvādṛṣṭā dehasya nātmanaḥphalānām iva vṛkṣasyakāleneśvara-mūrtinā +ātmā nityo ’vyayaḥ śuddhaekaḥ kṣetra-jña āśrayaḥavikriyaḥ sva-dṛg heturvyāpako ’saṅgy anāvṛtaḥ +svarṇaṁ yathā grāvasu hema-kāraḥkṣetreṣu yogais tad-abhijña āpnuyātkṣetreṣu deheṣu tathātma-yogairadhyātma-vid brahma-gatiṁ labheta +aṣṭau prakṛtayaḥ proktāstraya eva hi tad-guṇāḥvikārāḥ ṣoḍaśācāryaiḥpumān ekaḥ samanvayāt +dehas tu sarva-saṅghātojagat tasthur iti dvidhāatraiva mṛgyaḥ puruṣoneti netīty atat tyajan +anvaya-vyatirekeṇavivekenośatātmanāsvarga-sthāna-samāmnāyairvimṛśadbhir asatvaraiḥ +buddher jāgaraṇaṁ svapnaḥsuṣuptir iti vṛttayaḥtā yenaivānubhūyanteso ’dhyakṣaḥ puruṣaḥ paraḥ +ebhis tri-varṇaiḥ paryastairbuddhi-bhedaiḥ kriyodbhavaiḥsvarūpam ātmano budhyedgandhair vāyum ivānvayāt +etad dvāro hi saṁsāroguṇa-karma-nibandhanaḥajñāna-mūlo ’pārtho ’pipuṁsaḥ svapna ivārpyate +tasmād bhavadbhiḥ kartavyaṁkarmaṇāṁ tri-guṇātmanāmbīja-nirharaṇaṁ yogaḥpravāhoparamo dhiyaḥ +tatropāya-sahasrāṇāmayaṁ bhagavatoditaḥyad īśvare bhagavatiyathā yair añjasā ratiḥ +guru-śuśrūṣayā bhaktyāsarva-labdhārpaṇena casaṅgena sādhu-bhaktānāmīśvarārādhanena ca +hariḥ sarveṣu bhūteṣubhagavān āsta īśvaraḥiti bhūtāni manasākāmais taiḥ sādhu mānayet +evaṁ nirjita-ṣaḍ-vargaiḥkriyate bhaktir īśvarevāsudeve bhagavatiyayā saṁlabhyate ratiḥ +niśamya karmāṇi guṇān atulyānvīryāṇi līlā-tanubhiḥ kṛtāniyadātiharṣotpulakāśru-gadgadaṁprotkaṇṭha udgāyati rauti nṛtyati +yadā graha-grasta iva kvacid dhasatyākrandate dhyāyati vandate janammuhuḥ śvasan vakti hare jagat-patenārāyaṇety ātma-matir gata-trapaḥ +tadā pumān mukta-samasta-bandhanastad-bhāva-bhāvānukṛtāśayākṛtiḥnirdagdha-bījānuśayo mahīyasābhakti-prayogeṇa samety adhokṣajam +adhokṣajālambham ihāśubhātmanaḥśarīriṇaḥ saṁsṛti-cakra-śātanamtad brahma-nirvāṇa-sukhaṁ vidur budhāstato bhajadhvaṁ hṛdaye hṛd-īśvaram +ko ’ti-prayāso ’sura-bālakā harerupāsane sve hṛdi chidravat sataḥsvasyātmanaḥ sakhyur aśeṣa-dehināṁsāmānyataḥ kiṁ viṣayopapādanaiḥ +rāyaḥ kalatraṁ paśavaḥ sutādayogṛhā mahī kuñjara-kośa-bhūtayaḥsarve ’rtha-kāmāḥ kṣaṇa-bhaṅgurāyuṣaḥkurvanti martyasya kiyat priyaṁ calāḥ +evaṁ hi lokāḥ kratubhiḥ kṛtā amīkṣayiṣṇavaḥ sātiśayā na nirmalāḥtasmād adṛṣṭa-śruta-dūṣaṇaṁ paraṁbhaktyoktayeśaṁ bhajatātma-labdhaye +yad-artha iha karmāṇividvan-māny asakṛn naraḥkaroty ato viparyāsamamoghaṁ vindate phalam +sukhāya duḥkha-mokṣāyasaṅkalpa iha karmiṇaḥsadāpnotīhayā duḥkhamanīhāyāḥ sukhāvṛtaḥ +kāmān kāmayate kāmyairyad-artham iha pūruṣaḥsa vai dehas tu pārakyobhaṅguro yāty upaiti ca +kim u vyavahitāpatya-dārāgāra-dhanādayaḥrājya-kośa-gajāmātya-bhṛtyāptā mamatāspadāḥ +kim etair ātmanas tucchaiḥsaha dehena naśvaraiḥanarthair artha-saṅkāśairnityānanda-rasodadheḥ +nirūpyatām iha svārthaḥkiyān deha-bhṛto ’surāḥniṣekādiṣv avasthāsukliśyamānasya karmabhiḥ +karmāṇy ārabhate dehīdehenātmānuvartinākarmabhis tanute dehamubhayaṁ tv avivekataḥ +tasmād arthāś ca kāmāś cadharmāś ca yad-apāśrayāḥbhajatānīhayātmānamanīhaṁ harim īśvaram +sarveṣām api bhūtānāṁharir ātmeśvaraḥ priyaḥbhūtair mahadbhiḥ sva-kṛtaiḥkṛtānāṁ jīva-saṁjñitaḥ +devo ’suro manuṣyo vāyakṣo gandharva eva vābhajan mukunda-caraṇaṁsvastimān syād yathā vayam +nālaṁ dvijatvaṁ devatvamṛṣitvaṁ vāsurātmajāḥprīṇanāya mukundasyana vṛttaṁ na bahu-jñatā +tato harau bhagavatibhaktiṁ kuruta dānavāḥātmaupamyena sarvatrasarva-bhūtātmanīśvare +daiteyā yakṣa-rakṣāṁsistriyaḥ śūdrā vrajaukasaḥkhagā mṛgāḥ pāpa-jīvāḥsanti hy acyutatāṁ gatāḥ +etāvān eva loke ’sminpuṁsaḥ svārthaḥ paraḥ smṛtaḥekānta-bhaktir govindeyat sarvatra tad-īkṣaṇam +śrī-nārada uvācaatha daitya-sutāḥ sarveśrutvā tad-anuvarṇitamjagṛhur niravadyatvānnaiva gurv-anuśikṣitam +athācārya-sutas teṣāṁbuddhim ekānta-saṁsthitāmālakṣya bhītas tvaritorājña āvedayad yathā +kopāveśa-calad-gātraḥputraṁ hantuṁ mano dadhekṣiptvā paruṣayā vācāprahrādam atad-arhaṇam +śrī-hiraṇyakaśipur uvācahe durvinīta mandātmankula-bheda-karādhamastabdhaṁ mac-chāsanodvṛttaṁneṣye tvādya yama-kṣayam +kruddhasya yasya kampantetrayo lokāḥ saheśvarāḥtasya me ’bhītavan mūḍhaśāsanaṁ kiṁ balo ’tyagāḥ +śrī-prahrāda uvācana kevalaṁ me bhavataś ca rājansa vai balaṁ balināṁ cāpareṣāmpare ’vare ’mī sthira-jaṅgamā yebrahmādayo yena vaśaṁ praṇītāḥ +sa īśvaraḥ kāla urukramo ’sāvojaḥ sahaḥ sattva-balendriyātmāsa eva viśvaṁ paramaḥ sva-śaktibhiḥsṛjaty avaty atti guṇa-trayeśaḥ +jahy āsuraṁ bhāvam imaṁ tvam ātmanaḥsamaṁ mano dhatsva na santi vidviṣaḥṛte ’jitād ātmana utpathe sthitāttad dhi hy anantasya mahat samarhaṇam +dasyūn purā ṣaṇ na vijitya lumpatomanyanta eke sva-jitā diśo daśajitātmano jñasya samasya dehināṁsādhoḥ sva-moha-prabhavāḥ kutaḥ pare +śrī-hiraṇyakaśipur uvācavyaktaṁ tvaṁ martu-kāmo ’siyo ’timātraṁ vikatthasemumūrṣūṇāṁ hi mandātmannanu syur viklavā giraḥ +yas tvayā manda-bhāgyoktomad-anyo jagad-īśvaraḥkvāsau yadi sa sarvatrakasmāt stambhe na dṛśyate +so ’haṁ vikatthamānasyaśiraḥ kāyād dharāmi tegopāyeta haris tvādyayas te śaraṇam īpsitam +evaṁ duruktair muhur ardayan ruṣāsutaṁ mahā-bhāgavataṁ mahāsuraḥkhaḍgaṁ pragṛhyotpatito varāsanātstambhaṁ tatāḍātibalaḥ sva-muṣṭinā +tadaiva tasmin ninado ’tibhīṣaṇobabhūva yenāṇḍa-kaṭāham asphuṭatyaṁ vai sva-dhiṣṇyopagataṁ tv ajādayaḥśrutvā sva-dhāmātyayam aṅga menire +sa vikraman putra-vadhepsur ojasāniśamya nirhrādam apūrvam adbhutamantaḥ-sabhāyāṁ na dadarśa tat-padaṁvitatrasur yena surāri-yūtha-pāḥ +satyaṁ vidhātuṁ nija-bhṛtya-bhāṣitaṁvyāptiṁ ca bhūteṣv akhileṣu cātmanaḥadṛśyatātyadbhuta-rūpam udvahanstambhe sabhāyāṁ na mṛgaṁ na mānuṣam +sa sattvam enaṁ parito vipaśyanstambhasya madhyād anunirjihānamnāyaṁ mṛgo nāpi naro vicitramaho kim etan nṛ-mṛgendra-rūpam +mīmāṁsamānasya samutthito ’gratonṛsiṁha-rūpas tad alaṁ bhayānakampratapta-cāmīkara-caṇḍa-locanaṁsphurat saṭā-keśara-jṛmbhitānanam +prāyeṇa me ’yaṁ hariṇorumāyināvadhaḥ smṛto ’nena samudyatena kimevaṁ bruvaṁs tv abhyapatad gadāyudhonadan nṛsiṁhaṁ prati daitya-kuñjaraḥ +alakṣito ’gnau patitaḥ pataṅgamoyathā nṛsiṁhaujasi so ’suras tadāna tad vicitraṁ khalu sattva-dhāmanisva-tejasā yo nu purāpibat tamaḥ +tato ’bhipadyābhyahanan mahāsuroruṣā nṛsiṁhaṁ gadayoruvegayātaṁ vikramantaṁ sagadaṁ gadādharomahoragaṁ tārkṣya-suto yathāgrahīt +sa tasya hastotkalitas tadāsurovikrīḍato yadvad ahir garutmataḥasādhv amanyanta hṛtaukaso ’marāghana-cchadā bhārata sarva-dhiṣṇya-pāḥ +taṁ manyamāno nija-vīrya-śaṅkitaṁyad dhasta-mukto nṛhariṁ mahāsuraḥpunas tam āsajjata khaḍga-carmaṇīpragṛhya vegena gata-śramo mṛdhe +taṁ śyena-vegaṁ śata-candra-vartmabhiścarantam acchidram upary-adho hariḥkṛtvāṭṭa-hāsaṁ kharam utsvanolbaṇaṁnimīlitākṣaṁ jagṛhe mahā-javaḥ +viṣvak sphurantaṁ grahaṇāturaṁ harirvyālo yathākhuṁ kuliśākṣata-tvacamdvāry ūrum āpatya dadāra līlayānakhair yathāhiṁ garuḍo mahā-viṣam +saṁrambha-duṣprekṣya-karāla-locanovyāttānanāntaṁ vilihan sva-jihvayāasṛg-lavāktāruṇa-keśarānanoyathāntra-mālī dvipa-hatyayā hariḥ +nakhāṅkurotpāṭita-hṛt-saroruhaṁvisṛjya tasyānucarān udāyudhānahan samastān nakha-śastra-pāṇibhirdordaṇḍa-yūtho ’nupathān sahasraśaḥ +saṭāvadhūtā jaladāḥ parāpatangrahāś ca tad-dṛṣṭi-vimuṣṭa-rociṣaḥambhodhayaḥ śvāsa-hatā vicukṣubhurnirhrāda-bhītā digibhā vicukruśuḥ +dyaus tat-saṭotkṣipta-vimāna-saṅkulāprotsarpata kṣmā ca padābhipīḍitāśailāḥ samutpetur amuṣya raṁhasātat-tejasā khaṁ kakubho na rejire +tataḥ sabhāyām upaviṣṭam uttamenṛpāsane sambhṛta-tejasaṁ vibhumalakṣita-dvairatham atyamarṣaṇaṁpracaṇḍa-vaktraṁ na babhāja kaścana +niśāmya loka-traya-mastaka-jvaraṁtam ādi-daityaṁ hariṇā hataṁ mṛdhepraharṣa-vegotkalitānanā muhuḥprasūna-varṣair vavṛṣuḥ sura-striyaḥ +tadā vimānāvalibhir nabhastalaṁdidṛkṣatāṁ saṅkulam āsa nākināmsurānakā dundubhayo ’tha jaghniregandharva-mukhyā nanṛtur jaguḥ striyaḥ +tatropavrajya vibudhābrahmendra-giriśādayaḥṛṣayaḥ pitaraḥ siddhāvidyādhara-mahoragāḥ +śrī-brahmovācanato ’smy anantāya duranta-śaktayevicitra-vīryāya pavitra-karmaṇeviśvasya sarga-sthiti-saṁyamān guṇaiḥsva-līlayā sandadhate ’vyayātmane +śrī-rudra uvācakopa-kālo yugāntas tehato ’yam asuro ’lpakaḥtat-sutaṁ pāhy upasṛtaṁbhaktaṁ te bhakta-vatsala +śrī-indra uvācapratyānītāḥ parama bhavatā trāyatā naḥ sva-bhāgādaityākrāntaṁ hṛdaya-kamalaṁ tad-gṛhaṁ pratyabodhikāla-grastaṁ kiyad idam aho nātha śuśrūṣatāṁ temuktis teṣāṁ na hi bahumatā nārasiṁhāparaiḥ kim +śrī-ṛṣaya ūcuḥtvaṁ nas tapaḥ paramam āttha yad ātma-tejoyenedam ādi-puruṣātma-gataṁ sasarkthatad vipraluptam amunādya śaraṇya-pālarakṣā-gṛhīta-vapuṣā punar anvamaṁsthāḥ +śrī-pitara ūcuḥśrāddhāni no ’dhibubhuje prasabhaṁ tanūjairdattāni tīrtha-samaye ’py apibat tilāmbutasyodarān nakha-vidīrṇa-vapād ya ārcchattasmai namo nṛharaye ’khila-dharma-goptre +śrī-siddhā ūcuḥyo no gatiṁ yoga-siddhām asādhurahārṣīd yoga-tapo-balenanānā darpaṁ taṁ nakhair vidadāratasmai tubhyaṁ praṇatāḥ smo nṛsiṁha +śrī-vidyādharā ūcuḥvidyāṁ pṛthag dhāraṇayānurāddhāṁnyaṣedhad ajño bala-vīrya-dṛptaḥsa yena saṅkhye paśuvad dhatas taṁmāyā-nṛsiṁhaṁ praṇatāḥ sma nityam +śrī-nāgā ūcuḥyena pāpena ratnānistrī-ratnāni hṛtāni naḥtad-vakṣaḥ-pāṭanenāsāṁdattānanda namo ’stu te +śrī-manava ūcuḥmanavo vayaṁ tava nideśa-kāriṇoditijena deva paribhūta-setavaḥbhavatā khalaḥ sa upasaṁhṛtaḥ prabhokaravāma te kim anuśādhi kiṅkarān +śrī-prajāpataya ūcuḥprajeśā vayaṁ te pareśābhisṛṣṭāna yena prajā vai sṛjāmo niṣiddhāḥsa eṣa tvayā bhinna-vakṣā nu śetejagan-maṅgalaṁ sattva-mūrte ’vatāraḥ +śrī-gandharvā ūcuḥvayaṁ vibho te naṭa-nāṭya-gāyakāyenātmasād vīrya-balaujasā kṛtāḥsa eṣa nīto bhavatā daśām imāṁkim utpathasthaḥ kuśalāya kalpate +śrī-cāraṇā ūcuḥhare tavāṅghri-paṅkajaṁbhavāpavargam āśritāḥyad eṣa sādhu-hṛc-chayastvayāsuraḥ samāpitaḥ +śrī-yakṣā ūcuḥvayam anucara-mukhyāḥ karmabhis te mano-jñaista iha diti-sutena prāpitā vāhakatvamsa tu jana-paritāpaṁ tat-kṛtaṁ jānatā tenarahara upanītaḥ pañcatāṁ pañca-viṁśa +śrī-kimpuruṣā ūcuḥvayaṁ kimpuruṣās tvaṁ tumahā-puruṣa īśvaraḥayaṁ kupuruṣo naṣṭodhik-kṛtaḥ sādhubhir yadā +śrī-vaitālikā ūcuḥsabhāsu satreṣu tavāmalaṁ yaśogītvā saparyāṁ mahatīṁ labhāmaheyas tām anaiṣīd vaśam eṣa durjanodviṣṭyā hatas te bhagavan yathāmayaḥ +śrī-kinnarā ūcuḥvayam īśa kinnara-gaṇās tavānugāditijena viṣṭim amunānukāritāḥbhavatā hare sa vṛjino ’vasāditonarasiṁha nātha vibhavāya no bhava +śrī-viṣṇu-pārṣadā ūcuḥadyaitad dhari-nara-rūpam adbhutaṁ tedṛṣṭaṁ naḥ śaraṇada sarva-loka-śarmaso ’yaṁ te vidhikara īśa vipra-śaptastasyedaṁ nidhanam anugrahāya vidmaḥ +śrī-nārada uvācaevaṁ surādayaḥ sarvebrahma-rudra-puraḥ sarāḥnopaitum aśakan manyu-saṁrambhaṁ sudurāsadam +sākṣāt śrīḥ preṣitā devairdṛṣṭvā taṁ mahad adbhutamadṛṣṭāśruta-pūrvatvātsā nopeyāya śaṅkitā +prahrādaṁ preṣayām āsabrahmāvasthitam antiketāta praśamayopehisva-pitre kupitaṁ prabhum +tatheti śanakai rājanmahā-bhāgavato ’rbhakaḥupetya bhuvi kāyenananāma vidhṛtāñjaliḥ +sva-pāda-mūle patitaṁ tam arbhakaṁvilokya devaḥ kṛpayā pariplutaḥutthāpya tac-chīrṣṇy adadhāt karāmbujaṁkālāhi-vitrasta-dhiyāṁ kṛtābhayam +sa tat-kara-sparśa-dhutākhilāśubhaḥsapady abhivyakta-parātma-darśanaḥtat-pāda-padmaṁ hṛdi nirvṛto dadhauhṛṣyat-tanuḥ klinna-hṛd-aśru-locanaḥ +astauṣīd dharim ekāgra-manasā susamāhitaḥprema-gadgadayā vācātan-nyasta-hṛdayekṣaṇaḥ +śrī-prahrāda uvācabrahmādayaḥ sura-gaṇā munayo ’tha siddhāḥsattvaikatāna-gatayo vacasāṁ pravāhaiḥnārādhituṁ puru-guṇair adhunāpi pipruḥkiṁ toṣṭum arhati sa me harir ugra-jāteḥ +manye dhanābhijana-rūpa-tapaḥ-śrutaujas-tejaḥ-prabhāva-bala-pauruṣa-buddhi-yogāḥnārādhanāya hi bhavanti parasya puṁsobhaktyā tutoṣa bhagavān gaja-yūtha-pāya +viprād dvi-ṣaḍ-guṇa-yutād aravinda-nābha-pādāravinda-vimukhāt śvapacaṁ variṣṭhammanye tad-arpita-mano-vacanehitārtha-prāṇaṁ punāti sa kulaṁ na tu bhūrimānaḥ +naivātmanaḥ prabhur ayaṁ nija-lābha-pūrṇomānaṁ janād aviduṣaḥ karuṇo vṛṇīteyad yaj jano bhagavate vidadhīta mānaṁtac cātmane prati-mukhasya yathā mukha-śrīḥ +tasmād ahaṁ vigata-viklava īśvarasyasarvātmanā mahi gṛṇāmi yathā manīṣamnīco ’jayā guṇa-visargam anupraviṣṭaḥpūyeta yena hi pumān anuvarṇitena +sarve hy amī vidhi-karās tava sattva-dhāmnobrahmādayo vayam iveśa na codvijantaḥkṣemāya bhūtaya utātma-sukhāya cāsyavikrīḍitaṁ bhagavato rucirāvatāraiḥ +tad yaccha manyum asuraś ca hatas tvayādyamodeta sādhur api vṛścika-sarpa-hatyālokāś ca nirvṛtim itāḥ pratiyanti sarverūpaṁ nṛsiṁha vibhayāya janāḥ smaranti +nāhaṁ bibhemy ajita te ’tibhayānakāsya-jihvārka-netra-bhrukuṭī-rabhasogra-daṁṣṭrātāntra-srajaḥ-kṣataja-keśara-śaṅku-karṇānnirhrāda-bhīta-digibhād ari-bhin-nakhāgrāt +trasto ’smy ahaṁ kṛpaṇa-vatsala duḥsahogra-saṁsāra-cakra-kadanād grasatāṁ praṇītaḥbaddhaḥ sva-karmabhir uśattama te ’ṅghri-mūlaṁprīto ’pavarga-śaraṇaṁ hvayase kadā nu +yasmāt priyāpriya-viyoga-saṁyoga-janma-śokāgninā sakala-yoniṣu dahyamānaḥduḥkhauṣadhaṁ tad api duḥkham atad-dhiyāhaṁbhūman bhramāmi vada me tava dāsya-yogam +so ’haṁ priyasya suhṛdaḥ paradevatāyālīlā-kathās tava nṛsiṁha viriñca-gītāḥañjas titarmy anugṛṇan guṇa-vipramuktodurgāṇi te pada-yugālaya-haṁsa-saṅgaḥ +bālasya neha śaraṇaṁ pitarau nṛsiṁhanārtasya cāgadam udanvati majjato nauḥtaptasya tat-pratividhir ya ihāñjaseṣṭastāvad vibho tanu-bhṛtāṁ tvad-upekṣitānām +yasmin yato yarhi yena ca yasya yasmādyasmai yathā yad uta yas tv aparaḥ paro vābhāvaḥ karoti vikaroti pṛthak svabhāvaḥsañcoditas tad akhilaṁ bhavataḥ svarūpam +māyā manaḥ sṛjati karmamayaṁ balīyaḥkālena codita-guṇānumatena puṁsaḥchandomayaṁ yad ajayārpita-ṣoḍaśāraṁsaṁsāra-cakram aja ko ’titaret tvad-anyaḥ +sa tvaṁ hi nitya-vijitātma-guṇaḥ sva-dhāmnākālo vaśī-kṛta-visṛjya-visarga-śaktiḥcakre visṛṣṭam ajayeśvara ṣoḍaśāreniṣpīḍyamānam upakarṣa vibho prapannam +dṛṣṭā mayā divi vibho ’khila-dhiṣṇya-pānāmāyuḥ śriyo vibhava icchati yāñ jano ’yamye ’smat pituḥ kupita-hāsa-vijṛmbhita-bhrū-visphūrjitena lulitāḥ sa tu te nirastaḥ +tasmād amūs tanu-bhṛtām aham āśiṣo ’jñaāyuḥ śriyaṁ vibhavam aindriyam āviriñcyātnecchāmi te vilulitān uruvikrameṇakālātmanopanaya māṁ nija-bhṛtya-pārśvam +kutrāśiṣaḥ śruti-sukhā mṛgatṛṣṇi-rūpāḥkvedaṁ kalevaram aśeṣa-rujāṁ virohaḥnirvidyate na tu jano yad apīti vidvānkāmānalaṁ madhu-lavaiḥ śamayan durāpaiḥ +kvāhaṁ rajaḥ-prabhava īśa tamo ’dhike ’sminjātaḥ suretara-kule kva tavānukampāna brahmaṇo na tu bhavasya na vai ramāyāyan me ’rpitaḥ śirasi padma-karaḥ prasādaḥ +naiṣā parāvara-matir bhavato nanu syājjantor yathātma-suhṛdo jagatas tathāpisaṁsevayā surataror iva te prasādaḥsevānurūpam udayo na parāvaratvam +evaṁ janaṁ nipatitaṁ prabhavāhi-kūpekāmābhikāmam anu yaḥ prapatan prasaṅgātkṛtvātmasāt surarṣiṇā bhagavan gṛhītaḥso ’haṁ kathaṁ nu visṛje tava bhṛtya-sevām +mat-prāṇa-rakṣaṇam ananta pitur vadhaś camanye sva-bhṛtya-ṛṣi-vākyam ṛtaṁ vidhātumkhaḍgaṁ pragṛhya yad avocad asad-vidhitsustvām īśvaro mad-aparo ’vatu kaṁ harāmi +ekas tvam eva jagad etam amuṣya yat tvamādy-antayoḥ pṛthag avasyasi madhyataś casṛṣṭvā guṇa-vyatikaraṁ nija-māyayedaṁnāneva tair avasitas tad anupraviṣṭaḥ +tvaṁ vā idaṁ sadasad īśa bhavāṁs tato ’nyomāyā yad ātma-para-buddhir iyaṁ hy apārthāyad yasya janma nidhanaṁ sthitir īkṣaṇaṁ catad vaitad eva vasukālavad aṣṭi-tarvoḥ +nyasyedam ātmani jagad vilayāmbu-madhyeśeṣetmanā nija-sukhānubhavo nirīhaḥyogena mīlita-dṛg-ātma-nipīta-nidrasturye sthito na tu tamo na guṇāṁś ca yuṅkṣe +tasyaiva te vapur idaṁ nija-kāla-śaktyāsañcodita-prakṛti-dharmaṇa ātma-gūḍhamambhasy ananta-śayanād viramat-samādhernābher abhūt sva-kaṇikā-vaṭavan-mahābjam +tat-sambhavaḥ kavir ato ’nyad apaśyamānastvāṁ bījam ātmani tataṁ sa bahir vicintyanāvindad abda-śatam apsu nimajjamānojāte ’ṅkure katham uhopalabheta bījam +sa tv ātma-yonir ativismita āśrito ’bjaṁkālena tīvra-tapasā pariśuddha-bhāvaḥtvām ātmanīśa bhuvi gandham ivātisūkṣmaṁbhūtendriyāśayamaye vitataṁ dadarśa +evaṁ sahasra-vadanāṅghri-śiraḥ-karoru-nāsādya-karṇa-nayanābharaṇāyudhāḍhyammāyāmayaṁ sad-upalakṣita-sanniveśaṁdṛṣṭvā mahā-puruṣam āpa mudaṁ viriñcaḥ +tasmai bhavān haya-śiras tanuvaṁ hi bibhradveda-druhāv atibalau madhu-kaiṭabhākhyauhatvānayac chruti-gaṇāṁś ca rajas tamaś casattvaṁ tava priyatamāṁ tanum āmananti +itthaṁ nṛ-tiryag-ṛṣi-deva-jhaṣāvatārairlokān vibhāvayasi haṁsi jagat pratīpāndharmaṁ mahā-puruṣa pāsi yugānuvṛttaṁchannaḥ kalau yad abhavas tri-yugo ’tha sa tvam +naitan manas tava kathāsu vikuṇṭha-nāthasamprīyate durita-duṣṭam asādhu tīvramkāmāturaṁ harṣa-śoka-bhayaiṣaṇārtaṁtasmin kathaṁ tava gatiṁ vimṛśāmi dīnaḥ +jihvaikato ’cyuta vikarṣati māvitṛptāśiśno ’nyatas tvag-udaraṁ śravaṇaṁ kutaścitghrāṇo ’nyataś capala-dṛk kva ca karma-śaktirbahvyaḥ sapatnya iva geha-patiṁ lunanti +evaṁ sva-karma-patitaṁ bhava-vaitaraṇyāmanyonya-janma-maraṇāśana-bhīta-bhītampaśyañ janaṁ sva-para-vigraha-vaira-maitraṁhanteti pāracara pīpṛhi mūḍham adya +ko nv atra te ’khila-guro bhagavan prayāsauttāraṇe ’sya bhava-sambhava-lopa-hetoḥmūḍheṣu vai mahad-anugraha ārta-bandhokiṁ tena te priya-janān anusevatāṁ naḥ +naivodvije para duratyaya-vaitaraṇyāstvad-vīrya-gāyana-mahāmṛta-magna-cittaḥśoce tato vimukha-cetasa indriyārtha-māyā-sukhāya bharam udvahato vimūḍhān +prāyeṇa deva munayaḥ sva-vimukti-kāmāmaunaṁ caranti vijane na parārtha-niṣṭhāḥnaitān vihāya kṛpaṇān vimumukṣa ekonānyaṁ tvad asya śaraṇaṁ bhramato ’nupaśye +yan maithunādi-gṛhamedhi-sukhaṁ hi tucchaṁkaṇḍūyanena karayor iva duḥkha-duḥkhamtṛpyanti neha kṛpaṇā bahu-duḥkha-bhājaḥkaṇḍūtivan manasijaṁ viṣaheta dhīraḥ +mauna-vrata-śruta-tapo-’dhyayana-sva-dharma-vyākhyā-raho-japa-samādhaya āpavargyāḥprāyaḥ paraṁ puruṣa te tv ajitendriyāṇāṁvārtā bhavanty uta na vātra tu dāmbhikānām +rūpe ime sad-asatī tava veda-sṛṣṭebījāṅkurāv iva na cānyad arūpakasyayuktāḥ samakṣam ubhayatra vicakṣante tvāṁyogena vahnim iva dāruṣu nānyataḥ syāt +tvaṁ vāyur agnir avanir viyad ambu mātrāḥprāṇendriyāṇi hṛdayaṁ cid anugrahaś casarvaṁ tvam eva saguṇo viguṇaś ca bhūmannānyat tvad asty api mano-vacasā niruktam +naite guṇā na guṇino mahad-ādayo yesarve manaḥ prabhṛtayaḥ sahadeva-martyāḥādy-antavanta urugāya vidanti hi tvāmevaṁ vimṛśya sudhiyo viramanti śabdāt +tat te ’rhattama namaḥ stuti-karma-pūjāḥkarma smṛtiś caraṇayoḥ śravaṇaṁ kathāyāmsaṁsevayā tvayi vineti ṣaḍ-aṅgayā kiṁbhaktiṁ janaḥ paramahaṁsa-gatau labheta +śrī-nārada uvācaetāvad varṇita-guṇobhaktyā bhaktena nirguṇaḥprahrādaṁ praṇataṁ prītoyata-manyur abhāṣata +śrī-bhagavān uvācaprahrāda bhadra bhadraṁ teprīto ’haṁ te ’surottamavaraṁ vṛṇīṣvābhimataṁkāma-pūro ’smy ahaṁ nṛṇām +mām aprīṇata āyuṣmandarśanaṁ durlabhaṁ hi medṛṣṭvā māṁ na punar janturātmānaṁ taptum arhati +prīṇanti hy atha māṁ dhīrāḥsarva-bhāvena sādhavaḥśreyas-kāmā mahā-bhāgasarvāsām āśiṣāṁ patim +śrī-nārada uvācaevaṁ pralobhyamāno ’pivarair loka-pralobhanaiḥekāntitvād bhagavatinaicchat tān asurottamaḥ +śrī-rājovācasvāyambhuvasyeha gurovaṁśo ’yaṁ vistarāc chrutaḥyatra viśva-sṛjāṁ sargomanūn anyān vadasva naḥ +manvantare harer janmakarmāṇi ca mahīyasaḥgṛṇanti kavayo brahmaṁstāni no vada śṛṇvatām +yad yasminn antare brahmanbhagavān viśva-bhāvanaḥkṛtavān kurute kartāhy atīte ’nāgate ’dya vā +śrī-ṛṣir uvācamanavo ’smin vyatītāḥ ṣaṭkalpe svāyambhuvādayaḥādyas te kathito yatradevādīnāṁ ca sambhavaḥ +ākūtyāṁ devahūtyāṁ caduhitros tasya vai manoḥdharma-jñānopadeśārthaṁbhagavān putratāṁ gataḥ +kṛtaṁ purā bhagavataḥkapilasyānuvarṇitamākhyāsye bhagavān yajñoyac cakāra kurūdvaha +viraktaḥ kāma-bhogeṣuśatarūpā-patiḥ prabhuḥvisṛjya rājyaṁ tapasesabhāryo vanam āviśat +sunandāyāṁ varṣa-śataṁpadaikena bhuvaṁ spṛśantapyamānas tapo ghoramidam anvāha bhārata +śrī-manur uvācayena cetayate viśvaṁviśvaṁ cetayate na yamyo jāgarti śayāne ’sminnāyaṁ taṁ veda veda saḥ +ātmāvāsyam idaṁ viśvaṁyat kiñcij jagatyāṁ jagattena tyaktena bhuñjīthāmā gṛdhaḥ kasya svid dhanam +yaṁ paśyati na paśyantaṁcakṣur yasya na riṣyatitaṁ bhūta-nilayaṁ devaṁsuparṇam upadhāvata +na yasyādy-antau madhyaṁ casvaḥ paro nāntaraṁ bahiḥviśvasyāmūni yad yasmādviśvaṁ ca tad ṛtaṁ mahat +sa viśva-kāyaḥ puru-hūta-īśaḥsatyaḥ svayaṁ-jyotir ajaḥ purāṇaḥdhatte ’sya janmādy-ajayātma-śaktyātāṁ vidyayodasya nirīha āste +athāgre ṛṣayaḥ karmāṇ-īhante ’karma-hetaveīhamāno hi puruṣaḥprāyo ’nīhāṁ prapadyate +īhate bhagavān īśona hi tatra visajjateātma-lābhena pūrṇārthonāvasīdanti ye ’nu tam +tam īhamānaṁ nirahaṅkṛtaṁ budhaṁnirāśiṣaṁ pūrṇam ananya-coditamnṝñ śikṣayantaṁ nija-vartma-saṁsthitaṁprabhuṁ prapadye ’khila-dharma-bhāvanam +śrī-śuka uvācaiti mantropaniṣadaṁvyāharantaṁ samāhitamdṛṣṭvāsurā yātudhānājagdhum abhyadravan kṣudhā +tāṁs tathāvasitān vīkṣyayajñaḥ sarva-gato hariḥyāmaiḥ parivṛto devairhatvāśāsat tri-viṣṭapam +svārociṣo dvitīyas tumanur agneḥ suto ’bhavatdyumat-suṣeṇa-rociṣmatpramukhās tasya cātmajāḥ +tatrendro rocanas tv āsīddevāś ca tuṣitādayaḥūrja-stambhādayaḥ saptaṛṣayo brahma-vādinaḥ +ṛṣes tu vedaśirasastuṣitā nāma patny abhūttasyāṁ jajñe tato devovibhur ity abhiviśrutaḥ +aṣṭāśīti-sahasrāṇimunayo ye dhṛta-vratāḥanvaśikṣan vrataṁ tasyakaumāra-brahmacāriṇaḥ +tṛtīya uttamo nāmapriyavrata-suto manuḥpavanaḥ sṛñjayo yajña-hotrādyās tat-sutā nṛpa +vasiṣṭha-tanayāḥ saptaṛṣayaḥ pramadādayaḥsatyā vedaśrutā bhadrādevā indras tu satyajit +dharmasya sūnṛtāyāṁ tubhagavān puruṣottamaḥsatyasena iti khyātojātaḥ satyavrataiḥ saha +so ’nṛta-vrata-duḥśīlānasato yakṣa-rākṣasānbhūta-druho bhūta-gaṇāṁścāvadhīt satyajit-sakhaḥ +caturtha uttama-bhrātāmanur nāmnā ca tāmasaḥpṛthuḥ khyātir naraḥ keturity ādyā daśa tat-sutāḥ +satyakā harayo vīrādevās triśikha īśvaraḥjyotirdhāmādayaḥ saptaṛṣayas tāmase ’ntare +devā vaidhṛtayo nāmavidhṛtes tanayā nṛpanaṣṭāḥ kālena yair vedāvidhṛtāḥ svena tejasā +tatrāpi jajñe bhagavānhariṇyāṁ harimedhasaḥharir ity āhṛto yenagajendro mocito grahāt +śrī-rājovācabādarāyaṇa etat teśrotum icchāmahe vayamharir yathā gaja-patiṁgrāha-grastam amūmucat +tat-kathāsu mahat puṇyaṁdhanyaṁ svastyayanaṁ śubhamyatra yatrottamaślokobhagavān gīyate hariḥ +śrī-sūta uvācaparīkṣitaivaṁ sa tu bādarāyaṇiḥprāyopaviṣṭena kathāsu coditaḥuvāca viprāḥ pratinandya pārthivaṁmudā munīnāṁ sadasi sma śṛṇvatām +śrī-śuka uvācaiti dānava-daiteyānāvindann amṛtaṁ nṛpayuktāḥ karmaṇi yattāś cavāsudeva-parāṅmukhāḥ +sādhayitvāmṛtaṁ rājanpāyayitvā svakān surānpaśyatāṁ sarva-bhūtānāṁyayau garuḍa-vāhanaḥ +sapatnānāṁ parām ṛddhiṁdṛṣṭvā te diti-nandanāḥamṛṣyamāṇā utpeturdevān pratyudyatāyudhāḥ +tataḥ sura-gaṇāḥ sarvesudhayā pītayaidhitāḥpratisaṁyuyudhuḥ śastrairnārāyaṇa-padāśrayāḥ +tatra daivāsuro nāmaraṇaḥ parama-dāruṇaḥrodhasy udanvato rājaṁstumulo roma-harṣaṇaḥ +tatrānyonyaṁ sapatnās tesaṁrabdha-manaso raṇesamāsādyāsibhir bāṇairnijaghnur vividhāyudhaiḥ +śaṅkha-tūrya-mṛdaṅgānāṁbherī-ḍamariṇāṁ mahānhasty-aśva-ratha-pattīnāṁnadatāṁ nisvano ’bhavat +rathino rathibhis tatrapattibhiḥ saha pattayaḥhayā hayair ibhāś cebhaiḥsamasajjanta saṁyuge +uṣṭraiḥ kecid ibhaiḥ kecidapare yuyudhuḥ kharaiḥkecid gaura-mukhair ṛkṣairdvīpibhir haribhir bhaṭāḥ +gṛdhraiḥ kaṅkair bakair anyeśyena-bhāsais timiṅgilaiḥśarabhair mahiṣaiḥ khaḍgairgo-vṛṣair gavayāruṇaiḥ +citra-dhvaja-paṭai rājannātapatraiḥ sitāmalaiḥmahā-dhanair vajra-daṇḍairvyajanair bārha-cāmaraiḥ +vairocano baliḥ saṅkhyeso ’surāṇāṁ camū-patiḥyānaṁ vaihāyasaṁ nāmakāma-gaṁ maya-nirmitam +tasyāsan sarvato yānairyūthānāṁ patayo ’surāḥnamuciḥ śambaro bāṇovipracittir ayomukhaḥ +airāvataṁ dik-kariṇamārūḍhaḥ śuśubhe sva-rāṭyathā sravat-prasravaṇamudayādrim ahar-patiḥ +tasyāsan sarvato devānānā-vāha-dhvajāyudhāḥlokapālāḥ saha-gaṇairvāyv-agni-varuṇādayaḥ +te ’nyonyam abhisaṁsṛtyakṣipanto marmabhir mithaḥāhvayanto viśanto ’greyuyudhur dvandva-yodhinaḥ +yuyodha balir indreṇatārakeṇa guho ’syatavaruṇo hetināyudhyanmitro rājan prahetinā +yamas tu kālanābhenaviśvakarmā mayena vaiśambaro yuyudhe tvaṣṭrāsavitrā tu virocanaḥ +aparājitena namuciraśvinau vṛṣaparvaṇāsūryo bali-sutair devobāṇa-jyeṣṭhaiḥ śatena ca +vṛṣākapis tu jambhenamahiṣeṇa vibhāvasuḥilvalaḥ saha vātāpirbrahma-putrair arindama +ta evam ājāv asurāḥ surendrādvandvena saṁhatya ca yudhyamānāḥanyonyam āsādya nijaghnur ojasājigīṣavas tīkṣṇa-śarāsi-tomaraiḥ +bhuśuṇḍibhiś cakra-gadarṣṭi-paṭṭiśaiḥśakty-ulmukaiḥ prāsa-paraśvadhair apinistriṁśa-bhallaiḥ parighaiḥ samudgaraiḥsabhindipālaiś ca śirāṁsi cicchiduḥ +gajās turaṅgāḥ sarathāḥ padātayaḥsāroha-vāhā vividhā vikhaṇḍitāḥnikṛtta-bāhūru-śirodharāṅghrayaśchinna-dhvajeṣvāsa-tanutra-bhūṣaṇāḥ +teṣāṁ padāghāta-rathāṅga-cūrṇitādāyodhanād ulbaṇa utthitas tadāreṇur diśaḥ khaṁ dyumaṇiṁ ca chādayannyavartatāsṛk-srutibhiḥ pariplutāt +śirobhir uddhūta-kirīṭa-kuṇḍalaiḥsaṁrambha-dṛgbhiḥ paridaṣṭa-dacchadaiḥmahā-bhujaiḥ sābharaṇaiḥ sahāyudhaiḥsā prāstṛtā bhūḥ karabhorubhir babhau +kabandhās tatra cotpetuḥpatita-sva-śiro-’kṣibhiḥudyatāyudha-dordaṇḍairādhāvanto bhaṭān mṛdhe +balir mahendraṁ daśabhistribhir airāvataṁ śaraiḥcaturbhiś caturo vāhānekenāroham ārcchayat +sa tān āpatataḥ śakrastāvadbhiḥ śīghra-vikramaḥciccheda niśitair bhallairasamprāptān hasann iva +tasya karmottamaṁ vīkṣyadurmarṣaḥ śaktim ādadetāṁ jvalantīṁ maholkābhāṁhasta-sthām acchinad dhariḥ +tataḥ śūlaṁ tataḥ prāsaṁtatas tomaram ṛṣṭayaḥyad yac chastraṁ samādadyātsarvaṁ tad acchinad vibhuḥ +sasarjāthāsurīṁ māyāmantardhāna-gato ’suraḥtataḥ prādurabhūc chailaḥsurānīkopari prabho +tato nipetus taravodahyamānā davāgnināśilāḥ saṭaṅka-śikharāścūrṇayantyo dviṣad-balam +mahoragāḥ samutpeturdandaśūkāḥ savṛścikāḥsiṁha-vyāghra-varāhāś camardayanto mahā-gajāḥ +yātudhānyaś ca śataśaḥśūla-hastā vivāsasaḥchindhi bhindhīti vādinyastathā rakṣo-gaṇāḥ prabho +tato mahā-ghanā vyomnigambhīra-paruṣa-svanāḥaṅgārān mumucur vātairāhatāḥ stanayitnavaḥ +sṛṣṭo daityena sumahānvahniḥ śvasana-sārathiḥsāṁvartaka ivātyugrovibudha-dhvajinīm adhāk +tataḥ samudra udvelaḥsarvataḥ pratyadṛśyatapracaṇḍa-vātair uddhūta-taraṅgāvarta-bhīṣaṇaḥ +evaṁ daityair mahā-māyairalakṣya-gatibhī raṇesṛjyamānāsu māyāsuviṣeduḥ sura-sainikāḥ +na tat-pratividhiṁ yatravidur indrādayo nṛpadhyātaḥ prādurabhūt tatrabhagavān viśva-bhāvanaḥ +tataḥ suparṇāṁsa-kṛtāṅghri-pallavaḥpiśaṅga-vāsā nava-kañja-locanaḥadṛśyatāṣṭāyudha-bāhur ullasac-chrī-kaustubhānarghya-kirīṭa-kuṇḍalaḥ +tasmin praviṣṭe ’sura-kūṭa-karmajāmāyā vineśur mahinā mahīyasaḥsvapno yathā hi pratibodha āgatehari-smṛtiḥ sarva-vipad-vimokṣaṇam +dṛṣṭvā mṛdhe garuḍa-vāham ibhāri-vāhaāvidhya śūlam ahinod atha kālanemiḥtal līlayā garuḍa-mūrdhni patad gṛhītvātenāhanan nṛpa savāham ariṁ tryadhīśaḥ +mālī sumāly atibalau yudhi petatur yac-cakreṇa kṛtta-śirasāv atha mālyavāṁs tamāhatya tigma-gadayāhanad aṇḍajendraṁtāvac chiro ’cchinad arer nadato ’riṇādyaḥ +śrī-śuka uvācaatho surāḥ pratyupalabdha-cetasaḥparasya puṁsaḥ parayānukampayājaghnur bhṛśaṁ śakra-samīraṇādayastāṁs tān raṇe yair abhisaṁhatāḥ purā +vairocanāya saṁrabdhobhagavān pāka-śāsanaḥudayacchad yadā vajraṁprajā hā heti cukruśuḥ +vajra-pāṇis tam āhedaṁtiraskṛtya puraḥ-sthitammanasvinaṁ susampannaṁvicarantaṁ mahā-mṛdhe +naṭavan mūḍha māyābhirmāyeśān no jigīṣasijitvā bālān nibaddhākṣānnaṭo harati tad-dhanam +ārurukṣanti māyābhirutsisṛpsanti ye divamtān dasyūn vidhunomy ajñānpūrvasmāc ca padād adhaḥ +so ’haṁ durmāyinas te ’dyavajreṇa śata-parvaṇāśiro hariṣye mandātmanghaṭasva jñātibhiḥ saha +śrī-balir uvācasaṅgrāme vartamānānāṁkāla-codita-karmaṇāmkīrtir jayo ’jayo mṛtyuḥsarveṣāṁ syur anukramāt +tad idaṁ kāla-raśanaṁjagat paśyanti sūrayaḥna hṛṣyanti na śocantitatra yūyam apaṇḍitāḥ +na vayaṁ manyamānānāmātmānaṁ tatra sādhanamgiro vaḥ sādhu-śocyānāṁgṛhṇīmo marma-tāḍanāḥ +śrī-śuka uvācaity ākṣipya vibhuṁ vīronārācair vīra-mardanaḥākarṇa-pūrṇair ahanadākṣepair āha taṁ punaḥ +evaṁ nirākṛto devovairiṇā tathya-vādinānāmṛṣyat tad-adhikṣepaṁtotrāhata iva dvipaḥ +prāharat kuliśaṁ tasmāamoghaṁ para-mardanaḥsayāno nyapatad bhūmauchinna-pakṣa ivācalaḥ +sakhāyaṁ patitaṁ dṛṣṭvājambho bali-sakhaḥ suhṛtabhyayāt sauhṛdaṁ sakhyurhatasyāpi samācaran +sa siṁha-vāha āsādyagadām udyamya raṁhasājatrāv atāḍayac chakraṁgajaṁ ca sumahā-balaḥ +gadā-prahāra-vyathitobhṛśaṁ vihvalito gajaḥjānubhyāṁ dharaṇīṁ spṛṣṭvākaśmalaṁ paramaṁ yayau +tato ratho mātalināharibhir daśa-śatair vṛtaḥānīto dvipam utsṛjyaratham āruruhe vibhuḥ +tasya tat pūjayan karmayantur dānava-sattamaḥśūlena jvalatā taṁ tusmayamāno ’hanan mṛdhe +sehe rujaṁ sudurmarṣāṁsattvam ālambya mātaliḥindro jambhasya saṅkruddhovajreṇāpāharac chiraḥ +jambhaṁ śrutvā hataṁ tasyajñātayo nāradād ṛṣeḥnamuciś ca balaḥ pākastatrāpetus tvarānvitāḥ +vacobhiḥ paruṣair indramardayanto ’sya marmasuśarair avākiran meghādhārābhir iva parvatam +harīn daśa-śatāny ājauharyaśvasya balaḥ śaraiḥtāvadbhir ardayām āsayugapal laghu-hastavān +śatābhyāṁ mātaliṁ pākorathaṁ sāvayavaṁ pṛthaksakṛt sandhāna-mokṣeṇatad adbhutam abhūd raṇe +namuciḥ pañca-daśabhiḥsvarṇa-puṅkhair maheṣubhiḥāhatya vyanadat saṅkhyesatoya iva toyadaḥ +sarvataḥ śara-kūṭenaśakraṁ saratha-sārathimchādayām āsur asurāḥprāvṛṭ-sūryam ivāmbudāḥ +alakṣayantas tam atīva vihvalāvicukruśur deva-gaṇāḥ sahānugāḥanāyakāḥ śatru-balena nirjitāvaṇik-pathā bhinna-navo yathārṇave +tatas turāṣāḍ iṣu-baddha-pañjarādvinirgataḥ sāśva-ratha-dhvajāgraṇīḥbabhau diśaḥ khaṁ pṛthivīṁ ca rocayansva-tejasā sūrya iva kṣapātyaye +nirīkṣya pṛtanāṁ devaḥparair abhyarditāṁ raṇeudayacchad ripuṁ hantuṁvajraṁ vajra-dharo ruṣā +sa tenaivāṣṭa-dhāreṇaśirasī bala-pākayoḥjñātīnāṁ paśyatāṁ rājañjahāra janayan bhayam +namucis tad-vadhaṁ dṛṣṭvāśokāmarṣa-ruṣānvitaḥjighāṁsur indraṁ nṛpatecakāra paramodyamam +aśmasāramayaṁ śūlaṁghaṇṭāvad dhema-bhūṣaṇampragṛhyābhyadravat kruddhohato ’sīti vitarjayanprāhiṇod deva-rājāyaninadan mṛga-rāḍ iva +tadāpatad gagana-tale mahā-javaṁvicicchide harir iṣubhiḥ sahasradhātam āhanan nṛpa kuliśena kandhareruṣānvitas tridaśa-patiḥ śiro haran +na tasya hi tvacam api vajra ūrjitobibheda yaḥ sura-patinaujaseritaḥtad adbhutaṁ param ativīrya-vṛtra-bhittiraskṛto namuci-śirodhara-tvacā +tasmād indro ’bibhec chatrorvajraḥ pratihato yataḥkim idaṁ daiva-yogenabhūtaṁ loka-vimohanam +yena me pūrvam adrīṇāṁpakṣa-cchedaḥ prajātyayekṛto niviśatāṁ bhāraiḥpatattraiḥ patatāṁ bhuvi +tapaḥ-sāramayaṁ tvāṣṭraṁvṛtro yena vipāṭitaḥanye cāpi balopetāḥsarvāstrair akṣata-tvacaḥ +so ’yaṁ pratihato vajromayā mukto ’sure ’lpakenāhaṁ tad ādade daṇḍaṁbrahma-tejo ’py akāraṇam +iti śakraṁ viṣīdantamāha vāg aśarīriṇīnāyaṁ śuṣkair atho nārdrairvadham arhati dānavaḥ +mayāsmai yad varo dattomṛtyur naivārdra-śuṣkayoḥato ’nyaś cintanīyas teupāyo maghavan ripoḥ +tāṁ daivīṁ giram ākarṇyamaghavān susamāhitaḥdhyāyan phenam athāpaśyadupāyam ubhayātmakam +na śuṣkeṇa na cārdreṇajahāra namuceḥ śiraḥtaṁ tuṣṭuvur muni-gaṇāmālyaiś cāvākiran vibhum +gandharva-mukhyau jagaturviśvāvasu-parāvasūdeva-dundubhayo nedurnartakyo nanṛtur mudā +anye ’py evaṁ pratidvandvānvāyv-agni-varuṇādayaḥsūdayām āsur asurānmṛgān kesariṇo yathā +brahmaṇā preṣito devāndevarṣir nārado nṛpavārayām āsa vibudhāndṛṣṭvā dānava-saṅkṣayam +śrī-nārada uvācabhavadbhir amṛtaṁ prāptaṁnārāyaṇa-bhujāśrayaiḥśriyā samedhitāḥ sarvaupāramata vigrahāt +śrī-śuka uvācasaṁyamya manyu-saṁrambhaṁmānayanto muner vacaḥupagīyamānānucarairyayuḥ sarve triviṣṭapam +ye ’vaśiṣṭā raṇe tasminnāradānumatena tebaliṁ vipannam ādāyaastaṁ girim upāgaman +tatrāvinaṣṭāvayavānvidyamāna-śirodharānuśanā jīvayām āsasaṁjīvanyā sva-vidyayā +baliś cośanasā spṛṣṭaḥpratyāpannendriya-smṛtiḥparājito ’pi nākhidyalloka-tattva-vicakṣaṇaḥ +śrī-bādarāyaṇir uvācavṛṣa-dhvajo niśamyedaṁyoṣid-rūpeṇa dānavānmohayitvā sura-gaṇānhariḥ somam apāyayat +sabhājito bhagavatāsādaraṁ somayā bhavaḥsūpaviṣṭa uvācedaṁpratipūjya smayan harim +śrī-mahādeva uvācadeva-deva jagad-vyāpiñjagad-īśa jagan-mayasarveṣām api bhāvānāṁtvam ātmā hetur īśvaraḥ +ādy-antāv asya yan madhyamidam anyad ahaṁ bahiḥyato ’vyayasya naitānitat satyaṁ brahma cid bhavān +tavaiva caraṇāmbhojaṁśreyas-kāmā nirāśiṣaḥvisṛjyobhayataḥ saṅgaṁmunayaḥ samupāsate +tvaṁ brahma pūrṇam amṛtaṁ viguṇaṁ viśokamānanda-mātram avikāram ananyad anyatviśvasya hetur udaya-sthiti-saṁyamānāmātmeśvaraś ca tad-apekṣatayānapekṣaḥ +ekas tvam eva sad asad dvayam advayaṁ casvarṇaṁ kṛtākṛtam iveha na vastu-bhedaḥajñānatas tvayi janair vihito vikalpoyasmād guṇa-vyatikaro nirupādhikasya +tvāṁ brahma kecid avayanty uta dharmam ekeeke paraṁ sad-asatoḥ puruṣaṁ pareśamanye ’vayanti nava-śakti-yutaṁ paraṁ tvāṁkecin mahā-puruṣam avyayam ātma-tantram +nāhaṁ parāyur ṛṣayo na marīci-mukhyājānanti yad-viracitaṁ khalu sattva-sargāḥyan-māyayā muṣita-cetasa īśa daitya-martyādayaḥ kim uta śaśvad-abhadra-vṛttāḥ +sa tvaṁ samīhitam adaḥ sthiti-janma-nāśaṁbhūtehitaṁ ca jagato bhava-bandha-mokṣauvāyur yathā viśati khaṁ ca carācarākhyaṁsarvaṁ tad-ātmakatayāvagamo ’varuntse +avatārā mayā dṛṣṭāramamāṇasya te guṇaiḥso ’haṁ tad draṣṭum icchāmiyat te yoṣid-vapur dhṛtam +yena sammohitā daityāḥpāyitāś cāmṛtaṁ surāḥtad didṛkṣava āyātāḥparaṁ kautūhalaṁ hi naḥ +śrī-śuka uvācaevam abhyarthito viṣṇurbhagavān śūla-pāṇināprahasya bhāva-gambhīraṁgiriśaṁ pratyabhāṣata +śrī-bhagavān uvācakautūhalāya daityānāṁyoṣid-veṣo mayā dhṛtaḥpaśyatā sura-kāryāṇigate pīyūṣa-bhājane +tat te ’haṁ darśayiṣyāmididṛkṣoḥ sura-sattamakāmināṁ bahu mantavyaṁsaṅkalpa-prabhavodayam +śrī-śuka uvācaiti bruvāṇo bhagavāṁstatraivāntaradhīyatasarvataś cārayaṁś cakṣurbhava āste sahomayā +tato dadarśopavane vara-striyaṁvicitra-puṣpāruṇa-pallava-drumevikrīḍatīṁ kanduka-līlayā lasad-dukūla-paryasta-nitamba-mekhalām +āvartanodvartana-kampita-stana-prakṛṣṭa-hāroru-bharaiḥ pade padeprabhajyamānām iva madhyataś calat-pada-pravālaṁ nayatīṁ tatas tataḥ +dikṣu bhramat-kanduka-cāpalair bhṛśaṁprodvigna-tārāyata-lola-locanāmsva-karṇa-vibhrājita-kuṇḍalollasat-kapola-nīlālaka-maṇḍitānanām +ślathad dukūlaṁ kabarīṁ ca vicyutāṁsannahyatīṁ vāma-kareṇa valgunāvinighnatīm anya-kareṇa kandukaṁvimohayantīṁ jagad-ātma-māyayā +tāṁ vīkṣya deva iti kanduka-līlayeṣad-vrīḍāsphuṭa-smita-visṛṣṭa-kaṭākṣa-muṣṭaḥstrī-prekṣaṇa-pratisamīkṣaṇa-vihvalātmānātmānam antika umāṁ sva-gaṇāṁś ca veda +tasyāḥ karāgrāt sa tu kanduko yadāgato vidūraṁ tam anuvrajat-striyāḥvāsaḥ sasūtraṁ laghu māruto ’haradbhavasya devasya kilānupaśyataḥ +evaṁ tāṁ rucirāpāṅgīṁdarśanīyāṁ manoramāmdṛṣṭvā tasyāṁ manaś cakreviṣajjantyāṁ bhavaḥ kila +tayāpahṛta-vijñānastat-kṛta-smara-vihvalaḥbhavānyā api paśyantyāgata-hrīs tat-padaṁ yayau +sā tam āyāntam ālokyavivastrā vrīḍitā bhṛśamnilīyamānā vṛkṣeṣuhasantī nānvatiṣṭhata +tām anvagacchad bhagavānbhavaḥ pramuṣitendriyaḥkāmasya ca vaśaṁ nītaḥkareṇum iva yūthapaḥ +so ’nuvrajyātivegenagṛhītvānicchatīṁ striyamkeśa-bandha upānīyabāhubhyāṁ pariṣasvaje +sopagūḍhā bhagavatākariṇā kariṇī yathāitas tataḥ prasarpantīviprakīrṇa-śiroruhā +tasyāsau padavīṁ rudroviṣṇor adbhuta-karmaṇaḥpratyapadyata kāmenavairiṇeva vinirjitaḥ +tasyānudhāvato retaścaskandāmogha-retasaḥśuṣmiṇo yūthapasyevavāsitām anudhāvataḥ +yatra yatrāpatan mahyāṁretas tasya mahātmanaḥtāni rūpyasya hemnaś cakṣetrāṇy āsan mahī-pate +sarit-saraḥsu śaileṣuvaneṣūpavaneṣu cayatra kva cāsann ṛṣayastatra sannihito haraḥ +skanne retasi so ’paśyadātmānaṁ deva-māyayājaḍīkṛtaṁ nṛpa-śreṣṭhasannyavartata kaśmalāt +athāvagata-māhātmyaātmano jagad-ātmanaḥaparijñeya-vīryasyana mene tad u hādbhutam +tam aviklavam avrīḍamālakṣya madhusūdanaḥuvāca parama-prītobibhrat svāṁ pauruṣīṁ tanum +śrī-bhagavān uvācadiṣṭyā tvaṁ vibudha-śreṣṭhasvāṁ niṣṭhām ātmanā sthitaḥyan me strī-rūpayā svairaṁmohito ’py aṅga māyayā +ko nu me ’titaren māyāṁviṣaktas tvad-ṛte pumāntāṁs tān visṛjatīṁ bhāvāndustarām akṛtātmabhiḥ +seyaṁ guṇa-mayī māyāna tvām abhibhaviṣyatimayā sametā kālenakāla-rūpeṇa bhāgaśaḥ +śrī-śuka uvācaevaṁ bhagavatā rājanśrīvatsāṅkena sat-kṛtaḥāmantrya taṁ parikramyasagaṇaḥ svālayaṁ yayau +ātmāṁśa-bhūtāṁ tāṁ māyāṁbhavānīṁ bhagavān bhavaḥsammatām ṛṣi-mukhyānāṁprītyācaṣṭātha bhārata +ayi vyapaśyas tvam ajasya māyāṁparasya puṁsaḥ para-devatāyāḥahaṁ kalānām ṛṣabho ’pi muhyeyayāvaśo ’nye kim utāsvatantrāḥ +yaṁ mām apṛcchas tvam upetya yogātsamā-sahasrānta upārataṁ vaisa eṣa sākṣāt puruṣaḥ purāṇona yatra kālo viśate na vedaḥ +śrī-śuka uvācaiti te ’bhihitas tātavikramaḥ śārṅga-dhanvanaḥsindhor nirmathane yenadhṛtaḥ pṛṣṭhe mahācalaḥ +etan muhuḥ kīrtayato ’nuśṛṇvatona riṣyate jātu samudyamaḥ kvacityad uttamaśloka-guṇānuvarṇanaṁsamasta-saṁsāra-pariśramāpaham +asad-aviṣayam aṅghriṁ bhāva-gamyaṁ prapannānamṛtam amara-varyān āśayat sindhu-mathyamkapaṭa-yuvati-veṣo mohayan yaḥ surārīṁstam aham upasṛtānāṁ kāma-pūraṁ nato ’smi +śrī-śuka uvācamanur vivasvataḥ putraḥśrāddhadeva iti śrutaḥsaptamo vartamāno yastad-apatyāni me śṛṇu +ikṣvākur nabhagaś caivadhṛṣṭaḥ śaryātir eva canariṣyanto ’tha nābhāgaḥsaptamo diṣṭa ucyate +ādityā vasavo rudrāviśvedevā marud-gaṇāḥaśvināv ṛbhavo rājannindras teṣāṁ purandaraḥ +kaśyapo ’trir vasiṣṭhaś caviśvāmitro ’tha gautamaḥjamadagnir bharadvājaiti saptarṣayaḥ smṛtāḥ +atrāpi bhagavaj-janmakaśyapād aditer abhūtādityānām avarajoviṣṇur vāmana-rūpa-dhṛk +saṅkṣepato mayoktānisapta-manvantarāṇi tebhaviṣyāṇy atha vakṣyāmiviṣṇoḥ śaktyānvitāni ca +vivasvataś ca dve jāyeviśvakarma-sute ubhesaṁjñā chāyā ca rājendraye prāg abhihite tava +tṛtīyāṁ vaḍavām eketāsāṁ saṁjñā-sutās trayaḥyamo yamī śrāddhadevaśchāyāyāś ca sutāñ chṛṇu +sāvarṇis tapatī kanyābhāryā saṁvaraṇasya yāśanaiścaras tṛtīyo ’bhūdaśvinau vaḍavātmajau +aṣṭame ’ntara āyātesāvarṇir bhavitā manuḥnirmoka-virajaskādyāḥsāvarṇi-tanayā nṛpa +tatra devāḥ sutapasovirajā amṛtaprabhāḥteṣāṁ virocana-sutobalir indro bhaviṣyati +dattvemāṁ yācamānāyaviṣṇave yaḥ pada-trayamrāddham indra-padaṁ hitvātataḥ siddhim avāpsyati +yo ’sau bhagavatā baddhaḥprītena sutale punaḥniveśito ’dhike svargādadhunāste sva-rāḍ iva +gālavo dīptimān rāmodroṇa-putraḥ kṛpas tathāṛṣyaśṛṅgaḥ pitāsmākaṁbhagavān bādarāyaṇaḥ +devaguhyāt sarasvatyāṁsārvabhauma iti prabhuḥsthānaṁ purandarād dhṛtvābalaye dāsyatīśvaraḥ +navamo dakṣa-sāvarṇirmanur varuṇa-sambhavaḥbhūtaketur dīptaketurity ādyās tat-sutā nṛpa +pārā-marīcigarbhādyādevā indro ’dbhutaḥ smṛtaḥdyutimat-pramukhās tatrabhaviṣyanty ṛṣayas tataḥ +āyuṣmato ’mbudhārāyāmṛṣabho bhagavat-kalābhavitā yena saṁrāddhāṁtri-lokīṁ bhokṣyate ’dbhutaḥ +daśamo brahma-sāvarṇirupaśloka-suto manuḥtat-sutā bhūriṣeṇādyāhaviṣmat pramukhā dvijāḥ +haviṣmān sukṛtaḥ satyojayo mūrtis tadā dvijāḥsuvāsana-viruddhādyādevāḥ śambhuḥ sureśvaraḥ +viṣvakseno viṣūcyāṁ tuśambhoḥ sakhyaṁ kariṣyatijātaḥ svāṁśena bhagavāngṛhe viśvasṛjo vibhuḥ +manur vai dharma-sāvarṇirekādaśama ātmavānanāgatās tat-sutāś casatyadharmādayo daśa +vihaṅgamāḥ kāmagamānirvāṇarucayaḥ surāḥindraś ca vaidhṛtas teṣāmṛṣayaś cāruṇādayaḥ +āryakasya sutas tatradharmasetur iti smṛtaḥvaidhṛtāyāṁ harer aṁśastri-lokīṁ dhārayiṣyati +bhavitā rudra-sāvarṇīrājan dvādaśamo manuḥdevavān upadevaś cadevaśreṣṭhādayaḥ sutāḥ +ṛtadhāmā ca tatrendrodevāś ca haritādayaḥṛṣayaś ca tapomūrtistapasvy āgnīdhrakādayaḥ +svadhāmākhyo harer aṁśaḥsādhayiṣyati tan-manoḥantaraṁ satyasahasaḥsunṛtāyāḥ suto vibhuḥ +manus trayodaśo bhāvyodeva-sāvarṇir ātmavāncitrasena-vicitrādyādeva-sāvarṇi-dehajāḥ +devāḥ sukarma-sutrāma-saṁjñā indro divaspatiḥnirmoka-tattvadarśādyābhaviṣyanty ṛṣayas tadā +devahotrasya tanayaupahartā divaspateḥyogeśvaro harer aṁśobṛhatyāṁ sambhaviṣyati +manur vā indra-sāvarṇiścaturdaśama eṣyatiuru-gambhīra-budhādyāindra-sāvarṇi-vīryajāḥ +pavitrāś cākṣuṣā devāḥśucir indro bhaviṣyatiagnir bāhuḥ śuciḥ śuddhomāgadhādyās tapasvinaḥ +satrāyaṇasya tanayobṛhadbhānus tadā hariḥvitānāyāṁ mahārājakriyā-tantūn vitāyitā +rājaṁś caturdaśaitānitri-kālānugatāni teproktāny ebhir mitaḥ kalpoyuga-sāhasra-paryayaḥ +śrī-rājovācamanvantareṣu bhagavanyathā manv-ādayas tv imeyasmin karmaṇi ye yenaniyuktās tad vadasva me +śrī-ṛṣir uvācamanavo manu-putrāś camunayaś ca mahī-pateindrāḥ sura-gaṇāś caivasarve puruṣa-śāsanāḥ +yajñādayo yāḥ kathitāḥpauruṣyas tanavo nṛpamanv-ādayo jagad-yātrāṁnayanty ābhiḥ pracoditāḥ +catur-yugānte kālenagrastāñ chruti-gaṇān yathātapasā ṛṣayo ’paśyanyato dharmaḥ sanātanaḥ +tato dharmaṁ catuṣpādaṁmanavo hariṇoditāḥyuktāḥ sañcārayanty addhāsve sve kāle mahīṁ nṛpa +pālayanti prajā-pālāyāvad antaṁ vibhāgaśaḥyajña-bhāga-bhujo devāye ca tatrānvitāś ca taiḥ +indro bhagavatā dattāṁtrailokya-śriyam ūrjitāmbhuñjānaḥ pāti lokāṁs trīnkāmaṁ loke pravarṣati +jñānaṁ cānuyugaṁ brūtehariḥ siddha-svarūpa-dhṛkṛṣi-rūpa-dharaḥ karmayogaṁ yogeśa-rūpa-dhṛk +sargaṁ prajeśa-rūpeṇadasyūn hanyāt svarāḍ-vapuḥkāla-rūpeṇa sarveṣāmabhāvāya pṛthag guṇaḥ +stūyamāno janair ebhirmāyayā nāma-rūpayāvimohitātmabhir nānā-darśanair na ca dṛśyate +etat kalpa-vikalpasyapramāṇaṁ parikīrtitamyatra manvantarāṇy āhuścaturdaśa purāvidaḥ +śrī-rājovācabaleḥ pada-trayaṁ bhūmeḥkasmād dharir ayācatabhūteśvaraḥ kṛpaṇa-vallabdhārtho ’pi babandha tam +śrī-śuka uvācaparājita-śrīr asubhiś ca hāpitohīndreṇa rājan bhṛgubhiḥ sa jīvitaḥsarvātmanā tān abhajad bhṛgūn baliḥśiṣyo mahātmārtha-nivedanena +taṁ brāhmaṇā bhṛgavaḥ prīyamāṇāayājayan viśvajitā tri-ṇākamjigīṣamāṇaṁ vidhinābhiṣicyamahābhiṣekeṇa mahānubhāvāḥ +tato rathaḥ kāñcana-paṭṭa-naddhohayāś ca haryaśva-turaṅga-varṇāḥdhvajaś ca siṁhena virājamānohutāśanād āsa havirbhir iṣṭāt +dhanuś ca divyaṁ puraṭopanaddhaṁtūṇāv ariktau kavacaṁ ca divyampitāmahas tasya dadau ca mālāmamlāna-puṣpāṁ jalajaṁ ca śukraḥ +evaṁ sa viprārjita-yodhanārthastaiḥ kalpita-svastyayano ’tha viprānpradakṣiṇī-kṛtya kṛta-praṇāmaḥprahrādam āmantrya namaś-cakāra +athāruhya rathaṁ divyaṁbhṛgu-dattaṁ mahārathaḥsusrag-dharo ’tha sannahyadhanvī khaḍgī dhṛteṣudhiḥ +tulyaiśvarya-bala-śrībhiḥsva-yūthair daitya-yūthapaiḥpibadbhir iva khaṁ dṛgbhirdahadbhiḥ paridhīn iva +ramyām upavanodyānaiḥśrīmadbhir nandanādibhiḥkūjad-vihaṅga-mithunairgāyan-matta-madhuvrataiḥpravāla-phala-puṣporu-bhāra-śākhāmara-drumaiḥ +haṁsa-sārasa-cakrāhva-kāraṇḍava-kulākulāḥnalinyo yatra krīḍantipramadāḥ sura-sevitāḥ +ākāśa-gaṅgayā devyāvṛtāṁ parikha-bhūtayāprākāreṇāgni-varṇenasāṭṭālenonnatena ca +rukma-paṭṭa-kapāṭaiś cadvāraiḥ sphaṭika-gopuraiḥjuṣṭāṁ vibhakta-prapathāṁviśvakarma-vinirmitām +sabhā-catvara-rathyāḍhyāṁvimānair nyarbudair yutāmśṛṅgāṭakair maṇimayairvajra-vidruma-vedibhiḥ +yatra nitya-vayo-rūpāḥśyāmā viraja-vāsasaḥbhrājante rūpavan-nāryohy arcirbhir iva vahnayaḥ +sura-strī-keśa-vibhraṣṭa-nava-saugandhika-srajāmyatrāmodam upādāyamārga āvāti mārutaḥ +hema-jālākṣa-nirgacchad-dhūmenāguru-gandhināpāṇḍureṇa praticchanna-mārge yānti sura-priyāḥ +muktā-vitānair maṇi-hema-ketubhirnānā-patākā-valabhībhir āvṛtāmśikhaṇḍi-pārāvata-bhṛṅga-nāditāṁvaimānika-strī-kala-gīta-maṅgalām +mṛdaṅga-śaṅkhānaka-dundubhi-svanaiḥsatāla-vīṇā-murajeṣṭa-veṇubhiḥnṛtyaiḥ savādyair upadeva-gītakairmanoramāṁ sva-prabhayā jita-prabhām +yāṁ na vrajanty adharmiṣṭhāḥkhalā bhūta-druhaḥ śaṭhāḥmāninaḥ kāmino lubdhāebhir hīnā vrajanti yat +tāṁ deva-dhānīṁ sa varūthinī-patirbahiḥ samantād rurudhe pṛtanyayāācārya-dattaṁ jalajaṁ mahā-svanaṁdadhmau prayuñjan bhayam indra-yoṣitām +maghavāṁs tam abhipretyabaleḥ paramam udyamamsarva-deva-gaṇopetogurum etad uvāca ha +bhagavann udyamo bhūyānbaler naḥ pūrva-vairiṇaḥaviṣahyam imaṁ manyekenāsīt tejasorjitaḥ +nainaṁ kaścit kuto vāpiprativyoḍhum adhīśvaraḥpibann iva mukhenedaṁlihann iva diśo daśadahann iva diśo dṛgbhiḥsaṁvartāgnir ivotthitaḥ +brūhi kāraṇam etasyadurdharṣatvasya mad-ripoḥojaḥ saho balaṁ tejoyata etat samudyamaḥ +śrī-gurur uvācajānāmi maghavañ chatrorunnater asya kāraṇamśiṣyāyopabhṛtaṁ tejobhṛgubhir brahma-vādibhiḥ +ojasvinaṁ baliṁ jetuṁna samartho ’sti kaścanabhavad-vidho bhavān vāpivarjayitveśvaraṁ harim +tasmān nilayam utsṛjyayūyaṁ sarve tri-viṣṭapamyāta kālaṁ pratīkṣantoyataḥ śatror viparyayaḥ +eṣa vipra-balodarkaḥsampraty ūrjita-vikramaḥteṣām evāpamānenasānubandho vinaṅkṣyati +evaṁ sumantritārthās teguruṇārthānudarśināhitvā tri-viṣṭapaṁ jagmurgīrvāṇāḥ kāma-rūpiṇaḥ +deveṣv atha nilīneṣubalir vairocanaḥ purīmdeva-dhānīm adhiṣṭhāyavaśaṁ ninye jagat-trayam +taṁ viśva-jayinaṁ śiṣyaṁbhṛgavaḥ śiṣya-vatsalāḥśatena hayamedhānāmanuvratam ayājayan +tatas tad-anubhāvenabhuvana-traya-viśrutāmkīrtiṁ dikṣu-vitanvānaḥsa reja uḍurāḍ iva +bubhuje ca śriyaṁ svṛddhāṁdvija-devopalambhitāmkṛta-kṛtyam ivātmānaṁmanyamāno mahāmanāḥ +śrī-śuka uvācaevaṁ putreṣu naṣṭeṣudeva-mātāditis tadāhṛte tri-viṣṭape daityaiḥparyatapyad anāthavat +ekadā kaśyapas tasyāāśramaṁ bhagavān agātnirutsavaṁ nirānandaṁsamādher virataś cirāt +sa patnīṁ dīna-vadanāṁkṛtāsana-parigrahaḥsabhājito yathā-nyāyamidam āha kurūdvaha +apy abhadraṁ na viprāṇāṁbhadre loke ’dhunāgatamna dharmasya na lokasyamṛtyoś chandānuvartinaḥ +api vākuśalaṁ kiñcidgṛheṣu gṛha-medhinidharmasyārthasya kāmasyayatra yogo hy ayoginām +api vātithayo ’bhyetyakuṭumbāsaktayā tvayāgṛhād apūjitā yātāḥpratyutthānena vā kvacit +gṛheṣu yeṣv atithayonārcitāḥ salilair apiyadi niryānti te nūnaṁpherurāja-gṛhopamāḥ +apy agnayas tu velāyāṁna hutā haviṣā satitvayodvigna-dhiyā bhadreproṣite mayi karhicit +yat-pūjayā kāma-dughānyāti lokān gṛhānvitaḥbrāhmaṇo ’gniś ca vai viṣṇoḥsarva-devātmano mukham +api sarve kuśalinastava putrā manasvinilakṣaye ’svastham ātmānaṁbhavatyā lakṣaṇair aham +śrī-aditir uvācabhadraṁ dvija-gavāṁ brahmandharmasyāsya janasya catri-vargasya paraṁ kṣetraṁgṛhamedhin gṛhā ime +agnayo ’tithayo bhṛtyābhikṣavo ye ca lipsavaḥsarvaṁ bhagavato brahmannanudhyānān na riṣyati +ko nu me bhagavan kāmona sampadyeta mānasaḥyasyā bhavān prajādhyakṣaevaṁ dharmān prabhāṣate +tavaiva mārīca manaḥ-śarīrajāḥprajā imāḥ sattva-rajas-tamo-juṣaḥsamo bhavāṁs tāsv asurādiṣu prabhotathāpi bhaktaṁ bhajate maheśvaraḥ +tasmād īśa bhajantyā meśreyaś cintaya suvratahṛta-śriyo hṛta-sthānānsapatnaiḥ pāhi naḥ prabho +parair vivāsitā sāhaṁmagnā vyasana-sāgareaiśvaryaṁ śrīr yaśaḥ sthānaṁhṛtāni prabalair mama +yathā tāni punaḥ sādhoprapadyeran mamātmajāḥtathā vidhehi kalyāṇaṁdhiyā kalyāṇa-kṛttama +śrī-śuka uvācaevam abhyarthito ’dityākas tām āha smayann ivaaho māyā-balaṁ viṣṇoḥsneha-baddham idaṁ jagat +kva deho bhautiko ’nātmākva cātmā prakṛteḥ paraḥkasya ke pati-putrādyāmoha eva hi kāraṇam +upatiṣṭhasva puruṣaṁbhagavantaṁ janārdanamsarva-bhūta-guhā-vāsaṁvāsudevaṁ jagad-gurum +sa vidhāsyati te kāmānharir dīnānukampanaḥamoghā bhagavad-bhaktirnetareti matir mama +śrī-aditir uvācakenāhaṁ vidhinā brahmannupasthāsye jagat-patimyathā me satya-saṅkalpovidadhyāt sa manoratham +ādiśa tvaṁ dvija-śreṣṭhavidhiṁ tad-upadhāvanamāśu tuṣyati me devaḥsīdantyāḥ saha putrakaiḥ +śrī-kaśyapa uvācaetan me bhagavān pṛṣṭaḥprajā-kāmasya padmajaḥyad āha te pravakṣyāmivrataṁ keśava-toṣaṇam +phālgunasyāmale pakṣedvādaśāhaṁ payo-vratamarcayed aravindākṣaṁbhaktyā paramayānvitaḥ +sinīvālyāṁ mṛdālipyasnāyāt kroḍa-vidīrṇayāyadi labhyeta vai srotasyetaṁ mantram udīrayet +tvaṁ devy ādi-varāheṇarasāyāḥ sthānam icchatāuddhṛtāsi namas tubhyaṁpāpmānaṁ me praṇāśaya +nirvartitātma-niyamodevam arcet samāhitaḥarcāyāṁ sthaṇḍile sūryejale vahnau gurāv api +namas tubhyaṁ bhagavatepuruṣāya mahīyasesarva-bhūta-nivāsāyavāsudevāya sākṣiṇe +namo ’vyaktāya sūkṣmāyapradhāna-puruṣāya cacatur-viṁśad-guṇa-jñāyaguṇa-saṅkhyāna-hetave +namo dvi-śīrṣṇe tri-padecatuḥ-śṛṅgāya tantavesapta-hastāya yajñāyatrayī-vidyātmane namaḥ +namaḥ śivāya rudrāyanamaḥ śakti-dharāya casarva-vidyādhipatayebhūtānāṁ pataye namaḥ +namo hiraṇyagarbhāyaprāṇāya jagad-ātmaneyogaiśvarya-śarīrāyanamas te yoga-hetave +namas ta ādi-devāyasākṣi-bhūtāya te namaḥnārāyaṇāya ṛṣayenarāya haraye namaḥ +namo marakata-śyāma-vapuṣe ’dhigata-śriyekeśavāya namas tubhyaṁnamas te pīta-vāsase +tvaṁ sarva-varadaḥ puṁsāṁvareṇya varadarṣabhaatas te śreyase dhīrāḥpāda-reṇum upāsate +anvavartanta yaṁ devāḥśrīś ca tat-pāda-padmayoḥspṛhayanta ivāmodaṁbhagavān me prasīdatām +etair mantrair hṛṣīkeśamāvāhana-puraskṛtamarcayec chraddhayā yuktaḥpādyopasparśanādibhiḥ +arcitvā gandha-mālyādyaiḥpayasā snapayed vibhumvastropavītābharaṇa-pādyopasparśanais tataḥgandha-dhūpādibhiś cārceddvādaśākṣara-vidyayā +śṛtaṁ payasi naivedyaṁśāly-annaṁ vibhave satisasarpiḥ saguḍaṁ dattvājuhuyān mūla-vidyayā +niveditaṁ tad-bhaktāyadadyād bhuñjīta vā svayamdattvācamanam arcitvātāmbūlaṁ ca nivedayet +japed aṣṭottara-śataṁstuvīta stutibhiḥ prabhumkṛtvā pradakṣiṇaṁ bhūmaupraṇamed daṇḍavan mudā +kṛtvā śirasi tac-cheṣāṁdevam udvāsayet tataḥdvy-avarān bhojayed viprānpāyasena yathocitam +bhuñjīta tair anujñātaḥseṣṭaḥ śeṣaṁ sabhājitaiḥbrahmacāry atha tad-rātryāṁśvo bhūte prathame ’hani +payo-bhakṣo vratam idaṁcared viṣṇv-arcanādṛtaḥpūrvavaj juhuyād agniṁbrāhmaṇāṁś cāpi bhojayet +evaṁ tv ahar ahaḥ kuryāddvādaśāhaṁ payo-vratamharer ārādhanaṁ homamarhaṇaṁ dvija-tarpaṇam +pratipad-dinam ārabhyayāvac chukla-trayodaśīmbrahmacaryam adhaḥ-svapnaṁsnānaṁ tri-ṣavaṇaṁ caret +varjayed asad-ālāpaṁbhogān uccāvacāṁs tathāahiṁsraḥ sarva-bhūtānāṁvāsudeva-parāyaṇaḥ +trayodaśyām atho viṣṇoḥsnapanaṁ pañcakair vibhoḥkārayec chāstra-dṛṣṭenavidhinā vidhi-kovidaiḥ +pūjāṁ ca mahatīṁ kuryādvitta-śāṭhya-vivarjitaḥcaruṁ nirūpya payasiśipiviṣṭāya viṣṇave +ācāryaṁ jñāna-sampannaṁvastrābharaṇa-dhenubhiḥtoṣayed ṛtvijaś caivatad viddhy ārādhanaṁ hareḥ +bhojayet tān guṇavatāsad-annena śuci-smiteanyāṁś ca brāhmaṇāñ chaktyāye ca tatra samāgatāḥ +dakṣiṇāṁ gurave dadyādṛtvigbhyaś ca yathārhataḥannādyenāśva-pākāṁś caprīṇayet samupāgatān +bhuktavatsu ca sarveṣudīnāndha-kṛpaṇādiṣuviṣṇos tat prīṇanaṁ vidvānbhuñjīta saha bandhubhiḥ +nṛtya-vāditra-gītaiś castutibhiḥ svasti-vācakaiḥkārayet tat-kathābhiś capūjāṁ bhagavato ’nvaham +etat payo-vrataṁ nāmapuruṣārādhanaṁ parampitāmahenābhihitaṁmayā te samudāhṛtam +tvaṁ cānena mahā-bhāgesamyak cīrṇena keśavamātmanā śuddha-bhāvenaniyatātmā bhajāvyayam +ayaṁ vai sarva-yajñākhyaḥsarva-vratam iti smṛtamtapaḥ-sāram idaṁ bhadredānaṁ ceśvara-tarpaṇam +ta eva niyamāḥ sākṣātta eva ca yamottamāḥtapo dānaṁ vrataṁ yajñoyena tuṣyaty adhokṣajaḥ +tasmād etad vrataṁ bhadreprayatā śraddhayācarabhagavān parituṣṭas tevarān āśu vidhāsyati +śrī-śuka uvācaity uktā sāditī rājansva-bhartrā kaśyapena vaianv atiṣṭhad vratam idaṁdvādaśāham atandritā +cintayanty ekayā buddhyāmahā-puruṣam īśvarampragṛhyendriya-duṣṭāśvānmanasā buddhi-sārathiḥ +tasyāḥ prādurabhūt tātabhagavān ādi-puruṣaḥpīta-vāsāś catur-bāhuḥśaṅkha-cakra-gadā-dharaḥ +taṁ netra-gocaraṁ vīkṣyasahasotthāya sādaramnanāma bhuvi kāyenadaṇḍavat-prīti-vihvalā +sotthāya baddhāñjalir īḍituṁ sthitānotseha ānanda-jalākulekṣaṇābabhūva tūṣṇīṁ pulakākulākṛtistad-darśanātyutsava-gātra-vepathuḥ +prītyā śanair gadgadayā girā hariṁtuṣṭāva sā devy aditiḥ kurūdvahaudvīkṣatī sā pibatīva cakṣuṣāramā-patiṁ yajña-patiṁ jagat-patim +śrī-aditir uvācayajñeśa yajña-puruṣācyuta tīrtha-pādatīrtha-śravaḥ śravaṇa-maṅgala-nāmadheyaāpanna-loka-vṛjinopaśamodayādyaśaṁ naḥ kṛdhīśa bhagavann asi dīna-nāthaḥ +viśvāya viśva-bhavana-sthiti-saṁyamāyasvairaṁ gṛhīta-puru-śakti-guṇāya bhūmnesva-sthāya śaśvad-upabṛṁhita-pūrṇa-bodha-vyāpāditātma-tamase haraye namas te +āyuḥ paraṁ vapur abhīṣṭam atulya-lakṣmīrdyo-bhū-rasāḥ sakala-yoga-guṇās tri-vargaḥjñānaṁ ca kevalam ananta bhavanti tuṣṭāttvatto nṛṇāṁ kim u sapatna-jayādir āśīḥ +śrī-śuka uvācaadityaivaṁ stuto rājanbhagavān puṣkarekṣaṇaḥkṣetra-jñaḥ sarva-bhūtānāmiti hovāca bhārata +śrī-bhagavān uvācadeva-mātar bhavatyā mevijñātaṁ cira-kāṅkṣitamyat sapatnair hṛta-śrīṇāṁcyāvitānāṁ sva-dhāmataḥ +tān vinirjitya samaredurmadān asurarṣabhānpratilabdha-jaya-śrībhiḥputrair icchasy upāsitum +indra-jyeṣṭhaiḥ sva-tanayairhatānāṁ yudhi vidviṣāmstriyo rudantīr āsādyadraṣṭum icchasi duḥkhitāḥ +ātmajān susamṛddhāṁs tvaṁpratyāhṛta-yaśaḥ-śriyaḥnāka-pṛṣṭham adhiṣṭhāyakrīḍato draṣṭum icchasi +prāyo ’dhunā te ’sura-yūtha-nāthāapāraṇīyā iti devi me matiḥyat te ’nukūleśvara-vipra-guptāna vikramas tatra sukhaṁ dadāti +athāpy upāyo mama devi cintyaḥsantoṣitasya vrata-caryayā temamārcanaṁ nārhati gantum anyathāśraddhānurūpaṁ phala-hetukatvāt +tvayārcitaś cāham apatya-guptayepayo-vratenānuguṇaṁ samīḍitaḥsvāṁśena putratvam upetya te sutāngoptāsmi mārīca-tapasy adhiṣṭhitaḥ +upadhāva patiṁ bhadreprajāpatim akalmaṣammāṁ ca bhāvayatī patyāvevaṁ rūpam avasthitam +naitat parasmā ākhyeyaṁpṛṣṭayāpi kathañcanasarvaṁ sampadyate devideva-guhyaṁ susaṁvṛtam +śrī-śuka uvācaetāvad uktvā bhagavāṁstatraivāntaradhīyataaditir durlabhaṁ labdhvāharer janmātmani prabhoḥupādhāvat patiṁ bhaktyāparayā kṛta-kṛtyavat +sa vai samādhi-yogenakaśyapas tad abudhyatapraviṣṭam ātmani hareraṁśaṁ hy avitathekṣaṇaḥ +so ’dityāṁ vīryam ādhattatapasā cira-sambhṛtamsamāhita-manā rājandāruṇy agniṁ yathānilaḥ +aditer dhiṣṭhitaṁ garbhaṁbhagavantaṁ sanātanamhiraṇyagarbho vijñāyasamīḍe guhya-nāmabhiḥ +śrī-brahmovācajayorugāya bhagavannurukrama namo ’stu tenamo brahmaṇya-devāyatri-guṇāya namo namaḥ +namas te pṛśni-garbhāyaveda-garbhāya vedhasetri-nābhāya tri-pṛṣṭhāyaśipi-viṣṭāya viṣṇave +tvam ādir anto bhuvanasya madhyamananta-śaktiṁ puruṣaṁ yam āhuḥkālo bhavān ākṣipatīśa viśvaṁsroto yathāntaḥ patitaṁ gabhīram +tvaṁ vai prajānāṁ sthira-jaṅgamānāṁprajāpatīnām asi sambhaviṣṇuḥdivaukasāṁ deva divaś cyutānāṁparāyaṇaṁ naur iva majjato ’psu +śrī-śuka uvācaitthaṁ viriñca-stuta-karma-vīryaḥprādurbabhūvāmṛta-bhūr adityāmcatur-bhujaḥ śaṅkha-gadābja-cakraḥpiśaṅga-vāsā nalināyatekṣaṇaḥ +śyāmāvadāto jhaṣa-rāja-kuṇḍala-tviṣollasac-chrī-vadanāmbujaḥ pumānśrīvatsa-vakṣā balayāṅgadollasat-kirīṭa-kāñcī-guṇa-cāru-nūpuraḥ +madhu-vrata-vrāta-vighuṣṭayā svayāvirājitaḥ śrī-vanamālayā hariḥprajāpater veśma-tamaḥ svarociṣāvināśayan kaṇṭha-niviṣṭa-kaustubhaḥ +diśaḥ praseduḥ salilāśayās tadāprajāḥ prahṛṣṭā ṛtavo guṇānvitāḥdyaur antarīkṣaṁ kṣitir agni-jihvāgāvo dvijāḥ sañjahṛṣur nagāś ca +śroṇāyāṁ śravaṇa-dvādaśyāṁmuhūrte ’bhijiti prabhuḥsarve nakṣatra-tārādyāścakrus taj-janma dakṣiṇam +dvādaśyāṁ savitātiṣṭhanmadhyandina-gato nṛpavijayā-nāma sā proktāyasyāṁ janma vidur hareḥ +śaṅkha-dundubhayo nedurmṛdaṅga-paṇavānakāḥcitra-vāditra-tūryāṇāṁnirghoṣas tumulo ’bhavat +prītāś cāpsaraso ’nṛtyangandharva-pravarā jaguḥtuṣṭuvur munayo devāmanavaḥ pitaro ’gnayaḥ +siddha-vidyādhara-gaṇāḥsakimpuruṣa-kinnarāḥcāraṇā yakṣa-rakṣāṁsisuparṇā bhujagottamāḥ +dṛṣṭvāditis taṁ nija-garbha-sambhavaṁparaṁ pumāṁsaṁ mudam āpa vismitāgṛhīta-dehaṁ nija-yoga-māyayāprajāpatiś cāha jayeti vismitaḥ +yat tad vapur bhāti vibhūṣaṇāyudhairavyakta-cid-vyaktam adhārayad dhariḥbabhūva tenaiva sa vāmano vaṭuḥsampaśyator divya-gatir yathā naṭaḥ +taṁ vaṭuṁ vāmanaṁ dṛṣṭvāmodamānā maharṣayaḥkarmāṇi kārayām āsuḥpuraskṛtya prajāpatim +tasyopanīyamānasyasāvitrīṁ savitābravītbṛhaspatir brahma-sūtraṁmekhalāṁ kaśyapo ’dadāt +dadau kṛṣṇājinaṁ bhūmirdaṇḍaṁ somo vanaspatiḥkaupīnācchādanaṁ mātādyauś chatraṁ jagataḥ pateḥ +kamaṇḍaluṁ veda-garbhaḥkuśān saptarṣayo daduḥakṣa-mālāṁ mahārājasarasvaty avyayātmanaḥ +tasmā ity upanītāyayakṣa-rāṭ pātrikām adātbhikṣāṁ bhagavatī sākṣādumādād ambikā satī +sa brahma-varcasenaivaṁsabhāṁ sambhāvito vaṭuḥbrahmarṣi-gaṇa-sañjuṣṭāmatyarocata māriṣaḥ +samiddham āhitaṁ vahniṁkṛtvā parisamūhanamparistīrya samabhyarcyasamidbhir ajuhod dvijaḥ +śrutvāśvamedhair yajamānam ūrjitaṁbaliṁ bhṛgūṇām upakalpitais tataḥjagāma tatrākhila-sāra-sambhṛtobhāreṇa gāṁ sannamayan pade pade +taṁ narmadāyās taṭa uttare balerya ṛtvijas te bhṛgukaccha-saṁjñakepravartayanto bhṛgavaḥ kratūttamaṁvyacakṣatārād uditaṁ yathā ravim +te ṛtvijo yajamānaḥ sadasyāhata-tviṣo vāmana-tejasā nṛpasūryaḥ kilāyāty uta vā vibhāvasuḥsanat-kumāro ’tha didṛkṣayā kratoḥ +itthaṁ saśiṣyeṣu bhṛguṣv anekadhāvitarkyamāṇo bhagavān sa vāmanaḥchatraṁ sadaṇḍaṁ sajalaṁ kamaṇḍaluṁviveśa bibhrad dhayamedha-vāṭam +mauñjyā mekhalayā vītamupavītājinottaramjaṭilaṁ vāmanaṁ vipraṁmāyā-māṇavakaṁ harim +yajamānaḥ pramuditodarśanīyaṁ manoramamrūpānurūpāvayavaṁtasmā āsanam āharat +svāgatenābhinandyāthapādau bhagavato baliḥavanijyārcayām āsamukta-saṅga-manoramam +tat-pāda-śaucaṁ jana-kalmaṣāpahaṁsa dharma-vin mūrdhny adadhāt sumaṅgalamyad deva-devo giriśaś candra-maulirdadhāra mūrdhnā parayā ca bhaktyā +śrī-balir uvācasvāgataṁ te namas tubhyaṁbrahman kiṁ karavāma tebrahmarṣīṇāṁ tapaḥ sākṣānmanye tvārya vapur-dharam +adya naḥ pitaras tṛptāadya naḥ pāvitaṁ kulamadya sviṣṭaḥ kratur ayaṁyad bhavān āgato gṛhān +adyāgnayo me suhutā yathā-vidhidvijātmaja tvac-caraṇāvanejanaiḥhatāṁhaso vārbhir iyaṁ ca bhūr ahotathā punītā tanubhiḥ padais tava +yad yad vaṭo vāñchasi tat pratīccha metvām arthinaṁ vipra-sutānutarkayegāṁ kāñcanaṁ guṇavad dhāma mṛṣṭaṁtathānna-peyam uta vā vipra-kanyāmgrāmān samṛddhāṁs turagān gajān vārathāṁs tathārhattama sampratīccha +śrī-śuka uvācaiti vairocaner vākyaṁdharma-yuktaṁ sa sūnṛtamniśamya bhagavān prītaḥpratinandyedam abravīt +śrī-bhagavān uvācavacas tavaitaj jana-deva sūnṛtaṁkulocitaṁ dharma-yutaṁ yaśas-karamyasya pramāṇaṁ bhṛgavaḥ sāmparāyepitāmahaḥ kula-vṛddhaḥ praśāntaḥ +na hy etasmin kule kaścinniḥsattvaḥ kṛpaṇaḥ pumānpratyākhyātā pratiśrutyayo vādātā dvijātaye +na santi tīrthe yudhi cārthinārthitāḥparāṅmukhā ye tv amanasvino nṛpayu���mat-kule yad yaśasāmalenaprahrāda udbhāti yathoḍupaḥ khe +yato jāto hiraṇyākṣaścarann eka imāṁ mahīmprativīraṁ dig-vijayenāvindata gadāyudhaḥ +yaṁ vinirjitya kṛcchreṇaviṣṇuḥ kṣmoddhāra āgatamātmānaṁ jayinaṁ menetad-vīryaṁ bhūry anusmaran +niśamya tad-vadhaṁ bhrātāhiraṇyakaśipuḥ purāhantuṁ bhrātṛ-haṇaṁ kruddhojagāma nilayaṁ hareḥ +tam āyāntaṁ samālokyaśūla-pāṇiṁ kṛtāntavatcintayām āsa kāla-jñoviṣṇur māyāvināṁ varaḥ +yato yato ’haṁ tatrāsaumṛtyuḥ prāṇa-bhṛtām ivaato ’ham asya hṛdayaṁpravekṣyāmi parāg-dṛśaḥ +evaṁ sa niścitya ripoḥ śarīramādhāvato nirviviśe ’surendraśvāsānilāntarhita-sūkṣma-dehastat-prāṇa-randhreṇa vivigna-cetāḥ +sa tan-niketaṁ parimṛśya śūnyamapaśyamānaḥ kupito nanādakṣmāṁ dyāṁ diśaḥ khaṁ vivarān samudrānviṣṇuṁ vicinvan na dadarśa vīraḥ +apaśyann iti hovācamayānviṣṭam idaṁ jagatbhrātṛ-hā me gato nūnaṁyato nāvartate pumān +vairānubandha etāvānāmṛtyor iha dehināmajñāna-prabhavo manyurahaṁ-mānopabṛṁhitaḥ +pitā prahrāda-putras tetad-vidvān dvija-vatsalaḥsvam āyur dvija-liṅgebhyodevebhyo ’dāt sa yācitaḥ +bhavān ācaritān dharmānāsthito gṛhamedhibhiḥbrāhmaṇaiḥ pūrvajaiḥ śūrairanyaiś coddāma-kīrtibhiḥ +tasmāt tvatto mahīm īṣadvṛṇe ’haṁ varadarṣabhātpadāni trīṇi daityendrasammitāni padā mama +nānyat te kāmaye rājanvadānyāj jagad-īśvarātnainaḥ prāpnoti vai vidvānyāvad-artha-pratigrahaḥ +śrī-balir uvācaaho brāhmaṇa-dāyādavācas te vṛddha-sammatāḥtvaṁ bālo bāliśa-matiḥsvārthaṁ praty abudho yathā +māṁ vacobhiḥ samārādhyalokānām ekam īśvarampada-trayaṁ vṛṇīte yo’buddhimān dvīpa-dāśuṣam +na pumān mām upavrajyabhūyo yācitum arhatitasmād vṛttikarīṁ bhūmiṁvaṭo kāmaṁ pratīccha me +śrī-bhagavān uvācayāvanto viṣayāḥ preṣṭhāstri-lokyām ajitendriyamna śaknuvanti te sarvepratipūrayituṁ nṛpa +tribhiḥ kramair asantuṣṭodvīpenāpi na pūryatenava-varṣa-sametenasapta-dvīpa-varecchayā +sapta-dvīpādhipatayonṛpā vaiṇya-gayādayaḥarthaiḥ kāmair gatā nāntaṁtṛṣṇāyā iti naḥ śrutam +yadṛcchayopapannenasantuṣṭo vartate sukhamnāsantuṣṭas tribhir lokairajitātmopasāditaiḥ +puṁso ’yaṁ saṁsṛter heturasantoṣo ’rtha-kāmayoḥyadṛcchayopapannenasantoṣo muktaye smṛtaḥ +yadṛcchā-lābha-tuṣṭasyatejo viprasya vardhatetat praśāmyaty asantoṣādambhasevāśuśukṣaṇiḥ +tasmāt trīṇi padāny evavṛṇe tvad varadarṣabhātetāvataiva siddho ’haṁvittaṁ yāvat prayojanam +śrī-śuka uvācaity uktaḥ sa hasann āhavāñchātaḥ pratigṛhyatāmvāmanāya mahīṁ dātuṁjagrāha jala-bhājanam +viṣṇave kṣmāṁ pradāsyantamuśanā asureśvaramjānaṁś cikīrṣitaṁ viṣṇoḥśiṣyaṁ prāha vidāṁ varaḥ +śrī-śukra uvācaeṣa vairocane sākṣādbhagavān viṣṇur avyayaḥkaśyapād aditer jātodevānāṁ kārya-sādhakaḥ +pratiśrutaṁ tvayaitasmaiyad anartham ajānatāna sādhu manye daityānāṁmahān upagato ’nayaḥ +eṣa te sthānam aiśvaryaṁśriyaṁ tejo yaśaḥ śrutamdāsyaty ācchidya śakrāyamāyā-māṇavako hariḥ +tribhiḥ kramair imāl lokānviśva-kāyaḥ kramiṣyatisarvasvaṁ viṣṇave dattvāmūḍha vartiṣyase katham +kramato gāṁ padaikenadvitīyena divaṁ vibhoḥkhaṁ ca kāyena mahatātārtīyasya kuto gatiḥ +niṣṭhāṁ te narake manyehy apradātuḥ pratiśrutampratiśrutasya yo ’nīśaḥpratipādayituṁ bhavān +na tad dānaṁ praśaṁsantiyena vṛttir vipadyatedānaṁ yajñas tapaḥ karmaloke vṛttimato yataḥ +dharmāya yaśase ’rthāyakāmāya sva-janāya capañcadhā vibhajan vittamihāmutra ca modate +atrāpi bahvṛcair gītaṁśṛṇu me ’sura-sattamasatyam om iti yat proktaṁyan nety āhānṛtaṁ hi tat +satyaṁ puṣpa-phalaṁ vidyādātma-vṛkṣasya gīyatevṛkṣe ’jīvati tan na syādanṛtaṁ mūlam ātmanaḥ +tad yathā vṛkṣa unmūlaḥśuṣyaty udvartate ’cirātevaṁ naṣṭānṛtaḥ sadyaātmā śuṣyen na saṁśayaḥ +parāg riktam apūrṇaṁ vāakṣaraṁ yat tad om itiyat kiñcid om iti brūyāttena ricyeta vai pumānbhikṣave sarvam oṁ kurvannālaṁ kāmena cātmane +athaitat pūrṇam abhyātmaṁyac ca nety anṛtaṁ vacaḥsarvaṁ nety anṛtaṁ brūyātsa duṣkīrtiḥ śvasan mṛtaḥ +strīṣu narma-vivāhe cavṛtty-arthe prāṇa-saṅkaṭego-brāhmaṇārthe hiṁsāyāṁnānṛtaṁ syāj jugupsitam +śrī-śuka uvācaāsīd girivaro rājaṁstrikūṭa iti viśrutaḥkṣīrodenāvṛtaḥ śrīmānyojanāyutam ucchritaḥ +tāvatā vistṛtaḥ paryaktribhiḥ śṛṅgaiḥ payo-nidhimdiśaḥ khaṁ rocayann āsteraupyāyasa-hiraṇmayaiḥ +sa cāvanijyamānāṅghriḥsamantāt paya-ūrmibhiḥkaroti śyāmalāṁ bhūmiṁharin-marakatāśmabhiḥ +siddha-cāraṇa-gandharvairvidyādhara-mahoragaiḥkinnarair apsarobhiś cakrīḍadbhir juṣṭa-kandaraḥ +yatra saṅgīta-sannādairnadad-guham amarṣayāabhigarjanti harayaḥślāghinaḥ para-śaṅkayā +nānāraṇya-paśu-vrāta-saṅkula-droṇy-alaṅkṛtaḥcitra-druma-surodyāna-kalakaṇṭha-vihaṅgamaḥ +sarit-sarobhir acchodaiḥpulinair maṇi-vālukaiḥdeva-strī-majjanāmoda-saurabhāmbv-anilair yutaḥ +tasya droṇyāṁ bhagavatovaruṇasya mahātmanaḥudyānam ṛtuman nāmaākrīḍaṁ sura-yoṣitām +bilvaiḥ kapitthair jambīrairvṛto bhallātakādibhiḥtasmin saraḥ suvipulaṁlasat-kāñcana-paṅkajam +tatraikadā tad-giri-kānanāśrayaḥkareṇubhir vāraṇa-yūtha-paś caransakaṇṭakaṁ kīcaka-veṇu-vetravadviśāla-gulmaṁ prarujan vanaspatīn +yad-gandha-mātrād dharayo gajendrāvyāghrādayo vyāla-mṛgāḥ sakhaḍgāḥmahoragāś cāpi bhayād dravantisagaura-kṛṣṇāḥ sarabhāś camaryaḥ +vṛkā varāhā mahiṣarkṣa-śalyāgopuccha-śālāvṛka-markaṭāś caanyatra kṣudrā hariṇāḥ śaśādayaścaranty abhītā yad-anugraheṇa +sa gharma-taptaḥ karibhiḥ kareṇubhirvṛto madacyut-karabhair anudrutaḥgiriṁ garimṇā paritaḥ prakampayanniṣevyamāṇo ’likulair madāśanaiḥ +vigāhya tasminn amṛtāmbu nirmalaṁhemāravindotpala-reṇu-rūṣitampapau nikāmaṁ nija-puṣkaroddhṛtamātmānam adbhiḥ snapayan gata-klamaḥ +sa puṣkareṇoddhṛta-śīkarāmbubhirnipāyayan saṁsnapayan yathā gṛhīghṛṇī kareṇuḥ karabhāṁś ca durmadonācaṣṭa kṛcchraṁ kṛpaṇo ’ja-māyayā +taṁ tatra kaścin nṛpa daiva-coditogrāho balīyāṁś caraṇe ruṣāgrahītyadṛcchayaivaṁ vyasanaṁ gato gajoyathā-balaṁ so ’tibalo vicakrame +tathāturaṁ yūtha-patiṁ kareṇavovikṛṣyamāṇaṁ tarasā balīyasāvicukruśur dīna-dhiyo ’pare gajāḥpārṣṇi-grahās tārayituṁ na cāśakan +niyudhyator evam ibhendra-nakrayorvikarṣator antarato bahir mithaḥsamāḥ sahasraṁ vyagaman mahī-patesaprāṇayoś citram amaṁsatāmarāḥ +tato gajendrasya mano-balaujasāṁkālena dīrgheṇa mahān abhūd vyayaḥvikṛṣyamāṇasya jale ’vasīdatoviparyayo ’bhūt sakalaṁ jalaukasaḥ +itthaṁ gajendraḥ sa yadāpa saṅkaṭaṁprāṇasya dehī vivaśo yadṛcchayāapārayann ātma-vimokṣaṇe ciraṁdadhyāv imāṁ buddhim athābhyapadyata +na mām ime jñātaya āturaṁ gajāḥkutaḥ kariṇyaḥ prabhavanti mocitumgrāheṇa pāśena vidhātur āvṛto’py ahaṁ ca taṁ yāmi paraṁ parāyaṇam +yaḥ kaścaneśo balino ’ntakoragātpracaṇḍa-vegād abhidhāvato bhṛśambhītaṁ prapannaṁ paripāti yad-bhayānmṛtyuḥ pradhāvaty araṇaṁ tam īmahi +śrī-śuka uvācabalir evaṁ gṛha-patiḥkulācāryeṇa bhāṣitaḥtūṣṇīṁ bhūtvā kṣaṇaṁ rājannuvācāvahito gurum +śrī-balir uvācasatyaṁ bhagavatā proktaṁdharmo ’yaṁ gṛhamedhināmarthaṁ kāmaṁ yaśo vṛttiṁyo na bādheta karhicit +sa cāhaṁ vitta-lobhenapratyācakṣe kathaṁ dvijampratiśrutya dadāmītiprāhrādiḥ kitavo yathā +na hy asatyāt paro ’dharmaiti hovāca bhūr iyamsarvaṁ soḍhum alaṁ manyeṛte ’līka-paraṁ naram +nāhaṁ bibhemi nirayānnādhanyād asukhārṇavātna sthāna-cyavanān mṛtyoryathā vipra-pralambhanāt +yad yad dhāsyati loke ’sminsamparetaṁ dhanādikamtasya tyāge nimittaṁ kiṁvipras tuṣyen na tena cet +śreyaḥ kurvanti bhūtānāṁsādhavo dustyajāsubhiḥdadhyaṅ-śibi-prabhṛtayaḥko vikalpo dharādiṣu +yair iyaṁ bubhuje brahmandaityendrair anivartibhiḥteṣāṁ kālo ’grasīl lokānna yaśo ’dhigataṁ bhuvi +sulabhā yudhi viprarṣehy anivṛttās tanu-tyajaḥna tathā tīrtha āyāteśraddhayā ye dhana-tyajaḥ +manasvinaḥ kāruṇikasya śobhanaṁyad arthi-kāmopanayena durgatiḥkutaḥ punar brahma-vidāṁ bhavādṛśāṁtato vaṭor asya dadāmi vāñchitam +yajanti yajñaṁ kratubhir yam ādṛtābhavanta āmnāya-vidhāna-kovidāḥsa eva viṣṇur varado ’stu vā parodāsyāmy amuṣmai kṣitim īpsitāṁ mune +yadyapy asāv adharmeṇamāṁ badhnīyād anāgasamtathāpy enaṁ na hiṁsiṣyebhītaṁ brahma-tanuṁ ripum +eṣa vā uttamaślokona jihāsati yad yaśaḥhatvā maināṁ hared yuddheśayīta nihato mayā +śrī-śuka uvācaevam aśraddhitaṁ śiṣyamanādeśakaraṁ guruḥśaśāpa daiva-prahitaḥsatya-sandhaṁ manasvinam +dṛḍhaṁ paṇḍita-māny ajñaḥstabdho ’sy asmad-upekṣayāmac-chāsanātigo yas tvamacirād bhraśyase śriyaḥ +evaṁ śaptaḥ sva-guruṇāsatyān na calito mahānvāmanāya dadāv enāmarcitvodaka-pūrvakam +vindhyāvalis tadāgatyapatnī jālaka-mālinīāninye kalaśaṁ haimamavanejany-apāṁ bhṛtam +yajamānaḥ svayaṁ tasyaśrīmat pāda-yugaṁ mudāavanijyāvahan mūrdhnitad apo viśva-pāvanīḥ +tadāsurendraṁ divi devatā-gaṇāgandharva-vidyādhara-siddha-cāraṇāḥtat karma sarve ’pi gṛṇanta ārjavaṁprasūna-varṣair vavṛṣur mudānvitāḥ +nedur muhur dundubhayaḥ sahasraśogandharva-kimpūruṣa-kinnarā jaguḥmanasvinānena kṛtaṁ suduṣkaraṁvidvān adād yad ripave jagat-trayam +tad vāmanaṁ rūpam avardhatādbhutaṁharer anantasya guṇa-trayātmakambhūḥ khaṁ diśo dyaur vivarāḥ payodhayastiryaṅ-nṛ-devā ṛṣayo yad-āsata +kāye balis tasya mahā-vibhūteḥsahartvig-ācārya-sadasya etatdadarśa viśvaṁ tri-guṇaṁ guṇātmakebhūtendriyārthāśaya-jīva-yuktam +rasām acaṣṭāṅghri-tale ’tha pādayormahīṁ mahīdhrān puruṣasya jaṅghayoḥpatattriṇo jānuni viśva-mūrterūrvor gaṇaṁ mārutam indrasenaḥ +sandhyāṁ vibhor vāsasi guhya aikṣatprajāpatīñ jaghane ātma-mukhyānnābhyāṁ nabhaḥ kukṣiṣu sapta-sindhūnurukramasyorasi carkṣa-mālām +hṛdy aṅga dharmaṁ stanayor murārerṛtaṁ ca satyaṁ ca manasy athendumśriyaṁ ca vakṣasy aravinda-hastāṁkaṇṭhe ca sāmāni samasta-rephān +sarvātmanīdaṁ bhuvanaṁ nirīkṣyasarve ’surāḥ kaśmalam āpur aṅgasudarśanaṁ cakram asahya-tejodhanuś ca śārṅgaṁ stanayitnu-ghoṣam +parjanya-ghoṣo jalajaḥ pāñcajanyaḥkaumodakī viṣṇu-gadā tarasvinīvidyādharo ’siḥ śata-candra-yuktastūṇottamāv akṣayasāyakau ca +sunanda-mukhyā upatasthur īśaṁpārṣada-mukhyāḥ saha-loka-pālāḥsphurat-kirīṭāṅgada-mīna-kuṇḍalaḥśrīvatsa-ratnottama-mekhalāmbaraiḥ +padaṁ dvitīyaṁ kramatas triviṣṭapaṁna vai tṛtīyāya tadīyam aṇv apiurukramasyāṅghrir upary upary athomahar-janābhyāṁ tapasaḥ paraṁ gataḥ +śrī-śuka uvācasatyaṁ samīkṣyābja-bhavo nakhendubhirhata-svadhāma-dyutir āvṛto ’bhyagātmarīci-miśrā ṛṣayo bṛhad-vratāḥsanandanādyā nara-deva yoginaḥ +vedopavedā niyamā yamānvitāstarketihāsāṅga-purāṇa-saṁhitāḥye cāpare yoga-samīra-dīpita-jñānāgninā randhita-karma-kalmaṣāḥ +dhātuḥ kamaṇḍalu-jalaṁ tad urukramasyapādāvanejana-pavitratayā narendrasvardhuny abhūn nabhasi sā patatī nimārṣṭiloka-trayaṁ bhagavato viśadeva kīrtiḥ +brahmādayo loka-nāthāḥsva-nāthāya samādṛtāḥsānugā balim ājahruḥsaṅkṣiptātma-vibhūtaye +toyaiḥ samarhaṇaiḥ sragbhirdivya-gandhānulepanaiḥdhūpair dīpaiḥ surabhibhirlājākṣata-phalāṅkuraiḥ +jāmbavān ṛkṣa-rājas tubherī-śabdair mano-javaḥvijayaṁ dikṣu sarvāsumahotsavam aghoṣayat +mahīṁ sarvāṁ hṛtāṁ dṛṣṭvātripada-vyāja-yācñayāūcuḥ sva-bhartur asurādīkṣitasyātyamarṣitāḥ +na vāyaṁ brahma-bandhurviṣṇur māyāvināṁ varaḥdvija-rūpa-praticchannodeva-kāryaṁ cikīrṣati +anena yācamānenaśatruṇā vaṭu-rūpiṇāsarvasvaṁ no hṛtaṁ bharturnyasta-daṇḍasya barhiṣi +satya-vratasya satataṁdīkṣitasya viśeṣataḥnānṛtaṁ bhāṣituṁ śakyaṁbrahmaṇyasya dayāvataḥ +tasmād asya vadho dharmobhartuḥ śuśrūṣaṇaṁ ca naḥity āyudhāni jagṛhurbaler anucarāsurāḥ +te sarve vāmanaṁ hantuṁśūla-paṭṭiśa-pāṇayaḥanicchanto bale rājanprādravañ jāta-manyavaḥ +tān abhidravato dṛṣṭvāditijānīkapān nṛpaprahasyānucarā viṣṇoḥpratyaṣedhann udāyudhāḥ +nandaḥ sunando ’tha jayovijayaḥ prabalo balaḥkumudaḥ kumudākṣaś caviṣvaksenaḥ patattrirāṭ +hanyamānān svakān dṛṣṭvāpuruṣānucarair baliḥvārayām āsa saṁrabdhānkāvya-śāpam anusmaran +he vipracitte he rāhohe neme śrūyatāṁ vacaḥmā yudhyata nivartadhvaṁna naḥ kālo ’yam artha-kṛt +yaḥ prabhuḥ sarva-bhūtānāṁsukha-duḥkhopapattayetaṁ nātivartituṁ daityāḥpauruṣair īśvaraḥ pumān +yo no bhavāya prāg āsīdabhavāya divaukasāmsa eva bhagavān adyavartate tad-viparyayam +balena sacivair buddhyādurgair mantrauṣadhādibhiḥsāmādibhir upāyaiś cakālaṁ nātyeti vai janaḥ +bhavadbhir nirjitā hy etebahuśo ’nucarā hareḥdaivenarddhais ta evādyayudhi jitvā nadanti naḥ +etān vayaṁ vijeṣyāmoyadi daivaṁ prasīdatitasmāt kālaṁ pratīkṣadhvaṁyo no ’rthatvāya kalpate +śrī-śuka uvācapatyur nigaditaṁ śrutvādaitya-dānava-yūthapāḥrasāṁ nirviviśū rājanviṣṇu-pārṣada tāḍitāḥ +atha tārkṣya-suto jñātvāvirāṭ prabhu-cikīrṣitambabandha vāruṇaiḥ pāśairbaliṁ sūtye ’hani kratau +hāhākāro mahān āsīdrodasyoḥ sarvato diśamnigṛhyamāṇe ’sura-patauviṣṇunā prabhaviṣṇunā +taṁ baddhaṁ vāruṇaiḥ pāśairbhagavān āha vāmanaḥnaṣṭa-śriyaṁ sthira-prajñamudāra-yaśasaṁ nṛpa +padāni trīṇi dattānibhūmer mahyaṁ tvayāsuradvābhyāṁ krāntā mahī sarvātṛtīyam upakalpaya +yāvat tapaty asau gobhiryāvad induḥ sahoḍubhiḥyāvad varṣati parjanyastāvatī bhūr iyaṁ tava +padaikena mayākrāntobhūrlokaḥ khaṁ diśas tanoḥsvarlokas te dvitīyenapaśyatas te svam ātmanā +pratiśrutam adātus teniraye vāsa iṣyateviśa tvaṁ nirayaṁ tasmādguruṇā cānumoditaḥ +vṛthā manorathas tasyadūraḥ svargaḥ pataty adhaḥpratiśrutasyādānenayo ’rthinaṁ vipralambhate +vipralabdho dadāmītitvayāhaṁ cāḍhya-māninātad vyalīka-phalaṁ bhuṅkṣvanirayaṁ katicit samāḥ +śrī-śuka uvācaevaṁ viprakṛto rājanbalir bhagavatāsuraḥbhidyamāno ’py abhinnātmāpratyāhāviklavaṁ vacaḥ +śrī-balir uvācayady uttamaśloka bhavān mameritaṁvaco vyalīkaṁ sura-varya manyatekaromy ṛtaṁ tan na bhavet pralambhanaṁpadaṁ tṛtīyaṁ kuru śīrṣṇi me nijam +bibhemi nāhaṁ nirayāt pada-cyutona pāśa-bandhād vyasanād duratyayātnaivārtha-kṛcchrād bhavato vinigrahādasādhu-vādād bhṛśam udvije yathā +puṁsāṁ ślāghyatamaṁ manyedaṇḍam arhattamārpitamyaṁ na mātā pitā bhrātāsuhṛdaś cādiśanti hi +tvaṁ nūnam asurāṇāṁ naḥparokṣaḥ paramo guruḥyo no ’neka-madāndhānāṁvibhraṁśaṁ cakṣur ādiśat +yasmin vairānubandhenavyūḍhena vibudhetarāḥbahavo lebhire siddhiṁyām u haikānta-yoginaḥ +pitāmaho me bhavadīya-sammataḥprahrāda āviṣkṛta-sādhu-vādaḥbhavad-vipakṣeṇa vicitra-vaiśasaṁsamprāpitas tvaṁ paramaḥ sva-pitrā +kim ātmanānena jahāti yo ’ntataḥkiṁ riktha-hāraiḥ svajanākhya-dasyubhiḥkiṁ jāyayā saṁsṛti-hetu-bhūtayāmartyasya gehaiḥ kim ihāyuṣo vyayaḥ +itthaṁ sa niścitya pitāmaho mahānagādha-bodho bhavataḥ pāda-padmamdhruvaṁ prapede hy akutobhayaṁ janādbhītaḥ svapakṣa-kṣapaṇasya sattama +athāham apy ātma-ripos tavāntikaṁdaivena nītaḥ prasabhaṁ tyājita-śrīḥidaṁ kṛtāntāntika-varti jīvitaṁyayādhruvaṁ stabdha-matir na budhyate +śrī-śuka uvācatasyetthaṁ bhāṣamāṇasyaprahrādo bhagavat-priyaḥājagāma kuru-śreṣṭharākā-patir ivotthitaḥ +tam indra-senaḥ sva-pitāmahaṁ śriyāvirājamānaṁ nalināyatekṣaṇamprāṁśuṁ piśaṅgāmbaram añjana-tviṣaṁpralamba-bāhuṁ śubhagarṣabham aikṣata +tasmai balir vāruṇa-pāśa-yantritaḥsamarhaṇaṁ nopajahāra pūrvavatnanāma mūrdhnāśru-vilola-locanaḥsa-vrīḍa-nīcīna-mukho babhūva ha +sa tatra hāsīnam udīkṣya sat-patiṁhariṁ sunandādy-anugair upāsitamupetya bhūmau śirasā mahā-manānanāma mūrdhnā pulakāśru-viklavaḥ +śrī-prahrāda uvācatvayaiva dattaṁ padam aindram ūrjitaṁhṛtaṁ tad evādya tathaiva śobhanammanye mahān asya kṛto hy anugrahovibhraṁśito yac chriya ātma-mohanāt +yayā hi vidvān api muhyate yatastat ko vicaṣṭe gatim ātmano yathātasmai namas te jagad-īśvarāya vainārāyaṇāyākhila-loka-sākṣiṇe +śrī-śuka uvācatasyānuśṛṇvato rājanprahrādasya kṛtāñjaleḥhiraṇyagarbho bhagavānuvāca madhusūdanam +baddhaṁ vīkṣya patiṁ sādhvītat-patnī bhaya-vihvalāprāñjaliḥ praṇatopendraṁbabhāṣe ’vāṅ-mukhī nṛpa +śrī-vindhyāvalir uvācakrīḍārtham ātmana idaṁ tri-jagat kṛtaṁ tesvāmyaṁ tu tatra kudhiyo ’para īśa kuryuḥkartuḥ prabhos tava kim asyata āvahantityakta-hriyas tvad-avaropita-kartṛ-vādāḥ +śrī-brahmovācabhūta-bhāvana bhūteśadeva-deva jaganmayamuñcainaṁ hṛta-sarvasvaṁnāyam arhati nigraham +kṛtsnā te ’nena dattā bhūrlokāḥ karmārjitāś ca yeniveditaṁ ca sarvasvamātmāviklavayā dhiyā +yat-pādayor aśaṭha-dhīḥ salilaṁ pradāyadūrvāṅkurair api vidhāya satīṁ saparyāmapy uttamāṁ gatim asau bhajate tri-lokīṁdāśvān aviklava-manāḥ katham ārtim ṛcchet +śrī-bhagavān uvācabrahman yam anugṛhṇāmitad-viśo vidhunomy ahamyan-madaḥ puruṣaḥ stabdholokaṁ māṁ cāvamanyate +yadā kadācij jīvātmāsaṁsaran nija-karmabhiḥnānā-yoniṣv anīśo ’yaṁpauruṣīṁ gatim āvrajet +janma-karma-vayo-rūpa-vidyaiśvarya-dhanādibhiḥyady asya na bhavet stambhastatrāyaṁ mad-anugrahaḥ +māna-stambha-nimittānāṁjanmādīnāṁ samantataḥsarva-śreyaḥ-pratīpānāṁhanta muhyen na mat-paraḥ +eṣa dānava-daityānāmagranīḥ kīrti-vardhanaḥajaiṣīd ajayāṁ māyāṁsīdann api na muhyati +kṣīṇa-rikthaś cyutaḥ sthānātkṣipto baddhaś ca śatrubhiḥjñātibhiś ca parityaktoyātanām anuyāpitaḥ +eṣa me prāpitaḥ sthānaṁduṣprāpam amarair apisāvarṇer antarasyāyaṁbhavitendro mad-āśrayaḥ +tāvat sutalam adhyāstāṁviśvakarma-vinirmitamyad ādhayo vyādhayaś caklamas tandrā parābhavaḥnopasargā nivasatāṁsambhavanti mamekṣayā +indrasena mahārājayāhi bho bhadram astu tesutalaṁ svargibhiḥ prārthyaṁjñātibhiḥ parivāritaḥ +na tvām abhibhaviṣyantilokeśāḥ kim utāparetvac-chāsanātigān daityāṁścakraṁ me sūdayiṣyati +rakṣiṣye sarvato ’haṁ tvāṁsānugaṁ saparicchadamsadā sannihitaṁ vīratatra māṁ drakṣyate bhavān +tatra dānava-daityānāṁsaṅgāt te bhāva āsuraḥdṛṣṭvā mad-anubhāvaṁ vaisadyaḥ kuṇṭho vinaṅkṣyati +śrī-śuka uvācaity uktavantaṁ puruṣaṁ purātanaṁmahānubhāvo ’khila-sādhu-sammataḥbaddhāñjalir bāṣpa-kalākulekṣaṇobhakty-utkalo gadgadayā girābravīt +śrī-balir uvācaaho praṇāmāya kṛtaḥ samudyamaḥprapanna-bhaktārtha-vidhau samāhitaḥyal loka-pālais tvad-anugraho ’marairalabdha-pūrvo ’pasade ’sure ’rpitaḥ +śrī-śuka uvācaity uktvā harim ānatyabrahmāṇaṁ sabhavaṁ tataḥviveśa sutalaṁ prītobalir muktaḥ sahāsuraiḥ +evam indrāya bhagavānpratyānīya triviṣṭapampūrayitvāditeḥ kāmamaśāsat sakalaṁ jagat +labdha-prasādaṁ nirmuktaṁpautraṁ vaṁśa-dharaṁ balimniśāmya bhakti-pravaṇaḥprahrāda idam abravīt +śrī-prahrāda uvācanemaṁ viriñco labhate prasādaṁna śrīr na śarvaḥ kim utāpare ’nyeyan no ’surāṇām asi durga-pāloviśvābhivandyair abhivanditāṅghriḥ +yat-pāda-padma-makaranda-niṣevaṇenabrahmādayaḥ śaraṇadāśnuvate vibhūtīḥkasmād vayaṁ kusṛtayaḥ khala-yonayas tedākṣiṇya-dṛṣṭi-padavīṁ bhavataḥ praṇītāḥ +citraṁ tavehitam aho ’mita-yoga-māyā-līlā-visṛṣṭa-bhuvanasya viśāradasyasarvātmanaḥ samadṛśo ’viṣamaḥ svabhāvobhakta-priyo yad asi kalpataru-svabhāvaḥ +śrī-bhagavān uvācavatsa prahrāda bhadraṁ teprayāhi sutalālayammodamānaḥ sva-pautreṇajñātīnāṁ sukham āvaha +nityaṁ draṣṭāsi māṁ tatragadā-pāṇim avasthitammad-darśana-mahāhlāda-dhvasta-karma-nibandhanaḥ +śrī-śuka uvācaājñāṁ bhagavato rājanprahrādo balinā sahabāḍham ity amala-prajñomūrdhny ādhāya kṛtāñjaliḥ +athāhośanasaṁ rājanharir nārāyaṇo ’ntikeāsīnam ṛtvijāṁ madhyesadasi brahma-vādinām +brahman santanu śiṣyasyakarma-cchidraṁ vitanvataḥyat tat karmasu vaiṣamyaṁbrahma-dṛṣṭaṁ samaṁ bhavet +śrī-śukra uvācakutas tat-karma-vaiṣamyaṁyasya karmeśvaro bhavānyajñeśo yajña-puruṣaḥsarva-bhāvena pūjitaḥ +mantratas tantrataś chidraṁdeśa-kālārha-vastutaḥsarvaṁ karoti niśchidramanusaṅkīrtanaṁ tava +tathāpi vadato bhūmankariṣyāmy anuśāsanametac chreyaḥ paraṁ puṁsāṁyat tavājñānupālanam +śrī-śuka uvācapratinandya harer ājñāmuśanā bhagavān itiyajña-cchidraṁ samādhattabaler viprarṣibhiḥ saha +evaṁ baler mahīṁ rājanbhikṣitvā vāmano hariḥdadau bhrātre mahendrāyatridivaṁ yat parair hṛtam +prajāpati-patir brahmādevarṣi-pitṛ-bhūmipaiḥdakṣa-bhṛgv-aṅgiro-mukhyaiḥkumāreṇa bhavena ca +vedānāṁ sarva-devānāṁdharmasya yaśasaḥ śriyaḥmaṅgalānāṁ vratānāṁ cakalpaṁ svargāpavargayoḥ +tatas tv indraḥ puraskṛtyadeva-yānena vāmanamloka-pālair divaṁ ninyebrahmaṇā cānumoditaḥ +prāpya tri-bhuvanaṁ cendraupendra-bhuja-pālitaḥśriyā paramayā juṣṭomumude gata-sādhvasaḥ +brahmā śarvaḥ kumāraś cabhṛgv-ādyā munayo nṛpapitaraḥ sarva-bhūtānisiddhā vaimānikāś ca ye +sarvam etan mayākhyātaṁbhavataḥ kula-nandanaurukramasya caritaṁśrotṝṇām agha-mocanam +pāraṁ mahimna uruvikramato gṛṇānoyaḥ pārthivāni vimame sa rajāṁsi martyaḥkiṁ jāyamāna uta jāta upaiti martyaity āha mantra-dṛg ṛṣiḥ puruṣasya yasya +ya idaṁ deva-devasyaharer adbhuta-karmaṇaḥavatārānucaritaṁśṛṇvan yāti parāṁ gatim +kriyamāṇe karmaṇīdaṁdaive pitrye ’tha mānuṣeyatra yatrānukīrtyetatat teṣāṁ sukṛtaṁ viduḥ +śrī-rājovācabhagavañ chrotum icchāmiharer adbhuta-karmaṇaḥavatāra-kathām ādyāṁmāyā-matsya-viḍambanam +yad-artham adadhād rūpaṁmātsyaṁ loka-jugupsitamtamaḥ-prakṛti-durmarṣaṁkarma-grasta iveśvaraḥ +yad-artham adadhād rūpaṁmātsyaṁ loka-jugupsitamtamaḥ-prakṛti-durmarṣaṁkarma-grasta iveśvaraḥ +śrī-śuka uvācago-vipra-sura-sādhūnāṁchandasām api ceśvaraḥrakṣām icchaṁs tanūr dhattedharmasyārthasya caiva hi +uccāvaceṣu bhūteṣucaran vāyur iveśvaraḥnoccāvacatvaṁ bhajatenirguṇatvād dhiyo guṇaiḥ +jñātvā tad dānavendrasyahayagrīvasya ceṣṭitamdadhāra śapharī-rūpaṁbhagavān harir īśvaraḥ +tatra rāja-ṛṣiḥ kaścinnāmnā satyavrato mahānnārāyaṇa-paro ’tapattapaḥ sa salilāśanaḥ +tam āha sātikaruṇaṁmahā-kāruṇikaṁ nṛpamyādobhyo jñāti-ghātibhyodīnāṁ māṁ dīna-vatsalakathaṁ visṛjase rājanbhītām asmin sarij-jale +tam āha sātikaruṇaṁmahā-kāruṇikaṁ nṛpamyādobhyo jñāti-ghātibhyodīnāṁ māṁ dīna-vatsalakathaṁ visṛjase rājanbhītām asmin sarij-jale +tam ātmano ’nugrahārthaṁprītyā matsya-vapur-dharamajānan rakṣaṇārthāyaśapharyāḥ sa mano dadhe +na te ’ravindākṣa padopasarpaṇaṁmṛṣā bhavet sarva-suhṛt-priyātmanaḥyathetareṣāṁ pṛthag-ātmanāṁ satāmadīdṛśo yad vapur adbhutaṁ hi naḥ +ahaṁ tvām ṛṣibhiḥ sārdhaṁsaha-nāvam udanvativikarṣan vicariṣyāmiyāvad brāhmī niśā prabho +madīyaṁ mahimānaṁ caparaṁ brahmeti śabditamvetsyasy anugṛhītaṁ mesampraśnair vivṛtaṁ hṛdi +madīyaṁ mahimānaṁ caparaṁ brahmeti śabditamvetsyasy anugṛhītaṁ mesampraśnair vivṛtaṁ hṛdi +śrī-rājovācaanādy-avidyopahatātma-saṁvidastan-mūla-saṁsāra-pariśramāturāḥyadṛcchayopasṛtā yam āpnuyurvimuktido naḥ paramo gurur bhavān +śrī-rājovācaanādy-avidyopahatātma-saṁvidastan-mūla-saṁsāra-pariśramāturāḥyadṛcchayopasṛtā yam āpnuyurvimuktido naḥ paramo gurur bhavān +jano ’budho ’yaṁ nija-karma-bandhanaḥsukhecchayā karma samīhate ’sukhamyat-sevayā tāṁ vidhunoty asan-matiṁgranthiṁ sa bhindyād dhṛdayaṁ sa no guruḥ +yat-sevayāgner iva rudra-rodanaṁpumān vijahyān malam ātmanas tamaḥbhajeta varṇaṁ nijam eṣa so ’vyayobhūyāt sa īśaḥ paramo guror guruḥ +yat-sevayāgner iva rudra-rodanaṁpumān vijahyān malam ātmanas tamaḥbhajeta varṇaṁ nijam eṣa so ’vyayobhūyāt sa īśaḥ paramo guror guruḥ +yat-sevayāgner iva rudra-rodanaṁpumān vijahyān malam ātmanas tamaḥbhajeta varṇaṁ nijam eṣa so ’vyayobhūyāt sa īśaḥ paramo guror guruḥ +na yat-prasādāyuta-bhāga-leśamanye ca devā guravo janāḥ svayamkartuṁ sametāḥ prabhavanti puṁsastam īśvaraṁ tvāṁ śaraṇaṁ prapadye +na yat-prasādāyuta-bhāga-leśamanye ca devā guravo janāḥ svayamkartuṁ sametāḥ prabhavanti puṁsastam īśvaraṁ tvāṁ śaraṇaṁ prapadye +acakṣur andhasya yathāgraṇīḥ kṛtastathā janasyāviduṣo ’budho guruḥtvam arka-dṛk sarva-dṛśāṁ samīkṣaṇovṛto gurur naḥ sva-gatiṁ bubhutsatām +jano janasyādiśate ’satīṁ gatiṁyayā prapadyeta duratyayaṁ tamaḥtvaṁ tv avyayaṁ jñānam amogham añjasāprapadyate yena jano nijaṁ padam +tvaṁ sarva-lokasya suhṛt priyeśvarohy ātmā gurur jñānam abhīṣṭa-siddhiḥtathāpi loko na bhavantam andha-dhīrjānāti santaṁ hṛdi baddha-kāmaḥ +tvaṁ tvām ahaṁ deva-varaṁ vareṇyaṁprapadya īśaṁ pratibodhanāyachindhy artha-dīpair bhagavan vacobhirgranthīn hṛdayyān vivṛṇu svam okaḥ +tvaṁ tvām ahaṁ deva-varaṁ vareṇyaṁprapadya īśaṁ pratibodhanāyachindhy artha-dīpair bhagavan vacobhirgranthīn hṛdayyān vivṛṇu svam okaḥ +sa tu satyavrato rājājñāna-vijñāna-saṁyutaḥviṣṇoḥ prasādāt kalpe ’sminnāsīd vaivasvato manuḥ +pralaya-payasi dhātuḥ supta-śakter mukhebhyaḥśruti-gaṇam apanītaṁ pratyupādatta hatvāditijam akathayad yo brahma satyavratānāṁtam aham akhila-hetuṁ jihma-mīnaṁ nato ’smi +pralaya-payasi dhātuḥ supta-śakter mukhebhyaḥśruti-gaṇam apanītaṁ pratyupādatta hatvāditijam akathayad yo brahma satyavratānāṁtam aham akhila-hetuṁ jihma-mīnaṁ nato ’smi +śrī-bādarāyaṇir uvācaevaṁ vyavasito buddhyāsamādhāya mano hṛdijajāpa paramaṁ jāpyaṁprāg-janmany anuśikṣitam +śrī-gajendra uvācaoṁ namo bhagavate tasmaiyata etac cid-ātmakampuruṣāyādi-bījāyapareśāyābhidhīmahi +yasminn idaṁ yataś cedaṁyenedaṁ ya idaṁ svayamyo ’smāt parasmāc ca parastaṁ prapadye svayambhuvam +yaḥ svātmanīdaṁ nija-māyayārpitaṁkvacid vibhātaṁ kva ca tat tirohitamaviddha-dṛk sākṣy ubhayaṁ tad īkṣatesa ātma-mūlo ’vatu māṁ parāt-paraḥ +kālena pañcatvam iteṣu kṛtsnaśolokeṣu pāleṣu ca sarva-hetuṣutamas tadāsīd gahanaṁ gabhīraṁyas tasya pāre ’bhivirājate vibhuḥ +na yasya devā ṛṣayaḥ padaṁ vidurjantuḥ punaḥ ko ’rhati gantum īritumyathā naṭasyākṛtibhir viceṣṭatoduratyayānukramaṇaḥ sa māvatu +didṛkṣavo yasya padaṁ sumaṅgalaṁvimukta-saṅgā munayaḥ susādhavaḥcaranty aloka-vratam avraṇaṁ vanebhūtātma-bhūtāḥ suhṛdaḥ sa me gatiḥ +na vidyate yasya ca janma karma vāna nāma-rūpe guṇa-doṣa eva vātathāpi lokāpyaya-sambhavāya yaḥsva-māyayā tāny anukālam ṛcchati +nama ātma-pradīpāyasākṣiṇe paramātmanenamo girāṁ vidūrāyamanasaś cetasām api +sattvena pratilabhyāyanaiṣkarmyeṇa vipaścitānamaḥ kaivalya-nāthāyanirvāṇa-sukha-saṁvide +namaḥ śāntāya ghorāyamūḍhāya guṇa-dharmiṇenirviśeṣāya sāmyāyanamo jñāna-ghanāya ca +kṣetra-jñāya namas tubhyaṁsarvādhyakṣāya sākṣiṇepuruṣāyātma-mūlāyamūla-prakṛtaye namaḥ +sarvendriya-guṇa-draṣṭresarva-pratyaya-hetaveasatā cchāyayoktāyasad-ābhāsāya te namaḥ +namo namas te ’khila-kāraṇāyaniṣkāraṇāyādbhuta-kāraṇāyasarvāgamāmnāya-mahārṇavāyanamo ’pavargāya parāyaṇāya +guṇāraṇi-cchanna-cid-uṣmapāyatat-kṣobha-visphūrjita-mānasāyanaiṣkarmya-bhāvena vivarjitāgama-svayaṁ-prakāśāya namas karomi +mādṛk prapanna-paśu-pāśa-vimokṣaṇāyamuktāya bhūri-karuṇāya namo ’layāyasvāṁśena sarva-tanu-bhṛn-manasi pratīta-pratyag-dṛśe bhagavate bṛhate namas te +ātmātma-jāpta-gṛha-vitta-janeṣu saktairduṣprāpaṇāya guṇa-saṅga-vivarjitāyamuktātmabhiḥ sva-hṛdaye paribhāvitāyajñānātmane bhagavate nama ��śvarāya +yaṁ dharma-kāmārtha-vimukti-kāmābhajanta iṣṭāṁ gatim āpnuvantikiṁ cāśiṣo rāty api deham avyayaṁkarotu me ’dabhra-dayo vimokṣaṇam +ekāntino yasya na kañcanārthaṁvāñchanti ye vai bhagavat-prapannāḥaty-adbhutaṁ tac-caritaṁ sumaṅgalaṁgāyanta ānanda-samudra-magnāḥ +yasya brahmādayo devāvedā lokāś carācarāḥnāma-rūpa-vibhedenaphalgvyā ca kalayā kṛtāḥ +jijīviṣe nāham ihāmuyā kimantar bahiś cāvṛtayebha-yonyāicchāmi kālena na yasya viplavastasyātma-lokāvaraṇasya mokṣam +so ’haṁ viśva-sṛjaṁ viśvamaviśvaṁ viśva-vedasamviśvātmānam ajaṁ brahmapraṇato ’smi paraṁ padam +yoga-randhita-karmāṇohṛdi yoga-vibhāviteyogino yaṁ prapaśyantiyogeśaṁ taṁ nato ’smy aham +namo namas tubhyam asahya-vega-śakti-trayāyākhila-dhī-guṇāyaprapanna-pālāya duranta-śaktayekad-indriyāṇām anavāpya-vartmane +nāyaṁ veda svam ātmānaṁyac-chaktyāhaṁ-dhiyā hatamtaṁ duratyaya-māhātmyaṁbhagavantam ito ’smy aham +śrī-śuka uvācaevaṁ gajendram upavarṇita-nirviśeṣaṁbrahmādayo vividha-liṅga-bhidābhimānāḥnaite yadopasasṛpur nikhilātmakatvāttatrākhilāmara-mayo harir āvirāsīt +taṁ tadvad ārtam upalabhya jagan-nivāsaḥstotraṁ niśamya divijaiḥ saha saṁstuvadbhiḥchandomayena garuḍena samuhyamānaścakrāyudho ’bhyagamad āśu yato gajendraḥ +so ’ntaḥ-sarasy urubalena gṛhīta ārtodṛṣṭvā garutmati hariṁ kha upātta-cakramutkṣipya sāmbuja-karaṁ giramāha kṛcchrānnārāyaṇākhila-guro bhagavan namas te +taṁ vīkṣya pīḍitam ajaḥ sahasāvatīryasa-grāham āśu sarasaḥ kṛpayojjahāragrāhād vipāṭita-mukhād ariṇā gajendraṁsaṁpaśyatāṁ harir amūmucad ucchriyāṇām +śrī-śuka uvācatadā devarṣi-gandharvābrahmeśāna-purogamāḥmumucuḥ kusumāsāraṁśaṁsantaḥ karma tad dhareḥ +nedur dundubhayo divyāgandharvā nanṛtur jaguḥṛṣayaś cāraṇāḥ siddhāstuṣṭuvuḥ puruṣottamam +yo ’sau grāhaḥ sa vai sadyaḥparamāścarya-rūpa-dhṛkmukto devala-śāpenahūhūr gandharva-sattamaḥ +so ’nukampita īśenaparikramya praṇamya tamlokasya paśyato lokaṁsvam agān mukta-kilbiṣaḥ +gajendro bhagavat-sparśādvimukto ’jñāna-bandhanātprāpto bhagavato rūpaṁpīta-vāsāś catur-bhujaḥ +sa vai pūrvam abhūd rājāpāṇḍyo draviḍa-sattamaḥindradyumna iti khyātoviṣṇu-vrata-parāyaṇaḥ +sa ekadārādhana-kāla ātmavāngṛhīta-mauna-vrata īśvaraṁ harimjaṭā-dharas tāpasa āpluto ’cyutaṁsamarcayām āsa kulācalāśramaḥ +yadṛcchayā tatra mahā-yaśā muniḥsamāgamac chiṣya-gaṇaiḥ pariśritaḥtaṁ vīkṣya tūṣṇīm akṛtārhaṇādikaṁrahasy upāsīnam ṛṣiś cukopa ha +tasmā imaṁ śāpam adād asādhurayaṁ durātmākṛta-buddhir adyaviprāvamantā viśatāṁ tamisraṁyathā gajaḥ stabdha-matiḥ sa eva +śrī-śuka uvācaevaṁ śaptvā gato ’gastyobhagavān nṛpa sānugaḥindradyumno ’pi rājarṣirdiṣṭaṁ tad upadhārayan +evaṁ vimokṣya gaja-yūtha-pam abja-nābhastenāpi pārṣada-gatiṁ gamitena yuktaḥgandharva-siddha-vibudhair upagīyamāna-karmādbhutaṁ sva-bhavanaṁ garuḍāsano ’gāt +etan mahā-rāja taverito mayākṛṣṇānubhāvo gaja-rāja-mokṣaṇamsvargyaṁ yaśasyaṁ kali-kalmaṣāpahaṁduḥsvapna-nāśaṁ kuru-varya śṛṇvatām +yathānukīrtayanty etacchreyas-kāmā dvijātayaḥśucayaḥ prātar utthāyaduḥsvapnādy-upaśāntaye +idam āha hariḥ prītogajendraṁ kuru-sattamaśṛṇvatāṁ sarva-bhūtānāṁsarva-bhūta-mayo vibhuḥ +śrī-bhagavān uvācaye māṁ tvāṁ ca saraś cedaṁgiri-kandara-kānanamvetra-kīcaka-veṇūnāṁgulmāni sura-pādapān +ye māṁ stuvanty anenāṅgapratibudhya niśātyayeteṣāṁ prāṇātyaye cāhaṁdadāmi vipulāṁ gatim +śrī-śuka uvācaity ādiśya hṛṣīkeśaḥprādhmāya jalajottamamharṣayan vibudhānīkamāruroha khagādhipam +śrī-śuka uvācarājann uditam etat tehareḥ karmāgha-nāśanamgajendra-mokṣaṇaṁ puṇyaṁraivataṁ tv antaraṁ śṛṇu +pañcamo raivato nāmamanus tāmasa-sodaraḥbali-vindhyādayas tasyasutā hārjuna-pūrvakāḥ +vibhur indraḥ sura-gaṇārājan bhūtarayādayaḥhiraṇyaromā vedaśirāūrdhvabāhv-ādayo dvijāḥ +patnī vikuṇṭhā śubhrasyavaikuṇṭhaiḥ sura-sattamaiḥtayoḥ sva-kalayā jajñevaikuṇṭho bhagavān svayam +vaikuṇṭhaḥ kalpito yenaloko loka-namaskṛtaḥramayā prārthyamānenadevyā tat-priya-kāmyayā +tasyānubhāvaḥ kathitoguṇāś ca paramodayāḥbhaumān reṇūn sa vimameyo viṣṇor varṇayed guṇān +ṣaṣṭhaś ca cakṣuṣaḥ putraścākṣuṣo nāma vai manuḥpūru-pūruṣa-sudyumna-pramukhāś cākṣuṣātmajāḥ +indro mantradrumas tatradevā āpyādayo gaṇāḥmunayas tatra vai rājanhaviṣmad-vīrakādayaḥ +tatrāpi devasambhūtyāṁvairājasyābhavat sutaḥajito nāma bhagavānaṁśena jagataḥ patiḥ +payodhiṁ yena nirmathyasurāṇāṁ sādhitā sudhābhramamāṇo ’mbhasi dhṛtaḥkūrma-rūpeṇa mandaraḥ +śrī-rājovācayathā bhagavatā brahmanmathitaḥ kṣīra-sāgaraḥyad-arthaṁ vā yataś cādriṁdadhārāmbucarātmanā +tvayā saṅkathyamānenamahimnā sātvatāṁ pateḥnātitṛpyati me cittaṁsuciraṁ tāpa-tāpitam +śrī-sūta uvācasampṛṣṭo bhagavān evaṁdvaipāyana-suto dvijāḥabhinandya harer vīryamabhyācaṣṭuṁ pracakrame +śrī-śuka uvācayadā yuddhe ’surair devābadhyamānāḥ śitāyudhaiḥgatāsavo nipatitānottiṣṭheran sma bhūriśaḥ +niśāmyaitat sura-gaṇāmahendra-varuṇādayaḥnādhyagacchan svayaṁ mantrairmantrayanto viniścitam +sa vilokyendra-vāyv-ādīnniḥsattvān vigata-prabhānlokān amaṅgala-prāyānasurān ayathā vibhuḥ +ahaṁ bhavo yūyam atho ’surādayomanuṣya-tiryag-druma-gharma-jātayaḥyasyāvatārāṁśa-kalā-visarjitāvrajāma sarve śaraṇaṁ tam avyayam +na yasya vadhyo na ca rakṣaṇīyonopekṣaṇīyādaraṇīya-pakṣaḥtathāpi sarga-sthiti-saṁyamārthaṁdhatte rajaḥ-sattva-tamāṁsi kāle +ayaṁ ca tasya sthiti-pālana-kṣaṇaḥsattvaṁ juṣāṇasya bhavāya dehināmtasmād vrajāmaḥ śaraṇaṁ jagad-guruṁsvānāṁ sa no dhāsyati śaṁ sura-priyaḥ +śrī-śuka uvācaity ābhāṣya surān vedhāḥsaha devair arindamaajitasya padaṁ sākṣājjagāma tamasaḥ param +tatrādṛṣṭa-svarūpāyaśruta-pūrvāya vai prabhuḥstutim abrūta daivībhirgīrbhis tv avahitendriyaḥ +śrī-brahmovācaavikriyaṁ satyam anantam ādyaṁguhā-śayaṁ niṣkalam apratarkyammano-’grayānaṁ vacasāniruktaṁnamāmahe deva-varaṁ vareṇyam +vipaścitaṁ prāṇa-mano-dhiyātmanāmarthendriyābhāsam anidram avraṇamchāyātapau yatra na gṛdhra-pakṣautam akṣaraṁ khaṁ tri-yugaṁ vrajāmahe +ajasya cakraṁ tv ajayeryamāṇaṁmanomayaṁ pañcadaśāram āśutri-nābhi vidyuc-calam aṣṭa-nemiyad-akṣam āhus tam ṛtaṁ prapadye +ya eka-varṇaṁ tamasaḥ paraṁ tadalokam avyaktam ananta-pāramāsāṁ cakāropasuparṇam enamupāsate yoga-rathena dhīrāḥ +na yasya kaścātititarti māyāṁyayā jano muhyati veda nārthamtaṁ nirjitātmātma-guṇaṁ pareśaṁnamāma bhūteṣu samaṁ carantam +ime vayaṁ yat-priyayaiva tanvāsattvena sṛṣṭā bahir-antar-āviḥgatiṁ na sūkṣmām ṛṣayaś ca vidmahekuto ’surādyā itara-pradhānāḥ +pādau mahīyaṁ sva-kṛtaiva yasyacatur-vidho yatra hi bhūta-sargaḥsa vai mahā-pūruṣa ātma-tantraḥprasīdatāṁ brahma mahā-vibhūtiḥ +ambhas tu yad-reta udāra-vīryaṁsidhyanti jīvanty uta vardhamānāḥlokā yato ’thākhila-loka-pālāḥprasīdatāṁ naḥ sa mahā-vibhūtiḥ +somaṁ mano yasya samāmanantidivaukasāṁ yo balam andha āyuḥīśo nagānāṁ prajanaḥ prajānāṁprasīdatāṁ naḥ sa mahā-vibhūtiḥ +agnir mukhaṁ yasya tu jāta-vedājātaḥ kriyā-kāṇḍa-nimitta-janmāantaḥ-samudre ’nupacan sva-dhātūnprasīdatāṁ naḥ sa mahā-vibhūtiḥ +yac-cakṣur āsīt taraṇir deva-yānaṁtrayīmayo brahmaṇa eṣa dhiṣṇyamdvāraṁ ca mukter amṛtaṁ ca mṛtyuḥprasīdatāṁ naḥ sa mahā-vibhūtiḥ +prāṇād abhūd yasya carācarāṇāṁprāṇaḥ saho balam ojaś ca vāyuḥanvāsma samrājam ivānugā vayaṁprasīdatāṁ naḥ sa mahā-vibhūtiḥ +śrotrād diśo yasya hṛdaś ca khāniprajajñire khaṁ puruṣasya nābhyāḥprāṇendriyātmāsu-śarīra-ketaḥprasīdatāṁ naḥ sa mahā-vibhūtiḥ +balān mahendras tri-daśāḥ prasādānmanyor girīśo dhiṣaṇād viriñcaḥkhebhyas tu chandāṁsy ṛṣayo meḍhrataḥ kaḥprasīdatāṁ naḥ sa mahā-vibhūtiḥ +śrīr vakṣasaḥ pitaraś chāyayāsandharmaḥ stanād itaraḥ pṛṣṭhato ’bhūtdyaur yasya śīrṣṇo ’psaraso vihārātprasīdatāṁ naḥ sa mahā-vibhūtiḥ +vipro mukhād brahma ca yasya guhyaṁrājanya āsīd bhujayor balaṁ caūrvor viḍ ojo ’ṅghrir aveda-śūdrauprasīdatāṁ naḥ sa mahā-vibhūtiḥ +lobho ’dharāt prītir upary abhūd dyutirnastaḥ paśavyaḥ sparśena kāmaḥbhruvor yamaḥ pakṣma-bhavas tu kālaḥprasīdatāṁ naḥ sa mahā-vibhūtiḥ +dravyaṁ vayaḥ karma guṇān viśeṣaṁyad-yoga-māyā-vihitān vadantiyad durvibhāvyaṁ prabudhāpabādhaṁprasīdatāṁ naḥ sa mahā-vibhūtiḥ +namo ’stu tasmā upaśānta-śaktayesvārājya-lābha-pratipūritātmaneguṇeṣu māyā-raciteṣu vṛttibhirna sajjamānāya nabhasvad-ūtaye +sa tvaṁ no darśayātmānamasmat-karaṇa-gocaramprapannānāṁ didṛkṣūṇāṁsasmitaṁ te mukhāmbujam +tais taiḥ svecchā-bhūtai rūpaiḥkāle kāle svayaṁ vibhokarma durviṣahaṁ yan nobhagavāṁs tat karoti hi +kleśa-bhūry-alpa-sārāṇikarmāṇi viphalāni vādehināṁ viṣayārtānāṁna tathaivārpitaṁ tvayi +nāvamaḥ karma-kalpo ’piviphalāyeśvarārpitaḥkalpate puruṣasyaivasa hy ātmā dayito hitaḥ +yathā hi skandha-śākhānāṁtaror mūlāvasecanamevam ārādhanaṁ viṣṇoḥsarveṣām ātmanaś ca hi +namas tubhyam anantāyadurvitarkyātma-karmaṇenirguṇāya guṇeśāyasattva-sthāya ca sāmpratam +śrī-śuka uvācaevaṁ stutaḥ sura-gaṇairbhagavān harir īśvaraḥteṣām āvirabhūd rājansahasrārkodaya-dyutiḥ +tenaiva sahasā sarvedevāḥ pratihatekṣaṇāḥnāpaśyan khaṁ diśaḥ kṣauṇīmātmānaṁ ca kuto vibhum +viriñco bhagavān dṛṣṭvāsaha śarveṇa tāṁ tanumsvacchāṁ marakata-śyāmāṁkañja-garbhāruṇekṣaṇām +śrī-brahmovācaajāta-janma-sthiti-saṁyamāyā-guṇāya nirvāṇa-sukhārṇavāyaaṇor aṇimne ’parigaṇya-dhāmnemahānubhāvāya namo namas te +rūpaṁ tavaitat puruṣarṣabhejyaṁśreyo ’rthibhir vaidika-tāntrikeṇayogena dhātaḥ saha nas tri-lokānpaśyāmy amuṣminn u ha viśva-mūrtau +tvayy agra āsīt tvayi madhya āsīttvayy anta āsīd idam ātma-tantretvam ādir anto jagato ’sya madhyaṁghaṭasya mṛtsneva paraḥ parasmāt +tvaṁ māyayātmāśrayayā svayedaṁnirmāya viśvaṁ tad-anupraviṣṭaḥpaśyanti yuktā manasā manīṣiṇoguṇa-vyavāye ’py aguṇaṁ vipaścitaḥ +yathāgnim edhasy amṛtaṁ ca goṣubhuvy annam ambūdyamane ca vṛttimyogair manuṣyā adhiyanti hi tvāṁguṇeṣu buddhyā kavayo vadanti +taṁ tvāṁ vayaṁ nātha samujjihānaṁsaroja-nābhāticirepsitārthamdṛṣṭvā gatā nirvṛtam adya sarvegajā davārtā iva gāṅgam ambhaḥ +sa tvaṁ vidhatsvākhila-loka-pālāvayaṁ yad arthās tava pāda-mūlamsamāgatās te bahir-antar-ātmankiṁ vānya-vijñāpyam aśeṣa-sākṣiṇaḥ +ahaṁ giritraś ca surādayo yedakṣādayo ’gner iva ketavas tekiṁ vā vidāmeśa pṛthag-vibhātāvidhatsva śaṁ no dvija-deva-mantram +śrī-śuka uvācaevaṁ viriñcādibhir īḍitas tadvijñāya teṣāṁ hṛdayaṁ yathaivajagāda jīmūta-gabhīrayā girābaddhāñjalīn saṁvṛta-sarva-kārakān +eka eveśvaras tasminsura-kārye sureśvaraḥvihartu-kāmas tān āhasamudronmathanādibhiḥ +śrī-bhagavān uvācahanta brahmann aho śambhohe devā mama bhāṣitamśṛṇutāvahitāḥ sarveśreyo vaḥ syād yathā surāḥ +yāta dānava-daiteyaistāvat sandhir vidhīyatāmkālenānugṛhītais tairyāvad vo bhava ātmanaḥ +arayo ’pi hi sandheyāḥsati kāryārtha-gauraveahi-mūṣikavad devāhy arthasya padavīṁ gataiḥ +amṛtotpādane yatnaḥkriyatām avilambitamyasya pītasya vai janturmṛtyu-grasto ’maro bhavet +kṣiptvā kṣīrodadhau sarvāvīrut-tṛṇa-latauṣadhīḥmanthānaṁ mandaraṁ kṛtvānetraṁ kṛtvā tu vāsukim +yūyaṁ tad anumodadhvaṁyad icchanty asurāḥ surāḥna saṁrambheṇa sidhyantisarvārthāḥ sāntvayā yathā +na bhetavyaṁ kālakūṭādviṣāj jaladhi-sambhavātlobhaḥ kāryo na vo jāturoṣaḥ kāmas tu vastuṣu +śrī-śuka uvācaiti devān samādiśyabhagavān puruṣottamaḥteṣām antardadhe rājansvacchanda-gatir īśvaraḥ +atha tasmai bhagavatenamaskṛtya pitāmahaḥbhavaś ca jagmatuḥ svaṁ svaṁdhāmopeyur baliṁ surāḥ +dṛṣṭvārīn apy asaṁyattāñjāta-kṣobhān sva-nāyakānnyaṣedhad daitya-rāṭ ślokyaḥsandhi-vigraha-kālavit +te vairocanim āsīnaṁguptaṁ cāsura-yūtha-paiḥśriyā paramayā juṣṭaṁjitāśeṣam upāgaman +mahendraḥ ślakṣṇayā vācāsāntvayitvā mahā-matiḥabhyabhāṣata tat sarvaṁśikṣitaṁ puruṣottamāt +tat tv arocata daityasyatatrānye ye ’surādhipāḥśambaro ’riṣṭanemiś caye ca tripura-vāsinaḥ +tato devāsurāḥ kṛtvāsaṁvidaṁ kṛta-sauhṛdāḥudyamaṁ paramaṁ cakruramṛtārthe parantapa +tatas te mandara-girimojasotpāṭya durmadāḥnadanta udadhiṁ ninyuḥśaktāḥ parigha-bāhavaḥ +dūra-bhārodvaha-śrāntāḥśakra-vairocanādayaḥapārayantas taṁ voḍhuṁvivaśā vijahuḥ pathi +nipatan sa giris tatrabahūn amara-dānavāncūrṇayām āsa mahatābhāreṇa kanakācalaḥ +tāṁs tathā bhagna-manasobhagna-bāhūru-kandharānvijñāya bhagavāṁs tatrababhūva garuḍa-dhvajaḥ +giri-pāta-viniṣpiṣṭānvilokyāmara-dānavānīkṣayā jīvayām āsanirjarān nirvraṇān yathā +giriṁ cāropya garuḍehastenaikena līlayāāruhya prayayāv abdhiṁsurāsura-gaṇair vṛtaḥ +avaropya giriṁ skandhātsuparṇaḥ patatāṁ varaḥyayau jalānta utsṛjyahariṇā sa visarjitaḥ +śrī-śuka uvācate nāga-rājam āmantryaphala-bhāgena vāsukimparivīya girau tasminnetram abdhiṁ mudānvitāḥārebhire surā yattāamṛtārthe kurūdvaha +hariḥ purastāj jagṛhepūrvaṁ devās tato ’bhavan +tan naicchan daitya-patayomahā-puruṣa-ceṣṭitamna gṛhṇīmo vayaṁ pucchamaher aṅgam amaṅgalamsvādhyāya-śruta-sampannāḥprakhyātā janma-karmabhiḥ +iti tūṣṇīṁ sthitān daityānvilokya puruṣottamaḥsmayamāno visṛjyāgraṁpucchaṁ jagrāha sāmaraḥ +kṛta-sthāna-vibhāgās taevaṁ kaśyapa-nandanāḥmamanthuḥ paramaṁ yattāamṛtārthaṁ payo-nidhim +mathyamāne ’rṇave so ’driranādhāro hy apo ’viśatdhriyamāṇo ’pi balibhirgauravāt pāṇḍu-nandana +te sunirviṇṇa-manasaḥparimlāna-mukha-śriyaḥāsan sva-pauruṣe naṣṭedaivenātibalīyasā +vilokya vighneśa-vidhiṁ tadeśvaroduranta-vīryo ’vitathābhisandhiḥkṛtvā vapuḥ kacchapam adbhutam mahatpraviśya toyaṁ girim ujjahāra +tam utthitaṁ vīkṣya kulācalaṁ punaḥsamudyatā nirmathituṁ surāsurāḥdadhāra pṛṣṭhena sa lakṣa-yojana-prastāriṇā dvīpa ivāparo mahān +surāsurendrair bhuja-vīrya-vepitaṁparibhramantaṁ girim aṅga pṛṣṭhataḥbibhrat tad-āvartanam ādi-kacchapomene ’ṅga-kaṇḍūyanam aprameyaḥ +tathāsurān āviśad āsureṇarūpeṇa teṣāṁ bala-vīryam īrayanuddīpayan deva-gaṇāṁś ca viṣṇurdaivena nāgendram abodha-rūpaḥ +upary agendraṁ giri-rāḍ ivānyaākramya hastena sahasra-bāhuḥtasthau divi brahma-bhavendra-mukhyairabhiṣṭuvadbhiḥ sumano-’bhivṛṣṭaḥ +upary adhaś cātmani gotra-netrayoḥpareṇa te prāviśatā samedhitāḥmamanthur abdhiṁ tarasā madotkaṭāmahādriṇā kṣobhita-nakra-cakram +ahīndra-sāhasra-kaṭhora-dṛṅ-mukha-śvāsāgni-dhūmāhata-varcaso ’surāḥpauloma-kāleya-balīlvalādayodavāgni-dagdhāḥ saralā ivābhavan +devāṁś ca tac-chvāsa-śikhā-hata-prabhāndhūmrāmbara-srag-vara-kañcukānanānsamabhyavarṣan bhagavad-vaśā ghanāvavuḥ samudrormy-upagūḍha-vāyavaḥ +mathyamānāt tathā sindhordevāsura-varūtha-paiḥyadā sudhā na jāyetanirmamanthājitaḥ svayam +megha-śyāmaḥ kanaka-paridhiḥ karṇa-vidyota-vidyunmūrdhni bhrājad-vilulita-kacaḥ srag-dharo rakta-netraḥjaitrair dorbhir jagad-abhaya-dair dandaśūkaṁ gṛhītvāmathnan mathnā pratigirir ivāśobhatātho dhṛtādriḥ +nirmathyamānād udadher abhūd viṣaṁmaholbaṇaṁ hālahalāhvam agrataḥsambhrānta-mīnonmakarāhi-kacchapāttimi-dvipa-grāha-timiṅgilākulāt +tad ugra-vegaṁ diśi diśy upary adhovisarpad utsarpad asahyam apratibhītāḥ prajā dudruvur aṅga seśvarāarakṣyamāṇāḥ śaraṇaṁ sadāśivam +vilokya taṁ deva-varaṁ tri-lokyābhavāya devyābhimataṁ munīnāmāsīnam adrāv apavarga-hetostapo juṣāṇaṁ stutibhiḥ praṇemuḥ +śrī-prajāpataya ūcuḥdeva-deva mahā-devabhūtātman bhūta-bhāvanatrāhi naḥ śaraṇāpannāṁstrailokya-dahanād viṣāt +tvam ekaḥ sarva-jagataīśvaro bandha-mokṣayoḥtaṁ tvām arcanti kuśalāḥprapannārti-haraṁ gurum +guṇa-mayyā sva-śaktyāsyasarga-sthity-apyayān vibhodhatse yadā sva-dṛg bhūmanbrahma-viṣṇu-śivābhidhām +tvaṁ brahma paramaṁ guhyaṁsad-asad-bhāva-bhāvanamnānā-śaktibhir ābhātastvam ātmā jagad-īśvaraḥ +tvaṁ śabda-yonir jagad-ādir ātmāprāṇendriya-dravya-guṇaḥ svabhāvaḥkālaḥ kratuḥ satyam ṛtaṁ ca dharmastvayy akṣaraṁ yat tri-vṛd-āmananti +agnir mukhaṁ te ’khila-devatātmākṣitiṁ vidur loka-bhavāṅghri-paṅkajamkālaṁ gatiṁ te ’khila-devatātmanodiśaś ca karṇau rasanaṁ jaleśam +nābhir nabhas te śvasanaṁ nabhasvānsūryaś ca cakṣūṁṣi jalaṁ sma retaḥparāvarātmāśrayaṇaṁ tavātmāsomo mano dyaur bhagavan śiras te +kukṣiḥ samudrā girayo ’sthi-saṅghāromāṇi sarvauṣadhi-vīrudhas techandāṁsi sākṣāt tava sapta dhātavastrayī-mayātman hṛdayaṁ sarva-dharmaḥ +mukhāni pañcopaniṣadas taveśayais triṁśad-aṣṭottara-mantra-vargaḥyat tac chivākhyaṁ paramātma-tattvaṁdeva svayaṁ-jyotir avasthitis te +chāyā tv adharmormiṣu yair visargonetra-trayaṁ sattva-rajas-tamāṁsisāṅkhyātmanaḥ śāstra-kṛtas tavekṣāchandomayo deva ṛṣiḥ purāṇaḥ +na te giri-trākhila-loka-pāla-viriñca-vaikuṇṭha-surendra-gamyamjyotiḥ paraṁ yatra rajas tamaś casattvaṁ na yad brahma nirasta-bhedam +kāmādhvara-tripura-kālagarādy-aneka-bhūta-druhaḥ kṣapayataḥ stutaye na tat teyas tv anta-kāla idam ātma-kṛtaṁ sva-netra-vahni-sphuliṅga-śikhayā bhasitaṁ na veda +ye tv ātma-rāma-gurubhir hṛdi cintitāṅghri-dvandvaṁ carantam umayā tapasābhitaptamkatthanta ugra-paruṣaṁ nirataṁ śmaśānete nūnam ūtim avidaṁs tava hāta-lajjāḥ +tat tasya te sad-asatoḥ parataḥ parasyanāñjaḥ svarūpa-gamane prabhavanti bhūmnaḥbrahmādayaḥ kim uta saṁstavane vayaṁ tutat-sarga-sarga-viṣayā api śakti-mātram +etat paraṁ prapaśyāmona paraṁ te maheśvaramṛḍanāya hi lokasyavyaktis te ’vyakta-karmaṇaḥ +śrī-śuka uvācatad-vīkṣya vyasanaṁ tāsāṁkṛpayā bhṛśa-pīḍitaḥsarva-bhūta-suhṛd devaidam āha satīṁ priyām +śrī-śiva uvācaaho bata bhavāny etatprajānāṁ paśya vaiśasamkṣīroda-mathanodbhūtātkālakūṭād upasthitam +āsāṁ prāṇa-parīpsūnāṁvidheyam abhayaṁ hi meetāvān hi prabhor arthoyad dīna-paripālanam +prāṇaiḥ svaiḥ prāṇinaḥ pāntisādhavaḥ kṣaṇa-bhaṅguraiḥbaddha-vaireṣu bhūteṣumohiteṣv ātma-māyayā +puṁsaḥ kṛpayato bhadresarvātmā prīyate hari��prīte harau bhagavatiprīye ’haṁ sacarācaraḥtasmād idaṁ garaṁ bhuñjeprajānāṁ svastir astu me +śrī-śuka uvācaevam āmantrya bhagavānbhavānīṁ viśva-bhāvanaḥtad viṣaṁ jagdhum ārebheprabhāva-jñānvamodata +tataḥ karatalī-kṛtyavyāpi hālāhalaṁ viṣamabhakṣayan mahā-devaḥkṛpayā bhūta-bhāvanaḥ +tasyāpi darśayām āsasva-vīryaṁ jala-kalmaṣaḥyac cakāra gale nīlaṁtac ca sādhor vibhūṣaṇam +tapyante loka-tāpenasādhavaḥ prāyaśo janāḥparamārādhanaṁ tad dhipuruṣasyākhilātmanaḥ +niśamya karma tac chambhordeva-devasya mīḍhuṣaḥprajā dākṣāyaṇī brahmāvaikuṇṭhaś ca śaśaṁsire +praskannaṁ pibataḥ pāṇeryat kiñcij jagṛhuḥ sma tatvṛścikāhi-viṣauṣadhyodandaśūkāś ca ye ’pare +śrī-śuka uvācapīte gare vṛṣāṅkeṇaprītās te ’mara-dānavāḥmamanthus tarasā sindhuṁhavirdhānī tato ’bhavat +tām agni-hotrīm ṛṣayojagṛhur brahma-vādinaḥyajñasya deva-yānasyamedhyāya haviṣe nṛpa +tata uccaiḥśravā nāmahayo ’bhūc candra-pāṇḍuraḥtasmin baliḥ spṛhāṁ cakrenendra īśvara-śikṣayā +tata airāvato nāmavāraṇendro vinirgataḥdantaiś caturbhiḥ śvetādrerharan bhagavato mahim +airāvaṇādayas tv aṣṭaudig-gajā abhavaṁs tataḥabhramu-prabhṛtayo ’ṣṭau cakariṇyas tv abhavan nṛpa +kaustubhākhyam abhūd ratnaṁpadmarāgo mahodadheḥtasmin maṇau spṛhāṁ cakrevakṣo-’laṅkaraṇe hariḥ +tataś cāpsaraso jātāniṣka-kaṇṭhyaḥ suvāsasaḥramaṇyaḥ svargiṇāṁ valgu-gati-līlāvalokanaiḥ +tataś cāvirabhūt sākṣācchrī ramā bhagavat-parārañjayantī diśaḥ kāntyāvidyut saudāmanī yathā +tasyāṁ cakruḥ spṛhāṁ sarvesasurāsura-mānavāḥrūpaudārya-vayo-varṇa-mahimākṣipta-cetasaḥ +tasyā āsanam āninyemahendro mahad-adbhutammūrtimatyaḥ saric-chreṣṭhāhema-kumbhair jalaṁ śuci +ābhiṣecanikā bhūmirāharat sakalauṣadhīḥgāvaḥ pañca pavitrāṇivasanto madhu-mādhavau +ṛṣayaḥ kalpayāṁ cakrurābhiṣekaṁ yathā-vidhijagur bhadrāṇi gandharvānaṭyaś ca nanṛtur jaguḥ +meghā mṛdaṅga-paṇava-murajānaka-gomukhānvyanādayan śaṅkha-veṇu-vīṇās tumula-niḥsvanān +tato ’bhiṣiṣicur devīṁśriyaṁ padma-karāṁ satīmdigibhāḥ pūrṇa-kalaśaiḥsūkta-vākyair dvijeritaiḥ +samudraḥ pīta-kauśeya-vāsasī samupāharatvaruṇaḥ srajaṁ vaijayantīṁmadhunā matta-ṣaṭpadām +bhūṣaṇāni vicitrāṇiviśvakarmā prajāpatiḥhāraṁ sarasvatī padmamajo nāgāś ca kuṇḍale +tataḥ kṛta-svastyayanotpala-srajaṁnadad-dvirephāṁ parigṛhya pāṇinācacāla vaktraṁ sukapola-kuṇḍalaṁsavrīḍa-hāsaṁ dadhatī suśobhanam +stana-dvayaṁ cātikṛśodarī samaṁnirantaraṁ candana-kuṅkumokṣitamtatas tato nūpura-valgu śiñjitairvisarpatī hema-lateva sā babhau +vilokayantī niravadyam ātmanaḥpadaṁ dhruvaṁ cāvyabhicāri-sad-guṇamgandharva-siddhāsura-yakṣa-cāraṇa-traipiṣṭapeyādiṣu nānvavindata +nūnaṁ tapo yasya na manyu-nirjayojñānaṁ kvacit tac ca na saṅga-varjitamkaścin mahāṁs tasya na kāma-nirjayaḥsa īśvaraḥ kiṁ parato vyapāśrayaḥ +dharmaḥ kvacit tatra na bhūta-sauhṛdaṁtyāgaḥ kvacit tatra na mukti-kāraṇamvīryaṁ na puṁso ’sty aja-vega-niṣkṛtaṁna hi dvitīyo guṇa-saṅga-varjitaḥ +kvacic cirāyur na hi śīla-maṅgalaṁkvacit tad apy asti na vedyam āyuṣaḥyatrobhayaṁ kutra ca so ’py amaṅgalaḥsumaṅgalaḥ kaśca na kāṅkṣate hi mām +evaṁ vimṛśyāvyabhicāri-sad-guṇairvaraṁ nijaikāśrayatayāguṇāśrayamvavre varaṁ sarva-guṇair apekṣitaṁramā mukundaṁ nirapekṣam īpsitam +tasyāṁsa-deśa uśatīṁ nava-kañja-mālāṁmādyan-madhuvrata-varūtha-giropaghuṣṭāmtasthau nidhāya nikaṭe tad-uraḥ sva-dhāmasavrīḍa-hāsa-vikasan-nayanena yātā +tasyāḥ śriyas tri-jagato janako jananyāvakṣo nivāsam akarot paramaṁ vibhūteḥśrīḥ svāḥ prajāḥ sakaruṇena nirīkṣaṇenayatra sthitaidhayata sādhipatīṁs tri-lokān +śaṅkha-tūrya-mṛdaṅgānāṁvāditrāṇāṁ pṛthuḥ svanaḥdevānugānāṁ sastrīṇāṁnṛtyatāṁ gāyatām abhūt +brahma-rudrāṅgiro-mukhyāḥsarve viśva-sṛjo vibhumīḍire ’vitathair mantraistal-liṅgaiḥ puṣpa-varṣiṇaḥ +śriyāvalokitā devāḥsaprajāpatayaḥ prajāḥśīlādi-guṇa-sampannālebhire nirvṛtiṁ parām +niḥsattvā lolupā rājannirudyogā gata-trapāḥyadā copekṣitā lakṣmyābabhūvur daitya-dānavāḥ +athāsīd vāruṇī devīkanyā kamala-locanāasurā jagṛhus tāṁ vaiharer anumatena te +athodadher mathyamānātkāśyapair amṛtārthibhiḥudatiṣṭhan mahārājapuruṣaḥ paramādbhutaḥ +dīrgha-pīvara-dor-daṇḍaḥkambu-grīvo ’ruṇekṣaṇaḥśyāmalas taruṇaḥ sragvīsarvābharaṇa-bhūṣitaḥ +pīta-vāsā mahoraskaḥsumṛṣṭa-maṇi-kuṇḍalaḥsnigdha-kuñcita-keśānta-subhagaḥ siṁha-vikramaḥamṛtāpūrṇa-kalasaṁbibhrad valaya-bhūṣitaḥ +sa vai bhagavataḥ sākṣādviṣṇor aṁśāṁśa-sambhavaḥdhanvantarir iti khyātaāyur-veda-dṛg ijya-bhāk +tam ālokyāsurāḥ sarvekalasaṁ cāmṛtābhṛtamlipsantaḥ sarva-vastūnikalasaṁ tarasāharan +nīyamāne ’surais tasminkalase ’mṛta-bhājaneviṣaṇṇa-manaso devāhariṁ śaraṇam āyayuḥ +iti tad-dainyam ālokyabhagavān bhṛtya-kāma-kṛtmā khidyata mitho ’rthaṁ vaḥsādhayiṣye sva-māyayā +mithaḥ kalir abhūt teṣāṁtad-arthe tarṣa-cetasāmahaṁ pūrvam ahaṁ pūrvaṁna tvaṁ na tvam iti prabho +devāḥ svaṁ bhāgam arhantiye tulyāyāsa-hetavaḥsatra-yāga ivaitasminneṣa dharmaḥ sanātanaḥ +etasminn antare viṣṇuḥsarvopāya-vid īśvaraḥyoṣid-rūpam anirdeśyaṁdadhāra-paramādbhutam +śrī-śuka uvācate ’nyonyato ’surāḥ pātraṁharantas tyakta-sauhṛdāḥkṣipanto dasyu-dharmāṇaāyāntīṁ dadṛśuḥ striyam +aho rūpam aho dhāmaaho asyā navaṁ vayaḥiti te tām abhidrutyapapracchur jāta-hṛc-chayāḥ +kā tvaṁ kañja-palāśākṣikuto vā kiṁ cikīrṣasikasyāsi vada vāmorumathnatīva manāṁsi naḥ +na vayaṁ tvāmarair daityaiḥsiddha-gandharva-cāraṇaiḥnāspṛṣṭa-pūrvāṁ jānīmolokeśaiś ca kuto nṛbhiḥ +nūnaṁ tvaṁ vidhinā subhrūḥpreṣitāsi śarīriṇāmsarvendriya-manaḥ-prītiṁvidhātuṁ saghṛṇena kim +sā tvaṁ naḥ spardhamānānāmeka-vastuni māninijñātīnāṁ baddha-vairāṇāṁśaṁ vidhatsva sumadhyame +vayaṁ kaśyapa-dāyādābhrātaraḥ kṛta-pauruṣāḥvibhajasva yathā-nyāyaṁnaiva bhedo yathā bhavet +ity upāmantrito daityairmāyā-yoṣid-vapur hariḥprahasya rucirāpāṅgairnirīkṣann idam abravīt +śrī-bhagavān uvācakathaṁ kaśyapa-dāyādāḥpuṁścalyāṁ mayi saṅgatāḥviśvāsaṁ paṇḍito jātukāminīṣu na yāti hi +sālāvṛkāṇāṁ strīṇāṁ casvairiṇīnāṁ sura-dviṣaḥsakhyāny āhur anityāninūtnaṁ nūtnaṁ vicinvatām +śrī-śuka uvācaiti te kṣvelitais tasyāāśvasta-manaso ’surāḥjahasur bhāva-gambhīraṁdaduś cāmṛta-bhājanam +tato gṛhītvāmṛta-bhājanaṁ harirbabhāṣa īṣat-smita-śobhayā girāyady abhyupetaṁ kva ca sādhv asādhu vākṛtaṁ mayā vo vibhaje sudhām imām +ity abhivyāhṛtaṁ tasyāākarṇyāsura-puṅgavāḥapramāṇa-vidas tasyāstat tathety anvamaṁsata +athopoṣya kṛta-snānāhutvā ca haviṣānalamdattvā go-vipra-bhūtebhyaḥkṛta-svastyayanā dvijaiḥ +prāṅ-mukheṣūpaviṣṭeṣusureṣu ditijeṣu cadhūpāmodita-śālāyāṁjuṣṭāyāṁ mālya-dīpakaiḥ +tāṁ śrī-sakhīṁ kanaka-kuṇḍala-cāru-karṇa-nāsā-kapola-vadanāṁ para-devatākhyāmsaṁvīkṣya sammumuhur utsmita-vīkṣaṇenadevāsurā vigalita-stana-paṭṭikāntām +asurāṇāṁ sudhā-dānaṁsarpāṇām iva durnayammatvā jāti-nṛśaṁsānāṁna tāṁ vyabhajad acyutaḥ +kalpayitvā pṛthak paṅktīrubhayeṣāṁ jagat-patiḥtāṁś copaveśayām āsasveṣu sveṣu ca paṅktiṣu +daityān gṛhīta-kalasovañcayann upasañcaraiḥdūra-sthān pāyayām āsajarā-mṛtyu-harāṁ sudhām +te pālayantaḥ samayamasurāḥ sva-kṛtaṁ nṛpatūṣṇīm āsan kṛta-snehāḥstrī-vivāda-jugupsayā +tasyāṁ kṛtātipraṇayāḥpraṇayāpāya-kātarāḥbahu-mānena cābaddhānocuḥ kiñcana vipriyam +deva-liṅga-praticchannaḥsvarbhānur deva-saṁsadipraviṣṭaḥ somam apibaccandrārkābhyāṁ ca sūcitaḥ +cakreṇa kṣura-dhāreṇajahāra pibataḥ śiraḥharis tasya kabandhas tusudhayāplāvito ’patat +śiras tv amaratāṁ nītamajo graham acīkḷpatyas tu parvaṇi candrārkāvabhidhāvati vaira-dhīḥ +pīta-prāye ’mṛte devairbhagavān loka-bhāvanaḥpaśyatām asurendrāṇāṁsvaṁ rūpaṁ jagṛhe hariḥ +evaṁ surāsura-gaṇāḥ sama-deśa-kāla-hetv-artha-karma-matayo ’pi phale vikalpāḥtatrāmṛtaṁ sura-gaṇāḥ phalam añjasāpuryat-pāda-paṅkaja-rajaḥ-śrayaṇān na daityāḥ +yad yujyate ’su-vasu-karma-mano-vacobhirdehātmajādiṣu nṛbhis tad asat pṛthaktvāttair eva sad bhavati yat kriyate ’pṛthaktvātsarvasya tad bhavati mūla-niṣecanaṁ yat +śrī-rājovācamanvantarāṇi sarvāṇitvayoktāni śrutāni mevīryāṇy ananta-vīryasyahares tatra kṛtāni ca +yo ’sau satyavrato nāmarājarṣir draviḍeśvaraḥjñānaṁ yo ’tīta-kalpāntelebhe puruṣa-sevayā +teṣāṁ vaṁśaṁ pṛthag brahmanvaṁśānucaritāni cakīrtayasva mahā-bhāganityaṁ śuśrūṣatāṁ hi naḥ +ye bhūtā ye bhaviṣyāś cabhavanty adyatanāś ca yeteṣāṁ naḥ puṇya-kīrtīnāṁsarveṣāṁ vada vikramān +śrī-sūta uvācaevaṁ parīkṣitā rājñāsadasi brahma-vādināmpṛṣṭaḥ provāca bhagavāñchukaḥ parama-dharma-vit +śrī-śuka uvācaśrūyatāṁ mānavo vaṁśaḥprācuryeṇa parantapana śakyate vistaratovaktuṁ varṣa-śatair api +parāvareṣ��ṁ bhūtānāmātmā yaḥ puruṣaḥ paraḥsa evāsīd idaṁ viśvaṁkalpānte ’nyan na kiñcana +tasya nābheḥ samabhavatpadma-koṣo hiraṇmayaḥtasmiñ jajñe mahārājasvayambhūś catur-ānanaḥ +marīcir manasas tasyajajñe tasyāpi kaśyapaḥdākṣāyaṇyāṁ tato ’dityāṁvivasvān abhavat sutaḥ +tato manuḥ śrāddhadevaḥsaṁjñāyām āsa bhārataśraddhāyāṁ janayām āsadaśa putrān sa ātmavān +aprajasya manoḥ pūrvaṁvasiṣṭho bhagavān kilamitrā-varuṇayor iṣṭiṁprajārtham akarod vibhuḥ +tatra śraddhā manoḥ patnīhotāraṁ samayācataduhitrartham upāgamyapraṇipatya payovratā +preṣito ’dhvaryuṇā hotāvyacarat tat samāhitaḥgṛhīte haviṣi vācāvaṣaṭ-kāraṁ gṛṇan dvijaḥ +hotus tad-vyabhicāreṇakanyelā nāma sābhavattāṁ vilokya manuḥ prāhanātituṣṭamanā gurum +bhagavan kim idaṁ jātaṁkarma vo brahma-vādināmviparyayam aho kaṣṭaṁmaivaṁ syād brahma-vikriyā +yūyaṁ brahma-vido yuktāstapasā dagdha-kilbiṣāḥkutaḥ saṅkalpa-vaiṣamyamanṛtaṁ vibudheṣv iva +niśamya tad vacas tasyabhagavān prapitāmahaḥhotur vyatikramaṁ jñātvābabhāṣe ravi-nandanam +etat saṅkalpa-vaiṣamyaṁhotus te vyabhicārataḥtathāpi sādhayiṣye tesuprajāstvaṁ sva-tejasā +evaṁ vyavasito rājanbhagavān sa mahā-yaśāḥastauṣīd ādi-puruṣamilāyāḥ puṁstva-kāmyayā +tasmai kāma-varaṁ tuṣṭobhagavān harir īśvaraḥdadāv ilābhavat tenasudyumnaḥ puruṣarṣabhaḥ +sa ekadā mahārājavicaran mṛgayāṁ vanevṛtaḥ katipayāmātyairaśvam āruhya saindhavam +sukumāra-vanaṁ meroradhastāt praviveśa hayatrāste bhagavāñ charvoramamāṇaḥ sahomayā +tasmin praviṣṭa evāsausudyumnaḥ para-vīra-hāapaśyat striyam ātmānamaśvaṁ ca vaḍavāṁ nṛpa +tathā tad-anugāḥ sarveātma-liṅga-viparyayamdṛṣṭvā vimanaso ’bhūvanvīkṣamāṇāḥ parasparam +śrī-rājovācakatham evaṁ guṇo deśaḥkena vā bhagavan kṛtaḥpraśnam enaṁ samācakṣvaparaṁ kautūhalaṁ hi naḥ +śrī-śuka uvācaekadā giriśaṁ draṣṭumṛṣayas tatra suvratāḥdiśo vitimirābhāsāḥkurvantaḥ samupāgaman +tān vilokyāmbikā devīvivāsā vrīḍitā bhṛśambhartur aṅkāt samutthāyanīvīm āśv atha paryadhāt +ṛṣayo ’pi tayor vīkṣyaprasaṅgaṁ ramamāṇayoḥnivṛttāḥ prayayus tasmānnara-nārāyaṇāśramam +tad idaṁ bhagavān āhapriyāyāḥ priya-kāmyayāsthānaṁ yaḥ praviśed etatsa vai yoṣid bhaved iti +tata ūrdhvaṁ vanaṁ tad vaipuruṣā varjayanti hisā cānucara-saṁyuktāvicacāra vanād vanam +atha tām āśramābhyāśecarantīṁ pramadottamāmstrībhiḥ parivṛtāṁ vīkṣyacakame bhagavān budhaḥ +sāpi taṁ cakame subhrūḥsomarāja-sutaṁ patimsa tasyāṁ janayām āsapurūravasam ātmajam +evaṁ strītvam anuprāptaḥsudyumno mānavo nṛpaḥsasmāra sa kulācāryaṁvasiṣṭham iti śuśruma +sa tasya tāṁ daśāṁ dṛṣṭvākṛpayā bhṛśa-pīḍitaḥsudyumnasyāśayan puṁstvamupādhāvata śaṅkaram +tuṣṭas tasmai sa bhagavānṛṣaye priyam āvahansvāṁ ca vācam ṛtāṁ kurvannidam āha viśāmpate +ācāryānugrahāt kāmaṁlabdhvā puṁstvaṁ vyavasthayāpālayām āsa jagatīṁnābhyanandan sma taṁ prajāḥ +tasyotkalo gayo rājanvimalaś ca trayaḥ sutāḥdakṣiṇā-patha-rājānobabhūvur dharma-vatsalāḥ +tataḥ pariṇate kālepratiṣṭhāna-patiḥ prabhuḥpurūravasa utsṛjyagāṁ putrāya gato vanam +śrī-śuka uvācakhaṭvāṅgād dīrghabāhuś caraghus tasmāt pṛthu-śravāḥajas tato mahā-rājastasmād daśaratho ’bhavat +tasyāpi bhagavān eṣasākṣād brahmamayo hariḥaṁśāṁśena caturdhāgātputratvaṁ prārthitaḥ suraiḥrāma-lakṣmaṇa-bharata-śatrughnā iti saṁjñayā +tasyānucaritaṁ rājannṛṣibhis tattva-darśibhiḥśrutaṁ hi varṇitaṁ bhūritvayā sītā-pater muhuḥ +gurv-arthe tyakta-rājyo vyacarad anuvanaṁ padma-padbhyāṁ priyāyāḥpāṇi-sparśākṣamābhyāṁ mṛjita-patha-rujo yo harīndrānujābhyāmvairūpyāc chūrpaṇakhyāḥ priya-viraha-ruṣāropita-bhrū-vijṛmbha-trastābdhir baddha-setuḥ khala-dava-dahanaḥ kosalendro ’vatān naḥ +viśvāmitrādhvare yenamārīcādyā niśā-carāḥpaśyato lakṣmaṇasyaivahatā nairṛta-puṅgavāḥ +yo loka-vīra-samitau dhanur aiśam ugraṁsītā-svayaṁvara-gṛhe triśatopanītamādāya bāla-gaja-līla ivekṣu-yaṣṭiṁsajjyī-kṛtaṁ nṛpa vikṛṣya babhañja madhye +yaḥ satya-pāśa-parivīta-pitur nideśaṁstraiṇasya cāpi śirasā jagṛhe sabhāryaḥrājyaṁ śriyaṁ praṇayinaḥ suhṛdo nivāsaṁtyaktvā yayau vanam asūn iva mukta-saṅgaḥ +rakṣaḥ-svasur vyakṛta rūpam aśuddha-buddhestasyāḥ khara-triśira-dūṣaṇa-mukhya-bandhūnjaghne caturdaśa-sahasram apāraṇīya-kodaṇḍa-pāṇir aṭamāna uvāsa kṛcchram +sītā-kathā-śravaṇa-dīpita-hṛc-chayenasṛṣṭaṁ vilokya nṛpate daśa-kandhareṇajaghne ’dbhutaiṇa-vapuṣāśramato ’pakṛṣṭomārīcam āśu viśikhena yathā kam ugraḥ +rakṣo-’dhamena vṛkavad vipine ’samakṣaṁvaideha-rāja-duhitary apayāpitāyāmbhrātrā vane kṛpaṇavat priyayā viyuktaḥstrī-saṅgināṁ gatim iti prathayaṁś cacāra +dagdhvātma-kṛtya-hata-kṛtyam ahan kabandhaṁsakhyaṁ vidhāya kapibhir dayitā-gatiṁ taiḥbuddhvātha vālini hate plavagendra-sainyairvelām agāt sa manujo ’ja-bhavārcitāṅghriḥ +yad-roṣa-vibhrama-vivṛtta-kaṭākṣa-pāta-sambhrānta-nakra-makaro bhaya-gīrṇa-ghoṣaḥsindhuḥ śirasy arhaṇaṁ parigṛhya rūpīpādāravindam upagamya babhāṣa etat +na tvāṁ vayaṁ jaḍa-dhiyo nu vidāma bhūmankūṭa-stham ādi-puruṣaṁ jagatām adhīśamyat-sattvataḥ sura-gaṇā rajasaḥ prajeśāmanyoś ca bhūta-patayaḥ sa bhavān guṇeśaḥ +kāmaṁ prayāhi jahi viśravaso ’vamehaṁtrailokya-rāvaṇam avāpnuhi vīra patnīmbadhnīhi setum iha te yaśaso vitatyaigāyanti dig-vijayino yam upetya bhūpāḥ +baddhvodadhau raghu-patir vividhādri-kūṭaiḥsetuṁ kapīndra-kara-kampita-bhūruhāṅgaiḥsugrīva-nīla-hanumat-pramukhair anīkairlaṅkāṁ vibhīṣaṇa-dṛśāviśad agra-dagdhām +sā vānarendra-bala-ruddha-vihāra-koṣṭha-śrī-dvāra-gopura-sado-valabhī-viṭaṅkānirbhajyamāna-dhiṣaṇa-dhvaja-hema-kumbha-śṛṅgāṭakā gaja-kulair hradinīva ghūrṇā +rakṣaḥ-patis tad avalokya nikumbha-kumbha-dhūmrākṣa-durmukha-surāntaka-narāntakādīnputraṁ prahastam atikāya-vikampanādīnsarvānugān samahinod atha kumbhakarṇam +tāṁ yātudhāna-pṛtanām asi-śūla-cāpa-prāsarṣṭi-śaktiśara-tomara-khaḍga-durgāmsugrīva-lakṣmaṇa-marutsuta-gandhamāda-nīlāṅgadarkṣa-panasādibhir anvito ’gāt +te ’nīkapā raghupater abhipatya sarvedvandvaṁ varūtham ibha-patti-rathāśva-yodhaiḥjaghnur drumair giri-gadeṣubhir aṅgadādyāḥsītābhimarṣa-hata-maṅgala-rāvaṇeśān +rakṣaḥ-patiḥ sva-bala-naṣṭim avekṣya ruṣṭaāruhya yānakam athābhisasāra rāmamsvaḥ-syandane dyumati mātalinopanītevibhrājamānam ahanan niśitaiḥ kṣurapraiḥ +rāmas tam āha puruṣāda-purīṣa yan naḥkāntāsamakṣam asatāpahṛtā śvavat tetyakta-trapasya phalam adya jugupsitasyayacchāmi kāla iva kartur alaṅghya-vīryaḥ +evaṁ kṣipan dhanuṣi sandhitam utsasarjabāṇaṁ sa vajram iva tad-dhṛdayaṁ bibhedaso ’sṛg vaman daśa-mukhair nyapatad vimānāddhāheti jalpati jane sukṛtīva riktaḥ +tato niṣkramya laṅkāyāyātudhānyaḥ sahasraśaḥmandodaryā samaṁ tatraprarudantya upādravan +svān svān bandhūn pariṣvajyalakṣmaṇeṣubhir arditānruruduḥ susvaraṁ dīnāghnantya ātmānam ātmanā +hā hatāḥ sma vayaṁ nāthaloka-rāvaṇa rāvaṇakaṁ yāyāc charaṇaṁ laṅkātvad-vihīnā parārditā +na vai veda mahā-bhāgabhavān kāma-vaśaṁ gataḥtejo ’nubhāvaṁ sītāyāyena nīto daśām imām +kṛtaiṣā vidhavā laṅkāvayaṁ ca kula-nandanadehaḥ kṛto ’nnaṁ gṛdhrāṇāmātmā naraka-hetave +śrī-śuka uvācasvānāṁ vibhīṣaṇaś cakrekosalendrānumoditaḥpitṛ-medha-vidhānenayad uktaṁ sāmparāyikam +tato dadarśa bhagavānaśoka-vanikāśramekṣāmāṁ sva-viraha-vyādhiṁśiṁśapā-mūlam-āśritām +rāmaḥ priyatamāṁ bhāryāṁdīnāṁ vīkṣyānvakampataātma-sandarśanāhlāda-vikasan-mukha-paṅkajām +āropyāruruhe yānaṁbhrātṛbhyāṁ hanumad-yutaḥvibhīṣaṇāya bhagavāndattvā rakṣo-gaṇeśatāmlaṅkām āyuś ca kalpāntaṁyayau cīrṇa-vrataḥ purīm +avakīryamāṇaḥ sukusumairlokapālārpitaiḥ pathiupagīyamāna-caritaḥśatadhṛty-ādibhir mudā +go-mūtra-yāvakaṁ śrutvābhrātaraṁ valkalāmbarammahā-kāruṇiko ’tapyajjaṭilaṁ sthaṇḍile-śayam +bharataḥ prāptam ākarṇyapaurāmātya-purohitaiḥpāduke śirasi nyasyarāmaṁ pratyudyato ’grajam +pāduke nyasya purataḥprāñjalir bāṣpa-locanaḥtam āśliṣya ciraṁ dorbhyāṁsnāpayan netrajair jalaiḥ +dhunvanta uttarāsaṅgānpatiṁ vīkṣya cirāgatamuttarāḥ kosalā mālyaiḥkiranto nanṛtur mudā +pāduke bharato ’gṛhṇāccāmara-vyajanottamevibhīṣaṇaḥ sasugrīvaḥśveta-cchatraṁ marut-sutaḥ +puṣpaka-stho nutaḥ strībhiḥstūyamānaś ca vandibhiḥvireje bhagavān rājangrahaiś candra ivoditaḥ +bhrātrābhinanditaḥ so ’thasotsavāṁ prāviśat purīmpraviśya rāja-bhavanaṁguru-patnīḥ sva-mātaram +putrān sva-mātaras tās tuprāṇāṁs tanva ivotthitāḥāropyāṅke ’bhiṣiñcantyobāṣpaughair vijahuḥ śucaḥ +jaṭā nirmucya vidhivatkula-vṛddhaiḥ samaṁ guruḥabhyaṣiñcad yathaivendraṁcatuḥ-sindhu-jalādibhiḥ +evaṁ kṛta-śiraḥ-snānaḥsuvāsāḥ sragvy-alaṅkṛtaḥsvalaṅkṛtaiḥ suvāsobhirbhrātṛbhir bhāryayā babhau +agrahīd āsanaṁ bhrātrāpraṇipatya prasāditaḥprajāḥ sva-dharma-niratāvarṇāśrama-guṇānvitāḥjugopa pit��vad rāmomenire pitaraṁ ca tam +tretāyāṁ vartamānāyāṁkālaḥ kṛta-samo ’bhavatrāme rājani dharma-jñesarva-bhūta-sukhāvahe +vanāni nadyo girayovarṣāṇi dvīpa-sindhavaḥsarve kāma-dughā āsanprajānāṁ bharatarṣabha +nādhi-vyādhi-jarā-glāni-duḥkha-śoka-bhaya-klamāḥmṛtyuś cānicchatāṁ nāsīdrāme rājany adhokṣaje +eka-patnī-vrata-dharorājarṣi-caritaḥ śuciḥsva-dharmaṁ gṛha-medhīyaṁśikṣayan svayam ācarat +premṇānuvṛttyā śīlenapraśrayāvanatā satībhiyā hriyā ca bhāva-jñābhartuḥ sītāharan manaḥ +śrī-śuka uvācabhagavān ātmanātmānaṁrāma uttama-kalpakaiḥsarva-devamayaṁ devamīje ’thācāryavān makhaiḥ +hotre ’dadād diśaṁ prācīṁbrahmaṇe dakṣiṇāṁ prabhuḥadhvaryave pratīcīṁ vāuttarāṁ sāmagāya saḥ +ācāryāya dadau śeṣāṁyāvatī bhūs tad-antarāmanyamāna idaṁ kṛtsnaṁbrāhmaṇo ’rhati niḥspṛhaḥ +ity ayaṁ tad-alaṅkāra-vāsobhyām avaśeṣitaḥtathā rājñy api vaidehīsaumaṅgalyāvaśeṣitā +te tu brāhmaṇa-devasyavātsalyaṁ vīkṣya saṁstutamprītāḥ klinna-dhiyas tasmaipratyarpyedaṁ babhāṣire +aprattaṁ nas tvayā kiṁ nubhagavan bhuvaneśvarayan no ’ntar-hṛdayaṁ viśyatamo haṁsi sva-rociṣā +namo brahmaṇya-devāyarāmāyākuṇṭha-medhaseuttamaśloka-dhuryāyanyasta-daṇḍārpitāṅghraye +kadācil loka-jijñāsurgūḍho rātryām alakṣitaḥcaran vāco ’śṛṇod rāmobhāryām uddiśya kasyacit +nāhaṁ bibharmi tvāṁ duṣṭāmasatīṁ para-veśma-gāmstraiṇo hi bibhṛyāt sītāṁrāmo nāhaṁ bhaje punaḥ +iti lokād bahu-mukhāddurārādhyād asaṁvidaḥpatyā bhītena sā tyaktāprāptā prācetasāśramam +antarvatny āgate kāleyamau sā suṣuve sutaukuśo lava iti khyātautayoś cakre kriyā muniḥ +aṅgadaś citraketuś calakṣmaṇasyātmajau smṛtautakṣaḥ puṣkala ity āstāṁbharatasya mahīpate +subāhuḥ śrutasenaś caśatrughnasya babhūvatuḥgandharvān koṭiśo jaghnebharato vijaye diśām +munau nikṣipya tanayausītā bhartrā vivāsitādhyāyantī rāma-caraṇauvivaraṁ praviveśa ha +tac chrutvā bhagavān rāmorundhann api dhiyā śucaḥsmaraṁs tasyā guṇāṁs tāṁs tānnāśaknod roddhum īśvaraḥ +strī-puṁ-prasaṅga etādṛksarvatra trāsam-āvahaḥapīśvarāṇāṁ kim utagrāmyasya gṛha-cetasaḥ +tata ūrdhvaṁ brahmacaryaṁdhāryann ajuhot prabhuḥtrayodaśābda-sāhasramagnihotram akhaṇḍitam +smaratāṁ hṛdi vinyasyaviddhaṁ daṇḍaka-kaṇṭakaiḥsva-pāda-pallavaṁ rāmaātma-jyotir agāt tataḥ +nedaṁ yaśo raghupateḥ sura-yācñayātta-līlā-tanor adhika-sāmya-vimukta-dhāmnaḥrakṣo-vadho jaladhi-bandhanam astra-pūgaiḥkiṁ tasya śatru-hanane kapayaḥ sahāyāḥ +yasyāmalaṁ nṛpa-sadaḥsu yaśo ’dhunāpigāyanty agha-ghnam ṛṣayo dig-ibhendra-paṭṭamtaṁ nākapāla-vasupāla-kirīṭa-juṣṭa-pādāmbujaṁ raghupatiṁ śaraṇaṁ prapadye +sa yaiḥ spṛṣṭo ’bhidṛṣṭo vāsaṁviṣṭo ’nugato ’pi vākosalās te yayuḥ sthānaṁyatra gacchanti yoginaḥ +puruṣo rāma-caritaṁśravaṇair upadhārayanānṛśaṁsya-paro rājankarma-bandhair vimucyate +śrī-rājovācakathaṁ sa bhagavān rāmobhrātṝn vā svayam ātmanaḥtasmin vā te ’nvavartantaprajāḥ paurāś ca īśvare +śrī-bādarāyaṇir uvācaathādiśad dig-vijayebhrātṝṁs tri-bhuvaneśvaraḥātmānaṁ darśayan svānāṁpurīm aikṣata sānugaḥ +āsikta-mārgāṁ gandhodaiḥkariṇāṁ mada-śīkaraiḥsvāminaṁ prāptam ālokyamattāṁ vā sutarām iva +prāsāda-gopura-sabhā-caitya-deva-gṛhādiṣuvinyasta-hema-kalaśaiḥpatākābhiś ca maṇḍitām +pūgaiḥ savṛntai rambhābhiḥpaṭṭikābhiḥ suvāsasāmādarśair aṁśukaiḥ sragbhiḥkṛta-kautuka-toraṇām +tam upeyus tatra tatrapaurā arhaṇa-pāṇayaḥāśiṣo yuyujur devapāhīmāṁ prāk tvayoddhṛtām +tataḥ prajā vīkṣya patiṁ cirāgataṁdidṛkṣayotsṛṣṭa-gṛhāḥ striyo narāḥāruhya harmyāṇy aravinda-locanamatṛpta-netrāḥ kusumair avākiran +atha praviṣṭaḥ sva-gṛhaṁjuṣṭaṁ svaiḥ pūrva-rājabhiḥanantākhila-koṣāḍhyamanarghyoruparicchadam +tasmin sa bhagavān rāmaḥsnigdhayā priyayeṣṭayāreme svārāma-dhīrāṇāmṛṣabhaḥ sītayā kila +bubhuje ca yathā-kālaṁkāmān dharmam apīḍayanvarṣa-pūgān bahūn nṝṇāmabhidhyātāṅghri-pallavaḥ +śrī-śuka uvācakuśasya cātithis tasmānniṣadhas tat-suto nabhaḥpuṇḍarīko ’tha tat-putraḥkṣemadhanvābhavat tataḥ +devānīkas tato ’nīhaḥpāriyātro ’tha tat-sutaḥtato balasthalas tasmādvajranābho ’rka-sambhavaḥ +sagaṇas tat-sutas tasmādvidhṛtiś cābhavat sutaḥtato hiraṇyanābho ’bhūdyogācāryas tu jaimineḥ +puṣpo hiraṇyanābhasyadhruvasandhis tato ’bhavatsudarśano ’thāgnivarṇaḥśīghras tasya maruḥ sutaḥ +so ’sāv āste yoga-siddhaḥkalāpa-grāmam āsthitaḥkaler ante sūrya-vaṁśaṁnaṣṭaṁ bhāvayitā punaḥ +tasmāt prasuśrutas tasyasandhis tasyāpy amarṣaṇaḥmahasvāṁs tat-sutas tasmādviśvabāhur ajāyata +tataḥ prasenajit tasmāttakṣako bhavitā punaḥtato bṛhadbalo yas tupitrā te samare hataḥ +ete hīkṣvāku-bhūpālāatītāḥ śṛṇv anāgatānbṛhadbalasya bhavitāputro nāmnā bṛhadraṇaḥ +ūrukriyaḥ sutas tasyavatsavṛddho bhaviṣyatiprativyomas tato bhānurdivāko vāhinī-patiḥ +sahadevas tato vīrobṛhadaśvo ’tha bhānumānpratīkāśvo bhānumataḥsupratīko ’tha tat-sutaḥ +bhavitā marudevo ’thasunakṣatro ’tha puṣkaraḥtasyāntarikṣas tat-putraḥsutapās tad amitrajit +bṛhadrājas tu tasyāpibarhis tasmāt kṛtañjayaḥraṇañjayas tasya sutaḥsañjayo bhavitā tataḥ +tasmāc chākyo ’tha śuddhodolāṅgalas tat-sutaḥ smṛtaḥtataḥ prasenajit tasmātkṣudrako bhavitā tataḥ +raṇako bhavitā tasmātsurathas tanayas tataḥsumitro nāma niṣṭhāntaete bārhadbalānvayāḥ +ikṣvākūṇām ayaṁ vaṁśaḥsumitrānto bhaviṣyatiyatas taṁ prāpya rājānaṁsaṁsthāṁ prāpsyati vai kalau +śrī-śuka uvācanimir ikṣvāku-tanayovasiṣṭham avṛtartvijamārabhya satraṁ so ’py āhaśakreṇa prāg vṛto ’smi bhoḥ +taṁ nirvartyāgamiṣyāmitāvan māṁ pratipālayatūṣṇīm āsīd gṛha-patiḥso ’pīndrasyākaron makham +nimiś calam idaṁ vidvānsatram ārabhatātmavānṛtvigbhir aparais tāvannāgamad yāvatā guruḥ +śiṣya-vyatikramaṁ vīkṣyataṁ nirvartyāgato guruḥaśapat patatād dehonimeḥ paṇḍita-māninaḥ +nimiḥ pratidadau śāpaṁgurave ’dharma-vartinetavāpi patatād deholobhād dharmam ajānataḥ +ity utsasarja svaṁ dehaṁnimir adhyātma-kovidaḥmitrā-varuṇayor jajñeurvaśyāṁ prapitāmahaḥ +gandha-vastuṣu tad-dehaṁnidhāya muni-sattamāḥsamāpte satra-yāge cadevān ūcuḥ samāgatān +rājño jīvatu deho ’yaṁprasannāḥ prabhavo yaditathety ukte nimiḥ prāhamā bhūn me deha-bandhanam +yasya yogaṁ na vāñchantiviyoga-bhaya-kātarāḥbhajanti caraṇāmbhojaṁmunayo hari-medhasaḥ +dehaṁ nāvarurutse ’haṁduḥkha-śoka-bhayāvahamsarvatrāsya yato mṛtyurmatsyānām udake yathā +devā ūcuḥvideha uṣyatāṁ kāmaṁlocaneṣu śarīriṇāmunmeṣaṇa-nimeṣābhyāṁlakṣito ’dhyātma-saṁsthitaḥ +arājaka-bhayaṁ nṝṇāṁmanyamānā maharṣayaḥdehaṁ mamanthuḥ sma nimeḥkumāraḥ samajāyata +janmanā janakaḥ so ’bhūdvaidehas tu videhajaḥmithilo mathanāj jātomithilā yena nirmitā +tasmād udāvasus tasyaputro ’bhūn nandivardhanaḥtataḥ suketus tasyāpidevarāto mahīpate +tasmād bṛhadrathas tasyamahāvīryaḥ sudhṛt-pitāsudhṛter dhṛṣṭaketur vaiharyaśvo ’tha marus tataḥ +maroḥ pratīpakas tasmājjātaḥ kṛtaratho yataḥdevamīḍhas tasya putroviśruto ’tha mahādhṛtiḥ +kṛtirātas tatas tasmānmahāromā ca tat-sutaḥsvarṇaromā sutas tasyahrasvaromā vyajāyata +tataḥ śīradhvajo jajñeyajñārthaṁ karṣato mahīmsītā śīrāgrato jātātasmāt śīradhvajaḥ smṛtaḥ +kuśadhvajas tasya putrastato dharmadhvajo nṛpaḥdharmadhvajasya dvau putraukṛtadhvaja-mitadhvajau +kṛtadhvajāt keśidhvajaḥkhāṇḍikyas tu mitadhvajātkṛtadhvaja-suto rājannātma-vidyā-viśāradaḥ +śucis tu tanayas tasmātsanadvājaḥ suto ’bhavatūrjaketuḥ sanadvājādajo ’tha purujit sutaḥ +ariṣṭanemis tasyāpiśrutāyus tat supārśvakaḥtataś citraratho yasyakṣemādhir mithilādhipaḥ +tasmāt samarathas tasyasutaḥ satyarathas tataḥāsīd upagurus tasmādupagupto ’gni-sambhavaḥ +vasvananto ’tha tat-putroyuyudho yat subhāṣaṇaḥśrutas tato jayas tasmādvijayo ’smād ṛtaḥ sutaḥ +śunakas tat-suto jajñevītahavyo dhṛtis tataḥbahulāśvo dhṛtes tasyakṛtir asya mahāvaśī +ete vai maithilā rājannātma-vidyā-viśāradāḥyogeśvara-prasādenadvandvair muktā gṛheṣv api +śrī-śuka uvācaathātaḥ śrūyatāṁ rājanvaṁśaḥ somasya pāvanaḥyasminn ailādayo bhūpāḥkīrtyante puṇya-kīrtayaḥ +sahasra-śirasaḥ puṁsonābhi-hrada-saroruhātjātasyāsīt suto dhāturatriḥ pitṛ-samo guṇaiḥ +tasya dṛgbhyo ’bhavat putraḥsomo ’mṛtamayaḥ kilaviprauṣadhy-uḍu-gaṇānāṁbrahmaṇā kalpitaḥ patiḥ +so ’yajad rājasūyenavijitya bhuvana-trayampatnīṁ bṛhaspater darpāttārāṁ nāmāharad balāt +yadā sa deva-guruṇāyācito ’bhīkṣṇaśo madātnātyajat tat-kṛte jajñesura-dānava-vigrahaḥ +śukro bṛhaspater dveṣādagrahīt sāsuroḍupamharo guru-sutaṁ snehātsarva-bhūta-gaṇāvṛtaḥ +sarva-deva-gaṇopetomahendro gurum anvayātsurāsura-vināśo ’bhūtsamaras tārakāmayaḥ +nivedito ’thāṅgirasāsomaṁ nirbhartsya viśva-kṛttārāṁ sva-bhartre prāyacchadantarvatnīm avait patiḥ +tyaja tyajāśu duṣprajñemat-kṣetrād āhitaṁ paraiḥnāhaṁ tvāṁ bhasmasāt kuryāṁstriyaṁ sāntānike ’sati +tatyāja vrīḍitā tārākumāraṁ kanaka-prabhamspṛhām āṅgirasaś cakrekumāre soma eva ca +mamāyaṁ na tavety uccaistasmin vivadamānayoḥpapracchur ṛṣayo devānaivoce vrīḍitā tu sā +kumāro mātaraṁ prāhakupito ’līka-lajjayākiṁ na vacasy asad-vṛtteātmāvadyaṁ vadāśu me +brahmā tāṁ raha āhūyasamaprākṣīc ca sāntvayansomasyety āha śanakaiḥsomas taṁ tāvad agrahīt +tasyātma-yonir akṛtabudha ity abhidhāṁ nṛpabuddhyā gambhīrayā yenaputreṇāpoḍurāṇ mudam +tataḥ purūravā jajñeilāyāṁ ya udāhṛtaḥtasya rūpa-guṇaudārya-śīla-draviṇa-vikramān +mitrā-varuṇayoḥ śāpādāpannā nara-lokatāmniśamya puruṣa-śreṣṭhaṁkandarpam iva rūpiṇam +śrī-rājovācasvāgataṁ te varāroheāsyatāṁ karavāma kimsaṁramasva mayā sākaṁratir nau śāśvatīḥ samāḥ +urvaśy uvācakasyās tvayi na sajjetamano dṛṣṭiś ca sundarayad-aṅgāntaram āsādyacyavate ha riraṁsayā +etāv uraṇakau rājannyāsau rakṣasva mānadasaṁraṁsye bhavatā sākaṁślāghyaḥ strīṇāṁ varaḥ smṛtaḥ +ghṛtaṁ me vīra bhakṣyaṁ syānnekṣe tvānyatra maithunātvivāsasaṁ tat tathetipratipede mahāmanāḥ +aho rūpam aho bhāvonara-loka-vimohanamko na seveta manujodevīṁ tvāṁ svayam āgatām +tayā sa puruṣa-śreṣṭhoramayantyā yathārhataḥreme sura-vihāreṣukāmaṁ caitrarathādiṣu +ramamāṇas tayā devyāpadma-kiñjalka-gandhayātan-mukhāmoda-muṣitomumude ’har-gaṇān bahūn +apaśyann urvaśīm indrogandharvān samacodayaturvaśī-rahitaṁ mahyamāsthānaṁ nātiśobhate +te upetya mahā-rātretamasi pratyupasthiteurvaśyā uraṇau jahrurnyastau rājani jāyayā +niśamyākranditaṁ devīputrayor nīyamānayoḥhatāsmy ahaṁ kunāthenanapuṁsā vīra-māninā +yad-viśrambhād ahaṁ naṣṭāhṛtāpatyā ca dasyubhiḥyaḥ śete niśi santrastoyathā nārī divā pumān +iti vāk-sāyakair biddhaḥpratottrair iva kuñjaraḥniśi nistriṁśam ādāyavivastro ’bhyadravad ruṣā +te visṛjyoraṇau tatravyadyotanta sma vidyutaḥādāya meṣāv āyāntaṁnagnam aikṣata sā patim +ailo ’pi śayane jāyāmapaśyan vimanā ivatac-citto vihvalaḥ śocanbabhrāmonmattavan mahīm +sa tāṁ vīkṣya kurukṣetresarasvatyāṁ ca tat-sakhīḥpañca prahṛṣṭa-vadanaḥprāha sūktaṁ purūravāḥ +aho jāye tiṣṭha tiṣṭhaghore na tyaktum arhasimāṁ tvam adyāpy anirvṛtyavacāṁsi kṛṇavāvahai +sudeho ’yaṁ pataty atradevi dūraṁ hṛtas tvayākhādanty enaṁ vṛkā gṛdhrāstvat-prasādasya nāspadam +urvaśy uvācamā mṛthāḥ puruṣo ’si tvaṁmā sma tvādyur vṛkā imekvāpi sakhyaṁ na vai strīṇāṁvṛkāṇāṁ hṛdayaṁ yathā +striyo hy akaruṇāḥ krūrādurmarṣāḥ priya-sāhasāḥghnanty alpārthe ’pi viśrabdhaṁpatiṁ bhrātaram apy uta +vidhāyālīka-viśrambhamajñeṣu tyakta-sauhṛdāḥnavaṁ navam abhīpsantyaḥpuṁścalyaḥ svaira-vṛttayaḥ +saṁvatsarānte hi bhavāneka-rātraṁ mayeśvaraḥraṁsyaty apatyāni ca tebhaviṣyanty aparāṇi bhoḥ +antarvatnīm upālakṣyadevīṁ sa prayayau purīmpunas tatra gato ’bdānteurvaśīṁ vīra-mātaram +upalabhya mudā yuktaḥsamuvāsa tayā niśāmathainam urvaśī prāhakṛpaṇaṁ virahāturam +gandharvān upadhāvemāṁstubhyaṁ dāsyanti mām ititasya saṁstuvatas tuṣṭāagni-sthālīṁ dadur nṛpaurvaśīṁ manyamānas tāṁso ’budhyata caran vane +sthālīṁ nyasya vane gatvāgṛhān ādhyāyato niśitretāyāṁ sampravṛttāyāṁmanasi trayy avartata +sthālī-sthānaṁ gato ’śvatthaṁśamī-garbhaṁ vilakṣya saḥtena dve araṇī kṛtvāurvaśī-loka-kāmyayā +tasya nirmanthanāj jātojāta-vedā vibhāvasuḥtrayyā sa vidyayā rājñāputratve kalpitas tri-vṛt +tenāyajata yajñeśaṁbhagavantam adhokṣajamurvaśī-lokam anvicchansarva-devamayaṁ harim +eka eva purā vedaḥpraṇavaḥ sarva-vāṅmayaḥdevo nārāyaṇo nānyaeko ’gnir varṇa eva ca +purūravasa evāsīttrayī tretā-mukhe nṛpaagninā prajayā rājālokaṁ gāndharvam eyivān +śrī-bādarāyaṇir uvācaailasya corvaśī-garbhātṣaḍ āsann ātmajā nṛpaāyuḥ śrutāyuḥ satyāyūrayo ’tha vijayo jayaḥ +śrutāyor vasumān putraḥsatyāyoś ca śrutañjayaḥrayasya suta ekaś cajayasya tanayo ’mitaḥ +jahnos tu purus tasyāthabalākaś cātmajo ’jakaḥtataḥ kuśaḥ kuśasyāpikuśāmbus tanayo vasuḥkuśanābhaś ca catvārogādhir āsīt kuśāmbujaḥ +tasya satyavatīṁ kanyāmṛcīko ’yācata dvijaḥvaraṁ visadṛśaṁ matvāgādhir bhārgavam abravīt +ity uktas tan-mataṁ jñātvāgataḥ sa varuṇāntikamānīya dattvā tān aśvānupayeme varānanām +sa ṛṣiḥ prārthitaḥ patnyāśvaśrvā cāpatya-kāmyayāśrapayitvobhayair mantraiścaruṁ snātuṁ gato muniḥ +tāvat satyavatī mātrāsva-caruṁ yācitā satīśreṣṭhaṁ matvā tayāyacchanmātre mātur adat svayam +tad viditvā muniḥ prāhapatnīṁ kaṣṭam akāraṣīḥghoro daṇḍa-dharaḥ putrobhrātā te brahma-vittamaḥ +prasāditaḥ satyavatyāmaivaṁ bhūr iti bhārgavaḥatha tarhi bhavet pautrojamadagnis tato ’bhavat +sā cābhūt sumahat-puṇyākauśikī loka-pāvanīreṇoḥ sutāṁ reṇukāṁ vaijamadagnir uvāha yām +yam āhur vāsudevāṁśaṁhaihayānāṁ kulāntakamtriḥ-sapta-kṛtvo ya imāṁcakre niḥkṣatriyāṁ mahīm +dṛptaṁ kṣatraṁ bhuvo bhāramabrahmaṇyam anīnaśatrajas-tamo-vṛtam ahanphalguny api kṛte ’ṁhasi +śrī-rājovācakiṁ tad aṁho bhagavatorājanyair ajitātmabhiḥkṛtaṁ yena kulaṁ naṣṭaṁkṣatriyāṇām abhīkṣṇaśaḥ +śrī-bādarāyaṇir uvācahaihayānām adhipatirarjunaḥ kṣatriyarṣabhaḥdattaṁ nārāyaṇāṁśāṁśamārādhya parikarmabhiḥ +strī-ratnair āvṛtaḥ krīḍanrevāmbhasi madotkaṭaḥvaijayantīṁ srajaṁ bibhradrurodha saritaṁ bhujaiḥ +viplāvitaṁ sva-śibiraṁpratisrotaḥ-sarij-jalaiḥnāmṛṣyat tasya tad vīryaṁvīramānī daśānanaḥ +gṛhīto līlayā strīṇāṁsamakṣaṁ kṛta-kilbiṣaḥmāhiṣmatyāṁ sanniruddhomukto yena kapir yathā +sa ekadā tu mṛgayāṁvicaran vijane vaneyadṛcchayāśrama-padaṁjamadagner upāviśat +tasmai sa naradevāyamunir arhaṇam āharatsasainyāmātya-vāhāyahaviṣmatyā tapo-dhanaḥ +sa vai ratnaṁ tu tad dṛṣṭvāātmaiśvaryātiśāyanamtan nādriyatāgnihotryāṁsābhilāṣaḥ sahaihayaḥ +havirdhānīm ṛṣer darpānnarān hartum acodayatte ca māhiṣmatīṁ ninyuḥsa-vatsāṁ krandatīṁ balāt +atha rājani niryāterāma āśrama āgataḥśrutvā tat tasya daurātmyaṁcukrodhāhir ivāhataḥ +ghoram ādāya paraśuṁsatūṇaṁ varma kārmukamanvadhāvata durmarṣomṛgendra iva yūthapam +tam āpatantaṁ bhṛgu-varyam ojasādhanur-dharaṁ bāṇa-paraśvadhāyudhamaiṇeya-carmāmbaram arka-dhāmabhiryutaṁ jaṭābhir dadṛśe purīṁ viśan +acodayad dhasti-rathāśva-pattibhirgadāsi-bāṇarṣṭi-śataghni-śaktibhiḥakṣauhiṇīḥ sapta-daśātibhīṣaṇāstā rāma eko bhagavān asūdayat +yato yato ’sau praharat-paraśvadhomano-’nilaujāḥ para-cakra-sūdanaḥtatas tataś chinna-bhujoru-kandharānipetur urvyāṁ hata-sūta-vāhanāḥ +dṛṣṭvā sva-sainyaṁ rudhiraugha-kardameraṇājire rāma-kuṭhāra-sāyakaiḥvivṛkṇa-varma-dhvaja-cāpa-vigrahaṁnipātitaṁ haihaya āpatad ruṣā +athārjunaḥ pañca-śateṣu bāhubhirdhanuḥṣu bāṇān yugapat sa sandadherāmāya rāmo ’stra-bhṛtāṁ samagraṇīstāny eka-dhanveṣubhir ācchinat samam +punaḥ sva-hastair acalān mṛdhe ’ṅghripānutkṣipya vegād abhidhāvato yudhibhujān kuṭhāreṇa kaṭhora-nemināciccheda rāmaḥ prasabhaṁ tv aher iva +kṛtta-bāhoḥ śiras tasyagireḥ śṛṅgam ivāharathate pitari tat-putrāayutaṁ dudruvur bhayāt +sva-karma tat kṛtaṁ rāmaḥpitre bhrātṛbhya eva cavarṇayām āsa tac chrutvājamadagnir abhāṣata +rāma rāma mahābāhobhavān pāpam akāraṣītavadhīn naradevaṁ yatsarva-devamayaṁ vṛthā +vayaṁ hi brāhmaṇās tātakṣamayārhaṇatāṁ gatāḥyayā loka-gurur devaḥpārameṣṭhyam agāt padam +kṣamayā rocate lakṣmīrbrāhmī saurī yathā prabhākṣamiṇām āśu bhagavāṁstuṣyate harir īśvaraḥ +rājño mūrdhābhiṣiktasyavadho brahma-vadhād guruḥtīrtha-saṁsevayā cāṁhojahy aṅgācyuta-cetanaḥ +śrī-śuka uvācapitropaśikṣito rāmastatheti kuru-nandanasaṁvatsaraṁ tīrtha-yātrāṁcaritvāśramam āvrajat +kadācid reṇukā yātāgaṅgāyāṁ padma-mālinamgandharva-rājaṁ krīḍantamapsarobhir apaśyata +vilokayantī krīḍantamudakārthaṁ nadīṁ gatāhoma-velāṁ na sasmārakiñcic citraratha-spṛhā +kālātyayaṁ taṁ vilokyamuneḥ śāpa-viśaṅkitāāgatya kalaśaṁ tasthaupurodhāya kṛtāñjaliḥ +vyabhicāraṁ munir jñātvāpatnyāḥ prakupito ’bravītghnataināṁ putrakāḥ pāpāmity uktās te na cakrire +rāmaḥ sañcoditaḥ pitrābhrātṝn mātrā sahāvadhītprabhāva-jño muneḥ samyaksamādhes tapasaś ca saḥ +vareṇa cchandayām āsaprītaḥ satyavatī-sutaḥvavre hatānāṁ rāmo ’pijīvitaṁ cāsmṛtiṁ vadhe +uttasthus te kuśalinonidrāpāya ivāñjasāpitur vidvāṁs tapo-vīryaṁrāmaś cakre suhṛd-vadham +ye ’rjunasya sutā rājansmarantaḥ sva-pitur vadhamrāma-vīrya-parābhūtālebhire śarma na kvacit +ekadāśramato rāmesabhrātari vanaṁ gatevairaṁ siṣādhayiṣavolabdha-cchidrā upāgaman +dṛṣṭvāgny-āgāra āsīnamāveśita-dhiyaṁ munimbhagavaty uttamaślokejaghnus te pāpa-niścayāḥ +yācyamānāḥ kṛpaṇayārāma-mātrātidāruṇāḥprasahya śira utkṛtyaninyus te kṣatra-bandhavaḥ +reṇukā duḥkha-śokārtānighnanty ātmānam ātmanārāma rāmeti tātetivicukrośoccakaiḥ satī +tad upaśrutya dūrasthāhā rāmety ārtavat svanamtvarayāśramam āsādyadadṛśuḥ pitaraṁ hatam +te duḥkha-roṣāmarṣārti-śoka-vega-vimohitāḥhā tāta sādho dharmiṣṭhatyaktvāsmān svar-gato bhavān +vilapyaivaṁ pitur dehaṁnidhāya bhrātṛṣu svayampragṛhya paraśuṁ rāmaḥkṣatrāntāya mano dadhe +gatvā māhiṣmatīṁ rāmobrahma-ghna-vihata-śriyamteṣāṁ sa śīrṣabhī rājanmadhye cakre mahā-girim +tad-raktena nadīṁ ghorāmabrahmaṇya-bhayāvahāmhetuṁ kṛtvā pitṛ-vadhaṁkṣatre ’maṅgala-kāriṇi +pituḥ kāyena sandhāyaśira ādāya barhiṣisarva-devamayaṁ devamātmānam ayajan makhaiḥ +dadau prācīṁ diśaṁ hotrebrahmaṇe dakṣiṇāṁ diśamadhvaryave pratīcīṁ vaiudgātre uttarāṁ diśam +tataś cāvabhṛtha-snāna-vidhūtāśeṣa-kilbiṣaḥsarasvatyāṁ mahā-nadyāṁreje vyabbhra ivāṁśumān +sva-dehaṁ jamadagnis tulabdhvā saṁjñāna-lakṣaṇamṛṣīṇāṁ maṇḍale so ’bhūtsaptamo rāma-pūjitaḥ +jāmadagnyo ’pi bhagavānrāmaḥ kamala-locanaḥāgāminy antare rājanvartayiṣyati vai bṛhat +āste ’dyāpi mahendrādraunyasta-daṇḍaḥ praśānta-dhīḥupagīyamāna-caritaḥsiddha-gandharva-cāraṇaiḥ +evaṁ bhṛguṣu viśvātmābhagavān harir īśvaraḥavatīrya paraṁ bhāraṁbhuvo ’han bahuśo nṛpān +gādher abhūn mahā-tejāḥsamiddha iva pāvakaḥtapasā kṣātram utsṛjyayo lebhe brahma-varcasam +viśvāmitrasya caivāsanputrā eka-śataṁ nṛpamadhyamas tu madhucchandāmadhucchandasa eva te +putraṁ kṛtvā śunaḥśephaṁdevarātaṁ ca bhārgavamājīgartaṁ sutān āhajyeṣṭha eṣa prakalpyatām +yo vai hariścandra-makhevikrītaḥ puruṣaḥ paśuḥstutvā devān prajeśādīnmumuce pāśa-bandhanāt +yo rāto deva-yajanedevair gādhiṣu tāpasaḥdeva-rāta iti khyātaḥśunaḥśephas tu bhārgavaḥ +ye madhucchandaso jyeṣṭhāḥkuśalaṁ menire na tataśapat tān muniḥ kruddhomlecchā bhavata durjanāḥ +sa hovāca madhucchandāḥsārdhaṁ pañcāśatā tataḥyan no bhavān sañjānītetasmiṁs tiṣṭhāmahe vayam +jyeṣṭhaṁ mantra-dṛśaṁ cakrustvām anvañco vayaṁ sma hiviśvāmitraḥ sutān āhavīravanto bhaviṣyathaye mānaṁ me ’nugṛhṇantovīravantam akarta mām +eṣa vaḥ kuśikā vīrodevarātas tam anvitaanye cāṣṭaka-hārīta-jaya-kratumad-ādayaḥ +evaṁ kauśika-gotraṁ tuviśvāmitraiḥ pṛthag-vidhampravarāntaram āpannaṁtad dhi caivaṁ prakalpitam +śrī-bādarāyaṇir uvācayaḥ purūravasaḥ putraāyus tasyābhavan sutāḥnahuṣaḥ kṣatravṛddhaś carajī rābhaś ca vīryavān +kāśyasya kāśis tat-putrorāṣṭro dīrghatamaḥ-pitādhanvantarir dīrghatamasaāyur-veda-pravartakaḥyajña-bhug vāsudevāṁśaḥsmṛta-mātrārti-nāśanaḥ +tat-putraḥ ketumān asyajajñe bhīmarathas tataḥdivodāso dyumāṁs tasmātpratardana iti smṛtaḥ +sa eva śatrujid vatsaṛtadhvaja itīritaḥtathā kuvalayāśvetiprokto ’larkādayas tataḥ +ṣaṣṭiṁ varṣa-sahasrāṇiṣaṣṭiṁ varṣa-śatāni canālarkād aparo rājanbubhuje medinīṁ yuvā +alarkāt santatis tasmātsunītho ’tha niketanaḥdharmaketuḥ sutas tasmātsatyaketur ajāyata +dhṛṣṭaketus tatas tasmātsukumāraḥ kṣitīśvaraḥvītihotro ’sya bhargo ’tobhārgabhūmir abhūn nṛpa +itīme kāśayo bhūpāḥkṣatravṛddhānvayāyinaḥrābhasya rabhasaḥ putrogambhīraś cākriyas tataḥ +tad-gotraṁ brahmavij jajñeśṛṇu vaṁśam anenasaḥśuddhas tataḥ śucis tasmāccitrakṛd dharmasārathiḥ +tataḥ śāntarajo jajñekṛta-kṛtyaḥ sa ātmavānrajeḥ pañca-śatāny āsanputrāṇām amitaujasām +devair abhyarthito daityānhatvendrāyādadād divamindras tasmai punar dattvāgṛhītvā caraṇau rajeḥātmānam arpayām āsaprahrādādy-ari-śaṅkitaḥ +pitary uparate putrāyācamānāya no daduḥtriviṣṭapaṁ mahendrāyayajña-bhāgān samādaduḥ +guruṇā hūyamāne ’gnaubalabhit tanayān rajeḥavadhīd bhraṁśitān mārgānna kaścid avaśeṣitaḥ +kuśāt pratiḥ kṣātravṛddhātsañjayas tat-suto jayaḥtataḥ kṛtaḥ kṛtasyāpijajñe haryabalo nṛpaḥ +sahadevas tato hīnojayasenas tu tat-sutaḥsaṅkṛtis tasya ca jayaḥkṣatra-dharmā mahā-rathaḥkṣatravṛddhānvayā bhūpāime śṛṇv atha nāhuṣān +śrī-śuka uvācayatir yayātiḥ saṁyātirāyatir viyatiḥ kṛtiḥṣaḍ ime nahuṣasyāsannindriyāṇīva dehinaḥ +rājyaṁ naicchad yatiḥ pitrādattaṁ tat-pariṇāmavityatra praviṣṭaḥ puruṣaātmānaṁ nāvabudhyate +pitari bhraṁśite sthānādindrāṇyā dharṣaṇād dvijaiḥprāpite ’jagaratvaṁ vaiyayātir abhavan nṛpaḥ +catasṛṣv ādiśad dikṣubhrātṝn bhrātā yavīyasaḥkṛta-dāro jugoporvīṁkāvyasya vṛṣaparvaṇaḥ +śrī-rājovācabrahmarṣir bhagavān kāvyaḥkṣatra-bandhuś ca nāhuṣaḥrājanya-viprayoḥ kasmādvivāhaḥ pratilomakaḥ +śrī-śuka uvācaekadā dānavendrasyaśarmiṣṭhā nāma kanyakāsakhī-sahasra-saṁyuktāguru-putryā ca bhāminī +tā jalāśayam āsādyakanyāḥ kamala-locanāḥtīre nyasya dukūlānivijahruḥ siñcatīr mithaḥ +vīkṣya vrajantaṁ giriśaṁsaha devyā vṛṣa-sthitamsahasottīrya vāsāṁsiparyadhur vrīḍitāḥ striyaḥ +śarmiṣṭhājānatī vāsoguru-putryāḥ samavyayatsvīyaṁ matvā prakupitādevayānīdam abravīt +aho nirīkṣyatām asyādāsyāḥ karma hy asāmpratamasmad-dhāryaṁ dhṛtavatīśunīva havir adhvare +yair idaṁ tapasā sṛṣṭaṁmukhaṁ puṁsaḥ parasya yedhāryate yair iha jyotiḥśivaḥ panthāḥ pradarśitaḥ +evaṁ kṣipantīṁ śarmiṣṭhāguru-putrīm abhāṣataruṣā śvasanty uraṅgīvadharṣitā daṣṭa-dacchadā +ātma-vṛttam avijñāyakatthase bahu bhikṣukikiṁ na pratīkṣase ’smākaṁgṛhān balibhujo yathā +evaṁ-vidhaiḥ suparuṣaiḥkṣiptvācārya-sutāṁ satīmśarmiṣṭhā prākṣipat kūpevāsaś cādāya manyunā +tasyāṁ gatāyāṁ sva-gṛhaṁyayātir mṛgayāṁ caranprāpto yadṛcchayā kūpejalārthī tāṁ dadarśa ha +dattvā svam uttaraṁ vāsastasyai rājā vivāsasegṛhītvā pāṇinā pāṇimujjahāra dayā-paraḥ +taṁ vīram āhauśanasīprema-nirbharayā girārājaṁs tvayā gṛhīto mepāṇiḥ para-purañjaya +yad idaṁ kūpa-magnāyābhavato darśanaṁ mamana brāhmaṇo me bhavitāhasta-grāho mahā-bhujakacasya bārhaspatyasyaśāpād yam aśapaṁ purā +yayātir anabhipretaṁdaivopahṛtam ātmanaḥmanas tu tad-gataṁ buddhvāpratijagrāha tad-vacaḥ +gate rājani sā dhīretatra sma rudatī pituḥnyavedayat tataḥ sarvamuktaṁ śarmiṣṭhayā kṛtam +durmanā bhagavān kāvyaḥpaurohityaṁ vigarhayanstuvan vṛttiṁ ca kāpotīṁduhitrā sa yayau purāt +vṛṣaparvā tam ājñāyapratyanīka-vivakṣitamguruṁ prasādayan mūrdhnāpādayoḥ patitaḥ pathi +kṣaṇārdha-manyur bhagavānśiṣyaṁ vyācaṣṭa bhārgavaḥkāmo ’syāḥ kriyatāṁ rājannaināṁ tyaktum ihotsahe +tathety avasthite prāhadevayānī manogatampitrā dattā yato yāsyesānugā yātu mām anu +pitrā dattā devayānyaiśarmiṣṭhā sānugā tadāsvānāṁ tat saṅkaṭaṁ vīkṣyatad-arthasya ca gauravamdevayānīṁ paryacaratstrī-sahasreṇa dāsavat +nāhuṣāya sutāṁ dattvāsaha śarmiṣṭhayośanātam āha rājañ charmiṣṭhāmādhās talpe na karhicit +vilokyauśanasīṁ rājañcharmiṣṭhā suprajāṁ kvacittam eva vavre rahasisakhyāḥ patim ṛtau satī +rāja-putryārthito ’patyedharmaṁ cāvekṣya dharmavitsmarañ chukra-vacaḥ kālediṣṭam evābhyapadyata +yaduṁ ca turvasuṁ caivadevayānī vyajāyatadruhyuṁ cānuṁ ca pūruṁ caśarmiṣṭhā vārṣaparvaṇī +garbha-sambhavam āsuryābhartur vijñāya māninīdevayānī pitur gehaṁyayau krodha-vimūrchitā +priyām anugataḥ kāmīvacobhir upamantrayanna prasādayituṁ śekepāda-saṁvāhanādibhiḥ +śukras tam āha kupitaḥstrī-kāmānṛta-pūruṣatvāṁ jarā viśatāṁ mandavirūpa-karaṇī nṛṇām +śrī-yayātir uvācaatṛpto ’smy adya kāmānāṁbrahman duhitari sma tevyatyasyatāṁ yathā-kāmaṁvayasā yo ’bhidhāsyati +iti labdha-vyavasthānaḥputraṁ jyeṣṭham avocatayado tāta pratīcchemāṁjarāṁ dehi nijaṁ vayaḥ +mātāmaha-kṛtāṁ vatsana tṛpto viṣayeṣv ahamvayasā bhavadīyenaraṁsye katipayāḥ samāḥ +śrī-yadur uvācanotsahe jarasā sthātumantarā prāptayā tavaaviditvā sukhaṁ grāmyaṁvaitṛṣṇyaṁ naiti pūruṣaḥ +turvasuś coditaḥ pitrādruhyuś cānuś ca bhāratapratyācakhyur adharmajñāhy anitye nitya-buddhayaḥ +apṛcchat tanayaṁ pūruṁvayasonaṁ guṇādhikamna tvam agrajavad vatsamāṁ pratyākhyātum arhasi +śrī-pūrur uvācako nu loke manuṣyendrapitur ātma-kṛtaḥ pumānpratikartuṁ kṣamo yasyaprasādād vindate param +uttamaś cintitaṁ kuryātprokta-kārī tu madhyamaḥadhamo ’śraddhayā kuryādakartoccaritaṁ pituḥ +iti pramuditaḥ pūruḥpratyagṛhṇāj jarāṁ pituḥso ’pi tad-vayasā kāmānyathāvaj jujuṣe nṛpa +sapta-dvīpa-patiḥ saṁyakpitṛvat pālayan prajāḥyathopajoṣaṁ viṣayāñjujuṣe ’vyāhatendriyaḥ +devayāny apy anudinaṁmano-vāg-deha-vastubhiḥpreyasaḥ paramāṁ prītimuvāha preyasī rahaḥ +ayajad yajña-puruṣaṁkratubhir bhūri-dakṣiṇaiḥsarva-devamayaṁ devaṁsarva-vedamayaṁ harim +yasminn idaṁ viracitaṁvyomnīva jaladāvaliḥnāneva bhāti nābhātisvapna-māyā-manorathaḥ +tam eva hṛdi vinyasyavāsudevaṁ guhāśayamnārāyaṇam aṇīyāṁsaṁnirāśīr ayajat prabhum +evaṁ varṣa-sahasrāṇimanaḥ-ṣaṣṭhair manaḥ-sukhamvidadhāno ’pi nātṛpyatsārva-bhaumaḥ kad-indriyaiḥ +śrī-śuka uvācasa ittham ācaran kāmānstraiṇo ’pahnavam ātmanaḥbuddhvā priyāyai nirviṇṇogāthām etām agāyata +śṛṇu bhārgavy amūṁ gāthāṁmad-vidhācaritāṁ bhuvidhīrā yasyānuśocantivane grāma-nivāsinaḥ +basta eko vane kaścidvicinvan priyam ātmanaḥdadarśa kūpe patitāṁsva-karma-vaśagām ajām +tasyā uddharaṇopāyaṁbastaḥ kāmī vicintayanvyadhatta tīrtham uddhṛtyaviṣāṇāgreṇa rodhasī +sottīrya kūpāt suśroṇītam eva cakame kilatayā vṛtaṁ samudvīkṣyabahvyo ’jāḥ kānta-kāminīḥ +tam eva preṣṭhatamayāramamāṇam ajānyayāvilokya kūpa-saṁvignānāmṛṣyad basta-karma tat +taṁ durhṛdaṁ suhṛd-rūpaṁkāminaṁ kṣaṇa-sauhṛdamindriyārāmam utsṛjyasvāminaṁ duḥkhitā yayau +so ’pi cānugataḥ straiṇaḥkṛpaṇas tāṁ prasāditumkurvann iḍaviḍā-kāraṁnāśaknot pathi sandhitum +tasya tatra dvijaḥ kaścidajā-svāmy acchinad ruṣālambantaṁ vṛṣaṇaṁ bhūyaḥsandadhe ’rthāya yogavit +sambaddha-vṛṣaṇaḥ so ’pihy ajayā kūpa-labdhayākālaṁ bahu-tithaṁ bhadrekāmair nādyāpi tuṣyati +tathāhaṁ kṛpaṇaḥ subhrubhavatyāḥ prema-yantritaḥātmānaṁ nābhijānāmimohitas tava māyayā +yat pṛthivyāṁ vrīhi-yavaṁhiraṇyaṁ paśavaḥ striyaḥna duhyanti manaḥ-prītiṁpuṁsaḥ kāma-hatasya te +na jātu kāmaḥ kāmānāmupabhogena śāṁyatihaviṣā kṛṣṇa-vartmevabhūya evābhivardhate +yadā na kurute bhāvaṁsarva-bhūteṣv amaṅgalamsama-dṛṣṭes tadā puṁsaḥsarvāḥ sukhamayā diśaḥ +yā dustyajā durmatibhirjīryato yā na jīryatetāṁ tṛṣṇāṁ duḥkha-nivahāṁśarma-kāmo drutaṁ tyajet +mātrā svasrā duhitrā vānāviviktāsano bhavetbalavān indriya-grāmovidvāṁsam api karṣati +pūrṇaṁ varṣa-sahasraṁ meviṣayān sevato ’sakṛttathāpi cānusavanaṁtṛṣṇā teṣūpajāyate +tasmād etām ahaṁ tyaktvābrahmaṇy adhyāya mānasamnirdvandvo nirahaṅkāraścariṣyāmi mṛgaiḥ saha +dṛṣṭaṁ śrutam asad buddhvānānudhyāyen na sandiśetsaṁsṛtiṁ cātma-nāśaṁ catatra vidvān sa ātma-dṛk +ity uktvā nāhuṣo jāyāṁtadīyaṁ pūrave vayaḥdattvā sva-jarasaṁ tasmādādade vigata-spṛhaḥ +diśi dakṣiṇa-pūrvasyāṁdruhyuṁ dakṣiṇato yadumpratīcyāṁ turvasuṁ cakraudīcyām anum īśvaram +bhū-maṇḍalasya sarvasyapūrum arhattamaṁ viśāmabhiṣicyāgrajāṁs tasyavaśe sthāpya vanaṁ yayau +āsevitaṁ varṣa-pūgānṣaḍ-vargaṁ viṣayeṣu saḥkṣaṇena mumuce nīḍaṁjāta-pakṣa iva dvijaḥ +sa tatra nirmukta-samasta-saṅgaātmānubhūtyā vidhuta-triliṅgaḥpare ’male brahmaṇi vāsudevelebhe gatiṁ bhāgavatīṁ pratītaḥ +śrutvā gāthāṁ devayānīmene prastobham ātmanaḥstrī-puṁsoḥ sneha-vaiklavyātparihāsam iveritam +sā sannivāsaṁ suhṛdāṁprapāyām iva gacchatāmvijñāyeśvara-tantrāṇāṁmāyā-viracitaṁ prabhoḥ +namas tubhyaṁ bhagavatevāsudevāya vedhasesarva-bhūtādhivāsāyaśāntāya bṛhate namaḥ +śrī-śuka uvācaevaṁ gate ’tha sudyumnemanur vaivasvataḥ suteputra-kāmas tapas tepeyamunāyāṁ śataṁ samāḥ +tato ’yajan manur devamapatyārthaṁ hariṁ prabhumikṣvāku-pūrvajān putrānlebhe sva-sadṛśān daśa +pṛṣadhras tu manoḥ putrogo-pālo guruṇā kṛtaḥpālayām āsa gā yattorātryāṁ vīrāsana-vrataḥ +ekadā prāviśad goṣṭhaṁśārdūlo niśi varṣatiśayānā gāva utthāyabhītās tā babhramur vraje +ekāṁ jagrāha balavānsā cukrośa bhayāturātasyās tu kranditaṁ śrutvāpṛṣadhro ’nusasāra ha +vyāghro ’pi vṛkṇa-śravaṇonistriṁśāgrāhatas tataḥniścakrāma bhṛśaṁ bhītoraktaṁ pathi samutsṛjan +manyamāno hataṁ vyāghraṁpṛṣadhraḥ para-vīra-hāadrākṣīt sva-hatāṁ babhruṁvyuṣṭāyāṁ niśi duḥkhitaḥ +taṁ śaśāpa kulācāryaḥkṛtāgasam akāmataḥna kṣatra-bandhuḥ śūdras tvaṁkarmaṇā bhavitāmunā +evaṁ śaptas tu guruṇāpratyagṛhṇāt kṛtāñjaliḥadhārayad vrataṁ vīraūrdhva-retā muni-priyam +vāsudeve bhagavatisarvātmani pare ’maleekāntitvaṁ gato bhaktyāsarva-bhūta-suhṛt samaḥ +evaṁ vṛtto vanaṁ gatvādṛṣṭvā dāvāgnim utthitamtenopayukta-karaṇobrahma prāpa paraṁ muniḥ +kaviḥ kanīyān viṣayeṣu niḥspṛhovisṛjya rājyaṁ saha bandhubhir vanamniveśya citte puruṣaṁ sva-rociṣaṁviveśa kaiśora-vayāḥ paraṁ gataḥ +karūṣān mānavād āsankārūṣāḥ kṣatra-jātayaḥuttarā-patha-goptārobrahmaṇyā dharma-vatsalāḥ +dhṛṣṭād dhārṣṭam abhūt kṣatraṁbrahma-bhūyaṁ gataṁ kṣitaunṛgasya vaṁśaḥ sumatirbhūtajyotis tato vasuḥ +vasoḥ pratīkas tat-putraoghavān oghavat-pitākanyā caughavatī nāmasudarśana uvāha tām +citraseno nariṣyantādṛkṣas tasya suto ’bhavattasya mīḍhvāṁs tataḥ pūrṇaindrasenas tu tat-sutaḥ +vītihotras tv indrasenāttasya satyaśravā abhūturuśravāḥ sutas tasyadevadattas tato ’bhavat +tato ’gniveśyo bhagavānagniḥ svayam abhūt sutaḥkānīna iti vikhyātojātūkarṇyo mahān ṛṣiḥ +tato brahma-kulaṁ jātamāgniveśyāyanaṁ nṛpanariṣyantānvayaḥ proktodiṣṭa-vaṁśam ataḥ śṛṇu +nābhāgo diṣṭa-putro ’nyaḥkarmaṇā vaiśyatāṁ gataḥbhalandanaḥ sutas tasyavatsaprītir bhalandanāt +viviṁśateḥ suto rambhaḥkhanīnetro ’sya dhārmikaḥkarandhamo mahārājatasyāsīd ātmajo nṛpa +tasyāvīkṣit suto yasyamaruttaś cakravarty abhūtsaṁvarto ’yājayad yaṁ vaimahā-yogy aṅgiraḥ-sutaḥ +maruttasya yathā yajñona tathānyo ’sti kaścanasarvaṁ hiraṇmayaṁ tv āsīdyat kiñcic cāsya śobhanam +amādyad indraḥ somenadakṣiṇābhir dvijātayaḥmarutaḥ pariveṣṭāroviśvedevāḥ sabhā-sadaḥ +maruttasya damaḥ putrastasyāsīd rājyavardhanaḥsudhṛtis tat-suto jajñesaudhṛteyo naraḥ sutaḥ +tat-sutaḥ kevalas tasmāddhundhumān vegavāṁs tataḥbudhas tasyābhavad yasyatṛṇabindur mahīpatiḥ +taṁ bheje ’lambuṣā devībhajanīya-guṇālayamvarāpsarā yataḥ putrāḥkanyā celavilābhavat +yasyām utpādayām āsaviśravā dhanadaṁ sutamprādāya vidyāṁ paramāmṛṣir yogeśvaraḥ pituḥ +viśālaḥ śūnyabandhuś cadhūmraketuś ca tat-sutāḥviśālo vaṁśa-kṛd rājāvaiśālīṁ nirmame purīm +hemacandraḥ sutas tasyadhūmrākṣas tasya cātmajaḥtat-putrāt saṁyamād āsītkṛśāśvaḥ saha-devajaḥ +kṛśāśvāt somadatto ’bhūdyo ’śvamedhair iḍaspatimiṣṭvā puruṣam āpāgryāṁgatiṁ yogeśvarāśritām +śrī-bādarāyaṇir uvācapūror vaṁśaṁ pravakṣyāmiyatra jāto ’si bhāratayatra rājarṣayo vaṁśyābrahma-vaṁśyāś ca jajñire +janamejayo hy abhūt pūroḥpracinvāṁs tat-sutas tataḥpravīro ’tha manusyur vaitasmāc cārupado ’bhavat +tasya sudyur abhūt putrastasmād bahugavas tataḥsaṁyātis tasyāhaṁyātīraudrāśvas tat-sutaḥ smṛtaḥ +ṛteyus tasya kakṣeyuḥsthaṇḍileyuḥ kṛteyukaḥjaleyuḥ sannateyuś cadharma-satya-vrateyavaḥ +ṛteyo rantināvo ’bhūttrayas tasyātmajā nṛpasumatir dhruvo ’pratirathaḥkaṇvo ’pratirathātmajaḥ +tasya medhātithis tasmātpraskannādyā dvijātayaḥputro ’bhūt sumate rebhirduṣmantas tat-suto mataḥ +duṣmanto mṛgayāṁ yātaḥkaṇvāśrama-padaṁ gataḥtatrāsīnāṁ sva-prabhayāmaṇḍayantīṁ ramām iva +tad-darśana-pramuditaḥsannivṛtta-pariśramaḥpapraccha kāma-santaptaḥprahasañ ślakṣṇayā girā +kā tvaṁ kamala-patrākṣikasyāsi hṛdayaṅ-gamekiṁ svic cikīrṣitaṁ tatrabhavatyā nirjane vane +vyaktaṁ rājanya-tanayāṁvedmy ahaṁ tvāṁ sumadhyamena hi cetaḥ pauravāṇāmadharme ramate kvacit +śrī-śakuntalovācaviśvāmitrātmajaivāhaṁtyaktā menakayā vanevedaitad bhagavān kaṇvovīra kiṁ karavāma te +āsyatāṁ hy aravindākṣagṛhyatām arhaṇaṁ ca naḥbhujyatāṁ santi nīvārāuṣyatāṁ yadi rocate +śrī-duṣmanta uvācaupapannam idaṁ subhrujātāyāḥ kuśikānvayesvayaṁ hi vṛṇute rājñāṁkanyakāḥ sadṛśaṁ varam +om ity ukte yathā-dharmamupayeme śakuntalāmgāndharva-vidhinā rājādeśa-kāla-vidhānavit +amogha-vīryo rājarṣirmahiṣyāṁ vīryam ādadheśvo-bhūte sva-puraṁ yātaḥkālenāsūta sā sutam +kaṇvaḥ kumārasya vanecakre samucitāḥ kriyāḥbaddhvā mṛgendraṁ tarasākrīḍati sma sa bālakaḥ +taṁ duratyaya-vikrāntamādāya pramadottamāharer aṁśāṁśa-sambhūtaṁbhartur antikam āgamat +yadā na jagṛhe rājābhāryā-putrāv aninditauśṛṇvatāṁ sarva-bhūtānāṁkhe vāg āhāśarīriṇī +mātā bhastrā pituḥ putroyena jātaḥ sa eva saḥbharasva putraṁ duṣmantamāvamaṁsthāḥ śakuntalām +reto-dhāḥ putro nayatinaradeva yama-kṣayāttvaṁ cāsya dhātā garbhasyasatyam āha śakuntalā +pitary uparate so ’picakravartī mahā-yaśāḥmahimā gīyate tasyaharer aṁśa-bhuvo bhuvi +cakraṁ dakṣiṇa-haste ’syapadma-kośo ’sya pādayoḥīje mahābhiṣekeṇaso ’bhiṣikto ’dhirāḍ vibhuḥ +trayas-triṁśac-chataṁ hy aśvānbaddhvā vismāpayan nṛpāndauṣmantir atyagān māyāṁdevānāṁ gurum āyayau +mṛgāñ chukla-dataḥ kṛṣṇānhiraṇyena parīvṛtānadāt karmaṇi maṣṇāreniyutāni caturdaśa +bharatasya mahat karmana pūrve nāpare nṛpāḥnaivāpur naiva prāpsyantibāhubhyāṁ tridivaṁ yathā +kirāta-hūṇān yavanānpauṇḍrān kaṅkān khaśāñ chakānabrahmaṇya-nṛpāṁś cāhanmlecchān dig-vijaye ’khilān +jitvā purāsurā devānye rasaukāṁsi bhejiredeva-striyo rasāṁ nītāḥprāṇibhiḥ punar āharat +sarvān kāmān duduhatuḥprajānāṁ tasya rodasīsamās tri-ṇava-sāhasrīrdikṣu cakram avartayat +sa saṁrāḍ loka-pālākhyamaiśvaryam adhirāṭ śriyamcakraṁ cāskhalitaṁ prāṇānmṛṣety upararāma ha +tasyāsan nṛpa vaidarbhyaḥpatnyas tisraḥ susammatāḥjaghnus tyāga-bhayāt putrānnānurūpā itīrite +tasyaivaṁ vitathe vaṁśetad-arthaṁ yajataḥ sutammarut-stomena marutobharadvājam upādaduḥ +antarvatnyāṁ bhrātṛ-patnyāṁmaithunāya bṛhaspatiḥpravṛtto vārito garbhaṁśaptvā vīryam upāsṛjat +taṁ tyaktu-kāmāṁ mamatāṁbhartus tyāga-viśa��kitāmnāma-nirvācanaṁ tasyaślokam enaṁ surā jaguḥ +mūḍhe bhara dvājam imaṁbhara dvājaṁ bṛhaspateyātau yad uktvā pitaraubharadvājas tatas tv ayam +codyamānā surair evaṁmatvā vitatham ātmajamvyasṛjan maruto ’bibhrandatto ’yaṁ vitathe ’nvaye +śrī-śuka uvācavitathasya sutān manyorbṛhatkṣatro jayas tataḥmahāvīryo naro gargaḥsaṅkṛtis tu narātmajaḥ +guruś ca rantidevaś casaṅkṛteḥ pāṇḍu-nandanarantidevasya mahimāihāmutra ca gīyate +viyad-vittasya dadatolabdhaṁ labdhaṁ bubhukṣataḥniṣkiñcanasya dhīrasyasakuṭumbasya sīdataḥ +tasmai saṁvyabhajat so ’nnamādṛtya śraddhayānvitaḥhariṁ sarvatra saṁpaśyansa bhuktvā prayayau dvijaḥ +athānyo bhokṣyamāṇasyavibhaktasya mahīpateḥvibhaktaṁ vyabhajat tasmaivṛṣalāya hariṁ smaran +yāte śūdre tam anyo ’gādatithiḥ śvabhir āvṛtaḥrājan me dīyatām annaṁsagaṇāya bubhukṣate +sa ādṛtyāvaśiṣṭaṁ yadbahu-māna-puraskṛtamtac ca dattvā namaścakreśvabhyaḥ śva-pataye vibhuḥ +pānīya-mātram uccheṣaṁtac caika-paritarpaṇampāsyataḥ pulkaso ’bhyāgādapo dehy aśubhāya me +tasya tāṁ karuṇāṁ vācaṁniśamya vipula-śramāmkṛpayā bhṛśa-santaptaidam āhāmṛtaṁ vacaḥ +na kāmaye ’haṁ gatim īśvarāt parāmaṣṭarddhi-yuktām apunar-bhavaṁ vāārtiṁ prapadye ’khila-deha-bhājāmantaḥ-sthito yena bhavanty aduḥkhāḥ +kṣut-tṛṭ-śramo gātra-paribhramaś cadainyaṁ klamaḥ śoka-viṣāda-mohāḥsarve nivṛttāḥ kṛpaṇasya jantorjijīviṣor jīva-jalārpaṇān me +iti prabhāṣya pānīyaṁmriyamāṇaḥ pipāsayāpulkasāyādadād dhīronisarga-karuṇo nṛpaḥ +tasya tribhuvanādhīśāḥphaladāḥ phalam icchatāmātmānaṁ darśayāṁ cakrurmāyā viṣṇu-vinirmitāḥ +sa vai tebhyo namaskṛtyaniḥsaṅgo vigata-spṛhaḥvāsudeve bhagavatibhaktyā cakre manaḥ param +īśvarālambanaṁ cittaṁkurvato ’nanya-rādhasaḥmāyā guṇamayī rājansvapnavat pratyalīyata +tat-prasaṅgānubhāvenarantidevānuvartinaḥabhavan yoginaḥ sarvenārāyaṇa-parāyaṇāḥ +gargāc chinis tato gārgyaḥkṣatrād brahma hy avartataduritakṣayo mahāvīryāttasya trayyāruṇiḥ kaviḥ +ajamīḍho dvimīḍhaś capurumīḍhaś ca hastinaḥajamīḍhasya vaṁśyāḥ syuḥpriyamedhādayo dvijāḥ +ajamīḍhād bṛhadiṣustasya putro bṛhaddhanuḥbṛhatkāyas tatas tasyaputra āsīj jayadrathaḥ +tat-suto viśadas tasyasyenajit samajāyatarucirāśvo dṛḍhahanuḥkāśyo vatsaś ca tat-sutāḥ +rucirāśva-sutaḥ pāraḥpṛthusenas tad-ātmajaḥpārasya tanayo nīpastasya putra-śataṁ tv abhūt +sa kṛtvyāṁ śuka-kanyāyāṁbrahmadattam ajījanatyogī sa gavi bhāryāyāṁviṣvaksenam adhāt sutam +jaigīṣavyopadeśenayoga-tantraṁ cakāra haudaksenas tatas tasmādbhallāṭo bārhadīṣavāḥ +yavīnaro dvimīḍhasyakṛtimāṁs tat-sutaḥ smṛtaḥnāmnā satyadhṛtis tasyadṛḍhanemiḥ supārśvakṛt +supārśvāt sumatis tasyaputraḥ sannatimāṁs tataḥkṛtī hiraṇyanābhād yoyogaṁ prāpya jagau sma ṣaṭ +tato bahuratho nāmapurumīḍho ’prajo ’bhavatnalinyām ajamīḍhasyanīlaḥ śāntis tu tat-sutaḥ +śānteḥ suśāntis tat-putraḥpurujo ’rkas tato ’bhavatbharmyāśvas tanayas tasyapañcāsan mudgalādayaḥ +mithunaṁ mudgalād bhārmyāddivodāsaḥ pumān abhūtahalyā kanyakā yasyāṁśatānandas tu gautamāt +tasya satyadhṛtiḥ putrodhanur-veda-viśāradaḥśaradvāṁs tat-suto yasmādurvaśī-darśanāt kilaśara-stambe ’patad retomithunaṁ tad abhūc chubham +tad dṛṣṭvā kṛpayāgṛhṇācchāntanur mṛgayāṁ carankṛpaḥ kumāraḥ kanyā cadroṇa-patny abhavat kṛpī +śrī-śuka uvācamitrāyuś ca divodāsāccyavanas tat-suto nṛpasudāsaḥ sahadevo ’thasomako jantu-janmakṛt +tasya putra-śataṁ teṣāṁyavīyān pṛṣataḥ sutaḥsa tasmād drupado jajñesarva-sampat-samanvitaḥ +drupadād draupadī tasyadhṛṣṭadyumnādayaḥ sutāḥdhṛṣṭadyumnād dhṛṣṭaketurbhārmyāḥ pāñcālakā ime +yo ’jamīḍha-suto hy anyaṛkṣaḥ saṁvaraṇas tataḥtapatyāṁ sūrya-kanyāyāṁkurukṣetra-patiḥ kuruḥ +vasus tasyoparicarobṛhadratha-mukhās tataḥkuśāmba-matsya-pratyagra-cedipādyāś ca cedipāḥ +bṛhadrathāt kuśāgro ’bhūdṛṣabhas tasya tat-sutaḥjajñe satyahito ’patyaṁpuṣpavāṁs tat-suto jahuḥ +anyasyām api bhāryāyāṁśakale dve bṛhadrathātye mātrā bahir utsṛṣṭejarayā cābhisandhitejīva jīveti krīḍantyājarāsandho ’bhavat sutaḥ +tataś ca sahadevo ’bhūtsomāpir yac chrutaśravāḥparīkṣir anapatyo ’bhūtsuratho nāma jāhnavaḥ +tato vidūrathas tasmātsārvabhaumas tato ’bhavatjayasenas tat-tanayorādhiko ’to ’yutāyv abhūt +tataś cākrodhanas tasmāddevātithir amuṣya caṛkṣas tasya dilīpo ’bhūtpratīpas tasya cātmajaḥ +devāpiḥ śāntanus tasyabāhlīka iti cātmajāḥpitṛ-rājyaṁ parityajyadevāpis tu vanaṁ gataḥ +śāntim āpnoti caivāgryāṁkarmaṇā tena śāntanuḥsamā dvādaśa tad-rājyena vavarṣa yadā vibhuḥ +evam ukto dvijair jyeṣṭhaṁchandayām āsa so ’bravīttan-mantri-prahitair viprairvedād vibhraṁśito girā +soma-vaṁśe kalau naṣṭekṛtādau sthāpayiṣyatibāhlīkāt somadatto ’bhūdbhūrir bhūriśravās tataḥ +vīra-yūthāgraṇīr yenarāmo ’pi yudhi toṣitaḥśāntanor dāsa-kanyāyāṁjajñe citrāṅgadaḥ sutaḥ +vicitravīryaś cāvarajonāmnā citrāṅgado hataḥyasyāṁ parāśarāt sākṣādavatīrṇo hareḥ kalā +kṣetre ’prajasya vai bhrāturmātrokto bādarāyaṇaḥdhṛtarāṣṭraṁ ca pāṇḍuṁ caviduraṁ cāpy ajījanat +gāndhāryāṁ dhṛtarāṣṭrasyajajñe putra-śataṁ nṛpatatra duryodhano jyeṣṭhoduḥśalā cāpi kanyakā +śāpān maithuna-ruddhasyapāṇḍoḥ kuntyāṁ mahā-rathāḥjātā dharmānilendrebhyoyudhiṣṭhira-mukhās trayaḥ +yudhiṣṭhirāt prativindhyaḥśrutaseno vṛkodarātarjunāc chrutakīrtis tuśatānīkas tu nākuliḥ +sahadeva-suto rājañchrutakarmā tathāpareyudhiṣṭhirāt tu pauravyāṁdevako ’tha ghaṭotkacaḥ +kareṇumatyāṁ nakulonaramitraṁ tathārjunaḥirāvantam ulupyāṁ vaisutāyāṁ babhruvāhanammaṇipura-pateḥ so ’pitat-putraḥ putrikā-sutaḥ +tava tātaḥ subhadrāyāmabhimanyur ajāyatasarvātirathajid vīrauttarāyāṁ tato bhavān +parikṣīṇeṣu kuruṣudrauṇer brahmāstra-tejasātvaṁ ca kṛṣṇānubhāvenasajīvo mocito ’ntakāt +taveme tanayās tātajanamejaya-pūrvakāḥśrutaseno bhīmasenaugrasenaś ca vīryavān +janamejayas tvāṁ viditvātakṣakān nidhanaṁ gatamsarpān vai sarpa-yāgāgnausa hoṣyati ruṣānvitaḥ +kālaṣeyaṁ purodhāyaturaṁ turaga-medhaṣāṭsamantāt pṛthivīṁ sarvāṁjitvā yakṣyati cādhvaraiḥ +tasya putraḥ śatānīkoyājñavalkyāt trayīṁ paṭhanastra-jñānaṁ kriyā-jñānaṁśaunakāt param eṣyati +sahasrānīkas tat-putrastataś caivāśvamedhajaḥasīmakṛṣṇas tasyāpinemicakras tu tat-sutaḥ +gajāhvaye hṛte nadyākauśāmbyāṁ sādhu vatsyatiuktas tataś citrarathastasmāc chucirathaḥ sutaḥ +tasmāc ca vṛṣṭimāṁs tasyasuṣeṇo ’tha mahīpatiḥsunīthas tasya bhavitānṛcakṣur yat sukhīnalaḥ +pariplavaḥ sutas tasmānmedhāvī sunayātmajaḥnṛpañjayas tato dūrvastimis tasmāj janiṣyati +timer bṛhadrathas tasmācchatānīkaḥ sudāsajaḥśatānīkād durdamanastasyāpatyaṁ mahīnaraḥ +daṇḍapāṇir nimis tasyakṣemako bhavitā yataḥbrahma-kṣatrasya vai yonirvaṁśo devarṣi-satkṛtaḥ +bhavitā sahadevasyamārjārir yac chrutaśravāḥtato yutāyus tasyāpiniramitro ’tha tat-sutaḥ +sunīthaḥ satyajid athaviśvajid yad ripuñjayaḥbārhadrathāś ca bhūpālābhāvyāḥ sāhasra-vatsaram +śrī-śuka uvācaanoḥ sabhānaraś cakṣuḥpareṣṇuś ca trayaḥ sutāḥsabhānarāt kālanaraḥsṛñjayas tat-sutas tataḥ +janamejayas tasya putromahāśālo mahāmanāḥuśīnaras titikṣuś camahāmanasa ātmajau +śibir varaḥ kṛmir dakṣaścatvārośīnarātmajāḥvṛṣādarbhaḥ sudhīraś camadraḥ kekaya ātmavān +aṅga-vaṅga-kaliṅgādyāḥsuhma-puṇḍrauḍra-saṁjñitāḥjajñire dīrghatamasobaleḥ kṣetre mahīkṣitaḥ +cakruḥ sva-nāmnā viṣayānṣaḍ imān prācyakāṁś ca tekhalapāno ’ṅgato jajñetasmād divirathas tataḥ +suto dharmaratho yasyajajñe citraratho ’prajāḥromapāda iti khyātastasmai daśarathaḥ sakhā +bṛhadratho bṛhatkarmābṛhadbhānuś ca tat-sutāḥādyād bṛhanmanās tasmājjayadratha udāhṛtaḥ +vijayas tasya sambhūtyāṁtato dhṛtir ajāyatatato dhṛtavratas tasyasatkarmādhirathas tataḥ +yo ’sau gaṅgā-taṭe krīḍanmañjūṣāntargataṁ śiśumkuntyāpaviddhaṁ kānīnamanapatyo ’karot sutam +vṛṣasenaḥ sutas tasyakarṇasya jagatīpatedruhyoś ca tanayo babhruḥsetus tasyātmajas tataḥ +ārabdhas tasya gāndhārastasya dharmas tato dhṛtaḥdhṛtasya durmadas tasmātpracetāḥ prācetasaḥ śatam +mlecchādhipatayo ’bhūvannudīcīṁ diśam āśritāḥturvasoś ca suto vahnirvahner bhargo ’tha bhānumān +tribhānus tat-suto ’syāpikarandhama udāra-dhīḥmarutas tat-suto ’putraḥputraṁ pauravam anvabhūt +duṣmantaḥ sa punar bhejesva-vaṁśaṁ rājya-kāmukaḥyayāter jyeṣṭha-putrasyayador vaṁśaṁ nararṣabha +yatrāvatīrṇo bhagavānparamātmā narākṛtiḥyadoḥ sahasrajit kroṣṭānalo ripur iti śrutāḥ +dharmas tu haihaya-sutonetraḥ kunteḥ pitā tataḥsohañjir abhavat kuntermahiṣmān bhadrasenakaḥ +durmado bhadrasenasyadhanakaḥ kṛtavīryasūḥkṛtāgniḥ kṛtavarmā cakṛtaujā dhanakātmajāḥ +arjunaḥ kṛtavīryasyasapta-dvīpeśvaro ’bhavatdattātreyād dharer aṁśātprāpta-yoga-mahāguṇaḥ +na nūnaṁ kārtavīryasyagatiṁ yāsyanti pārthivāḥyajña-dāna-tapo-yogaiḥśruta-vīrya-dayādibhiḥ +pañcāśīti sahasrāṇihy avyāhata-balaḥ samāḥanaṣṭa-vitta-smaraṇobubhuje ’kṣayya-ṣaḍ-vasu +tasya putra-sahasreṣupañcaivorvaritā mṛdhejayadhvajaḥ śūrasenovṛṣabho madhur ūrjitaḥ +jayadhvajāt tālajaṅghastasya putra-śataṁ tv abhūtkṣatraṁ yat tālajaṅghākhyamaurva-tejopasaṁhṛtam +teṣāṁ jyeṣṭho vītihotrovṛṣṇiḥ putro madhoḥ smṛtaḥtasya putra-śataṁ tv āsīdvṛṣṇi-jyeṣṭhaṁ yataḥ kulam +mādhavā vṛṣṇayo rājanyādavāś ceti saṁjñitāḥyadu-putrasya ca kroṣṭoḥputro vṛjinavāṁs tataḥ +tasya patnī-sahasrāṇāṁdaśānāṁ sumahā-yaśāḥdaśa-lakṣa-sahasrāṇiputrāṇāṁ tāsv ajījanat +teṣāṁ tu ṣaṭ pradhānānāṁpṛthuśravasa ātmajaḥdharmo nāmośanā tasyahayamedha-śatasya yāṭ +tat-suto rucakas tasyapañcāsann ātmajāḥ śṛṇupurujid-rukma-rukmeṣu-pṛthu-jyāmagha-saṁjñitāḥ +jyāmaghas tv aprajo ’py anyāṁbhāryāṁ śaibyā-patir bhayātnāvindac chatru-bhavanādbhojyāṁ kanyām ahāraṣīt +ahaṁ bandhyāsapatnī casnuṣā me yujyate kathamjanayiṣyasi yaṁ rājñitasyeyam upayujyate +anvamodanta tad viśve-devāḥ pitara eva caśaibyā garbham adhāt kālekumāraṁ suṣuve śubhamsa vidarbha iti proktaupayeme snuṣāṁ satīm +amoghaṁ deva-sandarśamādadhe tvayi cātmajamyonir yathā na duṣyetakartāhaṁ te sumadhyame +pravara-śruta-mukhyāṁś casākṣād dharmo vasūn ivavasudevas tu devakyāmaṣṭa putrān ajījanat +yadā yadā hi dharmasyakṣayo vṛddhiś ca pāpmanaḥtadā tu bhagavān īśaātmānaṁ sṛjate hariḥ +yadā yadā hi dharmasyakṣayo vṛddhiś ca pāpmanaḥtadā tu bhagavān īśaātmānaṁ sṛjate hariḥ +yadā yadā hi dharmasyakṣayo vṛddhiś ca pāpmanaḥtadā tu bhagavān īśaātmānaṁ sṛjate hariḥ +na hy asya janmano hetuḥkarmaṇo vā mahīpateātma-māyāṁ vineśasyaparasya draṣṭur ātmanaḥ +na hy asya janmano hetuḥkarmaṇo vā mahīpateātma-māyāṁ vineśasyaparasya draṣṭur ātmanaḥ +na hy asya janmano hetuḥkarmaṇo vā mahīpateātma-māyāṁ vineśasyaparasya draṣṭur ātmanaḥ +yan māyā-ceṣṭitaṁ puṁsaḥsthity-utpatty-apyayāya hianugrahas tan-nivṛtterātma-lābhāya ceṣyate +yan māyā-ceṣṭitaṁ puṁsaḥsthity-utpatty-apyayāya hianugrahas tan-nivṛtterātma-lābhāya ceṣyate +yan māyā-ceṣṭitaṁ puṁsaḥsthity-utpatty-apyayāya hianugrahas tan-nivṛtterātma-lābhāya ceṣyate +yan māyā-ceṣṭitaṁ puṁsaḥsthity-utpatty-apyayāya hianugrahas tan-nivṛtterātma-lābhāya ceṣyate +yan māyā-ceṣṭitaṁ puṁsaḥsthity-utpatty-apyayāya hianugrahas tan-nivṛtterātma-lābhāya ceṣyate +yan māyā-ceṣṭitaṁ puṁsaḥsthity-utpatty-apyayāya hianugrahas tan-nivṛtterātma-lābhāya ceṣyate +akṣauhiṇīnāṁ patibhirasurair nṛpa-lāñchanaiḥbhuva ākramyamāṇāyāabhārāya kṛtodyamaḥ +akṣauhiṇīnāṁ patibhirasurair nṛpa-lāñchanaiḥbhuva ākramyamāṇāyāabhārāya kṛtodyamaḥ +kalau janiṣyamāṇānāṁduḥkha-śoka-tamo-nudamanugrahāya bhaktānāṁsupuṇyaṁ vyatanod yaśaḥ +yasmin sat-karṇa-pīyuṣeyaśas-tīrtha-vare sakṛtśrotrāñjalir upaspṛśyadhunute karma-vāsanām +bhoja-vṛṣṇy-andhaka-madhu-śūrasena-daśārhakaiḥślāghanīyehitaḥ śaśvatkuru-sṛñjaya-pāṇḍubhiḥ +yasyānanaṁ makara-kuṇḍala-cāru-karṇa-bhrājat-kapola-subhagaṁ savilāsa-hāsamnityotsavaṁ na tatṛpur dṛśibhiḥ pibantyonāryo narāś ca muditāḥ kupitā nimeś ca +yasyānanaṁ makara-kuṇḍala-cāru-karṇa-bhrājat-kapola-subhagaṁ savilāsa-hāsamnityotsavaṁ na tatṛpur dṛśibhiḥ pibantyonāryo narāś ca muditāḥ kupitā nimeś ca +jāto gataḥ pitṛ-gṛhād vrajam edhitārthohatvā ripūn suta-śatāni kṛtorudāraḥutpādya teṣu puruṣaḥ kratubhiḥ samījeātmānam ātma-nigamaṁ prathayañ janeṣu +pṛthvyāḥ sa vai guru-bharaṁ kṣapayan kurūṇāmantaḥ-samuttha-kalinā yudhi bhūpa-camvaḥdṛṣṭyā vidhūya vijaye jayam udvighoṣyaprocyoddhavāya ca paraṁ samagāt sva-dhāma +śrī-śuka uvācaśaryātir mānavo rājābrahmiṣṭhaḥ sambabhūva hayo vā aṅgirasāṁ satredvitīyam ahar ūcivān +sukanyā nāma tasyāsītkanyā kamala-locanātayā sārdhaṁ vana-gatohy agamac cyavanāśramam +sā sakhībhiḥ parivṛtāvicinvanty aṅghripān vanevalmīka-randhre dadṛśekhadyote iva jyotiṣī +te daiva-coditā bālājyotiṣī kaṇṭakena vaiavidhyan mugdha-bhāvenasusrāvāsṛk tato bahiḥ +śakṛn-mūtra-nirodho ’bhūtsainikānāṁ ca tat-kṣaṇātrājarṣis tam upālakṣyapuruṣān vismito ’bravīt +apy abhadraṁ na yuṣmābhirbhārgavasya viceṣṭitamvyaktaṁ kenāpi nas tasyakṛtam āśrama-dūṣaṇam +sukanyā prāha pitaraṁbhītā kiñcit kṛtaṁ mayādve jyotiṣī ajānantyānirbhinne kaṇṭakena vai +duhitus tad vacaḥ śrutvāśaryātir jāta-sādhvasaḥmuniṁ prasādayām āsavalmīkāntarhitaṁ śanaiḥ +tad-abhiprāyam ājñāyaprādād duhitaraṁ muneḥkṛcchrān muktas tam āmantryapuraṁ prāyāt samāhitaḥ +sukanyā cyavanaṁ prāpyapatiṁ parama-kopanamprīṇayām āsa citta-jñāapramattānuvṛttibhiḥ +kasyacit tv atha kālasyanāsatyāv āśramāgatautau pūjayitvā provācavayo me dattam īśvarau +grahaṁ grahīṣye somasyayajñe vām apy asoma-poḥkriyatāṁ me vayo-rūpaṁpramadānāṁ yad īpsitam +bāḍham ity ūcatur vipramabhinandya bhiṣaktamaunimajjatāṁ bhavān asminhrade siddha-vinirmite +ity ukto jarayā grasta-deho dhamani-santataḥhradaṁ praveśito ’śvibhyāṁvalī-palita-vigrahaḥ +puruṣās traya uttasthurapīvyā vanitā-priyāḥpadma-srajaḥ kuṇḍalinastulya-rūpāḥ suvāsasaḥ +tān nirīkṣya varārohāsarūpān sūrya-varcasaḥajānatī patiṁ sādhvīaśvinau śaraṇaṁ yayau +darśayitvā patiṁ tasyaipāti-vratyena toṣitauṛṣim āmantrya yayaturvimānena triviṣṭapam +yakṣyamāṇo ’tha śaryātiścyavanasyāśramaṁ gataḥdadarśa duhituḥ pārśvepuruṣaṁ sūrya-varcasam +rājā duhitaraṁ prāhakṛta-pādābhivandanāmāśiṣaś cāprayuñjānonātiprīti-manā iva +cikīrṣitaṁ te kim idaṁ patis tvayāpralambhito loka-namaskṛto muniḥyat tvaṁ jarā-grastam asaty asammataṁvihāya jāraṁ bhajase ’mum adhvagam +kathaṁ matis te ’vagatānyathā satāṁkula-prasūte kula-dūṣaṇaṁ tv idambibharṣi jāraṁ yad apatrapā kulaṁpituś ca bhartuś ca nayasy adhas tamaḥ +evaṁ bruvāṇaṁ pitaraṁsmayamānā śuci-smitāuvāca tāta jāmātātavaiṣa bhṛgu-nandanaḥ +śaśaṁsa pitre tat sarvaṁvayo-rūpābhilambhanamvismitaḥ parama-prītastanayāṁ pariṣasvaje +somena yājayan vīraṁgrahaṁ somasya cāgrahītasoma-por apy aśvinoścyavanaḥ svena tejasā +hantuṁ tam ādade vajraṁsadyo manyur amarṣitaḥsavajraṁ stambhayām āsabhujam indrasya bhārgavaḥ +anvajānaṁs tataḥ sarvegrahaṁ somasya cāśvinoḥbhiṣajāv iti yat pūrvaṁsomāhutyā bahiṣ-kṛtau +uttānabarhir ānartobhūriṣeṇa iti trayaḥśaryāter abhavan putrāānartād revato ’bhavat +so ’ntaḥ-samudre nagarīṁvinirmāya kuśasthalīmāsthito ’bhuṅkta viṣayānānartādīn arindamatasya putra-śataṁ jajñekakudmi-jyeṣṭham uttamam +kakudmī revatīṁ kanyāṁsvām ādāya vibhuṁ gataḥputryā varaṁ paripraṣṭuṁbrahmalokam apāvṛtam +āvartamāne gāndharvesthito ’labdha-kṣaṇaḥ kṣaṇamtad-anta ādyam ānamyasvābhiprāyaṁ nyavedayat +tac chrutvā bhagavān brahmāprahasya tam uvāca haaho rājan niruddhās tekālena hṛdi ye kṛtāḥ +tat putra-pautra-naptṝṇāṁgotrāṇi ca na śṛṇmahekālo ’bhiyātas tri-ṇava-catur-yuga-vikalpitaḥ +tad gaccha deva-devāṁśobaladevo mahā-balaḥkanyā-ratnam idaṁ rājannara-ratnāya dehi bhoḥ +bhuvo bhārāvatārāyabhagavān bhūta-bhāvanaḥavatīrṇo nijāṁśenapuṇya-śravaṇa-kīrtanaḥ +ity ādiṣṭo ’bhivandyājaṁnṛpaḥ sva-puram āgataḥtyaktaṁ puṇya-jana-trāsādbhrātṛbhir dikṣv avasthitaiḥ +sutāṁ dattvānavadyāṅgīṁbalāya bala-śālinebadary-ākhyaṁ gato rājātaptuṁ nārāyaṇāśramam +śrī-śuka uvācanābhāgo nabhagāpatyaṁyaṁ tataṁ bhrātaraḥ kavimyaviṣṭhaṁ vyabhajan dāyaṁbrahmacāriṇam āgatam +bhrātaro ’bhāṅkta kiṁ mahyaṁbhajāma pitaraṁ tavatvāṁ mamāryās tatābhāṅkṣurmā putraka tad ādṛthāḥ +ime aṅgirasaḥ satramāsate ’dya sumedhasaḥṣaṣṭhaṁ ṣaṣṭham upetyāhaḥkave muhyanti karmaṇi +tāṁs tvaṁ śaṁsaya sūkte dvevaiśvadeve mahātmanaḥte svar yanto dhanaṁ satra-pariśeṣitam ātmanaḥ +taṁ kaścit svīkariṣyantaṁpuruṣaḥ kṛṣṇa-darśanaḥuvācottarato ’bhyetyamamedaṁ vāstukaṁ vasu +mamedam ṛṣibhir dattamiti tarhi sma mānavaḥsyān nau te pitari praśnaḥpṛṣṭavān pitaraṁ yathā +yajña-vāstu-gataṁ sarvamucchiṣṭam ṛṣayaḥ kvacitcakrur hi bhāgaṁ rudrāyasa devaḥ sarvam arhati +nābhāgas taṁ praṇamyāhataveśa kila vāstukamity āha me pitā brahmañchirasā tvāṁ prasādaye +yat te pitāvadad dharmaṁtvaṁ ca satyaṁ prabhāṣasedadāmi te mantra-dṛśojñānaṁ brahma sanātanam +gṛhāṇa draviṇaṁ dattaṁmat-satra-pariśeṣitamity uktvāntarhito rudrobhagavān dharma-vatsalaḥ +ya etat saṁsmaret prātaḥsāyaṁ ca susamāhitaḥkavir bhavati mantra-jñogatiṁ caiva tathātmanaḥ +nābhāgād ambarīṣo ’bhūnmahā-bhāgavataḥ kṛtīnāspṛśad brahma-śāpo ’piyaṁ na pratihataḥ kvacit +śrī-rājovācabhagavañ chrotum icchāmirājarṣes tasya dhīmataḥna prābhūd yatra nirmuktobrahma-daṇḍo duratyayaḥ +śrī-śuka uvācaambarīṣo mahā-bhāgaḥsapta-dvīpavatīṁ mahīmavyayāṁ ca śriyaṁ labdhvāvibhavaṁ cātulaṁ bhuvi +vāsudeve bhagavatitad-bhakteṣu ca sādhuṣuprāpto bhāvaṁ paraṁ viśvaṁyenedaṁ loṣṭravat smṛtam +sa vai manaḥ kṛṣṇa-padāravindayorvacāṁsi vaikuṇṭha-guṇānuvarṇanekarau harer mandira-mārjanādiṣuśrutiṁ cakārācyuta-sat-kathodaye +evaṁ sadā karma-kalāpam ātmanaḥpare ’dhiyajñe bhagavaty adhokṣajesarvātma-bhāvaṁ vidadhan mahīm imāṁtan-niṣṭha-viprābhihitaḥ śaśāsa ha +īje ’śvamedhair adhiyajñam īśvaraṁmahā-vibhūtyopacitāṅga-dakṣiṇaiḥtatair vasiṣṭhāsita-gautamādibhirdhanvany abhisrotam asau sarasvatīm +yasya kratuṣu gīrvāṇaiḥsadasyā ṛtvijo janāḥtulya-rūpāś cānimiṣāvyadṛśyanta suvāsasaḥ +svargo na prārthito yasyamanujair amara-priyaḥśṛṇvadbhir upagāyadbhiruttamaśloka-ceṣṭitam +saṁvardhayanti yat kāmāḥsvārājya-paribhāvitāḥdurlabhā nāpi siddhānāṁmukundaṁ hṛdi paśyataḥ +sa itthaṁ bhakti-yogenatapo-yuktena pārthivaḥsva-dharmeṇa hariṁ prīṇansarvān kāmān śanair jahau +gṛheṣu dāreṣu suteṣu bandhuṣudvipottama-syandana-vāji-vastuṣuakṣayya-ratnābharaṇāmbarādiṣvananta-kośeṣv akarod asan-matim +tasmā adād dhariś cakraṁpratyanīka-bhayāvahamekānta-bhakti-bhāvenaprīto bhaktābhirakṣaṇam +ārirādhayiṣuḥ kṛṣṇaṁmahiṣyā tulya-śīlayāyuktaḥ sāṁvatsaraṁ vīrodadhāra dvādaśī-vratam +vratānte kārtike māsitri-rātraṁ samupoṣitaḥsnātaḥ kadācit kālindyāṁhariṁ madhuvane ’rcayat +mahābhiṣeka-vidhināsarvopaskara-sampadāabhiṣicyāmbarākalpairgandha-mālyārhaṇādibhiḥ +gavāṁ rukma-viṣāṇīnāṁrūpyāṅghrīṇāṁ suvāsasāmpayaḥśīla-vayo-rūpa-vatsopaskara-sampadām +tam ānarcātithiṁ bhūpaḥpratyutthānāsanārhaṇaiḥyayāce ’bhyavahārāyapāda-mūlam upāgataḥ +pratinandya sa tāṁ yācñāṁkartum āvaśyakaṁ gataḥnimamajja bṛhad dhyāyankālindī-salile śubhe +muhūrtārdhāvaśiṣṭāyāṁdvādaśyāṁ pāraṇaṁ praticintayām āsa dharma-jñodvijais tad-dharma-saṅkaṭe +brāhmaṇātikrame doṣodvādaśyāṁ yad apāraṇeyat kṛtvā sādhu me bhūyādadharmo vā na māṁ spṛśet +ity apaḥ prāśya rājarṣiścintayan manasācyutampratyacaṣṭa kuru-śreṣṭhadvijāgamanam eva saḥ +durvāsā yamunā-kūlātkṛtāvaśyaka āgataḥrājñābhinanditas tasyabubudhe ceṣṭitaṁ dhiyā +manyunā pracalad-gātrobhru-kuṭī-kuṭilānanaḥbubhukṣitaś ca sutarāṁkṛtāñjalim abhāṣata +aho asya nṛ-śaṁsasyaśriyonmattasya paśyatadharma-vyatikramaṁ viṣṇorabhaktasyeśa-māninaḥ +yo mām atithim āyātamātithyena nimantrya caadattvā bhuktavāṁs tasyasadyas te darśaye phalam +evaṁ bruvāṇa utkṛtyajaṭāṁ roṣa-pradīpitaḥtayā sa nirmame tasmaikṛtyāṁ kālānalopamām +tām āpatantīṁ jvalatīmasi-hastāṁ padā bhuvamvepayantīṁ samudvīkṣyana cacāla padān nṛpaḥ +prāg diṣṭaṁ bhṛtya-rakṣāyāṁpuruṣeṇa mahātmanādadāha kṛtyāṁ tāṁ cakraṁkruddhāhim iva pāvakaḥ +tad-abhidravad udvīkṣyasva-prayāsaṁ ca niṣphalamdurvāsā dudruve bhītodikṣu prāṇa-parīpsayā +tam anvadhāvad bhagavad-rathāṅgaṁdāvāgnir uddhūta-śikho yathāhimtathānuṣaktaṁ munir īkṣamāṇoguhāṁ vivikṣuḥ prasasāra meroḥ +diśo nabhaḥ kṣmāṁ vivarān samudrānlokān sapālāṁs tridivaṁ gataḥ saḥyato yato dhāvati tatra tatrasudarśanaṁ duṣprasahaṁ dadarśa +alabdha-nāthaḥ sa sadā kutaścitsantrasta-citto ’raṇam eṣamāṇaḥdevaṁ viriñcaṁ samagād vidhātastrāhy ātma-yone ’jita-tejaso mām +śrī-brahmovācasthānaṁ madīyaṁ saha-viśvam etatkrīḍāvasāne dvi-parārdha-saṁjñebhrū-bhaṅga-mātreṇa hi sandidhakṣoḥkālātmano yasya tirobhaviṣyati +pratyākhyāto viriñcenaviṣṇu-cakropatāpitaḥdurvāsāḥ śaraṇaṁ yātaḥśarvaṁ kailāsa-vāsinam +śrī-śaṅkara uvācavayaṁ na tāta prabhavāma bhūmniyasmin pare ’nye ’py aja-jīva-kośāḥbhavanti kāle na bhavanti hīdṛśāḥsahasraśo yatra vayaṁ bhramāmaḥ +ahaṁ sanat-kumāraś canārado bhagavān ajaḥkapilo ’pāntaratamodevalo dharma āsuriḥ +tato nirāśo durvāsāḥpadaṁ bhagavato yayauvaikuṇṭhākhyaṁ yad adhyāsteśrīnivāsaḥ śriyā saha +sandahyamāno ’jita-śastra-vahninātat-pāda-mūle patitaḥ savepathuḥāhācyutānanta sad-īpsita prabhokṛtāgasaṁ māvahi viśva-bhāvana +ajānatā te paramānubhāvaṁkṛtaṁ mayāghaṁ bhavataḥ priyāṇāmvidhehi tasyāpacitiṁ vidhātarmucyeta yan-nāmny udite nārako ’pi +śrī-bhagavān uvācaahaṁ bhakta-parādhīnohy asvatantra iva dvijasādhubhir grasta-hṛdayobhaktair bhakta-jana-priyaḥ +nāham ātmānam āśāsemad-bhaktaiḥ sādhubhir vināśriyaṁ cātyantikīṁ brahmanyeṣāṁ gatir ahaṁ parā +ye dārāgāra-putrāpta-prāṇān vittam imaṁ paramhitvā māṁ śaraṇaṁ yātāḥkathaṁ tāṁs tyaktum utsahe +mayi nirbaddha-hṛdayāḥsādhavaḥ sama-darśanāḥvaśe kurvanti māṁ bhaktyāsat-striyaḥ sat-patiṁ yathā +mat-sevay�� pratītaṁ tesālokyādi-catuṣṭayamnecchanti sevayā pūrṇāḥkuto ’nyat kāla-viplutam +sādhavo hṛdayaṁ mahyaṁsādhūnāṁ hṛdayaṁ tv ahammad-anyat te na jānantināhaṁ tebhyo manāg api +upāyaṁ kathayiṣyāmitava vipra śṛṇuṣva tatayaṁ hy ātmābhicāras teyatas taṁ yāhi mā ciramsādhuṣu prahitaṁ tejaḥprahartuḥ kurute ’śivam +tapo vidyā ca viprāṇāṁniḥśreyasa-kare ubhete eva durvinītasyakalpete kartur anyathā +brahmaṁs tad gaccha bhadraṁ tenābhāga-tanayaṁ nṛpamkṣamāpaya mahā-bhāgaṁtataḥ śāntir bhaviṣyati +śrī-śuka uvācaevaṁ bhagavatādiṣṭodurvāsāś cakra-tāpitaḥambarīṣam upāvṛtyatat-pādau duḥkhito ’grahīt +tasya sodyamam āvīkṣyapāda-sparśa-vilajjitaḥastāvīt tad dharer astraṁkṛpayā pīḍito bhṛśam +ambarīṣa uvācatvam agnir bhagavān sūryastvaṁ somo jyotiṣāṁ patiḥtvam āpas tvaṁ kṣitir vyomavāyur mātrendriyāṇi ca +sudarśana namas tubhyaṁsahasrārācyuta-priyasarvāstra-ghātin viprāyasvasti bhūyā iḍaspate +tvaṁ dharmas tvam ṛtaṁ satyaṁtvaṁ yajño ’khila-yajña-bhuktvaṁ loka-pālaḥ sarvātmātvaṁ tejaḥ pauruṣaṁ param +namaḥ sunābhākhila-dharma-setavehy adharma-śīlāsura-dhūma-ketavetrailokya-gopāya viśuddha-varcasemano-javāyādbhuta-karmaṇe gṛṇe +tvat-tejasā dharma-mayena saṁhṛtaṁtamaḥ prakāśaś ca dṛśo mahātmanāmduratyayas te mahimā girāṁ patetvad-rūpam etat sad-asat parāvaram +yadā visṛṣṭas tvam anañjanena vaibalaṁ praviṣṭo ’jita daitya-dānavambāhūdarorv-aṅghri-śirodharāṇivṛścann ajasraṁ pradhane virājase +sa tvaṁ jagat-trāṇa khala-prahāṇayenirūpitaḥ sarva-saho gadā-bhṛtāviprasya cāsmat-kula-daiva-hetavevidhehi bhadraṁ tad anugraho hi naḥ +yady asti dattam iṣṭaṁ vāsva-dharmo vā svanuṣṭhitaḥkulaṁ no vipra-daivaṁ ceddvijo bhavatu vijvaraḥ +yadi no bhagavān prītaekaḥ sarva-guṇāśrayaḥsarva-bhūtātma-bhāvenadvijo bhavatu vijvaraḥ +śrī-śuka uvācaiti saṁstuvato rājñoviṣṇu-cakraṁ sudarśanamaśāmyat sarvato vipraṁpradahad rāja-yācñayā +sa mukto ’strāgni-tāpenadurvāsāḥ svastimāṁs tataḥpraśaśaṁsa tam urvīśaṁyuñjānaḥ paramāśiṣaḥ +durvāsā uvācaaho ananta-dāsānāṁmahattvaṁ dṛṣṭam adya mekṛtāgaso ’pi yad rājanmaṅgalāni samīhase +duṣkaraḥ ko nu sādhūnāṁdustyajo vā mahātmanāmyaiḥ saṅgṛhīto bhagavānsātvatām ṛṣabho hariḥ +yan-nāma-śruti-mātreṇapumān bhavati nirmalaḥtasya tīrtha-padaḥ kiṁ vādāsānām avaśiṣyate +rājann anugṛhīto ’haṁtvayātikaruṇātmanāmad-aghaṁ pṛṣṭhataḥ kṛtvāprāṇā yan me ’bhirakṣitāḥ +rājā tam akṛtāhāraḥpratyāgamana-kāṅkṣayācaraṇāv upasaṅgṛhyaprasādya samabhojayat +so ’śitvādṛtam ānītamātithyaṁ sārva-kāmikamtṛptātmā nṛpatiṁ prāhabhujyatām iti sādaram +prīto ’smy anugṛhīto ’smitava bhāgavatasya vaidarśana-sparśanālāpairātithyenātma-medhasā +karmāvadātam etat tegāyanti svaḥ-striyo muhuḥkīrtiṁ parama-puṇyāṁ cakīrtayiṣyati bhūr iyam +śrī-śuka uvācaevaṁ saṅkīrtya rājānaṁdurvāsāḥ paritoṣitaḥyayau vihāyasāmantryabrahmalokam ahaitukam +saṁvatsaro ’tyagāt tāvadyāvatā nāgato gataḥmunis tad-darśanākāṅkṣorājāb-bhakṣo babhūva ha +gate ’tha durvāsasi so ’mbarīṣodvijopayogātipavitram āharatṛṣer vimokṣaṁ vyasanaṁ ca vīkṣyamene sva-vīryaṁ ca parānubhāvam +evaṁ vidhāneka-guṇaḥ sa rājāparātmani brahmaṇi vāsudevekriyā-kalāpaiḥ samuvāha bhaktiṁyayāviriñcyān nirayāṁś cakāra +śrī-śuka uvācaathāmbarīṣas tanayeṣu rājyaṁsamāna-śīleṣu visṛjya dhīraḥvanaṁ viveśātmani vāsudevemano dadhad dhvasta-guṇa-pravāhaḥ +ity etat puṇyam ākhyānamambarīṣasya bhūpatesaṅkīrtayann anudhyāyanbhakto bhagavato bhavet +ambarīṣasya caritaṁye śṛṇvanti mahātmanaḥmuktiṁ prayānti te sarvebhaktyā viṣṇoḥ prasādataḥ +śrī-śuka uvācavirūpaḥ ketumāñ chambhurambarīṣa-sutās trayaḥvirūpāt pṛṣadaśvo ’bhūttat-putras tu rathītaraḥ +rathītarasyāprajasyabhāryāyāṁ tantave ’rthitaḥaṅgirā janayām āsabrahma-varcasvinaḥ sutān +ete kṣetra-prasūtā vaipunas tv āṅgirasāḥ smṛtāḥrathītarāṇāṁ pravarāḥkṣetropetā dvi-jātayaḥ +kṣuvatas tu manor jajñeikṣvākur ghrāṇataḥ sutaḥtasya putra-śata-jyeṣṭhāvikukṣi-nimi-daṇḍakāḥ +teṣāṁ purastād abhavannāryāvarte nṛpā nṛpapañca-viṁśatiḥ paścāc catrayo madhye ’pare ’nyataḥ +sa ekadāṣṭakā-śrāddheikṣvākuḥ sutam ādiśatmāṁsam ānīyatāṁ medhyaṁvikukṣe gaccha mā ciram +tatheti sa vanaṁ gatvāmṛgān hatvā kriyārhaṇānśrānto bubhukṣito vīraḥśaśaṁ cādad apasmṛtiḥ +śeṣaṁ nivedayām āsapitre tena ca tad-guruḥcoditaḥ prokṣaṇāyāhaduṣṭam etad akarmakam +jñātvā putrasya tat karmaguruṇābhihitaṁ nṛpaḥdeśān niḥsārayām āsasutaṁ tyakta-vidhiṁ ruṣā +sa tu vipreṇa saṁvādaṁjñāpakena samācarantyaktvā kalevaraṁ yogīsa tenāvāpa yat param +pitary uparate ’bhyetyavikukṣiḥ pṛthivīm imāmśāsad īje hariṁ yajñaiḥśaśāda iti viśrutaḥ +purañjayas tasya sutaindravāha itīritaḥkakutstha iti cāpy uktaḥśṛṇu nāmāni karmabhiḥ +kṛtānta āsīt samarodevānāṁ saha dānavaiḥpārṣṇigrāho vṛto vīrodevair daitya-parājitaiḥ +vacanād deva-devasyaviṣṇor viśvātmanaḥ prabhoḥvāhanatve vṛtas tasyababhūvendro mahā-vṛṣaḥ +sa sannaddho dhanur divyamādāya viśikhāñ chitānstūyamānas tam āruhyayuyutsuḥ kakudi sthitaḥ +tais tasya cābhūt pradhanaṁtumulaṁ loma-harṣaṇamyamāya bhallair anayaddaityān abhiyayur mṛdhe +tasyeṣu-pātābhimukhaṁyugāntāgnim ivolbaṇamvisṛjya dudruvur daityāhanyamānāḥ svam ālayam +jitvā paraṁ dhanaṁ sarvaṁsastrīkaṁ vajra-pāṇayepratyayacchat sa rājarṣiriti nāmabhir āhṛtaḥ +purañjayasya putro ’bhūdanenās tat-sutaḥ pṛthuḥviśvagandhis tataś candroyuvanāśvas tu tat-sutaḥ +śrāvastas tat-suto yenaśrāvastī nirmame purībṛhadaśvas tu śrāvastistataḥ kuvalayāśvakaḥ +yaḥ priyārtham utaṅkasyadhundhu-nāmāsuraṁ balīsutānām eka-viṁśatyāsahasrair ahanad vṛtaḥ +dhundhumāra iti khyātastat-sutās te ca jajvaluḥdhundhor mukhāgninā sarvetraya evāvaśeṣitāḥ +bahulāśvo nikumbhasyakṛśāśvo ’thāsya senajityuvanāśvo ’bhavat tasyaso ’napatyo vanaṁ gataḥ +bhāryā-śatena nirviṇṇaṛṣayo ’sya kṛpālavaḥiṣṭiṁ sma vartayāṁ cakruraindrīṁ te susamāhitāḥ +rājā tad-yajña-sadanaṁpraviṣṭo niśi tarṣitaḥdṛṣṭvā śayānān viprāṁs tānpapau mantra-jalaṁ svayam +utthitās te niśamyāthavyudakaṁ kalaśaṁ prabhopapracchuḥ kasya karmedaṁpītaṁ puṁsavanaṁ jalam +rājñā pītaṁ viditvā vaiīśvara-prahitena teīśvarāya namaś cakruraho daiva-balaṁ balam +tataḥ kāla upāvṛttekukṣiṁ nirbhidya dakṣiṇamyuvanāśvasya tanayaścakravartī jajāna ha +kaṁ dhāsyati kumāro ’yaṁstanye rorūyate bhṛśammāṁ dhātā vatsa mā rodīritīndro deśinīm adāt +na mamāra pitā tasyavipra-deva-prasādataḥyuvanāśvo ’tha tatraivatapasā siddhim anvagāt +trasaddasyur itīndro ’ṅgavidadhe nāma yasya vaiyasmāt trasanti hy udvignādasyavo rāvaṇādayaḥ +īje ca yajñaṁ kratubhirātma-vid bhūri-dakṣiṇaiḥsarva-devamayaṁ devaṁsarvātmakam atīndriyam +yāvat sūrya udeti smayāvac ca pratitiṣṭhatitat sarvaṁ yauvanāśvasyamāndhātuḥ kṣetram ucyate +śaśabindor duhitaribindumatyām adhān nṛpaḥpurukutsam ambarīṣaṁmucukundaṁ ca yoginamteṣāṁ svasāraḥ pañcāśatsaubhariṁ vavrire patim +yamunāntar-jale magnastapyamānaḥ paraṁ tapaḥnirvṛtiṁ mīna-rājasyadṛṣṭvā maithuna-dharmiṇaḥ +sa vicintyāpriyaṁ strīṇāṁjaraṭho ’ham asan-mataḥvalī-palita ejat-kaity ahaṁ pratyudāhṛtaḥ +muniḥ praveśitaḥ kṣatrākanyāntaḥpuram ṛddhimatvṛtaḥ sa rāja-kanyābhirekaṁ pañcāśatā varaḥ +tāsāṁ kalir abhūd bhūyāṁstad-arthe ’pohya sauhṛdammamānurūpo nāyaṁ vaiti tad-gata-cetasām +sa bahv-ṛcas tābhir apāraṇīya-tapaḥ-śriyānarghya-paricchadeṣugṛheṣu nānopavanāmalāmbhaḥ-saraḥsu saugandhika-kānaneṣu +yad-gārhasthyaṁ tu saṁvīkṣyasapta-dvīpavatī-patiḥvismitaḥ stambham ajahātsārvabhauma-śriyānvitam +evaṁ gṛheṣv abhiratoviṣayān vividhaiḥ sukhaiḥsevamāno na cātuṣyadājya-stokair ivānalaḥ +sa kadācid upāsīnaātmāpahnavam ātmanaḥdadarśa bahv-ṛcācāryomīna-saṅga-samutthitam +aho imaṁ paśyata me vināśaṁtapasvinaḥ sac-carita-vratasyaantarjale vāri-cara-prasaṅgātpracyāvitaṁ brahma ciraṁ dhṛtaṁ yat +saṅgaṁ tyajeta mithuna-vratīnāṁ mumukṣuḥsarvātmanā na visṛjed bahir-indriyāṇiekaś caran rahasi cittam ananta īśeyuñjīta tad-vratiṣu sādhuṣu cet prasaṅgaḥ +ekas tapasvy aham athāmbhasi matsya-saṅgātpañcāśad āsam uta pañca-sahasra-sargaḥnāntaṁ vrajāmy ubhaya-kṛtya-manorathānāṁmāyā-guṇair hṛta-matir viṣaye ’rtha-bhāvaḥ +evaṁ vasan gṛhe kālaṁvirakto nyāsam āsthitaḥvanaṁ jagāmānuyayustat-patnyaḥ pati-devatāḥ +tatra taptvā tapas tīkṣṇamātma-darśanam ātmavānsahaivāgnibhir ātmānaṁyuyoja paramātmani +tāḥ sva-patyur mahārājanirīkṣyādhyātmikīṁ gatimanvīyus tat-prabhāveṇaagniṁ śāntam ivārciṣaḥ +śrī-śuka uvācamāndhātuḥ putra-pravaroyo ’mbarīṣaḥ prakīrtitaḥpitāmahena pravṛtoyauvanāśvas tu tat-sutaḥhārītas tasya putro ’bhūnmāndhātṛ-pravarā ime +narmadā bhrātṛbhir dattāpurukutsāya yoragaiḥtayā rasātalaṁ nītobhujagendra-prayuktayā +gandharvān avadhīt tatravadhyān vai viṣṇu-śakti-dhṛknāgāl labdha-varaḥ sarpādabhayaṁ smaratām idam +trasaddasyuḥ paurukutsoyo ’naraṇyasya deha-kṛtharyaśvas tat-sutas tasmātprāruṇo ’tha tribandhanaḥ +tasya satyavrataḥ putrastriśaṅkur iti viśrutaḥprāptaś cāṇḍālatāṁ śāpādguroḥ kauśika-tejasā +traiśaṅkavo hariścandroviśvāmitra-vasiṣṭhayoḥyan-nimittam abhūd yuddhaṁpakṣiṇor bahu-vārṣikam +so ’napatyo viṣaṇṇātmānāradasyopadeśataḥvaruṇaṁ śaraṇaṁ yātaḥputro me jāyatāṁ prabho +yadi vīro mahārājatenaiva tvāṁ yaje ititatheti varuṇenāsyaputro jātas tu rohitaḥ +jātaḥ suto hy anenāṅgamāṁ yajasveti so ’bravītyadā paśur nirdaśaḥ syādatha medhyo bhaved iti +nirdaśe ca sa āgatyayajasvety āha so ’bravītdantāḥ paśor yaj jāyerannatha medhyo bhaved iti +dantā jātā yajasvetisa pratyāhātha so ’bravītyadā patanty asya dantāatha medhyo bhaved iti +paśor nipatitā dantāyajasvety āha so ’bravītyadā paśoḥ punar dantājāyante ’tha paśuḥ śuciḥ +punar jātā yajasvetisa pratyāhātha so ’bravītsānnāhiko yadā rājanrājanyo ’tha paśuḥ śuciḥ +iti putrānurāgeṇasneha-yantrita-cetasākālaṁ vañcayatā taṁ tamukto devas tam aikṣata +rohitas tad abhijñāyapituḥ karma cikīrṣitamprāṇa-prepsur dhanuṣ-pāṇiraraṇyaṁ pratyapadyata +pitaraṁ varuṇa-grastaṁśrutvā jāta-mahodaramrohito grāmam eyāyatam indraḥ pratyaṣedhata +bhūmeḥ paryaṭanaṁ puṇyaṁtīrtha-kṣetra-niṣevaṇaiḥrohitāyādiśac chakraḥso ’py araṇye ’vasat samām +evaṁ dvitīye tṛtīyecaturthe pañcame tathāabhyetyābhyetya sthavirovipro bhūtvāha vṛtra-hā +ṣaṣṭhaṁ saṁvatsaraṁ tatracaritvā rohitaḥ purīmupavrajann ajīgartādakrīṇān madhyamaṁ sutamśunaḥśephaṁ paśuṁ pitrepradāya samavandata +tataḥ puruṣa-medhenahariścandro mahā-yaśāḥmuktodaro ’yajad devānvaruṇādīn mahat-kathaḥ +viśvāmitro ’bhavat tasminhotā cādhvaryur ātmavānjamadagnir abhūd brahmāvasiṣṭho ’yāsyaḥ sāma-gaḥ +tasmai tuṣṭo dadāv indraḥśātakaumbhamayaṁ rathamśunaḥśephasya māhātmyamupariṣṭāt pracakṣyate +satyaṁ sāraṁ dhṛtiṁ dṛṣṭvāsabhāryasya ca bhūpateḥviśvāmitro bhṛśaṁ prītodadāv avihatāṁ gatim +manaḥ pṛthivyāṁ tām adbhistejasāpo ’nilena tatkhe vāyuṁ dhārayaṁs tac cabhūtādau taṁ mahātmani +śrī-śuka uvācaharito rohita-sutaścampas tasmād vinirmitācampāpurī sudevo ’tovijayo yasya cātmajaḥ +bharukas tat-sutas tasmādvṛkas tasyāpi bāhukaḥso ’ribhir hṛta-bhū rājāsabhāryo vanam āviśat +vṛddhaṁ taṁ pañcatāṁ prāptaṁmahiṣy anumariṣyatīaurveṇa jānatātmānaṁprajāvantaṁ nivāritā +ājñāyāsyai sapatnībhirgaro datto ’ndhasā sahasaha tenaiva sañjātaḥsagarākhyo mahā-yaśāḥsagaraś cakravarty āsītsāgaro yat-sutaiḥ kṛtaḥ +yas tālajaṅghān yavanāñchakān haihaya-barbarānnāvadhīd guru-vākyenacakre vikṛta-veṣiṇaḥ +so ’śvamedhair ayajatasarva-veda-surātmakamaurvopadiṣṭa-yogenaharim ātmānam īśvaramtasyotsṛṣṭaṁ paśuṁ yajñejahārāśvaṁ purandaraḥ +sumatyās tanayā dṛptāḥpitur ādeśa-kāriṇaḥhayam anveṣamāṇās tesamantān nyakhanan mahīm +prāg-udīcyāṁ diśi hayaṁdadṛśuḥ kapilāntikeeṣa vāji-haraś cauraāste mīlita-locanaḥ +sva-śarīrāgninā tāvanmahendra-hṛta-cetasaḥmahad-vyatikrama-hatābhasmasād abhavan kṣaṇāt +na sādhu-vādo muni-kopa-bharjitānṛpendra-putrā iti sattva-dhāmanikathaṁ tamo roṣamayaṁ vibhāvyatejagat-pavitrātmani khe rajo bhuvaḥ +yasyeritā sāṅkhyamayī dṛḍheha nauryayā mumukṣus tarate duratyayambhavārṇavaṁ mṛtyu-pathaṁ vipaścitaḥparātma-bhūtasya kathaṁ pṛthaṅ-matiḥ +yo ’samañjasa ity uktaḥsa keśinyā nṛpātmajaḥtasya putro ’ṁśumān nāmapitāmaha-hite rataḥ +asamañjasa ātmānaṁdarśayann asamañjasamjāti-smaraḥ purā saṅgādyogī yogād vicālitaḥ +evaṁ vṛttaḥ parityaktaḥpitrā sneham apohya vaiyogaiśvaryeṇa bālāṁs tāndarśayitvā tato yayau +ayodhyā-vāsinaḥ sarvebālakān punar āgatāndṛṣṭvā visismire rājanrājā cāpy anvatapyata +aṁśumāṁś codito rājñāturagānveṣaṇe yayaupitṛvya-khātānupathaṁbhasmānti dadṛśe hayam +tatrāsīnaṁ muniṁ vīkṣyakapilākhyam adhokṣajamastaut samāhita-manāḥprāñjaliḥ praṇato mahān +aṁśumān uvācana paśyati tvāṁ param ātmano ’janona budhyate ’dyāpi samādhi-yuktibhiḥkuto ’pare tasya manaḥ-śarīra-dhī-visarga-sṛṣṭā vayam aprakāśāḥ +ye deha-bhājas tri-guṇa-pradhānāguṇān vipaśyanty uta vā tamaś cayan-māyayā mohita-cetasas tvāṁviduḥ sva-saṁsthaṁ na bahiḥ-prakāśāḥ +taṁ tvāṁ ahaṁ jñāna-ghanaṁ svabhāva-pradhvasta-māyā-guṇa-bheda-mohaiḥsanandanādyair munibhir vibhāvyaṁkathaṁ vimūḍhaḥ paribhāvayāmi +praśānta māyā-guṇa-karma-liṅgamanāma-rūpaṁ sad-asad-vimuktamjñānopadeśāya gṛhīta-dehaṁnamāmahe tvāṁ puruṣaṁ purāṇam +tvan-māyā-racite lokevastu-buddhyā gṛhādiṣubhramanti kāma-lobherṣyā-moha-vibhrānta-cetasaḥ +adya naḥ sarva-bhūtātmankāma-karmendriyāśayaḥmoha-pāśo dṛḍhaś chinnobhagavaṁs tava darśanāt +śrī-śuka uvācaitthaṁ gītānubhāvas taṁbhagavān kapilo muniḥaṁśumantam uvācedamanugrāhya dhiyā nṛpa +śrī-bhagavān uvācaaśvo ’yaṁ nīyatāṁ vatsapitāmaha-paśus tavaime ca pitaro dagdhāgaṅgāmbho ’rhanti netarat +taṁ parikramya śirasāprasādya hayam ānayatsagaras tena paśunāyajña-śeṣaṁ samāpayat +rājyam aṁśumate nyasyaniḥspṛho mukta-bandhanaḥaurvopadiṣṭa-mārgeṇalebhe gatim anuttamām +śrī-śuka uvācaaṁśumāṁś ca tapas tepegaṅgānayana-kāmyayākālaṁ mahāntaṁ nāśaknottataḥ kālena saṁsthitaḥ +dilīpas tat-sutas tadvadaśaktaḥ kālam eyivānbhagīrathas tasya sutastepe sa sumahat tapaḥ +darśayām āsa taṁ devīprasannā varadāsmi teity uktaḥ svam abhiprāyaṁśaśaṁsāvanato nṛpaḥ +ko ’pi dhārayitā vegaṁpatantyā me mahī-taleanyathā bhū-talaṁ bhittvānṛpa yāsye rasātalam +kiṁ cāhaṁ na bhuvaṁ yāsyenarā mayy āmṛjanty aghammṛjāmi tad aghaṁ kvāhaṁrājaṁs tatra vicintyatām +śrī-bhagīratha uvācasādhavo nyāsinaḥ śāntābrahmiṣṭhā loka-pāvanāḥharanty aghaṁ te ’ṅga-saṅgātteṣv āste hy agha-bhid dhariḥ +dhārayiṣyati te vegaṁrudras tv ātmā śarīriṇāmyasminn otam idaṁ protaṁviśvaṁ śāṭīva tantuṣu +ity uktvā sa nṛpo devaṁtapasātoṣayac chivamkālenālpīyasā rājaṁstasyeśaś cāśv atuṣyata +tatheti rājñābhihitaṁsarva-loka-hitaḥ śivaḥdadhārāvahito gaṅgāṁpāda-pūta-jalāṁ hareḥ +bhagīrathaḥ sa rājarṣirninye bhuvana-pāvanīmyatra sva-pitṝṇāṁ dehābhasmībhūtāḥ sma śerate +rathena vāyu-vegenaprayāntam anudhāvatīdeśān punantī nirdagdhānāsiñcat sagarātmajān +yaj-jala-sparśa-mātreṇabrahma-daṇḍa-hatā apisagarātmajā divaṁ jagmuḥkevalaṁ deha-bhasmabhiḥ +bhasmībhūtāṅga-saṅgenasvar yātāḥ sagarātmajāḥkiṁ punaḥ śraddhayā devīṁsevante ye dhṛta-vratāḥ +na hy etat param āścaryaṁsvardhunyā yad ihoditamananta-caraṇāmbhoja-prasūtāyā bhava-cchidaḥ +sanniveśya mano yasmiñchraddhayā munayo ’malāḥtraiguṇyaṁ dustyajaṁ hitvāsadyo yātās tad-ātmatām +śruto bhagīrathāj jajñetasya nābho ’paro ’bhavatsindhudvīpas tatas tasmādayutāyus tato ’bhavat +tataḥ sudāsas tat-putrodamayantī-patir nṛpaḥāhur mitrasahaṁ yaṁ vaikalmāṣāṅghrim uta kvacitvasiṣṭha-śāpād rakṣo ’bhūdanapatyaḥ sva-karmaṇā +śrī-rājovācakiṁ nimitto guroḥ śāpaḥsaudāsasya mahātmanaḥetad veditum icchāmaḥkathyatāṁ na raho yadi +śrī-śuka uvācasaudāso mṛgayāṁ kiñciccaran rakṣo jaghāna hamumoca bhrātaraṁ so ’thagataḥ praticikīrṣayā +parivekṣyamāṇaṁ bhagavānvilokyābhakṣyam añjasārājānam aśapat kruddhorakṣo hy evaṁ bhaviṣyasi +rakṣaḥ-kṛtaṁ tad viditvācakre dvādaśa-vārṣikamso ’py apo-’ñjalim ādāyaguruṁ śaptuṁ samudyataḥ +rākṣasaṁ bhāvam āpannaḥpāde kalmāṣatāṁ gataḥvyavāya-kāle dadṛśevanauko-dampatī dvijau +kṣudhārto jagṛhe vipraṁtat-patny āhākṛtārthavatna bhavān rākṣasaḥ sākṣādikṣvākūṇāṁ mahā-rathaḥ +deho ’yaṁ mānuṣo rājanpuruṣasyākhilārthadaḥtasmād asya vadho vīrasarvārtha-vadha ucyate +eṣa hi brāhmaṇo vidvāṁstapaḥ-śīla-guṇānvitaḥārirādhayiṣur brahmamahā-puruṣa-saṁjñitamsarva-bhūtātma-bhāvenabhūteṣv antarhitaṁ guṇaiḥ +so ’yaṁ brahmarṣi-varyas terājarṣi-pravarād vibhokatham arhati dharma-jñavadhaṁ pitur ivātmajaḥ +tasya sādhor apāpasyabhrūṇasya brahma-vādinaḥkathaṁ vadhaṁ yathā babhrormanyate san-mato bhavān +yady ayaṁ kriyate bhakṣyastarhi māṁ khāda pūrvataḥna jīviṣye vinā yenakṣaṇaṁ ca mṛtakaṁ yathā +evaṁ karuṇa-bhāṣiṇyāvilapantyā anāthavatvyāghraḥ paśum ivākhādatsaudāsaḥ śāpa-mohitaḥ +brāhmaṇī vīkṣya didhiṣuṁpuruṣādena bhakṣitamśocanty ātmānam urvīśamaśapat kupitā satī +yasmān me bhakṣitaḥ pāpakāmārtāyāḥ patis tvayātavāpi mṛtyur ādhānādakṛta-prajña darśitaḥ +evaṁ mitrasahaṁ śaptvāpati-loka-parāyaṇātad-asthīni samiddhe ’gnauprāsya bhartur gatiṁ gatā +viśāpo dvādaśābdāntemaithunāya samudyataḥvijñāpya brāhmaṇī-śāpaṁmahiṣyā sa nivāritaḥ +ata ūrdhvaṁ sa tatyājastrī-sukhaṁ karmaṇāprajāḥvasiṣṭhas tad-anujñātomadayantyāṁ prajām adhāt +sā vai sapta samā garbhamabibhran na vyajāyatajaghne ’śmanodaraṁ tasyāḥso ’śmakas tena kathyate +aśmakād bāliko jajñeyaḥ strībhiḥ parirak��itaḥnārī-kavaca ity uktoniḥkṣatre mūlako ’bhavat +tato daśarathas tasmātputra aiḍaviḍis tataḥrājā viśvasaho yasyakhaṭvāṅgaś cakravarty abhūt +yo devair arthito daityānavadhīd yudhi durjayaḥmuhūrtam āyur jñātvaityasva-puraṁ sandadhe manaḥ +na me brahma-kulāt prāṇāḥkula-daivān na cātmajāḥna śriyo na mahī rājyaṁna dārāś cātivallabhāḥ +na bālye ’pi matir mahyamadharme ramate kvacitnāpaśyam uttamaślokādanyat kiñcana vastv aham +devaiḥ kāma-varo dattomahyaṁ tri-bhuvaneśvaraiḥna vṛṇe tam ahaṁ kāmaṁbhūtabhāvana-bhāvanaḥ +ye vikṣiptendriya-dhiyodevās te sva-hṛdi sthitamna vindanti priyaṁ śaśvadātmānaṁ kim utāpare +atheśa-māyā-raciteṣu saṅgaṁguṇeṣu gandharva-puropameṣurūḍhaṁ prakṛtyātmani viśva-karturbhāvena hitvā tam ahaṁ prapadye +iti vyavasito buddhyānārāyaṇa-gṛhītayāhitvānya-bhāvam ajñānaṁtataḥ svaṁ bhāvam āsthitaḥ +yat tad brahma paraṁ sūkṣmamaśūnyaṁ śūnya-kalpitambhagavān vāsudevetiyaṁ gṛṇanti hi sātvatāḥ +oṁ namo bhagavate vāsudevāyajanmādy asya yato ’nvayād itarataś cārtheṣv abhijñaḥ svarāṭtene brahma hṛdā ya ādi-kavaye muhyanti yat sūrayaḥtejo-vāri-mṛdāṁ yathā vinimayo yatra tri-sargo ’mṛṣādhāmnā svena sadā nirasta-kuhakaṁ satyaṁ paraṁ dhīmahi +dharmaḥ projjhita-kaitavo ’tra paramo nirmatsarāṇāṁ satāṁvedyaṁ vāstavam atra vastu śivadaṁ tāpa-trayonmūlanamśrīmad-bhāgavate mahā-muni-kṛte kiṁ vā parair īśvaraḥsadyo hṛdy avarudhyate ’tra kṛtibhiḥ śuśrūṣubhis tat-kṣaṇāt +nigama-kalpa-taror galitaṁ phalaṁśuka-mukhād amṛta-drava-saṁyutampibata bhāgavataṁ rasam ālayammuhur aho rasikā bhuvi bhāvukāḥ +naimiṣe ’nimiṣa-kṣetreṛṣayaḥ śaunakādayaḥsatraṁ svargāya lokāyasahasra-samam āsata +ta ekadā tu munayaḥprātar huta-hutāgnayaḥsat-kṛtaṁ sūtam āsīnaṁpapracchur idam ādarāt +ṛṣaya ūcuḥtvayā khalu purāṇānisetihāsāni cānaghaākhyātāny apy adhītānidharma-śāstrāṇi yāny uta +yāni veda-vidāṁ śreṣṭhobhagavān bādarāyaṇaḥanye ca munayaḥ sūtaparāvara-vido viduḥ +vettha tvaṁ saumya tat sarvaṁtattvatas tad-anugrahātbrūyuḥ snigdhasya śiṣyasyaguravo guhyam apy uta +tatra tatrāñjasāyuṣmanbhavatā yad viniścitampuṁsām ekāntataḥ śreyastan naḥ śaṁsitum arhasi +prāyeṇālpāyuṣaḥ sabhyakalāv asmin yuge janāḥmandāḥ sumanda-matayomanda-bhāgyā hy upadrutāḥ +bhūrīṇi bhūri-karmāṇiśrotavyāni vibhāgaśaḥataḥ sādho ’tra yat sāraṁsamuddhṛtya manīṣayābrūhi bhadrāya bhūtānāmyenātmā suprasīdati +sūta jānāsi bhadraṁ tebhagavān sātvatāṁ patiḥdevakyāṁ vasudevasyajāto yasya cikīrṣayā +tan naḥ śuśrūṣamāṇānāmarhasy aṅgānuvarṇitumyasyāvatāro bhūtānāṁkṣemāya ca bhavāya ca +āpannaḥ saṁsṛtiṁ ghorāṁyan-nāma vivaśo gṛṇantataḥ sadyo vimucyetayad bibheti svayaṁ bhayam +yat-pāda-saṁśrayāḥ sūtamunayaḥ praśamāyanāḥsadyaḥ punanty upaspṛṣṭāḥsvardhuny-āpo ’nusevayā +ko vā bhagavatas tasyapuṇya-ślokeḍya-karmaṇaḥśuddhi-kāmo na śṛṇuyādyaśaḥ kali-malāpaham +tasya karmāṇy udārāṇiparigītāni sūribhiḥbrūhi naḥ śraddadhānānāṁlīlayā dadhataḥ kalāḥ +athākhyāhi harer dhīmannavatāra-kathāḥ śubhāḥlīlā vidadhataḥ svairamīśvarasyātma-māyayā +vayaṁ tu na vitṛpyāmauttama-śloka-vikrameyac-chṛṇvatāṁ rasa-jñānāṁsvādu svādu pade pade +kṛtavān kila karmāṇisaha rāmeṇa keśavaḥatimartyāni bhagavāngūḍhaḥ kapaṭa-mānuṣaḥ +kalim āgatam ājñāyakṣetre ’smin vaiṣṇave vayamāsīnā dīrgha-satreṇakathāyāṁ sakṣaṇā hareḥ +tvaṁ naḥ sandarśito dhātrādustaraṁ nistitīrṣatāmkaliṁ sattva-haraṁ puṁsāṁkarṇa-dhāra ivārṇavam +brūhi yogeśvare kṛṣṇebrahmaṇye dharma-varmaṇisvāṁ kāṣṭhām adhunopetedharmaḥ kaṁ śaraṇaṁ gataḥ +śaunaka uvācahatvā svariktha-spṛdha ātatāyinoyudhiṣṭhiro dharma-bhṛtāṁ variṣṭhaḥsahānujaiḥ pratyavaruddha-bhojanaḥkathaṁ pravṛttaḥ kim akāraṣīt tataḥ +sūta uvācavaṁśaṁ kuror vaṁśa-davāgni-nirhṛtaṁsaṁrohayitvā bhava-bhāvano hariḥniveśayitvā nija-rājya īśvaroyudhiṣṭhiraṁ prīta-manā babhūva ha +niśamya bhīṣmoktam athācyutoktaṁpravṛtta-vijñāna-vidhūta-vibhramaḥśaśāsa gām indra ivājitāśrayaḥparidhyupāntām anujānuvartitaḥ +kāmaṁ vavarṣa parjanyaḥsarva-kāma-dughā mahīsiṣicuḥ sma vrajān gāvaḥpayasodhasvatīr mudā +nadyaḥ samudrā girayaḥsavanaspati-vīrudhaḥphalanty oṣadhayaḥ sarvāḥkāmam anvṛtu tasya vai +nādhayo vyādhayaḥ kleśādaiva-bhūtātma-hetavaḥajāta-śatrāv abhavanjantūnāṁ rājñi karhicit +uṣitvā hāstinapuremāsān katipayān hariḥsuhṛdāṁ ca viśokāyasvasuś ca priya-kāmyayā +āmantrya cābhyanujñātaḥpariṣvajyābhivādya tamāruroha rathaṁ kaiścitpariṣvakto ’bhivāditaḥ +subhadrā draupadī kuntīvirāṭa-tanayā tathāgāndhārī dhṛtarāṣṭraś cayuyutsur gautamo yamau +sat-saṅgān mukta-duḥsaṅgohātuṁ notsahate budhaḥkīrtyamānaṁ yaśo yasyasakṛd ākarṇya rocanam +sarve te ’nimiṣair akṣaistam anu druta-cetasaḥvīkṣantaḥ sneha-sambaddhāvicelus tatra tatra ha +nyarundhann udgalad bāṣpamautkaṇṭhyād devakī-suteniryāty agārān no ’bhadramiti syād bāndhava-striyaḥ +mṛdaṅga-śaṅkha-bheryaś cavīṇā-paṇava-gomukhāḥdhundhury-ānaka-ghaṇṭādyānedur dundubhayas tathā +prāsāda-śikharārūḍhāḥkuru-nāryo didṛkṣayāvavṛṣuḥ kusumaiḥ kṛṣṇaṁprema-vrīḍā-smitekṣaṇāḥ +sitātapatraṁ jagrāhamuktādāma-vibhūṣitamratna-daṇḍaṁ guḍākeśaḥpriyaḥ priyatamasya ha +uddhavaḥ sātyakiś caivavyajane paramādbhutevikīryamāṇaḥ kusumaireje madhu-patiḥ pathi +aśrūyantāśiṣaḥ satyāstatra tatra dvijeritāḥnānurūpānurūpāś canirguṇasya guṇātmanaḥ +anyonyam āsīt sañjalpauttama-śloka-cetasāmkauravendra-pura-strīṇāṁsarva-śruti-mano-haraḥ +sa vai kilāyaṁ puruṣaḥ purātanoya eka āsīd aviśeṣa ātmaniagre guṇebhyo jagad-ātmanīśvarenimīlitātman niśi supta-śaktiṣu +sa eva bhūyo nija-vīrya-coditāṁsva-jīva-māyāṁ prakṛtiṁ sisṛkṣatīmanāma-rūpātmani rūpa-nāmanīvidhitsamāno ’nusasāra śāstra-kṛt +sa vā ayaṁ yat padam atra sūrayojitendriyā nirjita-mātariśvanaḥpaśyanti bhakty-utkalitāmalātmanānanv eṣa sattvaṁ parimārṣṭum arhati +sa vā ayaṁ sakhy anugīta-sat-kathovedeṣu guhyeṣu ca guhya-vādibhiḥya eka īśo jagad-ātma-līlayāsṛjaty avaty atti na tatra sajjate +yadā hy adharmeṇa tamo-dhiyo nṛpājīvanti tatraiṣa hi sattvataḥ kiladhatte bhagaṁ satyam ṛtaṁ dayāṁ yaśobhavāya rūpāṇi dadhad yuge yuge +aho alaṁ ślāghyatamaṁ yadoḥ kulamaho alaṁ puṇyatamaṁ madhor vanamyad eṣa puṁsām ṛṣabhaḥ śriyaḥ patiḥsva-janmanā caṅkramaṇena cāñcati +aho bata svar-yaśasas tiraskarīkuśasthalī puṇya-yaśaskarī bhuvaḥpaśyanti nityaṁ yad anugraheṣitaṁsmitāvalokaṁ sva-patiṁ sma yat-prajāḥ +nūnaṁ vrata-snāna-hutādineśvaraḥsamarcito hy asya gṛhīta-pāṇibhiḥpibanti yāḥ sakhy adharāmṛtaṁ muhurvraja-striyaḥ sammumuhur yad-āśayāḥ +yā vīrya-śulkena hṛtāḥ svayaṁvarepramathya caidya-pramukhān hi śuṣmiṇaḥpradyumna-sāmbāmba-sutādayo ’parāyāś cāhṛtā bhauma-vadhe sahasraśaḥ +etāḥ paraṁ strītvam apāstapeśalaṁnirasta-śaucaṁ bata sādhu kurvateyāsāṁ gṛhāt puṣkara-locanaḥ patirna jātv apaity āhṛtibhir hṛdi spṛśan +evaṁvidhā gadantīnāṁsa giraḥ pura-yoṣitāmnirīkṣaṇenābhinandansasmitena yayau hariḥ +ajāta-śatruḥ pṛtanāṁgopīthāya madhu-dviṣaḥparebhyaḥ śaṅkitaḥ snehātprāyuṅkta catur-aṅgiṇīm +atha dūrāgatān śauriḥkauravān virahāturānsannivartya dṛḍhaṁ snigdhānprāyāt sva-nagarīṁ priyaiḥ +kuru-jāṅgala-pāñcālānśūrasenān sayāmunānbrahmāvartaṁ kurukṣetraṁmatsyān sārasvatān atha +tatra tatra ha tatratyairhariḥ pratyudyatārhaṇaḥsāyaṁ bheje diśaṁ paścādgaviṣṭho gāṁ gatas tadā +sūta uvācaānartān sa upavrajyasvṛddhāñ jana-padān svakāndadhmau daravaraṁ teṣāṁviṣādaṁ śamayann iva +sa uccakāśe dhavalodaro daro’py urukramasyādharaśoṇa-śoṇimādādhmāyamānaḥ kara-kañja-sampuṭeyathābja-khaṇḍe kala-haṁsa utsvanaḥ +tam upaśrutya ninadaṁjagad-bhaya-bhayāvahampratyudyayuḥ prajāḥ sarvābhartṛ-darśana-lālasāḥ +tatropanīta-balayoraver dīpam ivādṛtāḥātmārāmaṁ pūrṇa-kāmaṁnija-lābhena nityadā +natāḥ sma te nātha sadāṅghri-paṅkajaṁviriñca-vairiñcya-surendra-vanditamparāyaṇaṁ kṣemam ihecchatāṁ paraṁna yatra kālaḥ prabhavet paraḥ prabhuḥ +bhavāya nas tvaṁ bhava viśva-bhāvanatvam eva mātātha suhṛt-patiḥ pitātvaṁ sad-gurur naḥ paramaṁ ca daivataṁyasyānuvṛttyā kṛtino babhūvima +aho sanāthā bhavatā sma yad vayaṁtraiviṣṭapānām api dūra-darśanamprema-smita-snigdha-nirīkṣaṇānanaṁpaśyema rūpaṁ tava sarva-saubhagam +yarhy ambujākṣāpasasāra bho bhavānkurūn madhūn vātha suhṛd-didṛkṣayātatrābda-koṭi-pratimaḥ kṣaṇo bhavedraviṁ vinākṣṇor iva nas tavācyuta +kathaṁ vayaṁ nātha ciroṣite tvayiprasanna-dṛṣṭyākhila-tāpa-śoṣaṇamjīvema te sundara-hāsa-śobhitamapaśyamānā vadanaṁ manoharam +madhu-bhoja-daśārhārha-kukurāndhaka-vṛṣṇibhiḥātma-tulya-balair guptāṁnāgair bhogavatīm iva +sarvartu-sarva-vibhava-puṇya-vṛkṣa-latāśramaiḥudyānopavanārāmairvṛta-padmākara-śriyam +gopura-dvāra-mārgeṣukṛta-kautuka-toraṇāmcitra-dhvaja-patākāgrairantaḥ pratihatātapām +sammārjita-mahā-mārga-rathyāpaṇaka-catvarāmsiktāṁ gandha-jalair uptāṁphala-puṣpākṣatāṅkuraiḥ +dvāri dvāri gṛhāṇāṁ cadadhy-akṣata-phalekṣubhiḥalaṅkṛtāṁ pūrṇa-kumbhairbalibhir dhūpa-dīpakaiḥ +niśamya preṣṭham āyāntaṁvasudevo mahā-manāḥakrūraś cograsenaś carāmaś cādbhuta-vikramaḥ +vāraṇendraṁ puraskṛtyabrāhmaṇaiḥ sasumaṅgalaiḥśaṅkha-tūrya-ninādenabrahma-ghoṣeṇa cādṛtāḥpratyujjagmū rathair hṛṣṭāḥpraṇayāgata-sādhvasāḥ +vāramukhyāś ca śataśoyānais tad-darśanotsukāḥlasat-kuṇḍala-nirbhāta-kapola-vadana-śriyaḥ +naṭa-nartaka-gandharvāḥsūta-māgadha-vandinaḥgāyanti cottamaśloka-caritāny adbhutāni ca +bhagavāṁs tatra bandhūnāṁpaurāṇām anuvartināmyathā-vidhy upasaṅgamyasarveṣāṁ mānam ādadhe +prahvābhivādanāśleṣa-kara-sparśa-smitekṣaṇaiḥāśvāsya cāśvapākebhyovaraiś cābhimatair vibhuḥ +svayaṁ ca gurubhir vipraiḥsadāraiḥ sthavirair apiāśīrbhir yujyamāno ’nyairvandibhiś cāviśat puram +rāja-mārgaṁ gate kṛṣṇedvārakāyāḥ kula-striyaḥharmyāṇy āruruhur vipratad-īkṣaṇa-mahotsavāḥ +nityaṁ nirīkṣamāṇānāṁyad api dvārakaukasāmna vitṛpyanti hi dṛśaḥśriyo dhāmāṅgam acyutam +śriyo nivāso yasyoraḥpāna-pātraṁ mukhaṁ dṛśāmbāhavo loka-pālānāṁsāraṅgāṇāṁ padāmbujam +sitātapatra-vyajanair upaskṛtaḥprasūna-varṣair abhivarṣitaḥ pathipiśaṅga-vāsā vana-mālayā babhaughano yathārkoḍupa-cāpa-vaidyutaiḥ +praviṣṭas tu gṛhaṁ pitroḥpariṣvaktaḥ sva-mātṛbhiḥvavande śirasā saptadevakī-pramukhā mudā +tāḥ putram aṅkam āropyasneha-snuta-payodharāḥharṣa-vihvalitātmānaḥsiṣicur netrajair jalaiḥ +athāviśat sva-bhavanaṁsarva-kāmam anuttamamprāsādā yatra patnīnāṁsahasrāṇi ca ṣoḍaśa +patnyaḥ patiṁ proṣya gṛhānupāgataṁvilokya sañjāta-mano-mahotsavāḥuttasthur ārāt sahasāsanāśayātsākaṁ vratair vrīḍita-locanānanāḥ +tam ātmajair dṛṣṭibhir antarātmanāduranta-bhāvāḥ parirebhire patimniruddham apy āsravad ambu netrayorvilajjatīnāṁ bhṛgu-varya vaiklavāt +yadyapy asau pārśva-gato raho-gatastathāpi tasyāṅghri-yugaṁ navaṁ navampade pade kā virameta tat-padāccalāpi yac chrīr na jahāti karhicit +evaṁ nṛpāṇāṁ kṣiti-bhāra-janmanāmakṣauhiṇībhiḥ parivṛtta-tejasāmvidhāya vairaṁ śvasano yathānalaṁmitho vadhenoparato nirāyudhaḥ +sa eṣa nara-loke ’sminnavatīrṇaḥ sva-māyayāreme strī-ratna-kūṭasthobhagavān prākṛto yathā +uddāma-bhāva-piśunāmala-valgu-hāsa-vrīḍāvaloka-nihato madano ’pi yāsāmsammuhya cāpam ajahāt pramadottamās tāyasyendriyaṁ vimathituṁ kuhakair na śekuḥ +tam ayaṁ manyate lokohy asaṅgam api saṅginamātmaupamyena manujaṁvyāpṛṇvānaṁ yato ’budhaḥ +etad īśanam īśasyaprakṛti-stho ’pi tad-guṇaiḥna yujyate sadātma-sthairyathā buddhis tad-āśrayā +taṁ menire ’balā mūḍhāḥstraiṇaṁ cānuvrataṁ rahaḥapramāṇa-vido bharturīśvaraṁ matayo yathā +śaunaka uvācaaśvatthāmnopasṛṣṭenabrahma-śīrṣṇoru-tejasāuttarāyā hato garbhaīśenājīvitaḥ punaḥ +tasya janma mahā-buddheḥkarmāṇi ca mahātmanaḥnidhanaṁ ca yathaivāsītsa pretya gatavān yathā +tad idaṁ śrotum icchāmogadituṁ yadi manyasebrūhi naḥ śraddadhānānāṁyasya jñānam adāc chukaḥ +sūta uvācaapīpalad dharma-rājaḥpitṛvad rañjayan prajāḥniḥspṛhaḥ sarva-kāmebhyaḥkṛṣṇa-pādānusevayā +sampadaḥ kratavo lokāmahiṣī bhrātaro mahījambudvīpādhipatyaṁ cayaśaś ca tri-divaṁ gatam +kiṁ te kāmāḥ sura-spārhāmukunda-manaso dvijāḥadhijahrur mudaṁ rājñaḥkṣudhitasya yathetare +mātur garbha-gato vīraḥsa tadā bhṛgu-nandanadadarśa puruṣaṁ kañciddahyamāno ’stra-tejasā +aṅguṣṭha-mātram amalaṁsphurat-puraṭa-maulinamapīvya-darśanaṁ śyāmaṁtaḍid vāsasam acyutam +śrīmad-dīrgha-catur-bāhuṁtapta-kāñcana-kuṇḍalamkṣatajākṣaṁ gadā-pāṇimātmanaḥ sarvato diśamparibhramantam ulkābhāṁbhrāmayantaṁ gadāṁ muhuḥ +astra-tejaḥ sva-gadayānīhāram iva gopatiḥvidhamantaṁ sannikarṣeparyaikṣata ka ity asau +vidhūya tad ameyātmābhagavān dharma-gub vibhuḥmiṣato daśamāsasyatatraivāntardadhe hariḥ +tataḥ sarva-guṇodarkesānukūla-grahodayejajñe vaṁśa-dharaḥ pāṇḍorbhūyaḥ pāṇḍur ivaujasā +tasya prīta-manā rājāviprair dhaumya-kṛpādibhiḥjātakaṁ kārayām āsavācayitvā ca maṅgalam +hiraṇyaṁ gāṁ mahīṁ grāmānhasty-aśvān nṛpatir varānprādāt svannaṁ ca viprebhyaḥprajā-tīrthe sa tīrthavit +tam ūcur brāhmaṇās tuṣṭārājānaṁ praśrayānvitameṣa hy asmin prajā-tantaupurūṇāṁ pauravarṣabha +daivenāpratighātenaśukle saṁsthām upeyuṣirāto vo ’nugrahārthāyaviṣṇunā prabhaviṣṇunā +tasmān nāmnā viṣṇu-rātaiti loke bhaviṣyatina sandeho mahā-bhāgamahā-bhāgavato mahān +śrī-rājovācaapy eṣa vaṁśyān rājarṣīnpuṇya-ślokān mahātmanaḥanuvartitā svid yaśasāsādhu-vādena sattamāḥ +brāhmaṇā ūcuḥpārtha prajāvitā sākṣādikṣvākur iva mānavaḥbrahmaṇyaḥ satya-sandhaś carāmo dāśarathir yathā +eṣa dātā śaraṇyaś cayathā hy auśīnaraḥ śibiḥyaśo vitanitā svānāṁdauṣyantir iva yajvanām +dhanvinām agraṇīr eṣatulyaś cārjunayor dvayoḥhutāśa iva durdharṣaḥsamudra iva dustaraḥ +mṛgendra iva vikrāntoniṣevyo himavān ivatitikṣur vasudhevāsausahiṣṇuḥ pitarāv iva +pitāmaha-samaḥ sāmyeprasāde giriśopamaḥāśrayaḥ sarva-bhūtānāṁyathā devo ramāśrayaḥ +sarva-sad-guṇa-māhātmyeeṣa kṛṣṇam anuvrataḥrantideva ivodāroyayātir iva dhārmikaḥ +dhṛtyā bali-samaḥ kṛṣṇeprahrāda iva sad-grahaḥāhartaiṣo ’śvamedhānāṁvṛddhānāṁ paryupāsakaḥ +rājarṣīṇāṁ janayitāśāstā cotpatha-gāmināmnigrahītā kaler eṣabhuvo dharmasya kāraṇāt +takṣakād ātmano mṛtyuṁdvija-putropasarjitātprapatsyata upaśrutyamukta-saṅgaḥ padaṁ hareḥ +jijñāsitātma-yāthārthyomuner vyāsa-sutād asauhitvedaṁ nṛpa gaṅgāyāṁyāsyaty addhākutobhayam +iti rājña upādiśyaviprā jātaka-kovidāḥlabdhāpacitayaḥ sarvepratijagmuḥ svakān gṛhān +sa eṣa loke vikhyātaḥparīkṣid iti yat prabhuḥpūrvaṁ dṛṣṭam anudhyāyanparīkṣeta nareṣv iha +sa rāja-putro vavṛdheāśu śukla ivoḍupaḥāpūryamāṇaḥ pitṛbhiḥkāṣṭhābhir iva so ’nvaham +yakṣyamāṇo ’śvamedhenajñāti-droha-jihāsayārājā labdha-dhano dadhyaunānyatra kara-daṇḍayoḥ +tad abhipretam ālakṣyabhrātaro ’cyuta-coditāḥdhanaṁ prahīṇam ājahrurudīcyāṁ diśi bhūriśaḥ +tena sambhṛta-sambhārodharma-putro yudhiṣṭhiraḥvājimedhais tribhir bhītoyajñaiḥ samayajad dharim +āhūto bhagavān rājñāyājayitvā dvijair nṛpamuvāsa katicin māsānsuhṛdāṁ priya-kāmyayā +tato rājñābhyanujñātaḥkṛṣṇayā saha-bandhubhiḥyayau dvāravatīṁ brahmansārjuno yadubhir vṛtaḥ +sūta uvācaviduras tīrtha-yātrāyāṁmaitreyād ātmano gatimjñātvāgād dhāstinapuraṁtayāvāpta-vivitsitaḥ +yāvataḥ kṛtavān praśnānkṣattā kauṣāravāgrataḥjātaika-bhaktir govindetebhyaś copararāma ha +taṁ bandhum āgataṁ dṛṣṭvādharma-putraḥ sahānujaḥdhṛtarāṣṭro yuyutsuś casūtaḥ śāradvataḥ pṛthā +pratyujjagmuḥ praharṣeṇaprāṇaṁ tanva ivāgatamabhisaṅgamya vidhivatpariṣvaṅgābhivādanaiḥ +mumucuḥ prema-bāṣpaughaṁvirahautkaṇṭhya-kātarāḥrājā tam arhayāṁ cakrekṛtāsana-parigraham +taṁ bhuktavantaṁ viśrāntamāsīnaṁ sukham āsanepraśrayāvanato rājāprāha teṣāṁ ca śṛṇvatām +yudhiṣṭhira uvācaapi smaratha no yuṣmat-pakṣa-cchāyā-samedhitānvipad-gaṇād viṣāgnyādermocitā yat samātṛkāḥ +kayā vṛttyā vartitaṁ vaścaradbhiḥ kṣiti-maṇḍalamtīrthāni kṣetra-mukhyānisevitānīha bhūtale +bhavad-vidhā bhāgavatāstīrtha-bhūtāḥ svayaṁ vibhotīrthī-kurvanti tīrthānisvāntaḥ-sthena gadābhṛtā +api naḥ suhṛdas tātabāndhavāḥ kṛṣṇa-devatāḥdṛṣṭāḥ śrutā vā yadavaḥsva-puryāṁ sukham āsate +ity ukto dharma-rājenasarvaṁ tat samavarṇayatyathānubhūtaṁ kramaśovinā yadu-kula-kṣayam +nanv apriyaṁ durviṣahaṁnṛṇāṁ svayam upasthitamnāvedayat sakaruṇoduḥkhitān draṣṭum akṣamaḥ +kañcit kālam athāvātsītsat-kṛto devavat sukhambhrātur jyeṣṭhasya śreyas-kṛtsarveṣāṁ sukham āvahan +abibhrad aryamā daṇḍaṁyathāvad agha-kāriṣuyāvad dadhāra śūdratvaṁśāpād varṣa-śataṁ yamaḥ +yudhiṣṭhiro labdha-rājyodṛṣṭvā pautraṁ kulan-dharambhrātṛbhir loka-pālābhairmumude parayā śriyā +evaṁ gṛheṣu saktānāṁpramattānāṁ tad-īhayāatyakrāmad avijñātaḥkālaḥ parama-dustaraḥ +viduras tad abhipretyadhṛtarāṣṭram abhāṣatarājan nirgamyatāṁ śīghraṁpaśyedaṁ bhayam āgatam +pratikriyā na yasyehakutaścit karhicit prabhosa eṣa bhagavān kālaḥsarveṣāṁ naḥ samāgataḥ +yena caivābhipanno ’yaṁprāṇaiḥ priyatamair apijanaḥ sadyo viyujyetakim utānyair dhanādibhiḥ +pitṛ-bhrātṛ-suhṛt-putrāhatās te vigataṁ vayamātmā ca jarayā grastaḥpara-geham upāsase +andhaḥ puraiva vadhiromanda-prajñāś ca sāmprataṁviśīrṇa-danto mandāgniḥsarāgaḥ kapham udvahan +aho mahīyasī jantorjīvitāśā yathā bhavānbhīmāpavarjitaṁ piṇḍamādatte gṛha-pālavat +agnir nisṛṣṭo dattaś cagaro dārāś ca dūṣitāḥhṛtaṁ kṣetraṁ dhanaṁ yeṣāṁtad-dattair asubhiḥ kiyat +tasyāpi tava deho ’yaṁkṛpaṇasya jijīviṣoḥparaity anicchato jīrṇojarayā vāsasī iva +gata-svārtham imaṁ dehaṁvirakto mukta-bandhanaḥavijñāta-gatir jahyātsa vai dhīra udāhṛtaḥ +yaḥ svakāt parato vehajāta-nirveda ātmavānhṛdi kṛtvā hariṁ gehātpravrajet sa narottamaḥ +athodīcīṁ diśaṁ yātusvair ajñāta-gatir bhavānito ’rvāk prāyaśaḥ kālaḥpuṁsāṁ guṇa-vikarṣaṇaḥ +evaṁ rājā vidureṇānujenaprajñā-cakṣur bodhita ājamīḍhaḥchittvā sveṣu sneha-pāśān draḍhimnoniścakrāma bhrātṛ-sandarśitādhvā +patiṁ prayāntaṁ subalasya putrīpati-vratā cānujagāma sādhvīhimālayaṁ nyasta-daṇḍa-praharṣaṁmanasvinām iva sat samprahāraḥ +ajāta-śatruḥ kṛta-maitro hutāgnirviprān natvā tila-go-bhūmi-rukmaiḥgṛhaṁ praviṣṭo guru-vandanāyana cāpaśyat pitarau saubalīṁ ca +tatra sañjayam āsīnaṁpapracchodvigna-mānasaḥgāvalgaṇe kva nas tātovṛddho hīnaś ca netrayoḥ +ambā ca hata-putrārtāpitṛvyaḥ kva gataḥ suhṛtapi mayy akṛta-prajñehata-bandhuḥ sa bhāryayāāśaṁsamānaḥ śamalaṁgaṅgāyāṁ duḥkhito ’patat +pitary uparate pāṇḍausarvān naḥ suhṛdaḥ śiśūnarakṣatāṁ vyasanataḥpitṛvyau kva gatāv itaḥ +sūta uvācakṛpayā sneha-vaiklavyātsūto viraha-karśitaḥātmeśvaram acakṣāṇona pratyāhātipīḍitaḥ +vimṛjyāśrūṇi pāṇibhyāṁviṣṭabhyātmānam ātmanāajāta-śatruṁ pratyūceprabhoḥ pādāv anusmaran +sañjaya uvācanāhaṁ veda vyavasitaṁpitror vaḥ kula-nandanagāndhāryā vā mahā-bāhomuṣito ’smi mahātmabhiḥ +athājagāma bhagavānnāradaḥ saha-tumburuḥpratyutthāyābhivādyāhasānujo ’bhyarcayan munim +yudhiṣṭhira uvācanāhaṁ veda gatiṁ pitrorbhagavan kva gatāv itaḥambā vā hata-putrārtākva gatā ca tapasvinī +karṇadhāra ivāpārebhagavān pāra-darśakaḥathābabhāṣe bhagavānnārado muni-sattamaḥ +nārada uvācamā kañcana śuco rājanyad īśvara-vaśaṁ jagatlokāḥ sapālā yasyemevahanti balim īśituḥsa saṁyunakti bhūtānisa eva viyunakti ca +yathā gāvo nasi protāstantyāṁ baddhāś ca dāmabhiḥvāk-tantyāṁ nāmabhir baddhāvahanti balim īśituḥ +yathā krīḍopaskarāṇāṁsaṁyoga-vigamāv ihaicchayā krīḍituḥ syātāṁtathaiveśecchayā nṛṇām +yan manyase dhruvaṁ lokamadhruvaṁ vā na cobhayamsarvathā na hi śocyās tesnehād anyatra mohajāt +tasmāj jahy aṅga vaiklavyamajñāna-kṛtam ātmanaḥkathaṁ tv anāthāḥ kṛpaṇāvarteraṁs te ca māṁ vinā +kāla-karma-guṇādhīnodeho ’yaṁ pāñca-bhautikaḥkatham anyāṁs tu gopāyetsarpa-grasto yathā param +ahastāni sahastānāmapadāni catuṣ-padāmphalgūni tatra mahatāṁjīvo jīvasya jīvanam +tad idaṁ bhagavān rājanneka ātmātmanāṁ sva-dṛkantaro ’nantaro bhātipaśya taṁ māyayorudhā +so ’yam adya mahārājabhagavān bhūta-bhāvanaḥkāla-rūpo ’vatīrṇo ’syāmabhāvāya sura-dviṣām +niṣpāditaṁ deva-kṛtyamavaśeṣaṁ pratīkṣatetāvad yūyam avekṣadhvaṁbhaved yāvad iheśvaraḥ +dhṛtarāṣṭraḥ saha bhrātrāgāndhāryā ca sva-bhāryayādakṣiṇena himavataṛṣīṇām āśramaṁ gataḥ +srotobhiḥ saptabhir yā vaisvardhunī saptadhā vyadhātsaptānāṁ prītaye nānāsapta-srotaḥ pracakṣate +snātvānusavanaṁ tasminhutvā cāgnīn yathā-vidhiab-bhakṣa upaśāntātmāsa āste vigataiṣaṇaḥ +jitāsano jita-śvāsaḥpratyāhṛta-ṣaḍ-indriyaḥhari-bhāvanayā dhvasta-rajaḥ-sattva-tamo-malaḥ +vijñānātmani saṁyojyakṣetrajñe pravilāpya tambrahmaṇy ātmānam ādhāreghaṭāmbaram ivāmbare +dhvasta-māyā-guṇodarkoniruddha-karaṇāśayaḥnivartitākhilāhāraāste sthāṇur ivācalaḥtasyāntarāyo maivābhūḥsannyastākhila-karmaṇaḥ +sa vā adyatanād rājanparataḥ pañcame ’hanikalevaraṁ hāsyati svaṁtac ca bhasmī-bhaviṣyati +dahyamāne ’gnibhir dehepatyuḥ patnī sahoṭajebahiḥ sthitā patiṁ sādhvītam agnim anu vekṣyati +viduras tu tad āścaryaṁniśāmya kuru-nandanaharṣa-śoka-yutas tasmādgantā tīrtha-niṣevakaḥ +ity uktvāthāruhat svargaṁnāradaḥ saha-tumburuḥyudhiṣṭhiro vacas tasyahṛdi kṛtvājahāc chucaḥ +sūta uvācasamprasthite dvārakāyāṁjiṣṇau bandhu-didṛkṣayājñātuṁ ca puṇya-ślokasyakṛṣṇasya ca viceṣṭitam +vyatītāḥ katicin māsāstadā nāyāt tato ’rjunaḥdadarśa ghora-rūpāṇinimittāni kurūdvahaḥ +kālasya ca gatiṁ raudrāṁviparyastartu-dharmiṇaḥpāpīyasīṁ nṛṇāṁ vārtāṁkrodha-lobhānṛtātmanām +jihma-prāyaṁ vyavahṛtaṁśāṭhya-miśraṁ ca sauhṛdampitṛ-mātṛ-suhṛd-bhrātṛ-dam-patīnāṁ ca kalkanam +nimittāny atyariṣṭānikāle tv anugate nṛṇāmlobhādy-adharma-prakṛtiṁdṛṣṭvovācānujaṁ nṛpaḥ +yudhiṣṭhira uvācasampreṣito dvārakāyāṁjiṣṇur bandhu-didṛkṣayājñātuṁ ca puṇya-ślokasyakṛṣṇasya ca viceṣṭitam +gatāḥ saptādhunā māsābhīmasena tavānujaḥnāyāti kasya vā hetornāhaṁ vededam añjasā +api devarṣiṇādiṣṭaḥsa kālo ’yam upasthita��yadātmano ’ṅgam ākrīḍaṁbhagavān utsisṛkṣati +yasmān naḥ sampado rājyaṁdārāḥ prāṇāḥ kulaṁ prajāḥāsan sapatna-vijayolokāś ca yad-anugrahāt +paśyotpātān nara-vyāghradivyān bhaumān sadaihikāndāruṇān śaṁsato ’dūrādbhayaṁ no buddhi-mohanam +ūrv-akṣi-bāhavo mahyaṁsphuranty aṅga punaḥ punaḥvepathuś cāpi hṛdayeārād dāsyanti vipriyam +śivaiṣodyantam ādityamabhirauty analānanāmām aṅga sārameyo ’yamabhirebhaty abhīruvat +śastāḥ kurvanti māṁ savyaṁdakṣiṇaṁ paśavo ’parevāhāṁś ca puruṣa-vyāghralakṣaye rudato mama +mṛtyu-dūtaḥ kapoto ’yamulūkaḥ kampayan manaḥpratyulūkaś ca kuhvānairviśvaṁ vai śūnyam icchataḥ +dhūmrā diśaḥ paridhayaḥkampate bhūḥ sahādribhiḥnirghātaś ca mahāṁs tātasākaṁ ca stanayitnubhiḥ +vāyur vāti khara-sparśorajasā visṛjaṁs tamaḥasṛg varṣanti jaladābībhatsam iva sarvataḥ +sūryaṁ hata-prabhaṁ paśyagraha-mardaṁ mitho divisasaṅkulair bhūta-gaṇairjvalite iva rodasī +nadyo nadāś ca kṣubhitāḥsarāṁsi ca manāṁsi cana jvalaty agnir ājyenakālo ’yaṁ kiṁ vidhāsyati +na pibanti stanaṁ vatsāna duhyanti ca mātaraḥrudanty aśru-mukhā gāvona hṛṣyanty ṛṣabhā vraje +daivatāni rudantīvasvidyanti hy uccalanti caime jana-padā grāmāḥpurodyānākarāśramāḥbhraṣṭa-śriyo nirānandāḥkim aghaṁ darśayanti naḥ +manya etair mahotpātairnūnaṁ bhagavataḥ padaiḥananya-puruṣa-śrībhirhīnā bhūr hata-saubhagā +iti cintayatas tasyadṛṣṭāriṣṭena cetasārājñaḥ pratyāgamad brahmanyadu-puryāḥ kapi-dhvajaḥ +taṁ pādayor nipatitamayathā-pūrvam āturamadho-vadanam ab-bindūnsṛjantaṁ nayanābjayoḥ +vilokyodvigna-hṛdayovicchāyam anujaṁ nṛpaḥpṛcchati sma suhṛn madhyesaṁsmaran nāraderitam +yudhiṣṭhira uvācakaccid ānarta-puryāṁ naḥsva-janāḥ sukham āsatemadhu-bhoja-daśārhārha-sātvatāndhaka-vṛṣṇayaḥ +śūro mātāmahaḥ kaccitsvasty āste vātha māriṣaḥmātulaḥ sānujaḥ kaccitkuśaly ānakadundubhiḥ +sapta sva-sāras tat-patnyomātulānyaḥ sahātmajāḥāsate sasnuṣāḥ kṣemaṁdevakī-pramukhāḥ svayam +kaccid rājāhuko jīvatyasat-putro ’sya cānujaḥhṛdīkaḥ sasuto ’krūrojayanta-gada-sāraṇāḥ +pradyumnaḥ sarva-vṛṣṇīnāṁsukham āste mahā-rathaḥgambhīra-rayo ’niruddhovardhate bhagavān uta +suṣeṇaś cārudeṣṇaś casāmbo jāmbavatī-sutaḥanye ca kārṣṇi-pravarāḥsaputrā ṛṣabhādayaḥ +tathaivānucarāḥ śaureḥśrutadevoddhavādayaḥsunanda-nanda-śīrṣaṇyāye cānye sātvatarṣabhāḥ +bhagavān api govindobrahmaṇyo bhakta-vatsalaḥkaccit pure sudharmāyāṁsukham āste suhṛd-vṛtaḥ +maṅgalāya ca lokānāṁkṣemāya ca bhavāya caāste yadu-kulāmbhodhāvādyo ’nanta-sakhaḥ pumān +yat-pāda-śuśrūṣaṇa-mukhya-karmaṇāsatyādayo dvy-aṣṭa-sahasra-yoṣitaḥnirjitya saṅkhye tri-daśāṁs tad-āśiṣoharanti vajrāyudha-vallabhocitāḥ +yad bāhu-daṇḍābhyudayānujīvinoyadu-pravīrā hy akutobhayā muhuḥadhikramanty aṅghribhir āhṛtāṁ balātsabhāṁ sudharmāṁ sura-sattamocitām +kaccit te ’nāmayaṁ tātabhraṣṭa-tejā vibhāsi mealabdha-māno ’vajñātaḥkiṁ vā tāta ciroṣitaḥ +kaccin nābhihato ’bhāvaiḥśabdādibhir amaṅgalaiḥna dattam uktam arthibhyaāśayā yat pratiśrutam +kaccit tvaṁ brāhmaṇaṁ bālaṁgāṁ vṛddhaṁ rogiṇaṁ striyamśaraṇopasṛtaṁ sattvaṁnātyākṣīḥ śaraṇa-pradaḥ +kaccit tvaṁ nāgamo ’gamyāṁgamyāṁ vāsat-kṛtāṁ striyamparājito vātha bhavānnottamair nāsamaiḥ pathi +api svit parya-bhuṅkthās tvaṁsambhojyān vṛddha-bālakānjugupsitaṁ karma kiñcitkṛtavān na yad akṣamam +kaccit preṣṭhatamenāthahṛdayenātma-bandhunāśūnyo ’smi rahito nityaṁmanyase te ’nyathā na ruk +sūta uvācaevaṁ kṛṣṇa-sakhaḥ kṛṣṇobhrātrā rājñā vikalpitaḥnānā-śaṅkāspadaṁ rūpaṁkṛṣṇa-viśleṣa-karśitaḥ +śokena śuṣyad-vadana-hṛt-sarojo hata-prabhaḥvibhuṁ tam evānusmarannāśaknot pratibhāṣitum +kṛcchreṇa saṁstabhya śucaḥpāṇināmṛjya netrayoḥparokṣeṇa samunnaddha-praṇayautkaṇṭhya-kātaraḥ +sakhyaṁ maitrīṁ sauhṛdaṁ casārathyādiṣu saṁsmarannṛpam agrajam ity āhabāṣpa-gadgadayā girā +arjuna uvācavañcito ’haṁ mahā-rājahariṇā bandhu-rūpiṇāyena me ’pahṛtaṁ tejodeva-vismāpanaṁ mahat +yasya kṣaṇa-viyogenaloko hy apriya-darśanaḥukthena rahito hy eṣamṛtakaḥ procyate yathā +yat-saṁśrayād drupada-geham upāgatānāṁrājñāṁ svayaṁvara-mukhe smara-durmadānāmtejo hṛtaṁ khalu mayābhihataś ca matsyaḥsajjīkṛtena dhanuṣādhigatā ca kṛṣṇā +yat-sannidhāv aham u khāṇḍavam agnaye ’dāmindraṁ ca sāmara-gaṇaṁ tarasā vijityalabdhā sabhā maya-kṛtādbhuta-śilpa-māyādigbhyo ’haran nṛpatayo balim adhvare te +yat-tejasā nṛpa-śiro-’ṅghrim ahan makhārthamāryo ’nujas tava gajāyuta-sattva-vīryaḥtenāhṛtāḥ pramatha-nātha-makhāya bhūpāyan-mocitās tad-anayan balim adhvare te +patnyās tavādhimakha-kḷpta-mahābhiṣeka-ślāghiṣṭha-cāru-kabaraṁ kitavaiḥ sabhāyāmspṛṣṭaṁ vikīrya padayoḥ patitāśru-mukhyāyas tat-striyo ’kṛta-hateśa-vimukta-keśāḥ +yo no jugopa vana etya duranta-kṛcchrāddurvāsaso ’ri-racitād ayutāgra-bhug yaḥśākānna-śiṣṭam upayujya yatas tri-lokīṁtṛptām amaṁsta salile vinimagna-saṅghaḥ +yat-tejasātha bhagavān yudhi śūla-pāṇirvismāpitaḥ sagirijo ’stram adān nijaṁ meanye ’pi cāham amunaiva kalevareṇaprāpto mahendra-bhavane mahad-āsanārdham +tatraiva me viharato bhuja-daṇḍa-yugmaṁgāṇḍīva-lakṣaṇam arāti-vadhāya devāḥsendrāḥ śritā yad-anubhāvitam ājamīḍhatenāham adya muṣitaḥ puruṣeṇa bhūmnā +yad-bāndhavaḥ kuru-balābdhim ananta-pārameko rathena tatare ’ham atīrya-sattvampratyāhṛtaṁ bahu dhanaṁ ca mayā pareṣāṁtejās-padaṁ maṇimayaṁ ca hṛtaṁ śirobhyaḥ +yo bhīṣma-karṇa-guru-śalya-camūṣv adabhra-rājanya-varya-ratha-maṇḍala-maṇḍitāsuagrecaro mama vibho ratha-yūthapānāmāyur manāṁsi ca dṛśā saha oja ārcchat +yad-doḥṣu mā praṇihitaṁ guru-bhīṣma-karṇa-naptṛ-trigarta-śalya-saindhava-bāhlikādyaiḥastrāṇy amogha-mahimāni nirūpitāninopaspṛśur nṛhari-dāsam ivāsurāṇi +sautye vṛtaḥ kumatinātmada īśvaro meyat-pāda-padmam abhavāya bhajanti bhavyāḥmāṁ śrānta-vāham arayo rathino bhuvi-ṣṭhaṁna prāharan yad-anubhāva-nirasta-cittāḥ +narmāṇy udāra-rucira-smita-śobhitānihe pārtha he ’rjuna sakhe kuru-nandanetisañjalpitāni nara-deva hṛdi-spṛśānismartur luṭhanti hṛdayaṁ mama mādhavasya +śayyāsanāṭana-vikatthana-bhojanādiṣvaikyād vayasya ṛtavān iti vipralabdhaḥsakhyuḥ sakheva pitṛvat tanayasya sarvaṁsehe mahān mahitayā kumater aghaṁ me +so ’haṁ nṛpendra rahitaḥ puruṣottamenasakhyā priyeṇa suhṛdā hṛdayena śūnyaḥadhvany urukrama-parigraham aṅga rakṣangopair asadbhir abaleva vinirjito ’smi +tad vai dhanus ta iṣavaḥ sa ratho hayās teso ’haṁ rathī nṛpatayo yata ānamantisarvaṁ kṣaṇena tad abhūd asad īśa-riktaṁbhasman hutaṁ kuhaka-rāddham ivoptam ūṣyām +rājaṁs tvayānupṛṣṭānāṁsuhṛdāṁ naḥ suhṛt-purevipra-śāpa-vimūḍhānāṁnighnatāṁ muṣṭibhir mithaḥ +prāyeṇaitad bhagavataīśvarasya viceṣṭitammitho nighnanti bhūtānibhāvayanti ca yan mithaḥ +jalaukasāṁ jale yadvanmahānto ’danty aṇīyasaḥdurbalān balino rājanmahānto balino mithaḥ +deśa-kālārtha-yuktānihṛt-tāpopaśamāni caharanti smarataś cittaṁgovindābhihitāni me +sūta uvācaevaṁ cintayato jiṣṇoḥkṛṣṇa-pāda-saroruhamsauhārdenātigāḍhenaśāntāsīd vimalā matiḥ +vāsudevāṅghry-anudhyāna-paribṛṁhita-raṁhasābhaktyā nirmathitāśeṣa-kaṣāya-dhiṣaṇo ’rjunaḥ +gītaṁ bhagavatā jñānaṁyat tat saṅgrāma-mūrdhanikāla-karma-tamo-ruddhaṁpunar adhyagamat prabhuḥ +viśoko brahma-sampattyāsañchinna-dvaita-saṁśayaḥlīna-prakṛti-nairguṇyādaliṅgatvād asambhavaḥ +niśamya bhagavan-mārgaṁsaṁsthāṁ yadu-kulasya casvaḥ-pathāya matiṁ cakrenibhṛtātmā yudhiṣṭhiraḥ +pṛthāpy anuśrutya dhanañjayoditaṁnāśaṁ yadūnāṁ bhagavad-gatiṁ ca tāmekānta-bhaktyā bhagavaty adhokṣajeniveśitātmopararāma saṁsṛteḥ +yayāharad bhuvo bhāraṁtāṁ tanuṁ vijahāv ajaḥkaṇṭakaṁ kaṇṭakenevadvayaṁ cāpīśituḥ samam +yathā matsyādi-rūpāṇidhatte jahyād yathā naṭaḥbhū-bhāraḥ kṣapito yenajahau tac ca kalevaram +yadā mukundo bhagavān imāṁ mahīṁjahau sva-tanvā śravaṇīya-sat-kathaḥtadāhar evāpratibuddha-cetasāmabhadra-hetuḥ kalir anvavartata +yudhiṣṭhiras tat parisarpaṇaṁ budhaḥpure ca rāṣṭre ca gṛhe tathātmanivibhāvya lobhānṛta-jihma-hiṁsanādy-adharma-cakraṁ gamanāya paryadhāt +sva-rāṭ pautraṁ vinayinamātmanaḥ susamaṁ guṇaiḥtoya-nīvyāḥ patiṁ bhūmerabhyaṣiñcad gajāhvaye +mathurāyāṁ tathā vajraṁśūrasena-patiṁ tataḥprājāpatyāṁ nirūpyeṣṭimagnīn apibad īśvaraḥ +visṛjya tatra tat sarvaṁdukūla-valayādikamnirmamo nirahaṅkāraḥsañchinnāśeṣa-bandhanaḥ +vācaṁ juhāva manasitat prāṇa itare ca tammṛtyāv apānaṁ sotsargaṁtaṁ pañcatve hy ajohavīt +tritve hutvā ca pañcatvaṁtac caikatve ’juhon muniḥsarvam ātmany ajuhavīdbrahmaṇy ātmānam avyaye +cīra-vāsā nirāhārobaddha-vāṅ mukta-mūrdhajaḥdarśayann ātmano rūpaṁjaḍonmatta-piśācavatanavekṣamāṇo niragādaśṛṇvan badhiro yathā +udīcīṁ praviveśāśāṁgata-pūrvāṁ mahātmabhiḥhṛdi brahma paraṁ dhyāyannāvarteta yato gataḥ +sarve tam anunirjagmurbhrātaraḥ kṛta-niścayā���kalinādharma-mitreṇadṛṣṭvā spṛṣṭāḥ prajā bhuvi +te sādhu-kṛta-sarvārthājñātvātyantikam ātmanaḥmanasā dhārayām āsurvaikuṇṭha-caraṇāmbujam +tad-dhyānodriktayā bhaktyāviśuddha-dhiṣaṇāḥ paretasmin nārāyaṇa-padeekānta-matayo gatim +viduro ’pi parityajyaprabhāse deham ātmanaḥkṛṣṇāveśena tac-cittaḥpitṛbhiḥ sva-kṣayaṁ yayau +draupadī ca tadājñāyapatīnām anapekṣatāmvāsudeve bhagavatihy ekānta-matir āpa tam +yaḥ śraddhayaitad bhagavat-priyāṇāṁpāṇḍoḥ sutānām iti samprayāṇamśṛṇoty alaṁ svastyayanaṁ pavitraṁlabdhvā harau bhaktim upaiti siddhim +sūta uvācatataḥ parīkṣid dvija-varya-śikṣayāmahīṁ mahā-bhāgavataḥ śaśāsa hayathā hi sūtyām abhijāta-kovidāḥsamādiśan vipra mahad-guṇas tathā +sa uttarasya tanayāmupayema irāvatīmjanamejayādīṁś caturastasyām utpādayat sutān +ājahārāśva-medhāṁs trīngaṅgāyāṁ bhūri-dakṣiṇānśāradvataṁ guruṁ kṛtvādevā yatrākṣi-gocarāḥ +nijagrāhaujasā vīraḥkaliṁ digvijaye kvacitnṛpa-liṅga-dharaṁ śūdraṁghnantaṁ go-mithunaṁ padā +śaunaka uvācakasya hetor nijagrāhakaliṁ digvijaye nṛpaḥnṛdeva-cihna-dhṛk śūdra-ko ’sau gāṁ yaḥ padāhanattat kathyatāṁ mahā-bhāgayadi kṛṣṇa-kathāśrayam +athavāsya padāmbhoja-makaranda-lihāṁ satāmkim anyair asad-ālāpairāyuṣo yad asad-vyayaḥ +kṣudrāyuṣāṁ nṛṇām aṅgamartyānām ṛtam icchatāmihopahūto bhagavānmṛtyuḥ śāmitra-karmaṇi +na kaścin mriyate tāvadyāvad āsta ihāntakaḥetad-arthaṁ hi bhagavānāhūtaḥ paramarṣibhiḥaho nṛ-loke pīyetahari-līlāmṛtaṁ vacaḥ +mandasya manda-prajñasyavayo mandāyuṣaś ca vainidrayā hriyate naktaṁdivā ca vyartha-karmabhiḥ +sūta uvācayadā parīkṣit kuru-jāṅgale ’vasatkaliṁ praviṣṭaṁ nija-cakravartiteniśamya vārtām anatipriyāṁ tataḥśarāsanaṁ saṁyuga-śauṇḍir ādade +svalaṅkṛtaṁ śyāma-turaṅga-yojitaṁrathaṁ mṛgendra-dhvajam āśritaḥ purātvṛto rathāśva-dvipapatti-yuktayāsva-senayā digvijayāya nirgataḥ +bhadrāśvaṁ ketumālaṁ cabhārataṁ cottarān kurūnkimpuruṣādīni varṣāṇivijitya jagṛhe balim +tatra tatropaśṛṇvānaḥsva-pūrveṣāṁ mahātmanāmpragīyamāṇaṁ ca yaśaḥkṛṣṇa-māhātmya-sūcakam +sārathya-pāraṣada-sevana-sakhya-dautya-vīrāsanānugamana-stavana-praṇāmānsnigdheṣu pāṇḍuṣu jagat-praṇatiṁ ca viṣṇorbhaktiṁ karoti nṛ-patiś caraṇāravinde +tasyaivaṁ vartamānasyapūrveṣāṁ vṛttim anvahamnātidūre kilāścaryaṁyad āsīt tan nibodha me +dharmaḥ padaikena caranvicchāyām upalabhya gāmpṛcchati smāśru-vadanāṁvivatsām iva mātaram +dharma uvācakaccid bhadre ’nāmayam ātmanas tevicchāyāsi mlāyateṣan mukhenaālakṣaye bhavatīm antarādhiṁdūre bandhuṁ śocasi kañcanāmba +pādair nyūnaṁ śocasi maika-pādamātmānaṁ vā vṛṣalair bhokṣyamāṇamāho surādīn hṛta-yajña-bhāgānprajā uta svin maghavaty avarṣati +arakṣyamāṇāḥ striya urvi bālānśocasy atho puruṣādair ivārtānvācaṁ devīṁ brahma-kule kukarmaṇyabrahmaṇye rāja-kule kulāgryān +kiṁ kṣatra-bandhūn kalinopasṛṣṭānrāṣṭrāṇi vā tair avaropitāniitas tato vāśana-pāna-vāsaḥ-snāna-vyavāyonmukha-jīva-lokam +yadvāmba te bhūri-bharāvatāra-kṛtāvatārasya harer dharitriantarhitasya smaratī visṛṣṭākarmāṇi nirvāṇa-vilambitāni +idaṁ mamācakṣva tavādhi-mūlaṁvasundhare yena vikarśitāsikālena vā te balināṁ balīyasāsurārcitaṁ kiṁ hṛtam amba saubhagam +dharaṇy uvācabhavān hi veda tat sarvaṁyan māṁ dharmānupṛcchasicaturbhir vartase yenapādair loka-sukhāvahaiḥ +satyaṁ śaucaṁ dayā kṣāntistyāgaḥ santoṣa ārjavamśamo damas tapaḥ sāmyaṁtitikṣoparatiḥ śrutam +ātmānaṁ cānuśocāmibhavantaṁ cāmarottamamdevān pitṝn ṛṣīn sādhūnsarvān varṇāṁs tathāśramān +brahmādayo bahu-tithaṁ yad-apāṅga-mokṣa-kāmās tapaḥ samacaran bhagavat-prapannāḥsā śrīḥ sva-vāsam aravinda-vanaṁ vihāyayat-pāda-saubhagam alaṁ bhajate ’nuraktā +yo vai mamātibharam āsura-vaṁśa-rājñāmakṣauhiṇī-śatam apānudad ātma-tantraḥtvāṁ duḥstham ūna-padam ātmani pauruṣeṇasampādayan yaduṣu ramyam abibhrad aṅgam +kā vā saheta virahaṁ puruṣottamasyapremāvaloka-rucira-smita-valgu-jalpaiḥsthairyaṁ samānam aharan madhu-māninīnāṁromotsavo mama yad-aṅghri-viṭaṅkitāyāḥ +tayor evaṁ kathayatoḥpṛthivī-dharmayos tadāparīkṣin nāma rājarṣiḥprāptaḥ prācīṁ sarasvatīm +sūta uvācatatra go-mithunaṁ rājāhanyamānam anāthavatdaṇḍa-hastaṁ ca vṛṣalaṁdadṛśe nṛpa-lāñchanam +vṛṣaṁ mṛṇāla-dhavalaṁmehantam iva bibhyatamvepamānaṁ padaikenasīdantaṁ śūdra-tāḍitam +gāṁ ca dharma-dughāṁ dīnāṁbhṛśaṁ śūdra-padāhatāmvivatsām āśru-vadanāṁkṣāmāṁ yavasam icchatīm +papraccha ratham ārūḍhaḥkārtasvara-paricchadammegha-gambhīrayā vācāsamāropita-kārmukaḥ +kas tvaṁ mac-charaṇe lokebalād dhaṁsy abalān balīnara-devo ’si veṣeṇanaṭavat karmaṇā ’dvijaḥ +yas tvaṁ kṛṣṇe gate dūraṁsaha-gāṇḍīva-dhanvanāśocyo ’sy aśocyān rahasipraharan vadham arhasi +tvaṁ vā mṛṇāla-dhavalaḥpādair nyūnaḥ padā caranvṛṣa-rūpeṇa kiṁ kaściddevo naḥ parikhedayan +na jātu kauravendrāṇāṁdordaṇḍa-parirambhitebhū-tale ’nupatanty asminvinā te prāṇināṁ śucaḥ +mā saurabheyātra śucovyetu te vṛṣalād bhayammā rodīr amba bhadraṁ tekhalānāṁ mayi śāstari +yasya rāṣṭre prajāḥ sarvāstrasyante sādhvy asādhubhiḥtasya mattasya naśyantikīrtir āyur bhago gatiḥ +ko ’vṛścat tava pādāṁs trīnsaurabheya catuṣ-padamā bhūvaṁs tvādṛśā rāṣṭrerājñāṁ kṛṣṇānuvartinām +ākhyāhi vṛṣa bhadraṁ vaḥsādhūnām akṛtāgasāmātma-vairūpya-kartāraṁpārthānāṁ kīrti-dūṣaṇam +jane ’nāgasy aghaṁ yuñjansarvato ’sya ca mad-bhayamsādhūnāṁ bhadram eva syādasādhu-damane kṛte +anāgaḥsv iha bhūteṣuya āgas-kṛn niraṅkuśaḥāhartāsmi bhujaṁ sākṣādamartyasyāpi sāṅgadam +rājño hi paramo dharmaḥsva-dharma-sthānupālanamśāsato ’nyān yathā-śāstramanāpady utpathān iha +dharma uvācaetad vaḥ pāṇḍaveyānāṁyuktam ārtābhayaṁ vacaḥyeṣāṁ guṇa-gaṇaiḥ kṛṣṇodautyādau bhagavān kṛtaḥ +na vayaṁ kleśa-bījāniyataḥ syuḥ puruṣarṣabhapuruṣaṁ taṁ vijānīmovākya-bheda-vimohitāḥ +kecid vikalpa-vasanāāhur ātmānam ātmanaḥdaivam anye ’pare karmasvabhāvam apare prabhum +apratarkyād anirdeśyāditi keṣv api niścayaḥatrānurūpaṁ rājarṣevimṛśa sva-manīṣayā +sūta uvācaevaṁ dharme pravadatisa samrāḍ dvija-sattamāḥsamāhitena manasāvikhedaḥ paryacaṣṭa tam +rājovācadharmaṁ bravīṣi dharma-jñadharmo ’si vṛṣa-rūpa-dhṛkyad adharma-kṛtaḥ sthānaṁsūcakasyāpi tad bhavet +athavā deva-māyāyānūnaṁ gatir agocarācetaso vacasaś cāpibhūtānām iti niścayaḥ +tapaḥ śaucaṁ dayā satyamiti pādāḥ kṛte kṛtāḥadharmāṁśais trayo bhagnāḥsmaya-saṅga-madais tava +idānīṁ dharma pādas tesatyaṁ nirvartayed yataḥtaṁ jighṛkṣaty adharmo ’yamanṛtenaidhitaḥ kaliḥ +iyaṁ ca bhūmir bhagavatānyāsitoru-bharā satīśrīmadbhis tat-pada-nyāsaiḥsarvataḥ kṛta-kautukā +śocaty aśru-kalā sādhvīdurbhagevojjhitā satīabrahmaṇyā nṛpa-vyājāḥśūdrā bhokṣyanti mām iti +iti dharmaṁ mahīṁ caivasāntvayitvā mahā-rathaḥniśātam ādade khaḍgaṁkalaye ’dharma-hetave +taṁ jighāṁsum abhipretyavihāya nṛpa-lāñchanamtat-pāda-mūlaṁ śirasāsamagād bhaya-vihvalaḥ +patitaṁ pādayor vīraḥkṛpayā dīna-vatsalaḥśaraṇyo nāvadhīc chlokyaāha cedaṁ hasann iva +rājovācana te guḍākeśa-yaśo-dharāṇāṁbaddhāñjaler vai bhayam asti kiñcitna vartitavyaṁ bhavatā kathañcanakṣetre madīye tvam adharma-bandhuḥ +tvāṁ vartamānaṁ nara-deva-deheṣvanupravṛtto ’yam adharma-pūgaḥlobho ’nṛtaṁ cauryam anāryam aṁhojyeṣṭhā ca māyā kalahaś ca dambhaḥ +na vartitavyaṁ tad adharma-bandhodharmeṇa satyena ca vartitavyebrahmāvarte yatra yajanti yajñairyajñeśvaraṁ yajña-vitāna-vijñāḥ +yasmin harir bhagavān ijyamānaijyātma-mūrtir yajatāṁ śaṁ tanotikāmān amoghān sthira-jaṅgamānāmantar bahir vāyur ivaiṣa ātmā +sūta uvācaparīkṣitaivam ādiṣṭaḥsa kalir jāta-vepathuḥtam udyatāsim āhedaṁdaṇḍa-pāṇim ivodyatam +kalir uvācayatra kva vātha vatsyāmisārva-bhauma tavājñayālakṣaye tatra tatrāpitvām ātteṣu-śarāsanam +tan me dharma-bhṛtāṁ śreṣṭhasthānaṁ nirdeṣṭum arhasiyatraiva niyato vatsyaātiṣṭhaṁs te ’nuśāsanam +sūta uvācaabhyarthitas tadā tasmaisthānāni kalaye dadaudyūtaṁ pānaṁ striyaḥ sūnāyatrādharmaś catur-vidhaḥ +punaś ca yācamānāyajāta-rūpam adāt prabhuḥtato ’nṛtaṁ madaṁ kāmaṁrajo vairaṁ ca pañcamam +amūni pañca sthānānihy adharma-prabhavaḥ kaliḥauttareyeṇa dattāninyavasat tan-nideśa-kṛt +athaitāni na sevetabubhūṣuḥ puruṣaḥ kvacitviśeṣato dharma-śīlorājā loka-patir guruḥ +vṛṣasya naṣṭāṁs trīn pādāntapaḥ śaucaṁ dayām itipratisandadha āśvāsyamahīṁ ca samavardhayat +sa eṣa etarhy adhyāstaāsanaṁ pārthivocitampitāmahenopanyastaṁrājñāraṇyaṁ vivikṣatā +ittham-bhūtānubhāvo ’yamabhimanyu-suto nṛpaḥyasya pālayataḥ kṣauṇīṁyūyaṁ satrāya dīkṣitāḥ +sūta uvācayo vai drauṇy-astra-vipluṣṭona mātur udare mṛtaḥanugrahād bhagavataḥkṛṣṇasyādbhuta-karmaṇaḥ +brahma-kopotthitād yas tutakṣakāt prāṇa-viplavātna sammumohorubhayādbhagavaty arpitāśayaḥ +utsṛjya sarvata��� saṅgaṁvijñātājita-saṁsthitiḥvaiyāsaker jahau śiṣyogaṅgāyāṁ svaṁ kalevaram +nottamaśloka-vārtānāṁjuṣatāṁ tat-kathāmṛtamsyāt sambhramo ’nta-kāle ’pismaratāṁ tat-padāmbujam +tāvat kalir na prabhavetpraviṣṭo ’pīha sarvataḥyāvad īśo mahān urvyāmābhimanyava eka-rāṭ +yasminn ahani yarhy evabhagavān utsasarja gāmtadaivehānuvṛtto ’sāvadharma-prabhavaḥ kaliḥ +nānudveṣṭi kaliṁ samrāṭsāraṅga iva sāra-bhukkuśalāny āśu siddhyantinetarāṇi kṛtāni yat +kiṁ nu bāleṣu śūreṇakalinā dhīra-bhīruṇāapramattaḥ pramatteṣuyo vṛko nṛṣu vartate +upavarṇitam etad vaḥpuṇyaṁ pārīkṣitaṁ mayāvāsudeva-kathopetamākhyānaṁ yad apṛcchata +yā yāḥ kathā bhagavataḥkathanīyoru-karmaṇaḥguṇa-karmāśrayāḥ pumbhiḥsaṁsevyās tā bubhūṣubhiḥ +ṛṣaya ūcuḥsūta jīva samāḥ saumyaśāśvatīr viśadaṁ yaśaḥyas tvaṁ śaṁsasi kṛṣṇasyamartyānām amṛtaṁ hi naḥ +karmaṇy asminn anāśvāsedhūma-dhūmrātmanāṁ bhavānāpāyayati govinda-pāda-padmāsavaṁ madhu +tulayāma lavenāpina svargaṁ nāpunar-bhavambhagavat-saṅgi-saṅgasyamartyānāṁ kim utāśiṣaḥ +ko nāma tṛpyed rasavit kathāyāṁmahattamaikānta-parāyaṇasyanāntaṁ guṇānām aguṇasya jagmuryogeśvarā ye bhava-pādma-mukhyāḥ +tan no bhavān vai bhagavat-pradhānomahattamaikānta-parāyaṇasyaharer udāraṁ caritaṁ viśuddhaṁśuśrūṣatāṁ no vitanotu vidvan +sa vai mahā-bhāgavataḥ parīkṣidyenāpavargākhyam adabhra-buddhiḥjñānena vaiyāsaki-śabditenabheje khagendra-dhvaja-pāda-mūlam +tan naḥ paraṁ puṇyam asaṁvṛtārthamākhyānam atyadbhuta-yoga-niṣṭhamākhyāhy anantācaritopapannaṁpārīkṣitaṁ bhāgavatābhirāmam +sūta uvācaaho vayaṁ janma-bhṛto ’dya hāsmavṛddhānuvṛttyāpi viloma-jātāḥdauṣkulyam ādhiṁ vidhunoti śīghraṁmahattamānām abhidhāna-yogaḥ +kutaḥ punar gṛṇato nāma tasyamahattamaikānta-parāyaṇasyayo ’nanta-śaktir bhagavān anantomahad-guṇatvād yam anantam āhuḥ +etāvatālaṁ nanu sūcitenaguṇair asāmyānatiśāyanasyahitvetarān prārthayato vibhūtiryasyāṅghri-reṇuṁ juṣate ’nabhīpsoḥ +athāpi yat-pāda-nakhāvasṛṣṭaṁjagad viriñcopahṛtārhaṇāmbhaḥseśaṁ punāty anyatamo mukundātko nāma loke bhagavat-padārthaḥ +yatrānuraktāḥ sahasaiva dhīrāvyapohya dehādiṣu saṅgam ūḍhamvrajanti tat pārama-haṁsyam antyaṁyasminn ahiṁsopaśamaḥ sva-dharmaḥ +ahaṁ hi pṛṣṭo ’ryamaṇo bhavadbhirācakṣa ātmāvagamo ’tra yāvānnabhaḥ patanty ātma-samaṁ patattriṇastathā samaṁ viṣṇu-gatiṁ vipaścitaḥ +ekadā dhanur udyamyavicaran mṛgayāṁ vanemṛgān anugataḥ śrāntaḥkṣudhitas tṛṣito bhṛśam +pratiruddhendriya-prāṇa-mano-buddhim upāratamsthāna-trayāt paraṁ prāptaṁbrahma-bhūtam avikriyam +viprakīrṇa-jaṭācchannaṁrauraveṇājinena caviśuṣyat-tālur udakaṁtathā-bhūtam ayācata +alabdha-tṛṇa-bhūmy-ādirasamprāptārghya-sūnṛtaḥavajñātam ivātmānaṁmanyamānaś cukopa ha +abhūta-pūrvaḥ sahasākṣut-tṛḍbhyām arditātmanaḥbrāhmaṇaṁ praty abhūd brahmanmatsaro manyur eva ca +sa tu brahma-ṛṣer aṁsegatāsum uragaṁ ruṣāvinirgacchan dhanuṣ-koṭyānidhāya puram āgataḥ +eṣa kiṁ nibhṛtāśeṣa-karaṇo mīlitekṣaṇaḥmṛṣā-samādhir āhosvitkiṁ nu syāt kṣatra-bandhubhiḥ +tasya putro ’titejasvīviharan bālako ’rbhakaiḥrājñāghaṁ prāpitaṁ tātaṁśrutvā tatredam abravīt +aho adharmaḥ pālānāṁpīvnāṁ bali-bhujām ivasvāminy aghaṁ yad dāsānāṁdvāra-pānāṁ śunām iva +brāhmaṇaiḥ kṣatra-bandhur higṛha-pālo nirūpitaḥsa kathaṁ tad-gṛhe dvāḥ-sthaḥsabhāṇḍaṁ bhoktum arhati +kṛṣṇe gate bhagavatiśāstary utpatha-gāmināmtad bhinna-setūn adyāhaṁśāsmi paśyata me balam +ity uktvā roṣa-tāmrākṣovayasyān ṛṣi-bālakaḥkauśiky-āpa upaspṛśyavāg-vajraṁ visasarja ha +iti laṅghita-maryādaṁtakṣakaḥ saptame ’hanidaṅkṣyati sma kulāṅgāraṁcodito me tata-druham +tato ’bhyetyāśramaṁ bālogale sarpa-kalevarampitaraṁ vīkṣya duḥkhārtomukta-kaṇṭho ruroda ha +sa vā āṅgiraso brahmanśrutvā suta-vilāpanamunmīlya śanakair netredṛṣṭvā cāṁse mṛtoragam +visṛjya taṁ ca papracchavatsa kasmād dhi rodiṣikena vā te ’pakṛtamity uktaḥ sa nyavedayat +niśamya śaptam atad-arhaṁ narendraṁsa brāhmaṇo nātmajam abhyanandataho batāṁho mahad adya te kṛtamalpīyasi droha urur damo dhṛtaḥ +na vai nṛbhir nara-devaṁ parākhyaṁsammātum arhasy avipakva-buddheyat-tejasā durviṣaheṇa guptāvindanti bhadrāṇy akutobhayāḥ prajāḥ +alakṣyamāṇe nara-deva-nāmnirathāṅga-pāṇāv ayam aṅga lokaḥtadā hi caura-pracuro vinaṅkṣyatyarakṣyamāṇo ’vivarūthavat kṣaṇāt +tad adya naḥ pāpam upaity ananvayaṁyan naṣṭa-nāthasya vasor vilumpakātparasparaṁ ghnanti śapanti vṛñjatepaśūn striyo ’rthān puru-dasyavo janāḥ +tadārya-dharmaḥ pravilīyate nṛṇāṁvarṇāśramācāra-yutas trayīmayaḥtato ’rtha-kāmābhiniveśitātmanāṁśunāṁ kapīnām iva varṇa-saṅkaraḥ +dharma-pālo nara-patiḥsa tu samrāḍ bṛhac-chravāḥsākṣān mahā-bhāgavatorājarṣir haya-medhayāṭkṣut-tṛṭ-śrama-yuto dīnonaivāsmac chāpam arhati +apāpeṣu sva-bhṛtyeṣubālenāpakva-buddhināpāpaṁ kṛtaṁ tad bhagavānsarvātmā kṣantum arhati +tiraskṛtā vipralabdhāḥśaptāḥ kṣiptā hatā apināsya tat pratikurvantitad-bhaktāḥ prabhavo ’pi hi +iti putra-kṛtāghenaso ’nutapto mahā-muniḥsvayaṁ viprakṛto rājñānaivāghaṁ tad acintayat +prāyaśaḥ sādhavo lokeparair dvandveṣu yojitāḥna vyathanti na hṛṣyantiyata ātmā ’guṇāśrayaḥ +sūta uvācamahī-patis tv atha tat-karma garhyaṁvicintayann ātma-kṛtaṁ sudurmanāḥaho mayā nīcam anārya-vat kṛtaṁnirāgasi brahmaṇi gūḍha-tejasi +dhruvaṁ tato me kṛta-deva-helanādduratyayaṁ vyasanaṁ nāti-dīrghāttad astu kāmaṁ hy agha-niṣkṛtāya meyathā na kuryāṁ punar evam addhā +adyaiva rājyaṁ balam ṛddha-kośaṁprakopita-brahma-kulānalo medahatv abhadrasya punar na me ’bhūtpāpīyasī dhīr dvija-deva-gobhyaḥ +adyaiva rājyaṁ balam ṛddha-kośaṁprakopita-brahma-kulānalo medahatv abhadrasya punar na me ’bhūtpāpīyasī dhīr dvija-deva-gobhyaḥ +sa cintayann ittham athāśṛṇod yathāmuneḥ sutokto nirṛtis takṣakākhyaḥsa sādhu mene na cireṇa takṣakā-nalaṁ prasaktasya virakti-kāraṇam +sa cintayann ittham athāśṛṇod yathāmuneḥ sutokto nirṛtis takṣakākhyaḥsa sādhu mene na cireṇa takṣakā-nalaṁ prasaktasya virakti-kāraṇam +atho vihāyemam amuṁ ca lokaṁvimarśitau heyatayā purastātkṛṣṇāṅghri-sevām adhimanyamānaupāviśat prāyam amartya-nadyām +yā vai lasac-chrī-tulasī-vimiśra-kṛṣṇāṅghri-reṇv-abhyadhikāmbu-netrīpunāti lokān ubhayatra seśānkas tāṁ na seveta mariṣyamāṇaḥ +iti vyavacchidya sa pāṇḍaveyaḥprāyopaveśaṁ prati viṣṇu-padyāmdadhau mukundāṅghrim ananya-bhāvomuni-vrato mukta-samasta-saṅgaḥ +tatropajagmur bhuvanaṁ punānāmahānubhāvā munayaḥ sa-śiṣyāḥprāyeṇa tīrthābhigamāpadeśaiḥsvayaṁ hi tīrthāni punanti santaḥ +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +atrir vasiṣṭhaś cyavanaḥ śaradvānariṣṭanemir bhṛgur aṅgirāś caparāśaro gādhi-suto ’tha rāmautathya indrapramadedhmavāhau +anye ca devarṣi-brahmarṣi-varyārājarṣi-varyā aruṇādayaś canānārṣeya-pravarān sametānabhyarcya rājā śirasā vavande +sukhopaviṣṭeṣv atha teṣu bhūyaḥkṛta-praṇāmaḥ sva-cikīrṣitaṁ yatvijñāpayām āsa vivikta-cetāupasthito ’gre ’bhigṛhīta-pāṇiḥ +rājovācaaho vayaṁ dhanyatamā nṛpāṇāṁmahattamānugrahaṇīya-śīlāḥrājñāṁ kulaṁ brāhmaṇa-pāda-śaucāddūrād visṛṣṭaṁ bata garhya-karma +tasyaiva me ’ghasya parāvareśovyāsakta-cittasya gṛheṣv abhīkṣṇamnirveda-mūlo dvija-śāpa-rūpoyatra prasakto bhayam āśu dhatte +taṁ mopayātaṁ pratiyantu viprāgaṅgā ca devī dhṛta-cittam īśedvijopasṛṣṭaḥ kuhakas takṣako vādaśatv alaṁ gāyata viṣṇu-gāthāḥ +punaś ca bhūyād bhagavaty ananteratiḥ prasaṅgaś ca tad-āśrayeṣumahatsu yāṁ yām upayāmi sṛṣṭiṁmaitry astu sarvatra namo dvijebhyaḥ +iti sma rājādhyavasāya-yuktaḥprācīna-mūleṣu kuśeṣu dhīraḥudaṅ-mukho dakṣiṇa-kūla āstesamudra-patnyāḥ sva-suta-nyasta-bhāraḥ +evaṁ ca tasmin nara-deva-deveprāyopaviṣṭe divi deva-saṅghāḥpraśasya bhūmau vyakiran prasūnairmudā muhur dundubhayaś ca neduḥ +maharṣayo vai samupāgatā yepraśasya sādhv ity anumodamānāḥūcuḥ prajānugraha-śīla-sārāyad uttama-śloka-guṇābhirūpam +na vā idaṁ rājarṣi-varya citraṁbhavatsu kṛṣṇaṁ samanuvrateṣuye ’dhyāsanaṁ rāja-kirīṭa-juṣṭaṁsadyo jahur bhagavat-pārśva-kāmāḥ +na vā idaṁ rājarṣi-varya citraṁbhavatsu kṛṣṇaṁ samanuvrateṣuye ’dhyāsanaṁ rāja-kirīṭa-juṣṭaṁsadyo jahur bhagavat-pārśva-kāmāḥ +sarve vayaṁ tāvad ihāsmahe ’thakalevaraṁ yāvad asau vihāyalokaṁ paraṁ virajaskaṁ viśokaṁyāsyaty ayaṁ bhāgavata-pradhānaḥ +samāgatāḥ sarvata eva sarvevedā yathā mūrti-dharās tri-pṛṣṭhenehātha nāmutra ca kaścanārthaṛte parānugraham ātma-śīlam +tataś ca vaḥ pṛcchyam imaṁ vipṛccheviśrabhya viprā iti kṛtyatāyāmsarvātmanā mriyamāṇaiś ca kṛtyaṁśuddhaṁ ca tatrāmṛśatābhiyuktāḥ +tatrābhavad bhagavān vyāsa-putroyadṛcchayā gām aṭamāno ’napekṣaḥalakṣya-liṅgo nija-lābha-tuṣṭovṛtaś ca bālair avadhūta-veṣaḥ +taṁ dvyaṣṭa-varṣaṁ su-kumāra-pāda-karoru-bāhv-aṁsa-kapola-gātramcārv-āyatākṣonnasa-tulya-karṇa-subhrv-ānanaṁ kambu-sujāta-kaṇṭham +nigūḍha-jatruṁ pṛthu-tuṅga-vakṣasamāvarta-nābhiṁ vali-valgūdaraṁ cadig-ambaraṁ vaktra-vikīrṇa-keśaṁpralamba-bāhuṁ svamarottamābham +sa viṣṇu-rāto ’tithaya āgatāyatasmai saparyāṁ śirasājahāratato nivṛttā hy abudhāḥ striyo ’rbhakāmahāsane sopaviveśa pūjitaḥ +sa saṁvṛtas tatra mahān mahīyasāṁbrahmarṣi-rājarṣi-devarṣi-saṅghaiḥvyarocatālaṁ bhagavān yathendurgraharkṣa-tārā-nikaraiḥ parītaḥ +praśāntam āsīnam akuṇṭha-medhasaṁmuniṁ nṛpo bhāgavato ’bhyupetyapraṇamya mūrdhnāvahitaḥ kṛtāñjalirnatvā girā sūnṛtayānvapṛcchat +parīkṣid uvācaaho adya vayaṁ brahmansat-sevyāḥ kṣatra-bandhavaḥkṛpayātithi-rūpeṇabhavadbhis tīrthakāḥ kṛtāḥ +yeṣāṁ saṁsmaraṇāt puṁsāṁsadyaḥ śuddhyanti vai gṛhāḥkiṁ punar darśana-sparśa-pāda-śaucāsanādibhiḥ +sānnidhyāt te mahā-yoginpātakāni mahānty apisadyo naśyanti vai puṁsāṁviṣṇor iva suretarāḥ +api me bhagavān prītaḥkṛṣṇaḥ pāṇḍu-suta-priyaḥpaitṛ-ṣvaseya-prīty-arthaṁtad-gotrasyātta-bāndhavaḥ +anyathā te ’vyakta-gaterdarśanaṁ naḥ kathaṁ nṛṇāmnitarāṁ mriyamāṇānāṁsaṁsiddhasya vanīyasaḥ +ataḥ pṛcchāmi saṁsiddhiṁyogināṁ paramaṁ gurumpuruṣasyeha yat kāryaṁmriyamāṇasya sarvathā +nūnaṁ bhagavato brahmangṛheṣu gṛha-medhināmna lakṣyate hy avasthānamapi go-dohanaṁ kvacit +vyāsa uvācaiti sampraśna-saṁhṛṣṭoviprāṇāṁ raumaharṣaṇiḥpratipūjya vacas teṣāṁpravaktum upacakrame +sūta uvācayaṁ pravrajantam anupetam apeta-kṛtyaṁdvaipāyano viraha-kātara ājuhāvaputreti tan-mayatayā taravo ’bhinedustaṁ sarva-bhūta-hṛdayaṁ munim ānato ’smi +yaḥ svānubhāvam akhila-śruti-sāram ekamadhyātma-dīpam atititīrṣatāṁ tamo ’ndhamsaṁsāriṇāṁ karuṇayāha purāṇa-guhyaṁtaṁ vyāsa-sūnum upayāmi guruṁ munīnām +nārāyaṇaṁ namaskṛtyanaraṁ caiva narottamamdevīṁ sarasvatīṁ vyāsaṁtato jayam udīrayet +munayaḥ sādhu pṛṣṭo ’haṁbhavadbhir loka-maṅgalamyat kṛtaḥ kṛṣṇa-sampraśnoyenātmā suprasīdati +sa vai puṁsāṁ paro dharmoyato bhaktir adhokṣajeahaituky apratihatāyayātmā suprasīdati +vāsudeve bhagavatibhakti-yogaḥ prayojitaḥjanayaty āśu vairāgyaṁjñānaṁ ca yad ahaitukam +dharmaḥ svanuṣṭhitaḥ puṁsāṁviṣvaksena-kathāsu yaḥnotpādayed yadi ratiṁśrama eva hi kevalam +dharmasya hy āpavargyasyanārtho ’rthāyopakalpatenārthasya dharmaikāntasyakāmo lābhāya hi smṛtaḥ +kāmasya nendriya-prītirlābho jīveta yāvatājīvasya tattva-jijñāsānārtho yaś ceha karmabhiḥ +vadanti tat tattva-vidastattvaṁ yaj jñānam advayambrahmeti paramātmetibhagavān iti śabdyate +tac chraddadhānā munayojñāna-vairāgya-yuktayāpaśyanty ātmani cātmānaṁbhaktyā śruta-gṛhītayā +ataḥ pumbhir dvija-śreṣṭhāvarṇāśrama-vibhāgaśaḥsvanuṣṭhitasya dharmasyasaṁsiddhir hari-toṣaṇam +tasmād ekena manasābhagavān sātvatāṁ patiḥśrotavyaḥ kīrtitavyaś cadhyeyaḥ pūjyaś ca nityadā +yad-anudhyāsinā yuktāḥkarma-granthi-nibandhanamchindanti kovidās tasyako na kuryāt kathā-ratim +śuśrūṣoḥ śraddadhānasyavāsudeva-kathā-ruciḥsyān mahat-sevayā viprāḥpuṇya-tīrtha-niṣevaṇāt +śṛṇvatāṁ sva-kathāḥ kṛṣṇaḥpuṇya-śravaṇa-kīrtanaḥhṛdy antaḥ stho hy abhadrāṇividhunoti suhṛt satām +naṣṭa-prāyeṣv abhadreṣunityaṁ bhāgavata-sevayābhagavaty uttama-ślokebhaktir bhavati naiṣṭhikī +tadā rajas-tamo-bhāvāḥkāma-lobhādayaś ca yeceta etair anāviddhaṁsthitaṁ sattve prasīdati +evaṁ prasanna-manasobhagavad-bhakti-yogataḥbhagavat-tattva-vijñānaṁmukta-saṅgasya jāyate +bhidyate hṛdaya-granthiśchidyante sarva-saṁśayāḥkṣīyante cāsya karmāṇidṛṣṭa evātmanīśvare +ato vai kavayo nityaṁbhaktiṁ paramayā mudāvāsudeve bhagavatikurvanty ātma-prasādanīm +sattvaṁ rajas tama iti prakṛter guṇās tairyuktaḥ paraḥ puruṣa eka ihāsya dhattesthity-ādaye hari-viriñci-hareti saṁjñāḥśreyāṁsi tatra khalu sattva-tanor nṛṇāṁ syuḥ +pārthivād dāruṇo dhūmastasmād agnis trayīmayaḥtamasas tu rajas tasmātsattvaṁ yad brahma-darśanam +bhejire munayo ’thāgrebhagavantam adhokṣajamsattvaṁ viśuddhaṁ kṣemāyakalpante ye ’nu tān iha +mumukṣavo ghora-rūpānhitvā bhūta-patīn athanārāyaṇa-kalāḥ śāntābhajanti hy anasūyavaḥ +rajas-tamaḥ-prakṛtayaḥsama-śīlā bhajanti vaipitṛ-bhūta-prajeśādīnśriyaiśvarya-prajepsavaḥ +vāsudeva-parā vedāvāsudeva-parā makhāḥvāsudeva-parā yogāvāsudeva-parāḥ kriyāḥ +sa evedaṁ sasarjāgrebhagavān ātma-māyayāsad-asad-rūpayā cāsauguṇamayāguṇo vibhuḥ +tayā vilasiteṣv eṣuguṇeṣu guṇavān ivaantaḥ-praviṣṭa ābhātivijñānena vijṛmbhitaḥ +yathā hy avahito vahnirdāruṣv ekaḥ sva-yoniṣunāneva bhāti viśvātmābhūteṣu ca tathā pumān +asau guṇamayair bhāvairbhūta-sūkṣmendriyātmabhiḥsva-nirmiteṣu nirviṣṭobhuṅkte bhūteṣu tad-guṇān +bhāvayaty eṣa sattvenalokān vai loka-bhāvanaḥlīlāvatārānuratodeva-tiryaṅ-narādiṣu +sūta uvācajagṛhe pauruṣaṁ rūpaṁbhagavān mahad-ādibhiḥsambhūtaṁ ṣoḍaśa-kalamādau loka-sisṛkṣayā +yasyāmbhasi śayānasyayoga-nidrāṁ vitanvataḥnābhi-hradāmbujād āsīdbrahmā viśva-sṛjāṁ patiḥ +yasyāvayava-saṁsthānaiḥkalpito loka-vistaraḥtad vai bhagavato rūpaṁviśuddhaṁ sattvam ūrjitam +paśyanty ado rūpam adabhra-cakṣuṣāsahasra-pādoru-bhujānanādbhutamsahasra-mūrdha-śravaṇākṣi-nāsikaṁsahasra-mauly-ambara-kuṇḍalollasat +etan nānāvatārāṇāṁnidhānaṁ bījam avyayamyasyāṁśāṁśena sṛjyantedeva-tiryaṅ-narādayaḥ +sa eva prathamaṁ devaḥkaumāraṁ sargam āśritaḥcacāra duścaraṁ brahmābrahmacaryam akhaṇḍitam +dvitīyaṁ tu bhavāyāsyarasātala-gatāṁ mahīmuddhariṣyann upādattayajñeśaḥ saukaraṁ vapuḥ +tṛtīyam ṛṣi-sargaṁ vaidevarṣitvam upetya saḥtantraṁ sātvatam ācaṣṭanaiṣkarmyaṁ karmaṇāṁ yataḥ +turye dharma-kalā-sargenara-nārāyaṇāv ṛṣībhūtvātmopaśamopetamakarot duścaraṁ tapaḥ +pañcamaḥ kapilo nāmasiddheśaḥ kāla-viplutamprovācāsuraye sāṅkhyaṁtattva-grāma-vinirṇayam +ṣaṣṭham atrer apatyatvaṁvṛtaḥ prāpto ’nasūyayāānvīkṣikīm alarkāyaprahlādādibhya ūcivān +tataḥ saptama ākūtyāṁrucer yajño ’bhyajāyatasa yāmādyaiḥ sura-gaṇairapāt svāyambhuvāntaram +aṣṭame merudevyāṁ tunābher jāta urukramaḥdarśayan vartma dhīrāṇāṁsarvāśrama-namaskṛtam +ṛṣibhir yācito bhejenavamaṁ pārthivaṁ vapuḥdugdhemām oṣadhīr viprāstenāyaṁ sa uśattamaḥ +rūpaṁ sa jagṛhe mātsyaṁcākṣuṣodadhi-samplavenāvy āropya mahī-mayyāmapād vaivasvataṁ manum +surāsurāṇām udadhiṁmathnatāṁ mandarācalamdadhre kamaṭha-rūpeṇapṛṣṭha ekādaśe vibhuḥ +dhānvantaraṁ dvādaśamaṁtrayodaśamam eva caapāyayat surān anyānmohinyā mohayan striyā +caturdaśaṁ nārasiṁhaṁbibhrad daityendram ūrjitamdadāra karajair ūrāverakāṁ kaṭa-kṛd yathā +pañcadaśaṁ vāmanakaṁkṛtvāgād adhvaraṁ baleḥpada-trayaṁ yācamānaḥpratyāditsus tri-piṣṭapam +avatāre ṣoḍaśamepaśyan brahma-druho nṛpāntriḥ-sapta-kṛtvaḥ kupitoniḥ-kṣatrām akaron mahīm +tataḥ saptadaśe jātaḥsatyavatyāṁ parāśarātcakre veda-taroḥ śākhādṛṣṭvā puṁso ’lpa-medhasaḥ +nara-devatvam āpannaḥsura-kārya-cikīrṣayāsamudra-nigrahādīnicakre vīryāṇy ataḥ param +ekonaviṁśe viṁśatimevṛṣṇiṣu prāpya janmanīrāma-kṛṣṇāv iti bhuvobhagavān aharad bharam +tataḥ kalau sampravṛttesammohāya sura-dviṣāmbuddho nāmnāñjana-sutaḥkīkaṭeṣu bhaviṣyati +athāsau yuga-sandhyāyāṁdasyu-prāyeṣu rājasujanitā viṣṇu-yaśasonāmnā kalkir jagat-patiḥ +avatārā hy asaṅkhyeyāhareḥ sattva-nidher dvijāḥyathāvidāsinaḥ kulyāḥsarasaḥ syuḥ sahasraśaḥ +ṛṣayo manavo devāmanu-putrā mahaujasaḥkalāḥ sarve harer evasaprajāpatayaḥ smṛtāḥ +ete cāṁśa-kalāḥ puṁsaḥkṛṣṇas tu bhagavān svayamindrāri-vyākulaṁ lokaṁmṛḍayanti yuge yuge +janma guhyaṁ bhagavatoya etat prayato naraḥsāyaṁ prātar gṛṇan bhaktyāduḥkha-grāmād vimucyate +etad rūpaṁ bhagavatohy arūpasya cid-ātmanaḥmāyā-guṇair viracitaṁmahadādibhir ātmani +yathā nabhasi meghaughoreṇur vā pārthivo ’nileevaṁ draṣṭari dṛśyatvamāropitam abuddhibhiḥ +ataḥ paraṁ yad avyaktamavyūḍha-guṇa-bṛṁhitamadṛṣṭāśruta-vastutvātsa jīvo yat punar-bhavaḥ +yatreme sad-asad-rūpepratiṣiddhe sva-saṁvidāavidyayātmani kṛteiti tad brahma-darśanam +yady eṣoparatā devīmāyā vaiśāradī matiḥsampanna eveti vidurmahimni sve mahīyate +evaṁ janmāni karmāṇihy akartur ajanasya cavarṇayanti sma kavayoveda-guhyāni hṛt-pateḥ +sa vā idaṁ viśvam amogha-līlaḥsṛjaty avaty atti na sajjate ’sminbhūteṣu cāntarhita ātma-tantraḥṣāḍ-vargikaṁ jighrati ṣaḍ-guṇeśaḥ +na cāsya kaścin nipuṇena dhāturavaiti jantuḥ kumanīṣa ūtīḥnāmāni rūpāṇi mano-vacobhiḥsantanvato naṭa-caryām ivājñaḥ +sa veda dhātuḥ padavīṁ parasyaduranta-vīryasya rathāṅga-pāṇeḥyo ’māyayā santatayānuvṛttyābhajeta tat-pāda-saroja-gandham +atheha dhanyā bhagavanta itthaṁyad vāsudeve ’khila-loka-nāthekurvanti sarvātmakam ātma-bhāvaṁna yatra bhūyaḥ parivarta ugraḥ +idaṁ bhāgavataṁ nāmapurāṇaṁ brahma-sammitamuttama-śloka-caritaṁcakāra bhagavān ṛṣiḥniḥśreyasāya lokasyadhanyaṁ svasty-ayanaṁ mahat +tad idaṁ grāhayām āsasutam ātmavatāṁ varamsarva-vedetihāsānāṁsāraṁ sāraṁ samuddhṛtam +sa tu saṁśrāvayām āsamahārājaṁ parīkṣitamprāyopaviṣṭaṁ gaṅgāyāṁparītaṁ paramarṣibhiḥ +kṛṣṇe sva-dhāmopagatedharma-jñānādibhiḥ sahakalau naṣṭa-dṛśām eṣapurāṇārko ’dhunoditaḥ +tatra kīrtayato viprāviprarṣer bhūri-tejasaḥahaṁ cādhyagamaṁ tatraniviṣṭas tad-anugrahātso ’haṁ vaḥ śrāvayiṣyāmiyathādhītaṁ yathā-mati +vyāsa uvācaiti bruvāṇaṁ saṁstūyamunīnāṁ dīrgha-satriṇāmvṛddhaḥ kula-patiḥ sūtaṁbahvṛcaḥ śaunako ’bravīt +śaunaka uvācasūta sūta mahā-bhāgavada no vadatāṁ varakathāṁ bhāgavatīṁ puṇyāṁyad āha bhagavāñ chukaḥ +kasmin yuge pravṛtteyaṁsthāne vā kena hetunākutaḥ sañcoditaḥ kṛṣṇaḥkṛtavān saṁhitāṁ muniḥ +tasya putro mahā-yogīsama-dṛṅ nirvikalpakaḥekānta-matir unnidrogūḍho mūḍha iveyate +dṛṣṭvānuyāntam ṛṣim ātmajam apy anagnaṁdevyo hriyā paridadhur na sutasya citramtad vīkṣya pṛcchati munau jagadus tavāstistrī-pum-bhidā na tu sutasya vivikta-dṛṣṭeḥ +katham ālakṣitaḥ pauraiḥsamprāptaḥ kuru-jāṅgalānunmatta-mūka-jaḍavadvicaran gaja-sāhvaye +kathaṁ vā pāṇḍaveyasyarājarṣer muninā sahasaṁvādaḥ samabhūt tātayatraiṣā sātvatī śrutiḥ +sa go-dohana-mātraṁ higṛheṣu gṛha-medhināmavekṣate mahā-bhāgastīrthī-kurvaṁs tad āśramam +abhimanyu-sutaṁ sūtaprāhur bhāgavatottamamtasya janma mahāścaryaṁkarmāṇi ca gṛṇīhi naḥ +sa samrāṭ kasya vā hetoḥpāṇḍūnāṁ māna-vardhanaḥprāyopaviṣṭo gaṅgāyāmanādṛtyādhirāṭ-śriyam +namanti yat-pāda-niketam ātmanaḥśivāya hānīya dhanāni śatravaḥkathaṁ sa vīraḥ śriyam aṅga dustyajāṁyuvaiṣatotsraṣṭum aho sahāsubhiḥ +śivāya lokasya bhavāya bhūtayeya uttama-śloka-parāyaṇā janāḥjīvanti nātmārtham asau parāśrayaṁmumoca nirvidya kutaḥ kalevaram +tat sarvaṁ naḥ samācakṣvapṛṣṭo yad iha kiñcanamanye tvāṁ viṣaye vācāṁsnātam anyatra chāndasāt +sūta uvācadvāpare samanuprāptetṛtīye yuga-paryayejātaḥ parāśarād yogīvāsavyāṁ kalayā hareḥ +sa kadācit sarasvatyāupaspṛśya jalaṁ śuciḥvivikta eka āsīnaudite ravi-maṇḍale +parāvara-jñaḥ sa ṛṣiḥkālenāvyakta-raṁhasāyuga-dharma-vyatikaraṁprāptaṁ bhuvi yuge yuge +bhautikānāṁ ca bhāvānāṁśakti-hrāsaṁ ca tat-kṛtamaśraddadhānān niḥsattvāndurmedhān hrasitāyuṣaḥ +cātur-hotraṁ karma śuddhaṁprajānāṁ vīkṣya vaidikamvyadadhād yajña-santatyaivedam ekaṁ catur-vidham +ṛg-yajuḥ-sāmātharvākhyāvedāś catvāra uddhṛtāḥitihāsa-purāṇaṁ capañcamo veda ucyate +tatrarg-veda-dharaḥ pailaḥsāmago jaiminiḥ kaviḥvaiśampāyana evaikoniṣṇāto yajuṣām uta +atharvāṅgirasām āsītsumantur dāruṇo muniḥitihāsa-purāṇānāṁpitā me romaharṣaṇaḥ +ta eta ṛṣayo vedaṁsvaṁ svaṁ vyasyann anekadhāśiṣyaiḥ praśiṣyais tac-chiṣyairvedās te śākhino ’bhavan +ta eva vedā durmedhairdhāryante puruṣair yathāevaṁ cakāra bhagavānvyāsaḥ kṛpaṇa-vatsalaḥ +strī-śūdra-dvijabandhūnāṁtrayī na śruti-gocarākarma-śreyasi mūḍhānāṁśreya evaṁ bhaved ihaiti bhāratam ākhyānaṁkṛpayā muninā kṛtam +evaṁ pravṛttasya sadābhūtānāṁ śreyasi dvijāḥsarvātmakenāpi yadānātuṣyad dhṛdayaṁ tataḥ +nātiprasīdad-dhṛdayaḥsarasvatyās taṭe śucauvitarkayan vivikta-sthaidaṁ covāca dharma-vit +dhṛta-vratena hi mayāchandāṁsi guravo ’gnayaḥmānitā nirvyalīkenagṛhītaṁ cānuśāsanam +tathāpi bata me daihyohy ātmā caivātmanā vibhuḥasampanna ivābhātibrahma-varcasya sattamaḥ +kiṁ vā bhāgavatā dharmāna prāyeṇa nirūpitāḥpriyāḥ paramahaṁsānāṁta eva hy acyuta-priyāḥ +tasyaivaṁ khilam ātmānaṁmanyamānasya khidyataḥkṛṣṇasya nārado ’bhyāgādāśramaṁ prāg udāhṛtam +tam abhijñāya sahasāpratyutthāyāgataṁ muniḥpūjayām āsa vidhivannāradaṁ sura-pūjitam +sūta uvācaatha taṁ sukham āsīnaupāsīnaṁ bṛhac-chravāḥdevarṣiḥ prāha viprarṣiṁvīṇā-pāṇiḥ smayann iva +nārada uvācapārāśarya mahā-bhāgabhavataḥ kaccid ātmanāparituṣyati śārīraātmā mānasa eva vā +jijñāsitaṁ susampannamapi te mahad-adbhutamkṛtavān bhārataṁ yas tvaṁsarvārtha-paribṛṁhitam +jijñāsitam adhītaṁ cabrahma yat tat sanātanamtathāpi śocasy ātmānamakṛtārtha iva prabho +vyāsa uvācaasty eva me sarvam idaṁ tvayoktaṁtathāpi nātmā parituṣyate metan-mūlam avyaktam agādha-bodhaṁpṛcchāmahe tvātma-bhavātma-bhūtam +sa vai bhavān veda samasta-guhyamupāsito yat puruṣaḥ purāṇaḥparāvareśo manasaiva viśvaṁsṛjaty avaty atti guṇair asaṅgaḥ +tvaṁ paryaṭann arka iva tri-lokīmantaś-caro vāyur ivātma-sākṣīparāvare brahmaṇi dharmato vrataiḥsnātasya me nyūnam alaṁ vicakṣva +śrī-nārada uvācabhavatānudita-prāyaṁyaśo bhagavato ’malamyenaivāsau na tuṣyetamanye tad darśanaṁ khilam +yathā dharmādayaś cārthāmuni-varyānukīrtitāḥna tathā vāsudevasyamahimā hy anuvarṇitaḥ +na yad vacaś citra-padaṁ harer yaśojagat-pavitraṁ pragṛṇīta karhicittad vāyasaṁ tīrtham uśanti mānasāna yatra haṁsā niramanty uśik-kṣayāḥ +tad-vāg-visargo janatāgha-viplavoyasmin prati-ślokam abaddhavaty apināmāny anantasya yaśo ’ṅkitāni yatśṛṇvanti gāyanti gṛṇanti sādhavaḥ +naiṣkarmyam apy acyuta-bhāva-varjitaṁna śobhate jñānam alaṁ nirañjanamkutaḥ punaḥ śaśvad abhadram īśvarena cārpitaṁ karma yad apy akāraṇam +atho mahā-bhāga bhavān amogha-dṛkśuci-śravāḥ satya-rato dhṛta-vrataḥurukramasyākhila-bandha-muktayesamādhinānusmara tad-viceṣṭitam +tato ’nyathā kiñcana yad vivakṣataḥpṛthag dṛśas tat-kṛta-rūpa-nāmabhiḥna karhicit kvāpi ca duḥsthitā matirlabheta vātāhata-naur ivāspadam +jugupsitaṁ dharma-kṛte ’nuśāsataḥsvabhāva-raktasya mahān vyatikramaḥyad-vākyato dharma itītaraḥ sthitona manyate tasya nivāraṇaṁ janaḥ +vicakṣaṇo ’syārhati vedituṁ vibhorananta-pārasya nivṛttitaḥ sukhampravartamānasya guṇair anātmanastato bhavān darśaya ceṣṭitaṁ vibhoḥ +tyaktvā sva-dharmaṁ caraṇāmbujaṁ harerbhajann apakvo ’tha patet tato yadiyatra kva vābhadram abhūd amuṣya kiṁko vārtha āpto ’bhajatāṁ sva-dharmataḥ +tasyaiva hetoḥ prayateta kovidona labhyate yad bhramatām upary adhaḥtal labhyate duḥkhavad anyataḥ sukhaṁkālena sarvatra gabhīra-raṁhasā +na vai jano jātu kathañcanāvrajenmukunda-sevy anyavad aṅga saṁsṛtimsmaran mukundāṅghry-upagūhanaṁ punarvihātum icchen na rasa-graho janaḥ +idaṁ hi viśvaṁ bhagavān ivetaroyato jagat-sthāna-nirodha-sambhavāḥtad dhi svayaṁ veda bhavāṁs tathāpi teprādeśa-mātraṁ bhavataḥ pradarśitam +tvam ātmanātmānam avehy amogha-dṛkparasya puṁsaḥ paramātmanaḥ kalāmajaṁ prajātaṁ jagataḥ śivāya tanmahānubhāvābhyudayo ’dhigaṇyatām +idaṁ hi puṁsas tapasaḥ śrutasya vāsviṣṭasya sūktasya ca buddhi-dattayoḥavicyuto ’rthaḥ kavibhir nirūpitoyad-uttamaśloka-guṇānuvarṇanam +ahaṁ purātīta-bhave ’bhavaṁ munedāsyās tu kasyāścana veda-vādināmnirūpito bālaka eva yogināṁśuśrūṣaṇe prāvṛṣi nirvivikṣatām +te mayy apetākhila-cāpale ’rbhakedānte ’dhṛta-krīḍanake ’nuvartinicakruḥ kṛpāṁ yadyapi tulya-darśanāḥśuśrūṣamāṇe munayo ’lpa-bhāṣiṇi +ucchiṣṭa-lepān anumodito dvijaiḥsakṛt sma bhuñje tad-apāsta-kilbiṣaḥevaṁ pravṛttasya viśuddha-cetasastad-dharma evātma-ruciḥ prajāyate +tatrānvahaṁ kṛṣṇa-kathāḥ pragāyatāmanugraheṇāśṛṇavaṁ manoharāḥtāḥ śraddhayā me ’nupadaṁ viśṛṇvataḥpriyaśravasy aṅga mamābhavad ruciḥ +tasmiṁs tadā labdha-rucer mahā-matepriyaśravasy askhalitā matir mamayayāham etat sad-asat sva-māyayāpaśye mayi brahmaṇi kalpitaṁ pare +itthaṁ śarat-prāvṛṣikāv ṛtū harerviśṛṇvato me ’nusavaṁ yaśo ’malamsaṅkīrtyamānaṁ munibhir mahātmabhirbhaktiḥ pravṛttātma-rajas-tamopahā +tasyaivaṁ me ’nuraktasyapraśritasya hatainasaḥśraddadhānasya bālasyadāntasyānucarasya ca +jñānaṁ guhyatamaṁ yat tatsākṣād bhagavatoditamanvavocan gamiṣyantaḥkṛpayā dīna-vatsalāḥ +yenaivāhaṁ bhagavatovāsudevasya vedhasaḥmāyānubhāvam avidaṁyena gacchanti tat-padam +etat saṁsūcitaṁ brahmaṁstāpa-traya-cikitsitamyad īśvare bhagavatikarma brahmaṇi bhāvitam +āmayo yaś ca bhūtānāṁjāyate yena suvratatad eva hy āmayaṁ dravyaṁna punāti cikitsitam +evaṁ nṛṇāṁ kriyā-yogāḥsarve saṁsṛti-hetavaḥta evātma-vināśāyakalpante kalpitāḥ pare +yad atra kriyate karmabhagavat-paritoṣaṇamjñānaṁ yat tad adhīnaṁ hibhakti-yoga-samanvitam +kurvāṇā yatra karmāṇibhagavac-chikṣayāsakṛtgṛṇanti guṇa-nāmānikṛṣṇasyānusmaranti ca +oṁ namo bhagavate tubhyaṁvāsudevāya dhīmahipradyumnāyāniruddhāyanamaḥ saṅkarṣaṇāya ca +iti mūrty-abhidhānenamantra-mūrtim amūrtikamyajate yajña-puruṣaṁsa samyag-darśanaḥ pumān +imaṁ sva-nigamaṁ brahmannavetya mad-anuṣṭhitamadān me jñānam aiśvaryaṁsvasmin bhāvaṁ ca keśavaḥ +tvam apy adabhra-śruta viśrutaṁ vibhoḥsamāpyate yena vidāṁ bubhutsitamprākhyāhi duḥkhair muhur arditātmanāṁsaṅkleśa-nirvāṇam uśanti nānyathā +sūta uvācaevaṁ niśamya bhagavāndevarṣer janma karma cabhūyaḥ papraccha taṁ brahmanvyāsaḥ satyavatī-sutaḥ +vyāsa uvācabhikṣubhir vipravasitevijñānādeṣṭṛbhis tavavartamāno vayasy ādyetataḥ kim akarod bhavān +svāyambhuva kayā vṛttyāvartitaṁ te paraṁ vayaḥkathaṁ cedam udasrākṣīḥkāle prāpte kalevaram +prāk-kalpa-viṣayām etāṁsmṛtiṁ te muni-sattamana hy eṣa vyavadhāt kālaeṣa sarva-nirākṛtiḥ +nārada uvācabhikṣubhir vipravasitevijñānādeṣṭṛbhir mamavartamāno vayasy ādyetata etad akāraṣam +ekātmajā me jananīyoṣin mūḍhā ca kiṅkarīmayy ātmaje ’nanya-gataucakre snehānubandhanam +sāsvatantrā na kalpāsīdyoga-kṣemaṁ mamecchatīīśasya hi vaśe lokoyoṣā dārumayī yathā +ahaṁ ca tad-brahma-kuleūṣivāṁs tad-upekṣayādig-deśa-kālāvyutpannobālakaḥ pañca-hāyanaḥ +ekadā nirgatāṁ gehādduhantīṁ niśi gāṁ pathisarpo ’daśat padā spṛṣṭaḥkṛpaṇāṁ kāla-coditaḥ +tadā tad aham īśasyabhaktānāṁ śam abhīpsataḥanugrahaṁ manyamānaḥprātiṣṭhaṁ diśam uttarām +sphītāñ janapadāṁs tatrapura-grāma-vrajākarānkheṭa-kharvaṭa-vāṭīś cavanāny upavanāni ca +citra-dhātu-vicitrādrīnibha-bhagna-bhuja-drumānjalāśayāñ chiva-jalānnalinīḥ sura-sevitāḥcitra-svanaiḥ patra-rathairvibhramad bhramara-śriyaḥ +nala-veṇu-śaras-tanba-kuśa-kīcaka-gahvarameka evātiyāto ’hamadrākṣaṁ vipinaṁ mahatghoraṁ pratibhayākāraṁvyālolūka-śivājiram +pariśrāntendriyātmāhaṁtṛṭ-parīto bubhukṣitaḥsnātvā pītvā hrade nadyāupaspṛṣṭo gata-śramaḥ +tasmin nirmanuje ’raṇyepippalopastha āśritaḥātmanātmānam ātmasthaṁyathā-śrutam acintayam +dhyāyataś caraṇāmbhojaṁbhāva-nirjita-cetasāautkaṇṭhyāśru-kalākṣasyahṛdy āsīn me śanair hariḥ +premātibhara-nirbhinna-pulakāṅgo ’tinirvṛtaḥānanda-samplave līnonāpaśyam ubhayaṁ mune +rūpaṁ bhagavato yat tanmanaḥ-kāntaṁ śucāpahamapaśyan sahasottasthevaiklavyād durmanā iva +didṛkṣus tad ahaṁ bhūyaḥpraṇidhāya mano hṛdivīkṣamāṇo ’pi nāpaśyamavitṛpta ivāturaḥ +evaṁ yatantaṁ vijanemām āhāgocaro girāmgambhīra-ślakṣṇayā vācāśucaḥ praśamayann iva +hantāsmiñ janmani bhavānmā māṁ draṣṭum ihārhatiavipakva-kaṣāyāṇāṁdurdarśo ’haṁ kuyoginām +sakṛd yad darśitaṁ rūpametat kāmāya te ’naghamat-kāmaḥ śanakaiḥ sādhusarvān muñcati hṛc-chayān +sat-sevayādīrghayāpijātā mayi dṛḍhā matiḥhitvāvadyam imaṁ lokaṁgantā maj-janatām asi +matir mayi nibaddheyaṁna vipadyeta karhicitprajā-sarga-nirodhe ’pismṛtiś ca mad-anugrahāt +etāvad uktvopararāma tan mahadbhūtaṁ nabho-liṅgam aliṅgam īśvaramahaṁ ca tasmai mahatāṁ mahīyaseśīrṣṇāvanāmaṁ vidadhe ’nukampitaḥ +nāmāny anantasya hata-trapaḥ paṭhanguhyāni bhadrāṇi kṛtāni ca smarangāṁ paryaṭaṁs tuṣṭa-manā gata-spṛhaḥkālaṁ pratīkṣan vimado vimatsaraḥ +evaṁ kṛṣṇa-mater brahmannāsaktasyāmalātmanaḥkālaḥ prādurabhūt kāletaḍit saudāmanī yathā +prayujyamāne mayi tāṁśuddhāṁ bhāgavatīṁ tanumārabdha-karma-nirvāṇonyapatat pāñca-bhautikaḥ +kalpānta idam ādāyaśayāne ’mbhasy udanvataḥśiśayiṣor anuprāṇaṁviviśe ’ntar ahaṁ vibhoḥ +sahasra-yuga-paryanteutthāyedaṁ sisṛkṣataḥmarīci-miśrā ṛṣayaḥprāṇebhyo ’haṁ ca jajñire +antar bahiś ca lokāṁs trīnparyemy askandita-vrataḥanugrahān mahā-viṣṇoravighāta-gatiḥ kvacit +deva-dattām imāṁ vīṇāṁsvara-brahma-vibhūṣitāmmūrcchayitvā hari-kathāṁgāyamānaś carāmy aham +pragāyataḥ sva-vīryāṇitīrtha-pādaḥ priya-śravāḥāhūta iva me śīghraṁdarśanaṁ yāti cetasi +etad dhy ātura-cittānāṁmātrā-sparśecchayā muhuḥbhava-sindhu-plavo dṛṣṭohari-caryānuvarṇanam +yamādibhir yoga-pathaiḥkāma-lobha-hato muhuḥmukunda-sevayā yadvattathātmāddhā na śāmyati +sarvaṁ tad idam ākhyātaṁyat pṛṣṭo ’haṁ tvayānaghajanma-karma-rahasyaṁ mebhavataś cātma-toṣaṇam +sūta uvācaevaṁ sambhāṣya bhagavānnārado vāsavī-sutamāmantrya vīṇāṁ raṇayanyayau yādṛcchiko muniḥ +aho devarṣir dhanyo ’yaṁyat-kīrtiṁ śārṅgadhanvanaḥgāyan mādyann idaṁ tantryāramayaty āturaṁ jagat +śaunaka uvācanirgate nārade sūtabhagavān bādarāyaṇaḥśrutavāṁs tad-abhipretaṁtataḥ kim akarod vibhuḥ +sūta uvācabrahma-nadyāṁ sarasvatyāmāśramaḥ paścime taṭeśamyāprāsa iti proktaṛṣīṇāṁ satra-vardhanaḥ +tasmin sva āśrame vyāsobadarī-ṣaṇḍa-maṇḍiteāsīno ’pa upaspṛśyapraṇidadhyau manaḥ svayam +bhakti-yogena manasisamyak praṇihite ’maleapaśyat puruṣaṁ pūrṇaṁmāyāṁ ca tad-apāśrayām +yayā sammohito jīvaātmānaṁ tri-guṇātmakamparo ’pi manute ’narthaṁtat-kṛtaṁ cābhipadyate +anarthopaśamaṁ sākṣādbhakti-yogam adhokṣajelokasyājānato vidvāṁścakre sātvata-saṁhitām +yasyāṁ vai śrūyamāṇāyāṁkṛṣṇe parama-pūruṣebhaktir utpadyate puṁsaḥśoka-moha-bhayāpahā +sa saṁhitāṁ bhāgavatīṁkṛtvānukramya cātma-jamśukam adhyāpayām āsanivṛtti-nirataṁ muniḥ +śaunaka uvācasa vai nivṛtti-nirataḥsarvatropekṣako muniḥkasya vā bṛhatīm etāmātmārāmaḥ samabhyasat +sūta uvācaātmārāmāś ca munayonirgranthā apy urukramekurvanty ahaitukīṁ bhaktimittham-bhūta-guṇo hariḥ +harer guṇākṣipta-matirbhagavān bādarāyaṇiḥadhyagān mahad ākhyānaṁnityaṁ viṣṇu-jana-priyaḥ +parīkṣito ’tha rājarṣerjanma-karma-vilāpanamsaṁsthāṁ ca pāṇḍu-putrāṇāṁvakṣye kṛṣṇa-kathodayam +yadā mṛdhe kaurava-sṛñjayānāṁvīreṣv atho vīra-gatiṁ gateṣuvṛkodarāviddha-gadābhimarśa-bhagnoru-daṇḍe dhṛtarāṣṭra-putre +mātā śiśūnāṁ nidhanaṁ sutānāṁniśamya ghoraṁ paritapyamānātadārudad vāṣpa-kalākulākṣītāṁ sāntvayann āha kirīṭamālī +tadā śucas te pramṛjāmi bhadreyad brahma-bandhoḥ śira ātatāyinaḥgāṇḍīva-muktair viśikhair upāharetvākramya yat snāsyasi dagdha-putrā +iti priyāṁ valgu-vicitra-jalpaiḥsa sāntvayitvācyuta-mitra-sūtaḥanvādravad daṁśita ugra-dhanvākapi-dhvajo guru-putraṁ rathena +tam āpatantaṁ sa vilakṣya dūrātkumāra-hodvigna-manā rathenaparādravat prāṇa-parīpsur urvyāṁyāvad-gamaṁ rudra-bhayād yathā kaḥ +yadāśaraṇam ātmānamaikṣata śrānta-vājinamastraṁ brahma-śiro meneātma-trāṇaṁ dvijātmajaḥ +athopaspṛśya salilaṁsandadhe tat samāhitaḥajānann api saṁhāraṁprāṇa-kṛcchra upasthite +tataḥ prāduṣkṛtaṁ tejaḥpracaṇḍaṁ sarvato diśamprāṇāpadam abhiprekṣyaviṣṇuṁ jiṣṇur uvāca ha +arjuna uvācakṛṣṇa kṛṣṇa mahā-bāhobhaktānām abhayaṅkaratvam eko dahyamānānāmapavargo ’si saṁsṛteḥ +tvam ādyaḥ puruṣaḥ sākṣādīśvaraḥ prakṛteḥ paraḥmāyāṁ vyudasya cic-chaktyākaivalye sthita ātmani +sa eva jīva-lokasyamāyā-mohita-cetasaḥvidhatse svena vīryeṇaśreyo dharmādi-lakṣaṇam +tathāyaṁ cāvatāras tebhuvo bhāra-jihīrṣayāsvānāṁ cānanya-bhāvānāmanudhyānāya cāsakṛt +kim idaṁ svit kuto vetideva-deva na vedmy ahamsarvato mukham āyātitejaḥ parama-dāruṇam +śrī-bhagavān uvācavetthedaṁ droṇa-putrasyabrāhmam astraṁ pradarśitamnaivāsau veda saṁhāraṁprāṇa-bādha upasthite +na hy asyānyatamaṁ kiñcidastraṁ pratyavakarśanamjahy astra-teja unnaddhamastra-jño hy astra-tejasā +sūta uvācaśrutvā bhagavatā proktaṁphālgunaḥ para-vīra-hāspṛṣṭvāpas taṁ parikramyabrāhmaṁ brāhmāstraṁ sandadhe +saṁhatyānyonyam ubhayostejasī śara-saṁvṛteāvṛtya rodasī khaṁ cavavṛdhāte ’rka-vahnivat +dṛṣṭvāstra-tejas tu tayostrīl lokān pradahan mahatdahyamānāḥ prajāḥ sarvāḥsāṁvartakam amaṁsata +prajopadravam ālakṣyaloka-vyatikaraṁ ca tammataṁ ca vāsudevasyasañjahārārjuno dvayam +tata āsādya tarasādāruṇaṁ gautamī-sutambabandhāmarṣa-tāmrākṣaḥpaśuṁ raśanayā yathā +śibirāya ninīṣantaṁrajjvā baddhvā ripuṁ balātprāhārjunaṁ prakupitobhagavān ambujekṣaṇaḥ +mainaṁ pārthārhasi trātuṁbrahma-bandhum imaṁ jahiyo ’sāv anāgasaḥ suptānavadhīn niśi bālakān +mattaṁ pramattam unmattaṁsuptaṁ bālaṁ striyaṁ jaḍamprapannaṁ virathaṁ bhītaṁna ripuṁ hanti dharma-vit +sva-prāṇān yaḥ para-prāṇaiḥprapuṣṇāty aghṛṇaḥ khalaḥtad-vadhas tasya hi śreyoyad-doṣād yāty adhaḥ pumān +pratiśrutaṁ ca bhavatāpāñcālyai śṛṇvato mamaāhariṣye śiras tasyayas te mānini putra-hā +tad asau vadhyatāṁ pāpaātatāyy ātma-bandhu-hābhartuś ca vipriyaṁ vīrakṛtavān kula-pāṁsanaḥ +sūta uvācaevaṁ parīkṣatā dharmaṁpārthaḥ kṛṣṇena coditaḥnaicchad dhantuṁ guru-sutaṁyadyapy ātma-hanaṁ mahān +athopetya sva-śibiraṁgovinda-priya-sārathiḥnyavedayat taṁ priyāyaiśocantyā ātma-jān hatān +tathāhṛtaṁ paśuvat pāśa-baddhamavāṅ-mukhaṁ karma-jugupsitenanirīkṣya kṛṣṇāpakṛtaṁ guroḥ sutaṁvāma-svabhāvā kṛpayā nanāma ca +uvāca cāsahanty asyabandhanānayanaṁ satīmucyatāṁ mucyatām eṣabrāhmaṇo nitarāṁ guruḥ +sarahasyo dhanur-vedaḥsavisargopasaṁyamaḥastra-grāmaś ca bhavatāśikṣito yad-anugrahāt +sa eṣa bhagavān droṇaḥprajā-rūpeṇa vartatetasyātmano ’rdhaṁ patny āstenānvagād vīrasūḥ kṛpī +tad dharmajña mahā-bhāgabhavadbhir gauravaṁ kulamvṛjinaṁ nārhati prāptuṁpūjyaṁ vandyam abhīkṣṇaśaḥ +mā rodīd asya jananīgautamī pati-devatāyathāhaṁ mṛta-vatsārtārodimy aśru-mukhī muhuḥ +yaiḥ kopitaṁ brahma-kulaṁrājanyair ajitātmabhiḥtat kulaṁ pradahaty āśusānubandhaṁ śucārpitam +sūta uvācadharmyaṁ nyāyyaṁ sakaruṇaṁnirvyalīkaṁ samaṁ mahatrājā dharma-suto rājñyāḥpratyanandad vaco dvijāḥ +nakulaḥ sahadevaś cayuyudhāno dhanañjayaḥbhagavān devakī-putroye cānye yāś ca yoṣitaḥ +tatrāhāmarṣito bhīmastasya śreyān vadhaḥ smṛtaḥna bhartur nātmanaś cārtheyo ’han suptān śiśūn vṛthā +niśamya bhīma-gaditaṁdraupadyāś ca catur-bhujaḥālokya vadanaṁ sakhyuridam āha hasann iva +śrī-bhagavān uvācabrahma-bandhur na hantavyaātatāyī vadhārhaṇaḥmayaivobhayam āmnātaṁparipāhy anuśāsanam +sūta uvācaarjunaḥ sahasājñāyaharer hārdam athāsināmaṇiṁ jahāra mūrdhanyaṁdvijasya saha-mūrdhajam +vimucya raśanā-baddhaṁbāla-hatyā-hata-prabhamtejasā maṇinā hīnaṁśibirān nirayāpayat +vapanaṁ draviṇādānaṁsthānān niryāpaṇaṁ tathāeṣa hi brahma-bandhūnāṁvadho nānyo ’sti daihikaḥ +putra-śokāturāḥ sarvepāṇḍavāḥ saha kṛṣṇayāsvānāṁ mṛtānāṁ yat kṛtyaṁcakrur nirharaṇādikam +sūta uvācaatha te samparetānāṁsvānām udakam icchatāmdātuṁ sakṛṣṇā gaṅgāyāṁpuraskṛtya yayuḥ striyaḥ +te ninīyodakaṁ sarvevilapya ca bhṛśaṁ punaḥāplutā hari-pādābja-rajaḥ-pūta-sarij-jale +tatrāsīnaṁ kuru-patiṁdhṛtarāṣṭraṁ sahānujamgāndhārīṁ putra-śokārtāṁpṛthāṁ kṛṣṇāṁ ca mādhavaḥ +sāntvayām āsa munibhirhata-bandhūñ śucārpitānbhūteṣu kālasya gatiṁdarśayan na pratikriyām +sādhayitvājāta-śatroḥsvaṁ rājyaṁ kitavair hṛtamghātayitvāsato rājñaḥkaca-sparśa-kṣatāyuṣaḥ +yājayitvāśvamedhais taṁtribhir uttama-kalpakaiḥtad-yaśaḥ pāvanaṁ dikṣuśata-manyor ivātanot +āmantrya pāṇḍu-putrāṁś caśaineyoddhava-saṁyutaḥdvaipāyanādibhir vipraiḥpūjitaiḥ pratipūjitaḥ +gantuṁ kṛtamatir brahmandvārakāṁ ratham āsthitaḥupalebhe ’bhidhāvantīmuttarāṁ bhaya-vihvalām +uttarovācapāhi pāhi mahā-yogindeva-deva jagat-patenānyaṁ tvad abhayaṁ paśyeyatra mṛtyuḥ parasparam +abhidravati mām īśaśaras taptāyaso vibhokāmaṁ dahatu māṁ nāthamā me garbho nipātyatām +sūta uvācaupadhārya vacas tasyābhagavān bhakta-vatsalaḥapāṇḍavam idaṁ kartuṁdrauṇer astram abudhyata +tarhy evātha muni-śreṣṭhapāṇḍavāḥ pañca sāyakānātmano ’bhimukhān dīptānālakṣyāstrāṇy upādaduḥ +vyasanaṁ vīkṣya tat teṣāmananya-viṣayātmanāmsudarśanena svāstreṇasvānāṁ rakṣāṁ vyadhād vibhuḥ +antaḥsthaḥ sarva-bhūtānāmātmā yogeśvaro hariḥsva-māyayāvṛṇod garbhaṁvairāṭyāḥ kuru-tantave +yadyapy astraṁ brahma-śirastv amoghaṁ cāpratikriyamvaiṣṇavaṁ teja āsādyasamaśāmyad bhṛgūdvaha +mā maṁsthā hy etad āścaryaṁsarvāścaryamaye ’cyuteya idaṁ māyayā devyāsṛjaty avati hanty ajaḥ +brahma-tejo-vinirmuktairātmajaiḥ saha kṛṣṇayāprayāṇābhimukhaṁ kṛṣṇamidam āha pṛthā satī +kunty uvācanamasye puruṣaṁ tvādyamīśvaraṁ prakṛteḥ paramalakṣyaṁ sarva-bhūtānāmantar bahir avasthitam +māyā-javanikācchannamajñādhokṣajam avyayamna lakṣyase mūḍha-dṛśānaṭo nāṭyadharo yathā +tathā paramahaṁsānāṁmunīnām amalātmanāmbhakti-yoga-vidhānārthaṁkathaṁ paśyema hi striyaḥ +kṛṣṇāya vāsudevāyadevakī-nandanāya cananda-gopa-kumārāyagovindāya namo namaḥ +namaḥ paṅkaja-nābhāyanamaḥ paṅkaja-mālinenamaḥ paṅkaja-netrāyanamas te paṅkajāṅghraye +yathā hṛṣīkeśa khalena devakīkaṁsena ruddhāticiraṁ śucārpitāvimocitāhaṁ ca sahātmajā vibhotvayaiva nāthena muhur vipad-gaṇāt +viṣān mahāgneḥ puruṣāda-darśanādasat-sabhāyā vana-vāsa-kṛcchrataḥmṛdhe mṛdhe ’neka-mahārathāstratodrauṇy-astrataś cāsma hare ’bhirakṣitāḥ +vipadaḥ santu tāḥ śaśvattatra tatra jagad-gurobhavato darśanaṁ yat syādapunar bhava-darśanam +janmaiśvarya-śruta-śrībhiredhamāna-madaḥ pumānnaivārhaty abhidhātuṁ vaitvām akiñcana-gocaram +namo ’kiñcana-vittāyanivṛtta-guṇa-vṛttayeātmārāmāya śāntāyakaivalya-pataye namaḥ +manye tvāṁ kālam īśānamanādi-nidhanaṁ vibhumsamaṁ carantaṁ sarvatrabhūtānāṁ yan mithaḥ kaliḥ +na veda kaścid bhagavaṁś cikīrṣitaṁtavehamānasya nṛṇāṁ viḍambanamna yasya kaścid dayito ’sti karhiciddveṣyaś ca yasmin viṣamā matir nṛṇām +janma karma ca viśvātmannajasyākartur ātmanaḥtiryaṅ-nṝṣiṣu yādaḥsutad atyanta-viḍambanam +gopy ādade tvayi kṛtāgasi dāma tāvadyā te daśāśru-kalilāñjana-sambhramākṣamvaktraṁ ninīya bhaya-bhāvanayā sthitasyasā māṁ vimohayati bhīr api yad bibheti +kecid āhur ajaṁ jātaṁpuṇya-ślokasya kīrtayeyadoḥ priyasyānvavāyemalayasyeva candanam +apare vasudevasyadevakyāṁ yācito ’bhyagātajas tvam asya kṣemāyavadhāya ca sura-dviṣām +bhārāvatāraṇāyānyebhuvo nāva ivodadhausīdantyā bhūri-bhāreṇajāto hy ātma-bhuvārthitaḥ +bhave ’smin kliśyamānānāmavidyā-kāma-karmabhiḥśravaṇa-smaraṇārhāṇikariṣyann iti kecana +śṛṇvanti gāyanti gṛṇanty abhīkṣṇaśaḥsmaranti nandanti tavehitaṁ janāḥta eva paśyanty acireṇa tāvakaṁbhava-pravāhoparamaṁ padāmbujam +apy adya nas tvaṁ sva-kṛtehita prabhojihāsasi svit suhṛdo ’nujīvinaḥyeṣāṁ na cānyad bhavataḥ padāmbujātparāyaṇaṁ rājasu yojitāṁhasām +ke vayaṁ nāma-rūpābhyāṁyadubhiḥ saha pāṇḍavāḥbhavato ’darśanaṁ yarhihṛṣīkāṇām iveśituḥ +neyaṁ śobhiṣyate tatrayathedānīṁ gadādharatvat-padair aṅkitā bhātisva-lakṣaṇa-vilakṣitaiḥ +ime jana-padāḥ svṛddhāḥsupakvauṣadhi-vīrudhaḥvanādri-nady-udanvantohy edhante tava vīkṣitaiḥ +atha viśveśa viśvātmanviśva-mūrte svakeṣu mesneha-pāśam imaṁ chindhidṛḍhaṁ pāṇḍuṣu vṛṣṇiṣu +tvayi me ’nanya-viṣayāmatir madhu-pate ’sakṛtratim udvahatād addhāgaṅgevaugham udanvati +śrī-kṛṣṇa kṛṣṇa-sakha vṛṣṇy-ṛṣabhāvani-dhrug-rājanya-vaṁśa-dahanānapavarga-vīryagovinda go-dvija-surārti-harāvatārayogeśvarākhila-guro bhagavan namas te +sūta uvācapṛthayetthaṁ kala-padaiḥpariṇūtākhilodayaḥmandaṁ jahāsa vaikuṇṭhomohayann iva māyayā +tāṁ bāḍham ity upāmantryapraviśya gajasāhvayamstriyaś ca sva-puraṁ yāsyanpremṇā rājñā nivāritaḥ +vyāsādyair īśvarehājñaiḥkṛṣṇenādbhuta-karmaṇāprabodhito ’pītihāsairnābudhyata śucārpitaḥ +āha rājā dharma-sutaścintayan suhṛdāṁ vadhamprākṛtenātmanā viprāḥsneha-moha-vaśaṁ gataḥ +aho me paśyatājñānaṁhṛdi rūḍhaṁ durātmanaḥpārakyasyaiva dehasyabahvyo me ’kṣauhiṇīr hatāḥ +bāla-dvija-suhṛn-mitra-pitṛ-bhrātṛ-guru-druhaḥna me syān nirayān mokṣohy api varṣāyutāyutaiḥ +naino rājñaḥ prajā-bharturdharma-yuddhe vadho dviṣāmiti me na tu bodhāyakalpate śāsanaṁ vacaḥ +strīṇāṁ mad-dhata-bandhūnāṁdroho yo ’sāv ihotthitaḥkarmabhir gṛhamedhīyairnāhaṁ kalpo vyapohitum +yathā paṅkena paṅkāmbhaḥsurayā vā surākṛtambhūta-hatyāṁ tathaivaikāṁna yajñair mārṣṭum arhati +sūta uvācaiti bhītaḥ prajā-drohātsarva-dharma-vivitsayātato vinaśanaṁ prāgādyatra deva-vrato ’patat +tadā te bhrātaraḥ sarvesadaśvaiḥ svarṇa-bhūṣitaiḥanvagacchan rathair viprāvyāsa-dhaumyādayas tathā +bhagavān api viprarṣerathena sa-dhanañjayaḥsa tair vyarocata nṛpaḥkuvera iva guhyakaiḥ +dṛṣṭvā nipatitaṁ bhūmaudivaś cyutam ivāmarampraṇemuḥ pāṇḍavā bhīṣmaṁsānugāḥ saha cakriṇā +tatra brahmarṣayaḥ sarvedevarṣayaś ca sattamarājarṣayaś ca tatrāsandraṣṭuṁ bharata-puṅgavam +parvato nārado dhaumyobhagavān bādarāyaṇaḥbṛhadaśvo bharadvājaḥsaśiṣyo reṇukā-sutaḥ +anye ca munayo brahmanbrahmarātādayo ’malāḥśiṣyair upetā ājagmuḥkaśyapāṅgirasādayaḥ +tān sametān mahā-bhāgānupalabhya vasūttamaḥpūjayām āsa dharma-jñodeśa-kāla-vibhāgavit +kṛṣṇaṁ ca tat-prabhāva-jñaāsīnaṁ jagad-īśvaramhṛdi-sthaṁ pūjayām āsamāyayopātta-vigraham +pāṇḍu-putrān upāsīnānpraśraya-prema-saṅgatānabhyācaṣṭānurāgāśrairandhībhūtena cakṣuṣā +aho kaṣṭam aho ’nyāyyaṁyad yūyaṁ dharma-nandanāḥjīvituṁ nārhatha kliṣṭaṁvipra-dharmācyutāśrayāḥ +saṁsthite ’tirathe pāṇḍaupṛthā bāla-prajā vadhūḥyuṣmat-kṛte bahūn kleśānprāptā tokavatī muhuḥ +sarvaṁ kāla-kṛtaṁ manyebhavatāṁ ca yad-apriyamsapālo yad-vaśe lokovāyor iva ghanāvaliḥ +yatra dharma-suto rājāgadā-pāṇir vṛkodaraḥkṛṣṇo ’strī gāṇḍivaṁ cāpaṁsuhṛt kṛṣṇas tato vipat +na hy asya karhicid rājanpumān veda vidhitsitamyad vijijñāsayā yuktāmuhyanti kavayo ’pi hi +tasmād idaṁ daiva-tantraṁvyavasya bharatarṣabhatasyānuvihito ’nāthānātha pāhi prajāḥ prabho +eṣa vai bhagavān sākṣādādyo nārāyaṇaḥ pumānmohayan māyayā lokaṁgūḍhaś carati vṛṣṇiṣu +asyānubhāvaṁ bhagavānveda guhyatamaṁ śivaḥdevarṣir nāradaḥ sākṣādbhagavān kapilo nṛpa +yaṁ manyase mātuleyaṁpriyaṁ mitraṁ suhṛttamamakaroḥ sacivaṁ dūtaṁsauhṛdād atha sārathim +sarvātmanaḥ sama-dṛśohy advayasyānahaṅkṛteḥtat-kṛtaṁ mati-vaiṣamyaṁniravadyasya na kvacit +tathāpy ekānta-bhakteṣupaśya bhūpānukampitamyan me ’sūṁs tyajataḥ sākṣātkṛṣṇo darśanam āgataḥ +bhaktyāveśya mano yasminvācā yan-nāma kīrtayantyajan kalevaraṁ yogīmucyate kāma-karmabhiḥ +sa deva-devo bhagavān pratīkṣatāṁkalevaraṁ yāvad idaṁ hinomy ahamprasanna-hāsāruṇa-locanollasan-mukhāmbujo dhyāna-pathaś catur-bhujaḥ +sūta uvācayudhiṣṭhiras tad ākarṇyaśayānaṁ śara-pañjareapṛcchad vividhān dharmānṛṣīṇāṁ cānuśṛṇvatām +puruṣa-sva-bhāva-vihitānyathā-varṇaṁ yathāśramamvairāgya-rāgopādhibhyāmāmnātobhaya-lakṣaṇān +dāna-dharmān rāja-dharmānmokṣa-dharmān vibhāgaśaḥstrī-dharmān bhagavad-dharmānsamāsa-vyāsa-yogataḥ +dharmārtha-kāma-mokṣāṁś casahopāyān yathā munenānākhyānetihāseṣuvarṇayām āsa tattvavit +dharmaṁ pravadatas tasyasa kālaḥ pratyupasthitaḥyo yoginaś chanda-mṛtyorvāñchitas tūttarāyaṇaḥ +tadopasaṁhṛtya giraḥ sahasraṇīrvimukta-saṅgaṁ mana ādi-pūruṣekṛṣṇe lasat-pīta-paṭe catur-bhujepuraḥ sthite ’mīlita-dṛg vyadhārayat +viśuddhayā dhāraṇayā hatāśubhastad-īkṣayaivāśu gatā-yudha-śramaḥnivṛtta-sarvendriya-vṛtti-vibhramastuṣṭāva janyaṁ visṛjañ janārdanam +śrī-bhīṣma uvācaiti matir upakalpitā vitṛṣṇābhagavati sātvata-puṅgave vibhūmnisva-sukham upagate kvacid vihartuṁprakṛtim upeyuṣi yad-bhava-pravāhaḥ +tri-bhuvana-kamanaṁ tamāla-varṇaṁravi-kara-gaura-vara-ambaraṁ dadhānevapur alaka-kulāvṛtānanābjaṁvijaya-sakhe ratir astu me ’navadyā +yudhi turaga-rajo-vidhūmra-viṣvak-kaca-lulita-śramavāry-alaṅkṛtāsyemama niśita-śarair vibhidyamāna-tvaci vilasat-kavace ’stu kṛṣṇa ātmā +sapadi sakhi-vaco niśamya madhyenija-parayor balayo rathaṁ niveśyasthitavati para-sainikāyur akṣṇāhṛtavati pārtha-sakhe ratir mamāstu +vyavahita-pṛtanā-mukhaṁ nirīkṣyasva-jana-vadhād vimukhasya doṣa-buddhyākumatim aharad ātma-vidyayā yaścaraṇa-ratiḥ paramasya tasya me ’stu +sva-nigamam apahāya mat-pratijñāmṛtam adhikartum avapluto rathasthaḥdhṛta-ratha-caraṇo ’bhyayāc caladgurharir iva hantum ibhaṁ gatottarīyaḥ +śita-viśikha-hato viśīrṇa-daṁśaḥkṣataja-paripluta ātatāyino meprasabham abhisasāra mad-vadhārthaṁsa bhavatu me bhagavān gatir mukundaḥ +vijaya-ratha-kuṭumbha ātta-totredhṛta-haya-raśmini tac-chriyekṣaṇīyebhagavati ratir astu me mumūrṣoryam iha nirīkṣya hatā gatāḥ sva-rūpam +lalita-gati-vilāsa-valguhāsa-praṇaya-nirīkṣaṇa-kalpitorumānāḥkṛtam anukṛtavatya unmadāndhāḥprakṛtim agan kila yasya gopa-vadhvaḥ +muni-gaṇa-nṛpa-varya-saṅkule ’ntaḥ-sadasi yudhiṣṭhira-rājasūya eṣāmarhaṇam upapeda īkṣaṇīyomama dṛśi-gocara eṣa āvir ātmā +tam imam aham ajaṁ śarīra-bhājāṁhṛdi hṛdi dhiṣṭhitam ātma-kalpitānāmpratidṛśam iva naikadhārkam ekaṁsamadhi-gato ’smi vidhūta-bheda-mohaḥ +sūta uvācakṛṣṇa evaṁ bhagavatimano-vāg-dṛṣṭi-vṛttibhiḥātmany ātmānam āveśyaso ’ntaḥśvāsa upāramat +sampadyamānam ājñāyabhīṣmaṁ brahmaṇi niṣkalesarve babhūvus te tūṣṇīṁvayāṁsīva dinātyaye +tatra dundubhayo nedurdeva-mānava-vāditāḥśaśaṁsuḥ sādhavo rājñāṁkhāt petuḥ puṣpa-vṛṣṭayaḥ +tasya nirharaṇādīnisamparetasya bhārgavayudhiṣṭhiraḥ kārayitvāmuhūrtaṁ duḥkhito ’bhavat +tuṣṭuvur munayo hṛṣṭāḥkṛṣṇaṁ tad-guhya-nāmabhiḥtatas te kṛṣṇa-hṛdayāḥsvāśramān prayayuḥ punaḥ +tato yudhiṣṭhiro gatvāsaha-kṛṣṇo gajāhvayampitaraṁ sāntvayām āsagāndhārīṁ ca tapasvinīm +pitrā cānumato rājāvāsudevānumoditaḥcakāra rājyaṁ dharmeṇapitṛ-paitāmahaṁ vibhuḥ +śrī-rājovācakathito vaṁśa-vistārobhavatā soma-sūryayoḥrājñāṁ cobhaya-vaṁśyānāṁcaritaṁ paramādbhutam +yadoś ca dharma-śīlasyanitarāṁ muni-sattamatatrāṁśenāvatīrṇasyaviṣṇor vīryāṇi śaṁsa naḥ +avatīrya yador vaṁśebhagavān bhūta-bhāvanaḥkṛtavān yāni viśvātmātāni no vada vistarāt +nivṛtta-tarṣair upagīyamānādbhavauṣadhāc chrotra-mano-��bhirāmātka uttamaśloka-guṇānuvādātpumān virajyeta vinā paśughnāt +pitāmahā me samare ’marañjayairdevavratādyātirathais timiṅgilaiḥduratyayaṁ kaurava-sainya-sāgaraṁkṛtvātaran vatsa-padaṁ sma yat-plavāḥ +rohiṇyās tanayaḥ proktorāmaḥ saṅkarṣaṇas tvayādevakyā garbha-sambandhaḥkuto dehāntaraṁ vinā +kasmān mukundo bhagavānpitur gehād vrajaṁ gataḥkva vāsaṁ jñātibhiḥ sārdhaṁkṛtavān sātvatāṁ patiḥ +vraje vasan kim akaronmadhupuryāṁ ca keśavaḥbhrātaraṁ cāvadhīt kaṁsaṁmātur addhātad-arhaṇam +dehaṁ mānuṣam āśrityakati varṣāṇi vṛṣṇibhiḥyadu-puryāṁ sahāvātsītpatnyaḥ katy abhavan prabhoḥ +etad anyac ca sarvaṁ memune kṛṣṇa-viceṣṭitamvaktum arhasi sarvajñaśraddadhānāya vistṛtam +naiṣātiduḥsahā kṣun māṁtyaktodam api bādhatepibantaṁ tvan-mukhāmbhoja-cyutaṁ hari-kathāmṛtam +sūta uvācaevaṁ niśamya bhṛgu-nandana sādhu-vādaṁvaiyāsakiḥ sa bhagavān atha viṣṇu-rātampratyarcya kṛṣṇa-caritaṁ kali-kalmaṣa-ghnaṁvyāhartum ārabhata bhāgavata-pradhānaḥ +śrī-śuka uvācasamyag vyavasitā buddhistava rājarṣi-sattamavāsudeva-kathāyāṁ teyaj jātā naiṣṭhikī ratiḥ +vāsudeva-kathā-praśnaḥpuruṣāṁs trīn punāti hivaktāraṁ pracchakaṁ śrotṝṁstat-pāda-salilaṁ yathā +bhūmir dṛpta-nṛpa-vyāja-daityānīka-śatāyutaiḥākrāntā bhūri-bhāreṇabrahmāṇaṁ śaraṇaṁ yayau +gaur bhūtvāśru-mukhī khinnākrandantī karuṇaṁ vibhoḥupasthitāntike tasmaivyasanaṁ samavocata +brahmā tad-upadhāryāthasaha devais tayā sahajagāma sa-tri-nayanastīraṁ kṣīra-payo-nidheḥ +tatra gatvā jagannāthaṁdeva-devaṁ vṛṣākapimpuruṣaṁ puruṣa-sūktenaupatasthe samāhitaḥ +giraṁ samādhau gagane samīritāṁniśamya vedhās tridaśān uvāca hagāṁ pauruṣīṁ me śṛṇutāmarāḥ punarvidhīyatām āśu tathaiva mā ciram +puraiva puṁsāvadhṛto dharā-jvarobhavadbhir aṁśair yaduṣūpajanyatāmsa yāvad urvyā bharam īśvareśvaraḥsva-kāla-śaktyā kṣapayaṁś cared bhuvi +vasudeva-gṛhe sākṣādbhagavān puruṣaḥ paraḥjaniṣyate tat-priyārthaṁsambhavantu sura-striyaḥ +vāsudeva-kalānantaḥsahasra-vadanaḥ svarāṭagrato bhavitā devohareḥ priya-cikīrṣayā +viṣṇor māyā bhagavatīyayā sammohitaṁ jagatādiṣṭā prabhuṇāṁśenakāryārthe sambhaviṣyati +śrī-śuka uvācaity ādiśyāmara-gaṇānprajāpati-patir vibhuḥāśvāsya ca mahīṁ gīrbhiḥsva-dhāma paramaṁ yayau +śūraseno yadupatirmathurām āvasan purīmmāthurāñ chūrasenāṁś caviṣayān bubhuje purā +rājadhānī tataḥ sābhūtsarva-yādava-bhūbhujāmmathurā bhagavān yatranityaṁ sannihito hariḥ +tasyāṁ tu karhicic chaurirvasudevaḥ kṛtodvahaḥdevakyā sūryayā sārdhaṁprayāṇe ratham āruhat +ugrasena-sutaḥ kaṁsaḥsvasuḥ priya-cikīrṣayāraśmīn hayānāṁ jagrāharaukmai ratha-śatair vṛtaḥ +catuḥ-śataṁ pāribarhaṁgajānāṁ hema-mālināmaśvānām ayutaṁ sārdhaṁrathānāṁ ca tri-ṣaṭ-śatam +śaṅkha-tūrya-mṛdaṅgāś canedur dundubhayaḥ samamprayāṇa-prakrame tātavara-vadhvoḥ sumaṅgalam +pathi pragrahiṇaṁ kaṁsamābhāṣyāhāśarīra-vākasyās tvām aṣṭamo garbhohantā yāṁ vahase ’budha +ity uktaḥ sa khalaḥ pāpobhojānāṁ kula-pāṁsanaḥbhaginīṁ hantum ārabdhaḥkhaḍga-pāṇiḥ kace ’grahīt +taṁ jugupsita-karmāṇaṁnṛśaṁsaṁ nirapatrapamvasudevo mahā-bhāgauvāca parisāntvayan +śrī-vasudeva uvācaślāghanīya-guṇaḥ śūrairbhavān bhoja-yaśaskaraḥsa kathaṁ bhaginīṁ hanyātstriyam udvāha-parvaṇi +mṛtyur janmavatāṁ vīradehena saha jāyateadya vābda-śatānte vāmṛtyur vai prāṇināṁ dhruvaḥ +dehe pañcatvam āpannedehī karmānugo ’vaśaḥdehāntaram anuprāpyaprāktanaṁ tyajate vapuḥ +vrajaṁs tiṣṭhan padaikenayathaivaikena gacchatiyathā tṛṇa-jalaukaivaṁdehī karma-gatiṁ gataḥ +svapne yathā paśyati deham īdṛśaṁmanorathenābhiniviṣṭa-cetanaḥdṛṣṭa-śrutābhyāṁ manasānucintayanprapadyate tat kim api hy apasmṛtiḥ +yato yato dhāvati daiva-coditaṁmano vikārātmakam āpa pañcasuguṇeṣu māyā-raciteṣu dehy asauprapadyamānaḥ saha tena jāyate +jyotir yathaivodaka-pārthiveṣv adaḥsamīra-vegānugataṁ vibhāvyateevaṁ sva-māyā-raciteṣv asau pumānguṇeṣu rāgānugato vimuhyati +tasmān na kasyacid drohamācaret sa tathā-vidhaḥātmanaḥ kṣemam anvicchandrogdhur vai parato bhayam +eṣā tavānujā bālākṛpaṇā putrikopamāhantuṁ nārhasi kalyāṇīmimāṁ tvaṁ dīna-vatsalaḥ +śrī-śuka uvācaevaṁ sa sāmabhir bhedairbodhyamāno ’pi dāruṇaḥna nyavartata kauravyapuruṣādān anuvrataḥ +nirbandhaṁ tasya taṁ jñātvāvicintyānakadundubhiḥprāptaṁ kālaṁ prativyoḍhumidaṁ tatrānvapadyata +mṛtyur buddhimatāpohyoyāvad buddhi-balodayamyady asau na nivartetanāparādho ’sti dehinaḥ +pradāya mṛtyave putrānmocaye kṛpaṇām imāmsutā me yadi jāyeranmṛtyur vā na mriyeta cet +agner yathā dāru-viyoga-yogayoradṛṣṭato ’nyan na nimittam astievaṁ hi jantor api durvibhāvyaḥśarīra-saṁyoga-viyoga-hetuḥ +evaṁ vimṛśya taṁ pāpaṁyāvad-ātmani-darśanampūjayām āsa vai śaurirbahu-māna-puraḥsaram +prasanna-vadanāmbhojonṛśaṁsaṁ nirapatrapammanasā dūyamānenavihasann idam abravīt +śrī-vasudeva uvācana hy asyās te bhayaṁ saumyayad vai sāhāśarīra-vākputrān samarpayiṣye ’syāyatas te bhayam utthitam +śrī-śuka uvācasvasur vadhān nivavṛtekaṁsas tad-vākya-sāra-vitvasudevo ’pi taṁ prītaḥpraśasya prāviśad gṛham +atha kāla upāvṛttedevakī sarva-devatāputrān prasuṣuve cāṣṭaukanyāṁ caivānuvatsaram +kīrtimantaṁ prathamajaṁkaṁsāyānakadundubhiḥarpayām āsa kṛcchreṇaso ’nṛtād ativihvalaḥ +kiṁ duḥsahaṁ nu sādhūnāṁviduṣāṁ kim apekṣitamkim akāryaṁ kadaryāṇāṁdustyajaṁ kiṁ dhṛtātmanām +dṛṣṭvā samatvaṁ tac chaureḥsatye caiva vyavasthitimkaṁsas tuṣṭa-manā rājanprahasann idam abravīt +pratiyātu kumāro ’yaṁna hy asmād asti me bhayamaṣṭamād yuvayor garbhānmṛtyur me vihitaḥ kila +tatheti sutam ādāyayayāv ānakadundubhiḥnābhyanandata tad-vākyamasato ’vijitātmanaḥ +nandādyā ye vraje gopāyāś cāmīṣāṁ ca yoṣitaḥvṛṣṇayo vasudevādyādevaky-ādyā yadu-striyaḥ +etat kaṁsāya bhagavāñchaśaṁsābhyetya nāradaḥbhūmer bhārāyamāṇānāṁdaityānāṁ ca vadhodyamam +ṛṣer vinirgame kaṁsoyadūn matvā surān itidevakyā garbha-sambhūtaṁviṣṇuṁ ca sva-vadhaṁ prati +mātaraṁ pitaraṁ bhrātṝnsarvāṁś ca suhṛdas tathāghnanti hy asutṛpo lubdhārājānaḥ prāyaśo bhuvi +ātmānam iha sañjātaṁjānan prāg viṣṇunā hatammahāsuraṁ kālanemiṁyadubhiḥ sa vyarudhyata +ugrasenaṁ ca pitaraṁyadu-bhojāndhakādhipamsvayaṁ nigṛhya bubhujeśūrasenān mahā-balaḥ +śrī-rājovācakathyatāṁ bhagavann etattayoḥ śāpasya kāraṇamyat tad vigarhitaṁ karmayena vā devarṣes tamaḥ +śrī-śuka uvācarudrasyānucarau bhūtvāsudṛptau dhanadātmajaukailāsopavane ramyemandākinyāṁ madotkaṭau +antaḥ praviśya gaṅgāyāmambhoja-vana-rājinicikrīḍatur yuvatibhirgajāv iva kareṇubhiḥ +yadṛcchayā ca devarṣirbhagavāṁs tatra kauravaapaśyan nārado devaukṣībāṇau samabudhyata +taṁ dṛṣṭvā vrīḍitā devyovivastrāḥ śāpa-śaṅkitāḥvāsāṁsi paryadhuḥ śīghraṁvivastrau naiva guhyakau +tau dṛṣṭvā madirā-mattauśrī-madāndhau surātmajautayor anugrahārthāyaśāpaṁ dāsyann idaṁ jagau +śrī-nārada uvācana hy anyo juṣato joṣyānbuddhi-bhraṁśo rajo-guṇaḥśrī-madād ābhijātyādiryatra strī dyūtam āsavaḥ +hanyante paśavo yatranirdayair ajitātmabhiḥmanyamānair imaṁ dehamajarāmṛtyu naśvaram +deva-saṁjñitam apy antekṛmi-viḍ-bhasma-saṁjñitambhūta-dhruk tat-kṛte svārthaṁkiṁ veda nirayo yataḥ +dehaḥ kim anna-dātuḥ svaṁniṣektur mātur eva camātuḥ pitur vā balinaḥkretur agneḥ śuno ’pi vā +evaṁ sādhāraṇaṁ dehamavyakta-prabhavāpyayamko vidvān ātmasāt kṛtvāhanti jantūn ṛte ’sataḥ +asataḥ śrī-madāndhasyadāridryaṁ param añjanamātmaupamyena bhūtānidaridraḥ param īkṣate +yathā kaṇṭaka-viddhāṅgojantor necchati tāṁ vyathāmjīva-sāmyaṁ gato liṅgairna tathāviddha-kaṇṭakaḥ +daridro nirahaṁ-stambhomuktaḥ sarva-madair ihakṛcchraṁ yadṛcchayāpnotitad dhi tasya paraṁ tapaḥ +nityaṁ kṣut-kṣāma-dehasyadaridrasyānna-kāṅkṣiṇaḥindriyāṇy anuśuṣyantihiṁsāpi vinivartate +daridrasyaiva yujyantesādhavaḥ sama-darśinaḥsadbhiḥ kṣiṇoti taṁ tarṣaṁtata ārād viśuddhyati +sādhūnāṁ sama-cittānāṁmukunda-caraṇaiṣiṇāmupekṣyaiḥ kiṁ dhana-stambhairasadbhir asad-āśrayaiḥ +tad ahaṁ mattayor mādhvyāvāruṇyā śrī-madāndhayoḥtamo-madaṁ hariṣyāmistraiṇayor ajitātmanoḥ +yad imau loka-pālasyaputrau bhūtvā tamaḥ-plutauna vivāsasam ātmānaṁvijānītaḥ sudurmadau +śrī-śuka uvācaevam uktvā sa devarṣirgato nārāyaṇāśramamnalakūvara-maṇigrīvāvāsatur yamalārjunau +ṛṣer bhāgavata-mukhyasyasatyaṁ kartuṁ vaco hariḥjagāma śanakais tatrayatrāstāṁ yamalārjunau +devarṣir me priyatamoyad imau dhanadātmajautat tathā sādhayiṣyāmiyad gītaṁ tan mahātmanā +ity antareṇārjunayoḥkṛṣṇas tu yamayor yayauātma-nirveśa-mātreṇatiryag-gatam ulūkhalam +bālena niṣkarṣayatānvag ulūkhalaṁ taddāmodareṇa tarasotkalitāṅghri-bandhauniṣpetatuḥ parama-vikramitātivepa-skandha-pravāla-viṭapau kṛta-caṇḍa-śabdau +tatra śriyā paramayā kakubhaḥ sphurantausiddhāv upetya kujayor iva jāta-vedāḥkṛṣṇaṁ praṇamya śirasākhila-loka-nāthaṁbaddhāñjalī virajasāv idam ūcatuḥ sma +kṛṣṇa kṛṣṇa mahā-yogiṁstvam ādyaḥ puruṣaḥ paraḥvyaktāvyaktam idaṁ viśvaṁrūpaṁ te brāhmaṇā viduḥ +tvam ekaḥ sarva-bhūtānāṁdehāsv-ātmendriyeśvaraḥtvam eva kālo bhagavānviṣṇur avyaya īśvaraḥ +gṛhyamāṇais tvam agrāhyovikāraiḥ prākṛtair guṇaiḥko nv ihārhati vijñātuṁprāk siddhaṁ guṇa-saṁvṛtaḥ +tasmai tubhyaṁ bhagavatevāsudevāya vedhaseātma-dyota-guṇaiś channa-mahimne brahmaṇe namaḥ +yasyāvatārā jñāyanteśarīreṣv aśarīriṇaḥtais tair atulyātiśayairvīryair dehiṣv asaṅgataiḥ +namaḥ parama-kalyāṇanamaḥ parama-maṅgalavāsudevāya śāntāyayadūnāṁ pataye namaḥ +anujānīhi nau bhūmaṁstavānucara-kiṅkaraudarśanaṁ nau bhagavataṛṣer āsīd anugrahāt +vāṇī guṇānukathane śravaṇau kathāyāṁhastau ca karmasu manas tava pādayor naḥsmṛtyāṁ śiras tava nivāsa-jagat-praṇāmedṛṣṭiḥ satāṁ darśane ’stu bhavat-tanūnām +śrī-śuka uvācaitthaṁ saṅkīrtitas tābhyāṁbhagavān gokuleśvaraḥdāmnā colūkhale baddhaḥprahasann āha guhyakau +śrī-bhagavān uvācajñātaṁ mama puraivaitadṛṣiṇā karuṇātmanāyac chrī-madāndhayor vāgbhirvibhraṁśo ’nugrahaḥ kṛtaḥ +sādhūnāṁ sama-cittānāṁsutarāṁ mat-kṛtātmanāmdarśanān no bhaved bandhaḥpuṁso ’kṣṇoḥ savitur yathā +tad gacchataṁ mat-paramaunalakūvara sādanamsañjāto mayi bhāvo vāmīpsitaḥ paramo ’bhavaḥ +śrī-śuka uvācaity uktau tau parikramyapraṇamya ca punaḥ punaḥbaddholūkhalam āmantryajagmatur diśam uttarām +śrī-śuka uvācagopā nandādayaḥ śrutvādrumayoḥ patato ravamtatrājagmuḥ kuru-śreṣṭhanirghāta-bhaya-śaṅkitāḥ +bhūmyāṁ nipatitau tatradadṛśur yamalārjunaubabhramus tad avijñāyalakṣyaṁ patana-kāraṇam +ulūkhalaṁ vikarṣantaṁdāmnā baddhaṁ ca bālakamkasyedaṁ kuta āścaryamutpāta iti kātarāḥ +bālā ūcur anenetitiryag-gatam ulūkhalamvikarṣatā madhya-genapuruṣāv apy acakṣmahi +na te tad-uktaṁ jagṛhurna ghaṭeteti tasya tatbālasyotpāṭanaṁ tarvoḥkecit sandigdha-cetasaḥ +ulūkhalaṁ vikarṣantaṁdāmnā baddhaṁ svam ātmajamvilokya nandaḥ prahasad-vadano vimumoca ha +gopībhiḥ stobhito ’nṛtyadbhagavān bālavat kvacitudgāyati kvacin mugdhastad-vaśo dāru-yantravat +bibharti kvacid ājñaptaḥpīṭhakonmāna-pādukambāhu-kṣepaṁ ca kurutesvānāṁ ca prītim āvahan +darśayaṁs tad-vidāṁ lokaātmano bhṛtya-vaśyatāmvrajasyovāha vai harṣaṁbhagavān bāla-ceṣṭitaiḥ +krīṇīhi bhoḥ phalānītiśrutvā satvaram acyutaḥphalārthī dhānyam ādāyayayau sarva-phala-pradaḥ +phala-vikrayiṇī tasyacyuta-dhānya-kara-dvayamphalair apūrayad ratnaiḥphala-bhāṇḍam apūri ca +sarit-tīra-gataṁ kṛṣṇaṁbhagnārjunam athāhvayatrāmaṁ ca rohiṇī devīkrīḍantaṁ bālakair bhṛśam +nopeyātāṁ yadāhūtaukrīḍā-saṅgena putrakauyaśodāṁ preṣayām āsarohiṇī putra-vatsalām +krīḍantaṁ sā sutaṁ bālairativelaṁ sahāgrajamyaśodājohavīt kṛṣṇaṁputra-sneha-snuta-stanī +kṛṣṇa kṛṣṇāravindākṣatāta ehi stanaṁ pibaalaṁ vihāraiḥ kṣut-kṣāntaḥkrīḍā-śrānto ’si putraka +he rāmāgaccha tātāśusānujaḥ kula-nandanaprātar eva kṛtāhārastad bhavān bhoktum arhati +pratīkṣate tvāṁ dāśārhabhokṣyamāṇo vrajādhipaḥehy āvayoḥ priyaṁ dhehisva-gṛhān yāta bālakāḥ +dhūli-dhūsaritāṅgas tvaṁputra majjanam āvahajanmarkṣaṁ te ’dya bhavativiprebhyo dehi gāḥ śuciḥ +paśya paśya vayasyāṁs temātṛ-mṛṣṭān svalaṅkṛtāntvaṁ ca snātaḥ kṛtāhāroviharasva svalaṅkṛtaḥ +itthaṁ yaśodā tam aśeṣa-śekharaṁmatvā sutaṁ sneha-nibaddha-dhīr nṛpahaste gṛhītvā saha-rāmam acyutaṁnītvā sva-vāṭaṁ kṛtavaty athodayam +śrī-śuka uvācagopa-vṛddhā mahotpātānanubhūya bṛhadvanenandādayaḥ samāgamyavraja-kāryam amantrayan +tatropananda-nāmāhagopo jñāna-vayo-’dhikaḥdeśa-kālārtha-tattva-jñaḥpriya-kṛd rāma-kṛṣṇayoḥ +utthātavyam ito ’smābhirgokulasya hitaiṣibhiḥāyānty atra mahotpātābālānāṁ nāśa-hetavaḥ +muktaḥ kathañcid rākṣasyābāla-ghnyā bālako hy asauharer anugrahān nūnamanaś copari nāpatat +cakra-vātena nīto ’yaṁdaityena vipadaṁ viyatśilāyāṁ patitas tatraparitrātaḥ sureśvaraiḥ +yan na mriyeta drumayorantaraṁ prāpya bālakaḥasāv anyatamo vāpitad apy acyuta-rakṣaṇam +yāvad autpātiko ’riṣṭovrajaṁ nābhibhaved itaḥtāvad bālān upādāyayāsyāmo ’nyatra sānugāḥ +vanaṁ vṛndāvanaṁ nāmapaśavyaṁ nava-kānanamgopa-gopī-gavāṁ sevyaṁpuṇyādri-tṛṇa-vīrudham +tat tatrādyaiva yāsyāmaḥśakaṭān yuṅkta mā ciramgodhanāny agrato yāntubhavatāṁ yadi rocate +tac chrutvaika-dhiyo gopāḥsādhu sādhv iti vādinaḥvrajān svān svān samāyujyayayū rū��ha-paricchadāḥ +vṛddhān bālān striyo rājansarvopakaraṇāni caanaḥsv āropya gopālāyattā ātta-śarāsanāḥ +gopyo rūḍha-rathā nūtna-kuca-kuṅkuma-kāntayaḥkṛṣṇa-līlā jaguḥ prītyāniṣka-kaṇṭhyaḥ suvāsasaḥ +tathā yaśodā-rohiṇyāvekaṁ śakaṭam āsthiterejatuḥ kṛṣṇa-rāmābhyāṁtat-kathā-śravaṇotsuke +vṛndāvanaṁ sampraviśyasarva-kāla-sukhāvahamtatra cakrur vrajāvāsaṁśakaṭair ardha-candravat +vṛndāvanaṁ govardhanaṁyamunā-pulināni cavīkṣyāsīd uttamā prītīrāma-mādhavayor nṛpa +evaṁ vrajaukasāṁ prītiṁyacchantau bāla-ceṣṭitaiḥkala-vākyaiḥ sva-kālenavatsa-pālau babhūvatuḥ +avidūre vraja-bhuvaḥsaha gopāla-dārakaiḥcārayām āsatur vatsānnānā-krīḍā-paricchadau +kvacid vādayato veṇuṁkṣepaṇaiḥ kṣipataḥ kvacitkvacit pādaiḥ kiṅkiṇībhiḥkvacit kṛtrima-go-vṛṣaiḥ +kadācid yamunā-tīrevatsāṁś cārayatoḥ svakaiḥvayasyaiḥ kṛṣṇa-balayorjighāṁsur daitya āgamat +taṁ vatsa-rūpiṇaṁ vīkṣyavatsa-yūtha-gataṁ hariḥdarśayan baladevāyaśanair mugdha ivāsadat +gṛhītvāpara-pādābhyāṁsaha-lāṅgūlam acyutaḥbhrāmayitvā kapitthāgreprāhiṇod gata-jīvitamsa kapitthair mahā-kāyaḥpātyamānaiḥ papāta ha +taṁ vīkṣya vismitā bālāḥśaśaṁsuḥ sādhu sādhv itidevāś ca parisantuṣṭābabhūvuḥ puṣpa-varṣiṇaḥ +tau vatsa-pālakau bhūtvāsarva-lokaika-pālakausaprātar-āśau go-vatsāṁścārayantau viceratuḥ +svaṁ svaṁ vatsa-kulaṁ sarvepāyayiṣyanta ekadāgatvā jalāśayābhyāśaṁpāyayitvā papur jalam +te tatra dadṛśur bālāmahā-sattvam avasthitamtatrasur vajra-nirbhinnaṁgireḥ śṛṅgam iva cyutam +sa vai bako nāma mahānasuro baka-rūpa-dhṛkāgatya sahasā kṛṣṇaṁtīkṣṇa-tuṇḍo ’grasad balī +kṛṣṇaṁ mahā-baka-grastaṁdṛṣṭvā rāmādayo ’rbhakāḥbabhūvur indriyāṇīvavinā prāṇaṁ vicetasaḥ +taṁ tālu-mūlaṁ pradahantam agnivadgopāla-sūnuṁ pitaraṁ jagad-guroḥcaccharda sadyo ’tiruṣākṣataṁ bakastuṇḍena hantuṁ punar abhyapadyata +tam āpatantaṁ sa nigṛhya tuṇḍayordorbhyāṁ bakaṁ kaṁsa-sakhaṁ satāṁ patiḥpaśyatsu bāleṣu dadāra līlayāmudāvaho vīraṇavad divaukasām +tadā bakāriṁ sura-loka-vāsinaḥsamākiran nandana-mallikādibhiḥsamīḍire cānaka-śaṅkha-saṁstavaistad vīkṣya gopāla-sutā visismire +muktaṁ bakāsyād upalabhya bālakārāmādayaḥ prāṇam ivendriyo gaṇaḥsthānāgataṁ taṁ parirabhya nirvṛtāḥpraṇīya vatsān vrajam etya taj jaguḥ +śrutvā tad vismitā gopāgopyaś cātipriyādṛtāḥpretyāgatam ivotsukyādaikṣanta tṛṣitekṣaṇāḥ +aho batāsya bālasyabahavo mṛtyavo ’bhavanapy āsīd vipriyaṁ teṣāṁkṛtaṁ pūrvaṁ yato bhayam +athāpy abhibhavanty enaṁnaiva te ghora-darśanāḥjighāṁsayainam āsādyanaśyanty agnau pataṅgavat +aho brahma-vidāṁ vāconāsatyāḥ santi karhicitgargo yad āha bhagavānanvabhāvi tathaiva tat +iti nandādayo gopāḥkṛṣṇa-rāma-kathāṁ mudākurvanto ramamāṇāś canāvindan bhava-vedanām +evaṁ vihāraiḥ kaumāraiḥkaumāraṁ jahatur vrajenilāyanaiḥ setu-bandhairmarkaṭotplavanādibhiḥ +śrī-śuka uvācakvacid vanāśāya mano dadhad vrajātprātaḥ samutthāya vayasya-vatsapānprabodhayañ chṛṅga-raveṇa cāruṇāvinirgato vatsa-puraḥsaro hariḥ +tenaiva sākaṁ pṛthukāḥ sahasraśaḥsnigdhāḥ suśig-vetra-viṣāṇa-veṇavaḥsvān svān sahasropari-saṅkhyayānvitānvatsān puraskṛtya viniryayur mudā +kṛṣṇa-vatsair asaṅkhyātairyūthī-kṛtya sva-vatsakāncārayanto ’rbha-līlābhirvijahrus tatra tatra ha +phala-prabāla-stavaka-sumanaḥ-piccha-dhātubhiḥkāca-guñjā-maṇi-svarṇa-bhūṣitā apy abhūṣayan +muṣṇanto ’nyonya-śikyādīnjñātān ārāc ca cikṣipuḥtatratyāś ca punar dūrāddhasantaś ca punar daduḥ +yadi dūraṁ gataḥ kṛṣṇovana-śobhekṣaṇāya tamahaṁ pūrvam ahaṁ pūrvamiti saṁspṛśya remire +kecid veṇūn vādayantodhmāntaḥ śṛṅgāṇi kecanakecid bhṛṅgaiḥ pragāyantaḥkūjantaḥ kokilaiḥ pare +yat-pāda-pāṁsur bahu-janma-kṛcchratodhṛtātmabhir yogibhir apy alabhyaḥsa eva yad-dṛg-viṣayaḥ svayaṁ sthitaḥkiṁ varṇyate diṣṭam ato vrajaukasām +athāgha-nāmābhyapatan mahāsurasteṣāṁ sukha-krīḍana-vīkṣaṇākṣamaḥnityaṁ yad-antar nija-jīvitepsubhiḥpītāmṛtair apy amaraiḥ pratīkṣyate +dṛṣṭvārbhakān kṛṣṇa-mukhān aghāsuraḥkaṁsānuśiṣṭaḥ sa bakī-bakānujaḥayaṁ tu me sodara-nāśa-kṛt tayordvayor mamainaṁ sa-balaṁ haniṣye +ete yadā mat-suhṛdos tilāpaḥkṛtās tadā naṣṭa-samā vrajaukasaḥprāṇe gate varṣmasu kā nu cintāprajāsavaḥ prāṇa-bhṛto hi ye te +iti vyavasyājagaraṁ bṛhad vapuḥsa yojanāyāma-mahādri-pīvaramdhṛtvādbhutaṁ vyātta-guhānanaṁ tadāpathi vyaśeta grasanāśayā khalaḥ +dharādharoṣṭho jaladottaroṣṭhodary-ānanānto giri-śṛṅga-daṁṣṭraḥdhvāntāntar-āsyo vitatādhva-jihvaḥparuṣānila-śvāsa-davekṣaṇoṣṇaḥ +dṛṣṭvā taṁ tādṛśaṁ sarvematvā vṛndāvana-śriyamvyāttājagara-tuṇḍenahy utprekṣante sma līlayā +aho mitrāṇi gadatasattva-kūṭaṁ puraḥ sthitamasmat-saṅgrasana-vyātta-vyāla-tuṇḍāyate na vā +satyam arka-karāraktamuttarā-hanuvad ghanamadharā-hanuvad rodhastat-praticchāyayāruṇam +pratispardhete sṛkkabhyāṁsavyāsavye nagodaretuṅga-śṛṅgālayo ’py etāstad-daṁṣṭrābhiś ca paśyata +āstṛtāyāma-mārgo ’yaṁrasanāṁ pratigarjatieṣāṁ antar-gataṁ dhvāntametad apy antar-ānanam +dāvoṣṇa-khara-vāto ’yaṁśvāsavad bhāti paśyatatad-dagdha-sattva-durgandho’py antar-āmiṣa-gandhavat +asmān kim atra grasitā niviṣṭānayaṁ tathā ced bakavad vinaṅkṣyatikṣaṇād aneneti bakāry-uśan-mukhaṁvīkṣyoddhasantaḥ kara-tāḍanair yayuḥ +itthaṁ mitho ’tathyam ataj-jña-bhāṣitaṁśrutvā vicintyety amṛṣā mṛṣāyaterakṣo viditvākhila-bhūta-hṛt-sthitaḥsvānāṁ niroddhuṁ bhagavān mano dadhe +tāvat praviṣṭās tv asurodarāntaraṁparaṁ na gīrṇāḥ śiśavaḥ sa-vatsāḥpratīkṣamāṇena bakāri-veśanaṁhata-sva-kānta-smaraṇena rakṣasā +tān vīkṣya kṛṣṇaḥ sakalābhaya-pradohy ananya-nāthān sva-karād avacyutāndīnāṁś ca mṛtyor jaṭharāgni-ghāsānghṛṇārdito diṣṭa-kṛtena vismitaḥ +kṛtyaṁ kim atrāsya khalasya jīvanaṁna vā amīṣāṁ ca satāṁ vihiṁsanamdvayaṁ kathaṁ syād iti saṁvicintyajñātvāviśat tuṇḍam aśeṣa-dṛg ghariḥ +tadā ghana-cchadā devābhayād dhā-heti cukruśuḥjahṛṣur ye ca kaṁsādyāḥkauṇapās tv agha-bāndhavāḥ +tac chrutvā bhagavān kṛṣṇastv avyayaḥ sārbha-vatsakamcūrṇī-cikīrṣor ātmānaṁtarasā vavṛdhe gale +tato ’tikāyasya niruddha-mārgiṇohy udgīrṇa-dṛṣṭer bhramatas tv itas tataḥpūrṇo ’ntar-aṅge pavano niruddhomūrdhan vinirbhidya vinirgato bahiḥ +tenaiva sarveṣu bahir gateṣuprāṇeṣu vatsān suhṛdaḥ paretāndṛṣṭyā svayotthāpya tad-anvitaḥ punarvaktrān mukundo bhagavān viniryayau +pīnāhi-bhogotthitam adbhutaṁ mahajjyotiḥ sva-dhāmnā jvalayad diśo daśapratīkṣya khe ’vasthitam īśa-nirgamaṁviveśa tasmin miṣatāṁ divaukasām +tato ’tihṛṣṭāḥ sva-kṛto ’kṛtārhaṇaṁpuṣpaiḥ sugā apsarasaś ca nartanaiḥgītaiḥ surā vādya-dharāś ca vādyakaiḥstavaiś ca viprā jaya-niḥsvanair gaṇāḥ +tad-adbhuta-stotra-suvādya-gītikā-jayādi-naikotsava-maṅgala-svanānśrutvā sva-dhāmno ’nty aja āgato ’cirāddṛṣṭvā mahīśasya jagāma vismayam +rājann ājagaraṁ carmaśuṣkaṁ vṛndāvane ’dbhutamvrajaukasāṁ bahu-tithaṁbabhūvākrīḍa-gahvaram +etat kaumārajaṁ karmaharer ātmāhi-mokṣaṇammṛtyoḥ paugaṇḍake bālādṛṣṭvocur vismitā vraje +naitad vicitraṁ manujārbha-māyinaḥparāvarāṇāṁ paramasya vedhasaḥagho ’pi yat-sparśana-dhauta-pātakaḥprāpātma-sāmyaṁ tv asatāṁ sudurlabham +sakṛd yad-aṅga-pratimāntar-āhitāmanomayī bhāgavatīṁ dadau gatimsa eva nityātma-sukhānubhūty-abhi-vyudasta-māyo ’ntar-gato hi kiṁ punaḥ +śrī-sūta uvācaitthaṁ dvijā yādavadeva-dattaḥśrutvā sva-rātuś caritaṁ vicitrampapraccha bhūyo ’pi tad eva puṇyaṁvaiyāsakiṁ yan nigṛhīta-cetāḥ +śrī-rājovācabrahman kālāntara-kṛtaṁtat-kālīnaṁ kathaṁ bhavetyat kaumāre hari-kṛtaṁjaguḥ paugaṇḍake ’rbhakāḥ +tad brūhi me mahā-yoginparaṁ kautūhalaṁ guronūnam etad dharer evamāyā bhavati nānyathā +vayaṁ dhanyatamā lokeguro ’pi kṣatra-bandhavaḥvayaṁ pibāmo muhus tvattaḥpuṇyaṁ kṛṣṇa-kathāmṛtam +śrī-sūta uvācaitthaṁ sma pṛṣṭaḥ sa tu bādarāyaṇistat-smāritānanta-hṛtākhilendriyaḥkṛcchrāt punar labdha-bahir-dṛśiḥ śanaiḥpratyāha taṁ bhāgavatottamottama +śrī-śuka uvācasādhu pṛṣṭaṁ mahā-bhāgatvayā bhāgavatottamayan nūtanayasīśasyaśṛṇvann api kathāṁ muhuḥ +satām ayaṁ sāra-bhṛtāṁ nisargoyad-artha-vāṇī-śruti-cetasām apiprati-kṣaṇaṁ navya-vad acyutasya yatstriyā viṭānām iva sādhu vārtā +śṛṇuṣvāvahito rājannapi guhyaṁ vadāmi tebrūyuḥ snigdhasya śiṣyasyaguravo guhyam apy uta +tathāgha-vadanān mṛtyorakṣitvā vatsa-pālakānsarit-pulinam ānīyabhagavān idam abravīt +aho ’tiramyaṁ pulinaṁ vayasyāḥsva-keli-sampan mṛdulāccha-bālukamsphuṭat-saro-gandha-hṛtāli-patrika-dhvani-pratidhvāna-lasad-drumākulam +atra bhoktavyam asmābhirdivārūḍhaṁ kṣudhārditāḥvatsāḥ samīpe ’paḥ pītvācarantu śanakais tṛṇam +tatheti pāyayitvārbhāvatsān ārudhya śādvalemuktvā śikyāni bubhujuḥsamaṁ bhagavatā mudā +kṛṣṇasya viṣvak puru-rāji-maṇḍalairabhyānanāḥ phulla-dṛśo vrajārbhakāḥsahopaviṣṭā vipine virejuśchadā yathāmbhoruha-karṇikāyāḥ +kecit puṣpair dalaiḥ kecitpallavair aṅkuraiḥ phalaiḥśigbhis tvagbhir dṛṣadbhiś cabubhujuḥ kṛta-bhājanāḥ +sarve mitho darśayantaḥsva-sva-bhojya-ruciṁ pṛthakhasanto hāsayantaś cā-bhyavajahruḥ saheśvarāḥ +bibhrad veṇuṁ jaṭhara-paṭayoḥ śṛṅga-vetre ca kakṣevāme pāṇau masṛṇa-kavalaṁ tat-phalāny aṅgulīṣutiṣṭhan madhye sva-parisuhṛdo hāsayan narmabhiḥ svaiḥsvarge loke miṣati bubhuje yajña-bhug bāla-keliḥ +bhārataivaṁ vatsa-peṣubhuñjāneṣv acyutātmasuvatsās tv antar-vane dūraṁviviśus tṛṇa-lobhitāḥ +tān dṛṣṭvā bhaya-santrastānūce kṛṣṇo ’sya bhī-bhayammitrāṇy āśān mā viramate-hāneṣye vatsakān aham +ity uktvādri-darī-kuñja-gahvareṣv ātma-vatsakānvicinvan bhagavān kṛṣṇaḥsapāṇi-kavalo yayau +ambhojanma-janis tad-antara-gato māyārbhakasyeśiturdraṣṭuṁ mañju mahitvam anyad api tad-vatsān ito vatsapānnītvānyatra kurūdvahāntaradadhāt khe ’vasthito yaḥ purādṛṣṭvāghāsura-mokṣaṇaṁ prabhavataḥ prāptaḥ paraṁ vismayam +tato vatsān adṛṣṭvaityapuline ’pi ca vatsapānubhāv api vane kṛṣṇovicikāya samantataḥ +kvāpy adṛṣṭvāntar-vipinevatsān pālāṁś ca viśva-vitsarvaṁ vidhi-kṛtaṁ kṛṣṇaḥsahasāvajagāma ha +tataḥ kṛṣṇo mudaṁ kartuṁtan-mātṝṇāṁ ca kasya caubhayāyitam ātmānaṁcakre viśva-kṛd īśvaraḥ +yāvad vatsapa-vatsakālpaka-vapur yāvat karāṅghry-ādikaṁyāvad yaṣṭi-viṣāṇa-veṇu-dala-śig yāvad vibhūṣāmbaramyāvac chīla-guṇābhidhākṛti-vayo yāvad vihārādikaṁsarvaṁ viṣṇumayaṁ giro ’ṅga-vad ajaḥ sarva-svarūpo babhau +svayam ātmātma-govatsānprativāryātma-vatsapaiḥkrīḍann ātma-vihāraiś casarvātmā prāviśad vrajam +tat-tad-vatsān pṛthaṅ nītvātat-tad-goṣṭhe niveśya saḥtat-tad-ātmābhavad rājaṁstat-tat-sadma praviṣṭavān +tan-mātaro veṇu-rava-tvarotthitāutthāpya dorbhiḥ parirabhya nirbharamsneha-snuta-stanya-payaḥ-sudhāsavaṁmatvā paraṁ brahma sutān apāyayan +tato nṛponmardana-majja-lepanā-laṅkāra-rakṣā-tilakāśanādibhiḥsaṁlālitaḥ svācaritaiḥ praharṣayansāyaṁ gato yāma-yamena mādhavaḥ +gāvas tato goṣṭham upetya satvaraṁhuṅkāra-ghoṣaiḥ parihūta-saṅgatānsvakān svakān vatsatarān apāyayanmuhur lihantyaḥ sravad audhasaṁ payaḥ +go-gopīnāṁ mātṛtāsminnāsīt snehardhikāṁ vināpurovad āsv api harestokatā māyayā vinā +vrajaukasāṁ sva-tokeṣusneha-vally ābdam anvahamśanair niḥsīma vavṛdheyathā kṛṣṇe tv apūrvavat +ittham ātmātmanātmānaṁvatsa-pāla-miṣeṇa saḥpālayan vatsapo varṣaṁcikrīḍe vana-goṣṭhayoḥ +ekadā cārayan vatsānsa-rāmo vanam āviśatpañca-ṣāsu tri-yāmāsuhāyanāpūraṇīṣv ajaḥ +tato vidūrāc caratogāvo vatsān upavrajamgovardhanādri-śirasicarantyo dadṛśus tṛṇam +dṛṣṭvātha tat-sneha-vaśo ’smṛtātmāsa go-vrajo ’tyātmapa-durga-mārgaḥdvi-pāt kakud-grīva udāsya-puccho’gād dhuṅkṛtair āsru-payā javena +sametya gāvo ’dho vatsānvatsavatyo ’py apāyayangilantya iva cāṅgānilihantyaḥ svaudhasaṁ payaḥ +gopās tad-rodhanāyāsa-maughya-lajjoru-manyunādurgādhva-kṛcchrato ’bhyetyago-vatsair dadṛśuḥ sutān +tad-īkṣaṇotprema-rasāplutāśayājātānurāgā gata-manyavo ’rbhakānuduhya dorbhiḥ parirabhya mūrdhanighrāṇair avāpuḥ paramāṁ mudaṁ te +tataḥ pravayaso gopāstokāśleṣa-sunirvṛtāḥkṛcchrāc chanair apagatāstad-anusmṛty-udaśravaḥ +vrajasya rāmaḥ premardhervīkṣyautkaṇṭhyam anukṣaṇammukta-staneṣv apatyeṣv apyahetu-vid acintayat +kim etad adbhutam ivavāsudeve ’khilātmanivrajasya sātmanas tokeṣvapūrvaṁ prema vardhate +keyaṁ vā kuta āyātādaivī vā nāry utāsurīprāyo māyāstu me bharturnānyā me ’pi vimohinī +iti sañcintya dāśārhovatsān sa-vayasān apisarvān ācaṣṭa vaikuṇṭhaṁcakṣuṣā vayunena saḥ +naite sureśā ṛṣayo na caitetvam eva bhāsīśa bhid-āśraye ’pisarvaṁ pṛthak tvaṁ nigamāt kathaṁ vadetyuktena vṛttaṁ prabhuṇā balo ’vait +tāvad etyātmabhūr ātma-mānena truṭy-anehasāpurovad ābdaṁ krīḍantaṁdadṛśe sa-kalaṁ harim +yāvanto gokule bālāḥsa-vatsāḥ sarva eva himāyāśaye śayānā menādyāpi punar utthitāḥ +ita ete ’tra kutratyāman-māyā-mohitetaretāvanta eva tatrābdaṁkrīḍanto viṣṇunā samam +evam eteṣu bhedeṣuciraṁ dhyātvā sa ātma-bhūḥsatyāḥ ke katare netijñātuṁ neṣṭe kathañcana +evaṁ sammohayan viṣṇuṁvimohaṁ viśva-mohanamsvayaiva māyayājo ’pisvayam eva vimohitaḥ +tamyāṁ tamovan naihāraṁkhadyotārcir ivāhanimahatītara-māyaiśyaṁnihanty ātmani yuñjataḥ +tāvat sarve vatsa-pālāḥpaśyato ’jasya tat-kṣaṇātvyadṛśyanta ghana-śyāmāḥpīta-kauśeya-vāsasaḥ +catur-bhujāḥ śaṅkha-cakra-gadā-rājīva-pāṇayaḥkirīṭinaḥ kuṇḍalinohāriṇo vana-mālinaḥ +āṅghri-mastakam āpūrṇāstulasī-nava-dāmabhiḥkomalaiḥ sarva-gātreṣubhūri-puṇyavad-arpitaiḥ +candrikā-viśada-smeraiḥsāruṇāpāṅga-vīkṣitaiḥsvakārthānām iva rajaḥ-sattvābhyāṁ sraṣṭṛ-pālakāḥ +ātmādi-stamba-paryantairmūrtimadbhiś carācaraiḥnṛtya-gītādy-anekārhaiḥpṛthak pṛthag upāsitāḥ +aṇimādyair mahimabhirajādyābhir vibhūtibhiḥcatur-viṁśatibhis tattvaiḥparītā mahad-ādibhiḥ +kāla-svabhāva-saṁskāra-kāma-karma-guṇādibhiḥsva-mahi-dhvasta-mahibhirmūrtimadbhir upāsitāḥ +satya-jñānānantānanda-mātraika-rasa-mūrtayaḥaspṛṣṭa-bhūri-māhātmyāapi hy upaniṣad-dṛśām +evaṁ sakṛd dadarśājaḥpara-brahmātmano ’khilānyasya bhāsā sarvam idaṁvibhāti sa-carācaram +tato ’tikutukodvṛtya-stimitaikādaśendriyaḥtad-dhāmnābhūd ajas tūṣṇīṁpūr-devy-antīva putrikā +itīreśe ’tarkye nija-mahimani sva-pramitikeparatrājāto ’tan-nirasana-mukha-brahmaka-mitauanīśe ’pi draṣṭuṁ kim idam iti vā muhyati saticacchādājo jñātvā sapadi paramo ’jā-javanikām +tato ’rvāk pratilabdhākṣaḥkaḥ paretavad utthitaḥkṛcchrād unmīlya vai dṛṣṭīrācaṣṭedaṁ sahātmanā +sapady evābhitaḥ paśyandiśo ’paśyat puraḥ-sthitamvṛndāvanaṁ janājīvya-drumākīrṇaṁ samā-priyam +yatra naisarga-durvairāḥsahāsan nṛ-mṛgādayaḥmitrāṇīvājitāvāsa-druta-ruṭ-tarṣakādikam +tatrodvahat paśupa-vaṁśa-śiśutva-nāṭyaṁbrahmādvayaṁ param anantam agādha-bodhamvatsān sakhīn iva purā parito vicinvadekaṁ sa-pāṇi-kavalaṁ parameṣṭhy acaṣṭa +dṛṣṭvā tvareṇa nija-dhoraṇato ’vatīryapṛthvyāṁ vapuḥ kanaka-daṇḍam ivābhipātyaspṛṣṭvā catur-mukuṭa-koṭibhir aṅghri-yugmaṁnatvā mud-aśru-sujalair akṛtābhiṣekam +utthāyotthāya kṛṣṇasyacirasya pādayoḥ patanāste mahitvaṁ prāg-dṛṣṭaṁsmṛtvā smṛtvā punaḥ punaḥ +śanair athotthāya vimṛjya locanemukundam udvīkṣya vinamra-kandharaḥkṛtāñjaliḥ praśrayavān samāhitaḥsa-vepathur gadgadayailatelayā +śrī-brahmovācanaumīḍya te ’bhra-vapuṣe taḍid-ambarāyaguñjāvataṁsa-paripiccha-lasan-mukhāyavanya-sraje kavala-vetra-viṣāṇa-veṇu-lakṣma-śriye mṛdu-pade paśupāṅgajāya +asyāpi deva vapuṣo mad-anugrahasyasvecchā-mayasya na tu bhūta-mayasya ko ’pineśe mahi tv avasituṁ manasāntareṇasākṣāt tavaiva kim utātma-sukhānubhūteḥ +jñāne prayāsam udapāsya namanta evajīvanti san-mukharitāṁ bhavadīya-vārtāmsthāne sthitāḥ śruti-gatāṁ tanu-vāṅ-manobhirye prāyaśo ’jita jito ’py asi tais tri-lokyām +śreyaḥ-sṛtiṁ bhaktim udasya te vibhokliśyanti ye kevala-bodha-labdhayeteṣām asau kleśala eva śiṣyatenānyad yathā sthūla-tuṣāvaghātinām +pureha bhūman bahavo ’pi yoginastvad-arpitehā nija-karma-labdhayāvibudhya bhaktyaiva kathopanītayāprapedire ’ñjo ’cyuta te gatiṁ parām +tathāpi bhūman mahimāguṇasya teviboddhum arhaty amalāntar-ātmabhiḥavikriyāt svānubhavād arūpatohy ananya-bodhyātmatayā na cānyathā +guṇātmanas te ’pi guṇān vimātuṁhitāvatīṛnasya ka īśire ’syakālena yair vā vimitāḥ su-kalpairbhū-pāṁśavaḥ khe mihikā dyu-bhāsaḥ +tat te ’nukampāṁ su-samīkṣamāṇobhuñjāna evātma-kṛtaṁ vipākamhṛd-vāg-vapurbhir vidadhan namas tejīveta yo mukti-pade sa dāya-bhāk +paśyeśa me ’nāryam ananta ādyeparātmani tvayy api māyi-māyinimāyāṁ vitatyekṣitum ātma-vaibhavaṁhy ahaṁ kiyān aiccham ivārcir agnau +ataḥ kṣamasvācyuta me rajo-bhuvohy ajānatas tvat-pṛthag-īśa-māninaḥajāvalepāndha-tamo-’ndha-cakṣuṣaeṣo ’nukampyo mayi nāthavān iti +kvāhaṁ tamo-mahad-ahaṁ-kha-carāgni-vār-bhū-saṁveṣṭitāṇḍa-ghaṭa-sapta-vitasti-kāyaḥkvedṛg-vidhāvigaṇitāṇḍa-parāṇu-caryā-vātādhva-roma-vivarasya ca te mahitvam +utkṣepaṇaṁ garbha-gatasya pādayoḥkiṁ kalpate mātur adhokṣajāgasekim asti-nāsti-vyapadeśa-bhūṣitaṁtavāsti kukṣeḥ kiyad apy anantaḥ +jagat-trayāntodadhi-samplavodenārāyaṇasyodara-nābhi-nālātvinirgato ’jas tv iti vāṅ na vai mṛṣākintv īśvara tvan na vinirgato ’smi +nārāyaṇas tvaṁ na hi sarva-dehināmātmāsy adhīśākhila-loka-sākṣīnārāyaṇo ’ṅgaṁ nara-bhū-jalāyanāttac cāpi satyaṁ na tavaiva māyā +tac cej jala-sthaṁ tava saj jagad-vapuḥkiṁ me na dṛṣṭaṁ bhagavaṁs tadaivakiṁ vā su-dṛṣṭaṁ hṛdi me tadaivakiṁ no sapady eva punar vyadarśi +atraiva māyā-dhamanāvatārehy asya prapañcasya bahiḥ sphuṭasyakṛtsnasya cāntar jaṭhare jananyāmāyātvam eva prakaṭī-kṛtaṁ te +yasya kukṣāv idaṁ sarvaṁsātmaṁ bhāti yathā tathātat tvayy apīha tat sarvaṁkim idaṁ māyayā vinā +adyaiva tvad ṛte ’sya kiṁ mama na te māyātvam ādarśitameko ’si prathamaṁ tato vraja-suhṛd-vatsāḥ samastā apitāvanto ’si catur-bhujās tad akhilaiḥ sākaṁ mayopāsitāstāvanty eva jaganty abhūs tad amitaṁ brahmādvayaṁ śiṣyate +ajānatāṁ tvat-padavīm anātmanyātmātmanā bhāsi vitatya māyāmsṛṣṭāv ivāhaṁ jagato vidhānaiva tvam eṣo ’nta iva trinetraḥ +sureṣv ṛṣiṣv īśa tathaiva nṛṣv apitiryakṣu yādaḥsv api te ’janasyajanmāsatāṁ durmada-nigrahāyaprabho vidhātaḥ sad-anugrahāya ca +ko vetti bhūman bhagavan parātmanyogeśvarotīr bhavatas tri-lokyāmkva vā kathaṁ vā kati vā kadetivistārayan krīḍasi yoga-māyām +tasmād idaṁ jagad aśeṣam asat-svarūpaṁsvapnābham asta-dhiṣaṇaṁ puru-duḥkha-duḥkhamtvayy eva nitya-sukha-bodha-tanāv anantemāyāta udyad api yat sad ivāvabhāti +ekas tvam ātmā puruṣaḥ purāṇaḥsatyaḥ svayaṁ-jyotir ananta ādyaḥnityo ’kṣaro ’jasra-sukho nirañjanaḥpūrṇādvayo mukta upādhito ’mṛtaḥ +evaṁ-vidhaṁ tvāṁ sakalātmanām apisvātmānam ātmātmatayā vicakṣategurv-arka-labdhopaniṣat-sucakṣuṣāye te tarantīva bhavānṛtāmbudhim +ātmānam evātmatayāvijānatāṁtenaiva jātaṁ nikhilaṁ prapañcitamjñānena bhūyo ’pi ca tat pralīyaterajjvām aher bhoga-bhavābhavau yathā +ajñāna-saṁjñau bhava-bandha-mokṣaudvau nāma nānyau sta ṛta-jña-bhāvātajasra-city ātmani kevale parevicāryamāṇe taraṇāv ivāhanī +tvām ātmānaṁ paraṁ matvāparam ātmānam eva caātmā punar bahir mṛgyaaho ’jña-janatājñatā +antar-bhave ’nanta bhavantam evahy atat tyajanto mṛgayanti santaḥasantam apy anty ahim antareṇasantaṁ guṇaṁ taṁ kim u yanti santaḥ +athāpi te deva padāmbuja-dvaya-prasāda-leśānugṛhīta eva hijānāti tattvaṁ bhagavan-mahimnona cānya eko ’pi ciraṁ vicinvan +tad astu me nātha sa bhūri-bhāgobhave ’tra vānyatra tu vā tiraścāmyenāham eko ’pi bhavaj-janānāṁbhūtvā niṣeve tava pāda-pallavam +aho ’ti-dhanyā vraja-go-ramaṇyaḥstanyāmṛtaṁ pītam atīva te mudāyāsāṁ vibho vatsatarātmajātmanāyat-tṛptaye ’dyāpi na cālam adhvarāḥ +aho bhāgyam aho bhāgyaṁnanda-gopa-vrajaukasāmyan-mitraṁ paramānandaṁpūrṇaṁ brahma sanātanam +eṣāṁ tu bhāgya-mahimācyuta tāvad āstāmekādaśaiva hi vayaṁ bata bhūri-bhāgāḥetad-dhṛṣīka-caṣakair asakṛt pibāmaḥśarvādayo ’ṅghry-udaja-madhv-amṛtāsavaṁ te +tad bhūri-bhāgyam iha janma kim apy aṭavyāṁyad gokule ’pi katamāṅghri-rajo-’bhiṣekamyaj-jīvitaṁ tu nikhilaṁ bhagavān mukundastv adyāpi yat-pada-rajaḥ śruti-mṛgyam eva +eṣāṁ ghoṣa-nivāsinām uta bhavān kiṁ deva rāteti naśceto viśva-phalāt phalaṁ tvad-aparaṁ kutrāpy ayan muhyatisad-veṣād iva pūtanāpi sa-kulā tvām eva devāpitāyad-dhāmārtha-suhṛt-priyātma-tanaya-prāṇāśayās tvat-kṛte +tāvad rāgādayaḥ stenāstāvat kārā-gṛhaṁ gṛhamtāvan moho ’ṅghri-nigaḍoyāvat kṛṣṇa na te janāḥ +prapañcaṁ niṣprapañco ’piviḍambayasi bhū-taleprapanna-janatānanda-sandohaṁ prathituṁ prabho +jānanta eva jānantukiṁ bahūktyā na me prabhomanaso vapuṣo vācovaibhavaṁ tava go-caraḥ +anujānīhi māṁ kṛṣṇasarvaṁ tvaṁ vetsi sarva-dṛktvam eva jagatāṁ nāthojagad etat tavārpitam +śrī-kṛṣṇa vṛṣṇi-kula-puṣkara-joṣa-dāyinkṣmā-nirjara-dvija-paśūdadhi-vṛddhi-kārinuddharma-śārvara-hara kṣiti-rākṣasa-dhrugā-kalpam ārkam arhan bhagavan namas te +śrī-śuka uvācaity abhiṣṭūya bhūmānaṁtriḥ parikramya pādayoḥnatvābhīṣṭaṁ jagad-dhātāsva-dhāma pratyapadyata +tato ’nujñāpya bhagavānsva-bhuvaṁ prāg avasthitānvatsān pulinam āninyeyathā-pūrva-sakhaṁ svakam +ekasminn api yāte ’bdeprāṇeśaṁ cāntarātmanaḥkṛṣṇa-māyāhatā rājankṣaṇārdhaṁ menire ’rbhakāḥ +kiṁ kiṁ na vismarantīhamāyā-mohita-cetasaḥyan-mohitaṁ jagat sarvamabhīkṣṇaṁ vismṛtātmakam +ūcuś ca suhṛdaḥ kṛṣṇaṁsv-āgataṁ te ’ti-raṁhasānaiko ’py abhoji kavalaehītaḥ sādhu bhujyatām +tato hasan hṛṣīkeśo’bhyavahṛtya sahārbhakaiḥdarśayaṁś carmājagaraṁnyavartata vanād vrajam +barha-prasūna-vana-dhātu-vicitritāṅgaḥproddāma-veṇu-dala-śṛṅga-ravotsavāḍhyaḥvatsān gṛṇann anuga-gīta-pavitra-kīrtirgopī-dṛg-utsava-dṛśiḥ praviveśa goṣṭham +adyānena mahā-vyāloyaśodā-nanda-sūnunāhato ’vitā vayaṁ cāsmāditi bālā vraje jaguḥ +śrī-rājovācabrahman parodbhave kṛṣṇeiyān premā kathaṁ bhavetyo ’bhūta-pūrvas tokeṣusvodbhaveṣv api kathyatām +śrī-śuka uvācasarveṣām api bhūtānāṁnṛpa svātmaiva vallabhaḥitare ’patya-vittādyāstad-vallabhatayaiva hi +tad rājendra yathā snehaḥsva-svakātmani dehināmna tathā mamatālambi-putra-vitta-gṛhādiṣu +dehātma-vādināṁ puṁsāmapi rājanya-sattamayathā dehaḥ priyatamastathā na hy anu ye ca tam +deho ’pi mamatā-bhāk cettarhy asau nātma-vat priyaḥyaj jīryaty api dehe ’sminjīvitāśā balīyasī +tasmāt priyatamaḥ svātmāsarveṣām api dehināmtad-artham eva sakalaṁjagad etac carācaram +kṛṣṇam enam avehi tvamātmānam akhilātmanāmjagad-dhitāya so ’py atradehīvābhāti māyayā +vastuto jānatām atrakṛṣṇaṁ sthāsnu cariṣṇu cabhagavad-rūpam akhilaṁnānyad vastv iha kiñcana +sarveṣām api vastūnāṁbhāvārtho bhavati sthitaḥtasyāpi bhagavān kṛṣṇaḥkim atad vastu rūpyatām +samāśritā ye pada-pallava-plavaṁmahat-padaṁ puṇya-yaśo murāreḥbhavāmbudhir vatsa-padaṁ paraṁ padaṁpadaṁ padaṁ yad vipadāṁ na teṣām +etat te sarvam ākhyātaṁyat pṛṣṭo ’ham iha tvayātat kaumāre hari-kṛtaṁpaugaṇḍe parikīrtitam +etat suhṛdbhiś caritaṁ murāreraghārdanaṁ śādvala-jemanaṁ cavyaktetarad rūpam ajorv-abhiṣṭavaṁśṛṇvan gṛṇann eti naro ’khilārthān +evaṁ vihāraiḥ kaumāraiḥkaumāraṁ jahatur vrajenilāyanaiḥ setu-bandhairmarkaṭotplavanādibhiḥ +śrī-śuka uvācatataś ca paugaṇḍa-vayaḥ-śrītau vrajebabhūvatus tau paśu-pāla-sammataugāś cārayantau sakhibhiḥ samaṁ padairvṛndāvanaṁ puṇyam atīva cakratuḥ +tan mādhavo veṇum udīrayan vṛtogopair gṛṇadbhiḥ sva-yaśo balānvitaḥpaśūn puraskṛtya paśavyam āviśadvihartu-kāmaḥ kusumākaraṁ vanam +tan mañju-ghoṣāli-mṛga-dvijākulaṁmahan-manaḥ-prakhya-payaḥ-sarasvatāvātena juṣṭaṁ śata-patra-gandhinānirīkṣya rantuṁ bhagavān mano dadhe +sa tatra tatrāruṇa-pallava-śriyāphala-prasūnoru-bhareṇa pādayoḥspṛśac chikhān vīkṣya vanaspatīn mudāsmayann ivāhāgra-jam ādi-pūruṣaḥ +śrī-bhagavān uvācaaho amī deva-varāmarārcitaṁpādāmbujaṁ te sumanaḥ-phalārhaṇamnamanty upādāya śikhābhir ātmanastamo-’pahatyai taru-janma yat-kṛtam +ete ’linas tava yaśo ’khila-loka-tīrthaṁgāyanta ādi-puruṣānupathaṁ bhajanteprāyo amī muni-gaṇā bhavadīya-mukhyāgūḍhaṁ vane ’pi na jahaty anaghātma-daivam +nṛtyanty amī śikhina īḍya mudā hariṇyaḥkurvanti gopya iva te priyam īkṣaṇenasūktaiś ca kokila-gaṇā gṛham āgatāyadhanyā vanaukasa iyān hi satāṁ nisargaḥ +dhanyeyam adya dharaṇī tṛṇa-vīrudhas tvat-pāda-spṛśo druma-latāḥ karajābhimṛṣṭāḥnadyo ’drayaḥ khaga-mṛgāḥ sadayāvalokairgopyo ’ntareṇa bhujayor api yat-spṛhā śrīḥ +śrī-śuka uvācaevaṁ vṛndāvanaṁ śrīmatkṛṣṇaḥ prīta-manāḥ paśūnreme sañcārayann adreḥsarid-rodhaḥsu sānugaḥ +kvacid gāyati gāyatsumadāndhāliṣv anuvrataiḥupagīyamāna-caritaḥpathi saṅkarṣaṇānvitaḥ +cakora-krauñca-cakrāhva-bhāradvājāṁś ca barhiṇaḥanurauti sma sattvānāṁbhīta-vad vyāghra-siṁhayoḥ +kvacit krīḍā-pariśrāntaṁgopotsaṅgopabarhaṇamsvayaṁ viśramayaty āryaṁpāda-saṁvāhanādibhiḥ +nṛtyato gāyataḥ kvāpivalgato yudhyato mithaḥgṛhīta-hastau gopālānhasantau praśaśaṁsatuḥ +kvacit pallava-talpeṣuniyuddha-śrama-karśitaḥvṛkṣa-mūlāśrayaḥ śetegopotsaṅgopabarhaṇaḥ +pāda-saṁvāhanaṁ cakruḥkecit tasya mahātmanaḥapare hata-pāpmānovyajanaiḥ samavījayan +anye tad-anurūpāṇimanojñāni mahātmanaḥgāyanti sma mahā-rājasneha-klinna-dhiyaḥ śanaiḥ +evaṁ nigūḍhātma-gatiḥ sva-māyayāgopātmajatvaṁ caritair viḍambayanreme ramā-lālita-pāda-pallavogrāmyaiḥ samaṁ grāmya-vad īśa-ceṣṭitaḥ +śrīdāmā nāma gopālorāma-keśavayoḥ sakhāsubala-stokakṛṣṇādyāgopāḥ premṇedam abruvan +rāma rāma mahā-bāhokṛṣṇa duṣṭa-nibarhaṇaito ’vidūre su-mahadvanaṁ tālāli-saṅkulam +phalāni tatra bhūrīṇipatanti patitāni casanti kintv avaruddhānidhenukena durātmanā +so ’ti-vīryo ’suro rāmahe kṛṣṇa khara-rūpa-dhṛkātma-tulya-balair anyairjñātibhir bahubhir vṛtaḥ +tasmāt kṛta-narāhārādbhītair nṛbhir amitra-hanna sevyate paśu-gaṇaiḥpakṣi-saṅghair vivarjitam +vidyante ’bhukta-pūrvāṇiphalāni surabhīṇi caeṣa vai surabhir gandhoviṣūcīno ’vagṛhyate +prayaccha tāni naḥ kṛṣṇagandha-lobhita-cetasāmvāñchāsti mahatī rāmagamyatāṁ yadi rocate +evaṁ suhṛd-vacaḥ śrutvāsuhṛt-priya-cikīrṣayāprahasya jagmatur gopairvṛtau tālavanaṁ prabhū +balaḥ praviśya bāhubhyāṁtālān samparikampayanphalāni pātayām āsamataṅ-gaja ivaujasā +phalānāṁ patatāṁ śabdaṁniśamyāsura-rāsabhaḥabhyadhāvat kṣiti-talaṁsa-nagaṁ parikampayan +sametya tarasā pratyagdvābhyāṁ padbhyāṁ balaṁ balīnihatyorasi kā-śabdaṁmuñcan paryasarat khalaḥ +punar āsādya saṁrabdhaupakroṣṭā parāk sthitaḥcaraṇāv aparau rājanbalāya prākṣipad ruṣā +sa taṁ gṛhītvā prapadorbhrāmayitvaika-pāṇinācikṣepa tṛṇa-rājāgrebhrāmaṇa-tyakta-jīvitam +tenāhato mahā-tālovepamāno bṛhac-chirāḥpārśva-sthaṁ kampayan bhagnaḥsa cānyaṁ so ’pi cāparam +balasya līlayotsṛṣṭa-khara-deha-hatāhatāḥtālāś cakampire sarvemahā-vāteritā iva +naitac citraṁ bhagavatihy anante jagad-īśvareota-protam idaṁ yasmiṁstantuṣv aṅga yathā paṭaḥ +tataḥ kṛṣṇaṁ ca rāmaṁ cajñātayo dhenukasya yekroṣṭāro ’bhyadravan sarvesaṁrabdhā hata-bāndhavāḥ +tāṁs tān āpatataḥ kṛṣṇorāmaś ca nṛpa līlayāgṛhīta-paścāc-caraṇānprāhiṇot tṛṇa-rājasu +phala-prakara-saṅkīrṇaṁdaitya-dehair gatāsubhiḥrarāja bhūḥ sa-tālāgrairghanair iva nabhas-talam +tayos tat su-mahat karmaniśamya vibudhādayaḥmumucuḥ puṣpa-varṣāṇicakrur vādyāni tuṣṭuvuḥ +atha tāla-phalāny ādanmanuṣyā gata-sādhvasāḥtṛṇaṁ ca paśavaś cerurhata-dhenuka-kānane +kṛṣṇaḥ kamala-patrākṣaḥpuṇya-śravaṇa-kīrtanaḥstūyamāno ’nugair gopaiḥsāgrajo vrajam āvrajat +taṁ gorajaś-churita-kuntala-baddha-barha-vanya-prasūna-rucirekṣaṇa-cāru-hāsamveṇum kvaṇantam anugair upagīta-kīrtiṁgopyo didṛkṣita-dṛśo ’bhyagaman sametāḥ +pītvā mukunda-mukha-sāragham akṣi-bhṛṅgaistāpaṁ jahur viraha-jaṁ vraja-yoṣito ’hnitat sat-kṛtiṁ samadhigamya viveśa goṣṭhaṁsavrīḍa-hāsa-vinayaṁ yad apāṅga-mokṣam +tayor yaśodā-rohiṇyauputrayoḥ putra-vatsaleyathā-kāmaṁ yathā-kālaṁvyadhattāṁ paramāśiṣaḥ +gatādhvāna-śramau tatramajjanonmardanādibhiḥnīvīṁ vasitvā rucirāṁdivya-srag-gandha-maṇḍitau +janany-upahṛtaṁ prāśyasvādy annam upalālitausaṁviśya vara-śayyāyāṁsukhaṁ suṣupatur vraje +evaṁ sa bhagavān kṛṣṇovṛndāvana-caraḥ kvacityayau rāmam ṛte rājankālindīṁ sakhibhir vṛtaḥ +atha gāvaś ca gopāś canidāghātapa-pīḍitāḥduṣṭaṁ jalaṁ papus tasyāstṛṣṇārtā viṣa-dūṣitam +viṣāmbhas tad upaspṛśyadaivopahata-cetasaḥnipetur vyasavaḥ sarvesalilānte kurūdvaha +te sampratīta-smṛtayaḥsamutthāya jalāntikātāsan su-vismitāḥ sarvevīkṣamāṇāḥ parasparam +anvamaṁsata tad rājangovindānugrahekṣitampītvā viṣaṁ paretasyapunar utthānam ātmanaḥ +śrī-śuka uvācavilokya dūṣitāṁ kṛṣṇāṁkṛṣṇaḥ kṛṣṇāhinā vibhuḥtasyā viśuddhim anvicchansarpaṁ tam udavāsayat +śrī-rājovācakatham antar-jale ’gādhenyagṛhṇād bhagavān ahimsa vai bahu-yugāvāsaṁyathāsīd vipra kathyatām +brahman bhagavatas tasyabhūmnaḥ svacchanda-vartinaḥgopālodāra-caritaṁkas tṛpyetāmṛtaṁ juṣan +śrī-śuka uvācakālindyāṁ kāliyasyāsīdhradaḥ kaścid viṣāgnināśrapyamāṇa-payā yasminpatanty upari-gāḥ khagāḥ +vipruṣmatā viṣadormi-mārutenābhimarśitāḥmriyante tīra-gā yasyaprāṇinaḥ sthira-jaṅgamāḥ +taṁ caṇḍa-vega-viṣa-vīryam avekṣya tenaduṣṭāṁ nadīṁ ca khala-saṁyamanāvatāraḥkṛṣṇaḥ kadambam adhiruhya tato ’ti-tuṅgamāsphoṭya gāḍha-raśano nyapatad viṣode +sarpa-hradaḥ puruṣa-sāra-nipāta-vega-saṅkṣobhitoraga-viṣocchvasitāmbu-rāśiḥparyak pluto viṣa-kaṣāya-bibhīṣaṇormirdhāvan dhanuḥ-śatam ananta-balasya kiṁ tat +tasya hrade viharato bhuja-daṇḍa-ghūrṇa-vār-ghoṣam aṅga vara-vāraṇa-vikramasyaāśrutya tat sva-sadanābhibhavaṁ nirīkṣyacakṣuḥ-śravāḥ samasarat tad amṛṣyamāṇaḥ +taṁ prekṣaṇīya-sukumāra-ghanāvadātaṁśrīvatsa-pīta-vasanaṁ smita-sundarāsyamkrīḍantam apratibhayaṁ kamalodarāṅghriṁsandaśya marmasu ruṣā bhujayā cachāda +taṁ nāga-bhoga-parivītam adṛṣṭa-ceṣṭamālokya tat-priya-sakhāḥ paśupā bhṛśārtāḥkṛṣṇe ’rpitātma-suhṛd-artha-kalatra-kāmāduḥkhānuśoka-bhaya-mūḍha-dhiyo nipetuḥ +gāvo vṛṣā vatsataryaḥkrandamānāḥ su-duḥkhitāḥkṛṣṇe nyastekṣaṇā bhītārudantya iva tasthire +atha vraje mahotpātāstri-vidhā hy ati-dāruṇāḥutpetur bhuvi divy ātmanyāsanna-bhaya-śaṁsinaḥ +tān ālakṣya bhayodvignāgopā nanda-purogamāḥvinā rāmeṇa gāḥ kṛṣṇaṁjñātvā cārayituṁ gatam +tāṁs tathā kātarān vīkṣyabhagavān mādhavo balaḥprahasya kiñcin novācaprabhāva-jño ’nujasya saḥ +te ’nveṣamāṇā dayitaṁkṛṣṇaṁ sūcitayā padaiḥbhagaval-lakṣaṇair jagmuḥpadavyā yamunā-taṭam +te tatra tatrābja-yavāṅkuśāśani-dhvajopapannāni padāni viś-pateḥmārge gavām anya-padāntarāntarenirīkṣamāṇā yayur aṅga satvarāḥ +antar hrade bhujaga-bhoga-parītam ārātkṛṣṇaṁ nirīham upalabhya jalāśayāntegopāṁś ca mūḍha-dhiṣaṇān paritaḥ paśūṁś casaṅkrandataḥ parama-kaśmalam āpur ārtāḥ +gopyo ’nurakta-manaso bhagavaty anantetat-sauhṛda-smita-viloka-giraḥ smarantyaḥgraste ’hinā priyatame bhṛśa-duḥkha-taptāḥśūnyaṁ priya-vyatihṛtaṁ dadṛśus tri-lokam +tāḥ kṛṣṇa-mātaram apatyam anupraviṣṭāṁtulya-vyathāḥ samanugṛhya śucaḥ sravantyaḥtās tā vraja-priya-kathāḥ kathayantya āsankṛṣṇānane ’rpita-dṛśo mṛtaka-pratīkāḥ +kṛṣṇa-prāṇān nirviśatonandādīn vīkṣya taṁ hradampratyaṣedhat sa bhagavānrāmaḥ kṛṣṇānubhāva-vit +ittham sva-gokulam ananya-gatiṁ nirīkṣyasa-strī-kumāram ati-duḥkhitam ātma-hetoḥājñāya martya-padavīm anuvartamānaḥsthitvā muhūrtam udatiṣṭhad uraṅga-bandhāt +tat-prathyamāna-vapuṣā vyathitātma-bhogastyaktvonnamayya kupitaḥ sva-phaṇān bhujaṅgaḥtasthau śvasañ chvasana-randhra-viṣāmbarīṣa-stabdhekṣaṇolmuka-mukho harim īkṣamāṇaḥ +taṁ jihvayā dvi-śikhayā parilelihānaṁdve sṛkvaṇī hy ati-karāla-viṣāgni-dṛṣṭimkrīḍann amuṁ parisasāra yathā khagendrobabhrāma so ’py avasaraṁ prasamīkṣamāṇaḥ +evaṁ paribhrama-hataujasam unnatāṁsamānamya tat-pṛthu-śiraḥsv adhirūḍha ādyaḥtan-mūrdha-ratna-nikara-sparśāti-tāmra-pādāmbujo ’khila-kalādi-gurur nanarta +taṁ nartum udyatam avekṣya tadā tadīya-gandharva-siddha-muni-cāraṇa-deva-vadhvaḥprītyā mṛdaṅga-paṇavānaka-vādya-gīta-puṣpopahāra-nutibhiḥ sahasopaseduḥ +yad yac chiro na namate ’ṅga śataika-śīrṣṇastat tan mamarda khara-daṇḍa-dharo ’ṅghri-pātaiḥkṣīṇāyuṣo bhramata ulbaṇam āsyato ’sṛṅnasto vaman parama-kaśmalam āpa nāgaḥ +tasyākṣibhir garalam udvamataḥ śiraḥsuyad yat samunnamati niḥśvasato ruṣoccaiḥnṛtyan padānunamayan damayāṁ babhūvapuṣpaiḥ prapūjita iveha pumān purāṇaḥ +tac-citra-tāṇḍava-virugna-phaṇā-sahasroraktaṁ mukhair uru vaman nṛpa bhagna-gātraḥsmṛtvā carācara-guruṁ puruṣaṁ purāṇaṁnārāyaṇaṁ tam araṇaṁ manasā jagāma +kṛṣṇasya garbha-jagato ’ti-bharāvasannaṁpārṣṇi-prahāra-parirugna-phaṇātapatramdṛṣṭvāhim ādyam upasedur amuṣya patnyaārtāḥ ślathad-vasana-bhūṣaṇa-keśa-bandhāḥ +tās taṁ su-vigna-manaso ’tha puraskṛtārbhāḥkāyaṁ nidhāya bhuvi bhūta-patiṁ praṇemuḥsādhvyaḥ kṛtāñjali-puṭāḥ śamalasya bharturmokṣepsavaḥ śaraṇa-daṁ śaraṇaṁ prapannāḥ +nāga-patnya ūcuḥnyāyyo hi daṇḍaḥ kṛta-kilbiṣe ’smiṁstavāvatāraḥ khala-nigrahāyaripoḥ sutānām api tulya-dṛṣṭirdhatse damaṁ phalam evānuśaṁsan +anugraho ’yaṁ bhavataḥ kṛto hi nodaṇḍo ’satāṁ te khalu kalmaṣāpahaḥyad dandaśūkatvam amuṣya dehinaḥkrodho ’pi te ’nugraha eva sammataḥ +tapaḥ sutaptaṁ kim anena pūrvaṁnirasta-mānena ca māna-denadharmo ’tha vā sarva-janānukampayāyato bhavāṁs tuṣyati sarva-jīvaḥ +kasyānubhāvo ’sya na deva vidmahetavāṅghri-reṇu-sparaśādhikāraḥyad-vāñchayā śrīr lalanācarat tapovihāya kāmān su-ciraṁ dhṛta-vratā +na nāka-pṛṣṭhaṁ na ca sārva-bhaumaṁna pārameṣṭhyaṁ na rasādhipatyamna yoga-siddhīr apunar-bhavaṁ vāvāñchanti yat-pāda-rajaḥ-prapannāḥ +tad eṣa nāthāpa durāpam anyaistamo-janiḥ krodha-vaśo ’py ahīśaḥsaṁsāra-cakre bhramataḥ śarīriṇoyad-icchataḥ syād vibhavaḥ samakṣaḥ +namas tubhyaṁ bhagavatepuruṣāya mahātmanebhūtāvāsāya bhūtāyaparāya paramātmane +jñāna-vijñāna-nīdhayebrahmaṇe ’nanta-śaktayeaguṇāyāvikārāyanamas te prākṛtāya ca +kālāya kāla-nābhāyakālāvayava-sākṣiṇeviśvāya tad-upadraṣṭretat-kartre viśva-hetave +bhūta-mātrendriya-prāṇa-mano-buddhy-āśayātmanetri-guṇenābhimānenagūḍha-svātmānubhūtaye +namaḥ pramāṇa-mūlāyakavaye śāstra-yonayepravṛttāya nivṛttāyanigamāya namo namaḥ +namaḥ kṛṣṇāya rāmāyavasudeva-sutāya capradyumnāyāniruddhāyasātvatāṁ pataye namaḥ +namo guṇa-pradīpāyaguṇātma-cchādanāya caguṇa-vṛtty-upalakṣyāyaguṇa-draṣṭre sva-saṁvide +avyākṛta-vihārāyasarva-vyākṛta-siddhayehṛṣīkeśa namas te ’stumunaye mauna-śīline +parāvara-gati-jñāyasarvādhyakṣāya te namaḥaviśvāya ca viśvāyatad-draṣṭre ’sya ca hetave +tvaṁ hy asya janma-sthiti-saṁyamān vibhoguṇair anīho ’kṛta-kāla-śakti-dhṛktat-tat-svabhāvān pratibodhayan sataḥsamīkṣayāmogha-vihāra īhase +tasyaiva te ’mūs tanavas tri-lokyāṁśāntā aśāntā uta mūḍha-yonayaḥśāntāḥ priyās te hy adhunāvituṁ satāṁsthātuś ca te dharma-parīpsayehataḥ +aparādhaḥ sakṛd bhartrāsoḍhavyaḥ sva-prajā-kṛtaḥkṣantum arhasi śāntātmanmūḍhasya tvām ajānataḥ +anugṛhṇīṣva bhagavanprāṇāṁs tyajati pannagaḥstrīṇāṁ naḥ sādhu-śocyānāṁpatiḥ prāṇaḥ pradīyatām +vidhehi te kiṅkarīṇāmanuṣṭheyaṁ tavājñayāyac-chraddhayānutiṣṭhan vaimucyate sarvato bhayāt +śrī-śuka uvācaitthaṁ sa nāga-patn��bhirbhagavān samabhiṣṭutaḥmūrcchitaṁ bhagna-śirasaṁvisasarjāṅghri-kuṭṭanaiḥ +pratilabdhendriya-prāṇaḥkāliyaḥ śanakair harimkṛcchrāt samucchvasan dīnaḥkṛṣṇaṁ prāha kṛtāñjaliḥ +kāliya uvācavayaṁ khalāḥ sahotpattyātamasā dīrgha-manyavaḥsvabhāvo dustyajo nāthalokānāṁ yad asad-grahaḥ +tvayā sṛṣṭam idaṁ viśvaṁdhātar guṇa-visarjanamnānā-svabhāva-vīryaujo-yoni-bījāśayākṛti +vayaṁ ca tatra bhagavansarpā jāty-uru-manyavaḥkathaṁ tyajāmas tvan-māyāṁdustyajāṁ mohitāḥ svayam +bhavān hi kāraṇaṁ tatrasarva-jño jagad-īśvaraḥanugrahaṁ nigrahaṁ vāmanyase tad vidhehi naḥ +śrī-śuka uvācaity ākarṇya vacaḥ prāhabhagavān kārya-mānuṣaḥnātra stheyaṁ tvayā sarpasamudraṁ yāhi mā ciramsva-jñāty-apatya-dārāḍhyogo-nṛbhir bhujyate nadī +ya etat saṁsmaren martyastubhyaṁ mad-anuśāsanamkīrtayann ubhayoḥ sandhyorna yuṣmad bhayam āpnuyāt +yo ’smin snātvā mad-ākrīḍedevādīṁs tarpayej jalaiḥupoṣya māṁ smarann arcetsarva-pāpaiḥ pramucyate +dvīpaṁ ramaṇakaṁ hitvāhradam etam upāśritaḥyad-bhayāt sa suparṇas tvāṁnādyān mat-pāda-lāñchitam +śrī-ṛṣir uvācamukto bhagavatā rājankṛṣṇenādbhuta-karmaṇātaṁ pūjayām āsa mudānāga-patnyaś ca sādaram +divyāmbara-sraṅ-maṇibhiḥparārdhyair api bhūṣaṇaiḥdivya-gandhānulepaiś camahatyotpala-mālayā +śrī-rājovācanāgālayaṁ ramaṇakaṁkathaṁ tatyāja kāliyaḥkṛtaṁ kiṁ vā suparṇasyatenaikenāsamañjasam +śrī-śuka uvācaupahāryaiḥ sarpa-janairmāsi māsīha yo baliḥvānaspatyo mahā-bāhonāgānāṁ prāṅ-nirūpitaḥ +viṣa-vīrya-madāviṣṭaḥkādraveyas tu kāliyaḥkadarthī-kṛtya garuḍaṁsvayaṁ taṁ bubhuje balim +tac chrutvā kupito rājanbhagavān bhagavat-priyaḥvijighāṁsur mahā-vegaḥkāliyaṁ samapādravat +tam āpatantaṁ tarasā viṣāyudhaḥpratyabhyayād utthita-naika-mastakaḥdadbhiḥ suparṇaṁ vyadaśad dad-āyudhaḥkarāla-jihrocchvasitogra-locanaḥ +taṁ tārkṣya-putraḥ sa nirasya manyumānpracaṇḍa-vego madhusūdanāsanaḥpakṣeṇa savyena hiraṇya-rociṣājaghāna kadru-sutam ugra-vikramaḥ +suparṇa-pakṣābhihataḥkāliyo ’tīva vihvalaḥhradaṁ viveśa kālindyāstad-agamyaṁ durāsadam +tatraikadā jala-caraṁgaruḍo bhakṣyam īpsitamnivāritaḥ saubhariṇāprasahya kṣudhito ’harat +mīnān su-duḥkhitān dṛṣṭvādīnān mīna-patau hatekṛpayā saubhariḥ prāhatatratya-kṣemam ācaran +atra praviśya garuḍoyadi matsyān sa khādatisadyaḥ prāṇair viyujyetasatyam etad bravīmy aham +tat kāliyaḥ paraṁ vedanānyaḥ kaścana lelihaḥavātsīd garuḍād bhītaḥkṛṣṇena ca vivāsitaḥ +kṛṣṇaṁ hradād viniṣkrāntaṁdivya-srag-gandha-vāsasammahā-maṇi-gaṇākīrṇaṁjāmbūnada-pariṣkṛtam +yaśodā rohiṇī nandogopyo gopāś ca kauravakṛṣṇaṁ sametya labdhehāāsan śuṣkā nagā api +rāmaś cācyutam āliṅgyajahāsāsyānubhāva-vitpremṇā tam aṅkam āropyapunaḥ punar udaikṣatagāvo vṛṣā vatsataryolebhire paramāṁ mudam +nandaṁ viprāḥ samāgatyaguravaḥ sa-kalatrakāḥūcus te kāliya-grastodiṣṭyā muktas tavātmajaḥ +dehi dānaṁ dvi-jātīnāṁkṛṣṇa-nirmukti-hetavenandaḥ prīta-manā rājangāḥ suvarṇaṁ tadādiśat +yaśodāpi mahā-bhāgānaṣṭa-labdha-prajā satīpariṣvajyāṅkam āropyamumocāśru-kalāṁ muhuḥ +tāṁ rātriṁ tatra rājendrakṣut-tṛḍbhyāṁ śrama-karṣitāḥūṣur vrayaukaso gāvaḥkālindyā upakūlataḥ +tadā śuci-vanodbhūtodāvāgniḥ sarvato vrajamsuptaṁ niśītha āvṛtyapradagdhum upacakrame +tata utthāya sambhrāntādahyamānā vrajaukasaḥkṛṣṇaṁ yayus te śaraṇaṁmāyā-manujam īśvaram +kṛṣṇa kṛṣṇa mahā-bhagahe rāmāmita-vikramaeṣa ghoratamo vahnistāvakān grasate hi naḥ +su-dustarān naḥ svān pāhikālāgneḥ suhṛdaḥ prabhona śaknumas tvac-caraṇaṁsantyaktum akuto-bhayam +itthaṁ sva-jana-vaiklavyaṁnirīkṣya jagad-īśvaraḥtam agnim apibat tīvramananto ’nanta-śakti-dhṛk +śrī-śuka uvācaatha kṛṣṇaḥ parivṛtojñātibhir muditātmabhiḥanugīyamāno nyaviśadvrajaṁ gokula-maṇḍitam +vraje vikrīḍator evaṁgopāla-cchadma-māyayāgrīṣmo nāmartur abhavannāti-preyāñ charīriṇām +sa ca vṛndāvana-guṇairvasanta iva lakṣitaḥyatrāste bhagavān sākṣādrāmeṇa saha keśavaḥ +yatra nirjhara-nirhrāda-nivṛtta-svana-jhillikamśaśvat tac-chīkararjīṣa-druma-maṇḍala-maṇḍitam +sarit-saraḥ-prasravaṇormi-vāyunākahlāra-kañjotpala-reṇu-hāriṇāna vidyate yatra vanaukasāṁ davonidāgha-vahny-arka-bhavo ’ti-śādvale +agādha-toya-hradinī-taṭormibhirdravat-purīṣyāḥ pulinaiḥ samantataḥna yatra caṇḍāṁśu-karā viṣolbaṇābhuvo rasaṁ śādvalitaṁ ca gṛhṇate +vanaṁ kusumitaṁ śrīmannadac-citra-mṛga-dvijamg��yan mayūra-bhramaraṁkūjat-kokila-sārasam +krīḍiṣyamāṇas tat krṣṇobhagavān bala-saṁyutaḥveṇuṁ viraṇayan gopairgo-dhanaiḥ saṁvṛto ’viśat +pravāla-barha-stabaka-srag-dhātu-kṛta-bhūṣaṇāḥrāma-kṛṣṇādayo gopānanṛtur yuyudhur jaguḥ +kṛṣṇasya nṛtyataḥ kecijjaguḥ kecid avādayanveṇu-pāṇitalaiḥ śṛṅgaiḥpraśaśaṁsur athāpare +gopa-jāti-praticchannādevā gopāla-rūpiṇauīḍire kṛṣṇa-rāmau canaṭā iva naṭaṁ nṛpa +bhramaṇair laṅghanaiḥ kṣepairāsphoṭana-vikarṣaṇaiḥcikrīḍatur niyuddhenakāka-pakṣa-dharau kvacit +kvacin nṛtyatsu cānyeṣugāyakau vādakau svayamśaśaṁsatur mahā-rājasādhu sādhv iti vādinau +kvacid bilvaiḥ kvacit kumbhaiḥkvacāmalaka-muṣṭibhiḥaspṛśya-netra-bandhādyaiḥkvacin mṛga-khagehayā +kvacic ca dardura-plāvairvividhair upahāsakaiḥkadācit syandolikayākarhicin nṛpa-ceṣṭayā +evaṁ tau loka-siddhābhiḥkrīḍābhiś ceratur vanenady-adri-droṇi-kuñjeṣukānaneṣu saraḥsu ca +paśūṁś cārayator gopaistad-vane rāma-kṛṣṇayoḥgopa-rūpī pralambo ’gādasuras taj-jihīrṣayā +taṁ vidvān api dāśārhobhagavān sarva-darśanaḥanvamodata tat-sakhyaṁvadhaṁ tasya vicintayan +tatropāhūya gopālānkṛṣṇaḥ prāha vihāra-vithe gopā vihariṣyāmodvandvī-bhūya yathā-yatham +tatra cakruḥ parivṛḍhaugopā rāma-janārdanaukṛṣṇa-saṅghaṭṭinaḥ kecidāsan rāmasya cāpare +ācerur vividhāḥ krīḍāvāhya-vāhaka-lakṣaṇāḥyatrārohanti jetārovahanti ca parājitāḥ +vahanto vāhyamānāś cacārayantaś ca go-dhanambhāṇḍīrakaṁ nāma vaṭaṁjagmuḥ kṛṣṇa-purogamāḥ +rāma-saṅghaṭṭino yarhiśrīdāma-vṛṣabhādayaḥkrīḍāyāṁ jayinas tāṁs tānūhuḥ kṛṣṇādayo nṛpa +uvāha kṛṣṇo bhagavānśrīdāmānaṁ parājitaḥvṛṣabhaṁ bhadrasenas tupralambo rohiṇī-sutam +aviṣahyaṁ manyamānaḥkṛṣṇaṁ dānava-puṅgavaḥvahan drutataraṁ prāgādavarohaṇataḥ param +tam udvahan dharaṇi-dharendra-gauravaṁmahāsuro vigata-rayo nijaṁ vapuḥsa āsthitaḥ puraṭa-paricchado babhautaḍid-dyumān uḍupati-vāḍ ivāmbudaḥ +nirīkṣya tad-vapur alam ambare caratpradīpta-dṛg bhru-kuṭi-taṭogra-daṁṣṭrakamjvalac-chikhaṁ kaṭaka-kirīṭa-kuṇḍala-tviṣādbhutaṁ haladhara īṣad atrasat +athāgata-smṛtir abhayo ripuṁ balovihāya sārtham iva harantam ātmanaḥruṣāhanac chirasi dṛḍhena muṣṭināsurādhipo girim iva vajra-raṁhasā +sa āhataḥ sapadi viśīrṇa-mastakomukhād vaman rudhiram apasmṛto ’suraḥmahā-ravaṁ vyasur apatat samīrayangirir yathā maghavata āyudhāhataḥ +dṛṣṭvā pralambaṁ nihataṁbalena bala-śālināgopāḥ su-vismitā āsansādhu sādhv iti vādinaḥ +āśiṣo ’bhigṛṇantas taṁpraśaśaṁsus tad-arhaṇampretyāgatam ivāliṅgyaprema-vihvala-cetasaḥ +pāpe pralambe nihatedevāḥ parama-nirvṛtāḥabhyavarṣan balaṁ mālyaiḥśaśaṁsuḥ sādhu sādhv iti +śrī-śuka uvācakrīḍāsakteṣu gopeṣutad-gāvo dūra-cāriṇīḥsvairaṁ carantyo viviśustṛṇa-lobhena gahvaram +ajā gāvo mahiṣyaś canirviśantyo vanād vanamīṣīkāṭavīṁ nirviviśuḥkrandantyo dāva-tarṣitāḥ +te ’paśyantaḥ paśūn gopāḥkṛṣṇa-rāmādayas tadājātānutāpā na vidurvicinvanto gavāṁ gatim +tṛṇais tat-khura-dac-chinnairgoṣ-padair aṅkitair gavāmmārgam anvagaman sarvenaṣṭājīvyā vicetasaḥ +muñjāṭavyāṁ bhraṣṭa-mārgaṁkrandamānaṁ sva-godhanamsamprāpya tṛṣitāḥ śrāntāstatas te sannyavartayan +tā āhūtā bhagavatāmegha-gambhīrayā girāsva-nāmnāṁ ninadaṁ śrutvāpratineduḥ praharṣitāḥ +tataḥ samantād dava-dhūmaketuryadṛcchayābhūt kṣaya-kṛd vanaukasāmsamīritaḥ sārathinolbaṇolmukairvilelihānaḥ sthira-jaṅgamān mahān +tam āpatantaṁ parito davāgniṁgopāś ca gāvaḥ prasamīkṣya bhītāḥūcuś ca kṛṣṇaṁ sa-balaṁ prapannāyathā hariṁ mṛtyu-bhayārditā janāḥ +kṛṣṇa kṛṣṇa mahā-vīrahe rāmāmogha vikramadāvāgninā dahyamānānprapannāṁs trātum arhathaḥ +nūnaṁ tvad-bāndhavāḥ kṛṣṇana cārhanty avasāditumvayaṁ hi sarva-dharma-jñatvan-nāthās tvat-parāyaṇāḥ +śrī-śuka uvācavaco niśamya kṛpaṇaṁbandhūnāṁ bhagavān hariḥnimīlayata mā bhaiṣṭalocanānīty abhāṣata +tatheti mīlitākṣeṣubhagavān agnim ulbaṇampītvā mukhena tān kṛcchrādyogādhīśo vyamocayat +tataś ca te ’kṣīṇy unmīlyapunar bhāṇḍīram āpitāḥniśamya vismitā āsannātmānaṁ gāś ca mocitāḥ +kṛṣṇasya yoga-vīryaṁ tadyoga-māyānubhāvitamdāvāgner ātmanaḥ kṣemaṁvīkṣya te menire ’maram +gāḥ sannivartya sāyāhnesaha-rāmo janārdanaḥveṇuṁ viraṇayan goṣṭhamagād gopair abhiṣṭutaḥ +gopīnāṁ paramānandaāsīd govinda-darśanekṣaṇaṁ yuga-śatam ivayāsāṁ yena vinābhavat +śrī-śuka uvācapralamba-baka-cāṇūra-tṛṇāvarta-mahāśanaiḥmuṣṭikāriṣṭa-dvivida-pūtanā-keśī-dhenukaiḥ +te pīḍitā niviviśuḥkuru-pañcāla-kekayānśālvān vidarbhān niṣadhānvidehān kośalān api +eke tam anurundhānājñātayaḥ paryupāsatehateṣu ṣaṭsu bāleṣudevakyā augraseninā +bhagavān api viśvātmāviditvā kaṁsajaṁ bhayamyadūnāṁ nija-nāthānāṁyoga-māyāṁ samādiśat +gaccha devi vrajaṁ bhadregopa-gobhir alaṅkṛtamrohiṇī vasudevasyabhāryāste nanda-gokuleanyāś ca kaṁsa-saṁvignāvivareṣu vasanti hi +devakyā jaṭhare garbhaṁśeṣākhyaṁ dhāma māmakamtat sannikṛṣya rohiṇyāudare sanniveśaya +athāham aṁśa-bhāgenadevakyāḥ putratāṁ śubheprāpsyāmi tvaṁ yaśodāyāṁnanda-patnyāṁ bhaviṣyasi +arciṣyanti manuṣyās tvāṁsarva-kāma-vareśvarīmdhūpopahāra-balibhiḥsarva-kāma-vara-pradām +nāmadheyāni kurvantisthānāni ca narā bhuvidurgeti bhadrakālītivijayā vaiṣṇavīti ca +garbha-saṅkarṣaṇāt taṁ vaiprāhuḥ saṅkarṣaṇaṁ bhuvirāmeti loka-ramaṇādbalabhadraṁ balocchrayāt +sandiṣṭaivaṁ bhagavatātathety om iti tad-vacaḥpratigṛhya parikramyagāṁ gatā tat tathākarot +garbhe praṇīte devakyārohiṇīṁ yoga-nidrayāaho visraṁsito garbhaiti paurā vicukruśuḥ +bhagavān api viśvātmābhaktānām abhayaṅkaraḥāviveśāṁśa-bhāgenamana ānakadundubheḥ +sa bibhrat pauruṣaṁ dhāmabhrājamāno yathā raviḥdurāsado ’tidurdharṣobhūtānāṁ sambabhūva ha +tato jagan-maṅgalam acyutāṁśaṁsamāhitaṁ śūra-sutena devīdadhāra sarvātmakam ātma-bhūtaṁkāṣṭhā yathānanda-karaṁ manastaḥ +sā devakī sarva-jagan-nivāsa-nivāsa-bhūtā nitarāṁ na rejebhojendra-gehe ’gni-śikheva ruddhāsarasvatī jñāna-khale yathā satī +tāṁ vīkṣya kaṁsaḥ prabhayājitāntarāṁvirocayantīṁ bhavanaṁ śuci-smitāmāhaiṣa me prāṇa-haro harir guhāṁdhruvaṁ śrito yan na pureyam īdṛśī +kim adya tasmin karaṇīyam āśu meyad artha-tantro na vihanti vikramamstriyāḥ svasur gurumatyā vadho ’yaṁyaśaḥ śriyaṁ hanty anukālam āyuḥ +sa eṣa jīvan khalu samparetovarteta yo ’tyanta-nṛśaṁsitenadehe mṛte taṁ manujāḥ śapantigantā tamo ’ndhaṁ tanu-mānino dhruvam +iti ghoratamād bhāvātsannivṛttaḥ svayaṁ prabhuḥāste pratīkṣaṁs taj-janmaharer vairānubandha-kṛt +āsīnaḥ saṁviśaṁs tiṣṭhanbhuñjānaḥ paryaṭan mahīmcintayāno hṛṣīkeśamapaśyat tanmayaṁ jagat +brahmā bhavaś ca tatraityamunibhir nāradādibhiḥdevaiḥ sānucaraiḥ sākaṁgīrbhir vṛṣaṇam aiḍayan +satya-vrataṁ satya-paraṁ tri-satyaṁsatyasya yoniṁ nihitaṁ ca satyesatyasya satyam ṛta-satya-netraṁsatyātmakaṁ tvāṁ śaraṇaṁ prapannāḥ +ekāyano ’sau dvi-phalas tri-mūlaścatū-rasaḥ pañca-vidhaḥ ṣaḍ-ātmāsapta-tvag aṣṭa-viṭapo navākṣodaśa-cchadī dvi-khago hy ādi-vṛkṣaḥ +tvam eka evāsya sataḥ prasūtistvaṁ sannidhānaṁ tvam anugrahaś catvan-māyayā saṁvṛta-cetasas tvāṁpaśyanti nānā na vipaścito ye +bibharṣi rūpāṇy avabodha ātmākṣemāya lokasya carācarasyasattvopapannāni sukhāvahānisatām abhadrāṇi muhuḥ khalānām +tvayy ambujākṣākhila-sattva-dhāmnisamādhināveśita-cetasaiketvat-pāda-potena mahat-kṛtenakurvanti govatsa-padaṁ bhavābdhim +svayaṁ samuttīrya sudustaraṁ dyumanbhavārṇavaṁ bhīmam adabhra-sauhṛdāḥbhavat-padāmbhoruha-nāvam atra tenidhāya yātāḥ sad-anugraho bhavān +ye ’nye ’ravindākṣa vimukta-māninastvayy asta-bhāvād aviśuddha-buddhayaḥāruhya kṛcchreṇa paraṁ padaṁ tataḥpatanty adho ’nādṛta-yuṣmad-aṅghrayaḥ +tathā na te mādhava tāvakāḥ kvacidbhraśyanti mārgāt tvayi baddha-sauhṛdāḥtvayābhiguptā vicaranti nirbhayāvināyakānīkapa-mūrdhasu prabho +sattvaṁ viśuddhaṁ śrayate bhavān sthitauśarīriṇāṁ śreya-upāyanaṁ vapuḥveda-kriyā-yoga-tapaḥ-samādhibhistavārhaṇaṁ yena janaḥ samīhate +sattvaṁ na ced dhātar idaṁ nijaṁ bhavedvijñānam ajñāna-bhidāpamārjanamguṇa-prakāśair anumīyate bhavānprakāśate yasya ca yena vā guṇaḥ +na nāma-rūpe guṇa-janma-karmabhirnirūpitavye tava tasya sākṣiṇaḥmano-vacobhyām anumeya-vartmanodeva kriyāyāṁ pratiyanty athāpi hi +śṛṇvan gṛṇan saṁsmarayaṁś ca cintayannāmāni rūpāṇi ca maṅgalāni tekriyāsu yas tvac-caraṇāravindayorāviṣṭa-cetā na bhavāya kalpate +diṣṭyā hare ’syā bhavataḥ pado bhuvobhāro ’panītas tava janmaneśituḥdiṣṭyāṅkitāṁ tvat-padakaiḥ suśobhanairdrakṣyāma gāṁ dyāṁ ca tavānukampitām +na te ’bhavasyeśa bhavasya kāraṇaṁvinā vinodaṁ bata tarkayāmahebhavo nirodhaḥ sthitir apy avidyayākṛtā yatas tvayy abhayāśrayātmani +matsyāśva-kacchapa-nṛsiṁha-varāha-haṁsa-rājanya-vipra-vibudheṣu kṛtāvatāraḥtvaṁ pāsi nas tri-bhuvanaṁ ca yathādhuneśabhāraṁ bhuvo hara yadūttama vandanaṁ te +diṣṭyāmba te kukṣi-gataḥ paraḥ pumānaṁśena sākṣād bhagavān bhavāya naḥmābhūd bhayaṁ bhoja-pater mumūrṣorgoptā yadūnāṁ bhavitā tavātmajaḥ +śrī-śuka uvācaity abhiṣṭūya puruṣaṁyad-rūpam anidaṁ yathābrahmeśānau purodhāyadevāḥ pratiyayur divam +śrī-śuka uvācatayos tad adbhutaṁ karmadāvāgner mokṣam ātmanaḥgopāḥ strībhyaḥ samācakhyuḥpralamba-vadham eva ca +gopa-vṛddhāś ca gopyaś catad upākarṇya vismitāḥmenire deva-pravaraukṛṣṇa-rāmau vrajaṁ gatau +tataḥ prāvartata prāvṛṭsarva-sattva-samudbhavāvidyotamāna-paridhirvisphūrjita-nabhas-talā +sāndra-nīlāmbudair vyomasa-vidyut-stanayitnubhiḥaspaṣṭa-jyotir ācchannaṁbrahmeva sa-guṇaṁ babhau +aṣṭau māsān nipītaṁ yadbhūmyāś coda-mayaṁ vasusva-gobhir moktum ārebheparjanyaḥ kāla āgate +taḍidvanto mahā-meghāścaṇḍa-śvasana-vepitāḥprīṇanaṁ jīvanaṁ hy asyamumucuḥ karuṇā iva +tapaḥ-kṛśā deva-mīḍhāāsīd varṣīyasī mahīyathaiva kāmya-tapasastanuḥ samprāpya tat-phalam +niśā-mukheṣu khadyotāstamasā bhānti na grahāḥyathā pāpena pāṣaṇḍāna hi vedāḥ kalau yuge +śrutvā parjanya-ninadaṁmaṇḍukāḥ sasṛjur giraḥtūṣṇīṁ śayānāḥ prāg yadvadbrāhmaṇā niyamātyaye +āsann utpatha-gāminyaḥkṣudra-nadyo ’nuśuṣyatīḥpuṁso yathāsvatantrasyadeha-draviṇa-sampadaḥ +haritā haribhiḥ śaṣpairindragopaiś ca lohitāucchilīndhra-kṛta-cchāyānṛṇāṁ śrīr iva bhūr abhūt +kṣetrāṇi śaṣya-sampadbhiḥkarṣakāṇāṁ mudaṁ daduḥmāninām anutāpaṁ vaidaivādhīnam ajānatām +jala-sthalaukasaḥ sarvenava-vāri-niṣevayāabibhran ruciraṁ rūpaṁyathā hari-niṣevayā +saridbhiḥ saṅgataḥ sindhuścukṣobha śvasanormimānapakva-yoginaś cittaṁkāmāktaṁ guṇa-yug yathā +girayo varṣa-dhārābhirhanyamānā na vivyathuḥabhibhūyamānā vyasanairyathādhokṣaja-cetasaḥ +mārgā babhūvuḥ sandigdhāstṛṇaiś channā hy asaṁskṛtāḥnābhyasyamānāḥ śrutayodvijaiḥ kālena cāhatāḥ +loka-bandhuṣu megheṣuvidyutaś cala-sauhṛdāḥsthairyaṁ na cakruḥ kāminyaḥpuruṣeṣu guṇiṣv iva +dhanur viyati māhendraṁnirguṇaṁ ca guṇiny abhātvyakte guṇa-vyatikare’guṇavān puruṣo yathā +na rarājoḍupaś channaḥsva-jyotsnā-rājitair ghanaiḥahaṁ-matyā bhāsitayāsva-bhāsā puruṣo yathā +meghāgamotsavā hṛṣṭāḥpratyanandañ chikhaṇḍinaḥgṛheṣu tapta-nirviṇṇāyathācyuta-janāgame +pītvāpaḥ pādapāḥ padbhirāsan nānātma-mūrtayaḥprāk kṣāmās tapasā śrāntāyathā kāmānusevayā +saraḥsv aśānta-rodhaḥsunyūṣur aṅgāpi sārasāḥgṛheṣv aśānta-kṛtyeṣugrāmyā iva durāśayāḥ +jalaughair nirabhidyantasetavo varṣatīśvarepāṣaṇḍinām asad-vādairveda-mārgāḥ kalau yathā +vyamuñcan vāyubhir nunnābhūtebhyaś cāmṛtaṁ ghanāḥyathāśiṣo viś-patayaḥkāle kāle dvijeritāḥ +evaṁ vanaṁ tad varṣiṣṭhaṁpakva-kharjura-jambumatgo-gopālair vṛto rantuṁsa-balaḥ prāviśad dhariḥ +dhenavo manda-gāminyaūdho-bhāreṇa bhūyasāyayur bhagavatāhūtādrutaṁ prītyā snuta-stanāḥ +vanaukasaḥ pramuditāvana-rājīr madhu-cyutaḥjala-dhārā girer nādādāsannā dadṛśe guhāḥ +kvacid vanaspati-kroḍeguhāyāṁ cābhivarṣatinirviśya bhagavān remekanda-mūla-phalāśanaḥ +dadhy-odanaṁ samānītaṁśilāyāṁ salilāntikesambhojanīyair bubhujegopaiḥ saṅkarṣaṇānvitaḥ +śādvalopari saṁviśyacarvato mīlitekṣaṇāntṛptān vṛṣān vatsatarāngāś ca svodho-bhara-śramāḥ +evaṁ nivasatos tasminrāma-keśavayor vrajeśarat samabhavad vyabhrāsvacchāmbv-aparuṣānilā +śaradā nīrajotpattyānīrāṇi prakṛtiṁ yayuḥbhraṣṭānām iva cetāṁsipunar yoga-niṣevayā +vyomno ’bbhraṁ bhūta-śābalyaṁbhuvaḥ paṅkam apāṁ malamśaraj jahārāśramiṇāṁkṛṣṇe bhaktir yathāśubham +sarva-svaṁ jaladā hitvāvirejuḥ śubhra-varcasaḥyathā tyaktaiṣaṇāḥ śāntāmunayo mukta-kilbiṣāḥ +girayo mumucus toyaṁkvacin na mumucuḥ śivamyathā jñānāmṛtaṁ kālejñānino dadate na vā +naivāvidan kṣīyamāṇaṁjalaṁ gādha-jale-carāḥyathāyur anv-ahaṁ kṣayyaṁnarā mūḍhāḥ kuṭumbinaḥ +gādha-vāri-carās tāpamavindañ charad-arka-jamyathā daridraḥ kṛpaṇaḥkuṭumby avijitendriyaḥ +śanaiḥ śanair jahuḥ paṅkaṁsthalāny āmaṁ ca vīrudhaḥyathāhaṁ-mamatāṁ dhīrāḥśarīrādiṣv anātmasu +niścalāmbur abhūt tūṣṇīṁsamudraḥ śarad-āgameātmany uparate samyaṅmunir vyuparatāgamaḥ +kedārebhyas tv apo ’gṛhṇankarṣakā dṛḍha-setubhiḥyathā prāṇaiḥ sravaj jñānaṁtan-nirodhena yoginaḥ +śarad-arkāṁśu-jāṁs tāpānbhūtānām uḍupo ’haratdehābhimāna-jaṁ bodhomukundo vraja-yoṣitām +kham aśobhata nirmeghaṁśarad-vimala-tārakamsattva-yuktaṁ yathā cittaṁśabda-brahmārtha-darśanam +akhaṇḍa-maṇḍalo vyomnirarājoḍu-gaṇaiḥ śaśīyathā yadu-patiḥ kṛṣṇovṛṣṇi-cakrāvṛto bhuvi +āśliṣya sama-śītoṣṇaṁprasūna-vana-mārutamjanās tāpaṁ jahur gopyona kṛṣṇa-hṛta-cetasaḥ +gāvo mṛgāḥ khagā nāryaḥpuṣpiṇyaḥ śaradābhavananvīyamānāḥ sva-vṛṣaiḥphalair īśa-kriyā iva +udahṛṣyan vārijānisūryotthāne kumud vinārājñā tu nirbhayā lokāyathā dasyūn vinā nṛpa +pura-grāmeṣv āgrayaṇairindriyaiś ca mahotsavaiḥbabhau bhūḥ pakva-śaṣyāḍhyākalābhyāṁ nitarāṁ hareḥ +vaṇiṅ-muni-nṛpa-snātānirgamyārthān prapedirevarṣa-ruddhā yathā siddhāḥsva-piṇḍān kāla āgate +śrī-śuka uvācaitthaṁ śarat-svaccha-jalaṁpadmākara-sugandhinānyaviśad vāyunā vātaṁsa-go-gopālako ’cyutaḥ +kusumita-vanarāji-śuṣmi-bhṛṅgadvija-kula-ghuṣṭa-saraḥ-sarin-mahīdhrammadhupatir avagāhya cārayan gāḥsaha-paśu-pāla-balaś cukūja veṇum +tad vraja-striya āśrutyaveṇu-gītaṁ smarodayamkāścit parokṣaṁ kṛṣṇasyasva-sakhībhyo ’nvavarṇayan +tad varṇayitum ārabdhāḥsmarantyaḥ kṛṣṇa-ceṣṭitamnāśakan smara-vegenavikṣipta-manaso nṛpa +barhāpīḍaṁ naṭa-vara-vapuḥ karṇayoḥ karṇikāraṁbibhrad vāsaḥ kanaka-kapiśaṁ vaijayantīṁ ca mālāmrandhrān veṇor adhara-sudhayāpūrayan gopa-vṛndairvṛndāraṇyaṁ sva-pada-ramaṇaṁ prāviśad gīta-kīrtiḥ +iti veṇu-ravaṁ rājansarva-bhūta-manoharamśrutvā vraja-striyaḥ sarvāvarṇayantyo ’bhirebhire +śrī-gopya ūcuḥakṣaṇvatāṁ phalam idaṁ na paraṁ vidāmaḥsakhyaḥ paśūn anuviveśayator vayasyaiḥvaktraṁ vrajeśa-sutayor anaveṇu-juṣṭaṁyair vā nipītam anurakta-kaṭākṣa-mokṣam +cūta-pravāla-barha-stabakotpalābjamālānupṛkta-paridhāna-vicitra-veśaumadhye virejatur alaṁ paśu-pāla-goṣṭhyāṁraṅge yathā naṭa-varau kvaca gāyamānau +gopyaḥ kim ācarad ayaṁ kuśalaṁ sma veṇurdāmodarādhara-sudhām api gopikānāmbhuṅkte svayaṁ yad avaśiṣṭa-rasaṁ hradinyohṛṣyat-tvaco ’śru mumucus taravo yathāryaḥ +vṛndāvanaṁ sakhi bhuvo vitanoti kīṛtiṁyad devakī-suta-padāmbuja-labdha-lakṣmigovinda-veṇum anu matta-mayūra-nṛtyaṁprekṣyādri-sānv-avaratānya-samasta-sattvam +dhanyāḥ sma mūḍha-gatayo ’pi hariṇya etāyā nanda-nandanam upātta-vicitra-veśamākarṇya veṇu-raṇitaṁ saha-kṛṣṇa-sārāḥpūjāṁ dadhur viracitāṁ praṇayāvalokaiḥ +kṛṣṇaṁ nirīkṣya vanitotsava-rūpa-śīlaṁśrutvā ca tat-kvaṇita-veṇu-vivikta-gītamdevyo vimāna-gatayaḥ smara-nunna-sārābhraśyat-prasūna-kabarā mumuhur vinīvyaḥ +gāvaś ca kṛṣṇa-mukha-nirgata-veṇu-gītapīyūṣam uttabhita-karṇa-puṭaiḥ pibantyaḥśāvāḥ snuta-stana-payaḥ-kavalāḥ sma tasthurgovindam ātmani dṛśāśru-kalāḥ spṛśantyaḥ +prāyo batāmba vihagā munayo vane ’sminkṛṣṇekṣitaṁ tad-uditaṁ kala-veṇu-gītamāruhya ye druma-bhujān rucira-pravālānśṛṇvanti mīlita-dṛśo vigatānya-vācaḥ +nadyas tadā tad upadhārya mukunda-gītamāvarta-lakṣita-manobhava-bhagna-vegāḥāliṅgana-sthagitam ūrmi-bhujair murārergṛhṇanti pāda-yugalaṁ kamalopahārāḥ +dṛṣṭvātape vraja-paśūn saha rāma-gopaiḥsañcārayantam anu veṇum udīrayantamprema-pravṛddha uditaḥ kusumāvalībhiḥsakhyur vyadhāt sva-vapuṣāmbuda ātapatram +pūrṇāḥ pulindya urugāya-padābja-rāgaśrī-kuṅkumena dayitā-stana-maṇḍitenatad-darśana-smara-rujas tṛṇa-rūṣitenalimpantya ānana-kuceṣu jahus tad-ādhim +hantāyam adrir abalā hari-dāsa-varyoyad rāma-kṛṣṇa-caraṇa-sparaśa-pramodaḥmānaṁ tanoti saha-go-gaṇayos tayor yatpānīya-sūyavasa-kandara-kandamūlaiḥ +gā gopakair anu-vanaṁ nayator udāraveṇu-svanaiḥ kala-padais tanu-bhṛtsu sakhyaḥaspandanaṁ gati-matāṁ pulakas taruṇāṁniryoga-pāśa-kṛta-lakṣaṇayor vicitram +evaṁ-vidhā bhagavatoyā vṛndāvana-cāriṇaḥvarṇayantyo mitho gopyaḥkrīḍās tan-mayatāṁ yayuḥ +śrī-śuka uvācahemante prathame māsinanda-vraja-kumārikāḥcerur haviṣyaṁ bhuñjānāḥkātyāyany-arcana-vratam +āplutyāmbhasi kālindyājalānte codite ’ruṇekṛtvā pratikṛtiṁ devīmānarcur nṛpa saikatīm +kātyāyani mahā-māyemahā-yoginy adhīśvarinanda-gopa-sutaṁ devipatiṁ me kuru te namaḥiti mantraṁ japantyas tāḥpūjāṁ cakruḥ kumārikāḥ +evaṁ māsaṁ vrataṁ ceruḥkumāryaḥ kṛṣṇa-cetasaḥbhadrakālīṁ samānarcurbhūyān nanda-sutaḥ patiḥ +ūṣasy utthāya gotraiḥ svairanyonyābaddha-bāhavaḥkṛṣṇam uccair jagur yāntyaḥkālindyāṁ snātum anvaham +nadyāḥ kadācid āgatyatīre nikṣipya pūrva-vatvāsāṁsi kṛṣṇaṁ gāyantyovijahruḥ salile mudā +bhagavāṁs tad abhipretyakṛṣno yoge��vareśvaraḥvayasyair āvṛtas tatragatas tat-karma-siddhaye +tāsāṁ vāsāṁsy upādāyanīpam āruhya satvaraḥhasadbhiḥ prahasan bālaiḥparihāsam uvāca ha +atrāgatyābalāḥ kāmaṁsvaṁ svaṁ vāsaḥ pragṛhyatāmsatyaṁ bravāṇi no narmayad yūyaṁ vrata-karśitāḥ +na mayodita-pūrvaṁ vāanṛtaṁ tad ime viduḥekaikaśaḥ pratīcchadhvaṁsahaiveti su-madhyamāḥ +tasya tat kṣvelitaṁ dṛṣṭvāgopyaḥ prema-pariplutāḥvrīḍitāḥ prekṣya cānyonyaṁjāta-hāsā na niryayuḥ +evaṁ bruvati govindenarmaṇākṣipta-cetasaḥā-kaṇṭha-magnāḥ śītodevepamānās tam abruvan +mānayaṁ bhoḥ kṛthās tvāṁ tunanda-gopa-sutaṁ priyamjānīmo ’ṅga vraja-ślāghyaṁdehi vāsāṁsi vepitāḥ +śyāmasundara te dāsyaḥkaravāma tavoditamdehi vāsāṁsi dharma-jñano ced rājñe bruvāma he +śrī-bhagavān uvācabhavatyo yadi me dāsyomayoktaṁ vā kariṣyathaatrāgatya sva-vāsāṁsipratīcchata śuci-smitāḥno cen nāhaṁ pradāsye kiṁkruddho rājā kariṣyati +tato jalāśayāt sarvādārikāḥ śīta-vepitāḥpāṇibhyāṁ yonim ācchādyaprotteruḥ śīta-karśitāḥ +bhagavān āhatā vīkṣyaśuddha-bhāva-prasāditaḥskandhe nidhāya vāsāṁsiprītaḥ provāca sa-smitam +yūyaṁ vivastrā yad apo dhṛta-vratāvyagāhataitat tad u deva-helanambaddhvāñjaliṁ mūrdhny apanuttaye ’ṁhasaḥkṛtvā namo ’dho-vasanaṁ pragṛhyatām +ity acyutenābhihitaṁ vrajābalāmatvā vivastrāplavanaṁ vrata-cyutimtat-pūrti-kāmās tad-aśeṣa-karmaṇāṁsākṣāt-kṛtaṁ nemur avadya-mṛg yataḥ +tās tathāvanatā dṛṣṭvābhagavān devakī-sutaḥvāsāṁsi tābhyaḥ prāyacchatkaruṇas tena toṣitaḥ +dṛḍhaṁ pralabdhās trapayā ca hāpitāḥprastobhitāḥ krīḍana-vac ca kāritāḥvastrāṇi caivāpahṛtāny athāpy amuṁtā nābhyasūyan priya-saṅga-nirvṛtāḥ +paridhāya sva-vāsāṁsipreṣṭha-saṅgama-sajjitāḥgṛhīta-cittā no celustasmin lajjāyitekṣaṇāḥ +tāsāṁ vijñāya bhagavānsva-pāda-sparśa-kāmyayādhṛta-vratānāṁ saṅkalpamāha dāmodaro ’balāḥ +saṅkalpo viditaḥ sādhvyobhavatīnāṁ mad-arcanammayānumoditaḥ so ’sausatyo bhavitum arhati +na mayy āveśita-dhiyāṁkāmaḥ kāmāya kalpatebharjitā kvathitā dhānāḥprāyo bījāya neśate +yātābalā vrajaṁ siddhāmayemā raṁsyathā kṣapāḥyad uddiśya vratam idaṁcerur āryārcanaṁ satīḥ +śrī-śuka uvācaity ādiṣṭā bhagavatālabdha-kāmāḥ kumārikāḥdhyāyantyas tat-padāmbhojamkṛcchrān nirviviśur vrajam +atha gopaiḥ parivṛtobhagavān devakī-sutaḥvṛndāvanād gato dūraṁcārayan gāḥ sahāgrajaḥ +nidaghārkātape tigmechāyābhiḥ svābhir ātmanaḥātapatrāyitān vīkṣyadrumān āha vrajaukasaḥ +he stoka-kṛṣṇa he aṁśośrīdāman subalārjunaviśāla vṛṣabhaujasvindevaprastha varūthapa +aho eṣāṁ varaṁ janmasarva-prāṇy-upajīvanamsu-janasyeva yeṣāṁ vaivimukhā yānti nārthinaḥ +patra-puṣpa-phala-cchāyā-mūla-valkala-dārubhiḥgandha-niryāsa-bhasmāsthi-tokmaiḥ kāmān vitanvate +etāvaj janma-sāphalyaṁdehinām iha dehiṣuprāṇair arthair dhiyā vācāśreya-ācaraṇaṁ sadā +iti pravāla-stabaka-phala-puṣpa-dalotkaraiḥtarūṇāṁ namra-śākhānāṁmadhyato yamunāṁ gataḥ +tatra gāḥ pāyayitvāpaḥsu-mṛṣṭāḥ śītalāḥ śivāḥtato nṛpa svayaṁ gopāḥkāmaṁ svādu papur jalam +tasyā upavane kāmaṁcārayantaḥ paśūn nṛpakṛṣṇa-rāmāv upāgamyakṣudh-ārtā idam abravan +śrī-gopa ūcuḥrāma rāma mahā-bāhokṛṣṇa duṣṭa-nibarhaṇaeṣā vai bādhate kṣun nastac-chāntiṁ kartum arhathaḥ +śrī-śuka uvācaiti vijñāpito gopairbhagavān devakī-sutaḥbhaktāyā vipra-bhāryāyāḥprasīdann idam abravīt +prayāta deva-yajanaṁbrāhmaṇā brahma-vādinaḥsatram āṅgirasaṁ nāmahy āsate svarga-kāmyayā +tatra gatvaudanaṁ gopāyācatāsmad-visarjitāḥkīrtayanto bhagavataāryasya mama cābhidhām +ity ādiṣṭā bhagavatāgatvā yācanta te tathākṛtāñjali-puṭā viprāndaṇḍa-vat patitā bhuvi +he bhūmi-devāḥ śṛṇutakṛṣṇasyādeśa-kāriṇaḥprāptāñ jānīta bhadraṁ vogopān no rāma-coditān +gāś cārayantāv avidūra odanaṁrāmācyutau vo laṣato bubhukṣitautayor dvijā odanam arthinor yadiśraddhā ca vo yacchata dharma-vittamāḥ +dīkṣāyāḥ paśu-saṁsthāyāḥsautrāmaṇyāś ca sattamāḥanyatra dīkṣitasyāpinānnam aśnan hi duṣyati +iti te bhagavad-yācñāṁśṛṇvanto ’pi na śuśruvuḥkṣudrāśā bhūri-karmāṇobāliśā vṛddha-māninaḥ +deśaḥ kālaḥ pṛthag dravyaṁmantra-tantrartvijo ’gnayaḥdevatā yajamānaś cakratur dharmaś ca yan-mayaḥ +na te yad om iti procurna neti ca parantapagopā nirāśāḥ pratyetyatathocuḥ kṛṣṇa-rāmayoḥ +tad upākarṇya bhagavānprahasya jagad-īśvaraḥvyājahāra punar gopāndarśayan laukikīṁ gatim +māṁ jñāpayata patnībhyaḥsa-saṅkarṣaṇam āgatamdāsyanti kāmam annaṁ vaḥsnigdhā mayy uṣitā dhiyā +gatvātha patnī-śālāyāṁdṛṣṭvāsīnāḥ sv-alaṅkṛtāḥnatvā dvija-satīr gopāḥpraśritā idam abruvan +namo vo vipra-patnībhyonibodhata vacāṁsi naḥito ’vidūre caratākṛṣṇeneheṣitā vayam +gāś cārayan sa gopālaiḥsa-rāmo dūram āgataḥbubhukṣitasya tasyānnaṁsānugasya pradīyatām +śrutvācyutam upāyātaṁnityaṁ tad-darśanotsukāḥtat-kathākṣipta-manasobabhūvur jāta-sambhramāḥ +catur-vidhaṁ bahu-guṇamannam ādāya bhājanaiḥabhisasruḥ priyaṁ sarvāḥsamudram iva nimnagāḥ +niṣidhyamānāḥ patibhirbhrātṛbhir bandhubhiḥ sutaiḥbhagavaty uttama-ślokedīrgha-śruta-dhṛtāśayāḥ +śyāmaṁ hiraṇya-paridhiṁ vanamālya-barha-dhātu-pravāla-naṭa-veṣam anavratāṁsevinyasta-hastam itareṇa dhunānam abjaṁkarṇotpalālaka-kapola-mukhābja-hāsam +prāyaḥ-śruta-priyatamodaya-karṇa-pūrairyasmin nimagna-manasas tam athākṣi-randraiḥantaḥ praveśya su-ciraṁ parirabhya tāpaṁprājñaṁ yathābhimatayo vijahur narendra +tās tathā tyakta-sarvāśāḥprāptā ātma-didṛkṣayāvijñāyākhila-dṛg-draṣṭāprāha prahasitānanaḥ +svāgataṁ vo mahā-bhāgāāsyatāṁ karavāma kimyan no didṛkṣayā prāptāupapannam idaṁ hi vaḥ +nanv addhā mayi kurvantikuśalāḥ svārtha-darśinaḥahaituky avyavahitāṁbhaktim ātma-priye yathā +prāṇa-buddhi-manaḥ-svātmadārāpatya-dhanādayaḥyat-samparkāt priyā āsaṁstataḥ ko nv aparaḥ priyaḥ +tad yāta deva-yajanaṁpatayo vo dvijātayaḥsva-satraṁ pārayiṣyantiyuṣmābhir gṛha-medhinaḥ +śrī-patnya ūcuḥmaivaṁ vibho ’rhati bhavān gadituṁ nr-śaṁsaṁsatyaṁ kuruṣva nigamaṁ tava pāda-mūlamprāptā vayaṁ tulasi-dāma padāvasṛṣṭaṁkeśair nivoḍhum atilaṅghya samasta-bandhūn +gṛhṇanti no na patayaḥ pitarau sutā vāna bhrātṛ-bandhu-suhṛdaḥ kuta eva cānyetasmād bhavat-prapadayoḥ patitātmanāṁ nonānyā bhaved gatir arindama tad vidhehi +śrī-bhagavān uvācapatayo nābhyasūyeranpitṛ-bhrātṛ-sutādayaḥlokāś ca vo mayopetādevā apy anumanvate +na prītaye ’nurāgāyahy aṅga-saṅgo nṛṇām ihatan mano mayi yuñjānāacirān mām avāpsyatha +śravaṇād darśanād dhyānānmayi bhāvo ’nukīrtanātna tathā sannikarṣeṇapratiyāta tato gṛhān +śrī-śuka uvācaity uktā dvija-patnyas tāyajña-vāṭaṁ punar gatāḥte cānasūyavas tābhiḥstrībhiḥ satram apārayan +tatraikā vidhṛtā bhartrābhagavantaṁ yathā-śrutamhṛḍopaguhya vijahaudehaṁ karmānubandhanam +bhagavān api govindastenaivānnena gopakāncatur-vidhenāśayitvāsvayaṁ ca bubhuje prabhuḥ +evaṁ līlā-nara-vapurnr-lokam anuśīlayanreme go-gopa-gopīnāṁramayan rūpa-vāk-kṛtaiḥ +athānusmṛtya viprās teanvatapyan kṛtāgasaḥyad viśveśvarayor yācñāmahanma nṛ-viḍambayoḥ +dṛṣṭvā strīṇāṁ bhagavatikṛṣṇe bhaktim alaukikīmātmānaṁ ca tayā hīnamanutaptā vyagarhayan +dhig janma nas tri-vṛd yat taddhig vrataṁ dhig bahu-jñatāmdhik kulaṁ dhik kriyā-dākṣyaṁvimukhā ye tv adhokṣaje +nūnaṁ bhagavato māyāyoginām api mohinīyad vayaṁ guravo nṛṇāṁsvārthe muhyāmahe dvijāḥ +aho paśyata nārīṇāmapi kṛṣṇe jagad-gurauduranta-bhāvaṁ yo ’vidhyanmṛtyu-pāśān gṛhābhidhān +nāsāṁ dvijāti-saṁskārona nivāso gurāv apina tapo nātma-mīmāṁsāna śaucaṁ na kriyāḥ śubhāḥ +nanu svārtha-vimūḍhānāṁpramattānāṁ gṛhehayāaho naḥ smārayām āsagopa-vākyaiḥ satāṁ gatiḥ +anyathā pūrṇa-kāmasyakaivalyādy-aśiṣāṁ pateḥīśitavyaiḥ kim asmābhirīśasyaitad viḍambanam +hitvānyān bhajate yaṁ śrīḥpāda-sparśāśayāsakṛtsvātma-doṣāpavargeṇatad-yācñā jana-mohinī +deśaḥ kālaḥ pṛthag dravyaṁmantra-tantrartvijo ’gnayaḥdevatā yajamānaś cakratur dharmaś ca yan-mayaḥ +tasmai namo bhagavatekṛṣṇāyākuṇṭha-medhaseyan-māyā-mohita-dhiyobhramāmaḥ karma-vartmasu +sa vai na ādyaḥ puruṣaḥsva-māyā-mohitātmanāmavijñatānubhāvānāṁkṣantum arhaty atikramam +iti svāgham anusmṛtyakṛṣṇe te kṛta-helanāḥdidṛkṣavo vrajam athakaṁsād bhītā na cācalan +śrī-śuka uvācabhagavān api tatraivabaladevena saṁyutaḥapaśyan nivasan gopānindra-yāga-kṛtodyamān +tad-abhijño ’pi bhagavānsarvātmā sarva-darśanaḥpraśrayāvanato ’pṛcchadvṛddhān nanda-purogamān +kathyatāṁ me pitaḥ ko ’yaṁsambhramo va upāgataḥkiṁ phalaṁ kasya voddeśaḥkena vā sādhyate makhaḥ +etad brūhi mahān kāmomahyaṁ śuśrūṣave pitaḥna hi gopyaṁ hi sadhūnāṁkṛtyaṁ sarvātmanām ihaasty asva-para-dṛṣṭīnāmamitrodāsta-vidviṣām +udāsīno ’ri-vad varjyaātma-vat suhṛd ucyate +jñatvājñātvā ca karmāṇijano ’yam anutiṣṭhatividuṣaḥ karma-siddhiḥ syādyathā nāviduṣo bhavet +tatra tāvat kriyā-yogobhavatāṁ kiṁ vicāritaḥatha vā laukikas tan mepṛcchataḥ sādhu bhaṇyatām +śrī-nanda uvācaparjanyo bhagavān indromeghās tasyātma-mūrtayaḥte ’bhivarṣanti bhūtānāṁprīṇanaṁ jīvanaṁ payaḥ +taṁ tāta vayam anye cavārmucāṁ patim īśvaramdravyais tad-retasā siddhairyajante kratubhir narāḥ +tac-cheṣeṇopajīvantitri-varga-phala-hetavepuṁsāṁ puruṣa-kārāṇāṁparjanyaḥ phala-bhāvanaḥ +ya enaṁ visṛjed dharmaṁparamparyāgataṁ naraḥkāmād dveṣād bhayāl lobhātsa vai nāpnoti śobhanam +śrī-śuka uvācavaco niśamya nandasyatathānyeṣāṁ vrajaukasāmindrāya manyuṁ janayanpitaraṁ prāha keśavaḥ +śrī-bhagavān uvācakarmaṇā jāyate jantuḥkarmaṇaiva pralīyatesukhaṁ duḥkhaṁ bhayaṁ kṣemaṁkarmaṇaivābhipadyate +asti ced īśvaraḥ kaścitphala-rūpy anya-karmaṇāmkartāraṁ bhajate so ’pina hy akartuḥ prabhur hi saḥ +kim indreṇeha bhūtānāṁsva-sva-karmānuvartināmanīśenānyathā kartuṁsvabhāva-vihitaṁ nṛṇām +svabhāva-tantro hi janaḥsvabhāvam anuvartatesvabhāva-stham idaṁ sarvaṁsa-devāsura-mānuṣam +dehān uccāvacāñ jantuḥprāpyotsṛjati karmaṇāśatrur mitram udāsīnaḥkarmaiva gurur īśvaraḥ +tasmāt sampūjayet karmasvabhāva-sthaḥ sva-karma-kṛtanjasā yena vartetatad evāsya hi daivatam +ājīvyaikataraṁ bhāvaṁyas tv anyam upajīvatina tasmād vindate kṣemaṁjārān nāry asatī yathā +varteta brahmaṇā viprorājanyo rakṣayā bhuvaḥvaiśyas tu vārtayā jīvecchūdras tu dvija-sevayā +kṛṣi-vāṇijya-go-rakṣākusīdaṁ tūryam ucyatevārtā catur-vidhā tatravayaṁ go-vṛttayo ’niśam +sattvaṁ rajas tama itisthity-utpatty-anta-hetavaḥrajasotpadyate viśvamanyonyaṁ vividhaṁ jagat +rajasā coditā meghāvarṣanty ambūni sarvataḥprajās tair eva sidhyantimahendraḥ kiṁ kariṣyati +na naḥ purojanapadāna grāmā na gṛhā vayamvanaukasas tāta nityaṁvana-śaila-nivāsinaḥ +tasmād gavāṁ brāhmaṇānāmadreś cārabhyatāṁ makhaḥya indra-yāga-sambhārāstair ayaṁ sādhyatāṁ makhaḥ +pacyantāṁ vividhāḥ pākāḥsūpāntāḥ pāyasādayaḥsaṁyāvāpūpa-śaṣkulyaḥsarva-dohaś ca gṛhyatām +hūyantām agnayaḥ samyagbrāhmaṇair brahma-vādibhiḥannaṁ bahu-guṇaṁ tebhyodeyaṁ vo dhenu-dakṣiṇāḥ +anyebhyaś cāśva-cāṇḍāla-patitebhyo yathārhataḥyavasaṁ ca gavāṁ dattvāgiraye dīyatāṁ baliḥ +sv-alaṅkṛtā bhuktavantaḥsv-anuliptāḥ su-vāsasaḥpradakṣiṇāṁ ca kurutago-viprānala-parvatān +etan mama mataṁ tātakriyatāṁ yadi rocateayaṁ go-brāhmaṇādrīṇāṁmahyaṁ ca dayito makhaḥ +śrī-śuka uvācakālātmanā bhagavatāśakra-darpa-jighāṁsayāproktaṁ niśamya nandādyāḥsādhv agṛhṇanta tad-vacaḥ +tathā ca vyadadhuḥ sarvaṁyathāha madhusūdanaḥvācayitvā svasty-ayanaṁtad-dravyeṇa giri-dvijān +anāṁsy anaḍud-yuktānite cāruhya sv-alaṅkṛtāḥgopyaś ca kṛṣṇa-vīryāṇigāyantyaḥ sa-dvijāśiṣaḥ +kṛṣṇas tv anyatamaṁ rūpaṁgopa-viśrambhaṇaṁ gataḥśailo ’smīti bruvan bhūribalim ādad bṛhad-vapuḥ +tasmai namo vraja-janaiḥsaha cakra ātmanātmaneaho paśyata śailo ’saurūpī no ’nugrahaṁ vyadhāt +eṣo ’vajānato martyānkāma-rūpī vanaukasaḥhanti hy asmai namasyāmaḥśarmaṇe ātmano gavām +ity adri-go-dvija-makhaṁvāsudeva-pracoditāḥyathā vidhāya te gopāsaha-kṛṣṇā vrajaṁ yayuḥ +śrī-śuka uvācaindras tadātmanaḥ pūjāṁvijñāya vihatāṁ nṛpagopebhyaḥ kṛṣṇa-nāthebhyonandādibhyaś cukopa ha +gaṇaṁ sāṁvartakaṁ nāmameghānāṁ cānta-kārīṇāmindraḥ pracodayat kruddhovākyaṁ cāheśa-māny uta +aho śrī-mada-māhātmyaṁgopānāṁ kānanaukasāmkṛṣṇaṁ martyam upāśrityaye cakrur deva-helanam +yathādṛḍhaiḥ karma-mayaiḥkratubhir nāma-nau-nibhaiḥvidyām ānvīkṣikīṁ hitvātitīrṣanti bhavārṇavam +vācālaṁ bāliśaṁ stabdhamajñaṁ paṇḍita-māninamkṛṣṇaṁ martyam upāśrityagopā me cakrur apriyam +eṣāṁ śriyāvaliptānāṁkṛṣṇenādhmāpitātmanāmdhunuta śrī-mada-stambhaṁpaśūn nayata saṅkṣayam +ahaṁ cairāvataṁ nāgamāruhyānuvraje vrajammarud-gaṇair mahā-vegairnanda-goṣṭha-jighāṁsayā +śrī-śuka uvācaitthaṁ maghavatājñaptāmeghā nirmukta-bandhanāḥnanda-gokulam āsāraiḥpīḍayām āsur ojasā +vidyotamānā vidyudbhiḥstanantaḥ stanayitnubhiḥtīvrair marud-gaṇair nunnāvavṛṣur jala-śarkarāḥ +sthūṇā-sthūlā varṣa-dhārāmuñcatsv abhreṣv abhīkṣṇaśaḥjalaughaiḥ plāvyamānā bhūrnādṛśyata natonnatam +aty-āsārāti-vātenapaśavo jāta-vepanāḥgopā gopyaś ca śītārtāgovindaṁ śaraṇaṁ yayuḥ +śiraḥ sutāṁś ca kāyenapracchādyāsāra-pīḍitāḥvepamānā bhagavataḥpāda-mūlam upāyayuḥ +kṛṣṇa kṛṣṇa mahā-bhāgatvan-nāthaṁ gokulaṁ prabhotrātum arhasi devān naḥkupitād bhakta-vatsala +śilā-varṣāti-vātenahanyamānam acetanamnirīkṣya bhagavān menekupitendra-kṛtaṁ hariḥ +apartv aty-ulbaṇaṁ varṣamati-vātaṁ śilā-mayamsva-yāge vihate ’smābhirindro nāśāya varṣati +tatra pratividhiṁ samyagātma-yogena sādhayelokeśa-mānināṁ mauḍhyāddhaniṣye śrī-madaṁ tamaḥ +na hi sad-bhāva-yuktānāṁsurāṇām īśa-vismayaḥmatto ’satāṁ māna-bhaṅgaḥpraśamāyopakalpate +tasmān mac-charaṇaṁ goṣṭhaṁman-nāthaṁ mat-parigrahamgopāye svātma-yogenaso ’yaṁ me vrata āhitaḥ +ity uktvaikena hastenakṛtvā govardhanācalamdadhāra līlayā viṣṇuśchatrākam iva bālakaḥ +athāha bhagavān gopānhe ’mba tāta vrajaukasaḥyathopajoṣaṁ viśatagiri-gartaṁ sa-go-dhanāḥ +na trāsa iha vaḥ kāryomad-dhastādri-nipātanātvāta-varṣa-bhayenālaṁtat-trāṇaṁ vihitaṁ hi vaḥ +tathā nirviviśur gartaṁkṛṣṇāśvāsita-mānasaḥyathāvakāśaṁ sa-dhanāḥsa-vrajāḥ sopajīvinaḥ +kṣut-tṛḍ-vyathāṁ sukhāpekṣāṁhitvā tair vraja-vāsibhiḥvīkṣyamāṇo dadhārādriṁsaptāhaṁ nācalat padāt +kṛṣṇa-yogānubhāvaṁ taṁniśamyendro ’ti-vismitaḥnistambho bhraṣṭa-saṅkalpaḥsvān meghān sannyavārayat +khaṁ vyabhram uditādityaṁvāta-varṣaṁ ca dāruṇamniśamyoparataṁ gopāngovardhana-dharo ’bravīt +niryāta tyajata trāsaṁgopāḥ sa-strī-dhanārbhakāḥupārataṁ vāta-varṣaṁvyuda-prāyāś ca nimnagāḥ +tatas te niryayur gopāḥsvaṁ svam ādāya go-dhanamśakaṭoḍhopakaraṇaṁstrī-bāla-sthavirāḥ śanaiḥ +bhagavān api taṁ śailaṁsva-sthāne pūrva-vat prabhuḥpaśyatāṁ sarva-bhūtānāṁsthāpayām āsa līlayā +taṁ prema-vegān nirbhṛtā vrajaukasoyathā samīyuḥ parirambhaṇādibhiḥgopyaś ca sa-sneham apūjayan mudādadhy-akṣatādbhir yuyujuḥ sad-āśiṣaḥ +yaśodā rohiṇī nandorāmaś ca balināṁ varaḥkṛṣṇam āliṅgya yuyujurāśiṣaḥ sneha-kātarāḥ +divi deva-gaṇāḥ siddhāḥsādhyā gandharva-cāraṇāḥtuṣṭuvur mumucus tuṣṭāḥpuṣpa-varṣāṇi pārthiva +śaṅkha-dundubhayo nedurdivi deva-pracoditāḥjagur gandharva-patayastumburu-pramukhā nṛpa +tato ’nuraktaiḥ paśupaiḥ pariśritorājan sva-goṣṭhaṁ sa-balo ’vrajad dhariḥtathā-vidhāny asya kṛtāni gopikāgāyantya īyur muditā hṛdi-spṛśaḥ +śrī-śuka uvācaevaṁ-vidhāni karmāṇigopāḥ kṛṣṇasya vīkṣya teatad-vīrya-vidaḥ procuḥsamabhyetya su-vismitāḥ +bālakasya yad etānikarmāṇy aty-adbhutāni vaikatham arhaty asau janmagrāmyeṣv ātma-jugupsitam +yaḥ sapta-hāyano bālaḥkareṇaikena līlayākathaṁ bibhrad giri-varaṁpuṣkaraṁ gaja-rāḍ iva +tokenāmīlitākṣeṇapūtanāyā mahaujasaḥpītaḥ stanaḥ saha prāṇaiḥkāleneva vayas tanoḥ +hinvato ’dhaḥ śayānasyamāsyasya caraṇāv udakano ’patad viparyastaṁrudataḥ prapadāhatam +eka-hāyana āsīnohriyamāṇo vihāyasādaityena yas tṛṇāvartamahan kaṇṭha-grahāturam +kvacid dhaiyaṅgava-stainyemātrā baddha udūkhalegacchann arjunayor madhyebāhubhyāṁ tāv apātayat +vane sañcārayan vatsānsa-rāmo bālakair vṛtaḥhantu-kāmaṁ bakaṁ dorbhyāṁmukhato ’rim apāṭayat +vatseṣu vatsa-rūpeṇapraviśantaṁ jighāṁsayāhatvā nyapātayat tenakapitthāni ca līlayā +hatvā rāsabha-daiteyaṁtad-bandhūṁś ca balānvitaḥcakre tāla-vanaṁ kṣemaṁparipakva-phalānvitam +pralambaṁ ghātayitvograṁbalena bala-śālināamocayad vraja-paśūngopāṁś cāraṇya-vahnitaḥ +āśī-viṣatamāhīndraṁdamitvā vimadaṁ hradātprasahyodvāsya yamunāṁcakre ’sau nirviṣodakām +dustyajaś cānurāgo ’sminsarveṣāṁ no vrajaukasāmnanda te tanaye ’smāsutasyāpy autpattikaḥ katham +kva sapta-hāyano bālaḥkva mahādri-vidhāraṇamtato no jāyate śaṅkāvraja-nātha tavātmaje +śrī-nanda uvācaśrūyatāṁ me vaco gopāvyetu śaṅkā ca vo ’rbhakeenam kumāram uddiśyagargo me yad uvāca ha +varṇās trayaḥ kilāsyāsangṛhṇato ’nu-yugaṁ tanūḥśuklo raktas tathā pītaidānīṁ kṛṣṇatāṁ gataḥ +prāgayaṁ vasudevasyakvacij jātas tavātmajaḥvāsudeva iti śrīmānabhijñāḥ sampracakṣate +bahūni santi nāmānirūpāṇi ca sutasya teguṇa-karmānurūpāṇitāny ahaṁ veda no janāḥ +eṣa vaḥ śreya ādhāsyadgopa-gokula-nandanaḥanena sarva-durgāṇiyūyam añjas tariṣyatha +purānena vraja-patesādhavo dasyu-pīḍitāḥarājake rakṣyamāṇājigyur dasyūn samedhitāḥ +ya etasmin mahā-bhāgeprītiṁ kurvanti mānavāḥnārayo ’bhibhavanty etānviṣṇu-pakṣān ivāsurāḥ +tasmān nanda kumāro ’yaṁnārāyaṇa-samo guṇaiḥśriyā kīrtyānubhāvenatat-karmasu na vismayaḥ +ity addhā māṁ samādiśyagarge ca sva-gṛhaṁ gatemanye nārāyaṇasyāṁśaṁkṛṣṇam akliṣṭa-kāriṇam +iti nanda-vacaḥ śrutvāgarga-gītaṁ taṁ vrajaukasaḥmuditā nandam ānarcuḥkṛṣṇaṁ ca gata-vismayāḥ +deve varṣati yajña-viplava-ruṣā vajrāsma-varṣānilaiḥsīdat-pāla-paśu-striy ātma-śaraṇaṁ dṛṣṭvānukampy utsmayanutpāṭyaika-kareṇa śailam abalo līlocchilīndhraṁ yathābibhrad goṣṭham apān mahendra-mada-bhit prīyān na indro gavām +śrī-śuka uvācagovardhane dhṛte śaileāsārād rakṣite vrajego-lokād āvrajat kṛṣṇaṁsurabhiḥ śakra eva ca +vivikta upasaṅgamyavrīḍītaḥ kṛta-helanaḥpasparśa pādayor enaṁkirīṭenārka-varcasā +dṛṣṭa-śrutānubhāvo ’syakṛṣṇasyāmita-tejasaḥnaṣṭa-tri-lokeśa-madaidam āha kṛtāñjaliḥ +indra uvācaviśuddha-sattvaṁ tava dhāma śāntaṁtapo-mayaṁ dhvasta-rajas-tamaskammāyā-mayo ’yaṁ guṇa-sampravāhona vidyate te grahaṇānubandhaḥ +kuto nu tad-dhetava īśa tat-kṛtālobhādayo ye ’budha-linga-bhāvāḥtathāpi daṇḍaṁ bhagavān bibhartidharmasya guptyai khala-nigrahāya +pitā gurus tvaṁ jagatām adhīśoduratyayaḥ kāla upātta-daṇḍaḥhitāya cecchā-tanubhiḥ samīhasemānaṁ vidhunvan jagad-īśa-māninām +ye mad-vidhājñā jagad-īśa-māninastvāṁ vīkṣya kāle ’bhayam āśu tan-madamhitvārya-mārgaṁ prabhajanty apasmayāīhā khalānām api te ’nuśāsanam +sa tvaṁ mamaiśvarya-mada-plutasyakṛtāgasas te ’viduṣaḥ prabhāvamkṣantuṁ prabho ’thārhasi mūḍha-cetasomaivaṁ punar bhūn matir īśa me ’satī +tavāvatāro ’yam adhokṣajehabhuvo bharāṇām uru-bhāra-janmanāmcamū-patīnām abhavāya devabhavāya yuṣmac-caraṇānuvartinām +namas tubhyaṁ bhagavatepuruṣāya mahātmanevāsudevāya kṛṣṇāyasātvatāṁ pataye namaḥ +svacchandopātta-dehāyaviśuddha-jñāna-mūrtayesarvasmai sarva-bījāyasarva-bhūtātmane namaḥ +mayedaṁ bhagavan goṣṭha-nāśāyāsāra-vāyubhiḥceṣṭitaṁ vihate yajñemāninā tīvra-manyunā +tvayeśānugṛhīto ’smidhvasta-stambho vṛthodyamaḥīśvaraṁ gurum ātmānaṁtvām ahaṁ śaraṇaṁ gataḥ +śrī-śuka uvācaevaṁ saṅkīrtitaḥ kṛṣṇomaghonā bhagavān amummegha-gambhīrayā vācāprahasann idam abravīt +śrī-bhagavān uvācamayā te ’kāri maghavanmakha-bhaṅgo ’nugṛhṇatāmad-anusmṛtaye nityaṁmattasyendra-śriyā bhṛśam +mām aiśvarya-śrī-madāndhodaṇḍa pāṇiṁ na paśyatitaṁ bhraṁśayāmi sampadbhyoyasya cecchāmy anugraham +gamyatāṁ śakra bhadraṁ vaḥkriyatāṁ me ’nuśāsanamsthīyatāṁ svādhikāreṣuyuktair vaḥ stambha-varjitaiḥ +athāha surabhiḥ kṛṣṇamabhivandya manasvinīsva-santānair upāmantryagopa-rūpiṇam īśvaram +surabhir uvācakṛṣṇa kṛṣṇa mahā-yoginviśvātman viśva-sambhavabhavatā loka-nāthenasa-nāthā vayam acyuta +tvaṁ naḥ paramakaṁ daivaṁtvaṁ na indro jagat-patebhavāya bhava go-vipradevānāṁ ye ca sādhavaḥ +indraṁ nas tvābhiṣekṣyāmobrahmaṇā coditā vayamavatīrṇo ’si viśvātmanbhūmer bhārāpanuttaye +śṛī-śuka uvācaevaṁ kṛṣṇam upāmantryasurabhiḥ payasātmanaḥjalair ākāśa-gaṅgāyāairāvata-karoddhṛtaiḥ +tatrāgatās tumburu-nāradādayogandharva-vidyādhara-siddha-cāraṇāḥjagur yaśo loka-malāpahaṁ hareḥsurāṅganāḥ sannanṛtur mudānvitāḥ +taṁ tuṣṭuvur deva-nikāya-ketavohy avākiraṁś cādbhuta-puṣpa-vṛṣṭibhiḥlokāḥ parāṁ nirvṛtim āpnuvaṁs trayogāvas tadā gām anayan payo-drutām +nānā-rasaughāḥ saritovṛkṣā āsan madhu-sravāḥakṛṣṭa-pacyauṣadhayogirayo ’bibhran un maṇīn +kṛṣṇe ’bhiṣikta etānisarvāṇi kuru-nandananirvairāṇy abhavaṁs tātakrūrāṇy api nisargataḥ +iti go-gokula-patiṁgovindam abhiṣicya saḥanujñāto yayau śakrovṛto devādibhir divam +śrī-bādarāyaṇir uvācaekādaśyāṁ nirāhāraḥsamabhyarcya janārdanamsnātuṁ nandas tu kālindyāṁdvādaśyāṁ jalam āviśat +taṁ gṛhītvānayad bhṛtyovaruṇasyāsuro ’ntikamavajñāyāsurīṁ velāṁpraviṣṭam udakaṁ niśi +cukruśus tam apaśyantaḥkṛṣṇa rāmeti gopakāḥbhagavāṁs tad upaśrutyapitaraṁ varuṇāhṛtamtad-antikaṁ gato rājansvānām abhaya-do vibhuḥ +prāptaṁ vīkṣya hṛṣīkeśaṁloka-pālaḥ saparyayāmahatyā pūjayitvāhatad-darśana-mahotsavaḥ +śrī-varuṇa uvācaadya me nibhṛto deho’dyaivārtho ’dhigataḥ prabhotvat-pāda-bhājo bhagavannavāpuḥ pāram adhvanaḥ +namas tubhyaṁ bhagavatebrahmaṇe paramātmanena yatra śrūyate māyāloka-sṛṣṭi-vikalpanā +ajānatā māmakenamūḍhenākārya-vedināānīto ’yaṁ tava pitātad bhavān kṣantum arhati +mamāpy anugrahaṁ kṛṣṇakartum arhasy aśeṣa-dṛkgovinda nīyatām eṣapitā te pitṛ-vatsala +śrī-śuka uvācaevaṁ prasāditaḥ kṛṣṇobhagavān īśvareśvaraḥādāyāgāt sva-pitaraṁbandhūnāṁ cāvahan mudam +nandas tv atīndriyaṁ dṛṣṭvāloka-pāla-mahodayamkṛṣṇe ca sannatiṁ teṣāṁjñātibhyo vismito ’bravīt +te cautsukya-dhiyo rājanmatvā gopās tam īśvaramapi naḥ sva-gatiṁ sūkṣmāmupādhāsyad adhīśvaraḥ +iti svānāṁ sa bhagavānvijñāyākhila-dṛk svayamsaṅkalpa-siddhaye teṣāṁkṛpayaitad acintayat +jano vai loka etasminnavidyā-kāma-karmabhiḥuccāvacāsu gatiṣuna veda svāṁ gatiṁ bhraman +iti sañcintya bhagavānmahā-kāruṇiko hariḥdarśayām āsa lokaṁ svaṁgopānāṁ tamasaḥ param +satyaṁ jñānam anantaṁ yadbrahma-jyotiḥ sanātanamyad dhi paśyanti munayoguṇāpāye samāhitāḥ +te tu brahma-hradam nītāmagnāḥ kṛṣṇena coddhṛtāḥdadṛśur brahmaṇo lokaṁyatrākrūro ’dhyagāt purā +nandādayas tu taṁ dṛṣṭvāparamānanda-nivṛtāḥkṛṣṇaṁ ca tatra cchandobhiḥstūyamānaṁ su-vismitāḥ +śrī-bādarāyaṇir uvācabhagavān api tā rātṛīḥśāradotphulla-mallikāḥvīkṣya rantuṁ manaś cakreyoga-māyām upāśritaḥ +tadoḍurājaḥ kakubhaḥ karair mukhaṁprācyā vilimpann aruṇena śantamaiḥsa carṣaṇīnām udagāc chuco mṛjanpriyaḥ priyāyā iva dīrgha-darśanaḥ +dṛṣṭvā kumudvantam akhaṇḍa-maṇḍalaṁramānanābhaṁ nava-kuṅkumāruṇamvanaṁ ca tat-komala-gobhī rañjitaṁjagau kalaṁ vāma-dṛśāṁ manoharam +niśamya gītāṁ tad anaṅga-vardhanaṁvraja-striyaḥ kṛṣṇa-gṛhīta-mānasāḥājagmur anyonyam alakṣitodyamāḥsa yatra kānto java-lola-kuṇḍalāḥ +duhantyo ’bhiyayuḥ kāściddohaṁ hitvā samutsukāḥpayo ’dhiśritya saṁyāvamanudvāsyāparā yayuḥ +pariveṣayantyas tad dhitvāpāyayantyaḥ śiśūn payaḥśuśrūṣantyaḥ patīn kāścidaśnantyo ’pāsya bhojanam +tā vāryamāṇāḥ patibhiḥpitṛbhir bhrātṛ-bandhubhiḥgovindāpahṛtātmānona nyavartanta mohitāḥ +antar-gṛha-gatāḥ kāścidgopyo ’labdha-vinirgamāḥkṛṣṇaṁ tad-bhāvanā-yuktādadhyur mīlita-locanāḥ +duḥsaha-preṣṭha-viraha-tīvra-tāpa-dhutāśubhāḥdhyāna-prāptācyutāśleṣa-nirvṛtyā kṣīṇa-maṅgalāḥ +śrī-parīkṣid uvācakṛṣṇaṁ viduḥ paraṁ kāntaṁna tu brahmatayā muneguṇa-pravāhoparamastāsāṁ guṇa-dhiyāṁ katham +śrī-śuka uvācauktaṁ purastād etat tecaidyaḥ siddhiṁ yathā gataḥdviṣann api hṛṣīkeśaṁkim utādhokṣaja-priyāḥ +nṛṇāṁ niḥśreyasārthāyavyaktir bhagavato nṛpaavyayasyāprameyasyanirguṇasya guṇātmanaḥ +kāmaṁ krodhaṁ bhayaṁ snehamaikyaṁ sauhṛdam eva canityaṁ harau vidadhatoyānti tan-mayatāṁ hi te +na caivaṁ vismayaḥ kāryobhavatā bhagavaty ajeyogeśvareśvare kṛṣṇeyata etad vimucyate +tā dṛṣṭvāntikam āyātābhagavān vraja-yoṣitaḥavadad vadatāṁ śreṣṭhovācaḥ peśair vimohayan +śrī-bhagavān uvācasvāgataṁ vo mahā-bhāgāḥpriyaṁ kiṁ karavāṇi vaḥvrajasyānāmayaṁ kaccidbrūtāgamana-kāraṇam +rajany eṣā ghora-rūpāghora-sattva-niṣevitāpratiyāta vrajaṁ nehastheyaṁ strībhiḥ su-madhyamāḥ +mātaraḥ pitaraḥ putrābhrātaraḥ patayaś ca vaḥvicinvanti hy apaśyantomā kṛḍhvaṁ bandhu-sādhvasam +dṛṣṭaṁ vanaṁ kusumitaṁrākeśa-kara-rañjitamyamunānila-līlaijattaru-pallava-śobhitam +atha vā mad-abhisnehādbhavatyo yantritāśayāḥāgatā hy upapannaṁ vaḥprīyante mayi jantavaḥ +bhartuḥ śuśrūṣaṇaṁ strīṇāṁparo dharmo hy amāyayātad-bandhūnāṁ ca kalyāṇaḥprajānāṁ cānupoṣaṇam +duḥśīlo durbhago vṛddhojaḍo rogy adhano ’pi vāpatiḥ strībhir na hātavyolokepsubhir apātakī +asvargyam ayaśasyaṁ caphalgu kṛcchraṁ bhayāvahamjugupsitaṁ ca sarvatrahy aupapatyaṁ kula-striyaḥ +śravaṇād darśanād dhyānānmayi bhāvo ’nukīrtanātna tathā sannikarṣeṇapratiyāta tato gṛhān +śrī-śuka uvācaiti vipriyam ākarṇyagopyo govinda-bhāṣitamviṣaṇṇā bhagna-saṅkalpāścintām āpur duratyayām +kṛtvā mukhāny ava śucaḥ śvasanena śuṣyadbimbādharāṇi caraṇena bhuvaḥ likhantyaḥasrair upātta-masibhiḥ kuca-kuṅkumānitasthur mṛjantya uru-duḥkha-bharāḥ sma tūṣṇīm +preṣṭhaṁ priyetaram iva pratibhāṣamāṇaṁkṛṣṇaṁ tad-artha-vinivartita-sarva-kāmāḥnetre vimṛjya ruditopahate sma kiñcitsaṁrambha-gadgada-giro ’bruvatānuraktāḥ +śrī-gopya ūcuḥmaivaṁ vibho ’rhati bhavān gadituṁ nṛ-śaṁsaṁsantyajya sarva-viṣayāṁs tava pāda-mūlambhaktā bhajasva duravagraha mā tyajāsmāndevo yathādi-puruṣo bhajate mumukṣūn +yat paty-apatya-suhṛdām anuvṛttir aṅgastrīṇāṁ sva-dharma iti dharma-vidā tvayoktamastv evam etad upadeśa-pade tvayīśepreṣṭho bhavāṁs tanu-bhṛtāṁ kila bandhur ātmā +kurvanti hi tvayi ratiṁ kuśalāḥ sva ātmannitya-priye pati-sutādibhir ārti-daiḥ kimtan naḥ prasīda parameśvara mā sma chindyāāśāṁ dhṛtāṁ tvayi cirād aravinda-netra +cittaṁ sukhena bhavatāpahṛtaṁ gṛheṣuyan nirviśaty uta karāv api gṛhya-kṛtyepādau padaṁ na calatas tava pāda-mūlādyāmaḥ kathaṁ vrajam atho karavāma kiṁ vā +siñcāṅga nas tvad-adharāmṛta-pūrakeṇahāsāvaloka-kala-gīta-ja-hṛc-chayāgnimno ced vayaṁ virahajāgny-upayukta-dehādhyānena yāma padayoḥ padavīṁ sakhe te +yarhy ambujākṣa tava pāda-talaṁ ramāyādatta-kṣaṇaṁ kvacid araṇya-jana-priyasyaasprākṣma tat-prabhṛti nānya-samakṣam añjaḥsthātuṁs tvayābhiramitā bata pārayāmaḥ +śrīr yat padāmbuja-rajaś cakame tulasyālabdhvāpi vakṣasi padaṁ kila bhṛtya-juṣṭamyasyāḥ sva-vīkṣaṇa utānya-sura-prayāsastadvad vayaṁ ca tava pāda-rajaḥ prapannāḥ +tan naḥ prasīda vṛjinārdana te ’nghri-mūlaṁprāptā visṛjya vasatīs tvad-upāsanāśāḥtvat-sundara-smita-nirīkṣaṇa-tīvra-kāmataptātmanāṁ puruṣa-bhūṣaṇa dehi dāsyam +vīkṣyālakāvṛta-mukhaṁ tava kuṇdala-śrīgaṇḍa-sthalādhara-sudhaṁ hasitāvalokamdattābhayaṁ ca bhuja-daṇḍa-yugaṁ vilokyavakṣaḥ śriyaika-ramaṇaṁ ca bhavāma dāsyaḥ +kā stry aṅga te kala-padāyata-veṇu-gīta-sammohitārya-caritān na calet tri-lokyāmtrailokya-saubhagam idaṁ ca nirīkṣya rūpaṁyad go-dvija-druma-mṛgāḥ pulakāny abibhran +vyaktaṁ bhavān vraja-bhayārti-haro ’bhijātodevo yathādi-puruṣaḥ sura-loka-goptātan no nidhehi kara-paṅkajam ārta-bandhotapta-staneṣu ca śiraḥsu ca kiṅkarīṇām +śrī-śuka uvācaiti viklavitaṁ tāsāṁśrutvā yogeśvareśvaraḥprahasya sa-dayaṁ gopīrātmārāmo ’py arīramat +tābhiḥ sametābhir udāra-ceṣṭitaḥpriyekṣaṇotphulla-mukhībhir acyutaḥudāra-hāsa-dvija-kunda-dīdhatirvyarocataiṇāṅka ivoḍubhir vṛtaḥ +upagīyamāna udgāyanvanitā-śata-yūthapaḥmālāṁ bibhrad vaijayantīṁvyacaran maṇḍayan vanam +nadyāḥ pulinam āviśyagopībhir hima-vālukamjuṣṭaṁ tat-taralānandikumudāmoda-vāyunā +evaṁ bhagavataḥ kṛṣṇāllabdha-mānā mahātmanaḥātmānaṁ menire strīṇāṁmāninyo hy adhikaṁ bhuvi +tāsāṁ tat-saubhaga-madaṁvīkṣya mānaṁ ca keśavaḥpraśamāya prasādāyatatraivāntaradhīyata +śrī-śuka uvācaatha sarva-guṇopetaḥkālaḥ parama-śobhanaḥyarhy evājana-janmarkṣaṁśāntarkṣa-graha-tārakam +jaguḥ kinnara-gandharvāstuṣṭuvuḥ siddha-cāraṇāḥvidyādharyaś ca nanṛturapsarobhiḥ samaṁ mudā +mumucur munayo devāḥsumanāṁsi mudānvitāḥmandaṁ mandaṁ jaladharājagarjur anusāgaram +tam adbhutaṁ bālakam ambujekṣaṇaṁcatur-bhujaṁ śaṅkha-gadādy-udāyudhamśrīvatsa-lakṣmaṁ gala-śobhi-kaustubhaṁpītāmbaraṁ sāndra-payoda-saubhagam +sa vismayotphulla-vilocano hariṁsutaṁ vilokyānakadundubhis tadākṛṣṇāvatārotsava-sambhramo ’spṛśanmudā dvijebhyo ’yutam āpluto gavām +athainam astaud avadhārya pūruṣaṁparaṁ natāṅgaḥ kṛta-dhīḥ kṛtāñjaliḥsva-rociṣā bhārata sūtikā-gṛhaṁvirocayantaṁ gata-bhīḥ prabhāva-vit +śrī-vasudeva uvācavidito ’si bhavān sākṣātpuruṣaḥ prakṛteḥ paraḥkevalānubhavānanda-svarūpaḥ sarva-buddhi-dṛk +sa eva svaprakṛtyedaṁsṛṣṭvāgre tri-guṇātmakamtad anu tvaṁ hy apraviṣṭaḥpraviṣṭa iva bhāvyase +yatheme ’vikṛtā bhāvāstathā te vikṛtaiḥ sahanānā-vīryāḥ pṛthag-bhūtāvirājaṁ janayanti hi +ya ātmano dṛśya-guṇeṣu sann itivyavasyate sva-vyatirekato ’budhaḥvinānuvādaṁ na ca tan manīṣitaṁsamyag yatas tyaktam upādadat pumān +tvatto ’sya janma-sthiti-saṁyamān vibhovadanty anīhād aguṇād avikriyāttvayīśvare brahmaṇi no virudhyatetvad-āśrayatvād upacaryate guṇaiḥ +sa tvaṁ tri-loka-sthitaye sva-māyayābibharṣi śuklaṁ khalu varṇam ātmanaḥsargāya raktaṁ rajasopabṛṁhitaṁkṛṣṇaṁ ca varṇaṁ tamasā janātyaye +tvam asya lokasya vibho rirakṣiṣurgṛhe ’vatīrṇo ’si mamākhileśvararājanya-saṁjñāsura-koṭi-yūthapairnirvyūhyamānā nihaniṣyase camūḥ +ayaṁ tv asabhyas tava janma nau gṛheśrutvāgrajāṁs te nyavadhīt sureśvarasa te ’vatāraṁ puruṣaiḥ samarpitaṁśrutvādhunaivābhisaraty udāyudhaḥ +śrī-śuka uvācaathainam ātmajaṁ vīkṣyamahā-puruṣa-lakṣaṇamdevakī tam upādhāvatkaṁsād bhītā suvismitā +śrī-devaky uvācarūpaṁ yat tat prāhur avyaktam ādyaṁbrahma jyotir nirguṇaṁ nirvikāramsattā-mātraṁ nirviśeṣaṁ nirīhaṁsa tvaṁ sākṣād viṣṇur adhyātma-dīpaḥ +naṣṭe loke dvi-parārdhāvasānemahā-bhūteṣv ādi-bhūtaṁ gateṣuvyakte ’vyaktaṁ kāla-vegena yātebhavān ekaḥ śiṣyate ’śeṣa-saṁjñaḥ +yo ’yaṁ kālas tasya te ’vyakta-bandhoceṣṭām āhuś ceṣṭate yena viśvamnimeṣādir vatsarānto mahīyāṁstaṁ tveśānaṁ kṣema-dhāma prapadye +martyo mṛtyu-vyāla-bhītaḥ palāyanlokān sarvān nirbhayaṁ nādhyagacchattvat pādābjaṁ prāpya yadṛcchayādyasusthaḥ śete mṛtyur asmād apaiti +sa tvaṁ ghorād ugrasenātmajān nastrāhi trastān bh��tya-vitrāsa-hāsirūpaṁ cedaṁ pauruṣaṁ dhyāna-dhiṣṇyaṁmā pratyakṣaṁ māṁsa-dṛśāṁ kṛṣīṣṭhāḥ +janma te mayy asau pāpomā vidyān madhusūdanasamudvije bhavad-dhetoḥkaṁsād aham adhīra-dhīḥ +upasaṁhara viśvātmannado rūpam alaukikamśaṅkha-cakra-gadā-padma-śriyā juṣṭaṁ catur-bhujam +viśvaṁ yad etat sva-tanau niśānteyathāvakāśaṁ puruṣaḥ paro bhavānbibharti so ’yaṁ mama garbhago ’bhūdaho nṛ-lokasya viḍambanaṁ hi tat +śrī-bhagavān uvācatvam eva pūrva-sarge ’bhūḥpṛśniḥ svāyambhuve satitadāyaṁ sutapā nāmaprajāpatir akalmaṣaḥ +yuvāṁ vai brahmaṇādiṣṭauprajā-sarge yadā tataḥsanniyamyendriya-grāmaṁtepāthe paramaṁ tapaḥ +varṣa-vātātapa-hima-gharma-kāla-guṇān anusahamānau śvāsa-rodha-vinirdhūta-mano-malau +evaṁ vāṁ tapyatos tīvraṁtapaḥ parama-duṣkaramdivya-varṣa-sahasrāṇidvādaśeyur mad-ātmanoḥ +tadā vāṁ parituṣṭo ’hamamunā vapuṣānaghetapasā śraddhayā nityaṁbhaktyā ca hṛdi bhāvitaḥ +ajuṣṭa-grāmya-viṣayāvanapatyau ca dam-patīna vavrāthe ’pavargaṁ memohitau deva-māyayā +gate mayi yuvāṁ labdhvāvaraṁ mat-sadṛśaṁ sutamgrāmyān bhogān abhuñjāthāṁyuvāṁ prāpta-manorathau +adṛṣṭvānyatamaṁ lokeśīlaudārya-guṇaiḥ samamahaṁ suto vām abhavaṁpṛśnigarbha iti śrutaḥ +tayor vāṁ punar evāhamadityām āsa kaśyapātupendra iti vikhyātovāmanatvāc ca vāmanaḥ +tṛtīye ’smin bhave ’haṁ vaitenaiva vapuṣātha vāmjāto bhūyas tayor evasatyaṁ me vyāhṛtaṁ sati +etad vāṁ darśitaṁ rūpaṁprāg-janma-smaraṇāya menānyathā mad-bhavaṁ jñānaṁmartya-liṅgena jāyate +yuvāṁ māṁ putra-bhāvenabrahma-bhāvena cāsakṛtcintayantau kṛta-snehauyāsyethe mad-gatiṁ parām +śrī-śuka uvācaity uktvāsīd dharis tūṣṇīṁbhagavān ātma-māyayāpitroḥ sampaśyatoḥ sadyobabhūva prākṛtaḥ śiśuḥ +tataś ca śaurir bhagavat-pracoditaḥsutaṁ samādāya sa sūtikā-gṛhātyadā bahir gantum iyeṣa tarhy ajāyā yoga-māyājani nanda-jāyayā +tayā hṛta-pratyaya-sarva-vṛttiṣudvāḥ-stheṣu paureṣv api śāyiteṣv athadvāraś ca sarvāḥ pihitā duratyayābṛhat-kapāṭāyasa-kīla-śṛṅkhalaiḥ +maghoni varṣaty asakṛd yamānujāgambhīra-toyaugha-javormi-phenilābhayānakāvarta-śatākulā nadīmārgaṁ dadau sindhur iva śriyaḥ pateḥ +nanda-vrajaṁ śaurir upetya tatra tāngopān prasuptān upalabhya nidrayāsutaṁ yaśodā-śayane nidhāya tat-sutām upādāya punar gṛhān agāt +devakyāḥ śayane nyasyavasudevo ’tha dārikāmpratimucya pador lohamāste pūrvavad āvṛtaḥ +yaśodā nanda-patnī cajātaṁ param abudhyatana tal-liṅgaṁ pariśrāntānidrayāpagata-smṛtiḥ +śrī-śuka uvācaantarhite bhagavatisahasaiva vrajāṅganāḥatapyaṁs tam acakṣāṇāḥkariṇya iva yūthapam +gatyānurāga-smita-vibhramekṣitairmano-ramālāpa-vihāra-vibhramaiḥākṣipta-cittāḥ pramadā ramā-patestās tā viceṣṭā jagṛhus tad-ātmikāḥ +gati-smita-prekṣaṇa-bhāṣaṇādiṣupriyāḥ priyasya pratirūḍha-mūrtayaḥasāv ahaṁ tv ity abalās tad-ātmikānyavediṣuḥ kṛṣṇa-vihāra-vibhramāḥ +gāyantya uccair amum eva saṁhatāvicikyur unmattaka-vad vanād vanampapracchur ākāśa-vad antaraṁ bahirbhūteṣu santaṁ puruṣaṁ vanaspatīn +dṛṣṭo vaḥ kaccid aśvatthaplakṣa nyagrodha no manaḥnanda-sūnur gato hṛtvāprema-hāsāvalokanaiḥ +kaccit kurabakāśoka-nāga-punnāga-campakāḥrāmānujo māninīnāmito darpa-hara-smitaḥ +kaccit tulasi kalyāṇigovinda-caraṇa-priyesaha tvāli-kulair bibhraddṛṣṭas te ’ti-priyo ’cyutaḥ +mālaty adarśi vaḥ kaccinmallike jāti-yūthikeprītiṁ vo janayan yātaḥkara-sparśena mādhavaḥ +cūta-priyāla-panasāsana-kovidārajambv-arka-bilva-bakulāmra-kadamba-nīpāḥye ’nye parārtha-bhavakā yamunopakūlāḥśaṁsantu kṛṣṇa-padavīṁ rahitātmanāṁ naḥ +kiṁ te kṛtaṁ kṣiti tapo bata keśavāṅghri-sparśotsavotpulakitāṅga-nahair vibhāsiapy aṅghri-sambhava urukrama-vikramād vāāho varāha-vapuṣaḥ parirambhaṇena +apy eṇa-patny upagataḥ priyayeha gātraistanvan dṛśāṁ sakhi su-nirvṛtim acyuto vaḥkāntāṅga-saṅga-kuca-kuṅkuma-rañjitāyāḥkunda-srajaḥ kula-pater iha vāti gandhaḥ +bāhuṁ priyāṁsa upadhāya gṛhīta-padmorāmānujas tulasikāli-kulair madāndhaiḥanvīyamāna iha vas taravaḥ praṇāmaṁkiṁ vābhinandati caran praṇayāvalokaiḥ +pṛcchatemā latā bāhūnapy āśliṣṭā vanaspateḥnūnaṁ tat-karaja-spṛṣṭābibhraty utpulakāny aho +ity unmatta-vaco gopyaḥkṛṣṇānveṣaṇa-kātarāḥlīlā bhagavatas tās tāhy anucakrus tad-ātmikāḥ +kasyācit pūtanāyantyāḥkṛṣṇāyanty apibat stanamtokayitvā rudaty anyāpadāhan śakaṭāyatīm +daityāyitvā jahārānyāmeko kṛṣṇārbha-bhāvanāmriṅgayām āsa kāpy aṅghrīkarṣantī ghoṣa-niḥsvanaiḥ +kṛṣṇa-rāmāyite dve tugopāyantyaś ca kāścanavatsāyatīṁ hanti cānyātatraikā tu bakāyatīm +āhūya dūra-gā yadvatkṛṣṇas tam anuvartatīmveṇuṁ kvaṇantīṁ krīḍantīmanyāḥ śaṁsanti sādhv iti +kasyāñcit sva-bhujaṁ nyasyacalanty āhāparā nanukṛṣṇo ’haṁ paśyata gatiṁlalitām iti tan-manāḥ +mā bhaiṣṭa vāta-varṣābhyāṁtat-trāṇaṁ vihitaṁ mayaity uktvaikena hastenayatanty unnidadhe ’mbaram +āruhyaikā padākramyaśirasy āhāparāṁ nṛpaduṣṭāhe gaccha jāto ’haṁkhalānām nanu daṇḍa-kṛt +tatraikovāca he gopādāvāgniṁ paśyatolbaṇamcakṣūṁṣy āśv apidadhvaṁ vovidhāsye kṣemam añjasā +baddhānyayā srajā kācittanvī tatra ulūkhalebadhnāmi bhāṇḍa-bhettāraṁhaiyaṅgava-muṣaṁ tv itibhītā su-dṛk pidhāyāsyaṁbheje bhīti-viḍambanam +evaṁ kṛṣṇaṁ pṛcchamānāvrṇdāvana-latās tarūnvyacakṣata vanoddeśepadāni paramātmanaḥ +padāni vyaktam etāninanda-sūnor mahātmanaḥlakṣyante hi dhvajāmbhoja-vajrāṅkuśa-yavādibhiḥ +tais taiḥ padais tat-padavīmanvicchantyo ’grato ’balāḥvadhvāḥ padaiḥ su-pṛktānivilokyārtāḥ samabruvan +kasyāḥ padāni caitāniyātāyā nanda-sūnunāaṁsa-nyasta-prakoṣṭhāyāḥkareṇoḥ kariṇā yathā +anayārādhito nūnaṁbhagavān harir īśvaraḥyan no vihāya govindaḥprīto yām anayad rahaḥ +dhanyā aho amī ālyogovindāṅghry-abja-reṇavaḥyān brahmeśau ramā devīdadhur mūrdhny agha-nuttaye +tasyā amūni naḥ kṣobhaṁkurvanty uccaiḥ padāni yatyaikāpahṛtya gopīnāmraho bhunkte ’cyutādharam +imāny adhika-magnānipadāni vahato vadhūmgopyaḥ paśyata kṛṣṇasyabhārākrāntasya kāminaḥatrāvaropitā kāntāpuṣpa-hetor mahātmanā +atra prasūnāvacayaḥpriyārthe preyasā kṛtaḥprapadākramaṇa etepaśyatāsakale pade +keśa-prasādhanaṁ tv atrakāminyāḥ kāminā kṛtamtāni cūḍayatā kāntāmupaviṣṭam iha dhruvam +reme tayā cātma-rataātmārāmo ’py akhaṇḍitaḥkāmināṁ darśayan dainyaṁstrīṇāṁ caiva durātmatām +ity evaṁ darśayantyas tāścerur gopyo vicetasaḥyāṁ gopīm anayat kṛṣṇovihāyānyāḥ striyo vane +tato gatvā vanoddeśaṁdṛptā keśavam abravītna pāraye ’haṁ calituṁnaya māṁ yatra te manaḥ +evam uktaḥ priyām āhaskandha āruhyatām ititataś cāntardadhe kṛṣṇaḥsā vadhūr anvatapyata +hā nātha ramaṇa preṣṭhakvāsi kvāsi mahā-bhujadāsyās te kṛpaṇāyā mesakhe darśaya sannidhim +śrī-śuka uvācaanvicchantyo bhagavatomārgaṁ gopyo ’vidūritaḥdadṛśuḥ priya-viśleṣānmohitāṁ duḥkhitāṁ sakhīm +tayā kathitam ākarṇyamāna-prāptiṁ ca mādhavātavamānaṁ ca daurātmyādvismayaṁ paramaṁ yayuḥ +tato ’viśan vanaṁ candrajyotsnā yāvad vibhāvyatetamaḥ praviṣṭam ālakṣyatato nivavṛtuḥ striyaḥ +tan-manaskās tad-alāpāstad-viceṣṭās tad-ātmikāḥtad-guṇān eva gāyantyonātmagārāṇi sasmaruḥ +punaḥ pulinam āgatyakālindyāḥ kṛṣṇa-bhāvanāḥsamavetā jaguḥ kṛṣṇaṁtad-āgamana-kāṅkṣitāḥ +gopya ūcuḥjayati te ’dhikaṁ janmanā vrajaḥśrayata indirā śaśvad atra hidayita dṛśyatāṁ dikṣu tāvakāstvayi dhṛtāsavas tvāṁ vicinvate +śarad-udāśaye sādhu-jāta-sat-sarasijodara-śrī-muṣā dṛśāsurata-nātha te ’śulka-dāsikāvara-da nighnato neha kiṁ vadhaḥ +viṣa-jalāpyayād vyāla-rākṣasādvarṣa-mārutād vaidyutānalātvṛṣa-mayātmajād viśvato bhayādṛṣabha te vayaṁ rakṣitā muhuḥ +na khalu gopīkā-nandano bhavānakhila-dehinām antarātma-dṛkvikhanasārthito viśva-guptayesakha udeyivān sātvatāṁ kule +viracitābhayaṁ vṛṣṇi-dhūrya tecaraṇam īyuṣāṁ saṁsṛter bhayātkara-saroruhaṁ kānta kāma-daṁśirasi dhehi naḥ śrī-kara-graham +vraja-janārti-han vīra yoṣitāṁnija-jana-smaya-dhvaṁsana-smitabhaja sakhe bhavat-kiṅkarīḥ sma nojalaruhānanaṁ cāru darśaya +praṇata-dehināṁ pāpa-karṣaṇaṁtṛṇa-carānugaṁ śrī-niketanamphaṇi-phaṇārpitaṁ te padāmbujaṁkṛṇu kuceṣu naḥ kṛndhi hṛc-chayam +madhurayā girā valgu-vākyayābudha-manojñayā puṣkarekṣaṇavidhi-karīr imā vīra muhyatīradhara-sīdhunāpyāyayasva naḥ +tava kathāmṛtaṁ tapta-jīvanaṁkavibhir īḍitaṁ kalmaṣāpahamśravaṇa-maṅgalaṁ śrīmad ātataṁbhuvi gṛṇanti ye bhūri-dā janāḥ +prahasitaṁ priya-prema-vīkṣaṇaṁviharaṇaṁ ca te dhyāna-maṅgalamrahasi saṁvido yā hṛdi spṛśaḥkuhaka no manaḥ kṣobhayanti hi +calasi yad vrajāc cārayan paśūnnalina-sundaraṁ nātha te padamśila-tṛṇāṅkuraiḥ sīdatīti naḥkalilatāṁ manaḥ kānta gacchati +dina-parikṣaye nīla-kuntalairvanaruhānanaṁ bibhrad āvṛtamghana-rajasvalaṁ darśayan muhurmanasi naḥ smaraṁ vīra yacchasi +praṇata-kāma-daṁ padmajārcitaṁdharaṇi-maṇḍana��� dhyeyam āpadicaraṇa-paṅkajaṁ śantamaṁ ca teramaṇa naḥ staneṣv arpayādhi-han +surata-vardhanaṁ śoka-nāśanaṁsvarita-veṇunā suṣṭhu cumbitamitara-rāga-vismāraṇaṁ nṛṇāṁvitara vīra nas te ’dharāmṛtam +aṭati yad bhavān ahni kānanaṁtruṭi yugāyate tvām apaśyatāmkuṭila-kuntalaṁ śrī-mukhaṁ ca tejaḍa udīkṣatāṁ pakṣma-kṛd dṛśām +pati-sutānvaya-bhrātṛ-bāndhavānativilaṅghya te ’nty acyutāgatāḥgati-vidas tavodgīta-mohitāḥkitava yoṣitaḥ kas tyajen niśi +rahasi saṁvidaṁ hṛc-chayodayaṁprahasitānanaṁ prema-vīkṣaṇambṛhad-uraḥ śriyo vīkṣya dhāma temuhur ati-spṛhā muhyate manaḥ +vraja-vanaukasāṁ vyaktir aṅga tevṛjina-hantry alaṁ viśva-maṅgalamtyaja manāk ca nas tvat-spṛhātmanāṁsva-jana-hṛd-rujāṁ yan niṣūdanam +yat te sujāta-caraṇāmburuhaṁ staneṣubhītāḥ śanaiḥ priya dadhīmahi karkaśeṣutenāṭavīm aṭasi tad vyathate na kiṁ svitkūrpādibhir bhramati dhīr bhavad-āyuṣāṁ naḥ +śrī-śuka uvācaiti gopyaḥ pragāyantyaḥpralapantyaś ca citradhāruruduḥ su-svaraṁ rājankṛṣṇa-darśana-lālasāḥ +tāsām āvirabhūc chauriḥsmayamāna-mukhāmbujaḥpītāmbara-dharaḥ sragvīsākṣān manmatha-manmathaḥ +taṁ vilokyāgataṁ preṣṭhaṁprīty-utphulla-dṛśo ’balāḥuttasthur yugapat sarvāstanvaḥ prāṇam ivāgatam +kācit karāmbujaṁ śaurerjagṛhe ’ñjalinā mudākācid dadhāra tad-bāhumaṁse candana-bhūṣitam +kācid añjalināgṛhṇāttanvī tāmbūla-carvitamekā tad-aṅghri-kamalaṁsantaptā stanayor adhāt +ekā bhru-kuṭim ābadhyaprema-saṁrambha-vihvalāghnantīvaikṣat kaṭākṣepaiḥsandaṣṭa-daśana-cchadā +aparānimiṣad-dṛgbhyāṁjuṣāṇā tan-mukhāmbujamāpītam api nātṛpyatsantas tac-caraṇaṁ yathā +taṁ kācin netra-randhreṇahṛdi kṛtvā nimīlya capulakāṅgy upaguhyāsteyogīvānanda-samplutā +sarvās tāḥ keśavāloka-paramotsava-nirvṛtāḥjahur viraha-jaṁ tāpaṁprājñaṁ prāpya yathā janāḥ +tābhir vidhūta-śokābhirbhagavān acyuto vṛtaḥvyarocatādhikaṁ tātapuruṣaḥ śaktibhir yathā +tāḥ samādāya kālindyānirviśya pulinaṁ vibhuḥvikasat-kunda-mandārasurabhy-anila-ṣaṭpadam +tad-darśanāhlāda-vidhūta-hṛd-rujomanorathāntaṁ śrutayo yathā yayuḥsvair uttarīyaiḥ kuca-kuṅkumāṅkitairacīkḷpann āsanam ātma-bandhave +tatropaviṣṭo bhagavān sa īśvaroyogeśvarāntar-hṛdi kalpitāsanaḥcakāsa gopī-pariṣad-gato ’rcitastrailokya-lakṣmy-eka-padaṁ vapur dadhat +sabhājayitvā tam anaṅga-dīpanaṁsahāsa-līlekṣaṇa-vibhrama-bhruvāsaṁsparśanenāṅka-kṛtāṅghri-hastayoḥsaṁstutya īṣat kupitā babhāṣire +śrī-gopya ūcuḥbhajato ’nubhajanty ekaeka etad-viparyayamnobhayāṁś ca bhajanty ekaetan no brūhi sādhu bhoḥ +śrī-bhagavān uvācamitho bhajanti ye sakhyaḥsvārthaikāntodyamā hi tena tatra sauhṛdaṁ dharmaḥsvārthārthaṁ tad dhi nānyathā +bhajanty abhajato ye vaikaruṇāḥ pitarau yathādharmo nirapavādo ’trasauhṛdaṁ ca su-madhyamāḥ +bhajato ’pi na vai kecidbhajanty abhajataḥ kutaḥātmārāmā hy āpta-kāmāakṛta-jñā guru-druhaḥ +nāhaṁ tu sakhyo bhajato ’pi jantūnbhajāmy amīṣām anuvṛtti-vṛttayeyathādhano labdha-dhane vinaṣṭetac-cintayānyan nibhṛto na veda +evaṁ mad-arthojjhita-loka-vedasvānām hi vo mayy anuvṛttaye ’balāḥmayāparokṣaṁ bhajatā tirohitaṁmāsūyituṁ mārhatha tat priyaṁ priyāḥ +na pāraye ’haṁ niravadya-saṁyujāṁsva-sādhu-kṛtyaṁ vibudhāyuṣāpi vaḥyā mābhajan durjara-geha-śṛṅkhalāḥsaṁvṛścya tad vaḥ pratiyātu sādhunā +śrī-śuka uvācaitthaṁ bhagavato gopyaḥśrutvā vācaḥ su-peśalāḥjahur viraha-jaṁ tāpaṁtad-aṅgopacitāśiṣaḥ +tatrārabhata govindorāsa-krīḍām anuvrataiḥstrī-ratnair anvitaḥ prītairanyonyābaddha-bāhubhiḥ +rāsotsavaḥ sampravṛttogopī-maṇḍala-maṇḍitaḥyogeśvareṇa kṛṣṇenatāsāṁ madhye dvayor dvayoḥpraviṣṭena gṛhītānāṁkaṇṭhe sva-nikaṭaṁ striyaḥ +tato dundubhayo nedurnipetuḥ puṣpa-vṛṣṭayaḥjagur gandharva-patayaḥsa-strīkās tad-yaśo ’malam +valayānāṁ nūpurāṇāṁkiṅkiṇīnāṁ ca yoṣitāmsa-priyāṇām abhūc chabdastumulo rāsa-maṇḍale +tatrātiśuśubhe tābhirbhagavān devakī-sutaḥmadhye maṇīnāṁ haimānāṁmahā-marakato yathā +pāda-nyāsair bhuja-vidhutibhiḥ sa-smitair bhrū-vilāsairbhajyan madhyaiś cala-kuca-paṭaiḥ kuṇḍalair gaṇḍa-lolaiḥsvidyan-mukhyaḥ kavara-rasanāgranthayaḥ kṛṣṇa-vadhvogāyantyas taṁ taḍita iva tā megha-cakre virejuḥ +uccair jagur nṛtyamānārakta-kaṇṭhyo rati-priyāḥkṛṣṇābhimarśa-muditāyad-gītenedam āvṛtam +kācit samaṁ mukundenasvara-jātīr amiśritāḥunninye pūjitā tenaprīyatā sādhu sādhv ititad eva dhruvam unninyetasyai mānaṁ ca bahv adāt +kācid rāsa-pariśrāntāpārśva-sthasya gadā-bhṛtaḥjagrāha bāhunā skandhaṁślathad-valaya-mallikā +tatraikāṁsa-gataṁ bāhuṁkṛṣṇasyotpala-saurabhamcandanāliptam āghrāyahṛṣṭa-romā cucumba ha +kasyāścin nāṭya-vikṣiptakuṇḍala-tviṣa-maṇḍitamgaṇḍaṁ gaṇḍe sandadhatyāḥprādāt tāmbūla-carvitam +nṛtyatī gāyatī kācitkūjan nūpura-mekhalāpārśva-sthācyuta-hastābjaṁśrāntādhāt stanayoḥ śivam +gopyo labdhvācyutaṁ kāntaṁśriya ekānta-vallabhamgṛhīta-kaṇṭhyas tad-dorbhyāṁgāyantyas tam vijahrire +karṇotpalālaka-viṭaṅka-kapola-gharma-vaktra-śriyo valaya-nūpura-ghoṣa-vādyaiḥgopyaḥ samaṁ bhagavatā nanṛtuḥ sva-keśa-srasta-srajo bhramara-gāyaka-rāsa-goṣṭhyām +evaṁ pariṣvaṅga-karābhimarśa-snigdhekṣaṇoddāma-vilāsa-hāsaiḥreme rameśo vraja-sundarībhiryathārbhakaḥ sva-pratibimba-vibhramaḥ +tad-aṅga-saṅga-pramudākulendriyāḥkeśān dukūlaṁ kuca-paṭṭikāṁ vānāñjaḥ prativyoḍhum alaṁ vraja-striyovisrasta-mālābharaṇāḥ kurūdvaha +kṛṣṇa-vikrīḍitaṁ vīkṣyamumuhuḥ khe-cara-striyaḥkāmārditāḥ śaśāṅkaś casa-gaṇo vismito ’bhavat +kṛtvā tāvantam ātmānaṁyāvatīr gopa-yoṣitaḥreme sa bhagavāṁs tābhirātmārāmo ’pi līlayā +tāsāṁ rati-vihāreṇaśrāntānāṁ vadanāni saḥprāmṛjat karuṇaḥ premṇāśantamenāṅga pāṇinā +gopyaḥ sphurat-puraṭa-kuṇḍala-kuntala-tviḍ-gaṇḍa-śriyā sudhita-hāsa-nirīkṣaṇenamānaṁ dadhatya ṛṣabhasya jaguḥ kṛtānipuṇyāni tat-kara-ruha-sparśa-pramodāḥ +tābhir yutaḥ śramam apohitum aṅga-saṅga-ghṛṣṭa-srajaḥ sa kuca-kuṅkuma-rañjitāyāḥgandharva-pālibhir anudruta āviśad vāḥśrānto gajībhir ibha-rāḍ iva bhinna-setuḥ +so ’mbhasy alaṁ yuvatibhiḥ pariṣicyamānaḥpremṇekṣitaḥ prahasatībhir itas tato ’ṅgavaimānikaiḥ kusuma-varṣibhir īdyamānoreme svayaṁ sva-ratir atra gajendra-līlaḥ +tataś ca kṛṣṇopavane jala-sthalaprasūna-gandhānila-juṣṭa-dik-taṭecacāra bhṛṅga-pramadā-gaṇāvṛtoyathā mada-cyud dviradaḥ kareṇubhiḥ +evaṁ śaśāṅkāṁśu-virājitā niśāḥsa satya-kāmo ’nuratābalā-gaṇaḥsiṣeva ātmany avaruddha-saurataḥsarvāḥ śarat-kāvya-kathā-rasāśrayāḥ +śrī-parīkṣid uvācasaṁsthāpanāya dharmasyapraśamāyetarasya caavatīrṇo hi bhagavānaṁśena jagad-īśvaraḥ +āpta-kāmo yadu-patiḥkṛtavān vai jugupsitamkim-abhiprāya etan naḥśaṁśayaṁ chindhi su-vrata +śrī-śuka uvācadharma-vyatikramo dṛṣṭaīśvarāṇāṁ ca sāhasamtejīyasāṁ na doṣāyavahneḥ sarva-bhujo yathā +naitat samācarej jātumanasāpi hy anīśvaraḥvinaśyaty ācaran mauḍhyādyathārudro ’bdhi-jaṁ viṣam +īśvarāṇāṁ vacaḥ satyaṁtathaivācaritaṁ kvacitteṣāṁ yat sva-vaco-yuktaṁbuddhimāṁs tat samācaret +kuśalācaritenaiṣāmiha svārtho na vidyateviparyayeṇa vānarthonirahaṅkāriṇāṁ prabho +kim utākhila-sattvānāṁtiryaṅ-martya-divaukasāmīśituś ceśitavyānāṁkuśalākuśalānvayaḥ +yat-pāda-paṅkaja-parāga-niṣeva-tṛptāyoga-prabhāva-vidhutākhila-karma-bandhāḥsvairaṁ caranti munayo ’pi na nahyamānāstasyecchayātta-vapuṣaḥ kuta eva bandhaḥ +gopīnāṁ tat-patīnāṁ casarveṣām eva dehināmyo ’ntaś carati so ’dhyakṣaḥkrīḍaneneha deha-bhāk +anugrahāya bhaktānāṁmānuṣaṁ deham āsthitaḥbhajate tādṛśīḥ krīḍayāḥ śrutvā tat-paro bhavet +nāsūyan khalu kṛṣṇāyamohitās tasya māyayāmanyamānāḥ sva-pārśva-sthānsvān svān dārān vrajaukasaḥ +brahma-rātra upāvṛttevāsudevānumoditāḥanicchantyo yayur gopyaḥsva-gṛhān bhagavat-priyāḥ +vikrīḍitaṁ vraja-vadhūbhir idaṁ ca viṣṇoḥśraddhānvito ’nuśṛṇuyād atha varṇayed yaḥbhaktiṁ parāṁ bhagavati pratilabhya kāmaṁhṛd-rogam āśv apahinoty acireṇa dhīraḥ +śrī-śuka uvācaekadā deva-yātrāyāṁgopālā jāta-kautukāḥanobhir anaḍud-yuktaiḥprayayus te ’mbikā-vanam +tatra snātvā sarasvatyāṁdevaṁ paśu-patiṁ vibhumānarcur arhaṇair bhaktyādevīṁ ca ṇṛpate ’mbikām +gāvo hiraṇyaṁ vāsāṁsimadhu madhv-annam ādṛtāḥbrāhmaṇebhyo daduḥ sarvedevo naḥ prīyatām iti +ūṣuḥ sarasvatī-tīrejalaṁ prāśya yata-vratāḥrajanīṁ tāṁ mahā-bhāgānanda-sunandakādayaḥ +kaścin mahān ahis tasminvipine ’ti-bubhukṣitaḥyadṛcchayāgato nandaṁśayānam ura-go ’grasīt +sa cukrośāhinā grastaḥkṛṣṇa kṛṣṇa mahān ayamsarpo māṁ grasate tātaprapannaṁ parimocaya +tasya cākranditaṁ śrutvāgopālāḥ sahasotthitāḥgrastaṁ ca dṛṣṭvā vibhrāntāḥsarpaṁ vivyadhur ulmukaiḥ +alātair dahyamāno ’pināmuñcat tam uraṅgamaḥtam aspṛśat padābhyetyabhagavān sātvatāṁ patiḥ +sa vai bhagavataḥ śrīmatpāda-sparśa-hatāśubhaḥbheje sarpa-vapur hitvārūpaṁ vidyādharārcitam +tam apṛcchad dhṛṣīkeśaḥpraṇataṁ samavasthitamdīpyamānena vapuṣāpuruṣaṁ hema-mālinam +ko bhavān parayā lakṣmyārocate ’dbhuta-darśanaḥkathaṁ jugupsitām etāṁgatiṁ vā prāpito ’vaśaḥ +sarpa uvācaahaṁ vidyādharaḥ kaścitsudarśana iti śrutaḥśriyā svarūpa-sampattyāvimānenācaran diśaḥ +śāpo me ’nugrahāyaivakṛtas taiḥ karuṇātmabhiḥyad ahaṁ loka-guruṇāpadā spṛṣṭo hatāśubhaḥ +taṁ tvāhaṁ bhava-bhītānāṁprapannānāṁ bhayāpahamāpṛcche śāpa-nirmuktaḥpāda-sparśād amīva-han +prapanno ’smi mahā-yoginmahā-puruṣa sat-pateanujānīhi māṁ devasarva-lokeśvareśvara +brahma-daṇḍād vimukto ’haṁsadyas te ’cyuta darśanātyan-nāma gṛhṇann akhilānśrotṝn ātmānam eva casadyaḥ punāti kiṁ bhūyastasya spṛṣṭaḥ padā hi te +ity anujñāpya dāśārhaṁparikramyābhivandya casudarśano divaṁ yātaḥkṛcchrān nandaś ca mocitaḥ +niśāmya kṛṣṇasya tad ātma-vaibhavaṁvrajaukaso vismita-cetasas tataḥsamāpya tasmin niyamaṁ punar vrajaṁṇṛpāyayus tat kathayanta ādṛtāḥ +kadācid atha govindorāmaś cādbhuta-vikramaḥvijahratur vane rātryāṁmadhya-gau vraja-yoṣitām +upagīyamānau lalitaṁstrī-janair baddha-sauhṛdaiḥsv-alaṅkṛtānuliptāṅgausragvinau virajo-’mbarau +niśā-mukhaṁ mānayantāvuditoḍupa-tārakammallikā-gandha-mattāli-juṣṭaṁ kumuda-vāyunā +jagatuḥ sarva-bhūtānāṁmanaḥ-śravaṇa-maṅgalamtau kalpayantau yugapatsvara-maṇḍala-mūrcchitam +gopyas tad-gītam ākarṇyamūrcchitā nāvidan nṛpasraṁsad-dukūlam ātmānaṁsrasta-keśa-srajaṁ tataḥ +evaṁ vikrīḍatoḥ svairaṁgāyatoḥ sampramatta-vatśaṅkhacūḍa iti khyātodhanadānucaro ’bhyagāt +tayor nirīkṣato rājaṁstan-nāthaṁ pramadā-janamkrośantaṁ kālayām āsadiśy udīcyām aśaṅkitaḥ +krośantaṁ kṛṣṇa rāmetivilokya sva-parigrahamyathā gā dasyunā grastābhrātarāv anvadhāvatām +mā bhaiṣṭety abhayārāvauśāla-hastau tarasvinauāsedatus taṁ tarasātvaritaṁ guhyakādhamam +sa vīkṣya tāv anuprāptaukāla-mṛtyū ivodvijanviṣṛjya strī-janaṁ mūḍhaḥprādravaj jīvitecchayā +tam anvadhāvad govindoyatra yatra sa dhāvatijihīrṣus tac-chiro-ratnaṁtasthau rakṣan striyo balaḥ +avidūra ivābhyetyaśiras tasya durātmanaḥjahāra muṣṭinaivāṅgasaha-cūḍa-maṇiṁ vibhuḥ +śaṅkhacūḍaṁ nihatyaivaṁmaṇim ādāya bhāsvaramagrajāyādadāt prītyāpaśyantīnāṁ ca yoṣitām +śrī-śuka uvācagopyaḥ kṛṣṇe vanaṁ yātetam anudruta-cetasaḥkṛṣṇa-līlāḥ pragāyantyoninyur duḥkhena vāsarān +śrī-gopya ūcuḥvāma-bāhu-kṛta-vāma-kapolovalgita-bhrur adharārpita-veṇumkomalāṅgulibhir āśrita-mārgaṁgopya īrayati yatra mukundaḥ +hanta citram abalāḥ śṛṇutedaṁhāra-hāsa urasi sthira-vidyutnanda-sūnur ayam ārta-janānāṁnarma-do yarhi kūjita-veṇuḥ +barhiṇa-stabaka-dhātu-palāśairbaddha-malla-paribarha-viḍambaḥkarhicit sa-bala āli sa gopairgāḥ samāhvayati yatra mukundaḥ +anucaraiḥ samanuvarṇita-vīryaādi-pūruṣa ivācala-bhūtiḥvana-caro giri-taṭeṣu carantīrveṇunāhvayati gāḥ sa yadā hi +saha-balaḥ srag-avataṁsa-vilāsaḥsānuṣu kṣiti-bhṛto vraja-devyaḥharṣayan yarhi veṇu-raveṇajāta-harṣa uparambhati viśvam +vividha-gopa-caraṇeṣu vidagdhoveṇu-vādya urudhā nija-śikṣāḥtava sutaḥ sati yadādhara-bimbedatta-veṇur anayat svara-jātīḥ +nija-padābja-dalair dhvaja-vajranīrajāṅkuśa-vicitra-lalāmaiḥvraja-bhuvaḥ śamayan khura-todaṁvarṣma-dhurya-gatir īḍita-veṇuḥ +maṇi-dharaḥ kvacid āgaṇayan gāmālayā dayita-gandha-tulasyāḥpraṇayino ’nucarasya kadāṁseprakṣipan bhujam agāyata yatra +kunda-dāma-kṛta-kautuka-veṣogopa-godhana-vṛto yamunāyāmnanda-sūnur anaghe tava vatsonarma-daḥ praṇayiṇāṁ vijahāra +vatsalo vraja-gavāṁ yad aga-dhrovandyamāna-caraṇaḥ pathi vṛddhaiḥkṛtsna-go-dhanam upohya dināntegīta-veṇur anugeḍita-kīrtiḥ +mada-vighūrṇita-locana īṣatmāna-daḥ sva-suhṛdāṁ vana-mālībadara-pāṇḍu-vadano mṛdu-gaṇḍaṁmaṇḍayan kanaka-kuṇḍala-lakṣmyā +śrī-śuka uvācaevaṁ vraja-striyo rājankṛṣṇa-līlānugāyatīḥremire ’haḥsu tac-cittāstan-manaskā mahodayāḥ +śrī bādarāyaṇir uvācaatha tarhy āgato goṣṭhamariṣṭo vṛṣabhāsuraḥmahīm mahā-kakut-kāyaḥkampayan khura-vikṣatām +rambhamāṇaḥ kharataraṁpadā ca vilikhan mahīmudyamya pucchaṁ vaprāṇiviṣāṇāgreṇa coddharankiñcit kiñcic chakṛn muñcanmūtrayan stabdha-locanaḥ +yasya nirhrāditenāṅganiṣṭhureṇa gavāṁ nṛṇāmpatanty akālato garbhāḥsravanti sma bhayena vai +paśavo dudruvur bhītārājan santyajya go-kulamkṛṣṇa kṛṣṇeti te sarvegovindaṁ śaraṇaṁ yayuḥ +bhagavān api tad vīkṣyago-kulaṁ bhaya-vidrutammā bhaiṣṭeti girāśvāsyavṛṣāsuram upāhvayat +gopālaiḥ paśubhir mandatrāsitaiḥ kim asattamamayi śāstari duṣṭānāṁtvad-vidhānāṁ durātmanām +ity āsphotyācyuto ’riṣṭaṁtala-śabdena kopayansakhyur aṁse bhujābhogaṁprasāryāvasthito hariḥ +so ’py evaṁ kopito ’riṣṭaḥkhureṇāvanim ullikhanudyat-puccha-bhraman-meghaḥkruddhaḥ kṛṣṇam upādravat +agra-nyasta-viṣāṇāgraḥstabdhāsṛg-locano ’cyutamkaṭākṣipyādravat tūrṇamindra-mukto ’śanir yathā +gṛhītvā śṛṅgayos taṁ vāaṣṭādaśa padāni saḥpratyapovāha bhagavāngajaḥ prati-gajaṁ yathā +so ’paviddho bhagavatāpunar utthāya satvaramāpatat svinna-sarvāṅgoniḥśvasan krodha-mūrcchitaḥ +tam āpatantaṁ sa nigṛhya śṛṅgayoḥpadā samākramya nipātya bhū-taleniṣpīḍayām āsa yathārdram ambaraṁkṛtvā viṣāṇena jaghāna so ’patat +asṛg vaman mūtra-śakṛt samutsṛjankṣipaṁś ca pādān anavasthitekṣaṇaḥjagāma kṛcchraṁ nirṛter atha kṣayaṁpuṣpaiḥ kiranto harim īḍire surāḥ +evaṁ kukudminaṁ hatvāstūyamānaḥ dvijātibhiḥviveśa goṣṭhaṁ sa-balogopīnāṁ nayanotsavaḥ +ariṣṭe nihate daityekṛṣṇenādbhuta-karmaṇākaṁsāyāthāha bhagavānnārado deva-darśanaḥ +yaśodāyāḥ sutāṁ kanyāṁdevakyāḥ kṛṣṇam eva carāmaṁ ca rohiṇī-putraṁvasudevena bibhyatānyastau sva-mitre nande vaiyābhyāṁ te puruṣā hatāḥ +niśamya tad bhoja-patiḥkopāt pracalitendriyaḥniśātam asim ādattavasudeva-jighāṁsayā +nivārito nāradenatat-sutau mṛtyum ātmanaḥjñātvā loha-mayaiḥ pāśairbabandha saha bhāryayā +pratiyāte tu devarṣaukaṁsa ābhāṣya keśinampreṣayām āsa hanyetāṁbhavatā rāma-keśavau +tato muṣṭika-cāṇūraśala-tośalakādikānamātyān hastipāṁś caivasamāhūyāha bhoja-rāṭ +bho bho niśamyatām etadvīra-cāṇūra-muṣṭikaunanda-vraje kilāsātesutāv ānakadundubheḥ +mañcāḥ kriyantāṁ vividhāmalla-raṅga-pariśritāḥpaurā jānapadāḥ sarvepaśyantu svaira-saṁyugam +mahāmātra tvayā bhadraraṅga-dvāry upanīyatāmdvipaḥ kuvalayāpīḍojahi tena mamāhitau +ārabhyatāṁ dhanur-yāgaścaturdaśyāṁ yathā-vidhiviśasantu paśūn medhyānbhūta-rājāya mīḍhuṣe +ity ājñāpyārtha-tantra-jñaāhūya yadu-puṅgavamgṛhītvā pāṇinā pāṇiṁtato ’krūram uvāca ha +bho bho dāna-pate mahyaṁkriyatāṁ maitram ādṛtaḥnānyas tvatto hitatamovidyate bhoja-vṛṣṇiṣu +atas tvām āśritaḥ saumyakārya-gaurava-sādhanamyathendro viṣṇum āśrityasvārtham adhyagamad vibhuḥ +gaccha nanda-vrajaṁ tatrasutāv ānakadundubheḥāsāte tāv ihānenarathenānaya mā ciram +nisṛṣṭaḥ kila me mṛtyurdevair vaikuṇṭha-saṁśrayaiḥtāv ānaya samaṁ gopairnandādyaiḥ sābhyupāyanaiḥ +ghātayiṣya ihānītaukāla-kalpena hastināyadi muktau tato mallairghātaye vaidyutopamaiḥ +tayor nihatayos taptānvasudeva-purogamāntad-bandhūn nihaniṣyāmivṛṣṇi-bhoja-daśārhakān +ugrasenaṁ ca pitaraṁsthaviraṁ rājya-kāmukaṁtad-bhrātaraṁ devakaṁ caye cānye vidviṣo mama +tataś caiṣā mahī mitrabhavitrī naṣṭa-kaṇṭakā +jarāsandho mama gururdvivido dayitaḥ sakhāśambaro narako bāṇomayy eva kṛta-sauhṛdāḥtair ahaṁ sura-pakṣīyānhatvā bhokṣye mahīṁ nṛpān +etaj jñātvānaya kṣipraṁrāma-kṛṣṇāv ihārbhakaudhanur-makha-nirīkṣārthaṁdraṣṭuṁ yadu-pura-śriyam +śrī-akrūra uvācarājan manīṣitaṁ sadhryaktava svāvadya-mārjanamsiddhy-asiddhyoḥ samaṁ kuryāddaivaṁ hi phala-sādhanam +manorathān karoty uccairjano daiva-hatān apiyujyate harṣa-śokābhyāṁtathāpy ājñāṁ karomi te +śrī-śuka uvācaevam ādiśya cākrūraṁmantriṇaś ca viṣṛjya saḥpraviveśa gṛhaṁ kaṁsastathākrūraḥ svam ālayam +śrī-śuka uvācakeśī tu kaṁsa-prahitaḥ khurair mahīṁmahā-hayo nirjarayan mano-javaḥsaṭāvadhūtābhra-vimāna-saṅkulaṁkurvan nabho heṣita-bhīṣitākhilaḥ +sa taṁ niśāmyābhimukho makhena khaṁpibann ivābhyadravad aty-amarṣaṇaḥjaghāna padbhyām aravinda-locanaṁdurāsadaś caṇḍa-javo duratyayaḥ +tad vañcayitvā tam adhokṣajo ruṣāpragṛhya dorbhyāṁ parividhya pādayoḥsāvajñam utsṛjya dhanuḥ-śatāntareyathoragaṁ tārkṣya-suto vyavasthitaḥ +saḥ labdha-saṁjñaḥ punar utthito ruṣāvyādāya keśī tarasāpatad dharimso ’py asya vaktre bhujam uttaraṁ smayanpraveśayām āsa yathoragaṁ bile +dantā nipetur bhagavad-bhuja-spṛśaste keśinas tapta-maya-spṛśo yathābāhuś ca tad-deha-gato mahātmanoyathāmayaḥ saṁvavṛdhe upekṣitaḥ +samedhamānena sa kṛṣṇa-bāhunāniruddha-vāyuś caraṇāṁś ca vikṣipanprasvinna-gātraḥ parivṛtta-locanaḥpapāta laṇḍaṁ visṛjan kṣitau vyasuḥ +tad-dehataḥ karkaṭikā-phalopamādvyasor apākṛṣya bhujaṁ mahā-bhujaḥavismito ’yatna-hatārikaḥ suraiḥprasūna-varṣair varṣadbhir īḍitaḥ +devarṣir upasaṅgamyabhāgavata-pravaro nṛpakṛṣṇam akliṣṭa-karmāṇaṁrahasy etad abhāṣata +kṛṣṇa kṛṣṇāprameyātmanyogeśa jagad-īśvaravāsudevākhilāvāsasātvatāṁ pravara prabho +ātmanātmāśrayaḥ pūrvaṁmāyayā sasṛje guṇāntair idaṁ satya-saṅkalpaḥsṛjasy atsy avasīśvaraḥ +sa tvaṁ bhūdhara-bhūtānāṁdaitya-pramatha-rakṣasāmavatīrṇo vināśāyasādhunāṁ rakṣaṇāya ca +diṣṭyā te nihato daityolīlayāyaṁ hayākṛtiḥyasya heṣita-santrastāstyajanty animiṣā divam +cāṇūraṁ muṣṭikaṁ caivamallān anyāṁś ca hastinamkaṁsaṁ ca nihataṁ drakṣyeparaśvo ’hani te vibho +atha te kāla-rūpasyakṣapayiṣṇor amuṣya vaiakṣauhiṇīnāṁ nidhanaṁdrakṣyāmy arjuna-sāratheḥ +viśuddha-vijñāna-ghanaṁ sva-saṁsthayāsamāpta-sarvārtham amogha-vāñchitamsva-tejasā nitya-nivṛtta-māyā-guṇa-pravāhaṁ bhagavantam īmahi +tvām īśvaraṁ svāśrayam ātma-māyayāvinirmitāśeṣa-viśeṣa-kalpanamkrīḍārtham adyātta-manuṣya-vigrahaṁnato ’smi dhuryaṁ yadu-vṛṣṇi-sātvatām +śrī-śuka uvācaevaṁ yadu-patiṁ kṛṣṇaṁbhāgavata-pravaro muniḥpraṇipatyābhyanujñātoyayau tad-darśanotsavaḥ +bhagavān api govindohatvā keśinam āhavepaśūn apālayat pālaiḥprītair vraja-sukhāvahaḥ +ekadā te paśūn pālāś’cārayanto ’dri-sānuṣucakrur nilāyana-krīḍāścora-pālāpadeśataḥ +tatrāsan katicic corāḥpālāś ca katicin nṛpameṣāyitāś ca tatraikevijahrur akuto-bhayāḥ +maya-putro mahā-māyovyomo gopāla-veṣa-dhṛkmeṣāyitān apovāhaprāyaś corāyito bahūn +giri-daryāṁ vinikṣipyanītaṁ nītaṁ mahāsuraḥśilayā pidadhe dvāraṁcatuḥ-pañcāvaśeṣitāḥ +tasya tat karma vijñāyakṛṣṇaḥ śaraṇa-daḥ satāmgopān nayantaṁ jagrāhavṛkaṁ harir ivaujasā +sa nijaṁ rūpam āsthāyagirīndra-sadṛśaṁ balīicchan vimoktum ātmānaṁnāśaknod grahaṇāturaḥ +taṁ nigṛhyācyuto dorbhyāṁpātayitvā mahī-talepaśyatāṁ divi devānāṁpaśu-māram amārayat +guhā-pidhānaṁ nirbhidyagopān niḥsārya kṛcchrataḥstūyamānaḥ surair gopaiḥpraviveśa sva-gokulam +śrī-śuka uvācaakrūro ’pi ca tāṁ rātriṁmadhu-puryāṁ mahā-matiḥuṣitvā ratham āsthāyaprayayau nanda-gokulam +gacchan pathi mahā-bhāgobhagavaty ambujekṣaṇebhaktiṁ parām upagataevam etad acintayat +kiṁ mayācaritaṁ bhadraṁkiṁ taptaṁ paramaṁ tapaḥkiṁ vāthāpy arhate dattaṁyad drakṣyāmy adya keśavam +mamaitad durlabhaṁ manyauttamaḥ-śloka-darśanamviṣayātmano yathā brahma-kīrtanaṁ śūdra-janmanaḥ +maivaṁ mamādhamasyāpisyād evācyuta-darśanamhriyamāṇaḥ kala-nadyākvacit tarati kaścana +mamādyāmaṅgalaṁ naṣṭaṁphalavāṁś caiva me bhavaḥyan namasye bhagavatoyogi-dhyeyānghri-paṅkajam +kaṁso batādyākṛta me ’ty-anugrahaṁdrakṣye ’ṅghri-padmaṁ prahito ’munā hareḥkṛtāvatārasya duratyayaṁ tamaḥpūrve ’taran yan-nakha-maṇḍala-tviṣā +yad arcitaṁ brahma-bhavādibhiḥ suraiḥśriyā ca devyā munibhiḥ sa-sātvataiḥgo-cāraṇāyānucaraiś carad vaneyad gopikānāṁ kuca-kuṅkumāṅkitam +drakṣyāmi nūnaṁ su-kapola-nāsikaṁsmitāvalokāruṇa-kañja-locanammukhaṁ mukundasya guḍālakāvṛtaṁpradakṣiṇaṁ me pracaranti vai mṛgāḥ +apy adya viṣṇor manujatvam īyuṣobhārāvatārāya bhuvo nijecchayālāvaṇya-dhāmno bhavitopalambhanaṁmahyaṁ na na syāt phalam añjasā dṛśaḥ +ya īkṣitāhaṁ-rahito ’py asat-satoḥsva-tejasāpāsta-tamo-bhidā-bhramaḥsva-māyayātman racitais tad-īkṣayāprāṇākṣa-dhībhiḥ sadaneṣv abhīyate +yasyākhilāmīva-habhiḥ su-maṅgalaiḥvāco vimiśrā guṇa-karma-janmabhiḥprāṇanti śumbhanti punanti vai jagatyās tad-viraktāḥ śava-śobhanā matāḥ +sa cāvatīrṇaḥ kila sātvatānvayesva-setu-pālāmara-varya-śarma-kṛtyaśo vitanvan vraja āsta īśvarogāyanti devā yad aśeṣa-maṅgalam +taṁ tv adya nūnaṁ mahatāṁ gatiṁ guruṁtrailokya-kāntaṁ dṛśiman-mahotsavamrūpaṁ dadhānaṁ śriya īpsitāspadaṁdrakṣye mamāsann uṣasaḥ su-darśanāḥ +athāvarūḍhaḥ sapadīśayo rathātpradhāna-puṁsoś caraṇaṁ sva-labdhayedhiyā dhṛtaṁ yogibhir apy ahaṁ dhruvaṁnamasya ābhyāṁ ca sakhīn vanaukasaḥ +apy aṅghri-mūle patitasya me vibhuḥśirasy adhāsyan nija-hasta-paṅkajamdattābhayaṁ kāla-bhujāṅga-raṁhasāprodvejitānāṁ śaraṇaiṣiṇāṁ ṇṛnām +samarhaṇaṁ yatra nidhāya kauśikastathā baliś cāpa jagat-trayendratāmyad vā vihāre vraja-yoṣitāṁ śramaṁsparśena saugandhika-gandhy apānudat +na mayy upaiṣyaty ari-buddhim acyutaḥkaṁsasya dūtaḥ prahito ’pi viśva-dṛkyo ’ntar bahiś cetasa etad īhitaṁkṣetra-jña īkṣaty amalena cakṣuṣā +apy aṅghri-mūle ’vahitaṁ kṛtāñjaliṁmām īkṣitā sa-smitam ārdrayā dṛśāsapady apadhvasta-samasta-kilbiṣovoḍhā mudaṁ vīta-viśaṅka ūrjitām +suhṛttamaṁ jñātim ananya-daivataṁdorbhyāṁ bṛhadbhyāṁ parirapsyate ’tha māmātmā hi tīrthī-kriyate tadaiva mebandhaś ca karmātmaka ucchvasity ataḥ +labdhvāṅga-saṅgam praṇatam kṛtāñjaliṁmāṁ vakṣyate ’krūra tatety uruśravāḥtadā vayaṁ janma-bhṛto mahīyasānaivādṛto yo dhig amuṣya janma tat +na tasya kaścid dayitaḥ suhṛttamona cāpriyo dveṣya upekṣya eva vātathāpi bhaktān bhajate yathā tathāsura-drumo yadvad upāśrito ’rtha-daḥ +kiṁ cāgrajo māvanataṁ yadūttamaḥsmayan pariṣvajya gṛhītam añjalaugṛhaṁ praveṣyāpta-samasta-satkṛtaṁsamprakṣyate kaṁsa-kṛtaṁ sva-bandhuṣu +śrī-śuka uvācaiti sañcintayan kṛṣṇaṁśvaphalka-tanayo ’dhvanirathena gokulaṁ prāptaḥsūryaś cāsta-giriṁ nṛpa +padāni tasyākhila-loka-pāla-kirīṭa-juṣṭāmala-pāda-reṇoḥdadarśa goṣṭhe kṣiti-kautukānivilakṣitāny abja-yavāṅkuśādyaiḥ +tad-darśanāhlāda-vivṛddha-sambhramaḥpremṇordhva-romāśru-kalākulekṣaṇaḥrathād avaskandya sa teṣv aceṣṭataprabhor amūny aṅghri-rajāṁsy aho iti +dehaṁ-bhṛtām iyān arthohitvā dambhaṁ bhiyaṁ śucamsandeśād yo harer liṅga-darśana-śravaṇādibhiḥ +dadarśa kṛṣṇaṁ rāmaṁ cavraje go-dohanaṁ gataupīta-nīlāmbara-dharauśarad-amburahekṣaṇau +rathāt tūrṇam avaplutyaso ’krūraḥ sneha-vihvalaḥpapāta caraṇopāntedaṇḍa-vad rāma-kṛṣṇayoḥ +bhagavad-darśanāhlāda-bāṣpa-paryākulekṣaṇaḥpulakacitāṅga autkaṇṭhyātsvākhyāne nāśakan nṛpa +bhagavāṁs tam abhipretyarathāṅgāṅkita-pāṇināparirebhe ’bhyupākṛṣyaprītaḥ praṇata-vatsalaḥ +saṅkarṣaṇaś ca praṇatamupaguhya mahā-manāḥgṛhītvā pāṇinā pāṇīanayat sānujo gṛham +nivedya gāṁ cātithayesaṁvāhya śrāntam āḍṛtaḥannaṁ bahu-guṇaṁ medhyaṁśraddhayopāharad vibhuḥ +tasmai bhuktavate prītyārāmaḥ parama-dharma-vitmakha-vāsair gandha-mālyaiḥparāṁ prītiṁ vyadhāt punaḥ +papraccha sat-kṛtaṁ nandaḥkathaṁ stha niranugrahekaṁse jīvati dāśārhasauna-pālā ivāvayaḥ +yo ’vadhīt sva-svasus tokānkrośantyā asu-tṛp khalaḥkiṁ nu svit tat-prajānāṁ vaḥkuśalaṁ vimṛśāmahe +itthaṁ sūnṛtayā vācānandena su-sabhājitaḥakrūraḥ paripṛṣṭenajahāv adhva-pariśramam +śrī-śuka uvācasukhopaviṣṭaḥ paryaṅkerama-kṛṣṇoru-mānitaḥlebhe manorathān sarvānpathi yān sa cakāra ha +kim alabhyaṁ bhagavatiprasanne śrī-niketanetathāpi tat-parā rājanna hi vāñchanti kiñcana +sāyantanāśanaṁ kṛtvābhagavān devakī-sutaḥsuhṛtsu vṛttaṁ kaṁsasyapapracchānyac cikīrṣitam +śrī-bhagavān uvācatāta saumyāgataḥ kaccitsv-āgataṁ bhadram astu vaḥapi sva-jñāti-bandhūnāmanamīvam anāmayam +kiṁ nu naḥ kuśalaṁ pṛccheedhamāne kulāmayekaṁse mātula-nāmnāṅgasvānāṁ nas tat-prajāsu ca +aho asmad abhūd bhūripitror vṛjinam āryayoḥyad-dhetoḥ putra-maraṇaṁyad-dhetor bandhanaṁ tayoḥ +diṣṭyādya darśanaṁ svānāṁmahyaṁ vaḥ saumya kāṅkṣitamsañjātaṁ varṇyatāṁ tātatavāgamana-kāraṇam +śrī-śuka uvācapṛṣṭo bhagavatā sarvaṁvarṇayām āsa mādhavaḥvairānubandhaṁ yaduṣuvasudeva-vadhodyamam +yat-sandeśo yad-arthaṁ vādūtaḥ sampreṣitaḥ svayamyad uktaṁ nāradenāsyasva-janmānakadundubheḥ +śrutvākrūra-vacaḥ kṛṣṇobalaś ca para-vīra-hāprahasya nandaṁ pitaraṁrājñā diṣṭaṁ vijajñatuḥ +gopān samādiśat so ’pigṛhyatāṁ sarva-go-rasaḥupāyanāni gṛhṇīdhvaṁyujyantāṁ śakaṭāni ca +gopyas tās tad upaśrutyababhūvur vyathitā bhṛśamrāma-kṛṣṇau purīṁ netumakrūraṁ vrajam āgatam +kāścit tat-kṛta-hṛt-tāpaśvāsa-mlāna-mukha-śriyaḥsraṁsad-dukūla-valayakeśa-granthyaś ca kāścana +anyāś ca tad-anudhyānanivṛttāśeṣa-vṛttayaḥnābhyajānann imaṁ lokamātma-lokaṁ gatā iva +smarantyaś cāparāḥ śaureranurāga-smiteritāḥhṛdi-spṛśaś citra-padāgiraḥ sammumuhuḥ striyaḥ +gatiṁ su-lalitāṁ ceṣṭāṁsnigdha-hāsāvalokanamśokāpahāni narmāṇiproddāma-caritāni ca +śrī-gopya ūcuḥaho vidhātas tava na kvacid dayāsaṁyojya maitryā praṇayena dehinaḥtāṁś cākṛtārthān viyunaṅkṣy apārthakaṁvikrīḍitaṁ te ’rbhaka-ceṣṭitaṁ yathā +yas tvaṁ pradarśyāsita-kuntalāvṛtaṁmukunda-vaktraṁ su-kapolam un-nasamśokāpanoda-smita-leśa-sundaraṁkaroṣi pārokṣyam asādhu te kṛtam +krūras tvam akrūra-samākhyayā sma naścakṣur hi dattaṁ harase batājña-vatyenaika-deśe ’khila-sarga-sauṣṭhavaṁtvadīyam adrākṣma vayaṁ madhu-dviṣaḥ +na nanda-sūnuḥ kṣaṇa-bhaṅga-sauhṛdaḥsamīkṣate naḥ sva-kṛtāturā batavihāya gehān sva-janān sutān patīṁstad-dāsyam addhopagatā nava-priyaḥ +sukhaṁ prabhātā rajanīyam āśiṣaḥsatyā babhūvuḥ pura-yoṣitāṁ dhruvamyāḥ saṁpraviṣṭasya mukhaṁ vrajas-pateḥpāsyanty apāṅgotkalita-smitāsavam +tāsāṁ mukundo madhu-mañju-bhāṣitairgṛhīta-cittaḥ para-vān manasvy apikathaṁ punar naḥ pratiyāsyate ’balāgrāmyāḥ salajja-smita-vibhramair bhraman +adya dhruvaṁ tatra dṛśo bhaviṣyatedāśārha-bhojāndhaka-vṛṣṇi-sātvatāmmahotsavaḥ śrī-ramaṇaṁ guṇāspadaṁdrakṣyanti ye cādhvani devakī-sutam +maitad-vidhasyākaruṇasya nāma bhūdakrūra ity etad atīva dāruṇaḥyo ’sāv anāśvāsya su-duḥkhitam janaṁpriyāt priyaṁ neṣyati pāram adhvanaḥ +anārdra-dhīr eṣa samāsthito rathaṁtam anv amī ca tvarayanti durmadāḥgopā anobhiḥ sthavirair upekṣitaṁdaivaṁ ca no ’dya pratikūlam īhate +nivārayāmaḥ samupetya mādhavaṁkiṁ no ’kariṣyan kula-vṛddha-bāndhavāḥmukunda-saṅgān nimiṣārdha-dustyajāddaivena vidhvaṁsita-dīna-cetasām +yasyānurāga-lalita-smita-valgu-mantralīlāvaloka-parirambhaṇa-rāsa-goṣṭhāmnītāḥ sma naḥ kṣaṇam iva kṣaṇadā vinā taṁgopyaḥ kathaṁ nv atitarema tamo durantam +yo ’hnaḥ kṣaye vrajam ananta-sakhaḥ parītogopair viśan khura-rajaś-churitālaka-srakveṇuṁ kvaṇan smita-katākṣa-nirīkṣaṇenacittaṁ kṣiṇoty amum ṛte nu kathaṁ bhavema +śrī-śuka uvācaevaṁ bruvāṇā virahāturā bhṛśaṁvraja-striyaḥ kṛṣṇa-viṣakta-mānasāḥvisṛjya lajjāṁ ruruduḥ sma su-svaraṁgovinda dāmodara mādhaveti +strīṇām evaṁ rudantīnāmudite savitary athaakrūraś codayām āsakṛta-maitrādiko ratham +gopās tam anvasajjantanandādyāḥ śakaṭais tataḥādāyopāyanaṁ bhūrikumbhān go-rasa-sambhṛtān +gopyaś ca dayitaṁ kṛṣṇamanuvrajyānurañjitāḥpratyādeśaṁ bhagavataḥkāṅkṣantyaś cāvatasthire +tās tathā tapyatīr vīkṣyasva-prasthāṇe yadūttamaḥsāntvayām asa sa-premairāyāsya iti dautyakaiḥ +yāvad ālakṣyate keturyāvad reṇū rathasya caanuprasthāpitātmānolekhyānīvopalakṣitāḥ +tā nirāśā nivavṛturgovinda-vinivartaneviśokā ahanī ninyurgāyantyaḥ priya-ceṣṭitam +bhagavān api samprāptorāmākrūra-yuto nṛparathena vāyu-vegenakālindīm agha-nāśinīm +tatropaspṛśya pānīyaṁpītvā mṛṣṭaṁ maṇi-prabhamvṛkṣa-ṣaṇḍam upavrajyasa-rāmo ratham āviśat +akrūras tāv upāmantryaniveśya ca rathoparikālindyā hradam āgatyasnānaṁ vidhi-vad ācarat +nimajjya tasmin salilejapan brahma sanātanamtāv eva dadṛśe ’krūrorāma-kṛṣṇau samanvitau +tau ratha-sthau katham ihasutāv ānakadundubheḥtarhi svit syandane na staity unmajjya vyacaṣṭa saḥ +bhūyas tatrāpi so ’drākṣītstūyamānam ahīśvaramsiddha-cāraṇa-gandharvairasurair nata-kandharaiḥ +tasyotsaṅge ghana-śyāmaṁpīta-kauśeya-vāsasampuruṣaṁ catur-bhujaṁ śāntampadma-patrāruṇekṣaṇam +bṛhat-kati-tata-śroṇikarabhoru-dvayānvitamcāru-jānu-yugaṁ cārujaṅghā-yugala-saṁyutam +su-mahārha-maṇi-vrātakirīṭa-kaṭakāṅgadaiḥkaṭi-sūtra-brahma-sūtrahāra-nūpura-kuṇḍalaiḥ +sunanda-nanda-pramukhaiḥparṣadaiḥ sanakādibhiḥsureśair brahma-rudrādyairnavabhiś ca dvijottamaiḥ +vilokya su-bhṛśaṁ prītobhaktyā paramayā yutaḥhṛṣyat-tanūruho bhāva-pariklinnātma-locanaḥ +śrī-śuka uvācabahir-antaḥ-pura-dvāraḥsarvāḥ pūrvavad āvṛtāḥtato bāla-dhvaniṁ śrutvāgṛha-pālāḥ samutthitāḥ +te tu tūrṇam upavrajyadevakyā garbha-janma tatācakhyur bhoja-rājāyayad udvignaḥ pratīkṣate +sa talpāt tūrṇam utthāyakālo ’yam iti vihvalaḥsūtī-gṛham agāt tūrṇaṁpraskhalan mukta-mūrdhajaḥ +tam āha bhrātaraṁ devīkṛpaṇā karuṇaṁ satīsnuṣeyaṁ tava kalyāṇastriyaṁ mā hantum arhasi +bahavo hiṁsitā bhrātaḥśiśavaḥ pāvakopamāḥtvayā daiva-nisṛṣṭenaputrikaikā pradīyatām +nanv ahaṁ te hy avarajādīnā hata-sutā prabhodātum arhasi mandāyāaṅgemāṁ caramāṁ prajām +śrī-śuka uvācaupaguhyātmajām evaṁrudatyā dīna-dīnavatyācitas tāṁ vinirbhartsyahastād ācicchide khalaḥ +tāṁ gṛhītvā caraṇayorjāta-mātrāṁ svasuḥ sutāmapothayac chilā-pṛṣṭhesvārthonmūlita-sauhṛdaḥ +sā tad-dhastāt samutpatyasadyo devy ambaraṁ gatāadṛśyatānujā viṣṇoḥsāyudhāṣṭa-mahābhujā +divya-srag-ambarālepa-ratnābharaṇa-bhūṣitādhanuḥ-śūleṣu-carmāsi-śaṅkha-cakra-gadā-dharā +kiṁ mayā hatayā mandajātaḥ khalu tavānta-kṛtyatra kva vā pūrva-śatrurmā hiṁsīḥ kṛpaṇān vṛthā +iti prabhāṣya taṁ devīmāyā bhagavatī bhuvibahu-nāma-niketeṣubahu-nāmā babhūva ha +tayābhihitam ākarṇyakaṁsaḥ parama-vismitaḥdevakīṁ vasudevaṁ cavimucya praśrito ’bravīt +aho bhaginy aho bhāmamayā vāṁ bata pāpmanāpuruṣāda ivāpatyaṁbahavo hiṁsitāḥ sutāḥ +sa tv ahaṁ tyakta-kāruṇyastyakta-jñāti-suhṛt khalaḥkān lokān vai gamiṣyāmibrahma-heva mṛtaḥ śvasan +daivam apy anṛtaṁ vaktina martyā eva kevalamyad-viśrambhād ahaṁ pāpaḥsvasur nihatavāñ chiśūn +mā śocataṁ mahā-bhāgāvātmajān sva-kṛtaṁ bhujaḥjāntavo na sadaikatradaivādhīnās tadāsate +bhuvi bhaumāni bhūtāniyathā yānty apayānti canāyam ātmā tathaiteṣuviparyeti yathaiva bhūḥ +yathānevaṁ-vido bhedoyata ātma-viparyayaḥdeha-yoga-viyogau casaṁsṛtir na nivartate +tasmād bhadre sva-tanayānmayā vyāpāditān apimānuśoca yataḥ sarvaḥsva-kṛtaṁ vindate ’vaśaḥ +yāvad dhato ’smi hantāsmī-ty ātmānaṁ manyate ’sva-dṛktāvat tad-abhimāny ajñobādhya-bādhakatām iyāt +kṣamadhvaṁ mama daurātmyaṁsādhavo dīna-vatsalāḥity uktvāśru-mukhaḥ pādauśyālaḥ svasror athāgrahīt +mocayām āsa nigaḍādviśrabdhaḥ kanyakā-girādevakīṁ vasudevaṁ cadarśayann ātma-sauhṛdam +bhrātuḥ samanutaptasyakṣānta-roṣā ca devakīvyasṛjad vasudevaś caprahasya tam uvāca ha +evam etan mahā-bhāgayathā vadasi dehināmajñāna-prabhavāhaṁ-dhīḥsva-pareti bhidā yataḥ +śoka-harṣa-bhaya-dveṣa-lobha-moha-madānvitāḥmitho ghnantaṁ na paśyantibhāvair bhāvaṁ pṛthag-dṛśaḥ +śrī-śuka uvācakaṁsa evaṁ prasannābhyāṁviśuddhaṁ pratibhāṣitaḥdevakī-vasudevābhyāmanujñāto ’viśad gṛham +tasyāṁ rātryāṁ vyatītāyāṁkaṁsa āhūya mantriṇaḥtebhya ācaṣṭa tat sarvaṁyad uktaṁ yoga-nidrayā +ākarṇya bhartur gaditaṁtam ūcur deva-śatravaḥdevān prati kṛtāmarṣādaiteyā nāti-kovidāḥ +evaṁ cet tarhi bhojendrapura-grāma-vrajādiṣuanirdaśān nirdaśāṁś cahaniṣyāmo ’dya vai śiśūn +kim udyamaiḥ kariṣyantidevāḥ samara-bhīravaḥnityam udvigna-manasojyā-ghoṣair dhanuṣas tava +asyatas te śara-vrātairhanyamānāḥ samantataḥjijīviṣava utsṛjyapalāyana-parā yayuḥ +kecit prāñjalayo dīnānyasta-śastrā divaukasaḥmukta-kaccha-śikhāḥ kecidbhītāḥ sma iti vādinaḥ +na tvaṁ vismṛta-śastrāstrānvirathān bhaya-saṁvṛtānhaṁsy anyāsakta-vimukhānbhagna-cāpān ayudhyataḥ +kiṁ kṣema-śūrair vibudhairasaṁyuga-vikatthanaiḥraho-juṣā kiṁ hariṇāśambhunā vā vanaukasākim indreṇālpa-vīryeṇabrahmaṇā vā tapasyatā +tathāpi devāḥ sāpatnyānnopekṣyā iti manmahetatas tan-mūla-khananeniyuṅkṣvāsmān anuvratān +yathāmayo ’ṅge samupekṣito nṛbhirna śakyate rūḍha-padaś cikitsitumyathendriya-grāma upekṣitas tathāripur mahān baddha-balo na cālyate +mūlaṁ hi viṣṇur devānāṁyatra dharmaḥ sanātanaḥtasya ca brahma-go-viprāstapo yajñāḥ sa-dakṣiṇāḥ +tasmāt sarvātmanā rājanbrāhmaṇān brahma-vādinaḥtapasvino yajña-śīlāngāś ca hanmo havir-dughāḥ +viprā gāvaś ca vedāś catapaḥ satyaṁ damaḥ śamaḥśraddhā dayā titikṣā cakratavaś ca hares tanūḥ +sa hi sarva-surādhyakṣohy asura-dviḍ guhā-śayaḥtan-mūlā devatāḥ sarvāḥseśvarāḥ sa-catur-mukhāḥayaṁ vai tad-vadhopāyoyad ṛṣīṇāṁ vihiṁsanam +śrī-śuka uvācaevaṁ durmantribhiḥ kaṁsaḥsaha sammantrya durmatiḥbrahma-hiṁsāṁ hitaṁ menekāla-pāśāvṛto ’suraḥ +sandiśya sādhu-lokasyakadane kadana-priyānkāma-rūpa-dharān dikṣudānavān gṛham āviśat +te vai rajaḥ-prakṛtayastamasā mūḍha-cetasaḥsatāṁ vidveṣam ācerurārād āgata-mṛtyavaḥ +āyuḥ śriyaṁ yaśo dharmaṁlokān āśiṣa eva cahanti śreyāṁsi sarvāṇipuṁso mahad-atikramaḥ +śrī-akrūra uvācanato ’smy ahaṁ tvākhila-hetu-hetuṁnārāyaṇaṁ pūruṣam ādyam avyayamyan-nābhi-jātād aravinda-koṣādbrahmāvirāsīd yata eṣa lokaḥ +bhūs toyam agniḥ pavanaṁ kham ādirmahān ajādir mana indriyāṇisarvendriyārthā vibudhāś ca sarveye hetavas te jagato ’ṅga-bhūtāḥ +naite svarūpaṁ vidur ātmanas tehy ajādayo ’nātmatayā gṛhītaḥajo ’nubaddhaḥ sa guṇair ajāyāguṇāt paraṁ veda na te svarūpam +tvāṁ yogino yajanty addhāmahā-puruṣam īśvaramsādhyātmaṁ sādhibhūtaṁ casādhidaivaṁ ca sādhavaḥ +trayyā ca vidyayā kecittvāṁ vai vaitānikā dvijāḥyajante vitatair yajñairnānā-rūpāmarākhyayā +eke tvākhila-karmāṇisannyasyopaśamaṁ gatāḥjñānino jñāna-yajñenayajanti jñāna-vigraham +anye ca saṁskṛtātmānovidhinābhihitena teyajanti tvan-mayās tvāṁ vaibahu-mūrty-eka-mūrtikam +tvām evānye śivoktenamārgeṇa śiva-rūpiṇambahv-ācārya-vibhedenabhagavantam upāsate +sarva eva yajanti tvāṁsarva-deva-mayeśvaramye ’py anya-devatā-bhaktāyady apy anya-dhiyaḥ prabho +yathādri-prabhavā nadyaḥparjanyāpūritāḥ prabhoviśanti sarvataḥ sindhuṁtadvat tvāṁ gatayo ’ntataḥ +sattvaṁ rajas tama itibhavataḥ prakṛter guṇāḥteṣu hi prākṛtāḥ protāā-brahma-sthāvarādayaḥ +tubhyaṁ namas te tv aviṣakta-dṛṣṭayesarvātmane sarva-dhiyāṁ ca sākṣiṇeguṇa-pravāho ’yam avidyayā kṛtaḥpravartate deva-nṛ-tiryag-ātmasu +agnir mukhaṁ te ’vanir aṅghrir īkṣaṇaṁsūryo nabho nābhir atho diśaḥ śrutiḥdyauḥ kaṁ surendrās tava bāhavo ’rṇavāḥkukṣir marut prāṇa-balaṁ prakalpitam +tvayy avyayātman puruṣe prakalpitālokāḥ sa-pālā bahu-jīva-saṅkulāḥyathā jale sañjihate jalaukaso’py udumbare vā maśakā mano-maye +yāni yānīha rūpāṇikrīḍanārthaṁ bibharṣi hitair āmṛṣṭa-śuco lokāmudā gāyanti te yaśaḥ +namaḥ kāraṇa-matsyāyapralayābdhi-carāya cahayaśīrṣṇe namas tubhyaṁmadhu-kaiṭabha-mṛtyave +namas te ’dbhuta-siṁhāyasādhu-loka-bhayāpahavāmanāya namas tubhyaṁkrānta-tribhuvanāya ca +namo bhṛguṇāṁ patayedṛpta-kṣatra-vana-cchidenamas te raghu-varyāyarāvaṇānta-karāya ca +namas te vāsudevāyanamaḥ saṅkarṣaṇāya capradyumnāyaniruddhāyasātvatāṁ pataye namaḥ +namo buddhāya śuddhāyadaitya-dānava-mohinemleccha-prāya-kṣatra-hantrenamas te kalki-rūpiṇe +bhagavan jīva-loko ’yaṁmohitas tava māyayāahaṁ mamety asad-grāhobhrāmyate karma-vartmasu +ahaṁ cātmātmajāgāra-dārārtha-svajanādiṣubhramāmi svapna-kalpeṣumūḍhaḥ satya-dhiyā vibho +anityānātma-duḥkheṣuviparyaya-matir hy ahamdvandvārāmas tamo-viṣṭona jāne tvātmanaḥ priyam +yathābudho jalaṁ hitvāpraticchannaṁ tad-udbhavaiḥabhyeti mṛga-tṛṣṇāṁ vaitadvat tvāhaṁ parāṅ-mukhaḥ +notsahe ’haṁ kṛpaṇa-dhīḥkāma-karma-hataṁ manaḥroddhuṁ pramāthibhiś cākṣairhriyamāṇam itas tataḥ +so ’haṁ tavāṅghry-upagato ’smy asatāṁ durāpaṁtac cāpy ahaṁ bhavad-anugraha īśa manyepuṁso bhaved yarhi saṁsaraṇāpavargastvayy abja-nābha sad-upāsanayā matiḥ syāt +namo vijñāna-mātrāyasarva-pratyaya-hetavepuruṣeśa-pradhānāyabrahmaṇe ’nanta-śaktaye +namas te vāsudevāyasarva-bhūta-kṣayāya cahṛṣīkeśa namas tubhyaṁprapannaṁ pāhi māṁ prabho +śrī-śuka uvācastuvatas tasya bhagavāndarśayitvā jale vapuḥbhūyaḥ samāharat kṛṣṇonaṭo nāṭyam ivātmanaḥ +so ’pi cāntarhitaṁ vīkṣyajalād unmajya satvaraḥkṛtvā cāvaśyakaṁ sarvaṁvismito ratham āgamat +tam apṛcchad dhṛṣīkeśaḥkiṁ te dṛṣṭam ivādbhutambhūmau viyati toye vātathā tvāṁ lakṣayāmahe +śrī-akrūra uvācaadbhutānīha yāvantibhūmau viyati vā jaletvayi viśvātmake tānikiṁ me ’dṛṣṭaṁ vipaśyataḥ +yatrādbhutāni sarvāṇibhūmau viyati vā jaletaṁ tvānupaśyato brahmankiṁ me dṛṣṭam ihādbhutam +ity uktvā codayām āsasyandanaṁ gāndinī-sutaḥmathurām anayad rāmaṁkṛṣṇaṁ caiva dinātyaye +mārge grāma-janā rājaṁstatra tatropasaṅgatāḥvasudeva-sutau vīkṣyaprītā dṛṣṭiṁ na cādaduḥ +tāvad vrajaukasas tatrananda-gopādayo ’grataḥpuropavanam āsādyapratīkṣanto ’vatasthire +tān sametyāha bhagavānakrūraṁ jagad-īśvaraḥgṛhītvā pāṇinā pāṇiṁpraśritaṁ prahasann iva +bhavān praviśatām agresaha-yānaḥ purīṁ gṛhamvayaṁ tv ihāvamucyāthatato drakṣyāmahe purīm +śrī-akrūra uvācanāhaṁ bhavadbhyāṁ rahitaḥpravekṣye mathurāṁ prabhotyaktuṁ nārhasi māṁ nāthabhaktaṁ te bhakta-vatsala +āgaccha yāma gehān naḥsa-nāthān kurv adhokṣajasahāgrajaḥ sa-gopālaiḥsuhṛdbhiś ca suhṛttama +punīhi pāda-rajasāgṛhān no gṛha-medhināmyac-chaucenānutṛpyantipitaraḥ sāgnayaḥ surāḥ +avanijyāṅghri-yugalamāsīt ślokyo balir mahānaiśvaryam atulaṁ lebhegatiṁ caikāntināṁ tu yā +āpas te ’ṅghry-avanejanyastrīḻ lokān śucayo ’punanśirasādhatta yāḥ śarvaḥsvar yātāḥ sagarātmajāḥ +deva-deva jagan-nāthapuṇya-śravaṇa-kīrtanayadūttamottamaḥ-ślokanārāyaṇa namo ’stu te +śrī-bhagavān uvācaāyāsye bhavato gehamaham arya-samanvitaḥyadu-cakra-druhaṁ hatvāvitariṣye suhṛt-priyam +śrī-śuka uvācaevam ukto bhagavatāso ’krūro vimanā ivapurīṁ praviṣṭaḥ kaṁsāyakarmāvedya gṛhaṁ yayau +athāparāhne bhagavānkṛṣṇaḥ saṅkarṣaṇānvitaḥmathurāṁ prāviśad gopairdidṛkṣuḥ parivāritaḥ +dadarśa tāṁ sphāṭika-tuṇga-gopura-dvārāṁ bṛhad-dhema-kapāṭa-toraṇāmtāmrāra-koṣṭhāṁ parikhā-durāsadāmudyāna-ramyopavanopaśobhitām +tāṁ sampraviṣṭau vasudeva-nandanauvṛtau vayasyair naradeva-vartmanādraṣṭuṁ samīyus tvaritāḥ pura-striyoharmyāṇi caivāruruhur nṛpotsukāḥ +kāścid viparyag-dhṛta-vastra-bhūṣaṇāvismṛtya caikaṁ yugaleṣv athāparāḥkṛtaika-patra-śravanaika-nūpurānāṅktvā dvitīyaṁ tv aparāś ca locanam +aśnantya ekās tad apāsya sotsavāabhyajyamānā akṛtopamajjanāḥsvapantya utthāya niśamya niḥsvanaṁprapāyayantyo ’rbham apohya mātaraḥ +manāṁsi tāsām aravinda-locanaḥpragalbha-līlā-hasitāvalokaiḥjahāra matta-dviradendra-vikramodṛś��ṁ dadac chrī-ramaṇātmanotsavam +dṛṣṭvā muhuḥ śrutam anudruta-cetasastaṁ tat-prekṣaṇotsmita-sudhokṣaṇa-labdha-mānāḥānanda-mūrtim upaguhya dṛśātma-labdhaṁhṛṣyat-tvaco jahur anantam arindamādhim +prāsāda-śikharārūḍhāḥprīty-utphulla-mukhāmbujāḥabhyavarṣan saumanasyaiḥpramadā bala-keśavau +dadhy-akṣataiḥ soda-pātraiḥsrag-gandhair abhyupāyanaiḥtāv ānarcuḥ pramuditāstatra tatra dvijātayaḥ +ūcuḥ paurā aho gopyastapaḥ kim acaran mahatyā hy etāv anupaśyantinara-loka-mahotsavau +rajakaṁ kañcid āyāntaṁraṅga-kāraṁ gadāgrajaḥdṛṣṭvāyācata vāsāṁsidhautāny aty-uttamāni ca +dehy āvayoḥ samucitānyaṅga vāsāṁsi cārhatoḥbhaviṣyati paraṁ śreyodātus te nātra saṁśayaḥ +sa yācito bhagavatāparipūrṇena sarvataḥsākṣepaṁ ruṣitaḥ prāhabhṛtyo rājñaḥ su-durmadaḥ +īdṛśāny eva vāsāṁsīnityaṁ giri-vane-caraḥparidhatta kim udvṛttārāja-dravyāṇy abhīpsatha +yātāśu bāliśā maivaṁprārthyaṁ yadi jijīvīṣābadhnanti ghnanti lumpantidṛptaṁ rāja-kulāni vai +evaṁ vikatthamānasyakupito devakī-sutaḥrajakasya karāgreṇaśiraḥ kāyād apātayat +tasyānujīvinaḥ sarvevāsaḥ-kośān visṛjya vaidudruvuḥ sarvato mārgaṁvāsāṁsi jagṛhe ’cyutaḥ +vasitvātma-priye vastrekṛṣṇaḥ saṅkarṣaṇas tathāśeṣāṇy ādatta gopebhyovisṛjya bhuvi kānicit +tatas tu vāyakaḥ prītastayor veṣam akalpayatvicitra-varṇaiś caileyairākalpair anurūpataḥ +nānā-lakṣaṇa-veṣābhyāṁkṛṣṇa-rāmau virejatuḥsv-alaṅkṛtau bāla-gajauparvaṇīva sitetarau +tasya prasanno bhagavānprādāt sārūpyam ātmanaḥśriyaṁ ca paramāṁ lokebalaiśvarya-smṛtīndriyam +tataḥ sudāmno bhavanaṁmālā-kārasya jagmatuḥtau dṛṣṭvā sa samutthāyananāma śirasā bhuvi +tayor āsanam ānīyapādyaṁ cārghyārhaṇādibhiḥpūjāṁ sānugayoś cakresrak-tāmbūlānulepanaiḥ +prāha naḥ sārthakaṁ janmapāvitaṁ ca kulaṁ prabhopitṛ-devarṣayo mahyaṁtuṣṭā hy āgamanena vām +bhavantau kila viśvasyajagataḥ kāraṇaṁ paramavatīrṇāv ihāṁśenakṣemāya ca bhavāya ca +na hi vāṁ viṣamā dṛṣṭiḥsuhṛdor jagad-ātmanoḥsamayoḥ sarva-bhūteṣubhajantaṁ bhajator api +tāv ajñāpayataṁ bhṛtyaṁkim ahaṁ karavāṇi vāmpuṁso ’ty-anugraho hy eṣabhavadbhir yan niyujyate +ity abhipretya rājendrasudāmā prīta-mānasaḥśastaiḥ su-gandhaiḥ kusumairmālā viracitā dadau +tābhiḥ sv-alaṅkṛtau prītaukṛṣṇa-rāmau sahānugaupraṇatāya prapannāyadadatur vara-dau varān +so ’pi vavre ’calāṁ bhaktiṁtasminn evākhilātmanitad-bhakteṣu ca sauhārdaṁbhūteṣu ca dayāṁ parām +iti tasmai varaṁ dattvāśriyaṁ cānvaya-vardhinīmbalam āyur yaśaḥ kāntiṁnirjagāma sahāgrajaḥ +śrī-śuka uvācaatha vrajan rāja-pathena mādhavaḥstriyaṁ gṛhītāṅga-vilepa-bhājanāmvilokya kubjāṁ yuvatīṁ varānanāṁpapraccha yāntīṁ prahasan rasa-pradaḥ +kā tvaṁ varorv etad u hānulepanaṁkasyāṅgane vā kathayasva sādhu naḥdehy āvayor aṅga-vilepam uttamaṁśreyas tatas te na cirād bhaviṣyati +sairandhry uvācadāsy asmy ahaṁ sundara kaṁsa-sammatātrivakra-nāmā hy anulepa-karmaṇimad-bhāvitaṁ bhoja-pater ati-priyaṁvinā yuvāṁ ko ’nyatamas tad arhati +rūpa-peśala-mādhuryahasitālāpa-vīkṣitaiḥdharṣitātmā dadau sāndramubhayor anulepanam +tatas tāv aṅga-rāgeṇasva-varṇetara-śobhināsamprāpta-para-bhāgenaśuśubhāte ’nurañjitau +prasanno bhagavān kubjāṁtrivakrāṁ rucirānanāmṛjvīṁ kartuṁ manaś cakredarśayan darśane phalam +padbhyām ākramya prapadedry-aṅguly-uttāna-pāṇināpragṛhya cibuke ’dhyātmamudanīnamad acyutaḥ +sā tadarju-samānāṅgībṛhac-chroṇi-payodharāmukunda-sparśanāt sadyobabhūva pramadottamā +tato rūpa-guṇaudārya-sampannā prāha keśavamuttarīyāntam akṛṣyasmayantī jāta-hṛc-chayā +ehi vīra gṛhaṁ yāmona tvāṁ tyaktum ihotsahetvayonmathita-cittāyāḥprasīda puruṣarṣabha +evaṁ striyā yācyamānaḥkṛṣṇo rāmasya paśyataḥmukhaṁ vīkṣyānu gopānāṁprahasaṁs tām uvāca ha +eṣyāmi te gṛhaṁ su-bhrupuṁsām ādhi-vikarśanamsādhitārtho ’gṛhāṇāṁ naḥpānthānāṁ tvaṁ parāyaṇam +visṛjya mādhvyā vāṇyā tāmvrajan mārge vaṇik-pathaiḥnānopāyana-tāmbūla-srag-gandhaiḥ sāgrajo ’rcitaḥ +tad-darśana-smara-kṣobhādātmānaṁ nāvidan striyaḥvisrasta-vāsaḥ-kavaravalayā lekhya-mūrtayaḥ +tataḥ paurān pṛcchamānodhanuṣaḥ sthānam acyutaḥtasmin praviṣṭo dadṛśedhanur aindram ivādbhutam +puruṣair bahubhir guptamarcitaṁ paramarddhimatvāryamāṇo nṛbhiḥ kṛṣṇaḥprasahya dhanur ādade +kareṇa vāmena sa-līlam uddhṛtaṁsajyaṁ ca kṛtvā nimiṣeṇa paśyatāmnṛṇāṁ vikṛṣya prababhañja madhyatoyathekṣu-daṇḍaṁ mada-kary urukramaḥ +dhanuṣo bhajyamānasyaśabdaḥ khaṁ rodasī diśaḥpūrayām āsa yaṁ śrutvākaṁsas trāsam upāgamat +tad-rakṣiṇaḥ sānucaraṁkupitā ātatāyinaḥgṛhītu-kāmā āvavrurgṛhyatāṁ vadhyatām iti +atha tān durabhiprāyānvilokya bala-keśavaukruddhau dhanvana ādāyaśakale tāṁś ca jaghnatuḥ +balaṁ ca kaṁsa-prahitaṁhatvā śālā-mukhāt tataḥniṣkramya ceratur hṛṣṭaunirīkṣya pura-sampadaḥ +tayos tad adbhutaṁ vīryaṁniśāmya pura-vāsinaḥtejaḥ prāgalbhyaṁ rūpaṁ camenire vibudhottamau +tayor vicaratoḥ svairamādityo ’stam upeyivānkṛṣṇa-rāmau vṛtau gopaiḥpurāc chakaṭam īyatuḥ +gopyo mukunda-vigame virahāturā yāāśāsatāśiṣa ṛtā madhu-pury abhūvansampaśyatāṁ puruṣa-bhūṣaṇa-gātra-lakṣmīṁhitvetarān nu bhajataś cakame ’yanaṁ śrīḥ +avaniktāṅghri-yugalaubhuktvā kṣīropasecanamūṣatus tāṁ sukhaṁ rātriṁjñātvā kaṁsa-cikīrṣitam +kaṁsas tu dhanuṣo bhaṅgaṁrakṣiṇāṁ sva-balasya cavadhaṁ niśamya govinda-rāma-vikrīḍitaṁ param +adarśanaṁ sva-śirasaḥpratirūpe ca saty apiasaty api dvitīye cadvai-rūpyaṁ jyotiṣāṁ tathā +vyuṣṭāyāṁ niśi kauravyasūrye cādbhyaḥ samutthitekārayām āsa vai kaṁsomalla-krīḍā-mahotsavam +ānarcuḥ puruṣā raṅgaṁtūrya-bheryaś ca jaghniremañcāś cālaṅkṛtāḥ sragbhiḥpatākā-caila-toraṇaiḥ +teṣu paurā jānapadābrahma-kṣatra-purogamāḥyathopajoṣaṁ viviśūrājānaś ca kṛtāsanāḥ +kaṁsaḥ parivṛto ’mātyairāja-mañca upāviśatmaṇḍaleśvara-madhya-sthohṛdayena vidūyatā +vādyamānesu tūryeṣumalla-tālottareṣu camallāḥ sv-alaṅkṛtāḥ dṛptāḥsopādhyāyāḥ samāsata +cāṇūro muṣṭikaḥ kūtaḥśalas tośala eva cata āsedur upasthānaṁvalgu-vādya-praharṣitāḥ +nanda-gopādayo gopābhoja-rāja-samāhutāḥniveditopāyanās taekasmin mañca āviśan +śrī-śuka uvācaatha kṛṣṇaś ca rāmaś cakṛta-śaucau parantapamalla-dundubhi-nirghoṣaṁśrutvā draṣṭum upeyatuḥ +raṅga-dvāraṁ samāsādyatasmin nāgam avasthitamapaśyat kuvalayāpīḍaṁkṛṣṇo ’mbaṣṭha-pracoditam +baddhvā parikaraṁ śauriḥsamuhya kuṭilālakānuvāca hastipaṁ vācāmegha-nāda-gabhīrayā +ambaṣṭhāmbaṣṭha mārgaṁ naudehy apakrama mā ciramno cet sa-kuñjaraṁ tvādyanayāmi yama-sādanam +evaṁ nirbhartsito ’mbaṣṭhaḥkupitaḥ kopitaṁ gajamcodayām āsa kṛṣṇāyakālāntaka-yamopamam +karīndras tam abhidrutyakareṇa tarasāgrahītkarād vigalitaḥ so ’muṁnihatyāṅghriṣv alīyata +saṅkruddhas tam acakṣāṇoghrāṇa-dṛṣṭiḥ sa keśavamparāmṛśat puṣkareṇasa prasahya vinirgataḥ +pucche pragṛhyāti-balaṁdhanuṣaḥ pañca-viṁśatimvicakarṣa yathā nāgaṁsuparṇa iva līlayā +sa paryāvartamānenasavya-dakṣiṇato ’cyutaḥbabhrāma bhrāmyamāṇenago-vatseneva bālakaḥ +tato ’bhimakham abhyetyapāṇināhatya vāraṇamprādravan pātayām āsaspṛśyamānaḥ pade pade +sa dhāvan kṛīdayā bhūmaupatitvā sahasotthitaḥtam matvā patitaṁ kruddhodantābhyāṁ so ’hanat kṣitim +sva-vikrame pratihatekuñjarendro ’ty-amarṣitaḥcodyamāno mahāmātraiḥkṛṣṇam abhyadravad ruṣā +tam āpatantam āsādyabhagavān madhusūdanaḥnigṛhya pāṇinā hastaṁpātayām āsa bhū-tale +patitasya padākramyamṛgendra iva līlayādantam utpāṭya tenebhaṁhastipāṁś cāhanad dhariḥ +mṛtakaṁ dvipam utsṛjyadanta-pāṇiḥ samāviśataṁsa-nyasta-viṣāṇo ’sṛṅ-mada-bindubhir aṅkitaḥvirūḍha-sveda-kaṇikāvadanāmburuho babhau +vṛtau gopaiḥ katipayairbaladeva-janārdanauraṅgaṁ viviśatū rājangaja-danta-varāyudhau +mallānām aśanir nṛṇāṁ nara-varaḥ strīṇāṁ smaro mūrtimāngopānāṁ sva-jano ’satāṁ kṣiti-bhujāṁ śāstā sva-pitroḥ śiśuḥmṛtyur bhoja-pater virāḍ aviduṣāṁ tattvaṁ paraṁ yogināṁvṛṣṇīnāṁ para-devateti vidito raṅgaṁ gataḥ sāgrajaḥ +hataṁ kuvalayāpīḍaṁdṛṣṭvā tāv api durjayaukaṁso manasy api tadābhṛśam udvivije nṛpa +tau rejatū raṅga-gatau mahā-bhujauvicitra-veṣābharaṇa-srag-ambarauyathā naṭāv uttama-veṣa-dhāriṇaumanaḥ kṣipantau prabhayā nirīkṣatām +nirīkṣya tāv uttama-pūruṣau janāmañca-sthitā nāgara-rāṣṭrakā nṛpapraharṣa-vegotkalitekṣaṇānanāḥpapur na tṛptā nayanais tad-ānanam +pibanta iva cakṣurbhyāṁlihanta iva jihvayājighranta iva nāsābhyāṁśliṣyanta iva bāhubhiḥ +etau bhagavataḥ sākṣāddharer nārāyaṇasya hiavatīrṇāv ihāṁśenavasudevasya veśmani +eṣa vai kila devakyāṁjāto nītaś ca gokulamkālam etaṁ vasan gūḍhovavṛdhe nanda-veśmani +pūtanānena nītāntaṁcakravātaś ca dānavaḥarjunau guhyakaḥ keśīdhenuko ’nye ca tad-vidhāḥ +gāvaḥ sa-pālā etenadāvāgneḥ parimocitāḥkāliyo damitaḥ sarpaindraś ca vimadaḥ kṛtaḥ +gopyo ’sya nitya-mudita-hasita-prekṣaṇaṁ mukhampaśyantyo vividhāṁs tāpāṁstaranti smāśramaṁ mudā +vadanty anena vaṁśo ’yaṁyadoḥ su-bahu-viśrutaḥśriyaṁ yaśo mahatvaṁ calapsyate parirakṣitaḥ +ayaṁ cāsyāgrajaḥ śrīmānrāmaḥ kamala-locanaḥpralambo nihato yenavatsako ye bakādayaḥ +janeṣv evaṁ bruvāṇeṣutūryeṣu ninadatsu cakṛṣṇa-rāmau samābhāṣyacāṇūro vākyam abravīt +he nanda-sūno he rāmabhavantau vīra-sammatauniyuddha-kuśalau śrutvārājñāhūtau didṛkṣuṇā +priyaṁ rājñaḥ prakurvatyaḥśreyo vindanti vai prajāḥmanasā karmaṇā vācāviparītam ato ’nyathā +nityaṁ pramuditā gopāvatsa-pālā yathā-sphuṭamvaneṣu malla-yuddhenakrīḍantaś cārayanti gāḥ +tasmād rājñaḥ priyaṁ yūyaṁvayaṁ ca karavāma hebhūtāni naḥ prasīdantisarva-bhūta-mayo nṛpaḥ +tan niśamyābravīt kṛṣṇodeśa-kālocitaṁ vacaḥniyuddham ātmano ’bhīṣṭaṁmanyamāno ’bhinandya ca +prajā bhoja-pater asyavayaṁ cāpi vane-carāḥkaravāma priyaṁ nityaṁtan naḥ param anugrahaḥ +bālā vayaṁ tulya-balaiḥkrīḍiṣyāmo yathocitambhaven niyuddhaṁ mādharmaḥspṛśen malla-sabhā-sadaḥ +cāṇūra uvācana bālo na kiśoras tvaṁbalaś ca balināṁ varaḥlīlayebho hato yenasahasra-dvipa-sattva-bhṛt +tasmād bhavadbhyāṁ balibhiryoddhavyaṁ nānayo ’tra vaimayi vikrama vārṣṇeyabalena saha muṣṭikaḥ +śrī-śuka uvācaevaṁ carcita-saṅkalpobhagavān madhusūdanaḥāsasādātha caṇūraṁmuṣṭtikaṁ rohiṇī-sutaḥ +hastābhyāṁ hastayor baddhvāpadbhyām eva ca pādayoḥvicakarṣatur anyonyaṁprasahya vijigīṣayā +aratnī dve aratnibhyāṁjānubhyāṁ caiva jānunīśiraḥ śīrṣṇorasoras tāvanyonyam abhijaghnatuḥ +paribhrāmaṇa-vikṣepa-parirambhāvapātanaiḥutsarpaṇāpasarpaṇaiścānyonyaṁ pratyarundhatām +utthāpanair unnayanaiścālanaiḥ sthāpanair apiparasparaṁ jigīṣantāvapacakratur ātmanaḥ +tad balābalavad yuddhaṁsametāḥ sarva-yoṣitaḥūcuḥ parasparaṁ rājansānukampā varūthaśaḥ +mahān ayaṁ batādharmaeṣāṁ rāja-sabhā-sadāmye balābalavad yuddhaṁrājño ’nvicchanti paśyataḥ +kva vajra-sāra-sarvāṅgaumallau śailendra-sannibhaukva cāti-sukumārāṅgaukiśorau nāpta-yauvanau +dharma-vyatikramo hy asyasamājasya dhruvaṁ bhavetyatrādharmaḥ samuttiṣṭhenna stheyaṁ tatra karhicit +na sabhāṁ praviśet prājñaḥsabhya-doṣān anusmaranabruvan vibruvann ajñonaraḥ kilbiṣam aśnute +valgataḥ śatrum abhitaḥkṛṣṇasya vadanāmbujamvīkṣyatāṁ śrama-vāry-uptaṁpadma-kośam ivāmbubhiḥ +kiṁ na paśyata rāmasyamukham ātāmra-locanammuṣṭikaṁ prati sāmarṣaṁhāsa-saṁrambha-śobhitam +puṇyā bata vraja-bhuvo yad ayaṁ nṛ-liṅgagūḍhaḥ purāṇa-puruṣo vana-citra-mālyaḥgāḥ pālayan saha-balaḥ kvaṇayaṁś ca veṇuṁvikrīdayāñcati giritra-ramārcitāṅghriḥ +gopyas tapaḥ kim acaran yad amuṣya rūpaṁlāvaṇya-sāram asamordhvam ananya-siddhamdṛgbhiḥ pibanty anusavābhinavaṁ durāpamekānta-dhāma yaśasaḥ śriya aiśvarasya +yā dohane ’vahanane mathanopalepapreṅkheṅkhanārbha-ruditokṣaṇa-mārjanādaugāyanti cainam anurakta-dhiyo ’śru-kaṇṭhyodhanyā vraja-striya urukrama-citta-yānāḥ +prātar vrajād vrajata āviśataś ca sāyaṁgobhiḥ samaṁ kvaṇayato ’sya niśamya veṇumnirgamya tūrṇam abalāḥ pathi bhūri-puṇyāḥpaśyanti sa-smita-mukhaṁ sa-dayāvalokam +evaṁ prabhāṣamāṇāsustrīṣu yogeśvaro hariḥśatruṁ hantuṁ manaś cakrebhagavān bharatarṣabha +sa-bhayāḥ strī-giraḥ śrutvāputra-sneha-śucāturaupitarāv anvatapyetāṁputrayor abudhau balam +tais tair niyuddha-vidhibhirvividhair acyutetarauyuyudhāte yathānyonyaṁtathaiva bala-muṣṭikau +bhagavad-gātra-niṣpātairvajra-nīṣpeṣa-niṣṭhuraiḥcāṇūro bhajyamānāṅgomuhur glānim avāpa ha +sa śyena-vega utpatyamuṣṭī-kṛtya karāv ubhaubhagavantaṁ vāsudevaṁkruddho vakṣasy abādhata +nācalat tat-prahāreṇamālāhata iva dvipaḥbāhvor nigṛhya cāṇūraṁbahuśo bhrāmayan hariḥ +tathaiva muṣṭikaḥ pūrvaṁsva-muṣṭyābhihatena vaibalabhadreṇa balinātalenābhihato bhṛśam +tataḥ kūṭam anuprāptaṁrāmaḥ praharatāṁ varaḥavadhīl līlayā rājansāvajñaṁ vāma-muṣṭinā +tarhy eva hi śalaḥ kṛṣṇa-prapadāhata-śīrṣakaḥdvidhā vidīrṇas tośalakaubhāv api nipetatuḥ +cāṇūre muṣṭike kūṭeśale tośalake hateśeṣāḥ pradudruvur mallāḥsarve prāṇa-parīpsavaḥ +gopān vayasyān ākṛṣyataiḥ saṁsṛjya vijahratuḥvādyamāneṣu tūryeṣuvalgantau ruta-nūpurau +janāḥ prajahṛṣuḥ sarvekarmaṇā rāma-kṛṣṇayoḥṛte kaṁsaṁ vipra-mukhyāḥsādhavaḥ sādhu sādhv iti +hateṣu malla-varyeṣuvidruteṣu ca bhoja-rāṭnyavārayat sva-tūryāṇivākyaṁ cedam uvāca ha +niḥsārayata durvṛttauvasudevātmajau purātdhanaṁ harata gopānāṁnandaṁ badhnīta durmatim +vasudevas tu durmedhāhanyatām āśv asattamaḥugrasenaḥ pitā cāpisānugaḥ para-pakṣa-gaḥ +evaṁ vikatthamāne vaikaṁse prakupito ’vyayaḥlaghimnotpatya tarasāmañcam uttuṅgam āruhat +tam āviśantam ālokyamṛtyum ātmana āsanātmanasvī sahasotthāyajagṛhe so ’si-carmaṇī +taṁ khaḍga-pāṇiṁ vicarantam āśuśyenaṁ yathā dakṣiṇa-savyam ambaresamagrahīd durviṣahogra-tejāyathoragaṁ tārkṣya-sutaḥ prasahya +pragṛhya keśeṣu calat-kirītaṁnipātya raṅgopari tuṅga-mañcāttasyopariṣṭāt svayam abja-nābhaḥpapāta viśvāśraya ātma-tantraḥ +taṁ samparetaṁ vicakarṣa bhūmauharir yathebhaṁ jagato vipaśyataḥhā heti śabdaḥ su-mahāṁs tadābhūdudīritaḥ sarva-janair narendra +sa nityadodvigna-dhiyā tam īśvaraṁpibann adan vā vicaran svapan śvasandadarśa cakrāyudham agrato yatastad eva rūpaṁ duravāpam āpa +tasyānujā bhrātaro ’ṣṭaukaṅka-nyagrodhakādayaḥabhyadhāvann ati-kruddhābhrātur nirveśa-kāriṇaḥ +tathāti-rabhasāṁs tāṁs tusaṁyattān rohiṇī-sutaḥahan parigham udyamyapaśūn iva mṛgādhipaḥ +nedur dundubhayo vyomnibrahmeśādyā vibhūtayaḥpuṣpaiḥ kirantas taṁ prītāḥśaśaṁsur nanṛtuḥ striyaḥ +teṣāṁ striyo mahā-rājasuhṛn-maraṇa-duḥkhitāḥtatrābhīyur vinighnantyaḥśīrṣāṇy aśru-vilocanāḥ +śayānān vīra-śayāyāṁpatīn āliṅgya śocatīḥvilepuḥ su-svaraṁ nāryovisṛjantyo muhuḥ śucaḥ +hā nātha priya dharma-jñakaruṇānātha-vatsalatvayā hatena nihatāvayaṁ te sa-gṛha-prajāḥ +tvayā virahitā patyāpurīyaṁ puruṣarṣabhana śobhate vayam ivanivṛttotsava-maṅgalā +anāgasāṁ tvaṁ bhūtānāṁkṛtavān droham ulbaṇamtenemāṁ bho daśāṁ nītobhūta-dhruk ko labheta śam +sarveṣām iha bhūtānāmeṣa hi prabhavāpyayaḥgoptā ca tad-avadhyāyīna kvacit sukham edhate +śrī-śuka uvācarāja-yoṣita āśvāsyabhagavāḻ loka-bhāvanaḥyām āhur laukikīṁ saṁsthāṁhatānāṁ samakārayat +mātaraṁ pitaraṁ caivamocayitvātha bandhanātkṛṣṇa-rāmau vavandāteśirasā spṛśya pādayoḥ +devakī vasudevaś cavijñāya jagad-īśvaraukṛta-saṁvandanau putrausasvajāte na śaṅkitau +śrī-śuka uvācapitarāv upalabdhārthauviditvā puruṣottamaḥmā bhūd iti nijāṁ māyāṁtatāna jana-mohinīm +uvāca pitarāv etyasāgrajaḥ sātvatarṣabhaḥpraśrayāvanataḥ prīṇannamba tāteti sādaram +nāsmatto yuvayos tātanityotkaṇṭhitayor apibālya-paugaṇḍa-kaiśorāḥputrābhyām abhavan kvacit +na labdho daiva-hatayorvāso nau bhavad-antikeyāṁ bālāḥ pitṛ-geha-sthāvindante lālitā mudam +sarvārtha-sambhavo dehojanitaḥ poṣito yataḥna tayor yāti nirveśaṁpitror martyaḥ śatāyuṣā +yas tayor ātmajaḥ kalpaātmanā ca dhanena cavṛttiṁ na dadyāt taṁ pretyasva-māṁsaṁ khādayanti hi +mātaraṁ pitaraṁ vṛddhaṁbhāryāṁ sādhvīṁ sutam śiśumguruṁ vipraṁ prapannaṁ cakalpo ’bibhrac chvasan-mṛtaḥ +tan nāv akalpayoḥ kaṁsānnityam udvigna-cetasoḥmogham ete vyatikrāntādivasā vām anarcatoḥ +tat kṣantum arhathas tātamātar nau para-tantrayoḥakurvator vāṁ śuśrūṣāṁkliṣṭayor durhṛdā bhṛśam +śrī-śuka uvācaiti māyā-manuṣyasyaharer viśvātmano girāmohitāv aṅkam āropyapariṣvajyāpatur mudam +siñcantāv aśru-dhārābhiḥsneha-pāśena cāvṛtauna kiñcid ūcatū rājanbāṣpa-kaṇṭhau vimohitau +evam āśvāsya pitaraubhagavān devakī-sutaḥmātāmahaṁ tūgrasenaṁyadūnām akaron ṇṛpam +āha cāsmān mahā-rājaprajāś cājñaptum arhasiyayāti-śāpād yadubhirnāsitavyaṁ nṛpāsane +mayi bhṛtya upāsīnebhavato vibudhādayaḥbaliṁ haranty avanatāḥkim utānye narādhipāḥ +sarvān svān jñati-sambandhāndigbhyaḥ kaṁsa-bhayākulānyadu-vṛṣṇy-andhaka-madhudāśārha-kukurādikān +kṛṣṇa-saṅkarṣaṇa-bhujairguptā labdha-manorathāḥgṛheṣu remire siddhāḥkṛṣṇa-rāma-gata-jvarāḥ +tatra pravayaso ’py āsanyuvāno ’ti-balaujasaḥpibanto ’kṣair mukundasyamukhāmbuja-sudhāṁ muhuḥ +atha nandaṁ samasādyabhagavān devakī-sutaḥsaṅkarṣaṇaś ca rājendrapariṣvajyedam ūcatuḥ +pitar yuvābhyāṁ snigdhābhyāṁpoṣitau lālitau bhṛśampitror abhyadhikā prītirātmajeṣv ātmano ’pi hi +sa pitā sā ca jananīyau puṣṇītāṁ sva-putra-vatśiśūn bandhubhir utsṛṣṭānakalpaiḥ poṣa-rakṣaṇe +yāta yūyaṁ vrajaṁn tātavayaṁ ca sneha-duḥkhitānjñātīn vo draṣṭum eṣyāmovidhāya suhṛdāṁ sukham +evaṁ sāntvayya bhagavānnandaṁ sa-vrajam acyutaḥvāso-’laṅkāra-kupyādyairarhayām āsa sādaram +ity uktas tau pariṣvajyanandaḥ praṇaya-vihvalaḥpūrayann aśrubhir netresaha gopair vrajaṁ yayau +atha śūra-suto rājanputrayoḥ samakārayatpurodhasā brāhmaṇaiś cayathāvad dvija-saṁskṛtim +tebhyo ’dād dakṣiṇā gāvorukma-mālāḥ sv-alaṅkṛtāḥsv-alaṅkṛtebhyaḥ sampūjyasa-vatsāḥ kṣauma-mālinīḥ +yāḥ kṛṣṇa-rāma-janmarkṣemano-dattā mahā-matiḥtāś cādadād anusmṛtyakaṁsenādharmato hṛtāḥ +tataś ca labdha-saṁskāraudvijatvaṁ prāpya su-vrataugargād yadu-kulācāryādgāyatraṁ vratam āsthitau +prabhavau sarva-vidyānāṁsarva-jñau jagad-īśvaraunānya-siddhāmalaṁ jñānaṁgūhamānau narehitaiḥ +yathopasādya tau dāntaugurau vṛttim aninditāmgrāhayantāv upetau smabhaktyā devam ivādṛtau +tayor dvija-varas tuṣṭaḥśuddha-bhāvānuvṛttibhiḥprovāca vedān akhilānsāṅgopaniṣado guruḥ +sa-rahasyaṁ dhanur-vedaṁdharmān nyāya-pathāṁs tathātathā cānvīkṣikīṁ vidyāṁrāja-nītiṁ ca ṣaḍ-vidhām +sarvaṁ nara-vara-śreṣṭhausarva-vidyā-pravartakausakṛn nigada-mātreṇatau sañjagṛhatur nṛpa +dvijas tayos taṁ mahimānam adbhutaṁsaṁlokṣya rājann ati-mānusīṁ matimsammantrya patnyā sa mahārṇave mṛtaṁbālaṁ prabhāse varayāṁ babhūva ha +tethety athāruhya mahā-rathau rathaṁprabhāsam āsādya duranta-vikramauvelām upavrajya niṣīdatuḥ kṣanaṁsindhur viditvārhanam āharat tayoḥ +tam āha bhagavān āśuguru-putraḥ pradīyatāmyo ’sāv iha tvayā grastobālako mahatormiṇā +śrī-samudra uvācana cāhārṣam ahaṁ devadaityaḥ pañcajano mahānantar-jala-caraḥ kṛṣṇaśaṅkha-rūpa-dharo ’suraḥ +āste tenāhṛto nūnaṁtac chrutvā satvaraṁ prabhuḥjalam āviśya taṁ hatvānāpaśyad udare ’rbhakam +tad-aṅga-prabhavaṁ śaṅkhamādāya ratham āgamattataḥ saṁyamanīṁ nāmayamasya dayitāṁ purīm +śrī-bhagavān uvācaguru-putram ihānītaṁnija-karma-nibandhanamānayasva mahā-rājamac-chāsana-puraskṛtaḥ +tatheti tenopānītaṁguru-putraṁ yadūttamaudattvā sva-gurave bhūyovṛṇīṣveti tam ūcatuḥ +śrī-gurur uvācasamyak sampādito vatsabhavadbhyāṁ guru-niṣkrayaḥko nu yuṣmad-vidha-guroḥkāmānām avaśiṣyate +gacchataṁ sva-gṛhaṁ vīraukīrtir vām astu pāvanīchandāṁsy ayāta-yāmānibhavantv iha paratra ca +guruṇaivam anujñātaurathenānila-raṁhasāāyātau sva-puraṁ tātaparjanya-ninadena vai +samanandan prajāḥ sarvādṛṣṭvā rāma-janārdanauapaśyantyo bahv ahāninaṣṭa-labdha-dhanā iva +śrī-śuka uvācavṛṣṇīnāṁ pravaro mantrīkṛṣṇasya dayitaḥ sakhāśiṣyo bṛhaspateḥ sākṣāduddhavo buddhi-sattamaḥ +tam āha bhagavān preṣṭhaṁbhaktam ekāntinaṁ kvacitgṛhītvā pāṇinā pāṇiṁprapannārti-haro hariḥ +gacchoddhava vrajaṁ saumyapitror nau prītim āvahagopīnāṁ mad-viyogādhiṁmat-sandeśair vimocaya +tā man-manaskā mat-prāṇāmat-arthe tyakta-daihikāḥmām eva dayitaṁ preṣṭhamātmānaṁ manasā gatāḥye tyakta-loka-dharmāś camad-arthe tān bibharmy aham +mayi tāḥ preyasāṁ preṣṭhedūra-sthe gokula-striyaḥsmarantyo ’ṅga vimuhyantivirahautkaṇṭhya-vihvalāḥ +dhārayanty ati-kṛcchreṇaprāyaḥ prāṇān kathañcanapratyāgamana-sandeśairballavyo me mad-ātmikāḥ +śrī-śuka uvācaity ukta uddhavo rājansandeśaṁ bhartur ādṛtaḥādāya ratham āruhyaprayayau nanda-gokulam +prāpto nanda-vrajaṁ śrīmānnimlocati vibhāvasauchanna-yānaḥ praviśatāṁpaśūnāṁ khura-reṇubhiḥ +vāsitārthe ’bhiyudhyadbhirnāditaṁ śuśmibhir vṛṣaiḥdhāvantībhiś ca vāsrābhirudho-bhāraiḥ sva-vatsakān +tam āgataṁ samāgamyakṛṣṇasyānucaraṁ priyamnandaḥ prītaḥ pariṣvajyavāsudeva-dhiyārcayat +bhojitaṁ paramānnenasaṁviṣṭaṁ kaśipau sukhamgata-śramaṁ paryapṛcchatpāda-saṁvāhanādibhiḥ +kaccid aṅga mahā-bhāgasakhā naḥ śūra-nandanaḥāste kuśaly apatyādyairyukto muktaḥ suhṛd-vrataḥ +diṣṭyā kaṁso hataḥ pāpaḥsānugaḥ svena pāpmanāsādhūnāṁ dharma-śīlānāṁyadūnāṁ dveṣṭi yaḥ sadā +api smarati naḥ kṛṣṇomātaraṁ suhṛdaḥ sakhīngopān vrajaṁ cātma-nāthaṁgāvo vṛndāvanaṁ girim +apy āyāsyati govindaḥsva-janān sakṛd īkṣitumtarhi drakṣyāma tad-vaktraṁsu-nasaṁ su-smitekṣaṇam +dāvāgner vāta-varṣāc cavṛṣa-sarpāc ca rakṣitāḥduratyayebhyo mṛtyubhyaḥkṛṣṇena su-mahātmanā +smaratāṁ kṛṣṇa-vīryāṇilīlāpāṅga-nirīkṣitamhasitaṁ bhāṣitaṁ cāṅgasarvā naḥ śithilāḥ kriyāḥ +saric-chaila-vanoddeśānmukunda-pada-bhūṣitānākrīḍān īkṣyamāṇānāṁmano yāti tad-ātmatām +manye kṛṣṇaṁ ca rāmaṁ caprāptāv iha surottamausurāṇāṁ mahad-arthāyagargasya vacanaṁ yathā +kaṁsaṁ nāgāyuta-prāṇaṁmallau gaja-patiṁ yathāavadhiṣṭāṁ līlayaivapaśūn iva mṛgādhipaḥ +tāla-trayaṁ mahā-sāraṁdhanur yaṣṭim ivebha-rāṭbabhañjaikena hastenasaptāham adadhād girim +pralambo dhenuko ’riṣṭastṛṇāvarto bakādayaḥdaityāḥ surāsura-jitohatā yeneha līlayā +śrī-śuka uvācaiti saṁsmṛtya saṁsmṛtyanandaḥ kṛṣṇānurakta-dhīḥaty-utkaṇṭho ’bhavat tūṣṇīṁprema-prasara-vihvalaḥ +yaśodā varṇyamānāniputrasya caritāni caśṛṇvanty aśrūṇy avāsrākṣītsneha-snuta-payodharā +tayor itthaṁ bhagavatikṛṣṇe nanda-yaśodayoḥvīkṣyānurāgaṁ paramaṁnandam āhoddhavo mudā +śrī-uddhava uvācayuvāṁ ślāghyatamau nūnaṁdehinām iha māna-danārāyaṇe ’khila-gurauyat kṛtā matir īdṛśī +etau hi viśvasya ca bīja-yonīrāmo mukundaḥ puruṣaḥ pradhānamanvīya bhūteṣu vilakṣaṇasyajñānasya ceśāta imau purāṇau +yasmin janaḥ prāṇa-viyoga-kālekṣanaṁ samāveśya mano ’viśuddhamnirhṛtya karmāśayam āśu yātiparāṁ gatiṁ brahma-mayo ’rka-varṇaḥ +āgamiṣyaty adīrgheṇakālena vrajam acyutaḥpriyaṁ vidhāsyate pitrorbhagavān sātvatāṁ patiḥ +hatvā kaṁsaṁ raṅga-madhyepratīpaṁ sarva-sātvatāmyad āha vaḥ samāgatyakṛṣṇaḥ satyaṁ karoti tat +mā khidyataṁ mahā-bhāgaudrakṣyathaḥ kṛṣṇam antikeantar hṛdi sa bhūtānāmāste jyotir ivaidhasi +na hy asyāsti priyaḥ kaścinnāpriyo vāsty amāninaḥnottamo nādhamo vāpisa-mānasyāsamo ’pi vā +na mātā na pitā tasyana bhāryā na sutādayaḥnātmīyo na paraś cāpina deho janma eva ca +na cāsya karma vā lokesad-asan-miśra-yoniṣukrīḍārthaṁ so ’pi sādhūnāṁparitrāṇāya kalpate +sattvaṁ rajas tama itibhajate nirguṇo guṇānkrīḍann atīto ’pi guṇaiḥsṛjaty avan hanty ajaḥ +yathā bhramarikā-dṛṣṭyābhrāmyatīva mahīyatecitte kartari tatrātmākartevāhaṁ-dhiyā smṛtaḥ +yuvayor eva naivāyamātmajo bhagavān hariḥsarveṣām ātmajo hy ātmāpitā mātā sa īśvaraḥ +dṛṣṭaṁ śrutaṁ bhūta-bhavad-bhaviṣyatsthāsnuś cariṣṇur mahad alpakaṁ cavinācyutād vastu tarāṁ na vācyaṁsa eva sarvaṁ paramātma-bhūtaḥ +evaṁ niśā sā bruvator vyatītānandasya kṛṣṇānucarasya rājangopyaḥ samutthāya nirūpya dīpānvāstūn samabhyarcya daudhīny amanthun +tā dīpa-dīptair maṇibhir virejūrajjūr vikarṣad-bhuja-kaṅkaṇa-srajaḥcalan-nitamba-stana-hāra-kuṇḍala-tviṣat-kapolāruṇa-kuṅkumānanāḥ +udgāyatīnām aravinda-locanaṁvrajāṅganānāṁ divam aspṛśad dhvaniḥdadhnaś ca nirmanthana-śabda-miśritonirasyate yena diśām amaṅgalam +bhagavaty udite sūryenanda-dvāri vrajaukasaḥdṛṣṭvā rathaṁ śātakaumbhaṁkasyāyam iti cābruvan +akrūra āgataḥ kiṁ vāyaḥ kaṁsasyārtha-sādhakaḥyena nīto madhu-purīṁkṛṣṇaḥ kamala-locanaḥ +kiṁ sādhayiṣyaty asmābhirbhartuḥ prītasya niṣkṛtimtataḥ strīṇāṁ vadantīnāmuddhavo ’gāt kṛtāhnikaḥ +śrī-śuka uvācataṁ vīkṣya kṛṣānucaraṁ vraja-striyaḥpralamba-bāhuṁ nava-kañja-locanampītāmbaraṁ puṣkara-mālinaṁ lasan-mukhāravindaṁ parimṛṣṭa-kuṇḍalam +taṁ praśrayeṇāvanatāḥ su-sat-kṛtaṁsa-vrīḍa-hāsekṣaṇa-sūnṛtādibhiḥrahasy apṛcchann upaviṣṭam āsanevijñāya sandeśa-haraṁ ramā-pateḥ +jānīmas tvāṁ yadu-pateḥpārṣadaṁ samupāgatambhartreha preṣitaḥ pitrorbhavān priya-cikīrṣayā +anyathā go-vraje tasyasmaraṇīyaṁ na cakṣmahesnehānubandho bandhūnāṁmuner api su-dustyajaḥ +anyeṣv artha-kṛtā maitrīyāvad-artha-viḍambanampumbhiḥ strīṣu kṛtā yadvatsumanaḥsv iva ṣaṭpadaiḥ +niḥsvaṁ tyajanti gaṇikāakalpaṁ nṛpatiṁ prajāḥadhīta-vidyā ācāryamṛtvijo datta-dakṣiṇam +khagā vīta-phalaṁ vṛkṣaṁbhuktvā cātithayo gṛhamdagdhaṁ mṛgās tathāraṇyaṁjārā bhuktvā ratāṁ striyam +iti gopyo hi govindegata-vāk-kāya-mānasāḥkṛṣṇa-dūte samāyāteuddhave tyakta-laukikāḥ +kācin madhukaraṁ dṛṣṭvādhyāyantī kṛṣṇa-saṅgamampriya-prasthāpitaṁ dūtaṁkalpayitvedam abravīt +gopy uvācamadhupa kitava-bandho mā spṛśaṅghriṁ sapatnyāḥkuca-vilulita-mālā-kuṅkuma-śmaśrubhir naḥvahatu madhu-patis tan-māninīnāṁ prasādaṁyadu-sadasi viḍambyaṁ yasya dūtas tvam īdṛk +sakṛd adhara-sudhāṁ svāṁ mohinīṁ pāyayitvāsumanasa iva sadyas tatyaje ’smān bhavādṛkparicarati kathaṁ tat-pāda-padmaṁ nu padmāhy api bata hṛta-cetā hy uttamaḥ-śloka-jalpaiḥ +kim iha bahu ṣaḍ-aṅghre gāyasi tvaṁ yadūnāmadhipatim agṛhāṇām agrato naḥ purāṇamvijaya-sakha-sakhīnāṁ gīyatāṁ tat-prasaṅgaḥkṣapita-kuca-rujas te kalpayantīṣṭam iṣṭāḥ +divi bhuvi ca rasāyāṁ kāḥ striyas tad-durāpāḥkapaṭa-rucira-hāsa-bhrū-vijṛmbhasya yāḥ syuḥcaraṇa-raja upāste yasya bhūtir vayaṁ kāapi ca kṛpaṇa-pakṣe hy uttamaḥ-śloka-śabdaḥ +visṛja śirasi pādaṁ vedmy ahaṁ cātu-kārairanunaya-viduṣas te ’bhyetya dautyair mukundātsva-kṛta iha viṣṛṣṭāpatya-paty-anya-lokāvyasṛjad akṛta-cetāḥ kiṁ nu sandheyam asmin +mṛgayur iva kapīndraṁ vivyadhe lubdha-dharmāstriyam akṛta virūpāṁ strī-jitaḥ kāma-yānāmbalim api balim attvāveṣṭayad dhvāṅkṣa-vad yastad alam asita-sakhyair dustyajas tat-kathārthaḥ +yad-anucarita-līlā-karṇa-pīyūṣa-vipruṭ-sakṛd-adana-vidhūta-dvandva-dharmā vinaṣṭāḥsapadi gṛha-kuṭumbaṁ dīnam utsṛjya dīnābahava iha vihaṅgā bhikṣu-caryāṁ caranti +vayam ṛtam iva jihma-vyāhṛtaṁ śraddadhānāḥkulika-rutam ivājñāḥ kṛṣṇa-vadhvo hariṇyaḥdadṛśur asakṛd etat tan-nakha-sparśa-tīvrasmara-ruja upamantrin bhaṇyatām anya-vārtā +priya-sakha punar āgāḥ preyasā preṣitaḥ kiṁvaraya kim anurundhe mānanīyo ’si me ’ṅganayasi katham ihāsmān dustyaja-dvandva-pārśvaṁsatatam urasi saumya śrīr vadhūḥ sākam āste +api bata madhu-puryām ārya-putro ’dhunāstesmarati sa pitṛ-gehān saumya bandhūṁś ca gopānkvacid api sa kathā naḥ kiṅkarīṇāṁ gṛṇītebhujam aguru-sugandhaṁ mūrdhny adhāsyat kadā nu +śrī-śuka uvācaathoddhavo niśamyaivaṁkṛṣṇa-darśana-lālasāḥsāntvayan priya-sandeśairgopīr idam abhāṣata +śrī-uddhava uvācaaho yūyaṁ sma pūrṇārthābhavatyo loka-pūjitāḥvāsudeve bhagavatiyāsām ity arpitaṁ manaḥ +dāna-vrata-tapo-homajapa-svādhyāya-saṁyamaiḥśreyobhir vividhaiś cānyaiḥkṛṣṇe bhaktir hi sādhyate +bhagavaty uttamaḥ-ślokebhavatībhir anuttamābhaktiḥ pravartitā diṣṭyāmunīnām api durlabhā +diṣṭyā putrān patīn dehānsva-janān bhavanāni cahitvāvṛnīta yūyaṁ yatkṛṣṇākhyaṁ puruṣaṁ param +sarvātma-bhāvo ’dhikṛtobhavatīnām adhokṣajeviraheṇa mahā-bhāgāmahān me ’nugrahaḥ kṛtaḥ +śrūyatāṁ priya-sandeśobhavatīnāṁ sukhāvahaḥyam ādāyāgato bhadrāahaṁ bhartū rahas-karaḥ +śrī-bhagavān uvācabhavatīnāṁ viyogo mena hi sarvātmanā kvacityathā bhūtāni bhūteṣukhaṁ vāyv-agnir jalaṁ mahītathāhaṁ ca manaḥ-prāṇa-bhūtendriya-guṇāśrayaḥ +ātmany evātmanātmānaṁsṛje hanmy anupālayeātma-māyānubhāvenabhūtendriya-guṇātmanā +ātmā jñāna-mayaḥ śuddhovyatirikto ’guṇānvayaḥsuṣupti-svapna-jāgradbhirmāyā-vṛttibhir īyate +yenendriyārthān dhyāyetamṛṣā svapna-vad utthitaḥtan nirundhyād indriyāṇivinidraḥ pratyapadyata +etad-antaḥ samāmnāyoyogaḥ sāṅkhyaṁ manīṣiṇāmtyāgas tapo damaḥ satyaṁsamudrāntā ivāpagāḥ +yat tv ahaṁ bhavatīnāṁ vaidūre varte priyo dṛśāmmanasaḥ sannikarṣārthaṁmad-anudhyāna-kāmyayā +yathā dūra-care preṣṭhemana āviśya vartatestrīṇāṁ ca na tathā cetaḥsannikṛṣṭe ’kṣi-gocare +mayy āveśya manaḥ kṛtsnaṁvimuktāśeṣa-vṛtti yatanusmarantyo māṁ nityamacirān mām upaiṣyatha +yā mayā krīḍatā rātryāṁvane ’smin vraja āsthitāḥalabdha-rāsāḥ kalyāṇyomāpur mad-vīrya-cintayā +śrī-śuka uvācaevaṁ priyatamādiṣṭamākarṇya vraja-yoṣitaḥtā ūcur uddhavaṁ prītāstat-sandeśāgata-smṛtīḥ +gopya ūcuḥdiṣṭyāhito hataḥ kaṁsoyadūnāṁ sānugo ’gha-kṛtdiṣṭyāptair labdha-sarvārthaiḥkuśaly āste ’cyuto ’dhunā +kaccid gadāgrajaḥ saumyakaroti pura-yoṣitāmprītiṁ naḥ snigdha-savrīḍa-hāsodārekṣaṇārcitaḥ +kathaṁ rati-viśeṣa-jñaḥpriyaś ca pura-yoṣitāmnānubadhyeta tad-vākyairvibhramaiś cānubhājitaḥ +api smarati naḥ sādhogovindaḥ prastute kvacitgoṣṭhi-madhye pura-strīṇāmgrāmyāḥ svaira-kathāntare +tāḥ kiṁ niśāḥ smarati yāsu tadā priyābhirvṛndāvane kumuda-kunda-śaśāṅka-ramyereme kvaṇac-caraṇa-nūpura-rāsa-goṣṭhyāmasmābhir īḍita-manojña-kathaḥ kadācit +apy eṣyatīha dāśārhastaptāḥ sva-kṛtayā śucāsañjīvayan nu no gātrairyathendro vanam ambudaiḥ +kasmāt kṛṣṇa ihāyātiprāpta-rājyo hatāhitaḥnarendra-kanyā udvāhyaprītaḥ sarva-suhṛd-vṛtaḥ +kim asmābhir vanaukobhiranyābhir vā mahātmanaḥśrī-pater āpta-kāmasyakriyetārthaḥ kṛtātmanaḥ +paraṁ saukhyaṁ hi nairāśyaṁsvairiṇy apy āha piṅgalātaj jānatīnāṁ naḥ kṛṣṇetathāpy āśā duratyayā +ka utsaheta santyaktumuttamaḥśloka-saṁvidamanicchato ’pi yasya śrīraṅgān na cyavate kvacit +saric-chaila-vanoddeśāgāvo veṇu-ravā imesaṅkarṣaṇa-sahāyenakṛṣṇenācaritāḥ prabho +punaḥ punaḥ smārayantinanda-gopa-sutaṁ bataśrī-niketais tat-padakairvismartuṁ naiva śaknumaḥ +gatyā lalitayodāra-hāsa-līlāvalokanaiḥmādhvyā girā hṛta-dhiyaḥkathaṁ taṁ vismarāma he +he nātha he ramā-nāthavraja-nāthārti-nāśanamagnam uddhara govindagokulaṁ vṛjinārṇavāt +śrī-śuka uvācatatas tāḥ kṛṣṇa-sandeśairvyapeta-viraha-jvarāḥuddhavaṁ pūjayāṁ cakrurjñātvātmānam adhokṣajam +uvāsa katicin māsāngopīnāṁ vinudan śucaḥkṛṣṇa-līlā-kathāṁ gāyanramayām āsa gokulam +yāvanty ahāni nandasyavraje ’vātsīt sa uddhavaḥvrajaukasāṁ kṣaṇa-prāyāṇyāsan kṛṣṇasya vārtayā +sarid-vana-giri-droṇīrvīkṣan kusumitān drumānkṛṣṇaṁ saṁsmārayan remehari-dāso vrajaukasām +dṛṣṭvaivam-ādi gopīnāṁkṛṣṇāveśātma-viklavamuddhavaḥ parama-prītastā namasyann idaṁ jagau +etāḥ paraṁ tanu-bhṛto bhuvi gopa-vadhvogovinda eva nikhilātmani rūḍha-bhāvāḥvāñchanti yad bhava-bhiyo munayo vayaṁ cakiṁ brahma-janmabhir ananta-kathā-rasasya +kvemāḥ striyo vana-carīr vyabhicāra-duṣṭāḥkṛṣṇe kva caiṣa paramātmani rūḍha-bhāvaḥnanv īśvaro ’nubhajato ’viduṣo ’pi sākṣācchreyas tanoty agada-rāja ivopayuktaḥ +nāyaṁ śriyo ’ṅga u nitānta-rateḥ prasādaḥsvar-yoṣitāṁ nalina-gandha-rucāṁ kuto ’nyāḥrāsotsave ’sya bhuja-daṇḍa-gṛhīta-kaṇṭha-labdhāśiṣāṁ ya udagād vraja-vallabhīnām +āsām aho caraṇa-reṇu-juṣām ahaṁ syāṁvṛndāvane kim api gulma-latauṣadhīnāmyā dustyajaṁ sva-janam ārya-pathaṁ ca hitvābhejur mukunda-padavīṁ śrutibhir vimṛgyām +yā vai śriyārcitam ajādibhir āpta-kāmairyogeśvarair api yad ātmani rāsa-goṣṭhyāmkṛṣṇasya tad bhagavataḥ caraṇāravindaṁnyastaṁ staneṣu vijahuḥ parirabhya tāpam +vande nanda-vraja-strīṇāṁpāda-reṇum abhīkṣṇaśaḥyāsāṁ hari-kathodgītaṁpunāti bhuvana-trayam +śrī-śuka uvācaatha gopīr anujñāpyayaśodāṁ nandam eva cagopān āmantrya dāśārhoyāsyann āruruhe ratham +taṁ nirgataṁ samāsādyanānopāyana-pāṇayaḥnandādayo ’nurāgeṇaprāvocann aśru-locanāḥ +manaso vṛttayo naḥ syuḥkṛṣṇa pādāmbujāśrayāḥvāco ’bhidhāyinīr nāmnāṁkāyas tat-prahvaṇādiṣu +karmabhir bhrāmyamāṇānāṁyatra kvāpīśvarecchayāmaṅgalācaritair dānairatir naḥ kṛṣṇa īśvare +evaṁ sabhājito gopaiḥkṛṣṇa-bhaktyā narādhipauddhavaḥ punar āgacchanmathurāṁ kṛṣṇa-pālitām +kṛṣṇāya praṇipatyāhabhakty-udrekaṁ vrajaukasāmvasudevāya rāmāyarājñe copāyanāny adāt +śrī-śuka uvācaatha vijñāya bhagavānsarvātmā sarva-darśanaḥsairandhryāḥ kāma-taptāyāḥpriyam icchan gṛhaṁ yayau +mahārhopaskarair āḍhyaṁkāmopāyopabṛṁhitammuktā-dāma-patākābhirvitāna-śayanāsanaiḥdhūpaiḥ surabhibhir dīpaiḥsrag-gandhair api maṇḍitam +gṛhaṁ tam āyāntam avekṣya sāsanātsadyaḥ samutthāya hi jāta-sambhramāyathopasaṅgamya sakhībhir acyutaṁsabhājayām āsa sad-āsanādibhiḥ +tathoddhavaḥ sādhutayābhipūjitonyaṣīdad urvyām abhimṛśya cāsanamkṛṣṇo ’pi tūrṇaṁ śayanaṁ mahā-dhanaṁviveśa lokācaritāny anuvrataḥ +sā majjanālepa-dukūla-bhūṣaṇasrag-gandha-tāmbūla-sudhāsavādibhiḥprasādhitātmopasasāra mādhavaṁsa-vrīḍa-līlotsmita-vibhramekṣitaiḥ +āhūya kāntāṁ nava-saṅgama-hriyāviśaṅkitāṁ kaṅkaṇa-bhūṣite karepragṛhya śayyām adhiveśya rāmayāreme ’nulepārpaṇa-puṇya-leśayā +sānaṅga-tapta-kucayor urasas tathākṣṇorjighranty ananta-caraṇena rujo mṛjantīdorbhyāṁ stanāntara-gataṁ parirabhya kāntamānanda-mūrtim ajahād ati-dīrgha-tāpam +saivaṁ kaivalya-nāthaṁ taṁprāpya duṣprāpyam īśvaramaṅga-rāgārpaṇenāhodurbhagedam ayācata +sahoṣyatām iha preṣṭhadināni katicin mayāramasva notsahe tyaktuṁsaṅgaṁ te ’mburuhekṣaṇa +tasyai kāma-varaṁ dattvāmānayitvā ca māna-daḥsahoddhavena sarveśaḥsva-dhāmāgamad ṛddhimat +durārdhyaṁ samārādhyaviṣṇuṁ sarveśvareśvaramyo vṛṇīte mano-grāhyamasattvāt kumanīṣy asau +akrūra-bhavanaṁ kṛṣṇaḥsaha-rāmoddhavaḥ prabhuḥkiñcic cikīrṣayan prāgādakrūra-priya-kāmyayā +sa tān nara-vara-śreṣṭhānārād vīkṣya sva-bāndhavānpratyutthāya pramuditaḥpariṣvajyābhinandya ca +pādāvanejanīr āpodhārayan śirasā nṛpaarhaṇenāmbarair divyairgandha-srag-bhūṣaṇottamaiḥ +diṣṭyā pāpo hataḥ kaṁsaḥsānugo vām idaṁ kulambhavadbhyām uddhṛtaṁ kṛcchrāddurantāc ca samedhitam +yuvāṁ pradhāna-puruṣaujagad-dhetū jagan-mayaubhavadbhyāṁ na vinā kiñcitparam asti na cāparam +ātma-sṛṣṭam idaṁ viśvamanvāviśya sva-śaktibhiḥīyate bahudhā brahmanśruta-pratyakṣa-gocaram +yathā hi bhūteṣu carācareṣumahy-ādayo yoniṣu bhānti nānāevaṁ bhavān kevala ātma-yoniṣvātmātma-tantro bahudhā vibhāti +sṛjasy atho lumpasi pāsi viśvaṁrajas-tamaḥ-sattva-guṇaiḥ sva-śaktibhiḥna badhyase tad-guṇa-karmabhir vājñānātmanas te kva ca bandha-hetuḥ +dehādy-upādher anirūpitatvādbhavo na sākṣān na bhidātmanaḥ syātato na bandhas tava naiva mokṣaḥsyātām nikāmas tvayi no ’vivekaḥ +tvayodito ’yaṁ jagato hitāyayadā yadā veda-pathaḥ purāṇaḥbādhyeta pāṣaṇḍa-pathair asadbhistadā bhavān sattva-guṇaṁ bibharti +sa tvam prabho ’dya vasudeva-gṛhe ’vatīrṇaḥsvāṁśena bhāram apanetum ihāsi bhūmeḥakṣauhiṇī-��ata-vadhena suretarāṁśa-rājñām amuṣya ca kulasya yaśo vitanvan +adyeśa no vasatayaḥ khalu bhūri-bhāgāyaḥ sarva-deva-pitṛ-bhūta-nṛ-deva-mūrtiḥyat-pāda-śauca-salilaṁ tri-jagat punātisa tvaṁ jagad-gurur adhokṣaja yāḥ praviṣṭaḥ +kaḥ paṇḍitas tvad aparaṁ śaraṇaṁ samīyādbhakta-priyād ṛta-giraḥ suhṛdaḥ kṛta-jñātsarvān dadāti suhṛdo bhajato ’bhikāmānātmānam apy upacayāpacayau na yasya +diṣṭyā janārdana bhavān iha naḥ pratītoyogeśvarair api durāpa-gatiḥ sureśaiḥchindhy āśu naḥ suta-kalatra-dhanāpta-geha-dehādi-moha-raśanāṁ bhavadīya-māyām +ity arcitaḥ saṁstutaś cabhaktena bhagavān hariḥakrūraṁ sa-smitaṁ prāhagīrbhiḥ sammohayann iva +śrī-bhagavān uvācatvaṁ no guruḥ pitṛvyaś caślāghyo bandhuś ca nityadāvayaṁ tu rakṣyāḥ poṣyāś caanukampyāḥ prajā hi vaḥ +bhavad-vidhā mahā-bhāgāniṣevyā arha-sattamāḥśreyas-kāmair nṛbhir nityaṁdevāḥ svārthā na sādhavaḥ +na hy am-mayāni tīrthānina devā mṛc-chilā-mayāḥte punanty uru-kālenadarśanād eva sādhavaḥ +sa bhavān suhṛdāṁ vai naḥśreyān śreyaś-cikīrṣayājijñāsārthaṁ pāṇḍavānāṁgacchasva tvaṁ gajāhvayam +pitary uparate bālāḥsaha mātrā su-duḥkhitāḥānītāḥ sva-puraṁ rājñāvasanta iti śuśruma +teṣu rājāmbikā-putrobhrātṛ-putreṣu dīna-dhīḥsamo na vartate nūnaṁduṣputra-vaśa-go ’ndha-dṛk +gaccha jānīhi tad-vṛttamadhunā sādhv asādhu vāvijñāya tad vidhāsyāmoyathā śaṁ suhṛdāṁ bhavet +ity akrūraṁ samādiśyabhagavān harir īśvaraḥsaṅkarṣaṇoddhavābhyāṁ vaitataḥ sva-bhavanaṁ yayau +śrī-śuka uvācasa gatvā hāstinapuraṁpauravendra-yaśo-’ṅkitamdadarśa tatrāmbikeyaṁsa-bhīṣmaṁ viduraṁ pṛthām +yathāvad upasaṅgamyabandhubhir gāndinī-sutaḥsampṛṣṭas taiḥ suhṛd-vārtāṁsvayaṁ cāpṛcchad avyayam +uvāsa katicin māsānrājño vṛtta-vivitsayāduṣprajasyālpa-sārasyakhala-cchandānuvartinaḥ +teja ojo balaṁ vīryaṁpraśrayādīṁś ca sad-guṇānprajānurāgaṁ pārtheṣuna sahadbhiś cikīṛṣitam +pṛthā tu bhrātaraṁ prāptamakrūram upasṛtya tamuvāca janma-nilayaṁsmaranty aśru-kalekṣaṇā +api smaranti naḥ saumyapitarau bhrātaraś ca mebhaginyau bhrātṛ-putrāś cajāmayaḥ sakhya eva ca +bhrātreyo bhagavān kṛṣṇaḥśaraṇyo bhakta-vatsalaḥpaitṛ-ṣvasreyān smaratirāmaś cāmburuhekṣaṇaḥ +sapatna-madhye śocantīṁvṛkānāṁ hariṇīm ivasāntvayiṣyati māṁ vākyaiḥpitṛ-hīnāṁś ca bālakān +kṛṣṇa kṛṣṇa mahā-yoginviśvātman viśva-bhāvanaprapannāṁ pāhi govindaśiśubhiś cāvasīdatīm +nānyat tava padāmbhojātpaśyāmi śaraṇaṁ nṛṇāmbibhyatāṁ mṛtyu-saṁsārādīsvarasyāpavargikāt +namaḥ kṛṣṇāya śuddhāyabrahmaṇe paramātmaneyogeśvarāya yogāyatvām ahaṁ śaraṇaṁ gatā +śrī-śuka uvācaity anusmṛtya sva-janaṁkṛṣṇaṁ ca jagad-īśvaramprārudad duḥkhitā rājanbhavatāṁ prapitāmahī +sama-duḥkha-sukho ’krūroviduraś ca mahā-yaśāḥsāntvayām āsatuḥ kuntīṁtat-putrotpatti-hetubhiḥ +yāsyan rājānam abhyetyaviṣamaṁ putra-lālasamavadat suhṛdāṁ madhyebandhubhiḥ sauhṛdoditam +akrūra uvācabho bho vaicitravīrya tvaṁkurūṇāṁ kīrti-vardhanabhrātary uparate pāṇḍāvadhunāsanam āsthitaḥ +dharmeṇa pālayann urvīṁprajāḥ śīlena rañjayanvartamānaḥ samaḥ sveṣuśreyaḥ kīrtim avāpsyasi +anyathā tv ācaraḻ lokegarhito yāsyase tamaḥtasmāt samatve vartasvapāṇḍaveṣv ātmajeṣu ca +neha cātyanta-saṁvāsaḥkasyacit kenacit saharājan svenāpi dehenakim u jāyātmajādibhiḥ +ekaḥ prasūyate jantureka eva pralīyateeko ’nubhuṅkte sukṛtameka eva ca duṣkṛtam +adharmopacitaṁ vittaṁharanty anye ’lpa-medhasaḥsambhojanīyāpadeśairjalānīva jalaukasaḥ +puṣṇāti yān adharmeṇasva-buddhyā tam apaṇḍitamte ’kṛtārthaṁ prahiṇvantiprāṇā rāyaḥ sutādayaḥ +svayaṁ kilbiṣam ādāyatais tyakto nārtha-kovidaḥasiddhārtho viśaty andhaṁsva-dharma-vimukhas tamaḥ +tasmāl lokam imaṁ rājansvapna-māyā-manorathamvīkṣyāyamyātmanātmānaṁsamaḥ śānto bhava prabho +dhṛtarāṣṭra uvācayathā vadati kalyāṇīṁvācaṁ dāna-pate bhavāntathānayā na tṛpyāmimartyaḥ prāpya yathāmṛtam +tathāpi sūnṛtā saumyahṛdi na sthīyate caleputrānurāga-viṣamevidyut saudāmanī yathā +īśvarasya vidhiṁ ko nuvidhunoty anyathā pumānbhūmer bhārāvatārāyayo ’vatīrṇo yadoḥ kule +yo durvimarśa-pathayā nija-māyayedaṁsṛṣṭvā guṇān vibhajate tad-anupraviṣṭaḥtasmai namo duravabodha-vihāra-tantra-saṁsāra-cakra-gataye parameśvarāya +śrī-śuka uvācaity abhipretya nṛpaterabhiprāyaṁ sa yādavaḥsuhṛdbhiḥ samanujñātaḥpunar yadu-purīm agāt +śaśaṁsa rāma-kṛṣṇābhyāṁdhṛtarāṣṭra-viceṣṭitampāṇdavān prati kauravyayad-arthaṁ preṣitaḥ svayam +śrī-śuka uvācanandas tv ātmaja utpannejātāhlādo mahā-manāḥāhūya viprān veda-jñānsnātaḥ śucir alaṅkṛtaḥ +dhenūnāṁ niyute prādādviprebhyaḥ samalaṅkṛtetilādrīn sapta ratnaugha-śātakaumbhāmbarāvṛtān +kālena snāna-śaucābhyāṁsaṁskārais tapasejyayāśudhyanti dānaiḥ santuṣṭyādravyāṇy ātmātma-vidyayā +saumaṅgalya-giro viprāḥsūta-māgadha-vandinaḥgāyakāś ca jagur nedurbheryo dundubhayo muhuḥ +vrajaḥ sammṛṣṭa-saṁsikta-dvārājira-gṛhāntaraḥcitra-dhvaja-patākā-srak-caila-pallava-toraṇaiḥ +gāvo vṛṣā vatsatarāharidrā-taila-rūṣitāḥvicitra-dhātu-barhasrag-vastra-kāñcana-mālinaḥ +mahārha-vastrābharaṇa-kañcukoṣṇīṣa-bhūṣitāḥgopāḥ samāyayū rājannānopāyana-pāṇayaḥ +gopyaś cākarṇya muditāyaśodāyāḥ sutodbhavamātmānaṁ bhūṣayāṁ cakrurvastrākalpāñjanādibhiḥ +nava-kuṅkuma-kiñjalka-mukha-paṅkaja-bhūtayaḥbalibhis tvaritaṁ jagmuḥpṛthu-śroṇyaś calat-kucāḥ +gopyaḥ sumṛṣṭa-maṇi-kuṇḍala-niṣka-kaṇṭhyaścitrāmbarāḥ pathi śikhā-cyuta-mālya-varṣāḥnandālayaṁ sa-valayā vrajatīr virejurvyālola-kuṇḍala-payodhara-hāra-śobhāḥ +tā āśiṣaḥ prayuñjānāściraṁ pāhīti bālakeharidrā-cūrṇa-tailādbhiḥsiñcantyo ’janam ujjaguḥ +avādyanta vicitrāṇivāditrāṇi mahotsavekṛṣṇe viśveśvare ’nantenandasya vrajam āgate +gopāḥ parasparaṁ hṛṣṭādadhi-kṣīra-ghṛtāmbubhiḥāsiñcanto vilimpantonavanītaiś ca cikṣipuḥ +nando mahā-manās tebhyovāso ’laṅkāra-go-dhanamsūta-māgadha-vandibhyoye ’nye vidyopajīvinaḥ +rohiṇī ca mahā-bhāgānanda-gopābhinanditāvyacarad divya-vāsa-srak-kaṇṭhābharaṇa-bhūṣitā +tata ārabhya nandasyavrajaḥ sarva-samṛddhimānharer nivāsātma-guṇairamākrīḍam abhūn nṛpa +gopān gokula-rakṣāyāṁnirūpya mathurāṁ gataḥnandaḥ kaṁsasya vārṣikyaṁkaraṁ dātuṁ kurūdvaha +vasudeva upaśrutyabhrātaraṁ nandam āgatamjñātvā datta-karaṁ rājñeyayau tad-avamocanam +taṁ dṛṣṭvā sahasotthāyadehaḥ prāṇam ivāgatamprītaḥ priyatamaṁ dorbhyāṁsasvaje prema-vihvalaḥ +pūjitaḥ sukham āsīnaḥpṛṣṭvānāmayam ādṛtaḥprasakta-dhīḥ svātmajayoridam āha viśāmpate +diṣṭyā bhrātaḥ pravayasaidānīm aprajasya teprajāśāyā nivṛttasyaprajā yat samapadyata +diṣṭyā saṁsāra-cakre ’sminvartamānaḥ punar-bhavaḥupalabdho bhavān adyadurlabhaṁ priya-darśanam +naikatra priya-saṁvāsaḥsuhṛdāṁ citra-karmaṇāmoghena vyūhyamānānāṁplavānāṁ srotaso yathā +kaccit paśavyaṁ nirujaṁbhūry-ambu-tṛṇa-vīrudhambṛhad vanaṁ tad adhunāyatrāsse tvaṁ suhṛd-vṛtaḥ +bhrātar mama sutaḥ kaccinmātrā saha bhavad-vrajetātaṁ bhavantaṁ manvānobhavadbhyām upalālitaḥ +puṁsas tri-vargo vihitaḥsuhṛdo hy anubhāvitaḥna teṣu kliśyamāneṣutri-vargo ’rthāya kalpate +śrī-nanda uvācaaho te devakī-putrāḥkaṁsena bahavo hatāḥekāvaśiṣṭāvarajākanyā sāpi divaṁ gatā +nūnaṁ hy adṛṣṭa-niṣṭho ’yamadṛṣṭa-paramo janaḥadṛṣṭam ātmanas tattvaṁyo veda na sa muhyati +śrī-vasudeva uvācakaro vai vārṣiko dattorājñe dṛṣṭā vayaṁ ca vaḥneha stheyaṁ bahu-tithaṁsanty utpātāś ca gokule +śrī-śuka uvācaiti nandādayo gopāḥproktās te śauriṇā yayuḥanobhir anaḍud-yuktaistam anujñāpya gokulam +śrī-śuka uvācaastiḥ prāptiś ca kaṁsasyamahiṣyau bharatarṣabhamṛte bhartari duḥkhārteīyatuḥ sma pitur gṛhān +pitre magadha-rājāyajarāsandhāya duḥkhitevedayāṁ cakratuḥ sarvamātma-vaidhavya-kāraṇam +sa tad apriyam ākarṇyaśokāmarṣa-yuto nṛpaayādavīṁ mahīṁ kartuṁcakre paramam udyamam +akṣauhiṇībhir viṁśatyātisṛbhiś cāpi saṁvṛtaḥyadu-rājadhānīṁ mathurāṁnyarudhat sarvato diśam +nirīkṣya tad-balaṁ kṛṣṇaudvelam iva sāgaramsva-puraṁ tena saṁruddhaṁsva-janaṁ ca bhayākulam +haniṣyāmi balaṁ hy etadbhuvi bhāraṁ samāhitammāgadhena samānītaṁvaśyānāṁ sarva-bhūbhujām +etad-artho ’vatāro ’yaṁbhū-bhāra-haraṇāya mesaṁrakṣaṇāya sādhūnāṁkṛto ’nyeṣāṁ vadhāya ca +anyo ’pi dharma-rakṣāyaidehaḥ saṁbhriyate mayāvirāmāyāpy adharmasyakāle prabhavataḥ kvacit +evaṁ dhyāyati govindaākāśāt sūrya-varcasaurathāv upasthitau sadyaḥsa-sūtau sa-paricchadau +āyudhāni ca divyānipurāṇāni yadṛcchayādṛṣṭvā tāni hṛṣīkeśaḥsaṅkarṣaṇam athābravīt +paśyārya vyasanaṁ prāptaṁyadūnāṁ tvāvatāṁ prabhoeṣa te ratha āyātodayitāny āyudhāni ca +evaṁ sammantrya dāśārhaudaṁśitau rathinau purātnirjagmatuḥ svāyudhāḍhyaubalenālpīyasā vṛtau +śaṅkhaṁ dadhmau vinirgatyaharir dāruka-sārathiḥtato ’bhūt para-sainyānāṁhṛdi vitrāsa-vepathuḥ +tāv āha māgadho vīkṣyahe kṛṣṇa puruṣādhamana tvayā yoddhum icchāmibālenaikena lajjayāguptena hi tvayā mandana yotsye yāhi bandhu-han +tava rāma yadi śraddhāyudhyasva dhairyam udvahahitvā vā mac-charaiś chinnaṁdehaṁ svar yāhi māṁ jahi +śrī-bhagavān uvācana vai śūrā vikatthantedarśayanty eva pauruṣamna gṛhṇīmo vaco rājannāturasya mumūrṣataḥ +śrī-śuka uvācajarā-sutas tāv abhisṛtya mādhavaumahā-balaughena balīyasāvṛnotsa-sainya-yāna-dhvaja-vāji-sārathīsūryānalau vāyur ivābhra-reṇubhiḥ +suparṇa-tāla-dhvaja-cihitnau rathāvalakṣayantyo hari-rāmayor mṛdhestriyaḥ purāṭṭālaka-harmya-gopuraṁsamāśritāḥ sammumuhuḥ śucārditaḥ +hariḥ parānīka-payomucāṁ muhuḥśilīmukhāty-ulbaṇa-varṣa-pīḍitamsva-sainyam ālokya surāsurārcitaṁvyasphūrjayac chārṅga-śarāsanottamam +gṛhṇan niśaṅgād atha sandadhac charānvikṛṣya muñcan śita-bāṇa-pūgānnighnan rathān kuñjara-vāji-pattīnnirantaraṁ yadvad alāta-cakram +nirbhinna-kumbhāḥ kariṇo nipeturanekaśo ’śvāḥ śara-vṛkṇa-kandharāḥrathā hatāśva-dhvaja-sūta-nāyakāḥpadāyataś chinna-bhujoru-kandharāḥ +sañchidyamāna-dvipadebha-vājināmaṅga-prasūtāḥ śataśo ’sṛg-āpagāḥbhujāhayaḥ pūruṣa-śīrṣa-kacchapāhata-dvipa-dvīpa-haya grahākulāḥ +sthity-udbhavāntaṁ bhuvana-trayasya yaḥsamīhite ’nanta-guṇaḥ sva-līlayāna tasya citraṁ para-pakṣa-nigrahastathāpi martyānuvidhasya varṇyate +jagrāha virathaṁ rāmojarāsandhaṁ mahā-balamhatānīkāvaśiṣṭāsuṁsiṁhaḥ siṁham ivaujasā +badhyamānaṁ hatārātiṁpāśair vāruṇa-mānuṣaiḥvārayām āsa govindastena kārya-cikīrṣayā +sā mukto loka-nāthābhyāṁvrīḍito vīra-sammataḥtapase kṛta-saṅkalpovāritaḥ pathi rājabhiḥ +hateṣu sarvānīkeṣunṛpo bārhadrathas tadāupekṣito bhagavatāmagadhān durmanā yayau +mukundo ’py akṣata-balonistīrṇāri-balārṇavaḥvikīryamāṇaḥ kusumaistrīdaśair anumoditaḥ +śaṅkha-dundubhayo nedurbherī-tūryāṇy anekaśaḥvīṇā-veṇu-mṛdaṅgānipuraṁ praviśati prabhau +nicīyamāno nārībhirmālya-dadhy-akṣatāṅkuraiḥnirīkṣyamāṇaḥ sa-snehaṁprīty-utkalita-locanaiḥ +āyodhana-gataṁ vittamanantaṁ vīra-bhūṣaṇamyadu-rājāya tat sarvamāhṛtaṁ prādiśat prabhuḥ +evaṁ saptadaśa-kṛtvastāvaty akṣauhiṇī-balaḥyuyudhe māgadho rājāyadubhiḥ kṛṣṇa-pālitaiḥ +akṣiṇvaṁs tad-balaṁ sarvaṁvṛṣṇayaḥ kṛṣṇa-tejasāhateṣu sveṣv anīkeṣutyakto ’gād aribhir nṛpaḥ +aṣṭādaśama saṅgrāmaāgāmini tad-antarānārada-preṣito vīroyavanaḥ pratyadṛśyata +rurodha mathurām etyatisṛbhir mleccha-koṭibhiḥnṛ-loke cāpratidvandvovṛṣṇīn śrutvātma-sammitān +taṁ dṛṣṭvācintayat kṛṣṇaḥsaṅkarṣaṇa sahāyavānaho yadūnāṁ vṛjinaṁprāptaṁ hy ubhayato mahat +yavano ’yaṁ nirundhe ’smānadya tāvan mahā-balaḥmāgadho ’py adya vā śvo vāparaśvo vāgamiṣyati +āvayoḥ yudhyator asyayady āgantā jarā-sutaḥbandhūn haniṣyaty atha vāneṣyate sva-puraṁ balī +tasmād adya vidhāsyāmodurgaṁ dvipada-durgamamtatra jñātīn samādhāyayavanaṁ ghātayāmahe +iti sammantrya bhagavāndurgaṁ dvādaśa-yojanamantaḥ-samudre nagaraṁkṛtsnādbhutam acīkarat +dṛśyate yatra hi tvāṣṭraṁvijñānaṁ śilpa-naipuṇamrathyā-catvara-vīthībhiryathā-vāstu vinirmitam +sudharmāṁ pārijātaṁ camahendraḥ prāhiṇod dhareḥyatra cāvasthito martyomartya-dharmair na yujyate +śyāmaika-varṇān varuṇohayān śuklān mano-javānaṣṭau nidhi-patiḥ kośānloka-pālo nijodayān +yad yad bhagavatā dattamādhipatyaṁ sva-siddhayesarvaṁ pratyarpayām āsurharau bhūmi-gate nṛpa +tatra yoga-prabhāvenanītvā sarva-janaṁ hariḥprajā-pālena rāmeṇakṛṣṇaḥ samanumantritaḥnirjagāma pura-dvārātpadma-mālī nirāyudhaḥ +śrī-śuka uvācataṁ vilokya viniṣkrāntamujjihānam ivoḍupamdarśanīyatamaṁ śyāmaṁpīta-kauśeya-vāsasam +hasta-prāptam ivātmānaṁharīṇā sa pade padenīto darśayatā dūraṁyavaneśo ’dri-kandaram +palāyanaṁ yadu-kulejātasya tava nocitamiti kṣipann anugatonainaṁ prāpāhatāśubhaḥ +evaṁ kṣipto ’pi bhagavānprāviśad giri-kandaramso ’pi praviṣṭas tatrānyaṁśayānaṁ dadṛśe naram +nanv asau dūram ānīyaśete mām iha sādhu-vatiti matvācyutaṁ mūḍhastaṁ padā samatāḍayat +sa utthāya ciraṁ suptaḥśanair unmīlya locanediśo vilokayan pārśvetam adrākṣīd avasthitam +sa tāvat tasya ruṣṭasyadṛṣṭi-pātena bhāratadeha-jenāgninā dagdhobhasma-sād abhavat kṣaṇāt +śrī-rājovācako nāma sa pumān brahmankasya kiṁ-vīrya eva cakasmād guhāṁ gataḥ śiṣyekiṁ-tejo yavanārdanaḥ +śrī-śuka uvācasa ikṣvāku-kule jātomāndhātṛ-tanayo mahānmucukunda iti khyātobrahma��yaḥ satya-saṅgaraḥ +sa yācitaḥ sura-gaṇairindrādyair ātma-rakṣaṇeasurebhyaḥ paritrastaistad-rakṣāṁ so ’karoc ciram +labdhvā guhaṁ te svaḥ-pālaṁmucukundam athābruvanrājan viramatāṁ kṛcchrādbhavān naḥ paripālanāt +nara-lokaṁ parityajyarājyaṁ nihata-kaṇṭakamasmān pālayato vīrakāmās te sarva ujjhitāḥ +sutā mahiṣyo bhavatojñātayo ’mātya-mantrinaḥprajāś ca tulya-kālīnānādhunā santi kālitāḥ +kālo balīyān balināṁbhagavān īśvaro ’vyayaḥprajāḥ kālayate krīḍanpaśu-pālo yathā paśūn +varaṁ vṛṇīṣva bhadraṁ teṛte kaivalyam adya naḥeka eveśvaras tasyabhagavān viṣṇur avyayaḥ +evam uktaḥ sa vai devānabhivandya mahā-yaśāḥaśayiṣṭa guhā-viṣṭonidrayā deva-dattayā +yavane bhasma-sān nītebhagavān sātvatarṣabhaḥātmānaṁ darśayām āsamucukundāya dhīmate +tam ālokya ghana-śyāmaṁpīta-kauśeya-vāsasamśrīvatsa-vakṣasaṁ bhrājatkaustubhena virājitam +śrī-mucukunda uvācako bhavān iha samprāptovipine giri-gahvarepadbhyāṁ padma-palāśābhyāṁvicarasy uru-kaṇṭake +kiṁ svit tejasvināṁ tejobhagavān vā vibhāvasuḥsūryaḥ somo mahendro vāloka-pālo paro ’pi vā +manye tvāṁ deva-devānāṁtrayāṇāṁ puruṣarṣabhamyad bādhase guhā-dhvāntaṁpradīpaḥ prabhayā yathā +śuśrūṣatām avyalīkamasmākaṁ nara-puṅgavasva-janma karma gotraṁ vākathyatāṁ yadi rocate +vayaṁ tu puruṣa-vyāghraaikṣvākāḥ kṣatra-bandhavaḥmucukunda iti proktoyauvanāśvātmajaḥ prabho +cira-prajāgara-śrāntonidrayāpahatendriyaḥśaye ’smin vijane kāmaṁkenāpy utthāpito ’dhunā +so ’pi bhasmī-kṛto nūnamātmīyenaiva pāpmanāanantaraṁ bhavān śrīmāḻlakṣito ’mitra-śāsanaḥ +tejasā te ’viṣahyeṇabhūri draṣṭuṁ na śaknumaḥhataujasā mahā-bhāgamānanīyo ’si dehinām +evaṁ sambhāṣito rājñābhagavān bhūta-bhāvanaḥpratyāha prahasan vāṇyāmegha-nāda-gabhīrayā +śrī-bhagavān uvācajanma-karmābhidhānānisanti me ’ṅga sahasraśaḥna śakyante ’nusaṅkhyātumanantatvān mayāpi hi +kvacid rajāṁsi vimamepārthivāny uru-janmabhiḥguṇa-karmābhidhānānina me janmāni karhicit +kāla-trayopapannānijanma-karmāṇi me nṛpaanukramanto naivāntaṁgacchanti paramarṣayaḥ +tathāpy adyatanāny aṅgaśṛnuṣva gadato mamavijñāpito viriñcenapurāhaṁ dharma-guptaye +kālanemir hataḥ kaṁsaḥpralambādyāś ca sad-dviṣaḥayaṁ ca yavano dagdhorājaṁs te tigma-cakṣuṣā +so ’haṁ tavānugrahārthaṁguhām etām upāgataḥprārthitaḥ pracuraṁ pūrvaṁtvayāhaṁ bhakta-vatsalaḥ +varān vṛṇīṣva rājarṣesarvān kāmān dadāmi temāṁ prasanno janaḥ kaścinna bhūyo ’rhati śocitum +śrī-śuka uvācaity uktas taṁ praṇamyāhamucukundo mudānvitaḥjñātvā nārāyaṇaṁ devaṁgarga-vākyam anusmaran +śrī-mucukunda uvācavimohito ’yaṁ jana īśa māyayātvadīyayā tvāṁ na bhajaty anartha-dṛksukhāya duḥkha-prabhaveṣu sajjategṛheṣu yoṣit puruṣaś ca vañcitaḥ +labdhvā jano durlabham atra mānuṣaṁkathañcid avyaṅgam ayatnato ’naghapādāravindaṁ na bhajaty asan-matirgṛhāndha-kūpe patito yathā paśuḥ +mamaiṣa kālo ’jita niṣphalo gatorājya-śriyonnaddha-madasya bhū-pateḥmartyātma-buddheḥ suta-dāra-kośa-bhūṣvāsajjamānasya duranta-cintayā +kalevare ’smin ghaṭa-kuḍya-sannibhenirūḍha-māno nara-deva ity ahamvṛto rathebhāśva-padāty-anīkapairgāṁ paryaṭaṁs tvāgaṇayan su-durmadaḥ +pramattam uccair itikṛtya-cintayāpravṛddha-lobhaṁ viṣayeṣu lālasamtvam apramattaḥ sahasābhipadyasekṣul-lelihāno ’hir ivākhum antakaḥ +purā rathair hema-pariṣkṛtaiś caranmataṁ-gajair vā nara-deva-saṁjñitaḥsa eva kālena duratyayena tekalevaro viṭ-kṛmi-bhasma-saṁjñitaḥ +nirjitya dik-cakram abhūta-vigrahovarāsana-sthaḥ sama-rāja-vanditaḥgṛheṣu maithunya-sukheṣu yoṣitāṁkrīḍā-mṛgaḥ pūruṣa īśa nīyate +karoti karmāṇi tapaḥ-suniṣṭhitonivṛtta-bhogas tad-apekṣayādadatpunaś ca bhūyāsam ahaṁ sva-rāḍ itipravṛddha-tarṣo na sukhāya kalpate +bhavāpavargo bhramato yadā bhavejjanasya tarhy acyuta sat-samāgamaḥsat-saṅgamo yarhi tadaiva sad-gatauparāvareśe tvayi jāyate matiḥ +manye mamānugraha īśa te kṛtorājyānubandhāpagamo yadṛcchayāyaḥ prārthyate sādhubhir eka-caryayāvanaṁ vivikṣadbhir akhaṇḍa-bhūmi-paiḥ +na kāmaye ’nyaṁ tava pāda-sevanādakiñcana-prārthyatamād varaṁ vibhoārādhya kas tvāṁ hy apavarga-daṁ harevṛṇīta āryo varam ātma-bandhanam +tasmād visṛjyāśiṣa īśa sarvatorajas-tamaḥ-sattva-guṇānubandhanāḥnirañjanaṁ nirguṇam advayaṁ paraṁtvāṁ jñāpti-mātraṁ puruṣaṁ vrajāmy aham +ciram iha vṛjinārtas tapyamāno ’nutāpairavitṛṣa-ṣaḍ-amitro ’labdha-śāntiḥ kathañcitśaraṇa-da samupetas tvat-padābjaṁ parātmanabhayam ṛtam aśokaṁ pāhi māpannam īśa +śrī-bhagavān uvācasārvabhauma mahā-rājamatis te vimalorjitāvaraiḥ pralobhitasyāpina kāmair vihatā yataḥ +pralobhito varair yat tvamapramādāya viddhi tatna dhīr ekānta-bhaktānāmāśīrbhir bhidyate kvacit +yuñjānānām abhaktānāṁprāṇāyāmādibhir manaḥakṣīṇa-vāsanaṁ rājandṛśyate punar utthitam +vicarasva mahīṁ kāmaṁmayy āveśita-mānasaḥastv evaṁ nityadā tubhyaṁbhaktir mayy anapāyinī +kṣātra-dharma-sthito jantūnnyavadhīr mṛgayādibhiḥsamāhitas tat tapasājahy aghaṁ mad-upāśritaḥ +janmany anantare rājansarva-bhūta-suhṛttamaḥbhūtvā dvija-varas tvaṁ vaimām upaiṣyasi kevalam +śrī-śuka uvācaitthaṁ so ’nagrahīto ’ngakṛṣṇenekṣvāku nandanaḥtaṁ parikramya sannamyaniścakrāma guhā-mukhāt +saṁvīkṣya kṣullakān martyānpaśūn vīrud-vanaspatīnmatvā kali-yugaṁ prāptaṁjagāma diśam uttarām +tapaḥ-śraddhā-yuto dhīroniḥsaṅgo mukta-saṁśayaḥsamādhāya manaḥ kṛṣṇeprāviśad gandhamādanam +badary-āśramam āsādyanara-nārāyaṇālayamsarva-dvandva-sahaḥ śāntastapasārādhayad dharim +bhagavān punar āvrajyapurīṁ yavana-veṣṭitāmhatvā mleccha-balaṁ ninyetadīyaṁ dvārakāṁ dhanam +nīyamāne dhane gobhirnṛbhiś cācyuta-coditaiḥājagāma jarāsandhastrayo-viṁśaty-anīka-paḥ +vilokya vega-rabhasaṁripu-sainyasya mādhavaumanuṣya-ceṣṭām āpannaurājan dudruvatur drutam +vihāya vittaṁ pracuramabhītau bhīru-bhīta-vatpadbhyāṁ palāśābhyāṁcelatur bahu-yojanam +palāyamānau tau dṛṣṭvāmāgadhaḥ prahasan balīanvadhāvad rathānīkairīśayor apramāṇa-vit +pradrutya dūraṁ saṁśrāntautuṅgam āruhatāṁ girimpravarṣaṇākhyaṁ bhagavānnityadā yatra varṣati +girau nilīnāv ājñāyanādhigamya padaṁ nṛpadadāha girim edhobhiḥsamantād agnim utsṛjan +tata utpatya tarasādahyamāna-taṭād ubhaudaśaika-yojanāt tuṅgānnipetatur adho bhuvi +alakṣyamāṇau ripuṇāsānugena yadūttamausva-puraṁ punar āyātausamudra-parikhāṁ nṛpa +so ’pi dagdhāv iti mṛṣāmanvāno bala-keśavaubalam ākṛṣya su-mahanmagadhān māgadho yayau +ānartādhipatiḥ śrīmānraivato raivatīṁ sutāmbrahmaṇā coditaḥ prādādbalāyeti puroditam +bhagavān api govindaupayeme kurūdvahavaidarbhīṁ bhīṣmaka-sutāṁśriyo mātrāṁ svayaṁvare +śrī-rājovācabhagavān bhīṣmaka-sutāṁrukmiṇīṁ rucirānanāmrākṣasena vidhānenaupayema iti śrutam +bhagavan śrotum icchāmikṛṣṇasyāmita-tejasaḥyathā māgadha-śālvādīnjitvā kanyām upāharat +brahman kṛṣṇa-kathāḥ puṇyāmādhvīr loka-malāpahāḥko nu tṛpyeta śṛṇvānaḥśruta-jño nitya-nūtanāḥ +śrī-bādarāyaṇir uvācarājāsīd bhīṣmako nāmavidarbhādhipatir mahāntasya pancābhavan putrāḥkanyaikā ca varānanā +rukmy agrajo rukmarathorukmabāhur anantaraḥrukmakeśo rukmamālīrukmiṇy eṣā svasā satī +sopaśrutya mukundasyarūpa-vīrya-guṇa-śriyaḥgṛhāgatair gīyamānāstaṁ mene sadṛśaṁ patim +tāṁ buddhi-lakṣaṇaudārya-rūpa-śīla-guṇāśrayāmkṛṣṇaś ca sadṛśīṁ bhāryāṁsamudvoḍhuṁ mano dadhe +bandhūnām icchatāṁ dātuṁkṛṣṇāya bhaginīṁ nṛpatato nivārya kṛṣṇa-dviḍrukmī caidyam amanyata +tad avetyāsitāpāṅgīvaidarbhī durmanā bhṛśamvicintyāptaṁ dvijaṁ kañcitkṛṣṇāya prāhiṇod drutam +dvārakāṁ sa samabhyetyapratīhāraiḥ praveśitaḥapaśyad ādyaṁ puruṣamāsīnaṁ kāñcanāsane +dṛṣṭvā brahmaṇya-devas tamavaruhya nijāsanātupaveśyārhayāṁ cakreyathātmānaṁ divaukasaḥ +taṁ bhuktavantaṁ viśrāntamupagamya satāṁ gatiḥpāṇinābhimṛśan pādāvavyagras tam apṛcchata +kaccid dvija-vara-śreṣṭhadharmas te vṛddha-sammataḥvartate nāti-kṛcchreṇasantuṣṭa-manasaḥ sadā +santuṣṭo yarhi vartetabrāhmaṇo yena kenacitahīyamānaḥ svad dharmātsa hy asyākhila-kāma-dhuk +asantuṣṭo ’sakṛl lokānāpnoty api sureśvaraḥakiñcano ’pi santuṣṭaḥśete sarvāṅga-vijvaraḥ +viprān sva-lābha-santuṣṭānsādhūn bhūta-suhṛttamānnirahaṅkāriṇaḥ śāntānnamasye śirasāsakṛt +kaccid vaḥ kuśalaṁ brahmanrājato yasya hi prajāḥsukhaṁ vasanti viṣayepālyamānāḥ sa me priyaḥ +yatas tvam āgato durgaṁnistīryeha yad-icchayāsarvaṁ no brūhy aguhyaṁ cetkiṁ kāryaṁ karavāma te +evaṁ sampṛṣṭa-sampraśnobrāhmaṇaḥ parameṣṭhinālīlā-gṛhīta-dehenatasmai sarvam avarṇayat +śrī-rukmiṇy uvācaśrutvā guṇān bhuvana-sundara śṛṇvatāṁ tenirviśya karṇa-vivarair harato ’ṅga-tāpamrūpaṁ dṛśāṁ dṛśimatām akhilārtha-lābhaṁtvayy acyutāviśati cittam apatrapaṁ me +kā tvā mukunda mahatī kula-śīla-rūpa-vidyā-vayo-draviṇa-dhāmabhir ātma-tulyamdhīrā patiṁ kulavatī na vṛṇīta kanyākāle nṛ-siṁha nara-loka-mano-’bhirāmam +tan me bhavān khalu vṛtaḥ patir aṅga jāyāmātmārpitaś ca bhavato ’tra vibho vidhehimā vīra-bhāgam abhimarśatu caidya ārādgomāyu-van mṛga-pater balim ambujākṣa +pūrteṣṭa-datta-niyama-vrata-deva-vipragurv-arcanādibhir alaṁ bhagavān pareśaḥārādhito yadi gadāgraja etya pāṇiṁgṛhṇātu me na damaghoṣa-sutādayo ’nye +śvo bhāvini tvam ajitodvahane vidarbhānguptaḥ sametya pṛtanā-patibhiḥ parītaḥnirmathya caidya-magadhendra-balaṁ prasahyamāṁ rākṣasena vidhinodvaha vīrya-śulkām +antaḥ-purāntara-carīm anihatya bandhūntvām udvahe katham iti pravadāmy upāyampūrve-dyur asti mahatī kula-deva-yātrāyasyāṁ bahir nava-vadhūr girijām upeyāt +yasyāṅghri-paṅkaja-rajaḥ-snapanaṁ mahāntovāñchanty umā-patir ivātma-tamo-’pahatyaiyarhy ambujākṣa na labheya bhavat-prasādaṁjahyām asūn vrata-kṛśān śata-janmabhiḥ syāt +brāhmaṇa uvācaity ete guhya-sandeśāyadu-deva mayāhṛtāḥvimṛśya kartuṁ yac cātrakriyatāṁ tad anantaram +śrī-śuka uvācavaidarbhyāḥ sa tu sandeśaṁniśamya yadu-nandanaḥpragṛhya pāṇinā pāṇiṁprahasann idam abravīt +śrī-bhagavān uvācatathāham api tac-cittonidrāṁ ca na labhe niśivedāham rukmiṇā dveṣānmamodvāho nivāritaḥ +tām ānayiṣya unmathyarājanyāpasadān mṛdhemat-parām anavadyāṅgīmedhaso ’gni-śikhām iva +śrī-śuka uvācaudvāharkṣaṁ ca vijñāyarukmiṇyā madhusūdanaḥrathaḥ saṁyujyatām āśudārukety āha sārathim +sa cāśvaiḥ śaibya-sugrīva-meghapuṣpa-balāhakaiḥyuktaṁ ratham upānīyatasthau prāñjalir agrataḥ +āruhya syandanaṁ śaurirdvijam āropya tūrṇa-gaiḥānartād eka-rātreṇavidarbhān agamad dhayaiḥ +rājā sa kuṇḍina-patiḥputra-sneha-vaśānugaḥśiśupālāya svāṁ kanyāṁdāsyan karmāṇy akārayat +puraṁ sammṛṣṭa-saṁsikta-mārga-rathyā-catuṣpathamcitra-dhvaja-patākābhistoraṇaiḥ samalaṅkṛtam +pitṝn devān samabhyarcyaviprāṁś ca vidhi-van nṛpabhojayitvā yathā-nyāyaṁvācayām āsa maṅgalam +su-snātāṁ su-datīṁ kanyāṁkṛta-kautuka-maṅgalāmāhatāṁśuka-yugmenabhūṣitāṁ bhūṣaṇottamaiḥ +cakruḥ sāma-rg-yajur-mantrairvadhvā rakṣāṁ dvijottamāḥpurohito ’tharva-vid vaijuhāva graha-śāntaye +hiraṇya-rūpya vāsāṁsitilāṁś ca guḍa-miśritānprādād dhenūś ca viprebhyorājā vidhi-vidāṁ varaḥ +evaṁ cedi-patī rājādamaghoṣaḥ sutāya vaikārayām āsa mantra-jñaiḥsarvam abhyudayocitam +mada-cyudbhir gajānīkaiḥsyandanair hema-mālibhiḥpatty-aśva-saṅkulaiḥ sainyaiḥparītaḥ kuṇdīnaṁ yayau +taṁ vai vidarbhādhipatiḥsamabhyetyābhipūjya caniveśayām āsa mudākalpitānya-niveśane +tatra śālvo jarāsandhodantavakro vidūrathaḥājagmuś caidya-pakṣīyāḥpauṇḍrakādyāḥ sahasraśaḥ +kṛṣṇa-rāma-dviṣo yattāḥkanyāṁ caidyāya sādhitumyady āgatya haret kṛṣnorāmādyair yadubhir vṛtaḥ +śrutvaitad bhagavān rāmovipakṣīya nṛpodyamamkṛṣṇaṁ caikaṁ gataṁ hartuṁkanyāṁ kalaha-śaṅkitaḥ +bhīṣma-kanyā varārohākāṅkṣanty āgamanaṁ hareḥpratyāpattim apaśyantīdvijasyācintayat tadā +aho tri-yāmāntaritaudvāho me ’lpa-rādhasaḥnāgacchaty aravindākṣonāhaṁ vedmy atra kāraṇamso ’pi nāvartate ’dyāpimat-sandeśa-haro dvijaḥ +api mayy anavadyātmādṛṣṭvā kiñcij jugupsitammat-pāṇi-grahaṇe nūnaṁnāyāti hi kṛtodyamaḥ +durbhagāyā na me dhātānānukūlo maheśvaraḥdevī vā vimukhī gaurīrudrāṇī girijā satī +evaṁ cintayatī bālāgovinda-hṛta-mānasānyamīlayata kāla-jñānetre cāśru-kalākule +evaṁ vadhvāḥ pratīkṣantyāgovindāgamanaṁ nṛpavāma ūrur bhujo netramasphuran priya-bhāṣiṇaḥ +atha kṛṣṇa-vinirdiṣṭaḥsa eva dvija-sattamaḥantaḥpura-carīṁ devīṁrāja-putrīm dadarśa ha +sā taṁ prahṛṣṭa-vadanamavyagrātma-gatiṁ satīālakṣya lakṣaṇābhijñāsamapṛcchac chuci-smitā +tasyā āvedayat prāptaṁśaśaṁsa yadu-nandanamuktaṁ ca satya-vacanamātmopanayanaṁ prati +tam āgataṁ samājñāyavaidarbhī hṛṣṭa-mānasāna paśyantī brāhmaṇāyapriyam anyan nanāma sā +prāptau śrutvā sva-duhiturudvāha-prekṣaṇotsukauabhyayāt tūrya-ghoṣeṇarāma-kṛṣṇau samarhaṇaiḥ +madhu-parkam upānīyavāsāṁsi virajāṁsi saḥupāyanāny abhīṣṭānividhi-vat samapūjayat +tayor niveśanaṁ śrīmadupākalpya mahā-matiḥsa-sainyayoḥ sānugayorātithyaṁ vidadhe yathā +evaṁ rājñāṁ sametānāṁyathā-vīryaṁ yathā-vayaḥyathā-balaṁ yathā-vittaṁsarvaiḥ kāmaiḥ samarhayat +kṛṣṇam āgatam ākarṇyavidarbha-pura-vāsinaḥāgatya netrāñjalibhiḥpapus tan-mukha-paṅkajam +asyaiva bhāryā bhavituṁrukmiṇy arhati nāparāasāv apy anavadyātmābhaiṣmyāḥ samucitaḥ patiḥ +kiñcit su-caritaṁ yan nastena tuṣṭas tri-loka-kṛtanugṛhṇātu gṛhṇātuvaidarbhyāḥ pāṇim acyutaḥ +evaṁ prema-kalā-baddhāvadanti sma puraukasaḥkanyā cāntaḥ-purāt prāgādbhaṭair guptāmbikālayam +padbhyāṁ viniryayau draṣṭuṁbhavānyāḥ pāda-pallavamsā cānudhyāyatī samyaṅmukunda-caraṇāmbujam +nānopahāra balibhirvāramukhyāḥ sahasraśaḥsrag-gandha-vastrābharaṇairdvija-patnyaḥ sv-alaṅkṛtāḥ +āsādya devī-sadanaṁdhauta-pāda-karāmbujāupaspṛśya śuciḥ śāntāpraviveśāmbikāntikam +tāṁ vai pravayaso bālāṁvidhi-jñā vipra-yoṣitaḥbhavānīṁ vandayāṁ cakrurbhava-patnīṁ bhavānvitām +namasye tvāmbike ’bhīkṣṇaṁsva-santāna-yutāṁ śivāmbhūyāt patir me bhagavānkṛṣṇas tad anumodatām +adbhir gandhākṣatair dhūpairvāsaḥ-sraṅ-mālya bhūṣaṇaiḥnānopahāra-balibhiḥpradīpāvalibhiḥ pṛthak +tasyai striyas tāḥ pradaduḥśeṣāṁ yuyujur āśiṣaḥtābhyo devyai namaś cakreśeṣāṁ ca jagṛhe vadhūḥ +muni-vratam atha tyaktvāniścakrāmāmbikā-gṛhātpragṛhya pāṇinā bhṛtyāṁratna-mudropaśobhinā +tāṁ deva-māyām iva dhīra-mohinīṁsu-madhyamāṁ kuṇḍala-maṇḍitānanāmśyāmāṁ nitambārpita-ratna-mekhalāṁvyañjat-stanīṁ kuntala-śaṅkitekṣaṇām +rathaṁ samāropya suparṇa-lakṣaṇaṁrājanya-cakraṁ paribhūya mādhavaḥtato yayau rāma-purogamaḥ śanaiḥśṛgāla-madhyād iva bhāga-hṛd dhariḥ +taṁ māninaḥ svābhibhavaṁ yaśaḥ-kṣayaṁpare jarāsandha-mukhā na sehireaho dhig asmān yaśa ātta-dhanvanāṁgopair hṛtaṁ keśariṇāṁ mṛgair iva +śrī-śuka uvācaiti sarve su-saṁrabdhāvāhān āruhya daṁśitāḥsvaiḥ svair balaiḥ parikrāntāanvīyur dhṛta-kārmukāḥ +tān āpatata ālokyayādavānīka-yūthapāḥtasthus tat-sammukhā rājanvisphūrjya sva-dhanūṁṣi te +aśva-pṛṣṭhe gaja-skandherathopasthe ’stra kovidāḥmumucuḥ śara-varṣāṇimeghā adriṣv apo yathā +patyur balaṁ śarāsāraiśchannaṁ vīkṣya su-madhyamāsa-vrīḍm aikṣat tad-vaktraṁbhaya-vihvala-locanā +prahasya bhagavān āhamā sma bhair vāma-locanevinaṅkṣyaty adhunaivaitattāvakaiḥ śātravaṁ balam +teṣāṁ tad-vikramaṁ vīrāgada-saṅkarṣanādayaḥamṛṣyamāṇā nārācairjaghnur haya-gajān rathān +petuḥ śirāṁsi rathināmaśvināṁ gajināṁ bhuvisa-kuṇḍala-kirīṭānisoṣṇīṣāṇi ca koṭiśaḥ +hastāḥ sāsi-gadeṣv-āsāḥkarabhā ūravo ’ṅghrayaḥaśvāśvatara-nāgoṣṭra-khara-martya-śirāṁsi ca +hanyamāna-balānīkāvṛṣṇibhir jaya-kāṅkṣibhiḥrājāno vimukhā jagmurjarāsandha-puraḥ-sarāḥ +śiśupālaṁ samabhyetyahṛta-dāram ivāturamnaṣṭa-tviṣaṁ gatotsāhaṁśuṣyad-vadanam abruvan +bho bhoḥ puruṣa-śārdūladaurmanasyam idaṁ tyajana priyāpriyayo rājanniṣṭhā dehiṣu dṛśyate +yathā dāru-mayī yoṣitnṛtyate kuhakecchayāevam īśvara-tantro ’yamīhate sukha-duḥkhayoḥ +śaureḥ sapta-daśāhaṁ vaisaṁyugāni parājitaḥtrayo-viṁśatibhiḥ sainyairjigye ekam ahaṁ param +tathāpy ahaṁ na śocāmina prahṛṣyāmi karhicitkālena daiva-yuktenajānan vidrāvitaṁ jagat +adhunāpi vayaṁ sarvevīra-yūthapa-yūthapāḥparājitāḥ phalgu-tantrairyadubhiḥ kṛṣṇa-pālitaiḥ +ripavo jigyur adhunākāla ātmānusāriṇitadā vayaṁ vijeṣyāmoyadā kālaḥ pradakṣiṇaḥ +śrī-śuka uvācaevaṁ prabodhito mitraiścaidyo ’gāt sānugaḥ puramhata-śeṣāḥ punas te ’piyayuḥ svaṁ svaṁ puraṁ nṛpāḥ +rukmī tu rākṣasodvāhaṁkṛṣṇa-dviḍ asahan svasuḥpṛṣṭhato ’nvagamat kṛṣṇamakṣauhiṇyā vṛto balī +rukmy amarṣī su-saṁrabdhaḥśṛṇvatāṁ sarva-bhūbhujāmpratijajñe mahā-bāhurdaṁśitaḥ sa-śarāsanaḥ +ity uktvā ratham āruhyasārathiṁ prāha satvaraḥcodayāśvān yataḥ kṛṣṇaḥtasya me saṁyugaṁ bhavet +adyāhaṁ niśitair bāṇairgopālasya su-durmateḥneṣye vīrya-madaṁ yenasvasā me prasabhaṁ hṛtā +vikatthamānaḥ kumatirīśvarasyāpramāṇa-vitrathenaikena govindaṁtiṣṭha tiṣṭhety athāhvayat +dhanur vikṛṣya su-dṛḍhaṁjaghne kṛṣṇaṁ tribhiḥ śaraiḥāha cātra kṣaṇaṁ tiṣṭhayadūnāṁ kula-pāṁsana +yatra yāsi svasāraṁ memuṣitvā dhvāṅkṣa-vad dhaviḥhariṣye ’dya madaṁ mandamāyinaḥ kūṭa-yodhinaḥ +yāvan na me hato bāṇaiḥśayīthā muñca dārīkāmsmayan kṛṣṇo dhanuś chittvāṣaḍbhir vivyādha rukmiṇam +aṣṭabhiś caturo vāhāndvābhyāṁ sūtaṁ dhvajaṁ tribhiḥsa cānyad dhanur ādhāyakṛṣṇaṁ vivyādha pañcabhiḥ +tais tāditaḥ śaraughais tuciccheda dhanur acyutaḥpunar anyad upādattatad apy acchinad avyayaḥ +parighaṁ paṭṭiśaṁ śūlaṁcarmāsī śakti-tomarauyad yad āyudham ādattatat sarvaṁ so ’cchinad dhariḥ +tato rathād avaplutyakhaḍga-pāṇir jighāṁsayākṛṣṇam abhyadravat kruddhaḥpataṅga iva pāvakam +tasya cāpatataḥ khaḍgaṁtilaśaś carma ceṣubhiḥchittvāsim ādade tigmaṁrukmiṇaṁ hantum udyataḥ +dṛṣṭvā bhrātṛ-vadhodyogaṁrukmiṇī bhaya-vihvalāpatitvā pādayor bharturuvāca karuṇaṁ satī +śrī-rukmiṇy uvācayogeśvarāprameyātmandeva-deva jagat-patehantuṁ nārhasi kalyāṇabhrātaraṁ me mahā-bhuja +śrī-śuka uvācatayā paritrāsa-vikampitāṅgayāśucāvaśuṣyan-mukha-ruddha-kaṇṭhayākātarya-visraṁsita-hema-mālayāgṛhīta-pādaḥ karuṇo nyavartata +cailena baddhvā tam asādhu-kārīṇaṁsa-śmaśru-keśaṁ pravapan vyarūpayattāvan mamarduḥ para-sainyam adbhutaṁyadu-pravīrā nalinīṁ yathā gajāḥ +kṛṣṇāntikam upavrajyadadṛśus tatra rukmiṇamtathā-bhūtaṁ hata-prāyaṁdṛṣṭvā saṅkarṣaṇo vibhuḥvimucya baddhaṁ karuṇobhagavān kṛṣṇam abravīt +asādhv idaṁ tvayā kṛṣṇakṛtam asmaj-jugupsitamvapanaṁ śmaśru-keśānāṁvairūpyaṁ suhṛdo vadhaḥ +maivāsmān sādhvy asūyethābhrātur vairūpya-cintayāsukha-duḥkha-do na cānyo ’stiyataḥ sva-kṛta-bhuk pumān +bandhur vadhārha-doṣo ’pina bandhor vadham arhatityājyaḥ svenaiva doṣeṇahataḥ kiṁ hanyate punaḥ +kṣatriyāṇām ayaṁ dharmaḥprajāpati-vinirmitaḥbhrātāpi bhrātaraṁ hanyādyena ghoratamas tataḥ +rājyasya bhūmer vittasyastriyo mānasya tejasaḥmānino ’nyasya vā hetoḥśrī-madāndhāḥ kṣipanti hi +taveyaṁ viṣamā buddhiḥsarva-bhūteṣu durhṛdāmyan manyase sadābhadraṁsuhṛdāṁ bhadram ajña-vat +ātma-moho nṛṇām evakalpate deva-māyayāsuhṛd durhṛd udāsīnaiti dehātma-māninām +eka eva paro hy ātmāsarveṣām api dehināmnāneva gṛhyate mūḍhairyathā jyotir yathā nabhaḥ +deha ādy-antavān eṣadravya-prāṇa-guṇātmakaḥātmany avidyayā kḷptaḥsaṁsārayati dehinam +nātmano ’nyena saṁyogoviyogaś casataḥ satitad-dhetutvāt tat-prasiddherdṛg-rūpābhyāṁ yathā raveḥ +janmādayas tu dehasyavikriyā nātmanaḥ kvacitkalānām iva naivendormṛtir hy asya kuhūr iva +yathā śayāna ātmānaṁviṣayān phalam eva caanubhuṅkte ’py asaty arthetathāpnoty abudho bhavam +tasmād ajñāna-jaṁ śokamātma-śoṣa-vimohanamtattva-jñānena nirhṛtyasva-sthā bhava śuci-smite +śrī-śuka uvācaevaṁ bhagavatā tanvīrāmeṇa pratibodhitāvaimanasyaṁ parityajyamano buddhyā samādadhe +prāṇāvaśeṣa utsṛṣṭodviḍbhir hata-bala-prabhaḥsmaran virūpa-karaṇaṁvitathātma-manorathaḥcakre bhojakaṭaṁ nāmanivāsāya mahat puram +ahatvā durmatiṁ kṛṣṇamapratyūhya yavīyasīmkuṇḍinaṁ na pravekṣyāmītyuktvā tatrāvasad ruṣā +bhagavān bhīṣmaka-sutāmevaṁ nirjitya bhūmi-pānpuram ānīya vidhi-vadupayeme kurūdvaha +tadā mahotsavo nṝṇāṁyadu-puryāṁ gṛhe gṛheabhūd ananya-bhāvānāṁkṛṣṇe yadu-patau nṛpa +narā nāryaś ca muditāḥpramṛṣṭa-maṇi-kuṇḍalāḥpāribarham upājahrurvarayoś citra-vāsasoḥ +sā vṛṣṇi-pury uttambhitendra-ketubhirvicitra-mālyāmbara-ratna-toraṇaiḥbabhau prati-dvāry upakḷpta-maṅgalairāpūrṇa-kumbhāguru-dhūpa-dīpakaiḥ +sikta-mārgā mada-cyudbhirāhūta-preṣṭha-bhūbhujāmgajair dvāḥsu parāmṛṣṭa-rambhā-pūgopaśobhitā +kuru-sṛñjaya-kaikeya-vidarbha-yadu-kuntayaḥmitho mumudire tasminsambhramāt paridhāvatām +rukmiṇyā haraṇaṁ śrutvāgīyamānaṁ tatas tataḥrājāno rāja-kanyāś cababhūvur bhṛśa-vismitāḥ +dvārakāyām abhūd rājanmahā-modaḥ puraukasāmrukmiṇyā ramayopetaṁdṛṣṭvā kṛṣṇaṁ śriyaḥ patim +śrī-śuka uvācakāmas tu vāsudevāṁśodagdhaḥ prāg rudra-manyunādehopapattaye bhūyastam eva pratyapadyata +sa eva jāto vaidarbhyāṁkṛṣṇa-vīrya-samudbhavaḥpradyumna iti vikhyātaḥsarvato ’navamaḥ pituḥ +taṁ śambaraḥ kāma-rūpīhṛtvā tokam anirdaśamsa viditvātmanaḥ śatruṁprāsyodanvaty agād gṛham +taṁ nirjagāra balavānmīnaḥ so ’py aparaiḥ sahavṛto jālena mahatāgṛhīto matsya-jīvibhiḥ +taṁ śambarāya kaivartāupājahrur upāyanamsūdā mahānasaṁ nītvā-vadyan sudhitinādbhutam +dṛṣṭvā tad-udare bālammāyāvatyai nyavedayannārado ’kathayat sarvaṁtasyāḥ śaṅkita-cetasaḥbālasya tattvam utpattiṁmatsyodara-niveśanam +sā ca kāmasya vai patnīratir nāma yaśasvinīpatyur nirdagdha-dehasyadehotpattim pratīkṣatī +nāti-dīrgheṇa kālenasa kārṣṇi rūḍha-yauvanaḥjanayām āsa nārīṇāṁvīkṣantīnāṁ ca vibhramam +sā tam patiṁ padma-dalāyatekṣaṇaṁpralamba-bāhuṁ nara-loka-sundaramsa-vrīḍa-hāsottabhita-bhruvekṣatīprītyopatasthe ratir aṅga saurataiḥ +tām aha bhagavān kārṣṇirmātas te matir anyathāmātṛ-bhāvam atikramyavartase kāminī yathā +ratir uvācabhavān nārāyaṇa-sutaḥśambareṇa hṛto gṛhātahaṁ te ’dhikṛtā patnīratiḥ kāmo bhavān prabho +eṣa tvānirdaśaṁ sindhāvakṣipac chambaro ’suraḥmatsyo ’grasīt tad-udarāditaḥ prāpto bhavān prabho +tam imaṁ jahi durdharṣaṁdurjayaṁ śatrum ātmanaḥmāyā-śata-vidaṁ taṁ camāyābhir mohanādibhiḥ +parīśocati te mātākurarīva gata-prajāputra-snehākulā dīnāvivatsā gaur ivāturā +prabhāṣyaivaṁ dadau vidyāṁpradyumnāya mahātmanemāyāvatī mahā-māyāṁsarva-māyā-vināśinīm +sa ca śambaram abhyetyasaṁyugāya samāhvayataviṣahyais tam ākṣepaiḥkṣipan sañjanayan kalim +so ’dhikṣipto durvācobhiḥpadāhata ivoragaḥniścakrāma gadā-pāṇiramarṣāt tāmra-locanaḥ +gadām āvidhya tarasāpradyumnāya mahātmaneprakṣipya vyanadan nādaṁvajra-niṣpeṣa-niṣṭhuram +tām āpatantīṁ bhagavānpradyumno gadayā gadāmapāsya śatrave kruddhaḥprāhiṇot sva-gadāṁ nṛpa +sa ca māyāṁ samāśrityadaiteyīṁ maya-darśitammumuce ’stra-mayaṁ varṣaṁkārṣṇau vaihāyaso ’suraḥ +bādhyamāno ’stra-varṣeṇaraukmiṇeyo mahā-rathaḥsattvātmikāṁ mahā-vidyāṁsarva-māyopamardinīm +tato gauhyaka-gāndharva-paiśācoraga-rākṣasīḥprāyuṅkta śataśo daityaḥkārṣṇir vyadhamayat sa tāḥ +niśātam asim udyamyasa-kirīṭaṁ sa-kuṇḍalamśambarasya śiraḥ kāyāttāmra-śmaśrv ojasāharat +ākīryamāṇo divi-jaiḥstuvadbhiḥ kusumotkaraiḥbhāryayāmbara-cāriṇyāpuraṁ nīto vihāyasā +antaḥ-pura-varaṁ rājanlalanā-śata-saṅkulamviveśa patnyā gaganādvidyuteva balāhakaḥ +taṁ dṛṣṭvā jalada-śyāmaṁpīta-kauśeya-vāsasampralamba-bāhuṁ tāmrākṣaṁsu-smitaṁ rucirānanam +avadhārya śanair īṣadvailakṣaṇyena yoṣitaḥupajagmuḥ pramuditāḥsa-strī ratnaṁ su-vismitāḥ +atha tatrāsitāpāṅgīvaidarbhī valgu-bhāṣiṇīasmarat sva-sutaṁ naṣṭaṁsneha-snuta-payodharā +ko nv ayam nara-vaidūryaḥkasya vā kamalekṣaṇaḥdhṛtaḥ kayā vā jaṭharekeyaṁ labdhā tv anena vā +mama cāpy ātmajo naṣṭonīto yaḥ sūtikā-gṛhātetat-tulya-vayo-rūpoyadi jīvati kutracit +kathaṁ tv anena samprāptaṁsārūpyaṁ śārṅga-dhanvanaḥākṛtyāvayavair gatyāsvara-hāsāvalokanaiḥ +sa eva vā bhaven nūnaṁyo me garbhe dhṛto ’rbhakaḥamuṣmin prītir adhikāvāmaḥ sphurati me bhujaḥ +evaṁ mīmāṁsamaṇāyāṁvaidarbhyāṁ devakī-sutaḥdevaky-ānakadundubhyāmuttamaḥ-śloka āgamat +vijñātārtho ’pi bhagavāṁstūṣṇīm āsa janārdanaḥnārado ’kathayat sarvaṁśambarāharaṇādikam +tac chrutvā mahad āścaryaṁkṛṣṇāntaḥ-pura-yoṣitaḥabhyanandan bahūn abdānnaṣṭaṁ mṛtam ivāgatam +devakī vasudevaś cakṛṣṇa-rāmau tathā striyaḥdampatī tau pariṣvajyarukmiṇī ca yayur mudam +naṣṭaṁ pradyumnam āyātamākarṇya dvārakaukasaḥaho mṛta ivāyātobālo diṣṭyeti hābruvan +yaṁ vai muhuḥ pitṛ-sarūpa-nijeśa-bhāvāstan-mātaro yad abhajan raha-rūḍha-bhāvāḥcitraṁ na tat khalu ramāspada-bimba-bimbekāme smare ’kṣa-viṣaye kim utānya-nāryaḥ +śrī-śuka uvācasatrājitaḥ sva-tanayāṁkṛṣṇāya kṛta-kilbiṣaḥsyamantakena maṇināsvayam udyamya dattavān +śrī-rājovācasatrājitaḥ kim akarodbrahman kṛṣṇasya kilbiṣaḥsyamantakaḥ kutas tasyakasmād dattā sutā hareḥ +śrī-śuka uvācaāsīt satrājitaḥ sūryobhaktasya paramaḥ sakhāprītas tasmai maṇiṁ prādātsa ca tuṣṭaḥ syamantakam +sa taṁ bibhran maṇiṁ kaṇṭhebhrājamāno yathā raviḥpraviṣṭo dvārakāṁ rājantejasā nopalakṣitaḥ +taṁ vilokya janā dūrāttejasā muṣṭa-dṛṣṭayaḥdīvyate ’kṣair bhagavateśaśaṁsuḥ sūrya-śaṅkitāḥ +nārāyaṇa namas te ’stuśaṅkha-cakra-gadā-dharadāmodarāravindākṣagovinda yadu-nandana +eṣa āyāti savitātvāṁ didṛkṣur jagat-patemuṣṇan gabhasti-cakreṇanṛṇāṁ cakṣūṁṣi tigma-guḥ +nanv anvicchanti te mārgaṁtrī-lokyāṁ vibudharṣabhāḥjñātvādya gūḍhaṁ yaduṣudraṣṭuṁ tvāṁ yāty ajaḥ prabho +śrī-śuka uvācaniśamya bāla-vacanaṁprahasyāmbuja-locanaḥprāha nāsau ravir devaḥsatrājin maṇinā jvalan +satrājit sva-gṛhaṁ śrīmatkṛta-kautuka-maṅgalampraviśya deva-sadanemaṇiṁ viprair nyaveśayat +dine dine svarṇa-bhārānaṣṭau sa sṛjati prabhodurbhikṣa-māry-ariṣṭānisarpādhi-vyādhayo ’śubhāḥna santi māyinas tatrayatrāste ’bhyarcito maṇiḥ +sa yācito maṇiṁ kvāpiyadu-rājāya śauriṇānaivārtha-kāmukaḥ prādādyācñā-bhaṅgam atarkayan +tam ekadā maṇiṁ kaṇṭhepratimucya mahā-prabhampraseno hayam āruhyamṛgāyāṁ vyacarad vane +prasenaṁ sa-hayaṁ hatvāmaṇim ācchidya keśarīgiriṁ viśan jāmbavatānihato maṇim icchatā +so ’pi cakre kumārasyamaṇiṁ krīḍanakaṁ bileapaśyan bhrātaraṁ bhrātāsatrājit paryatapyata +prāyaḥ kṛṣṇena nihatomaṇi-grīvo vanaṁ gataḥbhrātā mameti tac chrutvākarṇe karṇe ’japan janāḥ +bhagavāṁs tad upaśrutyaduryaśo liptam ātmanimārṣṭuṁ prasena-padavīmanvapadyata nāgaraiḥ +hataṁ prasenaṁ aśvaṁ cavīkṣya keśariṇā vanetaṁ cādri-pṛṣṭhe nihatamṛkṣeṇa dadṛśur janāḥ +ṛkṣa-rāja-bilaṁ bhīmamandhena tamasāvṛtameko viveśa bhagavānavasthāpya bahiḥ prajāḥ +tatra dṛṣṭvā maṇi-preṣṭhaṁbāla-krīḍanakaṁ kṛtamhartuṁ kṛta-matis tasminnavatasthe ’rbhakāntike +tam apūrvaṁ naraṁ dṛṣṭvādhātrī cukrośa bhīta-vattac chrutvābhyadravat kruddhojāmbavān balināṁ varaḥ +sa vai bhagavatā tenayuyudhe svāmīnātmanaḥpuruṣam prākṛtaṁ matvākupito nānubhāva-vit +dvandva-yuddhaṁ su-tumulamubhayor vijigīṣatoḥāyudhāśma-drumair dorbhiḥkravyārthe śyenayor iva +āsīt tad aṣṭā-vimśāhamitaretara-muṣṭibhiḥvajra-niṣpeṣa-paruṣairaviśramam ahar-niśam +kṛṣṇa-muṣṭi-viniṣpātaniṣpiṣṭāṅgoru bandhanaḥkṣīṇa-sattvaḥ svinna-gātrastam āhātīva vismitaḥ +jāne tvāṁ saṛva-bhūtānāṁprāṇa ojaḥ saho balamviṣṇuṁ purāṇa-puruṣaṁprabhaviṣṇum adhīśvaram +tvaṁ hi viśva-sṛjām sraṣṭāsṛṣṭānām api yac ca satkālaḥ kalayatām īśaḥpara ātmā tathātmanām +yasyeṣad-utkalita-roṣa-kaṭākṣa-mokṣairvartmādiśat kṣubhita-nakra-timiṅgalo ’bdhiḥsetuḥ kṛtaḥ sva-yaśa ujjvalitā ca laṅkārakṣaḥ-śirāṁsi bhuvi petur iṣu-kṣatāni +iti vijñāta-viijñānamṛkṣa-rājānam acyutaḥvyājahāra mahā-rājabhagavān devakī-sutaḥ +maṇi-hetor iha prāptāvayam ṛkṣa-pate bilammithyābhiśāpaṁ pramṛjannātmano maṇināmunā +ity uktaḥ svāṁ duhitaraṁkanyāṁ jāmbavatīṁ mudāarhaṇārtham sa maṇinākṛṣṇāyopajahāra ha +adṛṣṭvā nirgamaṁ śaureḥpraviṣṭasya bilaṁ janāḥpratīkṣya dvādaśāhāniduḥkhitāḥ sva-puraṁ yayuḥ +niśamya devakī devīrakmiṇy ānakadundubhiḥsuhṛdo jñātayo ’śocanbilāt kṛṣṇam anirgatam +satrājitaṁ śapantas teduḥkhitā dvārakaukasaḥupatasthuś candrabhāgāṁdurgāṁ kṛṣṇopalabdhaye +teṣāṁ tu devy-upasthānātpratyādiṣṭāśiṣā sa caprādurbabhūva siddhārthaḥsa-dāro harṣayan hariḥ +upalabhya hṛṣīkeśaṁmṛtaṁ punar ivāgatamsaha patnyā maṇi-grīvaṁsarve jāta-mahotsavāḥ +satrājitaṁ samāhūyasabhāyāṁ rāja-sannidhauprāptiṁ cākhyāya bhagavānmaṇiṁ tasmai nyavedayat +sa cāti-vrīḍito ratnaṁgṛhītvāvāṅ-mukhas tataḥanutapyamāno bhavanamagamat svena pāpmanā +so ’nudhyāyaṁs tad evāghaṁbalavad-vigrahākulaḥkathaṁ mṛjāmy ātma-rajaḥprasīded vācyutaḥ katham +evaṁ vyavasito buddhyāsatrājit sva-sutāṁ śubhāmmaṇiṁ ca svayam udyamyakṛṣṇāyopajahāra ha +tāṁ satyabhāmāṁ bhagavānupayeme yathā-vidhibahubhir yācitāṁ śīla-rūpaudārya-guṇānvitām +bhagavān āha na maṇiṁpratīcchāmo vayaṁ nṛpatavāstāṁ deva-bhaktasyavayaṁ ca phala-bhāginaḥ +śrī-bādarāyaṇir uvācavijñātārtho ’pi govindodagdhān ākarṇya pāṇḍavānkuntīṁ ca kulya-karaṇesaha-rāmo yayau kurūn +bhīṣmaṁ kṛpaṁ sa viduraṁgāndhārīṁ droṇam eva catulya-duḥkhau ca saṅgamyahā kaṣṭam iti hocatuḥ +labdhvaitad antaraṁ rājanśatadhanvānam ūcatuḥakrūra-kṛtavarmāṇaumaniḥ kasmān na gṛhyate +yo ’smabhyaṁ sampratiśrutyakanyā-ratnaṁ vigarhya naḥkṛṣṇāyādān na satrājitkasmād bhrātaram anviyāt +evaṁ bhinna-matis tābhyāṁsatrājitam asattamaḥśayānam avadhīl lobhātsa pāpaḥ kṣīṇa jīvitaḥ +strīṇāṁ vikrośamānānāṁkrandantīnām anātha-vathatvā paśūn saunika-vanmaṇim ādāya jagmivān +satyabhāmā ca pitaraṁhataṁ vīkṣya śucārpitāvyalapat tāta tātetihā hatāsmīti muhyatī +taila-droṇyāṁ mṛtaṁ prāsyajagāma gajasāhvayamkṛṣṇāya viditārthāyataptācakhyau pitur vadham +tad ākarṇyeśvarau rājannanusṛtya nṛ-lokatāmaho naḥ paramaṁ kaṣṭamity asrākṣau vilepatuḥ +āgatya bhagavāṁs tasmātsa-bhāryaḥ sāgrajaḥ puramśatadhanvānam ārebhehantuṁ hartuṁ maṇiṁ tataḥ +so ’pi kṛtodyamaṁ jñātvābhītaḥ prāṇa-parīpsayāsāhāyye kṛtavarmāṇamayācata sa cābravīt +nāham īsvarayoḥ kuryāṁhelanaṁ rāma-kṛṣṇayoḥko nu kṣemāya kalpetatayor vṛjinam ācaran +pratyākhyātaḥ sa cākrūraṁpārṣṇi-grāham ayācataso ’py āha ko virudhyetavidvān īśvarayor balam +ya idaṁ līlayā viśvaṁsṛjaty avati hanti caceṣṭāṁ viśva-sṛjo yasyana vidur mohitājayā +yaḥ sapta-hāyanaḥ śailamutpāṭyaikena pāṇinādadhāra līlayā bālaucchilīndhram ivārbhakaḥ +namas tasmai bhagavatekṛṣṇāyādbhuta-karmaṇeanantāyādi-bhūtāyakūṭa-sthāyātmane namaḥ +pratyākhyātaḥ sa tenāpiśatadhanvā mahā-maṇimtasmin nyasyāśvam āruhyaśata-yojana-gaṁ yayau +garuḍa-dhvajam āruhyarathaṁ rāma-janārdanauanvayātāṁ mahā-vegairaśvai rājan guru-druham +mithilāyām upavanevisṛjya patitaṁ hayampadbhyām adhāvat santrastaḥkṛṣṇo ’py anvadravad ruṣā +padāter bhagavāṁs tasyapadātis tigma-neminācakreṇa śira utkṛtyavāsasor vyacinon maṇim +alabdha-maṇir āgatyakṛṣṇa āhāgrajāntikamvṛthā hataḥ śatadhanurmaṇis tatra na vidyate +tata āha balo nūnaṁsa maṇiḥ śatadhanvanākasmiṁścit puruṣe nyastastam anveṣa puraṁ vraja +ahaṁ vaideham icchāmidraṣṭuṁ priyatamaṁ mamaity uktvā mithilāṁ rājanviveśa yada-nandanaḥ +taṁ dṛṣṭvā sahasotthāyamaithilaḥ prīta-mānasaḥarhayāṁ āsa vidhi-vadarhaṇīyaṁ samarhaṇaiḥ +uvāsa tasyāṁ katicinmithilāyāṁ samā vibhuḥmānitaḥ prīti-yuktenajanakena mahātmanātato ’śikṣad gadāṁ kāledhārtarāṣṭraḥ suyodhanaḥ +keśavo dvārakām etyanidhanaṁ śatadhanvanaḥaprāptiṁ ca maṇeḥ prāhapriyāyāḥ priya-kṛd vibhuḥ +tataḥ sa kārayām āsakriyā bandhor hatasya vaisākaṁ suhṛdbhir bhagavānyā yāḥ syuḥ sāmparāyikīḥ +akrūraḥ kṛtavarmā caśrutvā śatadhanor vadhamvyūṣatur bhaya-vitrastaudvārakāyāḥ prayojakau +akrūre proṣite ’riṣṭānyāsan vai dvārakaukasāmśārīrā mānasās tāpāmuhur daivika-bhautikāḥ +ity aṅgopadiśanty ekevismṛtya prāg udāhṛtammuni-vāsa-nivāse kiṁghaṭetāriṣṭa-darśanam +deve ’varṣati kāśīśaḥśvaphalkāyāgatāya vaisva-sutāṁ gāṇdinīṁ prādāttato ’varṣat sma kāśiṣu +tat-sutas tat-prabhāvo ’sāvakrūro yatra yatra hadevo ’bhivarṣate tatranopatāpā na mārīkāḥ +iti vṛddha-vacaḥ śrutvānaitāvad iha kāraṇamiti matvā samānāyyaprāhākrūraṁ janārdanaḥ +pūjayitvābhibhāṣyainaṁkathayitvā priyāḥ kathāḥvijñātākhila-citta jñaḥsmayamāna uvāca ha +satrājito ’napatyatvādgṛhṇīyur duhituḥ sutāḥdāyaṁ ninīyāpaḥ piṇḍānvimucyarṇaṁ ca śeṣitam +tathāpi durdharas tv anyaistvayy āstāṁ su-vrate maṇiḥkintu mām agrajaḥ samyaṅna pratyeti maṇiṁ prati +evaṁ sāmabhir ālabdhaḥśvaphalka-tanayo maṇimādāya vāsasācchannaḥdadau sūrya-sama-prabham +syamantakaṁ darśayitvājñātibhyo raja ātmanaḥvimṛjya maṇinā bhūyastasmai pratyarpayat prabhuḥ +yas tv etad bhagavata īśvarasya viṣṇorvīryāḍhyaṁ vṛjina-haraṁ su-maṅgalaṁ caākhyānaṁ paṭhati śṛṇoty anusmared vāduṣkīrtiṁ duritam apohya yāti śāntim +śrī-śuka uvācaekadā pāṇḍavān draṣṭuṁpratītān puruṣottamaḥindraprasthaṁ gataḥ śṛīmānyuyudhānādibhir vṛtaḥ +dṛṣṭvā tam āgataṁ pārthāmukundam akhileśvaramuttasthur yugapad vīrāḥprāṇā mukhyam ivāgatam +pariṣvajyācyutaṁ vīrāaṅga-saṅga-hatainasaḥsānurāga-smitaṁ vaktraṁvīkṣya tasya mudaṁ yayuḥ +yudhiṣṭhirasya bhīmasyakṛtvā pādābhivandanamphālgunaṁ parirabhyāthayamābhyāṁ cābhivanditaḥ +paramāsana āsīnaṁkṛṣṇā kṛṣṇam aninditānavoḍhā vrīḍitā kiñcicchanair etyābhyavandata +tathaiva sātyakiḥ pārthaiḥpūjitaś cābhivanditaḥniṣasādāsane ’nye capūjitāḥ paryupāsata +pṛthām samāgatya kṛtābhivādanastayāti-hārdārdra-dṛśābhirambhitaḥāpṛṣṭavāṁs tāṁ kuśalaṁ saha-snuṣāṁpitṛ-ṣvasāram paripṛṣṭa-bāndhavaḥ +tam āha prema-vaiklavya-ruddha-kaṇṭhāśru-locanāsmarantī tān bahūn kleśānkleśāpāyātma-darśanam +tadaiva kuśalaṁ no ’bhūtsa-nāthās te kṛtā vayamjñatīn naḥ smaratā kṛṣṇabhrātā me preṣitas tvayā +na te ’sti sva-para-bhrāntirviśvasya suhṛd-ātmanaḥtathāpi smaratāṁ śaśvatkleśān haṁsi hṛdi sthitaḥ +yudhiṣṭhira uvācakiṁ na ācaritaṁ śreyona vedāham adhīśvarayogeśvarāṇāṁ durdarśoyan no dṛṣṭaḥ ku-medhasām +iti vai vārṣikān māsānrājñā so ’bhyarthitaḥ sukhamjanayan nayanānandamindraprasthaukasāṁ vibhuḥ +ekadā ratham āruhyavijayo vānara-dhvajamgāṇḍīvaṁ dhanur ādāyatūṇau cākṣaya-sāyakau +tatrāvidhyac charair vyāghrānśūkarān mahiṣān rurūnśarabhān gavayān khaḍgānhariṇān śaśa-śallakān +tān ninyuḥ kiṅkarā rājñemedhyān parvaṇy upāgatetṛṭ-parītaḥ pariśrāntobibhatsur yamunām agāt +tatropaspṛśya viśadaṁpītvā vāri mahā-rathaukṛṣṇau dadṛśatuḥ kanyāṁcarantīṁ cāru-darśanām +tām āsādya varārohāṁsu-dvijāṁ rucirānanāmpapraccha preṣitaḥ sakhyāphālgunaḥ pramadottamām +kā tvaṁ kasyāsi su-śroṇikuto vā kiṁ cikīrṣasimanye tvāṁ patim icchantīṁsarvaṁ kathaya śobhane +śrī-kālindy uvācaahaṁ devasya saviturduhitā patim icchatīviṣṇuṁ vareṇyaṁ vara-daṁtapaḥ paramam āsthitaḥ +nānyaṁ patiṁ vṛṇe vīratam ṛte śrī-niketanamtuṣyatāṁ me sa bhagavānmukundo ’nātha-saṁśrayaḥ +kālindīti samākhyātāvasāmi yamunā-jalenirmite bhavane pitrāyāvad acyuta-darśanam +tathāvadad guḍākeśovāsudevāya so ’pi tāmratham āropya tad-vidvāndharma-rājam upāgamat +yadaiva kṛṣṇaḥ sandiṣṭaḥpārthānāṁ paramādbutamkārayām āsa nagaraṁvicitraṁ viśvakarmaṇā +bhagavāṁs tatra nivasansvānāṁ priya-cikīrṣayāagnaye khāṇḍavaṁ dātumarjunasyāsa sārathiḥ +so ’gnis tuṣṭo dhanur adāddhayān śvetān rathaṁ nṛpaarjunāyākṣayau tūṇauvarma cābhedyam astribhiḥ +mayaś ca mocito vahneḥsabhāṁ sakhya upāharatyasmin duryodhanasyāsījjala-sthala-dṛśi-bhramaḥ +sa tena samanujñātaḥsuhṛdbhiś cānumoditaḥāyayau dvārakāṁ bhūyaḥsātyaki-pramakhair vṛtaḥ +athopayeme kālindīṁsu-puṇya-rtv-ṛkṣa ūrjitevitanvan paramānandaṁsvānāṁ parama-maṅgalaḥ +vindyānuvindyāv āvantyauduryodhana-vaśānugausvayaṁvare sva-bhaginīṁkṛṣṇe saktāṁ nyaṣedhatām +rājādhidevyās tanayāṁmitravindāṁ pitṛ-ṣvasuḥprasahya hṛtavān kṛṣṇorājan rājñāṁ prapaśyatām +nagnajin nāma kauśalyaāsīd rājāti-dhārmikaḥtasya satyābhavat kanyādevī nāgnajitī nṛpa +na tāṁ śekur nṛpā voḍhumajitvā sapta-go-vṛṣāntīkṣṇa-śṛṅgān su-durdharṣānvīrya-gandhāsahān khalān +tāṁ śrutvā vṛṣa-jil-labhyāṁbhagavān sātvatāṁ patiḥjagāma kauśalya-puraṁsainyena mahatā vṛtaḥ +sa kośala-patiḥ prītaḥpratyutthānāsanādibhiḥarhaṇenāpi guruṇāpūjayan pratinanditaḥ +varaṁ vilokyābhimataṁ samāgataṁnarendra-kanyā cakame ramā-patimbhūyād ayaṁ me patir āśiṣo ’nalaḥkarotu satyā yadi me dhṛto vrataḥ +yat-pāda-paṅkaja-rajaḥ śirasā bibhartiśṛīr abya-jaḥ sa-giriśaḥ saha loka-pālaiḥlīlā-tanuḥ sva-kṛta-setu-parīpsayā yaḥkāle ’dadhat sa bhagavān mama kena tuṣyet +arcitaṁ punar ity āhanārāyaṇa jagat-pateātmānandena pūrṇasyakaravāṇi kim alpakaḥ +śrī-śuka uvācatam āha bhagavān hṛṣṭaḥkṛtāsana-parigrahaḥmegha-gambhīrayā vācāsa-smitaṁ kuru-nandana +śrī-bhagavān uvācanarendra yācñā kavibhir vigarhitārājanya-bandhor nija-dharma-vartinaḥtathāpi yāce tava sauhṛdecchayākanyāṁ tvadīyāṁ na hi śulka-dā vayam +śrī-rājovācako ’nyas te ’bhyadhiko nāthakanyā-vara ihepsitaḥguṇaika-dhāmno yasyāṅgeśrīr vasaty anapāyinī +kintv asmābhiḥ kṛtaḥ pūrvaṁsamayaḥ sātvatarṣabhapuṁsāṁ vīrya-parīkṣārthaṁkanyā-vara-parīpsayā +saptaite go-vṛṣā vīradurdāntā duravagrahāḥetair bhagnāḥ su-bahavobhinna-gātrā nṛpātmajāḥ +yad ime nigṛhītāḥ syustvayaiva yadu-nandanavaro bhavān abhimatoduhitur me śriyaḥ-pate +evaṁ samayam ākarṇyabaddhvā parikaraṁ prabhuḥātmānaṁ saptadhā kṛtvānyagṛhṇāl līlayaiva tān +baddhvā tān dāmabhiḥ śaurirbhagna-darpān hataujasaḥvyakarsal līlayā baddhānbālo dāru-mayān yathā +tataḥ prītaḥ sutāṁ rājādadau kṛṣṇāya vismitaḥtāṁ pratyagṛhṇād bhagavānvidhi-vat sadṛśīṁ prabhuḥ +rāja-patnyaś ca duhituḥkṛṣṇaṁ labdhvā priyaṁ patimlebhire paramānandaṁjātaś ca paramotsavaḥ +śaṅkha-bhery-ānakā nedurgīta-vādya-dvijāśiṣaḥnarā nāryaḥ pramuditāḥsuvāsaḥ-srag-alaṅkṛtāḥ +daśa-dhenu-sahasrāṇipāribarham adād vibhuḥyuvatīnāṁ tri-sāhasraṁniṣka-grīva-suvāsasam +dampatī ratham āropyamahatyā senayā vṛtausneha-praklinna-hṛdayoyāpayām āsa kośalaḥ +śrutvaitad rurudhur bhūpānayantaṁ pathi kanyakāmbhagna-vīryāḥ su-durmarṣāyadubhir go-vṛṣaiḥ purā +tān asyataḥ śara-vrātānbandhu-priya-kṛd arjunaḥgāṇḍīvī kālayām āsasiṁhaḥ kṣudra-mṛgān iva +pāribarham upāgṛhyadvārakām etya satyayāreme yadūnām ṛṣabhobhagavān devakī-sutaḥ +śrutakīrteḥ sutāṁ bhadrāṁupayeme pitṛ-ṣvasuḥkaikeyīṁ bhrātṛbhir dattāṁkṛṣṇaḥ santardanādibhiḥ +sutāṁ ca madrādhipaterlakṣmaṇāṁ lakṣaṇair yatāmsvayaṁvare jahāraikaḥsa suparṇaḥ sudhām iva +anyāś caivaṁ-vidhā bhāryāḥkṛṣṇasyāsan sahasraśaḥbhaumaṁ hatvā tan-nirodhādāhṛtāś cāru-darśanāḥ +śrī-rājovāca yathā hato bhagavatābhaumo yene ca tāḥ striyaḥniruddhā etad ācakṣvavikramaṁ śārṅga-dhanvanaḥ +śrī-śuka uvācaindreṇa hṛta-chatreṇahṛta-kuṇḍala-bandhunāhṛtāmarādri-sthānenajñāpito bhauma-ceṣṭitam +gadayā nirbibhedādrīnśastra-durgāṇi sāyakaiḥcakreṇāgniṁ jalaṁ vāyuṁmura-pāśāṁs tathāsinā +śaṅkha-nādena yantrāṇihṛdayāni manasvināmprākāraṁ gadayā gurvyānirbibheda gadādharaḥ +pāñcajanya-dhvaniṁ śrutvāyugāntaśani-bhīṣaṇammuraḥ śayāna uttasthaudaityaḥ pañca-śirā jalāt +tri-śūlam udyamya su-durnirīkṣaṇoyugānta-sūryānala-rocir ulbaṇaḥgrasaṁs tri-lokīm iva pañcabhir mukhairabhyadravat tārkṣya-sutaṁ yathoragaḥ +āvidhya śūlaṁ tarasā garutmatenirasya vaktrair vyanadat sa pañcabhiḥsa rodasī sarva-diśo ’mbaraṁ mahānāpūrayann aṇḍa-kaṭāham āvṛṇot +tadāpatad vai tri-śikhaṁ garutmatehariḥ śarābhyām abhinat tridhojasāmukheṣu taṁ cāpi śarair atāḍayattasmai gadāṁ so ’pi ruṣā vyamuñcata +tām āpatantīṁ gadayā gadāṁ mṛdhegadāgrajo nirbibhide sahasradhāudyamya bāhūn abhidhāvato ’jitaḥśirāṁsi cakreṇa jahāra līlayā +vyasuḥ papātāmbhasi kṛtta-śīrṣonikṛtta-śṛṅgo ’drir ivendra-tejasātasyātmajāḥ sapta pitur vadhāturāḥpratikriyāmarṣa-juṣaḥ samudyatāḥ +tāmro ’ntarikṣaḥ śravaṇo vibhāvasurvasur nabhasvān aruṇaś ca saptamaḥpīṭhaṁ puraskṛtya camū-patiṁ mṛdhebhauma-prayuktā niragan dhṛtāyudhāḥ +prāyuñjatāsādya śarān asīn gadāḥśakty-ṛṣṭi-śūlāny ajite ruṣolbaṇāḥtac-chastra-kūṭaṁ bhagavān sva-mārgaṇairamogha-vīryas tilaśaś cakarta ha +tān pīṭha-mukhyān anayad yama-kṣayaṁnikṛtta-śīrṣoru-bhujāṅghri-varmaṇaḥsvānīka-pān acyuta-cakra-sāyakaistathā nirastān narako dharā-sutaḥnirīkṣya durmarṣaṇa āsravan-madairgajaiḥ payodhi-prabhavair nirākramāt +dṛṣṭvā sa-bhāryaṁ garuḍopari sthitaṁsūryopariṣṭāt sa-taḍid ghanaṁ yathākṛṣṇaṁ sa tasmai vyasṛjac chata-ghnīṁyodhāś ca sarve yugapac ca vivyadhuḥ +tad bhauma-sainyaṁ bhagavān gadāgrajovicitra-vājair niśitaiḥ śilīmukhaiḥnikṛtta-bāhūru-śirodhra-vigrahaṁcakāra tarhy eva hatāśva-kuñjaram +yāni yodhaiḥ prayuktāniśastrāstrāṇi kurūdvahaharis tāny acchinat tīkṣṇaiḥśarair ekaikaśas trībhiḥ +dṛṣṭvā vidrāvitaṁ sainyaṁgaruḍenārditaṁ svakaṁtaṁ bhaumaḥ prāharac chaktyāvajraḥ pratihato yataḥnākampata tayā viddhomālāhata iva dvipaḥ +śūlaṁ bhaumo ’cyutaṁ hantumādade vitathodyamaḥtad-visargāt pūrvam evanarakasya śiro hariḥapāharad gaja-sthasyacakreṇa kṣura-neminā +sa-kuṇḍalaṁ cāru-kirīṭa-bhūṣaṇaṁbabhau pṛthivyāṁ patitam samujjvalamha heti sādhv ity ṛṣayaḥ sureśvarāmālyair mukundaṁ vikiranta īdire +tataś ca bhūḥ kṛṣṇam upetya kuṇḍalepratapta-jāmbūnada-ratna-bhāsvaresa-vaijayantyā vana-mālayārpayatprācetasaṁ chatram atho mahā-maṇim +astauṣīd atha viśveśaṁdevī deva-varārcitamprāñjaliḥ praṇatā rājanbhakti-pravaṇayā dhiyā +bhūmir uvācanamas te deva-deveśaśaṅkha-cakra-gadā-dharabhaktecchopātta-rūpāyaparamātman namo ’stu te +namaḥ paṅkaja-nābhāyanamaḥ paṅkaja-mālinenamaḥ paṅkaja-netrāyanamas te paṅkajāṅghraye +namo bhagavate tubhyaṁvāsudevāya viṣṇavepuruṣāyādi-bījāyapūrṇa-bodhāya te namaḥ +ajāya janayitre ’syabrahmaṇe ’nanta-śaktayeparāvarātman bhūtātmanparamātman namo ’stu te +tvaṁ vai sisṛkṣur aja utkaṭaṁ prabhotamo nirodhāya bibharṣy asaṁvṛtaḥsthānāya sattvaṁ jagato jagat-patekālaḥ pradhānaṁ puruṣo bhavān paraḥ +ahaṁ payo jyotir athānilo nabhomātrāṇi devā mana indriyāṇikartā mahān ity akhilaṁ carācaraṁtvayy advitīye bhagavan ayaṁ bhramaḥ +tasyātmajo ’yaṁ tava pāda-paṅkajaṁbhītaḥ prapannārti-haropasāditaḥtat pālayainaṁ kuru hasta-paṅkajaṁśirasy amuṣyākhila-kalmaṣāpaham +śrī-śuka uvācaiti bhūmy-arthito vāgbhirbhagavān bhakti-namrayādattvābhayaṁ bhauma-gṛhamprāviśat sakalarddhimat +tatra rājanya-kanyānāṁṣaṭ-sahasrādhikāyutambhaumāhṛtānāṁ vikramyarājabhyo dadṛśe hariḥ +tam praviṣṭaṁ striyo vīkṣyanara-varyaṁ vimohitāḥmanasā vavrire ’bhīṣṭaṁpatiṁ daivopasāditam +bhūyāt patir ayaṁ mahyaṁdhātā tad anumodatāmiti sarvāḥ pṛthak kṛṣṇebhāvena hṛdayaṁ dadhuḥ +tāḥ prāhiṇod dvāravatīṁsu-mṛṣṭa-virajo-’mbarāḥnara-yānair mahā-kośānrathāśvān draviṇaṁ mahāt +airāvata-kulebhāṁś cacatur-dantāṁs tarasvinaḥpāṇḍurāṁś ca catuḥ-ṣaṣṭiṁprerayām āsa keśavaḥ +gatvā surendra-bhavanaṁdattvādityai ca kuṇḍalepūjitas tridaśendreṇamahendryāṇyā ca sa-priyaḥ +sthāpitaḥ satyabhāmāyāgṛhodyānopaśobhanaḥanvagur bhramarāḥ svargāttad-gandhāsava-lampaṭāḥ +yayāca ānamya kirīṭa-koṭibhiḥpādau spṛśann acyutam artha-sādhanamsiddhārtha etena vigṛhyate mahānaho surāṇāṁ ca tamo dhig āḍhyatām +atho muhūrta ekasminnānāgāreṣu tāḥ striyaḥyathopayeme bhagavāntāvad-rūpa-dharo ’vyayaḥ +gṛheṣu tāsām anapāyy atarka-kṛnnirasta-sāmyātiśayeṣv avasthitaḥreme ramābhir nija-kāma-samplutoyathetaro gārhaka-medhikāṁś caran +itthaṁ ramā-patim avāpya patiṁ striyas tābrahmādayo ’pi na viduḥ padavīṁ yadīyāmbhejur mudāviratam edhitayānurāgahāsāvaloka-nava-saṅgama-jalpa-lajjāḥ +pratyudgamāsana-varārhaṇa-pada-śauca-tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥkeśa-prasāra-śayana-snapanopahāryaiḥdāsī-śatā api vibhor vidadhuḥ sma dāsyam +śrī-śuka uvācanandaḥ pathi vacaḥ śaurerna mṛṣeti vicintayanhariṁ jagāma śaraṇamutpātāgama-śaṅkitaḥ +kaṁsena prahitā ghorāpūtanā bāla-ghātinīśiśūṁś cacāra nighnantīpura-grāma-vrajādiṣu +na yatra śravaṇādīnirakṣo-ghnāni sva-karmasukurvanti sātvatāṁ bharturyātudhānyaś ca tatra hi +sā khe-cary ekadotpatyapūtanā nanda-gokulamyoṣitvā māyayātmānaṁprāviśat kāma-cāriṇī +tāṁ keśa-bandha-vyatiṣakta-mallikāṁbṛhan-nitamba-stana-kṛcchra-madhyamāmsuvāsasaṁ kalpita-karṇa-bhūṣaṇa-tviṣollasat-kuntala-maṇḍitānanām +bāla-grahas tatra vicinvatī śiśūnyadṛcchayā nanda-gṛhe ’sad-antakambālaṁ praticchanna-nijoru-tejasaṁdadarśa talpe ’gnim ivāhitaṁ bhasi +vibudhya tāṁ bālaka-mārikā-grahaṁcarācarātmā sa nimīlitekṣaṇaḥanantam āropayad aṅkam antakaṁyathoragaṁ suptam abuddhi-rajju-dhīḥ +tāṁ tīkṣṇa-cittām ativāma-ceṣṭitāṁvīkṣyāntarā koṣa-paricchadāsivatvara-striyaṁ tat-prabhayā ca dharṣitenirīkṣyamāṇe jananī hy atiṣṭhatām +tasmin stanaṁ durjara-vīryam ulbaṇaṁghorāṅkam ādāya śiśor dadāv athagāḍhaṁ karābhyāṁ bhagavān prapīḍya tat-prāṇaiḥ samaṁ roṣa-samanvito ’pibat +sā muñca muñcālam iti prabhāṣiṇīniṣpīḍyamānākhila-jīva-marmaṇivivṛtya netre caraṇau bhujau muhuḥprasvinna-gātrā kṣipatī ruroda ha +tasyāḥ svanenātigabhīra-raṁhasāsādrir mahī dyauś ca cacāla sa-grahārasā diśaś ca pratinedire janāḥpetuḥ kṣitau vajra-nipāta-śaṅkayā +niśā-carītthaṁ vyathita-stanā vyasurvyādāya keśāṁś caraṇau bhujāv apiprasārya goṣṭhe nija-rūpam āsthitāvajrāhato vṛtra ivāpatan nṛpa +patamāno ’pi tad-dehastri-gavyūty-antara-drumāncūrṇayām āsa rājendramahad āsīt tad adbhutam +īṣā-mātrogra-daṁṣṭrāsyaṁgiri-kandara-nāsikamgaṇḍa-śaila-stanaṁ raudraṁprakīrṇāruṇa-mūrdhajam +bālaṁ ca tasyā urasikrīḍantam akutobhayamgopyas tūrṇaṁ samabhyetyajagṛhur jāta-sambhramāḥ +yaśodā-rohiṇībhyāṁ tāḥsamaṁ bālasya sarvataḥrakṣāṁ vidadhire samyaggo-puccha-bhramaṇādibhiḥ +go-mūtreṇa snāpayitvāpunar go-rajasārbhakamrakṣāṁ cakruś ca śakṛtādvādaśāṅgeṣu nāmabhiḥ +gopyaḥ saṁspṛṣṭa-salilāaṅgeṣu karayoḥ pṛthaknyasyātmany atha bālasyabīja-nyāsam akurvata +avyād ajo ’ṅghri maṇimāṁs tava jānv athorūyajño ’cyutaḥ kaṭi-taṭaṁ jaṭharaṁ hayāsyaḥhṛt keśavas tvad-ura īśa inas tu kaṇṭhaṁviṣṇur bhujaṁ mukham urukrama īśvaraḥ kam +indriyāṇi hṛṣīkeśaḥprāṇān nārāyaṇo ’vatuśvetadvīpa-patiś cittaṁmano yogeśvaro ’vatu +pṛśnigarbhas tu te buddhimātmānaṁ bhagavān paraḥkrīḍantaṁ pātu govindaḥśayānaṁ pātu mādhavaḥ +ḍākinyo yātudhānyaś cakuṣmāṇḍā ye ’rbhaka-grahāḥbhūta-preta-piśācāś cayakṣa-rakṣo-vināyakāḥ +śrī-śuka uvācaiti praṇaya-baddhābhirgopībhiḥ kṛta-rakṣaṇampāyayitvā stanaṁ mātāsannyaveśayad ātmajam +tāvan nandādayo gopāmathurāyā vrajaṁ gatāḥvilokya pūtanā-dehaṁbabhūvur ativismitāḥ +nūnaṁ batarṣiḥ sañjātoyogeśo vā samāsa saḥsa eva dṛṣṭo hy utpātoyad āhānakadundubhiḥ +kalevaraṁ paraśubhiśchittvā tat te vrajaukasaḥdūre kṣiptvāvayavaśonyadahan kāṣṭha-veṣṭitam +dahyamānasya dehasyadhūmaś cāguru-saurabhaḥutthitaḥ kṛṣṇa-nirbhukta-sapady āhata-pāpmanaḥ +pūtanā loka-bāla-ghnīrākṣasī rudhirāśanājighāṁsayāpi harayestanaṁ dattvāpa sad-gatim +padbhyāṁ bhakta-hṛdi-sthābhyāṁvandyābhyāṁ loka-vanditaiḥaṅgaṁ yasyāḥ samākramyabhagavān api tat-stanam +payāṁsi yāsām apibatputra-sneha-snutāny alambhagavān devakī-putraḥkaivalyādy-akhila-pradaḥ +kaṭa-dhūmasya saurabhyamavaghrāya vrajaukasaḥkim idaṁ kuta evetivadanto vrajam āyayuḥ +te tatra varṇitaṁ gopaiḥpūtanāgamanādikamśrutvā tan-nidhanaṁ svastiśiśoś cāsan suvismitāḥ +nandaḥ sva-putram ādāyapretyāgatam udāra-dhīḥmūrdhny upāghrāya paramāṁmudaṁ lebhe kurūdvaha +ya etat pūtanā-mokṣaṁkṛṣṇasyārbhakam adbhutamśṛṇuyāc chraddhayā martyogovinde labhate ratim +śrī-bādarāyaṇir uvācakarhicit sukham āsīnaṁsva-talpa-sthaṁ jagad-gurumpatiṁ paryacarad bhaiṣmīvyajanena sakhī-janaiḥ +yas tv etal līlayā viśvaṁsṛjaty atty avatīśvaraḥsa hi jātaḥ sva-setūnāṁgopīthāya yaduṣv ajaḥ +tasmin antar-gṛhe bhrājan-muktā-dāma-vilambināvirājite vitānenadīpair maṇi-mayair api +vāla-vyajanam ādāyaratna-daṇḍaṁ sakhī-karāttena vījayatī devīupāsāṁ cakra īśvaram +sopācyutaṁ kvaṇayatī maṇi-nūpurābhyāṁreje ’ṅgulīya-valaya-vyajanāgra-hastāvastrānta-gūḍha-kuca-kuṅkuma-śoṇa-hāra-bhāsā nitamba-dhṛtayā ca parārdhya-kāñcyā +tāṁ rūpiṇīṁ śrīyam ananya-gatiṁ nirīkṣyayā līlayā dhṛta-tanor anurūpa-rūpāprītaḥ smayann alaka-kuṇḍala-niṣka-kaṇṭha-vaktrollasat-smita-sudhāṁ harir ābabhāṣe +śrī-bhagavān uvācarāja-putrīpsitā bhūpairloka-pāla-vibhūtibhiḥmahānubhāvaiḥ śrīmadbhīrūpaudārya-balorjitaiḥ +tān prāptān arthino hitvācaidyādīn smara-durmadāndattā bhrātrā sva-pitrā cakasmān no vavṛṣe ’samān +rājabhyo bibhyataḥ su-bhrusamudraṁ śaraṇaṁ gatānbalavadbhiḥ kṛta-dveṣānprāyas tyakta-nṛpāsanān +aspaṣṭa-vartmanām puṁsāmaloka-patham īyuṣāmāsthitāḥ padavīṁ su-bhruprāyaḥ sīdanti yoṣitaḥ +niṣkiñcanā vayaṁ śaśvanniṣkiñcana-jana-priyāḥtasmā tprāyeṇa na hy āḍhyāmāṁ bhajanti su-madhyame +yayor ātma-samaṁ vittaṁjanmaiśvaryākṛtir bhavaḥtayor vivāho maitrī canottamādhamayoḥ kvacit +vaidarbhy etad avijñāyatvayādīrgha-samīkṣayāvṛtā vayaṁ guṇair hīnābhikṣubhiḥ ślāghitā mudhā +athātmano ’nurūpaṁ vaibhajasva kṣatriyarṣabhamyena tvam āśiṣaḥ satyāihāmutra ca lapsyase +caidya-śālva-jarāsandhadantavakrādayo nṛpāḥmama dviṣanti vāmorurukmī cāpi tavāgrajaḥ +teṣāṁ vīrya-madāndhānāṁdṛptānāṁ smaya-nuttayeānitāsi mayā bhadretejopaharatāsatām +udāsīnā vayaṁ nūnaṁna stry-apatyārtha-kāmukāḥātma-labdhyāsmahe pūrṇāgehayor jyotir-akriyāḥ +śrī-śuka uvācaetāvad uktvā bhagavānātmānaṁ vallabhām ivamanyamānām aviśleṣāttad-darpa-ghna upāramat +iti trilokeśa-pates tadātmanaḥpriyasya devy aśruta-pūrvam apriyamāśrutya bhītā hṛdi jāta-vepathuścintāṁ durantāṁ rudatī jagāma ha +padā su-jātena nakhāruṇa-śrīyābhuvaṁ likhanty aśrubhir añjanāsitaiḥāsiñcatī kuṅkuma-rūṣitau stanautasthāv adho-mukhy ati-duḥkha-ruddha-vāk +tasyāḥ su-duḥkha-bhaya-śoka-vinaṣṭa-buddherhastāc chlathad-valayato vyajanaṁ papātadehaś ca viklava-dhiyaḥ sahasaiva muhyanrambheva vāyu-vihato pravikīrya keśān +tad dṛṣṭvā bhagavān kṛṣṇaḥpriyāyāḥ prema-bandhanamhāsya-prauḍhim ajānantyāḥkaruṇaḥ so ’nvakampata +paryaṅkād avaruhyāśutām utthāpya catur-bhujaḥkeśān samuhya tad-vaktraṁprāmṛjat padma-pāṇinā +pramṛjyāśru-kale netrestanau copahatau śucāāśliṣya bāhunā rājanananya-viṣayāṁ satīm +śrī-bhagavān uvācamā mā vaidarbhy asūyethājāne tvāṁ mat-parāyaṇāmtvad-vacaḥ śrotu-kāmenakṣvelyācaritam aṅgane +mukhaṁ ca prema-saṁrambha-sphuritādharam īkṣitumkaṭā-kṣepāruṇāpāṅgaṁsundara-bhru-kuṭī-taṭam +ayaṁ hi paramo lābhogṛheṣu gṛha-medhināmyan narmair īyate yāmaḥpriyayā bhīru bhāmini +śrī-śuka uvācasaivaṁ bhagavatā rājanvaidarbhī parisāntvitājñātvā tat-parihāsoktiṁpriya-tyāga-bhayaṁ jahau +babhāṣa ṛṣabhaṁ puṁsāṁvīkṣantī bhagavan-mukhamsa-vrīḍa-hāsa-rucira-snigdhāpāṅgena bhārata +śrī-rukmiṇy uvācananv evam etad aravinda-vilocanāhayad vai bhavān bhagavato ’sadṛśī vibhūmnaḥkva sve mahimny abhirato bhagavāṁs try-adhīśaḥkvāhaṁ guṇa-prakṛtir ajña-gṛhīta-pādā +satyaṁ bhayād iva guṇebhya urukramāntaḥśete samudra upalambhana-mātra ātmānityaṁ kad-indriya-gaṇaiḥ kṛta-vigrahas tvaṁtvat-sevakair nṛpa-padaṁ vidhutaṁ tamo ’ndham +tvat-pāda-padma-makaranda-juṣāṁ munīnāṁvartmāsphuṭaṁ nr-paśubhir nanu durvibhāvyamyasmād alaukikam ivehitam īśvarasyabhūmaṁs tavehitam atho anu ye bhavantam +niṣkiñcano nanu bhavān na yato ’sti kiñcidyasmai baliṁ bali-bhujo ’pi haranty ajādyāḥna tvā vidanty asu-tṛpo ’ntakam āḍhyatāndhāḥpreṣṭho bhavān bali-bhujām api te ’pi tubhyam +tvaṁ vai samasta-puruṣārtha-mayaḥ phalātmāyad-vāñchayā su-matayo visṛjanti kṛtsnamteṣāṁ vibho samucito bhavataḥ samājaḥpuṁsaḥ striyāś ca ratayoḥ sukha-duḥkhinor na +tvaṁ nyasta-daṇḍa-munibhir gaditānubhāvaātmātma-daś ca jagatām iti me vṛto ’sihitvā bhavad-bhruva udīrita-kāla-vega-dhvastāśiṣo ’bja-bhava-nāka-patīn kuto ’nye +jāḍyaṁ vacas tava gadāgraja yas tu bhūpānvidrāvya śārṅga-ninadena jahartha māṁ tvamsiṁho yathā sva-balim īśa paśūn sva-bhāgaṁtebhyo bhayād yad udadhiṁ śaraṇaṁ prapannaḥ +yad-vāñchayā nṛpa-śikhāmaṇayo ’nga-vainya-jāyanta-nāhuṣa-gayādaya aikya-patyamrājyaṁ visṛjya viviśur vanam ambujākṣasīdanti te ’nupadavīṁ ta ihāsthitāḥ kim +kānyaṁ śrayeta tava pāda-saroja-gandhamāghrāya san-mukharitaṁ janatāpavargamlakṣmy-ālayaṁ tv avigaṇayya guṇālayasyamartyā sadoru-bhayam artha-viviita-dṛṣṭiḥ +taṁ tvānurūpam abhajaṁ jagatām adhīśamātmānam atra ca paratra ca kāma-pūramsyān me tavāṅghrir araṇaṁ sṛtibhir bhramantyāyo vai bhajantam upayāty anṛtāpavargaḥ +tasyāḥ syur acyuta nṛpā bhavatopadiṣṭāḥstrīṇāṁ gṛheṣu khara-go-śva-viḍāla-bhṛtyāḥyat-karṇa-mūlam ari-karṣaṇa nopayāyādyuṣmat-kathā mṛḍa-viriñca-sabhāsu gītā +tvak-śmaśru-roma-nakha-keśa-pinaddham antarmāṁsāsthi-rakta-kṛmi-viṭ-kapha-pitta-vātamjīvac-chavaṁ bhajati kānta-matir vimūḍhāyā te padābja-makarandam ajighratī strī +astv ambujākṣa mama te caraṇānurāgaātman ratasya mayi cānatirikta-dṛṣṭeḥyarhy asya vṛddhaya upātta-rajo-’ti-mātromām īkṣase tad u ha naḥ paramānukampā +naivālīkam ahaṁ manyevacas te madhusūdanaambāyā eva hi prāyaḥkanyāyāḥ syād ratiḥ kvacit +vyūḍhāyāś cāpi puṁścalyāmano ’bhyeti navaṁ navambudho ’satīṁ na bibhṛyāttāṁ bibhrad ubhaya-cyutaḥ +śrī-bhagavān uvācasādhvy etac-chrotu-kāmais tvaṁrāja-putrī pralambhitāmayoditaṁ yad anvātthasarvaṁ tat satyam eva hi +yān yān kāmayase kāmānmayy akāmāya bhāminisanti hy ekānta-bhaktāyāstava kalyāṇi nityada +upalabdhaṁ pati-premapāti-vratyaṁ ca te ’nagheyad vākyaiś cālyamānāyāna dhīr mayy apakarṣitā +ye māṁ bhajanti dāmpatyetapasā vrata-caryayākāmātmāno ’pavargeśaṁmohitā mama māyayā +māṁ prāpya māniny apavarga-sampadaṁvāñchanti ye sampada eva tat-patimte manda-bhāgā niraye ’pi ye nṛṇāṁmātrātmakatvāt nirayaḥ su-saṅgamaḥ +diṣṭyā gṛheśvary asakṛn mayi tvayākṛtānuvṛttir bhava-mocanī khalaiḥsu-duṣkarāsau sutarāṁ durāśiṣohy asuṁ-bharāyā nikṛtiṁ juṣaḥ striyāḥ +na tvādṛśīm praṇayinīṁ gṛhiṇīṁ gṛheṣupaśyāmi mānini yayā sva-vivāha-kāleprāptān nṛpān na vigaṇayya raho-haro meprasthāpito dvija upaśruta-sat-kathasya +bhrātur virūpa-karaṇaṁ yudhi nirjitasyaprodvāha-parvaṇi ca tad-vadham akṣa-goṣṭhyāmduḥkhaṁ samuttham asaho ’smad-ayoga-bhītyānaivābravīḥ kim api tena vayaṁ jitās te +dūtas tvayātma-labhane su-vivikta-mantraḥprasthāpito mayi cirāyati śūnyam etatmatvā jihāsa idaṁ aṅgam ananya-yogyaṁtiṣṭheta tat tvayi vayaṁ pratinandayāmaḥ +śrī-śuka uvācaevaṁ saurata-saṁlāpairbhagavān jagad-īśvaraḥsva-rato ramayā remenara-lokaṁ viḍambayan +tathānyāsām api vibhurgṛhesu gṛhavān ivaāsthito gṛha-medhīyāndharmān loka-gurur hariḥ +śrī-śuka uvācaekaikaśas tāḥ kṛṣṇasyaputrān daśa-daśābaāḥajījanann anavamānpituḥ sarvātma-sampadā +gṛhād anapagaṁ vīkṣyarāja-putryo ’cyutaṁ sthitampreṣṭhaṁ nyamaṁsata svaṁ svaṁna tat-tattva-vidaḥ striyaḥ +cārv-abja-kośa-vadanāyata-bāhu-netra-sa-prema-hāsa-rasa-vīkṣita-valgu-jalpaiḥsammohitā bhagavato na mano vijetuṁsvair vibhramaiḥ samaśakan vanitā vibhūmnaḥ +smāyāvaloka-lava-darśita-bhāva-hāribhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥpatnyas tu śoḍaśa-sahasram anaṅga-bāṇairyasyendriyaṁ vimathitum karaṇair na śekuḥ +itthaṁ ramā-patim avāpya patiṁ striyas tābrahmādayo ’pi na viduḥ padavīṁ yadīyāmbhejur mudāviratam edhitayānurāga-hāsāvaloka-nava-saṅgama-lālasādyam +pratyudgamāsana-varārhaṇa-pāda-śauca-tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥkeśa-prasāra-śayana-snapanopahāryaiḥdāsī-śatā api vibhor vidadhuḥ sma dāsyam +tāsāṁ yā daśa-putrāṇāṁkṛṣṇa-strīṇāṁ puroditāḥaṣṭau mahiṣyas tat-putrānpradyumnādīn gṛṇāmi te +cārudeṣṇaḥ sudeṣṇaś cacārudehaś ca vīryavānsucāruś cāruguptaś cabhadracārus tathāparaḥ +bhānuḥ subhānuḥ svarbhānuḥprabhānur bhānumāṁs tathācandrabhānur bṛhadbhānuratibhānus tathāṣṭamaḥ +vīraś candro ’śvasenaś cacitragur vegavān vṛṣaḥāmaḥ śaṅkur vasuḥ śrīmānkuntir nāgnajiteḥ sutāḥ +śrutaḥ kavir vṛṣo vīraḥsubāhur bhadra ekalaḥśāntir darśaḥ pūrṇamāsaḥkālindyāḥ somako ’varaḥ +praghoṣo gātravān siṁhobalaḥ prabala ūrdhagaḥmādryāḥ putrā mahāśaktiḥsaha ojo ’parājitaḥ +vṛko harṣo ’nilo gṛdhrovardhanonnāda eva camahāṁsaḥ pāvano vahnirmitravindātmajāḥ kṣudhiḥ +saṅgrāmajid bṛhatsenaḥśūraḥ praharaṇo ’rijitjayaḥ subhadro bhadrāyāvāma āyuś ca satyakaḥ +dīptimāṁs tāmrataptādyārohiṇyās tanayā hareḥpradyamnāc cāniruddho ’bhūdrukmavatyāṁ mahā-balaḥputryāṁ tu rukmiṇo rājannāmnā bhojakaṭe pure +eteṣāṁ putra-pautrāś cababhūvuḥ koṭiśo nṛpamātaraḥ kṛṣṇa-jātīnāṁsahasrāṇi ca ṣoḍaśa +śrī-rājovācakathaṁ rukmy arī-putrāyaprādād duhitaraṁ yudhikṛṣṇena paribhūtas taṁhantuṁ randhraṁ pratīkṣateetad ākhyāhi me vidvandviṣor vaivāhikaṁ mithaḥ +anāgatam atītaṁ cavartamānam atīndriyamviprakṛṣṭaṁ vyavahitaṁsamyak paśyanti yoginaḥ +śrī-śuka uvācavṛtaḥ svayaṁvare sākṣādanaṇgo ’ṇga-yutas tayārājñaḥ sametān nirjityajahāraika-ratho yudhi +yady apy anusmaran vairaṁrukmī kṛṣṇāvamānitaḥvyatarad bhāgineyāyasutāṁ kurvan svasuḥ priyam +rukmiṇyās tanayāṁ rājankṛtavarma-suto balīupayeme viśālākṣīṁkanyāṁ cārumatīṁ kila +dauhitrāyāniruddhāyapautrīṁ rukmy ādadād dhareḥrocanāṁ baddha-vairo ’pisvasuḥ priya-cikīrṣayājānann adharmaṁ tad yaunaṁsneha-pāśānubandhanaḥ +tasminn abhyudaye rājanrukmiṇī rāma-keśavaupuraṁ bhojakaṭaṁ jagmuḥsāmba-pradyumnakādayaḥ +tasmin nivṛtta udvāhekāliṅga-pramukhā nṛpāḥdṛptās te rukmiṇaṁ procurbalam akṣair vinirjaya +śataṁ sahasram ayutaṁrāmas tatrādade paṇamtaṁ tu rukmy ajayat tatrakāliṅgaḥ prāhasad balamdantān sandarśayann uccairnāmṛṣyat tad dhalāyudhaḥ +tato lakṣaṁ rukmy agṛhṇādglahaṁ tatrājayad balaḥjitavān aham ity āharukmī kaitavam āśritaḥ +manyunā kṣubhitaḥ śrīmānsamudra iva parvaṇijātyāruṇākṣo ’ti-ruṣānyarbudaṁ glaham ādade +taṁ cāpi jitavān rāmodharmeṇa chalam āśritaḥrukmī jitaṁ mayātremevadantu prāśnikā iti +tadābravīn nabho-vāṇībalenaiva jito glahaḥdharmato vacanenaivarukmī vadati vai mṛṣā +tām anādṛtya vaidarbhoduṣṭa-rājanya-coditaḥsaṅkarṣaṇaṁ parihasanbabhāṣe kāla-coditaḥ +naivākṣa-kovidā yūyaṁgopālā vana-gocarāḥakṣair dīvyanti rājānobāṇaiś ca na bhavādṛśāḥ +rukmiṇaivam adhikṣiptorājabhiś copahāsitaḥkruddhaḥ parigham udyamyajaghne taṁ nṛmṇa-saṁsadi +kaliṅga-rājaṁ tarasāgṛhītvā daśame padedantān apātayat kruddhoyo ’hasad vivṛtair dvijaiḥ +anye nirbhinna-bāhūru-śiraso rudhirokṣitāḥrājāno dudravar bhītābalena paṅghārditāḥ +nihate rukmiṇi śyālenābravīt sādhv asādhu vārakmiṇī-balayo rājansneha-bhaṅga-bhayād dhariḥ +tato ’niruddhaṁ saha sūryayā varaṁrathaṁ samāropya yayuḥ kuśasthalīmrāmādayo bhojakaṭād daśārhāḥsiddhākhilārthā madhusūdanāśrayāḥ +śrī-rājovācabāṇasya tanayām ūṣāmupayeme yadūttamaḥtatra yuddham abhūd ghoraṁhari-śaṅkarayor mahatetat sarvaṁ mahā-yoginsamākhyātuṁ tvam arhasi +śrī-śuka uvācabāṇaḥ putra-śata-jyeṣṭhobaler āsīn mahātmanaḥyena vāmana-rūpāyaharaye ’dāyi medinī +bhagavān sarva-bhūteśaḥśaraṇyo bhakta-vatsalaḥvareṇa chandayām āsasa taṁ vavre purādhipam +sa ekadāha giriśaṁpārśva-sthaṁ vīrya-durmadaḥkirīṭenārka-varṇenasaṁspṛśaṁs tat-padāmbujam +namasye tvāṁ mahā-devalokānāṁ gurum īśvarampuṁsām apūrṇa-kāmānāṁkāma-pūrāmarāṅghripam +doḥ-sahasraṁ tvayā dattaṁparaṁ bhārāya me ’bhavattri-lokyāṁ pratiyoddhāraṁna labhe tvad ṛte samam +kaṇḍūtyā nibhṛtair dorbhiryuyutsur dig-gajān ahamādyāyāṁ cūrṇayann adrīnbhītās te ’pi pradudruvuḥ +tac chrutvā bhagavān kruddhaḥketus te bhajyate yadātvad-darpa-ghnaṁ bhaven mūḍhasaṁyugaṁ mat-samena te +ity uktaḥ kumatir hṛṣṭaḥsva-gṛhaṁ prāviśan nṛpapratīkṣan giriśādeśaṁsva-vīrya-naśanam kudhīḥ +tasyoṣā nāma duhitāsvapne prādyumninā ratimkanyālabhata kāntenaprāg adṛṣṭa-śrutena sā +sā tatra tam apaśyantīkvāsi kānteti vādinīsakhīnāṁ madhya uttasthauvihvalā vrīḍitā bhṛśam +bāṇasya mantrī kumbhāṇḍaścitralekhā ca tat-sutāsakhy apṛcchat sakhīm ūṣāṁkautūhala-samanvitā +kaṁ tvaṁ mṛgayase su-bhrukīdṛśas te manorathaḥhasta-grāhaṁ na te ’dyāpirāja-putry upalakṣaye +dṛṣṭaḥ kaścin naraḥ svapneśyāmaḥ kamala-locanaḥpīta-vāsā bṛhad-bāhuryoṣitāṁ hṛdayaṁ-gamaḥ +tam ahaṁ mṛgaye kāntaṁpāyayitvādharaṁ madhukvāpi yātaḥ spṛhayatīṁkṣiptvā māṁ vṛjinārṇave +citralekhovācavyasanaṁ te ’pakarṣāmitri-lokyāṁ yadi bhāvyatetam āneṣye varaṁ yas temano-hartā tam ādiśa +ity uktvā deva-gandharvasiddha-cāraṇa-pannagāndaitya-vidyādharān yakṣānmanujāṁś ca yathālikhat +manujeṣu ca sā vṛṣnīnśūram ānakadundubhimvyalikhad rāma-kṛṣṇau capradyumnaṁ vīkṣya lajjitā +citralekhā tam ājñāyapautraṁ kṛṣṇasya yoginīyayau vihāyasā rājandvārakāṁ kṛṣṇa-pālitām +tatra suptaṁ su-paryaṅkeprādyumniṁ yogam āsthitāgṛhītvā śoṇita-puraṁsakhyai priyam adarśayat +sā ca taṁ sundara-varaṁvilokya muditānanāduṣprekṣye sva-gṛhe pumbhīreme prādyumninā samam +parārdhya-vāsaḥ-srag-gandha-dhūpa-dīpāsanādibhiḥpāna-bhojana-bhakṣyaiś cavākyaiḥ śuśrūṣaṇārcitaḥ +tāṁ tathā yadu-vīreṇabhujyamānāṁ hata-vratāmhetubhir lakṣayāṁ cakrurāpṛītāṁ duravacchadaiḥ +anapāyibhir asmābhirguptāyāś ca gṛhe prabhokanyāyā dūṣaṇaṁ pumbhirduṣprekṣyāyā na vidmahe +tataḥ pravyathito bāṇoduhituḥ śruta-dūṣaṇaḥtvaritaḥ kanyakāgāraṁprāpto ’drākṣīd yadūdvaham +kāmātmajaṁ taṁ bhuvanaika-sundaraṁśyāmaṁ piśaṅgāmbaram ambujekṣaṇambṛhad-bhujaṁ kuṇḍala-kuntala-tviṣāsmitāvalokena ca maṇḍitānanam +sa taṁ praviṣṭaṁ vṛtam ātatāyibhirbhaṭair anīkair avalokya mādhavaḥudyamya maurva��� parighaṁ vyavasthitoyathāntako daṇḍa-dharo jighāṁsayā +jighṛkṣayā tān paritaḥ prasarpataḥśuno yathā śūkara-yūthapo ’hanatte hanyamānā bhavanād vinirgatānirbhinna-mūrdhoru-bhujāḥ pradudruvuḥ +taṁ nāga-pāśair bali-nandano balīghnantaṁ sva-sainyaṁ kupito babandha haūṣā bhṛśaṁ śoka-viṣāda-vihvalābaddhaṁ niśamyāśru-kalākṣy arautsīt +śṛī-śuka uvācaapaśyatāṁ cāniruddhaṁtad-bandhūnāṁ ca bhāratacatvāro vārṣikā māsāvyatīyur anuśocatām +nāradāt tad upākarṇyavārtāṁ baddhasya karma caprayayuḥ śoṇita-puraṁvṛṣṇayaḥ kṛṣṇa-daivatāḥ +pradyumno yuyudhānaś cagadaḥ sāmbo ’tha sāraṇaḥnandopananda-bhadrādyārāma-kṛṣṇānuvartinaḥ +bhajyamāna-purodyāna-prākārāṭṭāla-gopuramprekṣamāṇo ruṣāviṣṭastulya-sainyo ’bhiniryayau +bāṇārthe bhagavān rudraḥsa-sutaḥ pramathair vṛtaḥāruhya nandi-vṛṣabhaṁyuyudhe rāma-kṛṣṇayoḥ +āsīt su-tumulaṁ yuddhamadbhutaṁ roma-harṣaṇamkṛṣṇa-śaṅkarayo rājanpradyumna-guhayor api +kumbhāṇḍa-kūpakarṇābhyāṁbalena saha saṁyugaḥsāmbasya bāṇa-putreṇabāṇena saha sātyakeḥ +brahmādayaḥ surādhīśāmunayaḥ siddha-cāraṇāḥgandharvāpsaraso yakṣāvimānair draṣṭum āgaman +śaṅkarānucarān śaurirbhūta-pramatha-guhyakānḍākinīr yātudhānāṁś cavetālān sa-vināyakān +pṛthag-vidhāni prāyuṅktapiṇāky astrāṇi śārṅgiṇepraty-astraiḥ śamayām āsaśārṅga-pāṇir avismitaḥ +brahmāstrasya ca brahmāstraṁvāyavyasya ca pārvatamāgneyasya ca pārjanyaṁnaijaṁ pāśupatasya ca +mohayitvā tu giriśaṁjṛmbhaṇāstreṇa jṛmbhitambāṇasya pṛtanāṁ śaurirjaghānāsi-gadeṣubhiḥ +skandaḥ pradyumna-bāṇaughairardyamānaḥ samantataḥasṛg vimuñcan gātrebhyaḥśikhināpakramad raṇāt +kumbhāṇḍa-kūpakarṇaś capetatur muṣalārditaududruvus tad-anīkanihata-nāthāni sarvataḥ +viśīryamāṇam sva-balaṁdṛṣṭvā bāṇo ’ty-amarṣitaḥkṛṣṇam abhyadravat saṅkhyerathī hitvaiva sātyakim +dhanūṁṣy ākṛṣya yugapadbāṇaḥ pañca-śatāni vaiekaikasmin śarau dvau dvausandadhe raṇa-durmadaḥ +tāni ciccheda bhagavāndhanūṁsi yugapad dhariḥsārathiṁ ratham aśvāṁś cahatvā śaṅkham apūrayat +tan-mātā koṭarā nāmanagnā makta-śiroruhāpuro ’vatasthe kṛṣṇasyaputra-prāṇa-rirakṣayā +tatas tiryaṅ-mukho nagnāmanirīkṣan gadāgrajaḥbāṇaś ca tāvad virathaśchinna-dhanvāviśat puram +vidrāvite bhūta-gaṇejvaras tu trī-śirās trī-pātabhyadhāvata dāśārhaṁdahann iva diśo daśa +atha nārāyaṇaḥ devaḥtaṁ dṛṣṭvā vyasṛjaj jvarammāheśvaro vaiṣṇavaś cayuyudhāte jvarāv ubhau +māheśvaraḥ samākrandanvaiṣṇavena balārditaḥalabdhvābhayam anyatrabhīto māheśvaro jvaraḥśaraṇārthī hṛṣīkeśaṁtuṣṭāva prayatāñjaliḥ +jvara uvācanamāmi tvānanta-śaktiṁ pareśamsarvātmānaṁ kevalaṁ jñapti-mātramviśvotpatti-sthāna-saṁrodha-hetuṁyat tad brahma brahma-liṅgam praśāntam +kālo daivaṁ karma jīvaḥ svabhāvodravyaṁ kṣetraṁ prāṇa ātmā vikāraḥtat-saṅghāto bīja-roha-pravāhastvan-māyaiṣā tan-niṣedhaṁ prapadye +nānā-bhāvair līlayaivopapannairdevān sādhūn loka-setūn bibharṣihaṁsy unmārgān hiṁsayā vartamānānjanmaitat te bhāra-hārāya bhūmeḥ +tapto ’ham te tejasā duḥsahenaśāntogreṇāty-ulbaṇena jvareṇatāvat tāpo dehināṁ te ’nghri-mūlaṁno severan yāvad āśānubaddhāḥ +śrī-bhagavān uvācatri-śiras te prasanno ’smivyetu te maj-jvarād bhayamyo nau smarati saṁvādaṁtasya tvan na bhaved bhayam +ity ukto ’cyutam ānamyagato māheśvaro jvaraḥbāṇas tu ratham ārūḍhaḥprāgād yotsyan janārdanam +tato bāhu-sahasreṇanānāyudha-dharo ’suraḥmumoca parama-kruddhobāṇāṁś cakrāyudhe nṛpa +tasyāsyato ’strāṇy asakṛccakreṇa kṣura-nemināciccheda bhagavān bāhūnśākhā iva vanaspateḥ +bāhuṣu chidyamāneṣubāṇasya bhagavān bhavaḥbhaktānakampy upavrajyacakrāyudham abhāṣata +śrī-rudra uvācatvaṁ hi brahma paraṁ jyotirgūḍhaṁ brahmaṇi vāṅ-mayeyaṁ paśyanty amalātmānaākāśam iva kevalam +nābhir nabho ’gnir mukham ambu retodyauḥ śīrṣam āśāḥ śrutir aṅghrir urvīcandro mano yasya dṛg arka ātmāahaṁ samudro jaṭharaṁ bhujendraḥ +tavāvatāro ’yam akuṇṭha-dhāmandharmasya guptyai jagato hitāyavayaṁ ca sarve bhavatānubhāvitāvibhāvayāmo bhuvanāni sapta +tvam eka ādyaḥ puruṣo ’dvitīyasturyaḥ sva-dṛg dhetur ahetur īśaḥpratīyase ’thāpi yathā-vikāraṁsva-māyayā sarva-guṇa-prasiddhyai +yathaiva sūryaḥ pihitaś chāyayā svayāchāyāṁ ca rūpāṇi ca sañcakāstievaṁ guṇenāpihito guṇāṁs tvamātma-pradīpo guṇinaś ca bhūman +yan-māyā-mohita-dhiyaḥputra-dāra-gṛhādiṣuunmajjanti nimajjantiprasaktā vṛjinārṇave +deva-dattam imaṁ labdhvānṛ-lokam ajitendriyaḥyo nādriyeta tvat-pādausa śocyo hy ātma-vañcakaḥ +yas tvāṁ visṛjate martyaātmānaṁ priyam īśvaramviparyayendriyārthārthaṁviṣam atty amṛtaṁ tyajan +ahaṁ brahmātha vibudhāmunayaś cāmalāśayāḥsarvātmanā prapannās tvāmātmānaṁ preṣṭham īśvaram +taṁ tvā jagat-sthity-udayānta-hetuṁsamaṁ prasāntaṁ suhṛd-ātma-daivamananyam ekaṁ jagad-ātma-ketaṁbhavāpavargāya bhajāma devam +ayaṁ mameṣṭo dayito ’nuvartīmayābhayaṁ dattam amuṣya devasampādyatāṁ tad bhavataḥ prasādoyathā hi te daitya-patau prasādaḥ +śrī-bhagavān uvācayad āttha bhagavaṁs tvaṁ naḥkaravāma priyaṁ tavabhavato yad vyavasitaṁtan me sādhv anumoditam +avadhyo ’yaṁ mamāpy eṣavairocani-suto ’suraḥprahrādāya varo dattona vadhyo me tavānvayaḥ +darpopaśamanāyāsyapravṛkṇā bāhavo mayāsūditaṁ ca balaṁ bhūriyac ca bhārāyitaṁ bhuvaḥ +catvāro ’sya bhujāḥ śiṣṭābhaviṣyaty ajarāmaraḥpārṣada-mukhyo bhavatona kutaścid-bhayo ’suraḥ +iti labdhvābhayaṁ kṛṣṇaṁpraṇamya śirasāsuraḥprādyumniṁ ratham āropyasa-vadhvo samupānayat +akṣauhiṇyā parivṛtaṁsu-vāsaḥ-samalaṅkṛtamsa-patnīkaṁ puras-kṛtyayayau rudrānumoditaḥ +sva-rājadhānīṁ samalaṅkṛtāṁ dhvajaiḥsa-toraṇair ukṣita-mārga-catvarāmviveśa śaṅkhānaka-dundubhi-svanairabhyudyataḥ paura-suhṛd-dvijātibhiḥ +ya evaṁ kṛṣṇa-vijayaṁśaṅkareṇa ca saṁyugamsaṁsmaret prātar utthāyana tasya syāt parājayaḥ +śrī-bādarāyaṇir uvācaekadopavanaṁ rājanjagmur yadu-kumārakāḥvihartuṁ sāmba-pradyumnacāru-bhānu-gadādayaḥ +krīḍitvā su-ciraṁ tatravicinvantaḥ pipāsitāḥjalaṁ nirudake kūpedadṛśuḥ sattvam adbhutam +kṛkalāsaṁ giri-nibhaṁvīkṣya vismita-mānasāḥtasya coddharaṇe yatnaṁcakrus te kṛpayānvitāḥ +carma-jais tāntavaiḥ pāśairbaddhvā patitam arbhakāḥnāśaknuran samuddhartuṁkṛṣṇāyācakhyur utsukāḥ +tatrāgatyāravindākṣobhagavān viśva-bhāvanaḥvīkṣyojjahāra vāmenataṁ kareṇa sa līlayā +sa uttamaḥ-śloka-karābhimṛṣṭovihāya sadyaḥ kṛkalāsa-rūpamsantapta-cāmīkara-cāru-varṇaḥsvargy adbhutālaṅkaraṇāmbara-srak +papraccha vidvān api tan-nidānaṁjaneṣu vikhyāpayituṁ mukundaḥkas tvaṁ mahā-bhāga vareṇya-rūpodevottamaṁ tvāṁ gaṇayāmi nūnam +daśām imāṁ vā katamena karmaṇāsamprāpito ’sy atad-arhaḥ su-bhadraātmānam ākhyāhi vivitsatāṁ noyan manyase naḥ kṣamam atra vaktum +śrī-śuka uvācaiti sma rājā sampṛṣṭaḥkṛṣṇenānanta-mūrtināmādhavaṁ praṇipatyāhakirīṭenārka-varcasā +nṛga uvācanṛgo nāma narendro ’hamikṣvāku-tanayaḥ prabhodāniṣv ākhyāyamāneṣuyadi te karṇam aspṛśam +kiṁ nu te ’viditaṁ nāthasarva-bhūtātma-sākṣiṇaḥkālenāvyāhata-dṛśovakṣye ’thāpi tavājñayā +yāvatyaḥ sikatā bhūmeryāvatyo divi tārakāḥyāvatyo varṣa-dhārāś catāvatīr adadaṁ sma gāḥ +payasvinīs taruṇīḥ śīla-rūpa-guṇopapannāḥ kapilā hema-sṛṅgīḥnyāyārjitā rūpya-khurāḥ sa-vatsādukūla-mālābharaṇā dadāv aham +sv-alaṅkṛtebhyo guṇa-śīlavadbhyaḥsīdat-kuṭumbebhya ṛta-vratebhyaḥtapaḥ-śruta-brahma-vadānya-sadbhyaḥprādāṁ yuvabhyo dvija-puṅgavebhyaḥ +kasyacid dvija-mukhyasyabhraṣṭā gaur mama go-dhanesampṛktāviduṣā sā camayā dattā dvijātaye +tāṁ nīyamānāṁ tat-svāmīdṛṣṭrovāca mameti tammameti parigrāhy āhanṛgo me dattavān iti +viprau vivadamānau māmūcatuḥ svārtha-sādhakaubhavān dātāpahartetitac chrutvā me ’bhavad bhramaḥ +anunītāv ubhau vipraudharma-kṛcchra-gatena vaigavāṁ lakṣaṁ prakṛṣṭānāṁdāsyāmy eṣā pradīyatām +nāhaṁ pratīcche vai rājannity uktvā svāmy apākramatnānyad gavām apy ayutamicchāmīty aparo yayau +etasminn antare yāmairdūtair nīto yama-kṣayamyamena pṛṣṭas tatrāhaṁdeva-deva jagat-pate +pūrvaṁ tvam aśubhaṁ bhuṅkṣautāho nṛpate śubhamnāntaṁ dānasya dharmasyapaśye lokasya bhāsvataḥ +pūrvaṁ devāśubhaṁ bhuñjaiti prāha pateti saḥtāvad adrākṣam ātmānaṁkṛkalāsaṁ patan prabho +brahmaṇyasya vadānyasyatava dāsasya keśavasmṛtir nādyāpi vidhvastābhavat-sandarśanārthinaḥ +sa tvaṁ kathaṁ mama vibho ’kṣi-pathaḥ parātmāyogeśvaraḥ śruti-dṛśāmala-hṛd-vibhāvyaḥsākṣād adhokṣaja uru-vyasanāndha-buddheḥsyān me ’nudṛśya iha yasya bhavāpavargaḥ +deva-deva jagan-nāthagovinda puruṣottamanārāyaṇa hṛṣīkeśapuṇya-ślokācyutāvyaya +namas te sarva-bhāvāyabrahmaṇe ’nanta-śaktayekṛṣṇāya vāsudevāyayogānāṁ pataye namaḥ +ity uktvā taṁ parikramyapādau spṛṣṭvā sva-maulināanujñāto vimānāgryamāruhat paśyatāṁ nṛṇām +kṛṣṇaḥ parijanaṁ prāhabhagavān devakī-sutaḥbrahmaṇya-devo dharmātmārājanyān anuśikṣayan +durjaraṁ bata brahma-svaṁbhuktam agner manāg apitejīyaso ’pi kim utarājñāṁ īśvara-māninām +nāhaṁ hālāhalaṁ manyeviṣaṁ yasya pratikriyābrahma-svaṁ hi viṣaṁ proktaṁnāsya pratividhir bhuvi +hinasti viṣam attāraṁvahnir adbhiḥ praśāmyatikulaṁ sa-mūlaṁ dahatibrahma-svāraṇi-pāvakaḥ +brahma-svaṁ duranujñātaṁbhuktaṁ hanti tri-pūruṣamprasahya tu balād bhuktaṁdaśa pūrvān daśāparān +rājāno rāja-lakṣmyāndhānātma-pātaṁ vicakṣatenirayaṁ ye ’bhimanyantebrahma-svaṁ sādhu bāliśāḥ +gṛhṇanti yāvataḥ pāṁśūnkrandatām aśru-bindavaḥviprāṇāṁ hṛta-vṛttīnāmvadānyānāṁ kuṭumbinām +sva-dattāṁ para-dattāṁ vābrahma-vṛttiṁ harec ca yaḥṣaṣṭi-varṣa-sahasrāṇiviṣṭhāyāṁ jāyate kṛmiḥ +na me brahma-dhanaṁ bhūyādyad gṛdhvālpāyuṣo narāḥparājitāś cyutā rājyādbhavanty udvejino ’hayaḥ +vipraṁ kṛtāgasam apinaiva druhyata māmakāḥghnantaṁ bahu śapantaṁ vānamas-kuruta nityaśaḥ +yathāhaṁ praṇame viprānanukālaṁ samāhitaḥtathā namata yūyaṁ cayo ’nyathā me sa daṇḍa-bhāk +brāhmaṇārtho hy apahṛtohartāraṁ pātayaty adhaḥajānantam api hy enaṁnṛgaṁ brāhmaṇa-gaur iva +evaṁ viśrāvya bhagavānmukundo dvārakaukasaḥpāvanaḥ sarva-lokānāṁviveśa nija-mandiram +śrī-śuka uvācabalabhadraḥ kuru-śreṣṭhabhagavān ratham āsthitaḥsuhṛd-didṛkṣur utkaṇṭhaḥprayayau nanda-gokulam +pariṣvaktaś cirotkaṇṭhairgopair gopībhir eva carāmo ’bhivādya pitarāvāśīrbhir abhinanditaḥ +ciraṁ naḥ pāhi dāśārhasānujo jagad-īśvaraḥity āropyāṅkam āliṅgyanetraiḥ siṣicatur jalaiḥ +gopa-vṛddhāṁś ca vidhi-vadyaviṣṭhair abhivanditaḥyathā-vayo yathā-sakhyaṁyathā-sambandham ātmanaḥ +kaccin no bāndhavā rāmasarve kuśalam āsatekaccit smaratha no rāmayūyaṁ dāra-sutānvitāḥ +diṣṭyā kaṁso hataḥ pāpodiṣṭyā muktāḥ suhṛj-janāḥnihatya nirjitya ripūndiṣṭyā durgaṁ samāśrītāḥ +gopyo hasantyaḥ papracchūrāma-sandarśanādṛtāḥkaccid āste sukhaṁ kṛṣṇaḥpura-strī-jana-vallabhaḥ +kaccit smarati vā bandhūnpitaraṁ mātaraṁ ca saḥapy asau mātaraṁ draṣṭuṁsakṛd apy āgamiṣyatiapi vā smarate ’smākamanusevāṁ mahā-bhujaḥ +mātaraṁ pitaraṁ bhrātṝnpatīn putrān svasṝn apiyad-arthe jahima dāśārhadustyajān sva-janān prabho +kathaṁ nu gṛhṇanty anavasthitātmanovacaḥ kṛta-ghnasya budhāḥ pura-striyaḥgṛhṇanti vai citra-kathasya sundara-smitāvalokocchvasita-smarāturāḥ +kiṁ nas tat-kathayā gopyaḥkathāḥ kathayatāparāḥyāty asmābhir vinā kāloyadi tasya tathaiva naḥ +iti prahasitaṁ śaurerjalpitaṁ cāru-vīkṣitamgatiṁ prema-pariṣvaṅgaṁsmarantyo ruruduḥ striyaḥ +saṅkarṣaṇas tāḥ kṛṣṇasyasandeśair hṛdayaṁ-gamaiḥsāntvayām āsa bhagavānnānānunaya-kovidaḥ +dvau māsau tatra cāvātsīnmadhuṁ mādhavaṁ eva carāmaḥ kṣapāsu bhagavāngopīnāṁ ratim āvahan +pūrṇa-candra-kalā-mṛṣṭekaumudī-gandha-vāyunāyamunopavane remesevite strī-gaṇair vṛtaḥ +varuṇa-preṣitā devīvāruṇī vṛkṣa-koṭarātpatantī tad vanaṁ sarvaṁsva-gandhenādhyavāsayat +taṁ gandhaṁ madhu-dhārāyāvāyunopahṛtaṁ balaḥāghrāyopagatas tatralalanābhiḥ samaṁ papau +upagīyamāno gandharvairvanitā-śobhi-maṇḍalereme kareṇu-yūtheśomāhendra iva vāraṇaḥ +nedur dundubhayo vyomnivavṛṣuḥ kusumair mudāgandharvā munayo rāmaṁtad-vīryair īḍire tadā +upagīyamāna-caritovanitābhir halāyudhavaneṣu vyacarat kṣīvomada-vihvala-locanaḥ +sragvy eka-kuṇḍalo mattovaijayantyā ca mālayābibhrat smita-mukhāmbhojaṁsveda-prāleya-bhūṣitam +pāpe tvaṁ mām avajñāyayan nāyāsi mayāhutāneṣye tvāṁ lāṅgalāgreṇaśatadhā kāma-cāriṇīm +evaṁ nirbhartsitā bhītāyamunā yadu-nandanamuvāca cakitā vācaṁpatitā pādayor nṛpa +rāma rāma mahā-bāhona jāne tava vikramamyasyaikāṁśena vidhṛtājagatī jagataḥ pate +paraṁ bhāvaṁ bhagavatobhagavan mām ajānatīmmoktum arhasi viśvātmanprapannāṁ bhakta-vatsala +tato vyamuñcad yamunāṁyācito bhagavān balaḥvijagāha jalaṁ strībhiḥkareṇubhir ivebha-rāṭ +kāmaṁ vihṛtya salilāduttīrṇāyāsītāmbarebhūṣaṇāni mahārhāṇidadau kāntiḥ śubhāṁ srajam +vasitvā vāsasī nīlemālāṁ āmucya kāñcanīmreye sv-alaṅkṛto liptomāhendra iva vāraṇaḥ +adyāpi dṛśyate rājanyamunākṛṣṭa-vartmanābalasyānanta-vīryasyavīryaṁ sūcayatīva hi +evaṁ sarvā niśā yātāekeva ramato vrajerāmasyākṣipta-cittasyamādhuryair vraja-yoṣitām +śrī-śuka uvācananda-vrajaṁ gate rāmekarūṣādhipatir nṛpavāsudevo ’ham ity ajñodūtaṁ kṛṣṇāya prāhiṇot +tvaṁ vāsudevo bhagavānavatīṛno jagat-patiḥiti prastobhito bālairmena ātmānam acyutam +dūtaṁ ca prāhiṇon mandaḥkṛṣṇāyāvyakta-vartmanedvārakāyāṁ yathā bālonṛpo bāla-kṛto ’budhaḥ +dūtas tu dvārakām etyasabhāyām āsthitaṁ prabhumkṛṣṇaṁ kamala-patrākṣaṁrāja-sandeśam abravīt +vāsudevo ’vatīrno ’hameka eva na cāparaḥbhūtānām anukampārthaṁtvaṁ tu mithyābhidhāṁ tyaja +yāni tvam asmac-cihnānimauḍhyād bibharṣi sātvatatyaktvaihi māṁ tvaṁ śaraṇaṁno ced dehi mamāhavam +śrī-śuka uvācakatthanaṁ tad upākarṇyapauṇḍrakasyālpa-medhasaḥugrasenādayaḥ sabhyāuccakair jahasus tadā +uvāca dūtaṁ bhagavānparihāsa-kathām anuutsrakṣye mūḍha cihnāniyais tvam evaṁ vikatthase +mukhaṁ tad apidhāyājñakaṅka-gṛdhra-vaṭair vṛtaḥśayiṣyase hatas tatrabhavitā śaraṇaṁ śunām +iti dūtas tam ākṣepaṁsvāmine sarvam āharatkṛṣṇo ’pi ratham āsthāyakāśīm upajagāma ha +pauṇḍrako ’pi tad-udyogamupalabhya mahā-rathaḥakṣauhiṇībhyāṁ saṁyuktoniścakrāma purād drutam +tasya kāśī-patir mitraṁpārṣṇi-grāho ’nvayān nṛpaakṣauhiṇībhis tisṛbhirapaśyat pauṇḍrakaṁ hariḥ +dṛṣṭvā tam ātmanas tulyaṁveṣaṁ kṛtrimam āsthitamyathā naṭaṁ raṅga-gataṁvijahāsa bhṛśaṁ harīḥ +śulair gadābhiḥ parighaiḥśakty-ṛṣṭi-prāsa-tomaraiḥasibhiḥ paṭṭiśair bāṇaiḥprāharann arayo harim +kṛṣṇas tu tat pauṇḍraka-kāśirājayorbalaṁ gaja-syandana-vāji-patti-matgadāsi-cakreṣubhir ārdayad bhṛśaṁyathā yugānte huta-bhuk pṛthak prajāḥ +āyodhanaṁ tad ratha-vāji-kuñjara-dvipat-kharoṣṭrair ariṇāvakhaṇḍitaiḥbabhau citaṁ moda-vahaṁ manasvināmākrīḍanaṁ bhūta-pater ivolbaṇam +athāha pauṇḍrakaṁ śaurirbho bho pauṇḍraka yad bhavāndūta-vākyena mām āhatāny astraṇy utsṛjāmi te +tyājayiṣye ’bhidhānaṁ meyat tvayājña mṛṣā dhṛtamvrajāmi śaranaṁ te ’dyayadi necchāmi saṁyugam +iti kṣiptvā śitair bāṇairvirathī-kṛtya pauṇḍrakamśiro ’vṛścad rathāṅgenavajreṇendro yathā gireḥ +tathā kāśī-pateḥ kāyācchira utkṛtya patribhiḥnyapātayat kāśī-puryāṁpadma-kośam ivānilaḥ +evaṁ matsariṇam hatvāpauṇḍrakaṁ sa-sakhaṁ hariḥdvārakām āviśat siddhairgīyamāna-kathāmṛtaḥ +sa nityaṁ bhagavad-dhyāna-pradhvastākhila-bandhanaḥbibhrāṇaś ca hare rājansvarūpaṁ tan-mayo ’bhavat +śiraḥ patitam ālokyarāja-dvāre sa-kuṇḍalamkim idaṁ kasya vā vaktramiti saṁśiśire janāḥ +rājñaḥ kāśī-pater jñātvāmahiṣyaḥ putra-bāndhavāḥpaurāś ca hā hatā rājannātha nātheti prārudan +sudakṣiṇas tasya sutaḥkṛtvā saṁsthā-vidhiṁ pateḥnihatya pitṛ-hantāraṁyāsyāmy apacitiṁ pituḥ +prīto ’vimukte bhagavāṁstasmai varam adād vibhuḥpitṛ-hantṛ-vadhopāyaṁsa vavre varam īpsitam +dakṣiṇāgniṁ paricarabrāhmaṇaiḥ samam ṛtvijamabhicāra-vidhānenasa cāgniḥ pramathair vṛtaḥ +tato ’gnir utthitaḥ kuṇḍānmūrtimān ati-bhīṣaṇaḥtapta-tāmra-śikhā-śmaśruraṅgārodgāri-locanaḥ +padbhyāṁ tāla-pramāṇābhyāṁkampayann avanī-talamso ’bhyadhāvad vṛto bhūtairdvārakāṁ pradahan diśaḥ +tam ābhicāra-dahanamāyāntaṁ dvārakaukasaḥvilokya tatrasuḥ sarvevana-dāhe mṛgā yathā +akṣaiḥ sabhāyāṁ krīḍantaṁbhagavantaṁ bhayāturāḥtrāhi trāhi tri-lokeśavahneḥ pradahataḥ puram +śrutvā taj jana-vaiklavyaṁdṛṣṭvā svānāṁ ca sādhvasamśaraṇyaḥ samprahasyāhamā bhaiṣṭety avitāsmy aham +sarvasyāntar-bahiḥ-sākṣīkṛtyāṁ māheśvarīṁ vibhuḥvijñāya tad-vighātārthaṁpārśva-sthaṁ cakram ādiśat +tat sūrya-koṭi-pratimaṁ sudarśanaṁjājvalyamānaṁ pralayānala-prabhamsva-tejasā khaṁ kakubho ’tha rodasīcakraṁ mukundāstraṁ athāgnim ārdayat +kṛtyānalaḥ pratihataḥ sa rathānga-pāṇerastraujasā sa nṛpa bhagna-mukho nivṛttaḥvārāṇasīṁ parisametya sudakṣiṇaṁ taṁsartvig-janaṁ samadahat sva-kṛto ’bhicāraḥ +cakraṁ ca viṣṇos tad-anupraviṣṭaṁvārānasīṁ sāṭṭa-sabhālayāpaṇāmsa-gopurāṭṭālaka-koṣṭha-saṅkulāṁsa-kośa-hasty-aśva-rathānna-śālinīm +dagdhvā vārāṇasīṁ sarvāṁviṣṇoś cakraṁ sudarśanambhūyaḥ pārśvam upātiṣṭhatkṛṣṇasyākliṣṭa-karmaṇaḥ +ya enaṁ śrāvayen martyauttamaḥ-śloka-vikramamsamāhito vā śṛṇuyātsarva-pāpaiḥ pramucyate +śrī-rājovācabhuyo ’haṁ śrotum icchāmirāmasyādbhuta-karmaṇaḥanantasyāprameyasyayad anyat kṛtavān prabhuḥ +śrī-śuka uvācanarakasya sakhā kaściddvivido nāma vānaraḥsugrīva-sacivaḥ so ’thabhrātā maindasya vīryavān +sakhyuḥ so ’pacitiṁ kurvanvānaro rāṣṭra-viplavampura-grāmākarān ghoṣānadahad vahnim utsṛjan +kvacit sa śailān utpāṭyatair deśān samacūrṇayatānartān sutarām evayatrāste mitra-hā hariḥ +kvacit samudra-madhya-sthodorbhyām utkṣipya taj-jalamdeśān nāgāyuta-prāṇovelā-kūle nyamajjayat +āśramān ṛṣi-mukhyānāṁkṛtvā bhagna-vanaspatīnadūṣayac chakṛn-mūtrairagnīn vaitānikān khalaḥ +puruṣān yoṣito dṛptaḥkṣmābhṛd-dronī-guhāsu saḥnikṣipya cāpyadhāc chailaiḥpeśaṣkārīva kīṭakam +evaṁ deśān viprakurvandūṣayaṁś ca kula-striyaḥśrutvā su-lalitaṁ gītaṁgiriṁ raivatakaṁ yayau +tatrāpaśyad yadu-patiṁrāmaṁ puṣkara-mālinamsudarśanīya-sarvāṅgaṁlalanā-yūtha-madhya-gam +duṣṭaḥ śākhā-mṛgaḥ śākhāmārūḍhaḥ kampayan drumāncakre kilakilā-śabdamātmānaṁ sampradarśayan +tasya dhārṣṭyaṁ kaper vīkṣyataruṇyo jāti-cāpalāḥhāsya-priyā vijahasurbaladeva-parigrahāḥ +tā helayām āsa kapirbhrū-kṣepair sammukhādibhiḥdarśayan sva-gudaṁ tāsāṁrāmasya ca nirīkṣitaḥ +taṁ grāvṇā prāharat kruddhobalaḥ praharatāṁ varaḥsa vañcayitvā grāvāṇaṁmadirā-kalaśaṁ kapiḥ +taṁ tasyāvinayaṁ dṛṣṭvādeśāṁś ca tad-upadrutānkruddho muṣalam ādattahalaṁ cāri-jighāṁsayā +dvivido ’pi mahā-vīryaḥśālam udyamya pāṇināabhyetya tarasā tenabalaṁ mūrdhany atāḍayat +taṁ tu saṅkarṣaṇo mūrdhnipatantam acalo yathāpratijagrāha balavānsunandenāhanac ca tam +mūṣalāhata-mastiṣkovireje rakta-dhārayāgirir yathā gairikayāprahāraṁ nānucintayan +evaṁ yudhyan bhagavatābhagne bhagne punaḥ punaḥākṛṣya sarvato vṛkṣānnirvṛkṣam akarod vanam +tato ’muñcac chilā-varṣaṁbalasyopary amarṣitaḥtat sarvaṁ cūrṇayāṁ āsalīlayā muṣalāyudhaḥ +sa bāhū tāla-saṅkāśaumuṣṭī-kṛtya kapīśvaraḥāsādya rohiṇī-putraṁtābhyāṁ vakṣasy arūrujat +yādavendro ’pi taṁ dorbhyāṁtyaktvā muṣala-lāṅgalejatrāv abhyardayat kruddhaḥso ’patad rudhiraṁ vaman +cakampe tena patatāsa-ṭaṅkaḥ sa-vanaspatiḥparvataḥ kuru-śārdūlavāyunā naur ivāmbhasi +jaya-śabdo namaḥ-śabdaḥsādhu sādhv iti cāmbaresura-siddha-munīndrāṇāmāsīt kusuma-varṣiṇām +evaṁ nihatya dvividaṁjagad-vyatikarāvahamsaṁstūyamāno bhagavānjanaiḥ sva-puram āviśat +śrī-śuka uvācaduryodhana-sutāṁ rājanlakṣmaṇāṁ samitiṁ-jayaḥsvayaṁvara-sthām aharatsāmbo jāmbavatī-sutaḥ +kauravāḥ kupitā ūcurdurvinīto ’yam arbhakaḥkadarthī-kṛtya naḥ kanyāmakāmām aharad balāt +badhnītemaṁ durvinītaṁkiṁ kariṣyanti vṛṣṇayaḥye ’smat-prasādopacitāṁdattāṁ no bhuñjate mahīm +nigṛhītaṁ sutaṁ śrutvāyady eṣyantīha vṛṣṇayaḥbhagna-darpāḥ śamaṁ yāntiprāṇā iva su-saṁyatāḥ +iti karṇaḥ śalo bhūriryajñaketuḥ suyodhanaḥsāmbam ārebhire yoddhuṁkuru-vṛddhānumoditāḥ +dṛṣṭvānudhāvataḥ sāmbodhārtarāṣṭrān mahā-rathaḥpragṛhya ruciraṁ cāpaṁtasthau siṁha ivaikalaḥ +taṁ te jighṛkṣavaḥ kruddhāstiṣṭha tiṣṭheti bhāṣiṇaḥāsādya dhanvino bāṇaiḥkarṇāgraṇyaḥ samākiran +so ’paviddhaḥ kuru-śreṣṭhakurubhir yadu-nandanaḥnāmṛṣyat tad acintyārbhaḥsiṁha kṣudra-mṛgair iva +visphūrjya ruciraṁ cāpaṁsarvān vivyādha sāyakaiḥkarṇādīn ṣaḍ rathān vīrastāvadbhir yugapat pṛthak +taṁ tu te virathaṁ cakruścatvāraś caturo hayānekas tu sārathiṁ jaghnecicchedaṇyaḥ śarāsanam +taṁ baddhvā virathī-kṛtyakṛcchreṇa kuravo yudhikumāraṁ svasya kanyāṁ casva-puraṁ jayino ’viśan +tac chrutvā nāradoktenarājan sañjāta-manyavaḥkurūn praty udyamaṁ cakrurugrasena-pracoditāḥ +sāntvayitvā tu tān rāmaḥsannaddhān vṛṣṇi-puṅgavānnaicchat kurūṇāṁ vṛṣṇīnāṁkaliṁ kali-malāpahaḥ +gatvā gajāhvayaṁ rāmobāhyopavanam āsthitaḥuddhavaṁ preṣayām āsadhṛtarāṣṭraṁ bubhutsayā +so ’bhivandyāmbikā-putraṁbhīṣmaṁ droṇaṁ ca bāhlikamduryodhanaṁ ca vidhi-vadrāmam āgataṁ abravīt +te ’ti-prītās tam ākarṇyaprāptaṁ rāmaṁ suhṛt-tamamtam arcayitvābhiyayuḥsarve maṅgala-pāṇayaḥ +taṁ saṅgamya yathā-nyāyaṁgām arghyaṁ ca nyavedayanteṣāṁ ye tat-prabhāva-jñāḥpraṇemuḥ śirasā balam +bandhūn kuśalinaḥ śrutvāpṛṣṭvā śivam anāmayamparasparam atho rāmobabhāṣe ’viklavaṁ vacaḥ +ugrasenaḥ kṣiteśeśoyad va ājñāpayat prabhuḥtad avyagra-dhiyaḥ śrutvākurudhvam avilambitam +yad yūyaṁ bahavas tv ekaṁjitvādharmeṇa dhārmikamabadhnītātha tan mṛṣyebandhūnām aikya-kāmyayā +vīrya-śaurya-balonnaddhamātma-śakti-samaṁ vacaḥkuravo baladevasyaniśamyocuḥ prakopitāḥ +aho mahac citram idaṁkāla-gatyā duratyayāārurukṣaty upānad vaiśiro mukuṭa-sevitam +ete yaunena sambaddhāḥsaha-śayyāsanāśanāḥvṛṣṇayas tulyatāṁ nītāasmad-datta-nṛpāsanāḥ +cāmara-vyajane śaṅkhamātapatraṁ ca pāṇḍuramkirīṭam āsanaṁ ��ayyāṁbhuñjate ’smad-upekṣayā +alaṁ yadūnāṁ naradeva-lāñchanairdātuḥ pratīpaiḥ phaṇinām ivāmṛtamye ’smat-prasādopacitā hi yādavāājñāpayanty adya gata-trapā bata +katham indro ’pi kurubhirbhīṣma-droṇārjunādibhiḥadattam avarundhītasiṁha-grastam ivoraṇaḥ +śrī-bādarāyaṇir uvācajanma-bandhu-śrīyonnaddha-madās te bharatarṣabhaāśrāvya rāmaṁ durvācyamasabhyāḥ puram āviśan +dṛṣṭvā kurūnāṁ dauḥśīlyaṁśrutvāvācyāni cācyutaḥavocat kopa-saṁrabdhoduṣprekṣyaḥ prahasan muhuḥ +nūnaṁ nānā-madonnaddhāḥśāntiṁ necchanty asādhavaḥteṣāṁ hi praśamo daṇḍaḥpaśūnāṁ laguḍo yathā +aho yadūn su-saṁrabdhānkṛṣṇaṁ ca kupitaṁ śanaiḥsāntvayitvāham eteṣāṁśamam icchann ihāgataḥ +nograsenaḥ kila vibhurbhoja-vṛṣṇy-andhakeśvaraḥśakrādayo loka-pālāyasyādeśānuvartinaḥ +sudharmākramyate yenapārijāto ’marāṅghripaḥānīya bhujyate so ’sauna kilādhyāsanārhaṇaḥ +yasya pāda-yugaṁ sākṣācchrīr upāste ’khileśvarīsa nārhati kila śrīśonaradeva-paricchadān +yasyāṅghri-paṅkaja-rajo ’khila-loka-pālairmauly-uttamair dhṛtam upāsita-tīrtha-tīrthambrahmā bhavo ’ham api yasya kalāḥ kalāyāḥśrīś codvahema ciram asya nṛpāsanaṁ kva +bhuñjate kurubhir dattaṁbhū-khaṇḍaṁ vṛṣṇayaḥ kilaupānahaḥ kila vayaṁsvayaṁ tu kuravaḥ śiraḥ +aho aiśvarya-mattānāṁmattānām iva mānināmasambaddhā giṛo rukṣāḥkaḥ sahetānuśāsītā +adya niṣkauravāṁ pṛthvīṁkariṣyāmīty amarṣitaḥgṛhītvā halam uttasthaudahann iva jagat-trayam +lāṅgalāgreṇa nagaramudvidārya gajāhvayamvicakarṣa sa gaṅgāyāṁprahariṣyann amarṣitaḥ +jala-yānam ivāghūrṇaṁgaṅgāyāṁ nagaraṁ patatākṛṣyamāṇam ālokyakauravāḥ jāta-sambhramāḥ +rāma rāmākhilādhāraprabhāvaṁ na vidāma temūḍhānāṁ naḥ ku-buddhīnāṁkṣantum arhasy atikramam +sthity-utpatty-apyayānāṁ tvameko hetur nirāśrayaḥlokān krīḍanakān īśakrīḍatas te vadanti hi +tvam eva mūrdhnīdam ananta līlayābhū-maṇḍalaṁ bibharṣi sahasra-mūrdhanante ca yaḥ svātma-niruddha-viśvaḥśeṣe ’dvitīyaḥ pariśiṣyamāṇaḥ +kopas te ’khila-śikṣārthaṁna dveṣān na ca matsarātbibhrato bhagavan sattvaṁsthiti-pālana-tatparaḥ +namas te sarva-bhūtātmansarva-śakti-dharāvyayaviśva-karman namas te ’stutvāṁ vayaṁ śaraṇaṁ gatāḥ +śrī-śuka uvācaevaṁ prapannaiḥ saṁvignairvepamānāyanair balaḥprasāditaḥ su-prasannomā bhaiṣṭety abhayaṁ dadau +duryodhanaḥ pāribarhaṁkuñjarān ṣaṣṭi-hāyanāndadau ca dvādaśa-śatānyayutāni turaṅgamān +pratigṛhya tu tat sarvaṁbhagavān sātvatarṣabhaḥsa-sutaḥ sa-snuṣaḥ prāyātsuhṛdbhir abhinanditaḥ +tataḥ praviṣṭaḥ sva-puraṁ halāyudhaḥsametya bandhūn anurakta-cetasaḥśaśaṁsa sarvaṁ yadu-puṅgavānāṁmadhye sabhāyāṁ kuruṣu sva-ceṣṭitam +adyāpi ca puraṁ hy etatsūcayad rāma-vikramamsamunnataṁ dakṣiṇatogaṅgāyām anudṛśyate +śrī-śuka uvācanarakaṁ nihataṁ śrutvātathodvāhaṁ ca yoṣitāmkṛṣṇenaikena bahvīnāṁtad-didṛkṣuḥ sma nāradaḥ +tasyām antaḥ-puraṁ śrīmadarcitaṁ sarva-dhiṣṇya-paiḥhareḥ sva-kauśalaṁ yatratvaṣṭrā kārtsnyena darśitam +viṣṭabdhaṁ vidruma-stambhairvaidūrya-phalakottamaiḥindranīla-mayaiḥ kuḍyairjagatyā cāhata-tviṣā +tasmin samāna-guṇa-rūpa-vayaḥ-su-veṣa-dāsī-sahasra-yutayānusavaṁ gṛhiṇyāvipro dadarśa cāmara-vyajanena rukma-daṇḍena sātvata-patiṁ parivījayantyā +taṁ sannirīkṣya bhagavān sahasotthita-śrī-paryaṅkataḥ sakala-dharma-bhṛtāṁ variṣṭhaḥānamya pāda-yugalaṁ śirasā kirīṭa-juṣṭena sāñjalir avīviśad āsane sve +tasyāvanijya caraṇau tad-apaḥ sva-mūrdhnābibhraj jagad-gurutamo ’pi satāṁ patir hibrahmaṇya-deva iti yad guṇa-nāma yuktaṁtasyaiva yac-caraṇa-śaucam aśeṣa-tīrtham +sampūjya deva-ṛṣi-varyam ṛṣiḥ purāṇonārāyaṇo nara-sakho vidhinoditenavāṇyābhibhāṣya mitayāmṛta-miṣṭayā taṁprāha prabho bhagavate karavāma he kim +śrī-nārada uvācanaivādbhutaṁ tvayi vibho ’khila-loka-nāthemaitrī janeṣu sakaleṣu damaḥ khalānāmniḥśreyasāya hi jagat-sthiti-rakṣaṇābhyāṁsvairāvatāra urugāya vidāma suṣṭhu +dṛṣṭaṁ tavāṅghri-yugalaṁ janatāpavargaṁbrahmādibhir hṛdi vicintyam agādha-bodhaiḥsaṁsāra-kūpa-patitottaraṇāvalambaṁdhyāyaṁś carāmy anugṛhāṇa yathā smṛtiḥ syāt +tato ’nyad āviśad gehaṁkṛṣṇa-patnyāḥ sa nāradaḥyogeśvareśvarasyāṅgayoga-māyā-vivitsayā +dīvyantam akṣais tatrāpipriyayā coddhavena capūjitaḥ parayā bhaktyāpratyutthānāsanādibhiḥ +tatrāpy acaṣṭa govindaṁlālayantaṁ sutān śiśūntato ’nyasmin gṛhe ’paśyanmajjanāya kṛtodyamam +juhvantaṁ ca vitānāgnīnyajantaṁ pañcabhir makhaiḥbhojayantaṁ dvijān kvāpibhuñjānam avaśeṣitam +kvāpi sandhyām upāsīnaṁjapantaṁ brahma vāg-yatamekatra cāsi-carmābhyāṁcarantam asi-vartmasu +aśvair gajai rathaiḥ kvāpivicarantaṁ gadāgrajamkvacic chayānaṁ paryaṅkestūyamānaṁ ca vandibhiḥ +mantrayantaṁ ca kasmiṁścinmantribhiś coddhavādibhiḥjala-krīḍā-rataṁ kvāpivāramukhyābalāvṛtam +kutracid dvija-mukhyebhyodadataṁ gāḥ sv-alaṅkṛtāḥitihāsa-purāṇāniśṛṇvantaṁ maṅgalāni ca +hasantaṁ hāsa-kathayākadācit priyayā gṛhekvāpi dharmaṁ sevamānamartha-kāmau ca kutracit +dhyāyantam ekam āsīnaṁpuruṣaṁ prakṛteḥ paramśuśrūṣantaṁ gurūn kvāpikāmair bhogaiḥ saparyayā +kurvantaṁ vigrahaṁ kaiścitsandhiṁ cānyatra keśavamkutrāpi saha rāmeṇacintayantaṁ satāṁ śivam +putrāṇāṁ duhitṝṇāṁ cakāle vidhy-upayāpanamdārair varais tat-sadṛśaiḥkalpayantaṁ vibhūtibhiḥ +prasthāpanopanayanairapatyānāṁ mahotsavānvīkṣya yogeśvareśasyayeṣāṁ lokā visismire +yajantaṁ sakalān devānkvāpi kratubhir ūrjitaiḥpūrtayantaṁ kvacid dharmaṁkūrpārāma-maṭhādibhiḥ +carantaṁ mṛgayāṁ kvāpihayam āruhya saindhavamghnantaṁ tatra paśūn medhyānparītaṁ yadu-puṅgavaiḥ +avyakta-lingaṁ prakṛtiṣvantaḥ-pura-gṛhādiṣukvacic carantaṁ yogeśaṁtat-tad-bhāva-bubhutsayā +athovāca hṛṣīkeśaṁnāradaḥ prahasann ivayoga-māyodayaṁ vīkṣyamānuṣīm īyuṣo gatim +vidāma yoga-māyās tedurdarśā api māyināmyogeśvarātman nirbhātābhavat-pāda-niṣevayā +anujānīhi māṁ devalokāṁs te yaśasāplutānparyaṭāmi tavodgāyanlīlā bhuvana-pāvanīḥ +śrī-bhagavān uvācabrahman dhannasya vaktāhaṁkartā tad-anumoditātac chikṣayan lokam imamāsthitaḥ putra mā khidaḥ +śrī-śuka uvācaity ācarantaṁ sad-dharmānpāvanān gṛha-medhināmtam eva sarva-geheṣusantam ekaṁ dadarśa ha +kṛṣṇasyānanta-vīryasyayoga-māyā-mahodayammuhur dṛṣṭvā ṛṣir abhūdvismito jāta-kautukaḥ +ity artha-kāma-dharmeṣukṛṣṇena śraddhitātmanāsamyak sabhājitaḥ prītastam evānusmaran yayau +evaṁ manuṣya-padavīm anuvartamānonārāyaṇo ’khila-bhavāya gṛhīta-śaktiḥreme ’ṇga ṣoḍaśa-sahasra-varāṅganānāṁsa-vrīḍa-sauhṛda-nirīkṣaṇa-hāsa-juṣṭaḥ +yānīha viśva-vilayodbhava-vṛtti-hetuḥkarmāṇy ananya-viṣayāṇi harīś cakārayas tv aṅga gāyati śṛṇoty anumodate vābhaktir bhaved bhagavati hy apavarga-mārge +śrī-rājovācayena yenāvatāreṇabhagavān harir īśvaraḥkaroti karṇa-ramyāṇimano-jñāni ca naḥ prabho +athānyad api kṛṣṇasyatokācaritam adbhutammānuṣaṁ lokam āsādyataj-jātim anurundhataḥ +śrī-śuka uvācakadācid autthānika-kautukāplavejanmarkṣa-yoge samaveta-yoṣitāmvāditra-gīta-dvija-mantra-vācakaiścakāra sūnor abhiṣecanaṁ satī +nandasya patnī kṛta-majjanādikaṁvipraiḥ kṛta-svastyayanaṁ supūjitaiḥannādya-vāsaḥ-srag-abhīṣṭa-dhenubhiḥsañjāta-nidrākṣam aśīśayac chanaiḥ +autthānikautsukya-manā manasvinīsamāgatān pūjayatī vrajaukasaḥnaivāśṛṇod vai ruditaṁ sutasya sārudan stanārthī caraṇāv udakṣipat +adhaḥ-śayānasya śiśor ano ’lpaka-pravāla-mṛdv-aṅghri-hataṁ vyavartatavidhvasta-nānā-rasa-kupya-bhājanaṁvyatyasta-cakrākṣa-vibhinna-kūbaram +dṛṣṭvā yaśodā-pramukhā vraja-striyaautthānike karmaṇi yāḥ samāgatāḥnandādayaś cādbhuta-darśanākulāḥkathaṁ svayaṁ vai śakaṭaṁ viparyagāt +ūcur avyavasita-matīngopān gopīś ca bālakāḥrudatānena pādenakṣiptam etan na saṁśayaḥ +na te śraddadhire gopābāla-bhāṣitam ity utaaprameyaṁ balaṁ tasyabālakasya na te viduḥ +rudantaṁ sutam ādāyayaśodā graha-śaṅkitākṛta-svastyayanaṁ vipraiḥsūktaiḥ stanam apāyayat +pūrvavat sthāpitaṁ gopairbalibhiḥ sa-paricchadamviprā hutvārcayāṁ cakrurdadhy-akṣata-kuśāmbubhiḥ +ye ’sūyānṛta-dambherṣā-hiṁsā-māna-vivarjitāḥna teṣāṁ satya-śīlānāmāśiṣo viphalāḥ kṛtāḥ +gāvaḥ sarva-guṇopetāvāsaḥ-srag-rukma-mālinīḥātmajābhyudayārthāyaprādāt te cānvayuñjata +viprā mantra-vido yuktāstair yāḥ proktās tathāśiṣaḥtā niṣphalā bhaviṣyantina kadācid api sphuṭam +ekadāroham ārūḍhaṁlālayantī sutaṁ satīgarimāṇaṁ śiśor voḍhuṁna sehe giri-kūṭavat +bhūmau nidhāya taṁ gopīvismitā bhāra-pīḍitāmahā-puruṣam ādadhyaujagatām āsa karmasu +daityo nāmnā tṛṇāvartaḥkaṁsa-bhṛtyaḥ praṇoditaḥcakravāta-svarūpeṇajahārāsīnam arbhakam +gokulaṁ sarvam āvṛṇvanmuṣṇaṁś cakṣūṁṣi reṇubhiḥīrayan sumahā-ghora-śabdena pradiśo diśaḥ +muhūrtam abhavad goṣṭhaṁrajasā tamasāvṛtamsutaṁ yaśodā nāpaśyattasmin nyastavatī yataḥ +nāpaśyat kaścanātmānaṁparaṁ cāpi vimohitaḥtṛṇāvarta-nisṛṣṭābhiḥśarkarābhir upadrutaḥ +iti khara-pavana-cakra-pāṁśu-varṣesuta-padavīm abalāvilakṣya mātāatikaruṇam anusmaranty aśocadbhuvi patitā mṛta-vatsakā yathā gauḥ +ruditam anuniśamya tatra gopyobhṛśam anutapta-dhiyo ’śru-pūrṇa-mukhyaḥrurudur anupalabhya nanda-sūnuṁpavana upārata-pāṁśu-varṣa-vege +tṛṇāvartaḥ śānta-rayovātyā-rūpa-dharo harankṛṣṇaṁ nabho-gato gantuṁnāśaknod bhūri-bhāra-bhṛt +tam aśmānaṁ manyamānaātmano guru-mattayāgale gṛhīta utsraṣṭuṁnāśaknod adbhutārbhakam +gala-grahaṇa-niśceṣṭodaityo nirgata-locanaḥavyakta-rāvo nyapatatsaha-bālo vyasur vraje +tam antarikṣāt patitaṁ śilāyāṁviśīrṇa-sarvāvayavaṁ karālampuraṁ yathā rudra-śareṇa viddhaṁstriyo rudatyo dadṛśuḥ sametāḥ +prādāya mātre pratihṛtya vismitāḥkṛṣṇaṁ ca tasyorasi lambamānamtaṁ svastimantaṁ puruṣāda-nītaṁvihāyasā mṛtyu-mukhāt pramuktamgopyaś ca gopāḥ kila nanda-mukhyālabdhvā punaḥ prāpur atīva modam +aho batāty-adbhutam eṣa rakṣasābālo nivṛttiṁ gamito ’bhyagāt punaḥhiṁsraḥ sva-pāpena vihiṁsitaḥ khalaḥsādhuḥ samatvena bhayād vimucyate +kiṁ nas tapaś cīrṇam adhokṣajārcanaṁpūrteṣṭa-dattam uta bhūta-sauhṛdamyat samparetaḥ punar eva bālakodiṣṭyā sva-bandhūn praṇayann upasthitaḥ +dṛṣṭvādbhutāni bahuśonanda-gopo bṛhadvanevasudeva-vaco bhūyomānayām āsa vismitaḥ +ekadārbhakam ādāyasvāṅkam āropya bhāminīprasnutaṁ pāyayām āsastanaṁ sneha-pariplutā +pīta-prāyasya jananīsutasya rucira-smitammukhaṁ lālayatī rājañjṛmbhato dadṛśe idam +sā vīkṣya viśvaṁ sahasārājan sañjāta-vepathuḥsammīlya mṛgaśāvākṣīnetre āsīt suvismitā +śrī-śuka uvācaathoṣasy upavṛttāyāṁkukkuṭān kūjato ’śapangṛhīta-kaṇṭhyaḥ patibhirmādhavyo virahāturāḥ +vayāṁsy aroruvan kṛṣṇaṁbodhayantīva vandinaḥgāyatsv aliṣv anidrāṇimandāra-vana-vāyubhiḥ +muhūrtaṁ taṁ tu vaidarbhīnāmṛṣyad ati-śobhanamparirambhaṇa-viśleṣātpriya-bāhv-antaraṁ gatā +brāhme muhūrta utthāyavāry upaspṛśya mādhavaḥdadhyau prasanna-karaṇaātmānaṁ tamasaḥ param +athāpluto ’mbhasy amale yathā-vidhikriyā-kalāpaṁ paridhāya vāsasīcakāra sandhyopagamādi sattamohutānalo brahma jajāpa vāg-yataḥ +upasthāyārkam udyantaṁtarpayitvātmanaḥ kalāḥdevān ṛṣīn pitṝn vṛddhānviprān abhyarcya cātmavān +go-vipra-devatā-vṛddha-gurūn bhūtāni sarvaśaḥnamaskṛtyātma-sambhūtīrmaṅgalāni samaspṛśat +ātmānaṁ bhūṣayām āsanara-loka-vibhūṣaṇamvāsobhir bhūṣaṇaiḥ svīyairdivya-srag-anulepanaiḥ +avekṣyājyaṁ tathādarśaṁgo-vṛṣa-dvija-devatāḥkāmāṁś ca sarva-varṇānāṁpaurāntaḥ-pura-cāriṇāmpradāpya prakṛtīḥ kāmaiḥpratoṣya pratyanandata +saṁvibhajyāgrato viprānsrak-tāmbūlānulepanaiḥsuhṛdaḥ prakṛtīr dārānupāyuṅkta tataḥ svayam +tāvat sūta upānīyasyandanaṁ paramādbhutamsugrīvādyair hayair yuktaṁpraṇamyāvasthito ’grataḥ +gṛhītvā pāṇinā pāṇīsārathes tam athāruhatsātyaky-uddhava-saṁyuktaḥpūrvādrim iva bhāskaraḥ +īkṣito ’ntaḥ-pura-strīṇāṁsa-vrīḍa-prema-vīkṣitaiḥkṛcchrād visṛṣṭo niragājjāta-hāso haran manaḥ +sudharmākhyāṁ sabhāṁ sarvairvṛṣṇibhiḥ parivāritaḥprāviśad yan-niviṣṭānāṁna santy aṅga ṣaḍ ūrmayaḥ +tatropavistaḥ paramāsane vibhurbabhau sva-bhāsā kakubho ’vabhāsayanvṛto nṛ-siṁhair yadubhir yadūttamoyathoḍu-rājo divi tārakā-gaṇaiḥ +tatropamantriṇo rājannānā-hāsya-rasair vibhumupatasthur naṭācāryānartakyas tāṇḍavaiḥ pṛthak +mṛdaṅga-vīṇā-muraja-veṇu-tāla-dara-svanaiḥnanṛtur jagus tuṣṭuvuś casūta-māgadha-vandinaḥ +tatrāhur brāhmaṇāḥ kecidāsīnā brahma-vādinaḥpūrveṣāṁ puṇya-yaśasāṁrājñāṁ cākathayan kathāḥ +tatraikaḥ puruṣo rājannāgato ’pūrva-darśanaḥvijñāpito bhagavatepratīhāraiḥ praveśitaḥ +sa namaskṛtya kṛṣṇāyapareśāya kṛtāñjaliḥrājñām āvedayad duḥkhaṁjarāsandha-nirodha-jam +ye ca dig-vijaye tasyasannatiṁ na yayur nṛpāḥprasahya ruddhās tenāsannayute dve girivraje +rājāna ūcuḥkṛṣṇa kṛṣṇāprameyātmanprapanna-bhaya-bhañjanavayaṁ tvāṁ śaraṇaṁ yāmobhava-bhītāḥ pṛthag-dhiyaḥ +loko vikarma-nirataḥ kuśale pramattaḥkarmaṇy ayaṁ tvad-udite bhavad-arcane sveyas tāvad asya balavān iha jīvitāśāṁsadyaś chinatty animiṣāya namo ’stu tasmai +loke bhavāñ jagad-inaḥ kalayāvatīrṇaḥsad-rakṣaṇāya khala-nigrahaṇāya cānyaḥkaścit tvadīyam atiyāti nideśam īśakiṁ vā janaḥ sva-kṛtam ṛcchati tan na vidmaḥ +svapnāyitaṁ nṛpa-sukhaṁ para-tantram īśaśaśvad-bhayena mṛtakena dhuraṁ vahāmaḥhitvā tad ātmani sukhaṁ tvad-anīha-labhyaṁkliśyāmahe ’ti-kṛpaṇās tava māyayeha +tan no bhavān praṇata-śoka-harāṅghri-yugmobaddhān viyuṅkṣva magadhāhvaya-karma-pāśātyo bhū-bhujo ’yuta-mataṅgaja-vīryam ekobibhrad rurodha bhavane mṛga-rāḍ ivāvīḥ +yo vai tvayā dvi-nava-kṛtva udātta-cakrabhagno mṛdhe khalu bhavantam ananta-vīryamjitvā nṛ-loka-nirataṁ sakṛd ūḍha-darpoyuṣmat-prajā rujati no ’jita tad vidhehi +dūta uvācaiti māgadha-saṁruddhābhavad-darśana-kaṅkṣiṇaḥprapannāḥ pāda-mūlaṁ tedīnānāṁ śaṁ vidhīyatām +śrī-śuka uvācarāja-dūte bruvaty evaṁdevarṣiḥ parama-dyutiḥbibhrat piṅga-jaṭā-bhāraṁprādurāsīd yathā raviḥ +taṁ dṛṣṭvā bhagavān kṛṣṇaḥsarva-lokeśvareśvaraḥvavanda utthitaḥ śīrṣṇāsa-sabhyaḥ sānugo mudā +sabhājayitvā vidhi-vatkṛtāsana-parigrahambabhāṣe sunṛtair vākyaiḥśraddhayā tarpayan munim +api svid adya lokānāṁtrayāṇām akuto-bhayamnanu bhūyān bhagavatolokān paryaṭato guṇaḥ +na hi te ’viditaṁ kiñcillokeṣv īśvara-kartṛṣuatha pṛcchāmahe yuṣmānpāṇḍavānāṁ cikīrṣitam +śrī-nārada uvācadṛṣṭā māyā te bahuśo duratyayāmāyā vibho viśva-sṛjaś ca māyinaḥbhūteṣu bhūmaṁś carataḥ sva-śaktibhirvahner iva cchanna-ruco na me ’dbhutam +tavehitaṁ ko ’rhati sādhu vedituṁsva-māyayedaṁ sṛjato niyacchataḥyad vidyamānātmatayāvabhāsatetasmai namas te sva-vilakṣaṇātmane +jīvasya yaḥ saṁsarato vimokṣaṇaṁna jānato ’nartha-vahāc charīrataḥlīlāvatāraiḥ sva-yaśaḥ pradīpakaṁprājvālayat tvā tam ahaṁ prapadye +athāpy āśrāvaye brahmanara-loka-viḍambanamrājñaḥ paitṛ-ṣvasreyasyabhaktasya ca cikīrṣitam +yakṣyati tvāṁ makhendreṇarājasūyena pāṇḍavaḥpārameṣṭhya-kāmo nṛpatistad bhavān anumodatām +tasmin deva kratu-varebhavantaṁ vai surādayaḥdidṛkṣavaḥ sameṣyantirājānaś ca yaśasvinaḥ +śravaṇāt kīrtanād dhyānātpūyante ’nte-vasāyinaḥtava brahma-mayasyeśakim utekṣābhimarśinaḥ +yasyāmalaṁ divi yaśaḥ prathitaṁ rasāyāṁbhūmau ca te bhuvana-maṅgala dig-vitānammandākinīti divi bhogavatīti cādhogaṅgeti ceha caraṇāmbu punāti viśvam +śrī-śuka uvācatatra teṣv ātma-pakṣeṣv a-gṛṇatsu vijigīṣayāvācaḥ peśaiḥ smayan bhṛtyamuddhavaṁ prāha keśavaḥ +śrī-bhagavān uvācatvaṁ hi naḥ paramaṁ cakṣuḥsuhṛn mantrārtha-tattva-vitathātra brūhy anuṣṭheyaṁśraddadhmaḥ karavāma tat +ity upāmantrito bhartrāsarva-jñenāpi mugdha-vatnideśaṁ śirasādhāyauddhavaḥ pratyabhāṣata +śrī-śuka uvācaity udīritam ākarṇyadevaṛṣer uddhavo ’bravītsabhyānāṁ matam ājñāyakṛṣṇasya ca mahā-matiḥ +śrī-uddhava uvācayad uktam ṛṣinā devasācivyaṁ yakṣyatas tvayākāryaṁ paitṛ-ṣvasreyasyarakṣā ca śaraṇaiṣiṇām +yaṣṭavyam rājasūyenadik-cakra-jayinā vibhoato jarā-suta-jayaubhayārtho mato mama +asmākaṁ ca mahān arthohy etenaiva bhaviṣyatiyaśaś ca tava govindarājño baddhān vimuñcataḥ +sa vai durviṣaho rājānāgāyuta-samo balebalinām api cānyeṣāṁbhīmaṁ sama-balaṁ vinā +dvai-rathe sa tu jetavyomā śatākṣauhiṇī-yutaḥbrāhmaṇyo ’bhyarthito viprairna pratyākhyāti karhicit +brahma-veṣa-dharo gatvātaṁ bhikṣeta vṛkodaraḥhaniṣyati na sandehodvai-rathe tava sannidhau +nimittaṁ param īśasyaviśva-sarga-nirodhayoḥhiraṇyagarbhaḥ śarvaś cakālasyārūpiṇas tava +gāyanti te viśada-karma gṛheṣu devyorājñāṁ sva-śatru-vadham ātma-vimokṣaṇaṁ cagopyaś ca kuñjara-pater janakātmajāyāḥpitroś ca labdha-śaraṇā munayo vayaṁ ca +jarāsandha-vadhaḥ kṛṣṇabhūry-arthāyopakalpateprāyaḥ pāka-vipākenatava cābhimataḥ kratuḥ +śrī-śuka uvācaity uddhava-vaco rājansarvato-bhadram acyutamdevarṣir yadu-vṛddhāś cakṛṣṇaś ca pratyapūjayan +athādiśat prayāṇāyabhagavān devakī-sutaḥbhṛtyān dāruka-jaitrādīnanujñāpya gurūn vibhuḥ +nirgamayyāvarodhān svānsa-sutān sa-paricchadānsaṅkarṣaṇam anujñāpyayadu-rājaṁ ca śatru-hansūtopanītaṁ sva-rathamāruhad garuḍa-dhvajam +tato ratha-dvipa-bhaṭa-sādi-nāyakaiḥkarālayā parivṛta ātma-senayāmṛdaṅga-bhery-ānaka-śaṅkha-gomukhaiḥpraghoṣa-ghoṣita-kakubho nirakramat +nṛ-vāji-kāñcana-śibikābhir acyutaṁsahātmajāḥ patim anu su-vratā yayuḥvarāmbarābharaṇa-vilepana-srajaḥsu-saṁvṛtā nṛbhir asi-carma-pāṇibhiḥ +naroṣṭra-go-mahiṣa-kharāśvatary-anaḥkareṇubhiḥ parijana-vāra-yoṣitaḥsv-alaṅkṛtāḥ kaṭa-kuṭi-kambalāmbarādy-upaskarā yayur adhiyujya sarvataḥ +balaṁ bṛhad-dhvaja-paṭa-chatra-cāmarairvarāyudhābharaṇa-kirīṭa-varmabhiḥdivāṁśubhis tumula-ravaṁ babhau raveryathārṇavaḥ kṣubhita-timiṅgilormibhiḥ +atho munir yadu-patinā sabhājitaḥpraṇamya taṁ hṛdi vidadhad vihāyasāniśamya tad-vyavasitam āhṛtārhaṇomukunda-sandaraśana-nirvṛtendriyaḥ +rāja-dūtam uvācedaṁbhagavān prīṇayan girāmā bhaiṣṭa dūta bhadraṁ voghātayiṣyāmi māgadham +ity uktaḥ prasthito dūtoyathā-vad avadan nṛpānte ’pi sandarśanaṁ śaureḥpratyaikṣan yan mumukṣavaḥ +ānarta-sauvīra-marūṁstīrtvā vinaśanaṁ hariḥgirīn nadīr atīyāyapura-grāma-vrajākarān +tato dṛṣadvatīṁ tīrtvāmukundo ’tha sarasvatīmpañcālān atha matsyāṁś caśakra-prastham athāgamat +tam upāgatam ākarṇyaprīto durdarśanaṁ nṛnāmajāta-śatrur niragātsopadhyāyaḥ suhṛd-vṛtaḥ +gīta-vāditra-ghoṣeṇabrahma-ghoṣeṇa bhūyasāabhyayāt sa hṛṣīkeśaṁprāṇāḥ prāṇam ivādṛtaḥ +dṛṣṭvā viklinna-hṛdayaḥkṛṣṇaṁ snehena pāṇḍavaḥcirād dṛṣṭaṁ priyatamaṁsasvaje ’tha punaḥ punaḥ +dorbhyāṁ pariṣvajya ramāmalālayaṁmukunda-gātraṁ nṛ-patir hatāśubhaḥlebhe parāṁ nirvṛtim aśru-locanohṛṣyat-tanur vismṛta-loka-vibhramaḥ +taṁ mātuleyaṁ parirabhya nirvṛtobhīmaḥ smayan prema-jalākulendriyaḥyamau kirīṭī ca suhṛttamaṁ mudāpravṛddha-bāṣpāḥ parirebhire ’cyutam +arjunena pariṣvaktoyamābhyām abhivāditaḥbrāhmaṇebhyo namaskṛtyavṛddhebhyaś ca yathārhataḥmānino mānayām āsakuru-sṛñjaya-kaikayān +sūta-māgadha-gandharvāvandinaś copamantriṇaḥmṛdaṅga-śaṅkha-paṭahavīṇā-paṇava-gomukhaiḥbrāhmaṇāś cāravindākṣaṁtuṣṭuvur nanṛtur jaguḥ +evaṁ suhṛdbhiḥ paryastaḥpuṇya-śloka-śikhāmaṇiḥsaṁstūyamāno bhagavānviveśālaṅkṛtaṁ puram +saṁsikta-vartma kariṇāṁ mada-gandha-toyaiścitra-dhvajaiḥ kanaka-toraṇa-pūrṇa-kumbhaiḥmṛṣṭātmabhir nava-dukūla-vibhūṣaṇa-srag-gandhair nṛbhir yuvatibhiś ca virājamānam +prāptaṁ niśamya nara-locana-pāna-pātramautsukya-viślathita-keśa-dukūla-bandhāḥsadyo visṛjya gṛha-karma patīṁś ca talpedraṣṭuṁ yayur yuvatayaḥ sma narendra-mārge +tasmin su-saṅkula ibhāśva-ratha-dvipadbhiḥkṛṣṇam sa-bhāryam upalabhya gṛhādhirūḍhāḥnāryo vikīrya kusumair manasopaguhyasu-svāgataṁ vidadhur utsmaya-vīkṣitena +ūcuḥ striyaḥ pathi nirīkṣya mukunda-patnīstārā yathoḍupa-sahāḥ kim akāry amūbhiḥyac cakṣuṣāṁ puruṣa-maulir udāra-hāsalīlāvaloka-kalayotsavam ātanoti +tatra tatropasaṅgamyapaurā maṅgala-pāṇayaḥcakruḥ saparyāṁ kṛṣṇāyaśreṇī-mukhyā hatainasaḥ +antaḥ-pura-janaiḥ prītyāmukundaḥ phulla-locanaiḥsa-sambhramair abhyupetaḥprāviśad rāja-mandiram +pṛthā vilokya bhrātreyaṁkṛṣṇaṁ tri-bhuvaneśvaramprītātmotthāya paryaṅkātsa-snuṣā pariṣasvaje +govindaṁ gṛham ānīyadeva-deveśam ādṛtaḥpūjāyāṁ nāvidat kṛtyaṁpramodopahato nṛpaḥ +pitṛ-svasur guru-strīṇāṁkṛṣṇaś cakre ’bhivādanamsvayaṁ ca kṛṣṇayā rājanbhaginyā cābhivanditaḥ +śvaśṛvā sañcoditā kṛṣṇākṛṣṇa-patnīś ca sarvaśaḥānarca rukmiṇīṁ satyāṁbhadrāṁ jāmbavatīṁ tathā +sukhaṁ nivāsayām āsadharma-rājo janārdanamsa-sainyaṁ sānugāmatyaṁsa-bhāryaṁ ca navaṁ navam +tarpayitvā khāṇḍavenavahniṁ phālguna-saṁyutaḥmocayitvā mayaṁ yenarājñe divyā sabhā kṛtā +śrī-śuka uvācaekadā tu sabhā-madhyaāsthito munibhir vṛtaḥbrāhmaṇaiḥ kṣatriyair vaiśyairbhrātṛbhiś ca yudhiṣṭhiraḥ +śrī-yudhiṣṭhira uvācakratu-rājena govindarājasūyena pāvanīḥyakṣye vibhūtīr bhavatastat sampādaya naḥ prabho +tvat-pāduke avirataṁ pari ye carantidhyāyanty abhadra-naśane śucayo gṛṇantivindanti te kamala-nābha bhavāpavargamāśāsate yadi ta āśiṣa īśa nānye +tad deva-deva bhavataś caraṇāravinda-sevānubhāvam iha paśyatu loka eṣaḥye tvāṁ bhajanti na bhajanty uta vobhayeṣāṁniṣṭhāṁ pradarśaya vibho kuru-sṛñjayānām +na brahmaṇaḥ sva-para-bheda-matis tava syātsarvātmanaḥ sama-dṛśaḥ sva-sukhānubhūteḥsaṁsevatāṁ sura-taror iva te prasādaḥsevānurūpam udayo na viparyayo ’tra +śrī-bhagavān uvācasamyag vyavasitaṁ rājanbhavatā śatru-karśanakalyāṇī yena te kīrtirlokān anubhaviṣyati +ṛṣīṇāṁ pitṛ-devānāṁsuhṛdām api naḥ prabhosarveṣām api bhūtānāmīpsitaḥ kratu-rāḍ ayam +vijitya nṛpatīn sarvānkṛtvā ca jagatīṁ vaśesambhṛtya sarva-sambhārānāharasva mahā-kratum +ete te bhrātaro rājaḻloka-pālāṁśa-sambhavāḥjito ’smy ātmavatā te ’haṁdurjayo yo ’kṛtātmabhiḥ +na kaścin mat-paraṁ loketejasā yaśasā śriyāvibhūtibhir vābhibhaveddevo ’pi kim u pārthivaḥ +śrī-śuka uvācaniśamya bhagavad-gītaṁprītaḥ phulla-mukhāmbujaḥbhrātṝn dig-vijaye ’yuṅktaviṣṇu-tejopabṛṁhitān +sahadevaṁ dakṣiṇasyāmādiśat saha sṛñjayaiḥdiśi pratīcyāṁ nakulamudīcyāṁ savyasācinamprācyāṁ vṛkodaraṁ matsyaiḥkekayaiḥ saha madrakaiḥ +te vijitya nṛpān vīrāājahrur digbhya ojasāajāta-śatrave bhūridraviṇaṁ nṛpa yakṣyate +śrutvājitaṁ jarāsandhaṁnṛpater dhyāyato hariḥāhopāyaṁ tam evādyauddhavo yam uvāca ha +bhīmaseno ’rjunaḥ kṛṣṇobrahma-linga-dharās trayaḥjagmur girivrajaṁ tātabṛhadratha-suto yataḥ +te gatvātithya-velāyāṁgṛheṣu gṛha-medhinambrahmaṇyaṁ samayāceranrājanyā brahma-liṅginaḥ +rājan viddhy atithīn prāptānarthino dūram āgatāntan naḥ prayaccha bhadraṁ teyad vayaṁ kāmayāmahe +kiṁ durmarṣaṁ titikṣūṇāṁkim akāryam asādhubhiḥkiṁ na deyaṁ vadānyānāṁkaḥ paraḥ sama-darśinām +yo ’nityena śarīreṇasatāṁ geyaṁ yaśo dhruvamnācinoti svayaṁ kalpaḥsa vācyaḥ śocya eva saḥ +hariścandro rantidevauñchavṛttiḥ śibir baliḥvyādhaḥ kapoto bahavohy adhruveṇa dhruvaṁ gatāḥ +śrī-śuka uvācasvarair ākṛtibhis tāṁs tuprakoṣṭhair jyā-hatair apirājanya-bandhūn vijñāyadṛṣṭa-pūrvān acintayat +rājanya-bandhavo hy etebrahma-liṅgāni bibhratidadāni bhikṣitaṁ tebhyaātmānam api dustyajam +baler nu śrūyate kīrtirvitatā dikṣv akalmaṣāaiśvaryād bhraṁśitasyāpivipra-vyājena viṣṇunā +jīvatā brāhmaṇārthāyako nv arthaḥ kṣatra-bandhunādehena patamānenanehatā vipulaṁ yaśaḥ +ity udāra-matiḥ prāhakṛṣṇārjuna-vṛkodarānhe viprā vriyatāṁ kāmodadāmy ātma-śiro ’pi vaḥ +śrī-bhagavān uvācayuddhaṁ no dehi rājendradvandvaśo yadi manyaseyuddhārthino vayaṁ prāptārājanyā nānya-kāṅkṣiṇaḥ +asau vṛkodaraḥ pārthastasya bhrātārjuno hy ayamanayor mātuleyaṁ māṁkṛṣṇaṁ jānīhi te ripum +evam āvedito rājājahāsoccaiḥ sma māgadhaḥāha cāmarṣito mandāyuddhaṁ tarhi dadāmi vaḥ +na tvayā bhīruṇā yotsyeyudhi viklava-tejasāmathurāṁ sva-purīṁ tyaktvāsamudraṁ śaraṇaṁ gataḥ +ayaṁ tu vayasātulyonāti-sattvo na me samaḥarjuno na bhaved yoddhābhīmas tulya-balo mama +ity uktvā bhīmasenāyaprādāya mahatīṁ gadāmdvitīyāṁ svayam ādāyanirjagāma purād bahiḥ +tataḥ samekhale vīrausaṁyuktāv itaretaramjaghnatur vajra-kalpābhyāṁgadābhyāṁ raṇa-durmadau +maṇḍalāni vicitrāṇisavyaṁ dakṣiṇam eva cacaratoḥ śuśubhe yuddhaṁnaṭayor iva raṅgiṇoḥ +tataś caṭa-caṭā-śabdovajra-niṣpesa-sannibhaḥgadayoḥ kṣiptayo rājandantayor iva dantinoḥ +te vai gade bhuja-javena nipātyamāneanyonyato ’ṁsa-kaṭi-pāda-karoru-jatrumcūrṇī-babhūvatur upetya yathārka-śākhesaṁyudhyator dviradayor iva dīpta-manvyoḥ +itthaṁ tayoḥ prahatayor gadayor nṛ-vīraukruddhau sva-muṣṭibhir ayaḥ-sparaśair apiṣṭāmśabdas tayoḥ praharator ibhayor ivāsīnnirghāta-vajra-paruṣas tala-tāḍanotthaḥ +tayor evaṁ praharatoḥsama-śikṣā-balaujasoḥnirviśeṣam abhūd yuddhamakṣīṇa-javayor nṛpa +śatror janma-mṛtī vidvāñjīvitaṁ ca jarā-kṛtampārtham āpyāyayan svenatejasācintayad dhariḥ +sañcintyārī-vadhopāyaṁbhīmasyāmogha-darśanaḥdarśayām āsa viṭapaṁpāṭayann iva saṁjñayā +tad vijñāya mahā-sattvobhīmaḥ praharatāṁ varaḥgṛhītvā pādayoḥ śatruṁpātayām āsa bhū-tale +ekam pādaṁ padākramyadorbhyām anyaṁ pragṛhya saḥgudataḥ pāṭayām āsaśākham iva mahā-gajaḥ +eka-pādoru-vṛṣaṇa-kaṭi-pṛṣṭha-stanāṁsakeeka-bāhv-akṣi-bhrū-karṇeśakale dadṛśuḥ prajāḥ +hāhā-kāro mahān āsīnnihate magadheśvarepūjayām āsatur bhīmaṁparirabhya jayācyatau +sahadevaṁ tat-tanayaṁbhagavān bhūta-bhāvanaḥabhyaṣiñcad ameyātmāmagadhānāṁ patiṁ prabhuḥmocayām āsa rājanyānsaṁruddhā māgadhena ye +śrī-śuka uvācaayute dve śatāny aṣṭauniruddhā yudhi nirjitāḥte nirgatā giridroṇyāṁmalinā mala-vāsasaḥ +kṛṣṇa-sandarśanāhlādadhvasta-saṁrodhana-klamāḥpraśaśaṁsur hṛṣīkeśaṁgīrbhiḥ prāñjalayo nṛpāḥ +rājāna ūcuḥnamas te deva-deveśaprapannārti-harāvyayaprapannān pāhi naḥ kṛṣṇanirviṇṇān ghora-saṁsṛteḥ +nainaṁ nāthānusūyāmomāgadhaṁ madhusūdanaanugraho yad bhavatorājñāṁ rājya-cyutir vibho +rājyaiśvarya-madonnaddhona śreyo vindate nṛpaḥtvan-māyā-mohito ’nityāmanyate sampado ’calāḥ +mṛga-tṛṣṇāṁ yathā bālāmanyanta udakāśayamevaṁ vaikārikīṁ māyāmayuktā vastu cakṣate +vayaṁ purā śrī-mada-naṣṭa-dṛṣṭayojigīṣayāsyā itaretara-spṛdhaḥghnantaḥ prajāḥ svā ati-nirghṛṇāḥ prabhomṛtyuṁ puras tvāvigaṇayya durmadāḥ +atho na rājyam mṛga-tṛṣṇi-rūpitaṁdehena śaśvat patatā rujāṁ bhuvāupāsitavyaṁ spṛhayāmahe vibhokriyā-phalaṁ pretya ca karṇa-rocanam +taṁ naḥ samādiśopāyaṁyena te caraṇābjayoḥsmṛtir yathā na viramedapi saṁsaratām iha +kṛṣṇāya vāsudevāyaharaye paramātmanepraṇata-kleśa-nāśāyagovindāya namo namaḥ +śrī-śuka uvācasaṁstūyamāno bhagavānrājabhir mukta-bandhanaiḥtān āha karuṇas tātaśaraṇyaḥ ślakṣṇayā girā +śrī-bhagavān uvācaadya prabhṛti vo bhūpāmayy ātmany akhileśvaresu-dṛḍhā jāyate bhaktirbāḍham āśaṁsitaṁ tathā +diṣṭyā vyavasitaṁ bhūpābhavanta ṛta-bhāṣiṇaḥśrīy-aiśvarya-madonnāhaṁpaśya unmādakaṁ nṛṇām +haihayo nahuṣo veṇorāvaṇo narako ’pareśrī-madād bhraṁśitāḥ sthānāddeva-daitya-nareśvarāḥ +bhavanta etad vijñāyadehādy utpādyam anta-vatmāṁ yajanto ’dhvarair yuktāḥprajā dharmeṇa rakṣyatha +santanvantaḥ prajā-tantūnsukhaṁ duḥkhaṁ bhavābhavauprāptaṁ prāptaṁ ca sevantomac-cittā vicariṣyatha +udāsīnāś ca dehādāvātmārāmā dhṛta-vratāḥmayy āveśya manaḥ samyaṅmām ante brahma yāsyatha +śrī-śuka uvācaity ādiśya nṛpān kṛṣṇobhagavān bhuvaneśvaraḥteṣāṁ nyayuṅkta puruṣānstriyo majjana-karmaṇi +saparyāṁ kārayām āsasahadevena bhāratanaradevocitair vastrairbhūṣaṇaiḥ srag-vilepanaiḥ +bhojayitvā varānnenasu-snātān samalaṅkṛtānbhogaiś ca vividhair yuktāṁstāmbūlādyair nṛpocitaiḥ +te pūjitā mukundenarājāno mṛṣṭa-kuṇḍalāḥvirejur mocitāḥ kleśātprāvṛḍ-ante yathā grahāḥ +rathān sad-aśvān āropyamaṇi-kāñcana-bhūṣitānprīṇayya sunṛtair vākyaiḥsva-deśān pratyayāpayat +ta evaṁ mocitāḥ kṛcchrātkṛṣṇena su-mahātmanāyayus tam eva dhyāyantaḥkṛtāni ca jagat-pateḥ +jagaduḥ prakṛtibhyas temahā-puruṣa-ceṣṭitamyathānvaśāsad bhagavāṁstathā cakrur atandritāḥ +jarāsandhaṁ ghātayitvābhīmasenena keśavaḥpārthābhyāṁ saṁyutaḥ prāyātsahadevena pūjitaḥ +gatvā te khāṇḍava-prasthaṁśaṅkhān dadhmur jitārayaḥharṣayantaḥ sva-suhṛdodurhṛdāṁ cāsukhāvahāḥ +tac chrutvā prīta-manasaindraprastha-nivāsinaḥmenire māgadhaṁ śāntaṁrājā cāpta-manorathaḥ +abhivandyātha rājānaṁbhīmārjuna-janārdanāḥsarvam āśrāvayāṁ cakrurātmanā yad anuṣṭhitam +niśamya dharma-rājas tatkeśavenānukampitamānandāśru-kalāṁ muñcanpremṇā novāca kiñcana +śrī-śuka uvācaevaṁ yudhiṣṭhiro rājājarāsandha-vadhaṁ vibhoḥkṛṣṇasya cānubhāvaṁ taṁśrutvā prītas tam abravīt +śrī-yudhiṣṭhira uvācaye syus trai-lokya-guravaḥsarve lokā maheśvarāḥvahanti durlabhaṁ labdvāśirasaivānuśāsanam +sa bhavān aravindākṣodīnānām īśa-mānināmdhatte ’nuśāsanaṁ bhūmaṁstad atyanta-viḍambanam +na hy ekasyādvitīyasyabrahmaṇaḥ paramātmanaḥkarmabhir vardhate tejohrasate ca yathā raveḥ +na vai te ’jita bhaktānāṁmamāham iti mādhavatvaṁ taveti ca nānā-dhīḥpaśūnām iva vaikṛtī +śrī-śuka uvācaity uktvā yajñiye kālevavre yuktān sa ṛtvijaḥkṛṣṇānumoditaḥ pārthobrāhmaṇān brahma-vādinaḥ +dvaipāyano bharadvājaḥsumantur gotamo ’sitaḥvasiṣṭhaś cyavanaḥ kaṇvomaitreyaḥ kavaṣas tritaḥ +upahūtās tathā cānyedroṇa-bhīṣma-kṛpādayaḥdhṛtarāṣṭraḥ saha-sutoviduraś ca mahā-matiḥ +tatas te deva-yajanaṁbrāhmaṇāḥ svarṇa-lāṅgalaiḥkṛṣṭvā tatra yathāmnāyaṁdīkṣayāṁ cakrire nṛpam +haimāḥ kilopakaraṇāvaruṇasya yathā purāindrādayo loka-pālāviriñci-bhava-saṁyutāḥ +ayājayan mahā-rājaṁyājakā deva-varcasaḥrājasūyena vidhi-vatpracetasam ivāmarāḥ +sūtye ’hany avanī-pāloyājakān sadasas-patīnapūjayan mahā-bhāgānyathā-vat su-samāhitaḥ +sadasyāgryārhaṇārhaṁ vaivimṛśantaḥ sabhā-sadaḥnādhyagacchann anaikāntyātsahadevas tadābravīt +arhati hy acyutaḥ śraiṣṭhyaṁbhagavān sātvatāṁ patiḥeṣa vai devatāḥ sarvādeśa-kāla-dhanādayaḥ +yad-ātmakam idaṁ viśvaṁkratavaś ca yad-ātmakāḥagnir āhutayo mantrāsāṅkhyaṁ yogaś ca yat-paraḥ +vividhānīha karmāṇijanayan yad-avekṣayāīhate yad ayaṁ sarvaḥśreyo dharmādi-lakṣaṇam +tasmāt kṛṣṇāya mahatedīyatāṁ paramārhaṇamevaṁ cet sarva-bhūtānāmātmanaś cārhaṇaṁ bhavet +sarva-bhūtātma-bhūtāyakṛṣṇāyānanya-darśinedeyaṁ śāntāya pūrṇāyadattasyānantyam icchatā +ity uktvā sahadevo ’bhūttūṣṇīṁ kṛṣṇānubhāva-vittac chrutvā tuṣṭuvuḥ sarvesādhu sādhv iti sattamāḥ +śrutvā dvijeritaṁ rājājñātvā hārdaṁ sabhā-sadāmsamarhayad dhṛṣīkeśaṁprītaḥ praṇaya-vihvalaḥ +tat-pādāv avanijyāpaḥśirasā loka-pāvanīḥsa-bhāryaḥ sānujāmātyaḥsa-kuṭumbo vahan mudā +itthaṁ sabhājitaṁ vīkṣyasarve prāñjalayo janāḥnamo jayeti nemus taṁnipetuḥ puṣpa-vṛṣṭayaḥ +itthaṁ niśamya damaghoṣa-sutaḥ sva-pīṭhādutthāya kṛṣṇa-guṇa-varṇana-jāta-manyuḥutkṣipya bāhum idam āha sadasy amarṣīsaṁśrāvayan bhagavate paruṣāṇy abhītaḥ +īśo duratyayaḥ kālaiti satyavatī srutiḥvṛddhānām api yad buddhirbāla-vākyair vibhidyate +yūyaṁ pātra-vidāṁ śreṣṭhāmā mandhvaṁ bāla-bhāṣītamsadasas-patayaḥ sarvekṛṣṇo yat sammato ’rhaṇe +tapo-vidyā-vrata-dharānjñāna-vidhvasta-kalmaṣānparamaṛṣīn brahma-niṣṭhāḻloka-pālaiś ca pūjitān +varṇāśrama-kulāpetaḥsarva-dharma-bahiṣ-kṛtaḥsvaira-vartī guṇair hīnaḥsaparyāṁ katham arhati +yayātinaiṣāṁ hi kulaṁśaptaṁ sadbhir bahiṣ-kṛtamvṛthā-pāna-rataṁ śaśvatsaparyāṁ katham arhati +brahmarṣi-sevitān deśānhitvaite ’brahma-varcasamsamudraṁ durgam āśrityabādhante dasyavaḥ prajāḥ +evam-ādīny abhadrāṇibabhāṣe naṣṭa-maṅgalaḥnovāca kiñcid bhagavānyathā siṁhaḥ śivā-rutam +bhagavan-nindanaṁ śrutvāduḥsahaṁ tat sabhā-sadaḥkarṇau pidhāya nirjagmuḥśapantaś cedi-paṁ ruṣā +nindāṁ bhagavataḥ śṛṇvaṁstat-parasya janasya vātato nāpaiti yaḥ so ’piyāty adhaḥ sukṛtāc cyutaḥ +tataḥ pāṇḍu-sutāḥ kruddhāmatsya-kaikaya-sṛñjayāḥudāyudhāḥ samuttasthuḥśiśupāla-jighāṁsavaḥ +tataś caidyas tv asambhrāntojagṛhe khaḍga-carmaṇībhartsayan kṛṣṇa-pakṣīyānrājñaḥ sadasi bhārata +tāvad utthāya bhagavānsvān nivārya svayaṁ ruṣāśiraḥ kṣurānta-cakreṇajahāra patato ripoḥ +śabdaḥ kolāhalo ’thāsīcchiśupāle hate mahāntasyānuyāyino bhūpādudruvur jīvitaiṣiṇaḥ +caidya-dehotthitaṁ jyotirvāsudevam upāviśatpaśyatāṁ sarva-bhūtānāmulkeva bhuvi khāc cyutā +janma-trayānuguṇita-vaira-saṁrabdhayā dhiyādhyāyaṁs tan-mayatāṁ yātobhāvo hi bhava-kāraṇam +ṛtvigbhyaḥ sa-sadasyebhyodakṣināṁ vipulām adātsarvān sampūjya vidhi-vaccakre ’vabhṛtham eka-rāṭ +sādhayitvā kratuḥ rājñaḥkṛṣṇo yogeśvareśvaraḥuvāsa katicin māsānsuhṛdbhir abhiyācitaḥ +tato ’nujñāpya rājānamanicchantam apīśvaraḥyayau sa-bhāryaḥ sāmātyaḥsva-puraṁ devakī-sutaḥ +varṇitaṁ tad upākhyānaṁmayā te bahu-vistaramvaikuṇṭha-vāsinor janmavipra-śāpāt punaḥ punaḥ +rājasūyāvabhṛthyenasnāto rājā yudhiṣṭhiraḥbrahma-kṣatra-sabhā-madhyeśuśubhe sura-rāḍ iva +rājñā sabhājitāḥ sarvesura-mānava-khecarāḥkṛṣṇaṁ kratuṁ ca śaṁsantaḥsva-dhāmāni yayur mudā +duryodhanam ṛte pāpaṁkaliṁ kuru-kulāmayamyo na sehe śrīyaṁ sphītāṁdṛṣṭvā pāṇḍu-sutasya tām +ya idaṁ kīrtayed viṣṇoḥkarma caidya-vadhādikamrāja-mokṣaṁ vitānaṁ casarva-pāpaiḥ pramucyate +śrī-rājovācaajāta-śatros tam dṛṣṭvārājasūya-mahodayamsarve mumudire brahmannṛ-devā ye samāgatāḥ +śrī-bādarāyaṇir uvācapitāmahasya te yajñerājasūye mahātmanaḥbāndhavāḥ paricaryāyāṁtasyāsan prema-bandhanāḥ +bhīmo mahānasādhyakṣodhanādhyakṣaḥ suyodhanaḥsahadevas tu pūjāyāṁnakulo dravya-sādhane +ṛtvik-sadasya-bahu-vitsu suhṛttameṣusv-iṣṭeṣu sūnṛta-samarhaṇa-dakṣiṇābhiḥcaidye ca sātvata-pateś caraṇaṁ praviṣṭecakrus tatas tv avabhṛtha-snapanaṁ dyu-nadyām +mṛdaṅga-śaṅkha-paṇava-dhundhury-ānaka-gomukhāḥvāditrāṇi vicitrāṇinedur āvabhṛthotsave +nārtakyo nanṛtur hṛṣṭāgāyakā yūthaśo jaguḥvīṇā-veṇu-talonnādasteṣāṁ sa divam aspṛśat +citra-dhvaja-patākāgrairibhendra-syandanārvabhiḥsv-alaṅkṛtair bhaṭair bhūpāniryayū rukma-mālinaḥ +yadu-sṛñjaya-kāmboja-kuru-kekaya-kośalāḥkampayanto bhuvaṁ sainyairyayamāna-puraḥ-sarāḥ +sadasyartvig-dvija-śreṣṭhābrahma-ghoṣeṇa bhūyasādevarṣi-pitṛ-gandharvāstuṣṭuvuḥ puṣpa-varṣiṇaḥ +sv-alaṇkṛtā narā nāryogandha-srag-bhūṣaṇāmbaraiḥvilimpantyo ’bhisiñcantyovijahrur vividhai rasaiḥ +taila-gorasa-gandhoda-haridrā-sāndra-kuṅkumaiḥpumbhir liptāḥ pralimpantyovijahrur vāra-yoṣitaḥ +guptā nṛbhir niragamann upalabdhum etaddevyo yathā divi vimāna-varair nṛ-devyotā mātuleya-sakhibhiḥ pariṣicyamānāḥsa-vrīḍa-hāsa-vikasad-vadanā virejuḥ +tā devarān uta sakhīn siṣicur dṛtībhiḥklinnāmbarā vivṛta-gātra-kucoru-madhyāḥautsukya-mukta-kavarāc cyavamāna-mālyāḥkṣobhaṁ dadhur mala-dhiyāṁ rucirair vihāraiḥ +sa samrāḍ ratham āruḍhaḥsad-aśvaṁ rukma-mālinamvyarocata sva-patnībhiḥkriyābhiḥ kratu-rāḍ iva +patnī-samyājāvabhṛthyaiścaritvā te tam ṛtvijaḥācāntaṁ snāpayāṁ cakrurgaṅgāyāṁ saha kṛṣṇayā +deva-dundubhayo nedurnara-dundubhibhiḥ samammumucuḥ puṣpa-varṣāṇidevarṣi-pitṛ-mānavāḥ +sasnus tatra tataḥ sarvevarṇāśrama-yutā narāḥmahā-pātaky api yataḥsadyo mucyeta kilbiṣāt +atha rājāhate kṣaumeparidhāya sv-alaṅkṛtaḥṛtvik-sadasya-viprādīnānarcābharaṇāmbaraiḥ +bandhūñ jñātīn nṛpān mitra-suhṛdo ’nyāṁś ca sarvaśaḥabhīkṣnaṁ pūjayām āsanārāyaṇa-paro nṛpaḥ +sarve janāḥ sura-ruco maṇi-kuṇḍala-srag-uṣṇīṣa-kañcuka-dukūla-mahārghya-hārāḥnāryaś ca kuṇḍala-yugālaka-vṛnda-juṣṭa-vaktra-śriyaḥ kanaka-mekhalayā virejuḥ +athartvijo mahā-śīlāḥsadasyā brahma-vādinaḥbrahma-kṣatriya-viṭ-śudrā-rājāno ye samāgatāḥ +hari-dāsasya rājarṣerājasūya-mahodayamnaivātṛpyan praśaṁsantaḥpiban martyo ’mṛtaṁ yathā +tato yudhiṣṭhiro rājāsuhṛt-sambandhi-bāndhavānpremṇā nivārayām āsakṛṣṇaṁ ca tyāga-kātaraḥ +bhagavān api tatrāṅganyāvātsīt tat-priyaṁ-karaḥprasthāpya yadu-vīrāṁś casāmbādīṁś ca kuśasthalīm +itthaṁ rājā dharma-sutomanoratha-mahārṇavamsu-dustaraṁ samuttīryakṛṣṇenāsīd gata-jvaraḥ +ekadāntaḥ-pure tasyavīkṣya duryodhanaḥ śriyamatapyad rājasūyasyamahitvaṁ cācyutātmanaḥ +yasmiṁs narendra-ditijendra-surendra-lakṣmīrnānā vibhānti kila viśva-sṛjopakḷptāḥtābhiḥ patīn drupada-rāja-sutopatastheyasyāṁ viṣakta-hṛdayaḥ kuru-rāḍ atapyat +yasmin tadā madhu-pater mahiṣī-sahasraṁśroṇī-bhareṇa śanakaiḥ kvaṇad-aṅghri-śobhammadhye su-cāru kuca-kuṅkuma-śoṇa-hāraṁśrīman-mukhaṁ pracala-kuṇḍala-kuntalāḍhyam +sabhāyāṁ maya-kḷptāyāṁkvāpi dharma-suto ’dhirāṭvṛto ’nugair bandhubhiś cakṛṣṇenāpi sva-cakṣuṣā +tatra duryodhano mānīparīto bhrātṛbhir nṛpakirīṭa-mālī nyaviśadasi-hastaḥ kṣipan ruṣā +sthale ’bhyagṛhṇād vastrāntaṁjalaṁ matvā sthale ’patatjale ca sthala-vad bhrāntyāmaya-māyā-vimohitaḥ +jahāsa bhīmas taṁ dṛṣṭvāstriyo nṛpatayo parenivāryamāṇā apy aṅgarājñā kṛṣṇānumoditāḥ +sa vrīḍito ’vag-vadano ruṣā jvalanniṣkramya tūṣṇīṁ prayayau gajāhvayamhā-heti śabdaḥ su-mahān abhūt satāmajāta-śatrur vimanā ivābhavatbabhūva tūṣṇīṁ bhagavān bhuvo bharaṁsamujjihīrṣur bhramati sma yad-dṛśā +etat te ’bhihitaṁ rājanyat pṛṣṭo ’ham iha tvayāsuyodhanasya daurātmyaṁrājasūye mahā-kratau +śrī-śuka uvācaathānyad api kṛṣṇasyaśṛṇu karmādbhutaṁ nṛpakrīḍā-nara-śarīrasyayathā saubha-patir hataḥ +śiśupāla-sakhaḥ śālvorukmiṇy-udvāha āgataḥyadubhir nirjitaḥ saṅkhyejarāsandhādayas tathā +śālvaḥ pratijñām akarocchṛṇvatāṁ sarva-bhūbhujāmayādavāṁ kṣmāṁ kariṣyepauruṣaṁ mama paśyata +iti mūḍhaḥ pratijñāyadevaṁ paśu-patiṁ prabhumārādhayām āsa nṛpaḥpāṁśu-muṣṭiṁ sakṛd grasan +saṁvatsarānte bhagavānāśu-toṣa umā-patiḥvareṇa cchandayām āsaśālvaṁ śaraṇam āgatam +devāsura-manuṣyāṇāṁgandharvoraga-rakṣasāmabhedyaṁ kāma-gaṁ vavresa yānaṁ vṛṣṇi-bhīṣaṇam +tatheti giriśādiṣṭomayaḥ para-puraṁ-jayaḥpuraṁ nirmāya śālvāyaprādāt saubham ayas-mayam +sa labdhvā kāma-gaṁ yānaṁtamo-dhāma durāsadamyayas dvāravatīṁ śālvovairaṁ vṛṣṇi-kṛtaṁ smaran +nirudhya senayā śālvomahatyā bharatarṣabhapurīṁ babhañjopavanānudyānāni ca sarvaśaḥ +ity ardyamānā saubhenakṛṣṇasya nagarī bhṛśamnābhyapadyata śaṁ rājaṁstri-pureṇa yathā mahī +pradyumno bhagavān vīkṣyabādhyamānā nijāḥ prajāḥma bhaiṣṭety abhyadhād vīrorathārūḍho mahā-yaśāḥ +sātyakiś cārudeṣṇaś casāmbo ’krūraḥ sahānujaḥhārdikyo bhānuvindaś cagadaś ca śuka-sāraṇau +tataḥ pravavṛte yuddhaṁśālvānāṁ yadubhiḥ sahayathāsurāṇāṁ vibudhaistumulaṁ loma-harṣaṇam +tāś ca saubha-pater māyādivyāstrai rukmiṇī-sutaḥkṣaṇena nāśayām āsanaiśaṁ tama ivoṣṇa-guḥ +vivyādha pañca-viṁśatyāsvarṇa-puṅkhair ayo-mukhaiḥśālvasya dhvajinī-pālaṁśaraiḥ sannata-parvabhiḥ +tad adbhutaṁ mahat karmapradyumnasya mahātmanaḥdṛṣṭvā taṁ pūjayām āsuḥsarve sva-para-sainikāḥ +bahu-rūpaika-rūpaṁ taddṛśyate na ca dṛśyatemāyā-mayaṁ maya-kṛtaṁdurvibhāvyaṁ parair abhūt +kvacid bhūmau kvacid vyomnigiri-mūrdhni jale kvacitalāta-cakra-vad bhrāmyatsaubhaṁ tad duravasthitam +yatra yatropalakṣyetasa-saubhaḥ saha-sainikaḥśālvas tatas tato ’muñcañcharān sātvata-yūthapāḥ +śarair agny-arka-saṁsparśairāśī-viṣa-durāsadaiḥpīḍyamāna-purānīkaḥśālvo ’muhyat pareritaiḥ +śālvānīkapa-śastraughairvṛṣṇi-vīrā bhṛśārditāḥna tatyajū raṇaṁ svaṁ svaṁloka-dvaya-jigīṣavaḥ +śālvāmātyo dyumān nāmapradyumnaṁ prak prapīḍitaḥāsādya gadayā maurvyāvyāhatya vyanadad balī +pradyumnaṁ gadayā sīrṇa-vakṣaḥ-sthalam ariṁ-damamapovāha raṇāt sūtodharma-vid dārukātmajaḥ +labdha-samjño muhūrtenakārṣṇiḥ sārathim abravītaho asādhv idaṁ sūtayad raṇān me ’pasarpaṇam +na yadūnāṁ kule jātaḥśrūyate raṇa-vicyutaḥvinā mat klība-cittenasūtena prāpta-kilbiṣāt +kiṁ nu vakṣye ’bhisaṅgamyapitarau rāma-keśavauyuddhāt samyag apakrāntaḥpṛṣṭas tatrātmanaḥ kṣamam +vyaktaṁ me kathayiṣyantihasantyo bhrātṛ-jāmayaḥklaibyaṁ kathaṁ kathaṁ vīratavānyaiḥ kathyatāṁ mṛdhe +sārathir uvācadharmaṁ vijānatāyuṣmankṛtam etan mayā vibhosūtaḥ kṛcchra-gataṁ rakṣedrathinaṁ sārathiṁ rathī +etad viditvā tu bhavānmayāpovāhito raṇātupasṛṣṭaḥ pareṇetimūrcchito gadayā hataḥ +śrī-śuka uvācasa upaspṛśya salilaṁdaṁśito dhṛta-kārmukaḥnaya māṁ dyumataḥ pārśvaṁvīrasyety āha sārathim +vidhamantaṁ sva-sainyānidyumantaṁ rukmiṇī-sutaḥpratihatya pratyavidhyānnārācair aṣṭabhiḥ smayan +caturbhiś caturo vāhānsūtam ekena cāhanatdvābhyaṁ dhanuś ca ketuṁ caśareṇānyena vai śiraḥ +gada-sātyaki-sāmbādyājaghnuḥ saubha-pater balampetuḥ samudre saubheyāḥsarve sañchinna-kandharāḥ +evaṁ yadūnāṁ śālvānāṁnighnatām itaretaramyuddhaṁ tri-nava-rātraṁ tadabhūt tumulam ulbaṇam +indraprasthaṁ gataḥ kṛṣṇaāhūto dharma-sūnunārājasūye ’tha nivṛtteśiśupāle ca saṁsthite +āha cāham ihāyātaārya-miśrābhisaṅgataḥrājanyāś caidya-pakṣīyānūnaṁ hanyuḥ purīṁ mama +vīkṣya tat kadanaṁ svānāṁnirūpya pura-rakṣaṇamsaubhaṁ ca śālva-rājaṁ cadārukaṁ prāha keśavaḥ +rathaṁ prāpaya me sūtaśālvasyāntikam āśu vaisambhramas te na kartavyomāyāvī saubha-rāḍ ayam +ity uktaś codayām āsaratham āsthāya dārukaḥviśantaṁ dadṛśuḥ sarvesve pare cāruṇānujam +śālvaś ca kṛṣṇam ālokyahata-prāya-baleśvaraḥprāharat kṛṣṇa-sūtayaśaktiṁ bhīma-ravāṁ mṛdhe +tām āpatantīṁ nabhasimaholkām iva raṁhasābhāsayantīṁ diśaḥ śauriḥsāyakaiḥ śatadhācchinat +taṁ ca ṣoḍaśabhir viddhvābānaiḥ saubhaṁ ca khe bhramatavidhyac chara-sandohaiḥkhaṁ sūrya iva raśmibhiḥ +śālvaḥ śaures tu doḥ savyaṁsa-śārṅgaṁ śārṅga-dhanvanaḥbibheda nyapatad dhastācchārṅgam āsīt tad adbhutam +hāhā-kāro mahān āsīdbhūtānāṁ tatra paśyatāmninadya saubha-rāḍ uccairidam āha janārdanam +yat tvayā mūḍha naḥ sakhyurbhrātur bhāryā hṛtekṣatāmpramattaḥ sa sabhā-madhyetvayā vyāpāditaḥ sakhā +śrī-bhagavān uvācavṛthā tvaṁ katthase mandana paśyasy antike ’ntakampaurusaṁ darśayanti smaśūrā na bahu-bhāṣiṇaḥ +ity uktvā bhagavāñ chālvaṁgadayā bhīma-vegayātatāḍa jatrau saṁrabdhaḥsa cakampe vamann asṛk +gadāyāṁ sannivṛttāyāṁśālvas tv antaradhīyatatato muhūrta āgatyapuruṣaḥ śirasācyutamdevakyā prahito ’smītinatvā prāha vaco rudan +kṛṣṇa kṛṣṇa mahā-bāhopitā te pitṛ-vatsalabaddhvāpanītaḥ śālvenasaunikena yathā paśuḥ +niśamya vipriyaṁ kṛṣṇomānusīṁ prakṛtiṁ gataḥvimanasko ghṛṇī snehādbabhāṣe prākṛto yathā +kathaṁ rāmam asambhrāntaṁjitvājeyaṁ surāsuraiḥśālvenālpīyasā nītaḥpitā me balavān vidhiḥ +iti bruvāṇe govindesaubha-rāṭ pratyupasthitaḥvasudevam ivānīyakṛṣṇaṁ cedam uvāca saḥ +eṣa te janitā tātoyad-artham iha jīvasivadhiṣye vīkṣatas te ’mumīśaś cet pāhi bāliśa +evaṁ nirbhartsya māyāvīkhaḍgenānakadundubheḥutkṛtya śira ādāyakha-sthaṁ saubhaṁ samāviśat +tato muhūrtaṁ prakṛtāv upaplutaḥsva-bodha āste sva-janānuṣaṅgataḥmahānubhāvas tad abudhyad āsurīṁmāyāṁ sa śālva-prasṛtāṁ mayoditām +na tatra dūtaṁ na pituḥ kalevaraṁprabuddha ājau samapaśyad acyutaḥsvāpnaṁ yathā cāmbara-cāriṇaṁ ripuṁsaubha-stham ālokya nihantum udyataḥ +evaṁ vadanti rājarṣeṛṣayaḥ ke ca nānvitāḥyat sva-vāco virudhyetanūnaṁ te na smaranty uta +kva śoka-mohau sneho vābhayaṁ vā ye ’jña-sambhavāḥkva cākhaṇḍita-vijñāna-jñānaiśvaryas tv akhaṇḍitaḥ +yat-pāda-sevorjitayātma-vidyayāhinvanty anādyātma-viparyaya-grahamlabhanta ātmīyam anantam aiśvaraṁkuto nu mohaḥ paramasya sad-gateḥ +taṁ śastra-pūgaiḥ praharantam ojasāśālvaṁ śaraiḥ śaurir amogha-vikramaḥviddhvācchinad varma dhanuḥ śiro-maṇiṁsaubhaṁ ca śatror gadayā ruroja ha +tat kṛṣṇa-hasteritayā vicūrṇitaṁpapāta toye gadayā sahasradhāvisṛjya tad bhū-talam āsthito gadāmudyamya śālvo ’cyutam abhyagād drutam +ādhāvataḥ sa-gadaṁ tasya bāhuṁbhallena chittvātha rathāṅgam adbhutamvadhāya śālvasya layārka-sannibhaṁbibhrad babhau sārka ivodayācalaḥ +jahāra tenaiva śiraḥ sa-kuṇḍalaṁkirīṭa-yuktaṁ puru-māyino hariḥvajreṇa vṛtrasya yathā purandarobabhūva hāheti vacas tadā nṛṇām +tasmin nipatite pāpesaubhe ca gadayā hatenedur dundubhayo rājandivi deva-gaṇeritāḥsakhīnām apacitiṁ kurvandantavakro ruṣābhyagāt +śrī-śuka uvācaśiśupālasya śālvasyapauṇḍrakasyāpi durmatiḥpara-loka-gatānāṁ cakurvan pārokṣya-sauhṛdam +taṁ tathāyāntam ālokyagadām ādāya satvaraḥavaplutya rathāt kṛṣ��aḥsindhuṁ veleva pratyadhāt +gadām udyamya kārūṣomukundaṁ prāha durmadaḥdiṣṭyā diṣṭyā bhavān adyamama dṛṣṭi-pathaṁ gataḥ +tvaṁ mātuleyo naḥ kṛṣṇamitra-dhruṅ māṁ jighāṁsasiatas tvāṁ gadayā mandahaniṣye vajra-kalpayā +tarhy ānṛṇyam upaimy ajñamitrāṇāṁ mitra-vatsalaḥbandhu-rūpam ariṁ hatvāvyādhiṁ deha-caraṁ yathā +evaṁ rūkṣais tudan vākyaiḥkṛṣṇaṁ totrair iva dvipamgadayātāḍayan mūrdhnisiṁha-vad vyanadac ca saḥ +gadayābhihato ’py ājauna cacāla yadūdvahaḥkṛṣṇo ’pi tam ahan gurvyākaumodakyā stanāntare +gadā-nirbhinna-hṛdayaudvaman rudhiraṁ mukhātprasārya keśa-bāhv-aṅghrīndharaṇyāṁ nyapatad vyasuḥ +tataḥ sūkṣmataraṁ jyotiḥkṛṣṇam āviśad adbhutampaśyatāṁ sarva-bhūtānāṁyathā caidya-vadhe nṛpa +vidūrathas tu tad-bhrātābhrātṛ-śoka-pariplutaḥāgacchad asi-carmābhyāmucchvasaṁs taj-jighāṁsayā +tasya cāpatataḥ kṛṣṇaścakreṇa kṣura-nemināśiro jahāra rājendrasa-kirīṭaṁ sa-kuṇḍalam +evaṁ saubhaṁ ca śālvaṁ cadantavakraṁ sahānujamhatvā durviṣahān anyairīḍitaḥ sura-mānavaiḥ +evaṁ yogeśvaraḥ kṛṣṇobhagavān jagad-īśvaraḥīyate paśu-dṛṣṭīnāṁnirjito jayatīti saḥ +śrutvā yuddhodyamaṁ rāmaḥkurūṇāṁ saha pāṇḍavaiḥtīrthābhiṣeka-vyājenamadhya-sthaḥ prayayau kila +snātvā prabhāse santarpyadevarṣi-pitṛ-mānavānsarasvatīṁ prati-srotaṁyayau brāhmaṇa-saṁvṛtaḥ +pṛthūdakaṁ bindu-sarastritakūpaṁ sudarśanamviśālaṁ brahma-tīrthaṁ cacakraṁ prācīṁ sarasvatīm +tam āgatam abhipretyamunayo dīrgha-satriṇaḥabhinandya yathā-nyāyaṁpraṇamyotthāya cārcayan +so ’rcitaḥ sa-parīvāraḥkṛtāsana-parigrahaḥromaharṣaṇam āsīnaṁmaharṣeḥ śiṣyam aikṣata +apratyutthāyinaṁ sūtamakṛta-prahvaṇāñjalimadhyāsīnaṁ ca tān viprāṁścukopodvīkṣya mādhavaḥ +yasmād asāv imān viprānadhyāste pratiloma-jaḥdharma-pālāṁs tathaivāsmānvadham arhati durmatiḥ +ṛṣer bhagavato bhūtvāśiṣyo ’dhītya bahūni casetihāsa-purāṇānidharma-śāstrāṇi sarvaśaḥ +etad-artho hi loke ’sminnavatāro mayā kṛtaḥvadhyā me dharma-dhvajinaste hi pātakino ’dhikāḥ +etāvad uktvā bhagavānnivṛtto ’sad-vadhād apibhāvitvāt taṁ kuśāgreṇakara-sthenāhanat prabhuḥ +hāheti-vādinaḥ sarvemunayaḥ khinna-mānasāḥūcuḥ saṅkarṣaṇaṁ devamadharmas te kṛtaḥ prabho +asya brahmāsanaṁ dattamasmābhir yadu-nandanaāyuś cātmāklamaṁ tāvadyāvat satraṁ samāpyate +ajānataivācaritastvayā brahma-vadho yathāyogeśvarasya bhavatonāmnāyo ’pi niyāmakaḥ +śrī-bhagavān uvācacariṣye vadha-nirveśaṁlokānugraha-kāmyayāniyamaḥ prathame kalpeyāvān sa tu vidhīyatām +dīrgham āyur bataitasyasattvam indriyam eva caāśāsitaṁ yat tad brūtesādhaye yoga-māyayā +ṛṣaya ūcuḥastrasya tava vīryasyamṛtyor asmākam eva cayathā bhaved vacaḥ satyaṁtathā rāma vidhīyatām +śrī-bhagavān uvācaātmā vai putra utpannaiti vedānuśāsanamtasmād asya bhaved vaktāāyur-indriya-sattva-vān +kiṁ vaḥ kāmo muni-śreṣṭhābrūtāhaṁ karavāṇy athaajānatas tv apacitiṁyathā me cintyatāṁ budhāḥ +ṛṣaya ūcuḥilvalasya suto ghorobalvalo nāma dānavaḥsa dūṣayati naḥ satrametya parvaṇi parvaṇi +taṁ pāpaṁ jahi dāśārhatan naḥ śuśrūṣaṇaṁ parampūya-śoṇita-vin-mūtra-surā-māṁsābhivarṣiṇam +tataś ca bhārataṁ varṣaṁparītya su-samāhitaḥcaritvā dvādaśa-māsāṁstīrtha-snāyī viśudhyasi +śrī-śuka uvācatataḥ parvaṇy upāvṛttepracaṇḍaḥ pāṁśu-varṣaṇaḥbhīmo vāyur abhūd rājanpūya-gandhas tu sarvaśaḥ +tato ’medhya-mayaṁ varṣaṁbalvalena vinirmitamabhavad yajña-śālāyāṁso ’nvadṛśyata śūla-dhṛk +taṁ vilokya bṛhat-kāyaṁbhinnāñjana-cayopamamtapta-tāmra-śikhā-śmaśruṁdaṁṣṭrogra-bhru-kuṭī-mukham +tam ākṛṣya halāgreṇabalvalaṁ gagane-carammūṣalenāhanat kruddhomūrdhni brahma-druhaṁ balaḥ +so ’patad bhuvi nirbhinna-lalāṭo ’sṛk samutsṛjanmuñcann ārta-svaraṁ śailoyathā vajra-hato ’ruṇaḥ +saṁstutya munayo rāmaṁprayujyāvitathāśiṣaḥabhyaṣiñcan mahā-bhāgāvṛtra-ghnaṁ vibudhā yathā +vaijayantīṁ dadur mālāṁśrī-dhāmāmlāna-paṅkajāṁrāmāya vāsasī divyedivyāny ābharaṇāni ca +atha tair abhyanujñātaḥkauśikīm etya brāhmaṇaiḥsnātvā sarovaram agādyataḥ sarayūr āsravat +anu-srotena sarayūṁprayāgam upagamya saḥsnātvā santarpya devādīnjagāma pulahāśramam +gomatīṁ gaṇḍakīṁ snātvāvipāśāṁ śoṇa āplutaḥgayāṁ gatvā pitṝn iṣṭvāgaṅgā-sāgara-saṅgame +tatrāyutam adād dhenūrbrāhmaṇebhyo halāyudhaḥkṛtamālāṁ tāmraparṇīṁmalayaṁ ca kulācalam +tataḥ phālgunam āsādyapañcāpsarasam uttamamviṣ���uḥ sannihito yatrasnātvāsparśad gavāyutam +tato ’bhivrajya bhagavānkeralāṁs tu trigartakāngokarṇākhyaṁ śiva-kṣetraṁsānnidhyaṁ yatra dhūrjaṭeḥ +śrutvā dvijaiḥ kathyamānaṁkuru-pāṇḍava-saṁyugesarva-rājanya-nidhanaṁbhāraṁ mene hṛtaṁ bhuvaḥ +sa bhīma-duryodhanayorgadābhyāṁ yudhyator mṛdhevārayiṣyan vinaśanaṁjagāma yadu-nandanaḥ +yudhiṣṭhiras tu taṁ dṛṣṭvāyamau kṛṣṇārjunāv apiabhivādyābhavaṁs tuṣṇīṁkiṁ vivakṣur ihāgataḥ +gadā-pāṇī ubhau dṛṣṭvāsaṁrabdhau vijayaiṣiṇaumaṇḍalāni vicitrāṇicarantāv idam abravīt +yuvāṁ tulya-balau vīrauhe rājan he vṛkodaraekaṁ prāṇādhikaṁ manyeutaikaṁ śikṣayādhikam +tasmād ekatarasyehayuvayoḥ sama-vīryayoḥna lakṣyate jayo ’nyo vāviramatv aphalo raṇaḥ +na tad-vākyaṁ jagṛhaturbaddha-vairau nṛpārthavatanusmarantāv anyonyaṁduruktaṁ duṣkṛtāni ca +diṣṭaṁ tad anumanvānorāmo dvāravatīṁ yayauugrasenādibhiḥ prītairjñātibhiḥ samupāgataḥ +taṁ punar naimiṣaṁ prāptamṛṣayo ’yājayan mudākratv-aṅgaṁ kratubhiḥ sarvairnivṛttākhila-vigraham +tebhyo viśuddhaṁ vijñānaṁbhagavān vyatarad vibhuḥyenaivātmany ado viśvamātmānaṁ viśva-gaṁ viduḥ +sva-patyāvabhṛtha-snātojñāti-bandhu-suhṛd-vṛtaḥreje sva-jyotsnayevenduḥsu-vāsāḥ suṣṭhv alaṅkṛtaḥ +īdṛg-vidhāny asaṅkhyānibalasya bala-śālinaḥanantasyāprameyasyamāyā-martyasya santi hi +yo ’nusmareta rāmasyakarmāṇy adbhuta-karmaṇaḥsāyaṁ prātar anantasyaviṣṇoḥ sa dayito bhavet +śrī-śuka uvācagargaḥ purohito rājanyadūnāṁ sumahā-tapāḥvrajaṁ jagāma nandasyavasudeva-pracoditaḥ +taṁ dṛṣṭvā parama-prītaḥpratyutthāya kṛtāñjaliḥānarcādhokṣaja-dhiyāpraṇipāta-puraḥsaram +sūpaviṣṭaṁ kṛtātithyaṁgirā sūnṛtayā munimnandayitvābravīd brahmanpūrṇasya karavāma kim +mahad-vicalanaṁ nṝṇāṁgṛhiṇāṁ dīna-cetasāmniḥśreyasāya bhagavankalpate nānyathā kvacit +jyotiṣām ayanaṁ sākṣādyat taj jñānam atīndriyampraṇītaṁ bhavatā yenapumān veda parāvaram +tvaṁ hi brahma-vidāṁ śreṣṭhaḥsaṁskārān kartum arhasibālayor anayor nṝṇāṁjanmanā brāhmaṇo guruḥ +śrī-garga uvācayadūnām aham ācāryaḥkhyātaś ca bhuvi sarvadāsutaṁ mayā saṁskṛtaṁ temanyate devakī-sutam +kaṁsaḥ pāpa-matiḥ sakhyaṁtava cānakadundubheḥdevakyā aṣṭamo garbhona strī bhavitum arhati +śrī-nanda uvācaalakṣito ’smin rahasimāmakair api go-vrajekuru dvijāti-saṁskāraṁsvasti-vācana-pūrvakam +śrī-śuka uvācaevaṁ samprārthito vipraḥsva-cikīrṣitam eva tatcakāra nāma-karaṇaṁgūḍho rahasi bālayoḥ +śrī-garga uvācaayaṁ hi rohiṇī-putroramayan suhṛdo guṇaiḥākhyāsyate rāma itibalādhikyād balaṁ viduḥyadūnām apṛthag-bhāvātsaṅkarṣaṇam uśanty api +āsan varṇās trayo hy asyagṛhṇato ’nuyugaṁ tanūḥśuklo raktas tathā pītaidānīṁ kṛṣṇatāṁ gataḥ +prāg ayaṁ vasudevasyakvacij jātas tavātmajaḥvāsudeva iti śrīmānabhijñāḥ sampracakṣate +bahūni santi nāmānirūpāṇi ca sutasya teguṇa-karmānurūpāṇitāny ahaṁ veda no janāḥ +eṣa vaḥ śreya ādhāsyadgopa-gokula-nandanaḥanena sarva-durgāṇiyūyam añjas tariṣyatha +purānena vraja-patesādhavo dasyu-pīḍitāḥarājake rakṣyamāṇājigyur dasyūn samedhitāḥ +ya etasmin mahā-bhāgāḥprītiṁ kurvanti mānavāḥnārayo ’bhibhavanty etānviṣṇu-pakṣān ivāsurāḥ +tasmān nandātmajo ’yaṁ tenārāyaṇa-samo guṇaiḥśriyā kīrtyānubhāvenagopāyasva samāhitaḥ +śrī-śuka uvācaity ātmānaṁ samādiśyagarge ca sva-gṛhaṁ gatenandaḥ pramudito meneātmānaṁ pūrṇam āśiṣām +kālena vrajatālpenagokule rāma-keśavaujānubhyāṁ saha pāṇibhyāṁriṅgamāṇau vijahratuḥ +tāv aṅghri-yugmam anukṛṣya sarīsṛpantaughoṣa-praghoṣa-ruciraṁ vraja-kardameṣutan-nāda-hṛṣṭa-manasāv anusṛtya lokaṁmugdha-prabhītavad upeyatur anti mātroḥ +tan-mātarau nija-sutau ghṛṇayā snuvantyaupaṅkāṅga-rāga-rucirāv upagṛhya dorbhyāmdattvā stanaṁ prapibatoḥ sma mukhaṁ nirīkṣyamugdha-smitālpa-daśanaṁ yayatuḥ pramodam +yarhy aṅganā-darśanīya-kumāra-līlāvantar-vraje tad abalāḥ pragṛhīta-pucchaiḥvatsair itas tata ubhāv anukṛṣyamāṇauprekṣantya ujjhita-gṛhā jahṛṣur hasantyaḥ +śṛṅgy-agni-daṁṣṭry-asi-jala-dvija-kaṇṭakebhyaḥkrīḍā-parāv aticalau sva-sutau niṣeddhumgṛhyāṇi kartum api yatra na taj-jananyauśekāta āpatur alaṁ manaso ’navasthām +kālenālpena rājarṣerāmaḥ kṛṣṇaś ca gokuleaghṛṣṭa-jānubhiḥ padbhirvicakramatur añjasā +tatas tu bhagavān kṛṣṇovayasyair vraja-bālakaiḥsaha-rāmo vraja-strīṇāṁcikrīḍe janayan mudam +kṛṣṇasya gopyo ruciraṁvīkṣya kaumāra-cāpalamśṛṇvantyāḥ kila tan-māturiti hocuḥ samāgatāḥ +vatsān muñcan kvacid asamaye krośa-sañjāta-hāsaḥsteyaṁ svādv atty atha dadhi-payaḥ kalpitaiḥ steya-yogaiḥmarkān bhokṣyan vibhajati sa cen nātti bhāṇḍaṁ bhinnattidravyālābhe sagṛha-kupito yāty upakrośya tokān +hastāgrāhye racayati vidhiṁ pīṭhakolūkhalādyaiśchidraṁ hy antar-nihita-vayunaḥ śikya-bhāṇḍeṣu tad-vitdhvāntāgāre dhṛta-maṇi-gaṇaṁ svāṅgam artha-pradīpaṁkāle gopyo yarhi gṛha-kṛtyeṣu suvyagra-cittāḥ +evaṁ dhārṣṭyāny uśati kurute mehanādīni vāstausteyopāyair viracita-kṛtiḥ supratīko yathāsteitthaṁ strībhiḥ sa-bhaya-nayana-śrī-mukhālokinībhirvyākhyātārthā prahasita-mukhī na hy upālabdhum aicchat +ekadā krīḍamānās terāmādyā gopa-dārakāḥkṛṣṇo mṛdaṁ bhakṣitavāniti mātre nyavedayan +sā gṛhītvā kare kṛṣṇamupālabhya hitaiṣiṇīyaśodā bhaya-sambhrānta-prekṣaṇākṣam abhāṣata +kasmān mṛdam adāntātmanbhavān bhakṣitavān rahaḥvadanti tāvakā hy etekumārās te ’grajo ’py ayam +nāhaṁ bhakṣitavān ambasarve mithyābhiśaṁsinaḥyadi satya-giras tarhisamakṣaṁ paśya me mukham +yady evaṁ tarhi vyādehī-ty uktaḥ sa bhagavān hariḥvyādattāvyāhataiśvaryaḥkrīḍā-manuja-bālakaḥ +sā tatra dadṛśe viśvaṁjagat sthāsnu ca khaṁ diśaḥsādri-dvīpābdhi-bhūgolaṁsa-vāyv-agnīndu-tārakam +kiṁ svapna etad uta devamāyākiṁ vā madīyo bata buddhi-mohaḥatho amuṣyaiva mamārbhakasyayaḥ kaścanautpattika ātma-yogaḥ +atho yathāvan na vitarka-gocaraṁceto-manaḥ-karma-vacobhir añjasāyad-āśrayaṁ yena yataḥ pratīyatesudurvibhāvyaṁ praṇatāsmi tat-padam +ahaṁ mamāsau patir eṣa me sutovrajeśvarasyākhila-vittapā satīgopyaś ca gopāḥ saha-godhanāś ca meyan-māyayetthaṁ kumatiḥ sa me gatiḥ +itthaṁ vidita-tattvāyāṁgopikāyāṁ sa īśvaraḥvaiṣṇavīṁ vyatanon māyāṁputra-snehamayīṁ vibhuḥ +sadyo naṣṭa-smṛtir gopīsāropyāroham ātmajampravṛddha-sneha-kalila-hṛdayāsīd yathā purā +trayyā copaniṣadbhiś casāṅkhya-yogaiś ca sātvataiḥupagīyamāna-māhātmyaṁhariṁ sāmanyatātmajam +śrī-rājovācanandaḥ kim akarod brahmanśreya evaṁ mahodayamyaśodā ca mahā-bhāgāpapau yasyāḥ stanaṁ hariḥ +pitarau nānvavindetāṁkṛṣṇodārārbhakehitamgāyanty adyāpi kavayoyal loka-śamalāpaham +śrī-śuka uvācadroṇo vasūnāṁ pravarodharayā bhāryayā sahakariṣyamāṇa ādeśānbrahmaṇas tam uvāca ha +jātayor nau mahādevebhuvi viśveśvare haraubhaktiḥ syāt paramā lokeyayāñjo durgatiṁ taret +astv ity uktaḥ sa bhagavānvraje droṇo mahā-yaśāḥjajñe nanda iti khyātoyaśodā sā dharābhavat +tato bhaktir bhagavatiputrī-bhūte janārdanedampatyor nitarām āsīdgopa-gopīṣu bhārata +kṛṣṇo brahmaṇa ādeśaṁsatyaṁ kartuṁ vraje vibhuḥsaha-rāmo vasaṁś cakreteṣāṁ prītiṁ sva-līlayā +śrī-rājovācabhagavan yāni cānyānimukundasya mahātmanaḥvīryāṇy ananta-vīryasyaśrotum icchāmi he prabho +ko nu śrutvāsakṛd brahmannuttamaḥśloka-sat-kathāḥvirameta viśeṣa-jñoviṣaṇṇaḥ kāma-mārgaṇaiḥ +sā vāg yayā tasya guṇān gṛṇītekarau ca tat-karma-karau manaś casmared vasantaṁ sthira-jaṅgameṣuśṛṇoti tat-puṇya-kathāḥ sa karṇaḥ +śiras tu tasyobhaya-liṅgam ānamettad eva yat paśyati tad dhi cakṣuḥaṅgāni viṣṇor atha taj-janānāṁpādodakaṁ yāni bhajanti nityam +sūta uvācaviṣṇu-rātena sampṛṣṭobhagavān bādarāyaṇiḥvāsudeve bhagavatinimagna-hṛdayo ’bravīt +śrī-śuka uvācakṛṣṇasyāsīt sakhā kaścidbrāhmaṇo brahma-vittamaḥvirakta indriyārtheṣupraśāntātmā jitendriyaḥ +yadṛcchayopapannenavartamāno gṛhāśramītasya bhāryā ku-cailasyakṣut-kṣāmā ca tathā-vidhā +pati-vratā patiṁ prāhamlāyatā vadanena sādaridraṁ sīdamānā vaivepamānābhigamya ca +nanu brahman bhagavataḥsakhā sākṣāc chriyaḥ patiḥbrahmaṇyaś ca śaraṇyaś cabhagavān sātvatarṣabhaḥ +tam upaihi mahā-bhāgasādhūnāṁ ca parāyaṇamdāsyati draviṇaṁ bhūrisīdate te kuṭumbine +āste ’dhunā dvāravatyāṁbhoja-vṛṣṇy-andhakeśvaraḥsmarataḥ pāda-kamalamātmānam api yacchatikiṁ nv artha-kāmān bhajatonāty-abhīṣṭān jagad-guruḥ +sa evaṁ bhāryayā viprobahuśaḥ prārthito muhuḥayaṁ hi paramo lābhauttamaḥśloka-darśanam +yācitvā caturo muṣṭīnviprān pṛthuka-taṇḍulāncaila-khaṇḍena tān baddhvābhartre prādād upāyanam +sa tān ādāya viprāgryaḥprayayau dvārakāṁ kilakṛṣṇa-sandarśanaṁ mahyaṁkathaṁ syād iti cintayan +trīṇi gulmāny atīyāyatisraḥ kakṣāś ca sa-dvijaḥvipro ’gamyāndhaka-vṛṣṇīnāṁgṛheṣv acyuta-dharmiṇām +taṁ vilokyācyuto dūrātpriyā-paryaṅkam āsthitaḥsahasotthāya cābhyetyadorbhyāṁ paryagrahīn mudā +sakhyuḥ priyasya viprarṣeraṅga-saṅgāti-nirvṛtaḥprīto vyamuñcad ab-bindūnnetrābhyāṁ puṣkarekṣaṇaḥ +athopaveśya paryaṅkesvayam sakhyuḥ samarhaṇamupahṛtyāvanijyāsyapādau pādāvanejanīḥ +ku-cailaṁ malinaṁ kṣāmaṁdvijaṁ dhamani-santatamdevī paryacarat sākṣāccāmara-vyajanena vai +antaḥ-pura-jano dṛṣṭvākṛṣṇenāmala-kīrtināvismito ’bhūd ati-prītyāavadhūtaṁ sabhājitam +kim anena kṛtaṁ puṇyamavadhūtena bhikṣuṇāśriyā hīnena loke ’smingarhitenādhamena ca +kathayāṁ cakratur gāthāḥpūrvā gurukule satoḥātmanor lalitā rājankarau gṛhya parasparam +śrī-bhagavān uvācaapi brahman gurukulādbhavatā labdha-dakṣiṇātsamāvṛttena dharma-jñabhāryoḍhā sadṛśī na vā +prāyo gṛheṣu te cittamakāma-vihitaṁ tathānaivāti-prīyase vidvandhaneṣu viditaṁ hi me +kecit kurvanti karmāṇikāmair ahata-cetasaḥtyajantaḥ prakṛtīr daivīryathāhaṁ loka-saṅgraham +kaccid gurukule vāsaṁbrahman smarasi nau yataḥdvijo vijñāya vijñeyaṁtamasaḥ pāram aśnute +sa vai sat-karmaṇāṁ sākṣāddvijāter iha sambhavaḥādyo ’ṅga yatrāśramiṇāṁyathāhaṁ jñāna-do guruḥ +nanv artha-kovidā brahmanvarṇāśrama-vatām ihaye mayā guruṇā vācātaranty añjo bhavārṇavam +nāham ijyā-prajātibhyāṁtapasopaśamena vātuṣyeyaṁ sarva-bhūtātmāguru-śuśrūṣayā yathā +api naḥ smaryate brahmanvṛttaṁ nivasatāṁ gurauguru-dāraiś coditānāmindhanānayane kvacit +sūryaś cāstaṁ gatas tāvattamasā cāvṛtā diśaḥnimnaṁ kūlaṁ jala-mayaṁna prājñāyata kiñcana +vayaṁ bhṛśam tatra mahānilāmbubhirnihanyamānā mahur ambu-samplavediśo ’vidanto ’tha parasparaṁ vanegṛhīta-hastāḥ paribabhrimāturāḥ +etad viditvā uditeravau sāndīpanir guruḥanveṣamāṇo naḥ śiṣyānācāryo ’paśyad āturān +aho he putrakā yūyamasmad-arthe ’ti-duḥkhitāḥātmā vai prāṇinām preṣṭhastam anādṛtya mat-parāḥ +etad eva hi sac-chiṣyaiḥkartavyaṁ guru-niṣkṛtamyad vai viśuddha-bhāvenasarvārthātmārpaṇaṁ gurau +tuṣṭo ’haṁ bho dvija-śreṣṭhāḥsatyāḥ santu manorathāḥchandāṁsy ayāta-yāmānibhavantv iha paratra ca +itthaṁ-vidhāny anekānivasatāṁ guru-veśmaniguror anugraheṇaivapumān pūrṇaḥ praśāntaye +śrī-brāhmaṇa uvācakim asmābhir anirvṛttaṁdeva-deva jagad-gurobhavatā satya-kāmenayeṣāṁ vāso guror abhūt +yasya cchando-mayaṁ brahmadeha āvapanaṁ vibhośreyasāṁ tasya guruṣuvāso ’tyanta-viḍambanam +śrī-śuka uvācasa itthaṁ dvija-mukhyenasaha saṅkathayan hariḥsarva-bhūta-mano-’bhijñaḥsmayamāna uvāca tam +śrī-bhagavān uvācakim upāyanam ānītaṁbrahman me bhavatā gṛhātaṇv apy upāhṛtaṁ bhaktaiḥpremṇā bhury eva me bhavetbhūry apy abhaktopahṛtaṁna me toṣāya kalpate +patraṁ puṣpaṁ phalaṁ toyaṁyo me bhaktyā prayacchatitad ahaṁ bhakty-upahṛtamaśnāmi prayatātmanaḥ +ity ukto ’pi dviyas tasmaivrīḍitaḥ pataye śriyaḥpṛthuka-prasṛtiṁ rājanna prāyacchad avāṅ-mukhaḥ +sarva-bhūtātma-dṛk sākṣāttasyāgamana-kāraṇamvijṅāyācintayan nāyaṁśrī-kāmo mābhajat purā +itthaṁ vicintya vasanāccīra-baddhān dvi-janmanaḥsvayaṁ jahāra kim idamiti pṛthuka-taṇḍulān +nanv etad upanītaṁ meparama-prīṇanaṁ sakhetarpayanty aṅga māṁ viśvamete pṛthuka-taṇḍulāḥ +iti muṣṭiṁ sakṛj jagdhvādvitīyāṁ jagdhum ādadetāvac chrīr jagṛhe hastaṁtat-parā parameṣṭhinaḥ +etāvatālaṁ viśvātmansarva-sampat-samṛddhayeasmin loke ’tha vāmuṣminpuṁsas tvat-toṣa-kāraṇam +brāhmaṇas tāṁ tu rajanīmuṣitvācyuta-mandirebhuktvā pītvā sukhaṁ meneātmānaṁ svar-gataṁ yathā +śvo-bhūte viśva-bhāvenasva-sukhenābhivanditaḥjagāma svālayaṁ tātapathy anavrajya nanditaḥ +sa cālabdhvā dhanaṁ kṛṣṇānna tu yācitavān svayamsva-gṛhān vrīḍito ’gacchanmahad-darśana-nirvṛtaḥ +aho brahmaṇya-devasyadṛṣṭā brahmaṇyatā mayāyad daridratamo lakṣmīmāśliṣṭo bibhratorasi +kvāhaṁ daridraḥ pāpīyānkva kṛṣṇaḥ śrī-niketanaḥbrahma-bandhur iti smāhaṁbāhubhyāṁ parirambhitaḥ +nivāsitaḥ priyā-juṣṭeparyaṅke bhrātaro yathāmahiṣyā vījitaḥ śrāntobāla-vyajana-hastayā +śuśrūṣayā paramayāpāda-saṁvāhanādibhiḥpūjito deva-devenavipra-devena deva-vat +svargāpavargayoḥ puṁsāṁrasāyāṁ bhuvi sampadāmsarvāsām api siddhīnāṁmūlaṁ tac-caraṇārcanam +adhano ’yaṁ dhanaṁ prāpyamādyann uccair na māṁ smaretiti kāruṇiko nūnaṁdhanaṁ me ’bhūri nādadāt +iti tac cintayann antaḥprāpto niya-gṛhāntikamsūryānalendu-saṅkāśairvimānaiḥ sarvato vṛtam +evaṁ mīmāṁsamānaṁ taṁnarā nāryo ’mara-prabhāḥpratyagṛhṇan mahā-bhāgaṁgīta-vādyena bhūyasā +patim āgatam ākarṇyapatny uddharṣāti-sambhramāniścakrāma gṛhāt tūrṇa���rūpiṇī śrīr ivālayāt +pati-vratā patiṁ dṛṣṭvāpremotkaṇṭhāśru-locanāmīlitākṣy anamad buddhyāmanasā pariṣasvaje +patnīṁ vīkṣya visphurantīṁdevīṁ vaimānikīm ivadāsīnāṁ niṣka-kaṇṭhīnāṁmadhye bhāntīṁ sa vismitaḥ +prītaḥ svayaṁ tayā yuktaḥpraviṣṭo nija-mandirammaṇi-stambha-śatopetaṁmahendra-bhavanaṁ yathā +payaḥ-phena-nibhāḥ śayyādāntā rukma-paricchadāḥparyaṅkā hema-daṇḍānicāmara-vyajanāni ca +nūnaṁ bataitan mama durbhagasyaśaśvad daridrasya samṛddhi-hetuḥmahā-vibhūter avalokato ’nyonaivopapadyeta yadūttamasya +nanv abruvāṇo diśate samakṣaṁyāciṣṇave bhūry api bhūri-bhojaḥparjanya-vat tat svayam īkṣamāṇodāśārhakāṇām ṛṣabhaḥ sakhā me +kiñcit karoty urv api yat sva-dattaṁsuhṛt-kṛtaṁ phalgv api bhūri-kārīmayopaṇītaṁ pṛthukaika-muṣṭiṁpratyagrahīt prīti-yuto mahātmā +tasyaiva me sauhṛda-sakhya-maitrī-dāsyaṁ punar janmani janmani syātmahānubhāvena guṇālayenaviṣajjatas tat-puruṣa-prasaṅgaḥ +bhaktāya citrā bhagavān hi sampadorājyaṁ vibhūtīr na samarthayaty ajaḥadīrgha-bodhāya vicakṣaṇaḥ svayaṁpaśyan nipātaṁ dhanināṁ madodbhavam +itthaṁ vyavasito buddhyābhakto ’tīva janārdaneviṣayān jāyayā tyakṣyanbubhuje nāti-lampaṭaḥ +tasya vai deva-devasyaharer yajña-pateḥ prabhoḥbrāhmaṇāḥ prabhavo daivaṁna tebhyo vidyate param +evaṁ sa vipro bhagavat-suhṛt tadādṛṣṭvā sva-bhṛtyair ajitaṁ parājitamtad-dhyāna-vegodgrathitātma-bandhanastad-dhāma lebhe ’cirataḥ satāṁ gatim +etad brahmaṇya-devasyaśrutvā brahmaṇyatāṁ naraḥlabdha-bhāvo bhagavatikarma-bandhād vimucyate +śrī-śuka uvācaathaikadā dvāravatyāṁvasato rāma-kṛṣṇayoḥsūryoparāgaḥ su-mahānāsīt kalpa-kṣaye yathā +taṁ jñātvā manujā rājanpurastād eva sarvataḥsamanta-pañcakaṁ kṣetraṁyayuḥ śreyo-vidhitsayā +niḥkṣatriyāṁ mahīṁ kurvanrāmaḥ śastra-bhṛtāṁ varaḥnṛpāṇāṁ rudhiraugheṇayatra cakre mahā-hradān +te rathair deva-dhiṣṇyābhairhayaiś ca tarala-plavaiḥgajair nadadbhir abhrābhairnṛbhir vidyādhara-dyubhiḥ +tatra snātvā mahā-bhāgāupoṣya su-samāhitāḥbrāhmaṇebhyo dadur dhenūrvāsaḥ-srag-rukma-mālinīḥ +rāma-hradeṣu vidhi-vatpunar āplutya vṛṣṇayaḥdadaḥ sv-annaṁ dvijāgryebhyaḥkṛṣṇe no bhaktir astv iti +svayaṁ ca tad-anujñātāvṛṣṇayaḥ kṛṣṇa-devatāḥbhuktvopaviviśuḥ kāmaṁsnigdha-cchāyāṅghripāṅghriṣu +tatrāgatāṁs te dadṛśuḥsuhṛt-sambandhino nṛpānmatsyośīnara-kauśalya-vidarbha-kuru-sṛñjayān +anyonya-sandarśana-harṣa-raṁhasāprotphulla-hṛd-vaktra-saroruha-śriyaḥāśliṣya gāḍhaṁ nayanaiḥ sravaj-jalāhṛṣyat-tvaco ruddha-giro yayur mudam +striyaś ca saṁvīkṣya mitho ’ti-sauhṛda-smitāmalāpāṅga-dṛśo ’bhirebhirestanaiḥ stanān kuṅkuma-paṅka-rūṣitānnihatya dorbhiḥ praṇayāśru-locanāḥ +tato ’bhivādya te vṛddhānyaviṣṭhair abhivāditāḥsv-āgataṁ kuśalaṁ pṛṣṭvācakruḥ kṛṣṇa-kathā mithaḥ +pṛthā bhrātṝn svasṝr vīkṣyatat-putrān pitarāv apibhrātṛ-patnīr mukundaṁ cajahau saṅkathayā śucaḥ +kunty uvācaārya bhrātar ahaṁ manyeātmānam akṛtāśiṣamyad vā āpatsu mad-vārtāṁnānusmaratha sattamāḥ +suhṛdo jñātayaḥ putrābhrātaraḥ pitarāv apinānusmaranti sva-janaṁyasya daivam adakṣiṇam +śrī-vasudeva uvācaamba māsmān asūyethādaiva-krīḍanakān narānīśasya hi vaśe lokaḥkurute kāryate ’tha vā +kaṁsa-pratāpitāḥ sarvevayaṁ yātā diśaṁ diśametarhy eva punaḥ sthānaṁdaivenāsāditāḥ svasaḥ +śrī-śuka uvācavasudevograsenādyairyadubhis te ’rcitā nṛpāḥāsann acyuta-sandarśa-paramānanda-nirvṛtāḥ +bhīṣmo droṇo ’mbikā-putrogāndhārī sa-sutā tathāsa-dārāḥ pāṇḍavāḥ kuntīsañjayo viduraḥ kṛpaḥ +atha te rāma-kṛṣṇābhyāṁsamyak prāpta-samarhaṇāḥpraśaśaṁsur mudā yuktāvṛṣṇīn kṛṣṇa-parigrahān +aho bhoja-pate yūyaṁjanma-bhājo nṛṇām ihayat paśyathāsakṛt kṛṣṇaṁdurdarśam api yoginām +yad-viśrutiḥ śruti-nutedam alaṁ punātipādāvanejana-payaś ca vacaś ca śāstrambhūḥ kāla-bharjita-bhagāpi yad-aṅghri-padma-sparśottha-śaktir abhivarṣati no ’khilārthān +śrī-śuka uvācanandas tatra yadūn prāptānjñātvā kṛṣṇa-purogamāntatrāgamad vṛto gopairanaḥ-sthārthair didṛkṣayā +taṁ dṛṣṭvā vṛṣṇayo hṛṣṭāstanvaḥ prāṇam ivotthitāḥpariṣasvajire gāḍhaṁcira-darśana-kātarāḥ +vasudevaḥ pariṣvajyasamprītaḥ prema-vihvalaḥsmaran kaṁsa-kṛtān kleśānputra-nyāsaṁ ca gokule +kṛṣṇa-rāmau pariṣvajyapitarāv abhivādya cana kiñcanocatuḥ premṇāsāśru-kaṇṭhau kurūdvaha +tāv ātmāsanam āropyabāhubhyāṁ parirabhya cayaśodā ca mahā-bhāgāsutau vijahatuḥ śucaḥ +rohiṇī devakī cāthapariṣvajya vrajeśvarīmsmarantyau tat-kṛtāṁ maitrīṁbāṣpa-kaṇṭhyau samūcatuḥ +kā vismareta vāṁ maitrīmanivṛttāṁ vrajeśvariavāpyāpy aindram aiśvaryaṁyasyā neha pratikriyā +etāv adṛṣṭa-pitarau yuvayoḥ sma pitroḥsamprīṇanābhyudaya-poṣaṇa-pālanāniprāpyoṣatur bhavati pakṣma ha yadvad akṣṇornyastāv akutra ca bhayau na satāṁ paraḥ svaḥ +śrī-śuka uvācagopyaś ca kṛṣṇam upalabhya cirād abhīṣṭaṁyat-prekṣaṇe dṛśiṣu pakṣma-kṛtaṁ śapantidṛgbhir hṛdī-kṛtam alaṁ parirabhya sarvāstad-bhāvam āpur api nitya-yujāṁ durāpam +bhagavāṁs tās tathā-bhūtāvivikta upasaṅgataḥāśliṣyānāmayaṁ pṛṣṭvāprahasann idam abravīt +api smaratha naḥ sakhyaḥsvānām artha-cikīrṣayāgatāṁś cirāyitāñ chatru-pakṣa-kṣapaṇa-cetasaḥ +apy avadhyāyathāsmān svidakṛta-jñāviśaṅkayānūnaṁ bhūtāni bhagavānyunakti viyunakti ca +vāyur yathā ghanānīkaṁtṛṇaṁ tūlaṁ rajāṁsi casaṁyojyākṣipate bhūyastathā bhūtāni bhūta-kṛt +mayi bhaktir hi bhūtānāmamṛtatvāya kalpatediṣṭyā yad āsīn mat-snehobhavatīnāṁ mad-āpanaḥ +ahaṁ hi sarva-bhūtānāmādir anto ’ntaraṁ bahiḥbhautikānāṁ yathā khaṁ vārbhūr vāyur jyotir aṅganāḥ +evaṁ hy etāni bhūtānibhūteṣv ātmātmanā tataḥubhayaṁ mayy atha parepaśyatābhātam akṣare +śrī-śuka uvācaadhyātma-śikṣayā gopyaevaṁ kṛṣṇena śikṣitāḥtad-anusmaraṇa-dhvasta-jīva-kośās tam adhyagan +āhuś ca te nalina-nābha padāravindaṁyogeśvarair hṛdi vicintyam agādha-bodhaiḥ saṁsāra-kūpa-patitottaraṇāvalambaṁgehaṁ juṣām api manasy udiyāt sadā naḥ +śrī-śuka uvācatathānugṛhya bhagavāngopīnāṁ sa gurur gatiḥyudhiṣṭhiram athāpṛcchatsarvāṁś ca suhṛdo ’vyayam +ta evaṁ loka-nāthenaparipṛṣṭāḥ su-sat-kṛtāḥpratyūcur hṛṣṭa-manasastat-pādekṣā-hatāṁhasaḥ +kuto ’śivaṁ tvac-caraṇāmbujāsavaṁmahan-manasto mukha-niḥsṛtaṁ kvacitpibanti ye karṇa-puṭair alaṁ prabhodehaṁ-bhṛtāṁ deha-kṛd-asmṛti-cchidam +hi tvātma dhāma-vidhutātma-kṛta-try-avasthāmānanda-samplavam akhaṇḍam akuṇṭha-bodhamkālopasṛṣṭa-nigamāvana ātta-yoga-māyākṛtiṁ paramahaṁsa-gatiṁ natāḥ sma +śrī-ṛṣir uvācaity uttamaḥ-śloka-śikhā-maṇiṁ janeṣvabhiṣṭuvatsv andhaka-kaurava-striyaḥsametya govinda-kathā mitho ’gṛnaṁstri-loka-gītāḥ śṛṇu varṇayāmi te +śrī-draupady uvācahe vaidarbhy acyuto bhadrehe jāmbavati kauśalehe satyabhāme kālindiśaibye rohiṇi lakṣmaṇe +śrī-rukmiṇy uvācacaidyāya mārpayitum udyata-kārmukeṣurājasv ajeya-bhaṭa-śekharitāṅghri-reṇuḥninye mṛgendra iva bhāgam ajāvi-yūthāttac-chrī-niketa-caraṇo ’stu mamārcanāya +śrī-satyabhāmovācayo me sanābhi-vadha-tapta-hṛdā tatenaliptābhiśāpam apamārṣṭum upājahārajitvarkṣa-rājam atha ratnam adāt sa tenabhītaḥ pitādiśata māṁ prabhave ’pi dattām +śrī-jāmbavaty uvācaprājñāya deha-kṛd amuṁ nija-nātha-daivaṁsītā-patiṁ tri-navahāny amunābhyayudhyatjñātvā parīkṣita upāharad arhaṇaṁ māṁpādau pragṛhya maṇināham amuṣya dāsī +śrī-kālindy uvācatapaś carantīm ājñāyasva-pāda-sparśanāśayāsakhyopetyāgrahīt pāṇiṁyo ’haṁ tad-gṛha-mārjanī +śrī-mitravindovācayo māṁ svayaṁvara upetya vijitya bhū-pānninye śva-yūtha-gaṁ ivātma-baliṁ dvipāriḥbhrātṝṁś ca me ’pakurutaḥ sva-puraṁ śriyaukastasyāstu me ’nu-bhavam aṅghry-avanejanatvam +śrī-satyovācasaptokṣaṇo ’ti-bala-vīrya-su-tīkṣṇa-śṛṅgānpitrā kṛtān kṣitipa-vīrya-parīkṣaṇāyatān vīra-durmada-hanas tarasā nigṛhyakrīḍan babandha ha yathā śiśavo ’ja-tokān +śrī-bhadrovācapitā me mātuleyāyasvayam āhūya dattavānkṛṣṇe kṛṣṇāya tac-cittāmakṣauhiṇyā sakhī-janaiḥ +śrī-lakṣmaṇovācamamāpi rājñy acyuta-janma-karmaśrutvā muhur nārada-gītam āsa hacittaṁ mukunde kila padma-hastayāvṛtaḥ su-sammṛśya vihāya loka-pān +jñātvā mama mataṁ sādhvipitā duhitṛ-vatsalaḥbṛhatsena iti khyātastatropāyam acīkarat +yathā svayaṁ-vare rājñimatsyaḥ pārthepsayā kṛtaḥayaṁ tu bahir ācchannodṛśyate sa jale param +śrutvaitat sarvato bhū-pāāyayur mat-pituḥ puramsarvāstra-śastra-tattva-jñāḥsopādhyāyāḥ sahasraśaḥ +pitrā sampūjitāḥ sarveyathā-vīryaṁ yathā-vayaḥādaduḥ sa-śaraṁ cāpaṁveddhuṁ parṣadi mad-dhiyaḥ +ādāya vyasṛjan kecitsajyaṁ kartum anīśvarāḥā-koṣṭhaṁ jyāṁ samutkṛṣyapetur eke ’munāhatāḥ +sajyaṁ kṛtvāpare vīrāmāgadhāmbaṣṭha-cedipāḥbhīmo duryodhanaḥ karṇonāvidaṁs tad-avasthitim +matsyābhāsaṁ jale vīkṣyajñātvā ca tad-avasthitimpārtho yatto ’sṛjad bāṇaṁnācchinat paspṛśe param +rājanyeṣu nivṛtteṣubhagna-māneṣu māniṣubhagavān dhanur ādāyasajyaṁ kṛtvātha līlayā +divi dundubhayo nedurjaya-śabda-yutā bhuvidevāś ca kusumāsārānmumucur harṣa-vihvalāḥ +tad raṅgam āviśam ahaṁ kala-nūpurābhyāṁpadbhyāṁ pragṛhya kanakoijvala-ratna-mālāmnūtne nivīya paridhāya ca kauśikāgryesa-vrīḍa-hāsa-vadanā kavarī-dhṛta-srak +unnīya vaktram uru-kuntala-kuṇḍala-tviḍ-gaṇḍa-sthalaṁ śiśira-hāsa-kaṭākṣa-mokṣaiḥrājño nirīkṣya paritaḥ śanakair murāreraṁse ’nurakta-hṛdayā nidadhe sva-mālām +tāvan mṛdaṅga-paṭahāḥśaṅkha-bhery-ānakādayaḥninedur naṭa-nartakyonanṛtur gāyakā jaguḥ +evaṁ vṛte bhagavatimayeśe nṛpa-yūthapāḥna sehire yājñasenispardhanto hṛc-chayāturāḥ +māṁ tāvad ratham āropyahaya-ratna-catuṣṭayamśārṅgam udyamya sannaddhastasthāv ājau catur-bhujaḥ +dārukaś codayām āsakāñcanopaskaraṁ rathammiṣatāṁ bhū-bhujāṁ rājñimṛgāṇāṁ mṛga-rāḍ iva +te ’nvasajjanta rājanyāniṣeddhuṁ pathi kecanasaṁyattā uddhṛteṣv-āsāgrāma-siṁhā yathā harim +te śārṅga-cyuta-bāṇaughaiḥkṛtta-bāhv-aṅghri-kandharāḥnipetuḥ pradhane kecideke santyajya dudruvuḥ +tataḥ purīṁ yadu-patir aty-alaṅkṛtāṁravi-cchada-dhvaja-paṭa-citra-toraṇāmkuśasthalīṁ divi bhuvi cābhisaṁstutāṁsamāviśat taraṇir iva sva-ketanam +pitā me pūjayām āsasuhṛt-sambandhi-bāndhavānmahārha-vāso-’laṅkāraiḥśayyāsana-paricchadaiḥ +dāsībhiḥ sarva-sampadbhirbhaṭebha-ratha-vājibhiḥāyudhāni mahārhāṇidadau pūrṇasya bhaktitaḥ +ātmārāmasya tasyemāvayaṁ vai gṛha-dāsikāḥsarva-saṅga-nivṛttyāddhātapasā ca babhūvima +mahiṣya ūcuḥbhaumaṁ nihatya sa-gaṇaṁ yudhi tena ruddhājñātvātha naḥ kṣiti-jaye jita-rāja-kanyāḥnirmucya saṁsṛti-vimokṣam anusmarantīḥpādāmbujaṁ pariṇināya ya āpta-kāmaḥ +na vayaṁ sādhvi sāmrājyaṁsvārājyaṁ bhaujyam apy utavairājyaṁ pārameṣṭhyaṁ caānantyaṁ vā hareḥ padam +vraja-striyo yad vāñchantipulindyas tṛṇa-vīrudhaḥgāvaś cārayato gopāḥpada-sparśaṁ mahātmanaḥ +śrī-śuka uvācaśrutvā pṛthā subala-putry atha yājñasenīmādhavy atha kṣitipa-patnya uta sva-gopyaḥkṛṣṇe ’khilātmani harau praṇayānubandhaṁsarvā visismyur alam aśru-kalākulākṣyaḥ +iti sambhāṣamāṇāsustrībhiḥ strīṣu nṛbhir nṛṣuāyayur munayas tatrakṛṣṇa-rāma-didṛkṣayā +tān dṛṣṭvā sahasotthāyaprāg āsīnā nṛpādayaḥpāṇḍavāḥ kṛṣṇa-rāmau capraṇemur viśva-vanditān +tān ānarcur yathā sarvesaha-rāmo ’cyuto ’rcayatsvāgatāsana-pādyārghya-mālya-dhūpānulepanaiḥ +uvāca sukham āsīnānbhagavān dharma-gup-tanuḥsadasas tasya mahatoyata-vāco ’nuśṛṇvataḥ +śrī-bhagavān uvācaaho vayaṁ janma-bhṛtolabdhaṁ kārtsnyena tat-phalamdevānām api duṣprāpaṁyad yogeśvara-darśanam +kiṁ svalpa-tapasāṁ nṝṇāmarcāyāṁ deva-cakṣuṣāmdarśana-sparśana-praśna-prahva-pādārcanādikam +na hy am-mayāni tīrthānina devā mṛc-chilā-mayāḥte punanty uru-kālenadarśanād eva sādhavaḥ +nāgnir na sūryo na ca candra-tārakāna bhūr jalaṁ khaṁ śvasano ’tha vāṅ manaḥupāsitā bheda-kṛto haranty aghaṁvipaścito ghnanti muhūrta-sevayā +yasyātma-buddhiḥ kuṇape tri-dhātukesva-dhīḥ kalatrādiṣu bhauma ijya-dhīḥyat-tīrtha-buddhiḥ salile na karhicijjaneṣv abhijñeṣu sa eva go-kharaḥ +śrī-śuka uvācaniśamyetthaṁ bhagavataḥkṛṣṇasyākuṇtha-medhasaḥvaco duranvayaṁ viprāstūṣṇīm āsan bhramad-dhiyaḥ +ciraṁ vimṛśya munayaīśvarasyeśitavyatāmjana-saṅgraha ity ūcuḥsmayantas taṁ jagad-gurum +śrī-munaya ūcuḥyan-māyayā tattva-vid-uttamā vayaṁvimohitā viśva-sṛjām adhīśvarāḥyad īśitavyāyati gūḍha īhayāaho vicitram bhagavad-viceṣṭitam +anīha etad bahudhaika ātmanāsṛjaty avaty atti na badhyate yathābhaumair hi bhūmir bahu-nāma-rūpiṇīaho vibhūmnaś caritaṁ viḍambanam +athāpi kāle sva-janābhiguptayebibharṣi sattvaṁ khala-nigrahāya casva-līlayā veda-pathaṁ sanātanaṁvarṇāśramātmā puruṣaḥ paro bhavān +brahma te hṛdayaṁ śuklaṁtapaḥ-svādhyāya-saṁyamaiḥyatropalabdhaṁ sad vyaktamavyaktaṁ ca tataḥ param +tasmād brahma-kulaṁ brahmanśāstra-yones tvam ātmanaḥsabhājayasi sad dhāmatad brahmaṇyāgraṇīr bhavān +adya no janma-sāphalyaṁvidyāyās tapaso dṛśaḥtvayā saṅgamya sad-gatyāyad antaḥ śreyasāṁ paraḥ +namas tasmai bhagavatekṛṣṇāyākuṇṭha-medhasesva-yogamāyayācchanna-mahimne paramātmane +na yaṁ vidanty amī bhū-pāekārāmāś ca vṛṣṇayaḥmāyā-javanikācchannamātmānaṁ kālam īśvaram +yathā śayānaḥ puruṣaātmānaṁ guṇa-tattva-dṛknāma-mātrendriyābhātaṁna veda rahitaṁ param +tasyādya te dadṛśimā��ghrim aghaugha-marṣa-tīrthāspadaṁ hṛdi kṛtaṁ su-vipakva-yogaiḥutsikta-bhakty-upahatāśaya jīva-kośāāpur bhavad-gatim athānugṛhāna bhaktān +śrī-śuka uvācaity anujñāpya dāśārhaṁdhṛtarāṣṭraṁ yudhiṣṭhiramrājarṣe svāśramān gantuṁmunayo dadhire manaḥ +tad vīkṣya tān upavrajyavasudevo mahā-yaśāḥpraṇamya copasaṅgṛhyababhāṣedaṁ su-yantritaḥ +śrī-vasudeva uvācanamo vaḥ sarva-devebhyaṛṣayaḥ śrotum arhathakarmaṇā karma-nirhāroyathā syān nas tad ucyatām +śrī-nārada uvācanāti-citram idaṁ viprāvasudevo bubhutsayākṛṣṇam matvārbhakaṁ yan naḥpṛcchati śreya ātmanaḥ +sannikarṣo ’tra martyānāmanādaraṇa-kāraṇamgāṅgaṁ hitvā yathānyāmbhastatratyo yāti śuddhaye +yasyānubhūtiḥ kālenalayotpatty-ādināsya vaisvato ’nyasmāc ca guṇatona kutaścana riṣyati +athocur munayo rājannābhāṣyānalsadundabhimsarveṣāṁ śṛṇvatāṁ rājñāṁtathaivācyuta-rāmayoḥ +karmaṇā karma-nirhāraeṣa sādhu-nirūpitaḥyac chraddhayā yajed viṣṇuṁsarva-yajñeśvaraṁ makhaiḥ +cittasyopaśamo ’yaṁ vaikavibhiḥ śāstra-cakṣusādarśitaḥ su-gamo yogodharmaś cātma-mud-āvahaḥ +ayaṁ svasty-ayanaḥ panthādvi-jāter gṛha-medhinaḥyac chraddhayāpta-vittenaśuklenejyeta pūruṣaḥ +vittaiṣaṇāṁ yajña-dānairgṛhair dāra-sutaiṣaṇāmātma-lokaiṣaṇāṁ devakālena visṛjed budhaḥgrāme tyaktaiṣaṇāḥ sarveyayur dhīrās tapo-vanam +ṛṇais tribhir dvijo jātodevarṣi-pitṝṇāṁ prabhoyajñādhyayana-putrais tānyanistīrya tyajan patet +tvaṁ tv adya mukto dvābhyāṁ vaiṛṣi-pitror mahā-mateyajñair devarṇam unmucyanirṛṇo ’śaraṇo bhava +vasudeva bhavān nūnaṁbhaktyā paramayā harimjagatām īśvaraṁ prārcaḥsa yad vāṁ putratāṁ gataḥ +śrī-śuka uvācaiti tad-vacanaṁ śrutvāvasudevo mahā-manāḥtān ṛṣīn ṛtvijo vavremūrdhnānamya prasādya ca +ta enam ṛṣayo rājanvṛtā dharmeṇa dhārmikamtasminn ayājayan kṣetremakhair uttama-kalpakaiḥ +tad-dīkṣāyāṁ pravṛttāyāṁvṛṣṇayaḥ puṣkara-srajaḥsnātāḥ su-vāsaso rājanrājānaḥ suṣṭhv-alaṅkṛtāḥ +nedur mṛdaṅga-paṭaha-śaṅkha-bhery-ānakādayaḥnanṛtur naṭa-nartakyastuṣṭuvuḥ sūta-māgadhāḥjaguḥ su-kaṇṭhyo gandharvyaḥsaṅgītaṁ saha-bhartṛkāḥ +tam abhyaṣiñcan vidhi-vadaktam abhyaktam ṛtvijaḥpatnībhir aṣṭā-daśabhiḥsoma-rājam ivoḍubhiḥ +tābhir dukūla-valayairhāra-nūpura-kuṇḍalaiḥsv-alaṅkṛtābhir vibabhaudīkṣito ’jina-saṁvṛtaḥ +tasyartvijo mahā-rājaratna-kauśeya-vāsasaḥsa-sadasyā virejus teyathā vṛtra-haṇo ’dhvare +tadā rāmaś ca kṛṣṇaś casvaiḥ svair bandhubhir anvitaurejatuḥ sva-sutair dārairjīveśau sva-vibhūtibhiḥ +īje ’nu-yajñaṁ vidhināagni-hotrādi-lakṣaṇaiḥprākṛtair vaikṛtair yajñairdravya-jñāna-kriyeśvaram +athartvigbhyo ’dadāt kāleyathāmnātaṁ sa dakṣiṇāḥsv-alaṅkṛtebhyo ’laṅkṛtyago-bhū-kanyā mahā-dhanāḥ +patnī-saṁyājāvabhṛthyaiścaritvā te maharṣayaḥsasnū rāma-hrade viprāyajamāna-puraḥ-sarāḥ +snāto ’laṅkāra-vāsāṁsivandibhyo ’dāt tathā striyaḥtataḥ sv-alaṅkṛto varṇānā-śvabhyo ’nnena pūjayat +bandhūn sa-dārān sa-sutānpāribarheṇa bhūyasāvidarbha-kośala-kurūnkāśi-kekaya-sṛñjayān +dhṛtarāṣṭro ’nujaḥ pārthābhīṣmo droṇaḥ pṛthā yamaunārado bhagavān vyāsaḥsuhṛt-sambandhi-bāndhavāḥ +nandas tu saha gopālairbṛhatyā pūjayārcitaḥkṛṣṇa-rāmograsenādyairnyavātsīd bandhu-vatsalaḥ +vasudevo ’ñjasottīryamanoratha-mahārṇavamsuhṛd-vṛtaḥ prīta-manānandam āha kare spṛśan +śrī-vasudeva uvācabhrātar īśa-kṛtaḥ pāśonṛnāṁ yaḥ sneha-saṁjñitaḥtaṁ dustyajam ahaṁ manyeśūrāṇām api yoginām +asmāsv apratikalpeyaṁyat kṛtājñeṣu sattamaiḥmaitry arpitāphalā cāpina nivarteta karhicit +prāg akalpāc ca kuśalaṁbhrātar vo nācarāma hiadhunā śrī-madāndhākṣāna paśyāmaḥ puraḥ sataḥ +mā rājya-śrīr abhūt puṁsaḥśreyas-kāmasya māna-dasva-janān uta bandhūn vāna paśyati yayāndha-dṛk +śrī-śuka uvācaevaṁ sauhṛda-śaithilya-citta ānakadundubhiḥruroda tat-kṛtāṁ maitrīṁsmarann aśru-vilocanaḥ +nandas tu sakhyuḥ priya-kṛtpremṇā govinda-rāmayoḥadya śva iti māsāṁs trīnyadubhir mānito ’vasat +tataḥ kāmaiḥ pūryamāṇaḥsa-vrajaḥ saha-bāndhavaḥparārdhyābharaṇa-kṣauma-nānānarghya-paricchadaiḥ +nando gopās’ ca gopyaś cagovinda-caraṇāmbujemanaḥ kṣiptaṁ punar hartumanīśā mathurāṁ yayuḥ +bandhuṣu pratiyāteṣuvṛṣṇayaḥ kṛṣṇa-devatāḥvīkṣya prāvṛṣam āsannādyayur dvāravatīṁ punaḥ +janebhyaḥ kathayāṁ cakruryadu-deva-mahotsavamyad āsīt tīrtha-yātrāyāṁsuhṛt-sandarśanādikam +śrī-bādarāyaṇir uvācaathaikadātmajau prāptaukṛta-pādābhivandanauvasudevo ’bhinandyāhaprītyā saṅkarṣaṇācyutau +munīnāṁ sa vacaḥ śrutvāputrayor dhāma-sūcakamtad-vīryair jāta-viśrambhaḥparibhāṣyābhyabhāṣata +kṛṣṇa kṛṣṇa mahā-yoginsaṅkarṣaṇa sanātanajāne vām asya yat sākṣātpradhāna-puruṣau parau +yatra yena yato yasyayasmai yad yad yathā yadāsyād idaṁ bhagavān sākṣātpradhāna-puruṣeśvaraḥ +etan nānā-vidhaṁ viśvamātma-sṛṣṭam adhokṣajaātmanānupraviśyātmanprāṇo jīvo bibharṣy aja +prāṇādīnāṁ viśva-sṛjāṁśaktayo yāḥ parasya tāḥpāratantryād vaisādṛṣyāddvayoś ceṣṭaiva ceṣṭatām +kāntis tejaḥ prabhā sattācandrāgny-arkarkṣa-vidyutāmyat sthairyaṁ bhū-bhṛtāṁ bhūmervṛttir gandho ’rthato bhavān +tarpaṇaṁ prāṇanam apāṁdeva tvaṁ tāś ca tad-rasaḥojaḥ saho balaṁ ceṣṭāgatir vāyos taveśvara +diśāṁ tvam avakāśo ’sidiśaḥ khaṁ sphoṭa āśrayaḥnādo varṇas tvam oṁkāraākṛtīnāṁ pṛthak-kṛtiḥ +indriyaṁ tv indriyāṇāṁ tvaṁdevāś ca tad-anugrahaḥavabodho bhavān buddherjīvasyānusmṛtiḥ satī +bhūtānām asi bhūtādirindriyāṇāṁ ca taijasaḥvaikāriko vikalpānāṁpradhānam anuśāyinam +naśvareṣv iha bhāveṣutad asi tvam anaśvaramyathā dravya-vikāreṣudravya-mātraṁ nirūpitam +sattvam rajas tama itiguṇās tad-vṛttayaś ca yāḥtvayy addhā brahmaṇi parekalpitā yoga-māyayā +tasmān na santy amī bhāvāyarhi tvayi vikalpitāḥtvaṁ cāmīṣu vikāreṣuhy anyadāvyāvahārikaḥ +guṇa-pravāha etasminnabudhās tv akhilātmanaḥgatiṁ sūkṣmām abodhenasaṁsarantīha karmabhiḥ +yadṛcchayā nṛtāṁ prāpyasu-kalpām iha durlabhāmsvārthe pramattasya vayogataṁ tvan-māyayeśvara +asāv aham mamaivaitedehe cāsyānvayādiṣusneha-pāśair nibadhnātibhavān sarvam idaṁ jagat +yuvāṁ na naḥ sutau sākṣātpradhāna-puruṣeśvaraubhū-bhāra-kṣatra-kṣapaṇaavatīrṇau tathāttha ha +tat te gato ’smy araṇam adya padāravindamāpanna-saṁsṛti-bhayāpaham ārta-bandhoetāvatālam alam indriya-lālasenamartyātma-dṛk tvayi pare yad apatya-buddhiḥ +sūtī-gṛhe nanu jagāda bhavān ajo nausañjajña ity anu-yugaṁ nija-dharma-guptyainānā-tanūr gagana-vad vidadhaj jahāsiko veda bhūmna uru-gāya vibhūti-māyām +śrī-śuka uvācaākarṇyetthaṁ pitur vākyaṁbhagavān sātvatarṣabhaḥpratyāha praśrayānamraḥprahasan ślakṣṇayā girā +śrī-bhagavān uvācavaco vaḥ samavetārthaṁtātaitad upamanmaheyan naḥ putrān samuddiśyatattva-grāma udāhṛtaḥ +ahaṁ yūyam asāv āryaime ca dvārakāukasaḥsarve ’py evaṁ yadu-śreṣṭhavimṛgyāḥ sa-carācaram +ātmā hy ekaḥ svayaṁ-jyotirnityo ’nyo nirguṇo guṇaiḥātma-sṛṣṭais tat-kṛteṣubhūteṣu bahudheyate +khaṁ vāyur jyotir āpo bhūstat-kṛteṣu yathāśayamāvis-tiro-’lpa-bhūry ekonānātvaṁ yāty asāv api +śrī-śuka uvācaevaṁ bhagavatā rājanvasudeva udāhṛtaḥśrutvā vinaṣṭa-nānā-dhīstūṣṇīṁ prīta-manā abhūt +atha tatra kuru-śreṣṭhadevakī sarva-devatāśrutvānītaṁ guroḥ putramātmajābhyāṁ su-vismitā +śrī-devaky uvācarāma rāmāprameyātmankṛṣṇa yogeśvareśvaravedāhaṁ vāṁ viśva-sṛjāmīśvarāv ādi-pūruṣau +kala-vidhvasta-sattvānāṁrājñām ucchāstra-vartināmbhūmer bhārāyamāṇānāmavatīrṇau kilādya me +yasyāṁśāṁśāṁśa-bhāgenaviśvotpatti-layodayāḥbhavanti kila viśvātmaṁstaṁ tvādyāhaṁ gatiṁ gatā +cirān mṛta-sutādāneguruṇā kila coditauāninyathuḥ pitṛ-sthānādgurave guru-dakṣiṇām +ṛṣir uvācaevaṁ sañcoditau mātrārāmaḥ kṛṣṇaś ca bhāratasutalaṁ saṁviviśaturyoga-māyām upāśritau +tasmin praviṣṭāv upalabhya daitya-rāḍviśvātma-daivaṁ sutarāṁ tathātmanaḥtad-darśanāhlāda-pariplutāśayaḥsadyaḥ samutthāya nanāma sānvayaḥ +tayoḥ samānīya varāsanaṁ mudāniviṣṭayos tatra mahātmanos tayoḥdadhāra pādāv avanijya taj jalaṁsa-vṛnda ā-brahma punad yad ambu ha +samarhayām āsa sa tau vibhūtibhirmahārha-vastrābharaṇānulepanaiḥtāmbūla-dīpāmṛta-bhakṣaṇādibhiḥsva-gotra-vittātma-samarpaṇena ca +sa indraseno bhagavat-padāmbujaṁbibhran muhuḥ prema-vibhinnayā dhiyāuvāca hānanda-jalākulekṣaṇaḥprahṛṣṭa-romā nṛpa gadgadākṣaram +balir uvācanamo ’nantāya bṛhatenamaḥ kṛṣṇāya vedhasesāṅkhya-yoga-vitānāyabrahmaṇe paramātmane +darśanaṁ vāṁ hi bhūtānāṁduṣprāpaṁ cāpy adurlabhamrajas-tamaḥ-svabhāvānāṁyan naḥ prāptau yadṛcchayā +daitya-dānava-gandharvāḥsiddha-vidyādhra-cāraṇāḥyakṣa-rakṣaḥ-piśācāś cabhūta-pramatha-nāyakāḥ +idam ittham iti prāyastava yogeśvareśvarana vidanty api yogeśāyoga-māyāṁ kuto vayam +tan naḥ prasīda nirapekṣa-vimṛgya-yuṣmatpādāravinda-dhiṣaṇānya-gṛhāndha-kūpātniṣkramya viśva-śaraṇāṅghry-upalabdha-vṛttiḥśānto yathaika uta sarva-sakhaiś carāmi +śādhy asmān īśitavyeśaniṣpāpān kuru naḥ prabhopumān yac chraddhayātiṣṭhaṁścodanāyā vimucyate +śrī-bhagavān uvācaāsan marīceḥ ṣaṭ putrāūrṇāyāṁ prathame ’ntaredevāḥ kaṁ jahasur vīkṣyasutaṁ yabhitum udyatam +tenāsurīm agan yonimadhunāvadya-karmaṇāhiraṇyakaśipor jātānītās te yoga-māyayā +ita etān praṇeṣyāmomātṛ-śokāpanuttayetataḥ śāpād vinirmaktālokaṁ yāsyanti vijvarāḥ +smarodgīthaḥ pariṣvaṅgaḥpataṅgaḥ kṣudrabhṛd ghṛṇīṣaḍ ime mat-prasādenapunar yāsyanti sad-gatim +ity uktvā tān samādāyaindrasenena pūjitaupunar dvāravatīm etyamātuḥ putrān ayacchatām +tān dṛṣṭvā bālakān devīputra-sneha-snuta-stanīpariṣvajyāṅkam āropyamūrdhny ajighrad abhīkṣṇaśaḥ +apāyayat stanaṁ prītāsuta-sparśa-parisnutammohitā māyayā viṣṇoryayā sṛṣṭiḥ pravartate +pītvāmṛtaṁ payas tasyāḥpīta-śeṣaṁ gadā-bhṛtaḥnārāyaṇāṅga-saṁsparśa-pratilabdhātma-darśanāḥ +taṁ dṛṣṭvā devakī devīmṛtāgamana-nirgamammene su-vismitā māyāṁkṛṣṇasya racitāṁ nṛpa +evaṁ-vidhāny adbhutānikṛṣṇasya paramātmanaḥvīryāṇy ananta-vīryasyasanty anantāni bhārata +śrī-sūta uvācaya idam anuśṛṇoti śrāvayed vā murāreścaritam amṛta-kīrter varṇitaṁ vyāsa-putraiḥjagad-agha-bhid alaṁ tad-bhakta-sat-karṇa-pūraṁbhagavati kṛta-citto yāti tat-kṣema-dhāma +śrī-rājovācabrahman veditum icchāmaḥsvasārāṁ rāma-kṛṣṇayoḥyathopayeme vijayoyā mamāsīt pitāmahī +śrī-śuka uvācaarjunas tīrtha-yātrāyāṁparyaṭann avanīṁ prabhuḥgataḥ prabhāsam aśṛṇonmātuleyīṁ sa ātmanaḥ +tatra vai vārṣitān māsānavātsīt svārtha-sādhakaḥpauraiḥ sabhājito ’bhīkṣṇaṁrāmeṇājānatā ca saḥ +ekadā gṛham ānīyaātithyena nimantrya tamśraddhayopahṛtaṁ bhaikṣyaṁbalena bubhuje kila +so ’paśyat tatra mahatīṁkanyāṁ vīra-mano-harāmprīty-utphullekṣaṇas tasyāṁbhāva-kṣubdhaṁ mano dadhe +sāpi taṁ cakame vīkṣyanārīṇāṁ hṛdayaṁ-gamamhasantī vrīḍitāpaṅgītan-nyasta-hṛdayekṣaṇā +tāṁ paraṁ samanudhyāyannantaraṁ prepsur arjunaḥna lebhe śaṁ bhramac-cittaḥkāmenāti-balīyasā +mahatyāṁ deva-yātrāyāṁratha-sthāṁ durga-nirgatāṁjahārānumataḥ pitroḥkṛṣṇasya ca mahā-rathaḥ +ratha-stho dhanur ādāyaśūrāṁś cārundhato bhaṭānvidrāvya krośatāṁ svānāṁsva-bhāgaṁ mṛga-rāḍ iva +tac chrutvā kṣubhito rāmaḥparvaṇīva mahārṇavaḥgṛhīta-pādaḥ kṛṣṇenasuhṛdbhiś cānusāntvitaḥ +prāhiṇot pāribarhāṇivara-vadhvor mudā balaḥmahā-dhanopaskarebha-rathāśva-nara-yoṣitaḥ +śrī-śuka uvācakṛṣṇasyāsīd dvija-śreṣṭhaḥśrutadeva iti śrutaḥkṛṣṇaika-bhaktyā pūrṇārthaḥśāntaḥ kavir alampataḥ +sa uvāsa videheṣumithilāyāṁ gṛhāśramīanīhayāgatāhārya-nirvartita-nija-kriyaḥ +yātrā-mātraṁ tv ahar ahardaivād upanamaty utanādhikaṁ tāvatā tuṣṭaḥkriyā cakre yathocitāḥ +tathā tad-rāṣṭra-pālo ’ṅgabahulāśva iti śrutaḥmaithilo niraham-mānaubhāv apy acyuta-priyau +tayoḥ prasanno bhagavāndārukeṇāhṛtaṁ rathamāruhya sākaṁ munibhirvidehān prayayau prabhuḥ +nārado vāmadevo ’triḥkṛṣṇo rāmo ’sito ’ruṇiḥahaṁ bṛhaspatiḥ kaṇvomaitreyaś cyavanādayaḥ +tatra tatra tam āyāntaṁpaurā jānapadā nṛpaupatasthuḥ sārghya-hastāgrahaiḥ sūryam ivoditam +ānarta-dhanva-kuru-jāṅgala-kaṅka-matsya-pāñcāla-kunti-madhu-kekaya-kośalārṇāḥanye ca tan-mukha-sarojam udāra-hāsa-snigdhekṣaṇaṁ nṛpa papur dṛśibhir nr-nāryaḥ +tebhyaḥ sva-vīkṣaṇa-vinaṣṭa-tamisra-dṛgbhyaḥkṣemaṁ tri-loka-gurur artha-dṛśaṁ ca yacchanśṛṇvan dig-anta-dhavalaṁ sva-yaśo ’śubha-ghnaṁgītaṁ surair nṛbhir agāc chanakair videhān +te ’cyutaṁ prāptam ākarṇyapaurā jānapadā nṛpaabhīyur muditās tasmaigṛhītārhaṇa-pāṇayaḥ +dṛṣṭvā ta uttamaḥ-ślokaṁprīty-utphulānanāśayāḥkair dhṛtāñjalibhir nemuḥśruta-pūrvāṁs tathā munīn +svānugrahāya samprāptaṁmanvānau taṁ jagad-gurummaithilaḥ śrutadevaś capādayoḥ petatuḥ prabhoḥ +nyamantrayetāṁ dāśārhamātithyena saha dvijaiḥmaithilaḥ śrutadevaś cayugapat saṁhatāñjalī +bhagavāṁs tad abhipretyadvayoḥ priya-cikīrṣayāubhayor āviśad gehamubhābhyāṁ tad-alakṣitaḥ +śrāntān apy atha tān dūrājjanakaḥ sva-gṛhāgatānānīteṣv āsanāgryeṣusukhāsīnān mahā-manāḥ +vācā madhurayā prīṇannidam āhānna-tarpitānpādāv aṅka-gatau viṣṇoḥsaṁspṛśañ chanakair mudā +śrī-bahulāśva uvācabhavān hi sarva-bhūtānāmātmā sākṣī sva-dṛg vibhoatha nas tvat-padāmbhojaṁsmaratā�� darśanaṁ gataḥ +sva-vacas tad ṛtaṁ kartumasmad-dṛg-gocaro bhavānyad ātthaikānta-bhaktān menānantaḥ śrīr ajaḥ priyaḥ +ko nu tvac-caraṇāmbhojamevaṁ-vid visṛjet pumānniṣkiñcanānāṁ śāntānāṁmunīnāṁ yas tvam ātma-daḥ +yo ’vatīrya yador vaṁśenṛṇāṁ saṁsaratām ihayaśo vitene tac-chāntyaitrai-lokya-vṛjināpaham +namas tubhyaṁ bhagavatekṛṣṇāyākuṇṭha-medhasenārāyaṇāya ṛṣayesu-śāntaṁ tapa īyuṣe +dināni katicid bhūmangṛhān no nivasa dvijaiḥsametaḥ pāda-rajasāpunīhīdaṁ nimeḥ kulam +ity upāmantrito rājñābhagavāḻ loka-bhāvanaḥuvāsa kurvan kalyāṇaṁmithilā-nara-yoṣitām +śrutadevo ’cyutaṁ prāptaṁsva-gṛhāñ janako yathānatvā munīn su-saṁhṛṣṭodhunvan vāso nanarta ha +tṛṇa-pīṭha-bṛṣīṣv etānānīteṣūpaveśya saḥsvāgatenābhinandyāṅghrīnsa-bhāryo ’vanije mudā +tad-ambhasā mahā-bhāgaātmānaṁ sa-gṛhānvayamsnāpayāṁ cakra uddharṣolabdha-sarva-manorathaḥ +phalārhaṇośīra-śivāmṛtāmbubhirmṛdā surabhyā tulasī-kuśāmbuyaiḥārādhayām āsa yathopapannayāsaparyayā sattva-vivardhanāndhasā +sa tarkayām āsa kuto mamānv abhūtgṛhāndha-kūpe patitasya saṅgamaḥyaḥ sarva-tīrthāspada-pāda-reṇubhiḥkṛṣṇena cāsyātma-niketa-bhūsuraiḥ +sūpaviṣṭān kṛtātithyānśrutadeva upasthitaḥsa-bhārya-svajanāpatyauvācāṅghry-abhimarśanaḥ +śrutadeva uvācanādya no darśanaṁ prāptaḥparaṁ parama-pūruṣaḥyarhīdaṁ śaktibhiḥ sṛṣṭvāpraviṣṭo hy ātma-sattayā +yathā śayānaḥ puruṣomanasaivātma-māyayāsṛṣṭvā lokaṁ paraṁ svāpnamanuviśyāvabhāsate +śṛṇvatāṁ gadatāṁ śaśvadarcatāṁ tvābhivandatāmṇṛṇāṁ saṁvadatām antarhṛdi bhāsy amalātmanām +hṛdi-stho ’py ati-dūra-sthaḥkarma-vikṣipta-cetasāmātma-śaktibhir agrāhyo’py anty upeta-guṇātmanām +namo ’stu te ’dhyātma-vidāṁ parātmaneanātmane svātma-vibhakta-mṛtyavesa-kāraṇākāraṇa-liṅgam īyuṣesva-māyayāsaṁvṛta-ruddha-dṛṣṭaye +sa tvaṁ śādhi sva-bhṛtyān naḥkiṁ deva karavāma heetad-anto nṛṇāṁ kleśoyad bhavān akṣi-gocaraḥ +śrī-śuka uvācatad-uktam ity upākarṇyabhagavān praṇatārti-hāgṛhītvā pāṇinā pāṇiṁprahasaṁs tam uvāca ha +śrī-bhagavān uvācabrahmaṁs te ’nugrahārthāyasamprāptān viddhy amūn munīnsañcaranti mayā lokānpunantaḥ pāda-reṇubhiḥ +devāḥ kṣetrāṇi tīrthānidarśana-sparśanārcanaiḥśanaiḥ punanti kālenatad apy arhattamekṣayā +brāhmaṇo janmanā śreyānsarveṣām prāṇinām ihatapasā vidyayā tuṣṭyākim u mat-kalayā yutaḥ +na brāhmaṇān me dayitaṁrūpam etac catur-bhujamsarva-veda-mayo vipraḥsarva-deva-mayo hy aham +duṣprajñā aviditvaivamavajānanty asūyavaḥguruṁ māṁ vipram ātmānamarcādāv ijya-dṛṣṭayaḥ +carācaram idaṁ viśvaṁbhāvā ye cāsya hetavaḥmad-rūpāṇīti cetasyādhatte vipro mad-īkṣayā +tasmād brahma-ṛṣīn etānbrahman mac-chraddhayārcayaevaṁ ced arcito ’smy addhānānyathā bhūri-bhūtibhiḥ +śrī-śuka uvācasa itthaṁ prabhunādiṣṭaḥsaha-kṛṣṇān dvijottamānārādhyaikātma-bhāvenamaithilaś cāpa sad-gatim +evaṁ sva-bhaktayo rājanbhagavān bhakta-bhaktimānuṣitvādiśya san-mārgaṁpunar dvāravatīm agāt +śrī-parīkṣid uvācabrahman brahmaṇy anirdeśyenirguṇe guṇa-vṛttayaḥkathaṁ caranti śrutayaḥsākṣāt sad-asataḥ pare +śrī-śuka uvācabuddhīndriya-manaḥ-prāṇānjanānām asṛjat prabhuḥmātrārthaṁ ca bhavārthaṁ caātmane ’kalpanāya ca +saiṣā hy upaniṣad brāhmīpūrveśāṁ pūrva-jair dhṛtāśrraddhayā dhārayed yas tāṁkṣemaṁ gacched akiñcanaḥ +atra te varṇayiṣyāmigāthāṁ nārāyaṇānvitāmnāradasya ca saṁvādamṛṣer nārāyaṇasya ca +ekadā nārado lokānparyaṭan bhagavat-priyaḥsanātanam ṛṣiṁ draṣṭuṁyayau nārāyaṇāśramam +yo vai bhārata-varṣe ’sminkṣemāya svastaye nṛṇāmdharma-jñāna-śamopetamā-kalpād āsthitas tapaḥ +tatropaviṣṭam ṛṣibhiḥkalāpa-grāma-vāsibhiḥparītaṁ praṇato ’pṛcchadidam eva kurūdvaha +tasmai hy avocad bhagavānṛṣīṇāṁ śṛṇvatām idamyo brahma-vādaḥ pūrveṣāṁjana-loka-nivāsinām +śrī-bhagavān uvācasvāyambhuva brahma-satraṁjana-loke ’bhavat purātatra-sthānāṁ mānasānāṁmunīnām ūrdhva-retasām +śvetadvīpaṁ gatavatitvayi draṣṭuṁ tad-īśvarambrahma-vādaḥ su-saṁvṛttaḥśrutayo yatra śeratetatra hāyam abhūt praśnastvaṁ māṁ yam anupṛcchasi +tulya-śruta-tapaḥ-śīlāstulya-svīyāri-madhyamāḥapi cakruḥ pravacanamekaṁ śuśrūṣavo ’pare +śrī-sanandana uvācasva-sṛṣṭam idam āpīyaśayānaṁ saha śaktibhiḥtad-ante bodhayāṁ cakrustal-liṅgaiḥ śrutayaḥ param +śrī-śrutaya ūcuḥjaya jaya jahy ajām ajita doṣa-gṛbhīta-guṇāṁtvam asi yad ātmanā samavaruddha-samasta-bhagaḥaga-jagad-okasām akhila-śakty-avabodhaka tekvacid ajayātmanā ca carato ’nucaren nigamaḥ +bṛhad upalabdham etad avayanty avaśeṣatayāyata udayāstam-ayau vikṛter mṛdi vāvikṛtātata ṛṣayo dadhus tvayi mano-vacanācaritaṁkatham ayathā bhavanti bhuvi datta-padāni nṛṇām +iti tava sūrayas try-adhipate ’khila-loka-mala-kṣapaṇa-kathāmṛtābdhim avagāhya tapāṁsi jahuḥkim uta punaḥ sva-dhāma-vidhutāśaya-kāla-guṇāḥparama bhajanti ye padam ajasra-sukhānubhavam +dṛtaya iva śvasanty asu-bhṛto yadi te ’nuvidhāmahad-aham-ādayo ’ṇḍam asṛjan yad-anugrahataḥpuruṣa-vidho ’nvayo ’tra caramo ’nna-mayādiṣu yaḥsad-asataḥ paraṁ tvam atha yad eṣv avaśeṣam ṛtam +udaram upāsate ya ṛṣi-vartmasu kūrpa-dṛśaḥparisara-paddhatiṁ hṛdayam āruṇayo daharamtata udagād ananta tava dhāma śiraḥ paramaṁpunar iha yat sametya na patanti kṛtānta-mukhe +sva-kṛta-vicitra-yoniṣu viśann iva hetutayātaratamataś cakāssy anala-vat sva-kṛtānukṛtiḥatha vitathāsv amūṣv avitathāṁ tava dhāma samaṁviraja-dhiyo ’nuyanty abhivipaṇyava eka-rasam +sva-kṛta-pureṣv amīṣv abahir-antara-saṁvaraṇaṁtava puruṣaṁ vadanty akhila-śakti-dhṛto ’ṁśa-kṛtamiti nṛ-gatiṁ vivicya kavayo nigamāvapanaṁbhavata upāsate ’ṅghrim abhavam bhuvi viśvasitāḥ +duravagamātma-tattva-nigamāya tavātta-tanoś carita-mahāmṛtābdhi-parivarta-pariśramaṇāḥna parilaṣanti kecid apavargam apīśvara te caraṇa-saroja-haṁsa-kula-saṅga-visṛṣṭa-gṛhāḥ +tvad-anupathaṁ kulāyam idam ātma-suhṛt-priya-vaccarati tathonmukhe tvayi hite priya ātmani cana bata ramanty aho asad-upāsanayātma-hanoyad-anuśayā bhramanty uru-bhaye ku-śarīra-bhṛtaḥ +nibhṛta-marun-mano-’kṣa-dṛḍha-yoga-yujo hṛdi yanmunaya upāsate tad arayo ’pi yayuḥ smaraṇātstriya uragendra-bhoga-bhuja-daṇḍa-viṣakta-dhiyovayam api te samāḥ sama-dṛśo ’ṅghri-saroja-sudhāḥ +ka iha nu veda batāvara-janma-layo ’gra-saraṁyata udagād ṛṣir yam anu deva-gaṇā ubhayetarhi na san na cāsad ubhayaṁ na ca kāla-javaḥkim api na tatra śāstram avakṛṣya śayīta yadā +janim asataḥ sato mṛtim utātmani ye ca bhidāṁvipaṇam ṛtaṁ smaranty upadiśanti ta ārupitaiḥtri-guṇa-mayaḥ pumān iti bhidā yad abodha-kṛtātvayi na tataḥ paratra sa bhaved avabodha-rase +sad iva manas tri-vṛt tvayi vibhāty asad ā-manujātsad abhimṛśanty aśeṣam idam ātmatayātma-vidaḥna hi vikṛtiṁ tyajanti kanakasya tad-ātmatayāsva-kṛtam anupraviṣṭam idam ātmatayāvasitam +tava pari ye caranty akhila-sattva-niketatayāta uta padākramanty avigaṇayya śiro nirṛteḥparivayase paśūn iva girā vibudhān api tāṁstvayi kṛta-sauhṛdāḥ khalu punanti na ye vimukhāḥ +tvam akaraṇaḥ sva-rāḍ akhila-kāraka-śakti-dharastava balim udvahanti samadanty ajayānimiṣāḥvarṣa-bhujo ’khila-kṣiti-pater iva viśva-sṛjovidadhati yatra ye tv adhikṛtā bhavataś cakitāḥ +sthira-cara-jātayaḥ syur ajayottha-nimitta-yujovihara udīkṣayā yadi parasya vimukta tataḥna hi paramasya kaścid aparo na paraś ca bhavedviyata ivāpadasya tava śūnya-tulāṁ dadhataḥ +aparimitā dhruvās tanu-bhṛto yadi sarva-gatāstarhi na śāsyateti niyamo dhruva netarathāajani ca yan-mayaṁ tad avimucya niyantṛ bhavetsamam anujānatāṁ yad amataṁ mata-duṣṭatayā +na ghaṭata udbhavaḥ prakṛti-pūruṣayor ajayorubhaya-yujā bhavanty asu-bhṛto jala-budbuda-vattvayi ta ime tato vividha-nāma-guṇaiḥ paramesarita ivārṇave madhuni lilyur aśeṣa-rasāḥ +nṛṣu tava mayayā bhramam amīṣv avagatya bhṛśaṁtvayi su-dhiyo ’bhave dadhati bhāvam anuprabhavamkatham anuvartatāṁ bhava-bhayaṁ tava yad bhru-kuṭiḥsṛjati muhus tri-nemir abhavac-charaṇeṣu bhayam +vijita-hṛṣīka-vāyubhir adānta-manas tura-gaṁya iha yatanti yantum ati-lolam upāya-khidaḥvyasana-śatānvitāḥ samavahāya guroś caraṇaṁvaṇija ivāja santy akṛta-karṇa-dharā jaladhau +svajana-sutātma-dāra-dhana-dhāma-dharāsu-rathaistvayi sati kiṁ nṛṇām śrayata ātmani sarva-raseiti sad ajānatāṁ mithunato rataye caratāṁsukhayati ko nv iha sva-vihate sva-nirasta-bhage +bhuvi puru-puṇya-tīrtha-sadanāny ṛṣayo vimadāsta uta bhavat-padāmbuja-hṛdo ’gha-bhid-aṅghri-jalāḥdadhati sakṛn manas tvayi ya ātmani nitya-sukhena punar upāsate puruṣa-sāra-harāvasathān +sata idaṁ utthitaṁ sad iti cen nanu tarka-hataṁvyabhicarati kva ca kva ca mṛṣā na tathobhaya-yukvyavahṛtaye vikalpa iṣito ’ndha-paramparayābhramayati bhāratī ta uru-vṛttibhir uktha-jaḍān +na yad idam agra āsa na bhaviṣyad ato nidhanādanu mitam antarā tvayi vibhāti mṛṣaika-raseata upamīyate draviṇa-jāti-vikalpa-pathairvitatha-mano-vilāsam ṛtam ity avayanty abudhāḥ +sa yad ajayā tv ajām anuśayīta guṇāṁś ca juṣanbhajati sarūpatāṁ tad anu mṛtyum apeta-bhagaḥtvam uta jahāsi tām ahir iva tvacam ātta-bhagomahasi mahīyase ’ṣṭa-guṇite ’parimeya-bhagaḥ +yadi na samuddharanti yatayo hṛdi kāma-jaṭāduradhigamo ’satāṁ hṛdi gato ’smṛta-kaṇṭha-maṇiḥasu-tṛpa-yoginām ubhayato ’py asukhaṁ bhagavannanapagatāntakād anadhirūḍha-padād bhavataḥ +tvad avagamī na vetti bhavad-uttha-śubhāśubhayorguṇa-viguṇānvayāṁs tarhi deha-bhṛtāṁ ca giraḥanu-yugam anv-ahaṁ sa-guṇa gīta-paramparayāśravaṇa-bhṛto yatas tvam apavarga-gatir manu-jaiḥ +dyu-pataya eva te na yayur antam anantatayātvam api yad-antarāṇḍa-nicayā nanu sāvaraṇāḥkha iva rajāṁsi vānti vayasā saha yac chrutayastvayi hi phalanty atan-nirasanena bhavan-nidhanāḥ +śrī-bhagavān uvācaity etad brahmaṇaḥ putrāāśrutyātmānuśāsanamsanandanam athānarcuḥsiddhā jñātvātmano gatim +ity aśeṣa-samāmnāya-purāṇopaniṣad-rasaḥsamuddhṛtaḥ pūrva-jātairvyoma-yānair mahātmabhiḥ +tvaṁ caitad brahma-dāyādaśraddhayātmānuśāsanamdhārayaṁś cara gāṁ kāmaṁkāmānāṁ bharjanaṁ nṛṇām +śrī-śuka uvācaevaṁ sa ṛṣiṇādiṣṭaṁgṛhītvā śraddhayātmavānpūrṇaḥ śruta-dharo rājannāha vīra-vrato muniḥ +śrī-nārada uvācanamas tasmai bhagavatekṛṣṇāyāmala-kīrtayeyo dhatte sarva-bhūtānāmabhavāyośatīḥ kalāḥ +ity ādyam ṛṣim ānamyatac-chiṣyāṁś ca mahātmanaḥtato ’gād āśramaṁ sākṣātpitur dvaipāyanasya me +sabhājito bhagavatākṛtāsana-parigrahaḥtasmai tad varṇayām āsanārāyaṇa-mukhāc chrutam +ity etad varṇitaṁ rājanyan naḥ praśnaḥ kṛtas tvayāyathā brahmaṇy anirdeśyenīṛguṇe ’pi manaś caret +yo ’syotprekṣaka ādi-madhya-nidhane yo ’vyakta-jīveśvaroyaḥ sṛṣṭvedam anupraviśya ṛṣiṇā cakre puraḥ śāsti tāḥyaṁ sampadya jahāty ajām anuśayī suptaḥ kulāyaṁ yathātaṁ kaivalya-nirasta-yonim abhayaṁ dhyāyed ajasraṁ harim +śrī-rājovācadevāsura-manuṣyesuye bhajanty aśivaṁ śivamprāyas te dhanino bhojāna tu lakṣmyāḥ patiṁ harim +etad veditum icchāmaḥsandeho ’tra mahān hi naḥviruddha-śīlayoḥ prabhvorviruddhā bhajatāṁ gatiḥ +śrī-śuka uvācaśivaḥ śakti-yutaḥ śaśvattri-liṅgo guṇa-saṁvṛtaḥvaikārikas taijasaś catāmasaś cety ahaṁ tridhā +tato vikārā abhavanṣoḍaśāmīṣu kañcanaupadhāvan vibhūtīnāṁsarvāsām aśnute gatim +harir hi nirguṇaḥ sākṣātpuruṣaḥ prakṛteḥ paraḥsa sarva-dṛg upadraṣṭātaṁ bhajan nirguṇo bhavet +nivṛtteṣv aśva-medheṣurājā yuṣmat-pitāmahaḥśṛṇvan bhagavato dharmānapṛcchad idam acyutam +sa āha bhagavāṁs tasmaiprītaḥ śuśrūṣave prabhuḥnṛṇāṁ niḥśreyasārthāyayo ’vatīrṇo yadoḥ kule +śrī-bhagavān uvācayasyāham anugṛhṇāmihariṣye tad-dhanaṁ śanaiḥtato ’dhanaṁ tyajanty asyasvajanā duḥkha-duḥkhitam +sa yadā vitathodyogonirviṇṇaḥ syād dhanehayāmat-paraiḥ kṛta-maitrasyakariṣye mad-anugraham +tad brahma paramaṁ sūkṣmaṁcin-mātraṁ sad anantakamvijñāyātmatayā dhīraḥsaṁsārāt parimucyate +ato māṁ su-durārādhyaṁhitvānyān bhajate janaḥtatas ta āśu-toṣebhyolabdha-rājya-śriyoddhatāḥmattāḥ pramattā vara-dānvismayanty avajānate +śrī-śuka uvācaśāpa-prasādayor īśābrahma-viṣṇu-śivādayaḥsadyaḥ śāpa-prasādo ’ṅgaśivo brahmā na cācyutaḥ +atra codāharantīmamitihāsaṁ purātanamvṛkāsurāya giriśovaraṁ dattvāpa saṅkaṭam +vṛko nāmāsuraḥ putraḥśakuneḥ pathi nāradamdṛṣṭvāśu-toṣaṁ papracchadeveṣu triṣu durmatiḥ +sa āha devaṁ giriśamupādhāvāśu siddhyasiyo ’lpābhyāṁ guṇa-doṣābhyāmāśu tuṣyati kupyati +daśāsya-bāṇayos tuṣṭaḥstuvator vandinor ivaaiśvaryam atulaṁ dattvātata āpa su-saṅkaṭam +ity ādiṣṭas tam asuraupādhāvat sva-gātrataḥkedāra ātma-kravyeṇajuhvāno gni-mukhaṁ haram +devopalabdhim aprāpyanirvedāt saptame ’haniśiro ’vṛścat sudhitinātat-tīrtha-klinna-mūrdhajam +tam āha cāṅgālam alaṁ vṛṇīṣva meyathābhikāmaṁ vitarāmi te varamprīyeya toyena nṛṇāṁ prapadyatāmaho tvayātmā bhṛśam ardyate vṛthā +devaṁ sa vavre pāpīyānvaraṁ bhūta-bhayāvahamyasya yasya karaṁ śīrṣṇidhāsye sa mriyatām iti +tac chrutvā bhagavān rudrodurmanā iva bhārataom iti prahasaṁs tasmaidade ’her amṛtaṁ yathā +sa tad-vara-parīkṣārthaṁśambhor mūrdhni kilāsuraḥsva-hastaṁ dhātum ārebheso ’bibhyat sva-kṛtāc chivaḥ +tenopasṛṣṭaḥ santrastaḥparādhāvan sa-vepathuḥyāvad antaṁ divo bhūmeḥkaṣṭhānām udagād udak +ajānantaḥ prati-vidhiṁtūṣṇīm āsan sureśvarāḥtato vaikuṇṭham agamadbhāsvaraṁ tamasaḥ param +taṁ tathā vyasanaṁ dṛṣṭvābhagavān vṛjinārdanaḥdūrāt pratyudiyād bhūtvābaṭuko yoga-māyayā +śrī-bhagavān uvācaśākuneya bhavān vyaktaṁśrāntaḥ kiṁ dūram āgataḥkṣaṇaṁ viśramyatāṁ puṁsaātmāyaṁ sarva-kāma-dhuk +yadi naḥ śravaṇāyālaṁyuṣmad-vyavasitaṁ vibhobhaṇyatāṁ prāyaśaḥ pumbhirdhṛtaiḥ svārthān samīhate +śrī-śuka uvācaevaṁ bhagavatā pṛṣṭovacasāmṛta-varṣiṇāgata-klamo ’bravīt tasmaiyathā-pūrvam anuṣṭhitam +śrī-bhagavān uvācaevaṁ cet tarhi tad-vākyaṁna vayaṁ śraddadhīmahiyo dakṣa-śāpāt paiśācyaṁprāptaḥ preta-piśāca-rāṭ +yadi vas tatra viśrambhodānavendra jagad-gurautarhy aṅgāśu sva-śirasihastaṁ nyasya pratīyatām +yady asatyaṁ vacaḥ śambhoḥkathañcid dānavarṣabhatadainaṁ jahy asad-vācaṁna yad vaktānṛtaṁ punaḥ +itthaṁ bhagavataś citrairvacobhiḥ sa su-peśalaiḥbhinna-dhīr vismṛtaḥ śīrṣṇisva-hastaṁ kumatir nyadhāt +athāpatad bhinna-śirāḥvajrāhata iva kṣaṇātjaya-śabdo namaḥ-śabdaḥsādhu-śabdo ’bhavad divi +mumucuḥ puṣpa-varṣāṇihate pāpe vṛkāsuredevarṣi-pitṛ-gandharvāmocitaḥ saṅkaṭāc chivaḥ +muktaṁ giriśam abhyāhabhagavān puruṣottamaḥaho deva mahā-devapāpo ’yaṁ svena pāpmanā +ya evam avyākṛta-śakty-udanvataḥparasya sākṣāt paramātmano hareḥgiritra-mokṣaṁ kathayec chṛṇoti vāvimucyate saṁsṛtibhis tathāribhiḥ +śrī-śuka uvācasarasvatyās taṭe rājannṛṣayaḥ satram āsatavitarkaḥ samabhūt teṣāṁtriṣv adhīśeṣu ko mahān +tasya jijñāsayā te vaibhṛguṁ brahma-sutaṁ nṛpataj-jñaptyai preṣayām āsuḥso ’bhjagād brahmaṇaḥ sabhām +na tasmai prahvaṇaṁ stotraṁcakre sattva-parīkṣayātasmai cukrodha bhagavānprajvalan svena tejasā +sa ātmany utthitam manyumātmajāyātmanā prabhuḥaśīśamad yathā vahniṁsva-yonyā vāriṇātma-bhūḥ +tataḥ kailāsam agamatsa taṁ devo maheśvaraḥparirabdhuṁ samārebhautthāya bhrātaraṁ mudā +naicchat tvam asy utpatha-gaiti devaś cukopa haśūlam udyamya taṁ hantumārebhe tigma-locanaḥ +śayānaṁ śriya utsaṅgepadā vakṣasy atāḍayattata utthāya bhagavānsaha lakṣmyā satāṁ gatiḥ +punīhi saha-lokaṁ māṁloka-pālāṁś ca mad-gatānpādodakena bhavatastīrthānāṁ tīrtha-kāriṇā +śrī-śuka uvācaevaṁ bruvāṇe vaikuṇṭhebhṛgus tan-mandrayā girānirvṛtas tarpitas tūṣṇīṁbhakty-utkaṇṭho ’śru-locanaḥ +punaś ca satram āvrajyamunīnāṁ brahma-vādināmsvānubhūtam aśeṣeṇarājan bhṛgur avarṇayat +tan niśamyātha munayovismitā mukta-saṁśayāḥbhūyāṁsaṁ śraddadhur viṣṇuṁyataḥ śāntir yato ’bhayam +tri-vidhākṛtayas tasyarākṣasā asurāḥ surāḥguṇinyā māyayā sṛṣṭāḥsattvaṁ tat tīrtha-sādhanam +śrī-śuka uvācaitthaṁ sārasvatā viprānṛṇām saṁśaya-nuttayepuruṣasya padāmbhoja-sevayā tad-gatiṁ gatāḥ +śrī-sūta uvācaity etan muni-tanayāsya-padma-gandhapīyūṣaṁ bhava-bhaya-bhit parasya puṁsaḥsu-ślokaṁ śravaṇa-puṭaiḥ pibaty abhīkṣṇampāntho ’dhva-bhramaṇa-pariśramaṁ jahāti +śrī-śuka uvācaekadā dvāravatyāṁ tuvipra-patnyāḥ kumārakaḥjāta-mātro bhuvaṁ spṛṣṭvāmamāra kila bhārata +vipro gṛhītvā mṛtakaṁrāja-dvāry upadhāya saḥidaṁ provāca vilapannāturo dīna-mānasaḥ +brahma-dviṣaḥ śaṭha-dhiyolubdhasya viṣayātmanaḥkṣatra-bandhoḥ karma-doṣātpañcatvaṁ me gato ’rbhakaḥ +hiṁsā-vihāraṁ nṛpatiṁduḥśīlam ajitendriyamprajā bhajantyaḥ sīdantidaridrā nitya-duḥkhitāḥ +evaṁ dvitīyaṁ viprarṣistṛtīyaṁ tv evam eva cavisṛjya sa nṛpa-dvāritāṁ gāthāṁ samagāyata +tām arjuna upaśrutyakarhicit keśavāntikeparete navame bālebrāhmaṇaṁ samabhāṣata +dhana-dārātmajāpṛktāyatra śocanti brāhmaṇāḥte vai rājanya-veṣeṇanaṭā jīvanty asum-bharāḥ +ahaṁ prajāḥ vāṁ bhagavanrakṣiṣye dīnayor ihaanistīrṇa-pratijño ’gniṁpravekṣye hata-kalmaṣaḥ +śrī-brāhmaṇa uvācasaṅkarṣaṇo vāsudevaḥpradyumno dhanvināṁ varaḥaniruddho ’prati-rathona trātuṁ śaknuvanti yat +śrī-arjuna uvācanāhaṁ saṅkarṣaṇo brahmanna kṛṣṇaḥ kārṣṇir eva caahaṁ vā arjuno nāmagāṇḍīvaṁ yasya vai dhanuḥ +māvamaṁsthā mama brahmanvīryaṁ tryambaka-toṣaṇammṛtyuṁ vijitya pradhaneāneṣye te prajāḥ prabho +evaṁ viśrambhito vipraḥphālgunena parantapajagāma sva-gṛhaṁ prītaḥpārtha-vīryaṁ niśāmayan +prasūti-kāla āsannebhāryāyā dvija-sattamaḥpāhi pāhi prajāṁ mṛtyority āhārjunam āturaḥ +sa upaspṛśya śucy ambhonamaskṛtya maheśvaramdivyāny astrāṇi saṁsmṛtyasajyaṁ gāṇḍīvam ādade +nyaruṇat sūtikāgāraṁśarair nānāstra-yojitaiḥtiryag ūrdhvam adhaḥ pārthaścakāra śara-pañjaram +tataḥ kumāraḥ sañjātovipra-patnyā rudan muhuḥsadyo ’darśanam āpedesa-śarīro vihāyasā +tadāha vipro vijayaṁvinindan kṛṣṇa-sannidhaumauḍhyaṁ paśyata me yo ’haṁśraddadhe klība-katthanam +na pradyumno nāniruddhona rāmo na ca keśavaḥyasya śekuḥ paritrātuṁko ’nyas tad-aviteśvaraḥ +dhig arjunaṁ mṛṣā-vādaṁdhig ātma-ślāghino dhanuḥdaivopasṛṣṭaṁ yo mauḍhyādāninīṣati durmatiḥ +evaṁ śapati viprarṣauvidyām āsthāya phālgunaḥyayau saṁyamanīm āśuyatrāste bhagavān yamaḥ +viprāpatyam acakṣāṇastata aindrīm agāt purīmāgneyīṁ nairṛtīṁ saumyāṁvāyavyāṁ vāruṇīm atharasātalaṁ nāka-pṛṣṭhaṁdhiṣṇyāny anyāny udāyudhaḥ +darśaye dvija-sūnūṁs temāvajñātmānam ātmanāye te naḥ kīrtiṁ vimalāṁmanuṣyāḥ sthāpayiṣyanti +iti sambhāṣya bhagavānarjunena saheśvaraḥdivyaṁ sva-ratham āsthāyapratīcīṁ diśam āviśat +sapta dvīpān sa-sindhūṁś casapta sapta girīn athalokālokaṁ tathātītyaviveśa su-mahat tamaḥ +tatrāśvāḥ śaibya-sugrīva-meghapuṣpa-balāhakāḥtamasi bhraṣṭa-gatayobabhūvur bharatarṣabha +tamaḥ su-ghoraṁ gahanaṁ kṛtaṁ mahadvidārayad bhūri-tareṇa rociṣāmano-javaṁ nirviviśe sudarśanaṁguṇa-cyuto rāma-śaro yathā camūḥ +dvāreṇa cakrānupathena tat tamaḥparaṁ paraṁ jyotir ananta-pāramsamaśnuvānaṁ prasamīkṣya phālgunaḥpratāḍitākṣo pidadhe ’kṣiṇī ubhe +tataḥ praviṣṭaḥ salilaṁ nabhasvatābalīyasaijad-bṛhad-ūrmi-bhūṣaṇamtatrādbhutaṁ vai bhavanaṁ dyumat-tamaṁ bhrājan-maṇi-stambha-sahasra-śobhitam +tasmin mahā-bhogam anantam adbhutaṁsahasra-mūrdhanya-phaṇā-maṇi-dyubhiḥvibhrājamānaṁ dvi-guṇekṣaṇolbaṇaṁsitācalābhaṁ śiti-kaṇṭha-jihvam +dadarśa tad-bhoga-sukhāsanaṁ vibhuṁmahānubhāvaṁ puruṣottamottamamsāndrāmbudābhaṁ su-piśaṅga-vāsasaṁprasanna-vaktraṁ rucirāyatekṣaṇam +vavanda ātmānam anantam acyutojiṣṇuś ca tad-darśana-jāta-sādhvasaḥtāv āha bhūmā parameṣṭhināṁ prabhurbeddhāñjalī sa-smitam ūrjayā girā +dvijātmajā me yuvayor didṛkṣuṇāmayopanītā bhuvi dharma-guptayekalāvatīrṇāv avaner bharāsurānhatveha bhūyas tvarayetam anti me +pūrṇa-kāmāv api yuvāṁnara-nārāyaṇāv ṛṣīdharmam ācaratāṁ sthityaiṛṣabhau loka-saṅgraham +ity ādiṣṭau bhagavatātau kṛṣṇau parame-ṣṭhināom ity ānamya bhūmānamādāya dvija-dārakān +niśāmya vaiṣṇavaṁ dhāmapārthaḥ parama-vismitaḥyat kiñcit pauruṣaṁ puṁsāṁmene kṛṣṇānukampitam +itīdṛśāny anekānivīryāṇīha pradarśayanbubhuje viṣayān grāmyānīje cāty-urjitair makhaiḥ +pravavarṣākhilān kāmānprajāsu brāhmaṇādiṣuyathā-kālaṁ yathaivendrobhagavān śraiṣṭhyam āsthitaḥ +hatvā nṛpān adharmiṣṭhānghāṭayitvārjunādibhiḥañjasā vartayām āsadharmaṁ dharma-sutādibhiḥ +śrī-śuka uvācaekadā gṛha-dāsīṣuyaśodā nanda-gehinīkarmāntara-niyuktāsunirmamantha svayaṁ dadhi +kṣaumaṁ vāsaḥ pṛthu-kaṭi-taṭe bibhratī sūtra-naddhaṁputra-sneha-snuta-kuca-yugaṁ jāta-kampaṁ ca subhrūḥrajjv-ākarṣa-śrama-bhuja-calat-kaṅkaṇau kuṇḍale casvinnaṁ vaktraṁ kabara-vigalan-mālatī nirmamantha +tāṁ stanya-kāma āsādyamathnantīṁ jananīṁ hariḥgṛhītvā dadhi-manthānaṁnyaṣedhat prītim āvahan +tam aṅkam ārūḍham apāyayat stanaṁsneha-snutaṁ sa-smitam īkṣatī mukhamatṛptam utsṛjya javena sā yayāvutsicyamāne payasi tv adhiśrite +sañjāta-kopaḥ sphuritāruṇādharaṁsandaśya dadbhir dadhi-mantha-bhājanambhittvā mṛṣāśrur dṛṣad-aśmanā rahojaghāsa haiyaṅgavam antaraṁ gataḥ +uttārya gopī suśṛtaṁ payaḥ punaḥpraviśya saṁdṛśya ca dadhy-amatrakambhagnaṁ vilokya sva-sutasya karma tajjahāsa taṁ cāpi na tatra paśyatī +ulūkhalāṅghrer upari vyavasthitaṁmarkāya kāmaṁ dadataṁ śici sthitamhaiyaṅgavaṁ caurya-viśaṅkitekṣaṇaṁnirīkṣya paścāt sutam āgamac chanaiḥ +tām ātta-yaṣṭiṁ prasamīkṣya satvarastato ’varuhyāpasasāra bhītavatgopy anvadhāvan na yam āpa yogināṁkṣamaṁ praveṣṭuṁ tapaseritaṁ manaḥ +anvañcamānā jananī bṛhac-calac-chroṇī-bharākrānta-gatiḥ sumadhyamājavena visraṁsita-keśa-bandhana-cyuta-prasūnānugatiḥ parāmṛśat +kṛtāgasaṁ taṁ prarudantam akṣiṇīkaṣantam añjan-maṣiṇī sva-pāṇināudvīkṣamāṇaṁ bhaya-vihvalekṣaṇaṁhaste gṛhītvā bhiṣayanty avāgurat +tyaktvā yaṣṭiṁ sutaṁ bhītaṁvijñāyārbhaka-vatsalāiyeṣa kila taṁ baddhuṁdāmnātad-vīrya-kovidā +na cāntar na bahir yasyana pūrvaṁ nāpi cāparampūrvāparaṁ bahiś cāntarjagato yo jagac ca yaḥ +tad dāma badhyamānasyasvārbhakasya kṛtāgasaḥdvy-aṅgulonam abhūt tenasandadhe ’nyac ca gopikā +yadāsīt tad api nyūnaṁtenānyad api sandadhetad api dvy-aṅgulaṁ nyūnaṁyad yad ādatta bandhanam +evaṁ sva-geha-dāmāniyaśodā sandadhaty apigopīnāṁ susmayantīnāṁsmayantī vismitābhavat +sva-mātuḥ svinna-gātrāyāvisrasta-kabara-srajaḥdṛṣṭvā pariśramaṁ kṛṣṇaḥkṛpayāsīt sva-bandhane +evaṁ sandarśitā hy aṅgahariṇā bhṛtya-vaśyatāsva-vaśenāpi kṛṣṇenayasyedaṁ seśvaraṁ vaśe +nemaṁ viriñco na bhavona śrīr apy aṅga-saṁśrayāprasādaṁ lebhire gopīyat tat prāpa vimuktidāt +nāyaṁ sukhāpo bhagavāndehināṁ gopikā-sutaḥjñānināṁ cātma-bhūtānāṁyathā bhaktimatām iha +kṛṣṇas tu gṛha-kṛtyeṣuvyagrāyāṁ mātari prabhuḥadrākṣīd arjunau pūrvaṁguhyakau dhanadātmajau +purā nārada-śāpenavṛkṣatāṁ prāpitau madātnalakūvara-maṇigrīvāviti khyātau śriyānvitau +śrī-śuka uvācasukhaṁ sva-puryāṁ nivasandvārakāyāṁ śriyaḥ patiḥsarva-sampat-samṛddhāyāṁjuṣṭāyāṁ vṛṣṇi-puṅgavaiḥ +śrī-śuka uvācasukhaṁ sva-puryāṁ nivasandvārakāyāṁ śriyaḥ patiḥsarva-sampat-samṛddhāyāṁjuṣṭāyāṁ vṛṣṇi-puṅgavaiḥ +ūcur mukundaika-dhiyogira unmatta-vaj jaḍamcintayantyo ’ravindākṣaṁtāni me gadataḥ śṛṇu +ūcur mukundaika-dhiyogira unmatta-vaj jaḍamcintayantyo ’ravindākṣaṁtāni me gadataḥ śṛṇu +mahiṣya ūcuḥkurari vilapasi tvaṁ vīta-nidrā na śeṣesvapiti jagati rātryām īśvaro gupta-bodhaḥvayam iva sakhi kaccid gāḍha-nirviddha-cetānalina-nayana-hāsodāra-līlekṣitena +bho bhoḥ sadā niṣṭanase udanvannalabdha-nidro ’dhigata-prajāgaraḥkim vā mukundāpahṛtātma-lāñchanaḥprāptāṁ daśāṁ tvaṁ ca gato duratyayām +megha śrīmaṁs tvam asi dayito yādavendrasya nūnaṁśrīvatsāṅkaṁ vayam iva bhavān dhyāyati prema-baddhaḥaty-utkaṇṭhaḥ śavala-hṛdayo ’smad-vidho bāṣpa-dhārāḥsmṛtvā smṛtvā visṛjasi muhur duḥkha-das tat-prasaṅgaḥ +priya-rāva-padāni bhāṣasemṛta-sañjīvikayānayā girākaravāṇi kim adya te priyaṁvada me valgita-kaṇṭha kokila +na calasi na vadasy udāra-buddhekṣiti-dhara cintayase mahāntam arthamapi bata vasudeva-nandanāṅghriṁvayam iva kāmayase stanair vidhartum +śuṣyad-dhradāḥ karaśitā bata sindhu-patnyaḥsampraty apāsta-kamala-śriya iṣṭa-bhartuḥyadvad vayaṁ madhu-pateḥ praṇayāvalokamaprāpya muṣṭa-hṛdayāḥ puru-karśitāḥ sma +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām +śrī-śuka uvācaitīdṛśena bhāvenakṛṣṇe yogeśvareśvarekriyamāṇena mādhavyolebhire paramāṁ gatim +śrī-śuka uvācaitīdṛśena bhāvenakṛṣṇe yogeśvareśvarekriyamāṇena mādhavyolebhire paramāṁ gatim +ekaikasyāṁ daśa daśakṛṣṇo ’jījanad ātmajānyāvatya ātmano bhāryāamogha-gatir īśvaraḥ +pradyumnaś cāniruddhaś cadīptimān bhānur eva casāmbo madhur bṛhadbhānuścitrabhānur vṛko ’ruṇaḥ +saṅkhyānaṁ yādavānāṁ kaḥkariṣyati mahātmanāmyatrāyutānām ayuta-lakṣeṇāste sa āhukaḥ +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya +jayati jana-nivāso devakī-janma-vādoyadu-vara-pariṣat svair dorbhir asyann adharmamsthira-cara-vṛjina-ghnaḥ su-smita-śrī-mukhenavraja-pura-vanitānāṁ vardhayan kāma-devam +jayati jana-nivāso devakī-janma-vādoyadu-vara-pariṣat svair dorbhir asyann adharmamsthira-cara-vṛjina-ghnaḥ su-smita-śrī-mukhenavraja-pura-vanitānāṁ vardhayan kāma-devam +jayati jana-nivāso devakī-janma-vādoyadu-vara-pariṣat svair dorbhir asyann adharmamsthira-cara-vṛjina-ghnaḥ su-smita-śrī-mukhenavraja-pura-vanitānāṁ vardhayan kāma-devam +jayati jana-nivāso devakī-janma-vādoyadu-vara-pariṣat svair dorbhir asyann adharmamsthira-cara-vṛjina-ghnaḥ su-smita-śrī-mukhenavraja-pura-vanitānāṁ vardhayan kāma-devam +jayati jana-nivāso devakī-janma-vādoyadu-vara-pariṣat svair dorbhir asyann adharmamsthira-cara-vṛjina-ghnaḥ su-smita-śrī-mukhenavraja-pura-vanitānāṁ vardhayan kāma-devam +jayati jana-nivāso devakī-janma-vādoyadu-vara-pariṣat svair dorbhir asyann adharmamsthira-cara-vṛjina-ghnaḥ su-smita-śrī-mukhenavraja-pura-vanitānāṁ vardhayan kāma-devam +martyas tayānusavam edhitayā mukundaśrīmat-kathā-śravaṇa-kīrtana-cintayaititad dhāma dustara-kṛtānta-javāpavargaṁgrāmād vanaṁ kṣiti-bhujo ’pi yayur yad-arthāḥ +martyas tayānusavam edhitayā mukundaśrīmat-kathā-śravaṇa-kīrtana-cintayaititad dhāma dustara-kṛtānta-javāpavargaṁgrāmād vanaṁ kṣiti-bhujo ’pi yayur yad-arthāḥ +martyas tayānusavam edhitayā mukundaśrīmat-kathā-śravaṇa-kīrtana-cintayaititad dhāma dustara-kṛtānta-javāpavargaṁgrāmād vanaṁ kṣiti-bhujo ’pi yayur yad-arthāḥ +martyas tayānusavam edhitayā mukundaśrīmat-kathā-śravaṇa-kīrtana-cintayaititad dhāma dustara-kṛtānta-javāpavargaṁgrāmād vanaṁ kṣiti-bhujo ’pi yayur yad-arthāḥ +śrī-śuka uvācakṛtvā daitya-vadhaṁ kṛṣṇaḥsa-rāmo yadubhir vṛtaḥbhuvo ’vatārayad bhāraṁjaviṣṭhaṁ janayan kalim +ye kopitāḥ su-bahu pāṇḍu-sutāḥ sapatnairdurdyūta-helana-kaca-grahaṇādibhis tānkṛtvā nimittam itaretarataḥ sametānhatvā nṛpān niraharat kṣiti-bhāram īśaḥ +bhū-bhāra-rāja-pṛtanā yadubhir nirasyaguptaiḥ sva-bāhubhir acintayad aprameyaḥmanye ’vaner nanu gato ’py agataṁ hi bhāraṁyad yādavaṁ kulam aho aviṣahyam āste +naivānyataḥ paribhavo ’sya bhavet kathañcinmat-saṁśrayasya vibhavonnahanasya nityamantaḥ kaliṁ yadu-kulasya vidhāya veṇu-stambasya vahnim iva śāntim upaimi dhāma +evaṁ vyavasito rājansatya-saṅkalpa īśvaraḥśāpa-vyājena viprāṇāṁsañjahre sva-kulaṁ vibhuḥ +sva-mūrtyā loka-lāvaṇya-nirmuktyā locanaṁ nṛṇāmgīrbhis tāḥ smaratāṁ cittaṁpadais tān īkṣatāṁ kriyāḥ +śrī-rājovācabrahmaṇyānāṁ vadānyānāṁnityaṁ vṛddhopasevināmvipra-śāpaḥ katham abhūdvṛṣṇīnāṁ kṛṣṇa-cetasām +yan-nimittaḥ sa vai śāpoyādṛśo dvija-sattamakatham ekātmanāṁ bhedaetat sarvaṁ vadasva me +śrī-bādarāyaṇir uvācabibhrad vapuḥ sakala-sundara-sanniveśaṁkarmācaran bhuvi su-maṅgalam āpta-kāmaḥāsthāya dhāma ramamāṇa udāra-kīṛtiḥsaṁhartum aicchata kulaṁ sthita-kṛtya-śeṣaḥ +karmāni puṇya-nivahāni su-maṅgalānigāyaj-jagat-kali-malāpaharāṇi kṛtvākālātmanā nivasatā yadu-deva-gehepiṇḍārakaṁ samagaman munayo nisṛṣṭāḥ +krīḍantas tān upavrajyakumārā yadu-nandanāḥupasaṅgṛhya papracchuravinītā vinīta-vat +evaṁ pralabdhā munayastān ūcuḥ kupitā nṛpajanayiṣyati vo mandāmuṣalaṁ kula-nāśanam +tac chrutvā te ’ti-santrastāvimucya sahasodaramsāmbasya dadṛśus tasminmuṣalaṁ khalv ayasmayam +kiṁ kṛtaṁ manda-bhāgyair naḥkiṁ vadiṣyanti no janāḥiti vihvalitā gehānādāya muṣalaṁ yayuḥ +tac copanīya sadasiparimlāna-mukha-śriyaḥrājña āvedayāṁ cakruḥsarva-yādava-sannidhau +śrutvāmoghaṁ vipra-śāpaṁdṛṣṭvā ca muṣalaṁ nṛpavismitā bhaya-santrastābabhūvur dvārakaukasaḥ +tac cūrṇayitvā muṣalaṁyadu-rājaḥ sa āhukaḥsamudra-salile prāsyallohaṁ cāsyāvaśeṣitam +kaścin matsyo ’grasīl lohaṁcūrṇāni taralais tataḥuhyamānāni velāyāṁlagnāny āsan kilairakāḥ +matsyo gṛhīto matsya-ghnairjālenānyaiḥ sahārṇavetasyodara-gataṁ lohaṁsa śalye lubdhako ’karot +bhagavān jñāta-sarvārthaīśvaro ’pi tad-anyathākartuṁ naicchad vipra-śāpaṁkāla-rūpy anvamodata +śrī-bhagavān uvācamayoditeṣv avahitaḥsva-dharmeṣu mad-āśrayaḥvarṇāśrama-kulācāramakāmātmā samācaret +anvīkṣeta viśuddhātmādehināṁ viṣayātmanāmguṇeṣu tattva-dhyānenasarvārambha-viparyayam +suptasya viṣayālokodhyāyato vā manorathaḥnānātmakatvād viphalastathā bhedātma-dhīr guṇaiḥ +nivṛttaṁ karma sevetapravṛttaṁ mat-paras tyajetjijñāsāyāṁ sampravṛttonādriyet karma-codanām +yamān abhīkṣṇaṁ sevetaniyamān mat-paraḥ kvacitmad-abhijñaṁ guruṁ śāntamupāsīta mad-ātmakam +amāny amatsaro dakṣonirmamo dṛḍha-sauhṛdaḥasatvaro ’rtha-jijñāsuranasūyur amogha-vāk +jāyāpatya-gṛha-kṣetra-svajana-draviṇādiṣuudāsīnaḥ samaṁ paśyansarveṣv artham ivātmanaḥ +vilakṣaṇaḥ sthūla-sūkṣmāddehād ātmekṣitā sva-dṛkyathāgnir dāruṇo dāhyāddāhako ’nyaḥ prakāśakaḥ +nirodhotpatty-aṇu-bṛhan-nānātvaṁ tat-kṛtān guṇānantaḥ praviṣṭa ādhattaevaṁ deha-guṇān paraḥ +yo ’sau guṇair viracitodeho ’yaṁ puruṣasya hisaṁsāras tan-nibandho ’yaṁpuṁso vidyā cchid ātmanaḥ +tasmāj jijñāsayātmānamātma-sthaṁ kevalaṁ paramsaṅgamya nirased etadvastu-buddhiṁ yathā-kramam +ācāryo ’raṇir ādyaḥ syādante-vāsy uttarāraṇiḥtat-sandhānaṁ pravacanaṁvidyā-sandhiḥ sukhāvahaḥ +vaiśāradī sāti-viśuddha-buddhirdhunoti māyāṁ guṇa-samprasūtāmgunāṁś ca sandahya yad-ātmam etatsvayaṁ ca śāṁyaty asamid yathāgniḥ +athaiṣām karma-kartṝṇāṁbhoktṝṇāṁ sukha-duḥkhayoḥnānātvam atha nityatvaṁloka-kālāgamātmanām +tatrāpi karmaṇāṁ karturasvātantryaṁ ca lakṣyatebhoktuś ca duḥkha-sukhayoḥko nv artho vivaśaṁ bhajet +na dehināṁ sukhaṁ kiñcidvidyate viduṣām apitathā ca duḥkhaṁ mūḍhānāṁvṛthāhaṅkaraṇaṁ param +yadi prāptiṁ vighātaṁ cajānanti sukha-duḥkhayoḥte ’py addhā na vidur yogaṁmṛtyur na prabhaved yathā +ko ’nv arthaḥ sukhayaty enaṁkāmo vā mṛtyur antikeāghātaṁ nīyamānasyavadhyasyeva na tuṣṭi-daḥ +śrutaṁ ca dṛṣṭa-vad duṣṭaṁspardhāsūyātyaya-vyayaiḥbahv-antarāya-kāmatvātkṛṣi-vac cāpi niṣphalam +antarāyair avihitoyadi dharmaḥ sv-anuṣṭhitaḥtenāpi nirjitaṁ sthānaṁyathā gacchati tac chṛṇu +iṣṭveha devatā yajñaiḥsvar-lokaṁ yāti yājñikaḥbhuñjīta deva-vat tatrabhogān divyān nijārjitān +sva-puṇyopacite śubhrevimāna upagīyategandharvair viharan madhyedevīnāṁ hṛdya-veṣa-dhṛk +strībhiḥ kāmaga-yānenakiṅkinī-jāla-mālinākrīḍan na vedātma-pātaṁsurākrīḍeṣu nirvṛtaḥ +tāvat sa modate svargeyāvat puṇyaṁ samāpyatekṣīṇa-puṇyaḥ pataty arvāganicchan kāla-cālitaḥ +yady adharma-rataḥ saṅgādasatāṁ vājitendriyaḥkāmātmā kṛpaṇo lubdhaḥstraiṇo bhūta-vihiṁsakaḥ +lokānāṁ loka-pālānāṁmad bhayaṁ kalpa-jīvināmbrahmaṇo ’pi bhayaṁ mattodvi-parārdha-parāyuṣaḥ +guṇāḥ sṛjanti karmāṇiguṇo ’nusṛjate guṇānjīvas tu guṇa-saṁyuktobhuṅkte karma-phalāny asau +yāvat syād guṇa-vaiṣamyaṁtāvan nānātvam ātmanaḥnānātvam ātmano yāvatpāratantryaṁ tadaiva hi +yāvad asyāsvatantratvaṁtāvad īśvarato bhayamya etat samupāsīraṁste muhyanti śucārpitāḥ +kāla ātmāgamo lokaḥsvabhāvo dharma eva caiti māṁ bahudhā prāhurguṇa-vyatikare sati +śrī-uddhava uvācaguṇeṣu vartamāno ’pideha-jeṣv anapāvṛtaḥguṇair na badhyate dehībadhyate vā kathaṁ vibho +kathaṁ varteta viharetkair vā jñāyeta lakṣaṇaiḥkiṁ bhuñjītota visṛjecchayītāsīta yāti vā +śrī-bhagavān uvācabaddho mukta iti vyākhyāguṇato me na vastutaḥguṇasya māyā-mūlatvānna me mokṣo na bandhanam +śoka-mohau sukhaṁ duḥkhaṁdehāpattiś ca māyayāsvapno yathātmanaḥ khyātiḥsaṁsṛtir na tu vāstavī +vidyāvidye mama tanūviddhy uddhava śarīriṇāmmokṣa-bandha-karī ādyemāyayā me vinirmite +ekasyaiva mamāṁśasyajīvasyaiva mahā-matebandho ’syāvidyayānādirvidyayā ca tathetaraḥ +atha baddhasya muktasyavailakṣaṇyaṁ vadāmi teviruddha-dharmiṇos tātasthitayor eka-dharmiṇi +suparṇāv etau sadṛśau sakhāyauyadṛcchayaitau kṛta-nīḍau ca vṛkṣeekas tayoḥ khādati pippalānnamanyo niranno ’pi balena bhūyān +ātmānam anyaṁ ca sa veda vidvānapippalādo na tu pippalādaḥyo ’vidyayā yuk sa tu nitya-baddhovidyā-mayo yaḥ sa tu nitya-muktaḥ +deha-stho ’pi na deha-sthovidvān svapnād yathotthitaḥadeha-stho ’pi deha-sthaḥkumatiḥ svapna-dṛg yathā +indriyair indriyārtheṣuguṇair api guṇeṣu cagṛhyamāṇeṣv ahaṁ kuryānna vidvān yas tv avikriyaḥ +daivādhīne śarīre ’sminguṇa-bhāvyena karmaṇāvartamāno ’budhas tatrakartāsmīti nibadhyate +evaṁ viraktaḥ śayanaāsanāṭana-majjanedarśana-sparśana-ghrāṇa-bhojana-śravaṇādiṣuna tathā badhyate vidvāntatra tatrādayan guṇān +prakṛti-stho ’py asaṁsaktoyathā khaṁ savitānilaḥvaiśāradyekṣayāsaṅga-śitayā chinna-saṁśayaḥpratibuddha iva svapnānnānātvād vinivartate +yasya syur vīta-saṅkalpāḥprāṇendriya-mano-dhiyāmvṛttayaḥ sa vinirmuktodeha-stho ’pi hi tad-guṇaiḥ +yasyātmā hiṁsyate hiṁsrairyena kiñcid yadṛcchayāarcyate vā kvacit tatrana vyatikriyate budhaḥ +na stuvīta na nindetakurvataḥ sādhv asādhu vāvadato guṇa-doṣābhyāṁvarjitaḥ sama-dṛṅ muniḥ +na kuryān na vadet kiñcinna dhyāyet sādhv asādhu vāātmārāmo ’nayā vṛttyāvicarej jaḍa-van muniḥ +śabda-brahmaṇi niṣṇātona niṣṇāyāt pare yadiśramas tasya śrama-phalohy adhenum iva rakṣataḥ +gāṁ dugdha-dohām asatīṁ ca bhāryāṁdehaṁ parādhīnam asat-prajāṁ cavittaṁ tv atīrthī-kṛtam aṅga vācaṁhīnāṁ mayā rakṣati duḥkha-duḥkhī +yasyāṁ na me pāvanam aṅga karmasthity-udbhava-prāṇa-nirodham asyalīlāvatārepsita-janma vā syādvandhyāṁ giraṁ tāṁ bibhṛyān na dhīraḥ +evaṁ jijñāsayāpohyanānātva-bhramam ātmaniupārameta virajaṁmano mayy arpya sarva-ge +yady anīśo dhārayituṁmano brahmaṇi niścalammayi sarvāṇi karmāṇinirapekṣaḥ samācara +śraddhālur mat-kathāḥ śṛṇvansu-bhadrā loka-pāvanīḥgāyann anusmaran karmajanma cābhinayan muhuḥ +sat-saṅga-labdhayā bhaktyāmayi māṁ sa upāsitāsa vai me darśitaṁ sadbhirañjasā vindate padam +śrī-uddhava uvācasādhus tavottama-ślokamataḥ kīdṛg-vidhaḥ prabhobhaktis tvayy upayujyetakīdṛśī sadbhir ādṛtā +tvaṁ brahma paramaṁ vyomapuruṣaḥ prakṛteḥ paraḥavatīrno ’si bhagavansvecchopātta-pṛthag-vapuḥ +śrī-bhagavān uvācakṛpālur akṛta-drohastitikṣuḥ sarva-dehināmsatya-sāro ’navadyātmāsamaḥ sarvopakārakaḥ +jñātvājñātvātha ye vai māṁyāvān yaś cāsmi yādṛśaḥbhajanty ananya-bhāvenate me bhaktatamā matāḥ +mal-liṅga-mad-bhakta-jana-darśana-sparśanārcanamparicaryā stutiḥ prahva-guṇa-karmānukīrtanam +sūryo ’gnir brāhmaṇā gāvovaiṣṇavaḥ khaṁ maruj jalambhūr ātmā sarva-bhūtānibhadra pūjā-padāni me +sūrye tu vidyayā trayyāhaviṣāgnau yajeta māmātithyena tu viprāgryegoṣv aṅga yavasādinā +dhiṣṇyeṣv ity eṣu mad-rūpaṁśaṅkha-cakra-gadāmbujaiḥyuktaṁ catur-bhujaṁ śāntaṁdhyāyann arcet samāhitaḥ +iṣṭā-pūrtena mām evaṁyo yajeta samāhitaḥlabhate mayi sad-bhaktiṁmat-smṛtiḥ sādhu-sevayā +prāyeṇa bhakti-yogenasat-saṅgena vinoddhavanopāyo vidyate samyakprāyaṇaṁ hi satām aham +athaitat paramaṁ guhyaṁśṛṇvato yadu-nandanasu-gopyam api vakṣyāmitvaṁ me bhṛtyaḥ suhṛt sakhā +śrī-bhagavān uvācana rodhayati māṁ yogona sāṅkhyaṁ dharma eva cana svādhyāyas tapas tyāgoneṣṭā-pūrtaṁ na dakṣiṇā +sat-saṅgena hi daiteyāyātudhānā mṛgāḥ khagāḥgandharvāpsaraso nāgāḥsiddhāś cāraṇa-guhyakāḥ +te nādhīta-śruti-gaṇānopāsita-mahattamāḥavratātapta-tapasaḥmat-saṅgān mām upāgatāḥ +kevalena hi bhāvenagopyo gāvo nagā mṛgāḥye ’nye mūḍha-dhiyo nāgāḥsiddhā mām īyur añjasā +yaṁ na yogena sāṅkhyenadāna-vrata-tapo-’dhvaraiḥvyākhyā-svādhyāya-sannyāsaiḥprāpnuyād yatnavān api +rāmeṇa sārdhaṁ mathurāṁ praṇīteśvāphalkinā mayy anurakta-cittāḥvigāḍha-bhāvena na me viyoga-tīvrādhayo ’nyaṁ dadṛśuḥ sukhāya +tās tāḥ kṣapāḥ preṣṭhatamena nītāmayaiva vṛndāvana-gocareṇakṣaṇārdha-vat tāḥ punar aṅga tāsāṁhīnā mayā kalpa-samā babhūvuḥ +tā nāvidan mayy anuṣaṅga-baddha-dhiyaḥ svam ātmānam adas tathedamyathā samādhau munayo ’bdhi-toyenadyaḥ praviṣṭā iva nāma-rūpe +mat-kāmā ramaṇaṁ jāramasvarūpa-vido ’balāḥbrahma māṁ paramaṁ prāpuḥsaṅgāc chata-sahasraśaḥ +tasmāt tvam uddhavotsṛjyacodanāṁ praticodanāmpravṛttiṁ ca nivṛttiṁ caśrotavyaṁ śrutam eva ca +śrī-uddhava uvācasaṁśayaḥ śṛṇvato vācaṁtava yogeśvareśvarana nivartata ātma-sthoyena bhrāmyati me manaḥ +śrī-bhagavān uvācasa eṣa jīvo vivara-prasūtiḥprāṇena ghoṣeṇa guhāṁ praviṣṭaḥmano-mayaṁ sūkṣmam upetya rūpaṁmātrā svaro varṇa iti sthaviṣṭhaḥ +yathānalaḥ khe ’nila-bandhur uṣmābalena dāruṇy adhimathyamānaḥaṇuḥ prajāto haviṣā samedhatetathaiva me vyaktir iyaṁ hi vāṇī +evaṁ gadiḥ karma gatir visargoghrāṇo raso dṛk sparśaḥ śrutiś casaṅkalpa-vijñānam athābhimānaḥsūtraṁ rajaḥ-sattva-tamo-vikāraḥ +ayaṁ hi jīvas tri-vṛd abja-yoniravyakta eko vayasā sa ādyaḥviśliṣṭa-śaktir bahudheva bhātibījāni yoniṁ pratipadya yadvat +yasminn idaṁ protam aśeṣam otaṁpaṭo yathā tantu-vitāna-saṁsthaḥya eṣa saṁsāra-taruḥ purāṇaḥkarmātmakaḥ puṣpa-phale prasūte +dve asya bīje śata-mūlas tri-nālaḥpañca-skandhaḥ pañca-rasa-prasūtiḥdaśaika-śākho dvi-suparṇa-nīḍastri-valkalo dvi-phalo ’rkaṁ praviṣṭaḥ +evaṁ gurūpāsanayaika-bhaktyāvidyā-kuṭhāreṇa śitena dhīraḥvivṛścya jīvāśayam apramattaḥsampadya cātmānam atha tyajāstram +śrī-bhagavān uvācasattvaṁ rajas tama itiguṇā buddher na cātmanaḥsattvenānyatamau hanyātsattvaṁ sattvena caiva hi +sattvād dharmo bhaved vṛddhātpuṁso mad-bhakti-lakṣaṇaḥsāttvikopāsayā sattvaṁtato dharmaḥ pravartate +dharmo rajas tamo hanyātsattva-vṛddhir anuttamaḥāśu naśyati tan-mūlohy adharma ubhaye hate +āgamo ’paḥ prajā deśaḥkālaḥ karma ca janma cadhyānaṁ mantro ’tha saṁskārodaśaite guṇa-hetavaḥ +tat tat sāttvikam evaiṣāṁyad yad vṛddhāḥ pracakṣatenindanti tāmasaṁ tat tadrājasaṁ tad-upekṣitam +sāttvikāny eva sevetapumān sattva-vivṛddhayetato dharmas tato jñānaṁyāvat smṛtir apohanam +veṇu-saṅgharṣa-jo vahnirdagdhvā śāmyati tad-vanamevaṁ guṇa-vyatyaya-jodehaḥ śāmyati tat-kriyaḥ +śrī-uddhava uvācavidanti martyāḥ prāyeṇaviṣayān padam āpadāmtathāpi bhuñjate kṛṣṇatat kathaṁ śva-kharāja-vat +śrī-bhagavān uvācaaham ity anyathā-buddhiḥpramattasya yathā hṛdiutsarpati rajo ghoraṁtato vaikārikaṁ manaḥ +karoti kāma-vaśa-gaḥkarmāṇy avijitendriyaḥduḥkhodarkāṇi sampaśyanrajo-vega-vimohitaḥ +rajas-tamobhyāṁ yad apividvān vikṣipta-dhīḥ punaḥatandrito mano yuñjandoṣa-dṛṣṭir na sajjate +apramatto ’nuyuñjītamano mayy arpayañ chanaiḥanirviṇṇo yathā-kālaṁjita-śvāso jitāsanaḥ +etāvān yoga ādiṣṭomac-chiṣyaiḥ sanakādibhiḥsarvato mana ākṛṣyamayy addhāveśyate yathā +śrī-uddhava uvācayadā tvaṁ sanakādibhyoyena rūpeṇa keśavayogam ādiṣṭavān etadrūpam icchāmi veditum +śrī-bhagavān uvācaputrā hiraṇyagarbhasyamānasāḥ sanakādayaḥpapracchuḥ pitaraṁ sūkṣmāṁyogasyaikāntikīṁ gatim +sanakādaya ūcuḥguṇeṣv āviśate cetoguṇāś cetasi ca prabhokatham anyonya-santyāgomumukṣor atititīrṣoḥ +śrī-bhagavān uvācaevaṁ pṛṣṭo mahā-devaḥsvayambhūr bhūta-bhāvanaḥdhyāyamānaḥ praśna-bījaṁnābhyapadyata karma-dhīḥ +sa mām acintayad devaḥpraśna-pāra-titīrṣayātasyāhaṁ haṁsa-rūpeṇasakāśam agamaṁ tadā +dṛṣṭvā māṁ ta upavrajyakṛtvā pādābhivandanambrahmāṇam agrataḥ kṛtvāpapracchuḥ ko bhavān iti +ity ahaṁ munibhiḥ pṛṣṭastattva-jijñāsubhis tadāyad avocam ahaṁ tebhyastad uddhava nibodha me +vastuno yady anānātvaātmanaḥ praśna īdṛśaḥkathaṁ ghaṭeta vo viprāvaktur vā me ka āśrayaḥ +pañcātmakeṣu bhūteṣusamāneṣu ca vastutaḥko bhavān iti vaḥ praśnovācārambho hy anarthakaḥ +manasā vacasā dṛṣṭyāgṛhyate ’nyair apīndriyaiḥaham eva na matto ’nyaditi budhyadhvam añjasā +guṇeṣv āviśate cetoguṇāś cetasi ca prajāḥjīvasya deha ubhayaṁguṇāś ceto mad-ātmanaḥ +guṇeṣu cāviśac cittamabhīkṣṇaṁ guṇa-sevayāguṇāś ca citta-prabhavāmad-rūpa ubhayaṁ tyajet +jāgrat svapnaḥ suṣuptaṁ caguṇato buddhi-vṛttayaḥtāsāṁ vilakṣaṇo jīvaḥsākṣitvena viniścitaḥ +yarhi saṁsṛti-bandho ’yamātmano guṇa-vṛtti-daḥmayi turye sthito jahyāttyāgas tad guṇa-cetasām +ahaṅkāra-kṛtaṁ bandhamātmano ’rtha-viparyayamvidvān nirvidya saṁsāra-cintāṁ turye sthitas tyajet +yāvan nānārtha-dhīḥ puṁsona nivarteta yuktibhiḥjāgarty api svapann ajñaḥsvapne jāgaraṇaṁ yathā +asattvād ātmano ’nyeṣāṁbhāvānāṁ tat-kṛtā bhidāgatayo hetavaś cāsyamṛṣā svapna-dṛśo yathā +yo jāgare bahir anukṣaṇa-dharmiṇo ’rthānbhuṅkte samasta-karaṇair hṛdi tat-sadṛkṣānsvapne suṣupta upasaṁharate sa ekaḥsmṛty-anvayāt tri-guṇa-vṛtti-dṛg indriyeśaḥ +evaṁ vimṛśya guṇato manasas try-avasthāman-māyayā mayi kṛtā iti niścitārthāḥsañchidya hārdam anumāna-sad-ukti-tīkṣṇa-jñānāsinā bhajata mākhila-saṁśayādhim +īkṣeta vibhramam idaṁ manaso vilāsaṁdṛṣṭaṁ vinaṣṭam ati-lolam alāta-cakramvijñānam ekam urudheva vibhāti māyāsvapnas tridhā guṇa-visarga-kṛto vikalpaḥ +dṛṣṭiṁ tataḥ pratinivartya nivṛtta-tṛṣṇastūṣṇīṁ bhaven nija-sukhānubhavo nirīhaḥsandṛśyate kva ca yadīdam avastu-buddhyātyaktaṁ bhramāya na bhavet smṛtir ā-nipātāt +dehaṁ ca naśvaram avasthitam utthitaṁ vāsiddho na paśyati yato ’dhyagamat svarūpamdaivād apetam atha daiva-vaśād upetaṁvāso yathā parikṛtaṁ madirā-madāndhaḥ +deho ’pi daiva-vaśa-gaḥ khalu karma yāvatsvārambhakaṁ pratisamīkṣata eva sāsuḥtaṁ sa-prapañcam adhirūḍha-samādhi-yogaḥsvāpnaṁ punar na bhajate pratibuddha-vastuḥ +mayaitad uktaṁ vo viprāguhyaṁ yat sāṅkhya-yogayoḥjānīta māgataṁ yajñaṁyuṣmad-dharma-vivakṣayā +ahaṁ yogasya sāṅkhyasyasatyasyartasya tejasaḥparāyaṇaṁ dvija-śreṣṭhāḥśriyaḥ kīrter damasya ca +māṁ bhajanti guṇāḥ sarvenirguṇaṁ nirapekṣakamsuhṛdaṁ priyam ātmānaṁsāmyāsaṅgādayo ’guṇāḥ +iti me chinna-sandehāmunayaḥ sanakādayaḥsabhājayitvā parayābhaktyāgṛṇata saṁstavaiḥ +tair ahaṁ pūjitaḥ saṁyaksaṁstutaḥ paramarṣibhiḥpratyeyāya svakaṁ dhāmapaśyataḥ parameṣṭhinaḥ +śrī-uddhava uvācavadanti kṛṣṇa śreyāṁsibahūni brahma-vādinaḥteṣāṁ vikalpa-prādhānyamutāho eka-mukhyatā +bhavatodāhṛtaḥ svāminbhakti-yogo ’napekṣitaḥnirasya sarvataḥ saṅgaṁyena tvayy āviśen manaḥ +śrī-bhagavān uvācakālena naṣṭā pralayevāṇīyaṁ veda-saṁjñitāmayādau brahmaṇe proktādharmo yasyāṁ mad-ātmakaḥ +tena proktā sva-putrāyamanave pūrva-jāya sātato bhṛgv-ādayo ’gṛhṇansapta brahma-maharṣayaḥ +tebhyaḥ pitṛbhyas tat-putrādeva-dānava-guhyakāḥmanuṣyāḥ siddha-gandharvāḥsa-vidyādhara-cāraṇāḥ +evaṁ prakṛti-vaicitryādbhidyante matayo nṛṇāmpāramparyeṇa keṣāñcitpāṣaṇḍa-matayo ’pare +man-māyā-mohita-dhiyaḥpuruṣāḥ puruṣarṣabhaśreyo vadanty anekāntaṁyathā-karma yathā-ruci +dharmam eke yaśaś cānyekāmaṁ satyaṁ damaṁ śamamanye vadanti svārthaṁ vāaiśvaryaṁ tyāga-bhojanamkecid yajñaṁ tapo dānaṁvratāni niyamān yamān +ādy-anta-vanta evaiṣāṁlokāḥ karma-vinirmitāḥduḥkhodarkās tamo-niṣṭhāḥkṣudrā mandāḥ śucārpitāḥ +mayy arpitātmanaḥ sabhyanirapekṣasya sarvataḥmayātmanā sukhaṁ yat tatkutaḥ syād viṣayātmanām +akiñcanasya dāntasyaśāntasya sama-cetasaḥmayā santuṣṭa-manasaḥsarvāḥ sukha-mayā diśaḥ +na pārameṣṭhyaṁ na mahendra-dhiṣṇyaṁna sārvabhaumaṁ na rasādhipatyamna yoga-siddhīr apunar-bhavaṁ vāmayy arpitātmecchati mad vinānyat +na tathā me priyatamaātma-yonir na śaṅkaraḥna ca saṅkarṣaṇo na śrīrnaivātmā ca yathā bhavān +nirapekṣaṁ muniṁ śāntaṁnirvairaṁ sama-darśanamanuvrajāmy ahaṁ nityaṁpūyeyety aṅghri-reṇubhiḥ +niṣkiñcanā mayy anurakta-cetasaḥśāntā mahānto ’khila-jīva-vatsalāḥkāmair anālabdha-dhiyo juṣanti teyan nairapekṣyaṁ na viduḥ sukhaṁ mama +bādhyamāno ’pi mad-bhaktoviṣayair ajitendriyaḥprāyaḥ pragalbhayā bhaktyāviṣayair nābhibhūyate +yathāgniḥ su-samṛddhārciḥkaroty edhāṁsi bhasmasāttathā mad-viṣayā bhaktiruddhavaināṁsi kṛtsnaśaḥ +na sādhayati māṁ yogona sāṅkhyaṁ dharma uddhavana svādhyāyas tapas tyāgoyathā bhaktir mamorjitā +bhaktyāham ekayā grāhyaḥśraddhayātmā priyaḥ satāmbhaktiḥ punāti man-niṣṭhāśva-pākān api sambhavāt +dharmaḥ satya-dayopetovidyā vā tapasānvitāmad-bhaktyāpetam ātmānaṁna samyak prapunāti hi +kathaṁ vinā roma-harṣaṁdravatā cetasā vināvinānandāśru-kalayāśudhyed bhaktyā vināśayaḥ +vāg gadgadā dravate yasya cittaṁrudaty abhīkṣṇaṁ hasati kvacic cavilajja udgāyati nṛtyate camad-bhakti-yukto bhuvanaṁ punāti +yathāgninā hema malaṁ jahātidhmātaṁ punaḥ svaṁ bhajate ca rūpamātmā ca karmānuśayaṁ vidhūyamad-bhakti-yogena bhajaty atho mām +yathā yathātmā parimṛjyate ’saumat-puṇya-gāthā-śravaṇābhidhānaiḥtathā tathā paśyati vastu sūkṣmaṁcakṣur yathaivāñjana-samprayuktam +viṣayān dhyāyataś cittaṁviṣayeṣu viṣajjatemām anusmarataś cittaṁmayy eva pravilīyate +tasmād asad-abhidhyānaṁyathā svapna-manorathamhitvā mayi samādhatsvamano mad-bhāva-bhāvitam +strīṇāṁ strī-saṅgināṁ saṅgaṁtyaktvā dūrata ātmavānkṣeme vivikta āsīnaścintayen mām atandritaḥ +na tathāsya bhavet kleśobandhaś cānya-prasaṅgataḥyoṣit-saṅgād yathā puṁsoyathā tat-saṅgi-saṅgataḥ +śrī-uddhava uvācayathā tvām aravindākṣayādṛśaṁ vā yad-ātmakamdhyāyen mumukṣur etan medhyānaṁ tvaṁ vaktum arhasi +śrī-bhagavān uvācasama āsana āsīnaḥsama-kāyo yathā-sukhamhastāv utsaṅga ādhāyasva-nāsāgra-kṛtekṣaṇaḥ +hṛdy avicchinam oṁkāraṁghaṇṭā-nādaṁ bisorṇa-vatprāṇenodīrya tatrāthapunaḥ saṁveśayet svaram +evaṁ praṇava-saṁyuktaṁprāṇam eva samabhyasetdaśa-kṛtvas tri-ṣavaṇaṁmāsād arvāg jitānilaḥ +hṛt-puṇḍarīkam antaḥ-sthamūrdhva-nālam adho-mukhamdhyātvordhva-mukham unnidramaṣṭa-patraṁ sa-karṇikam +tat sarva-vyāpakaṁ cittamākṛṣyaikatra dhārayetnānyāni cintayed bhūyaḥsu-smitaṁ bhāvayen mukham +tatra labdha-padaṁ cittamākṛṣya vyomni dhārayettac ca tyaktvā mad-ārohona kiñcid api cintayet +evaṁ samāhita-matirmām evātmānam ātmanivicaṣṭe mayi sarvātmanjyotir jyotiṣi saṁyutam +dhyānenetthaṁ su-tīvreṇayuñjato yogino manaḥsaṁyāsyaty āśu nirvāṇaṁdravya jñāna-kriyā-bhramaḥ +śrī-bhagavān uvācajitendriyasya yuktasyajita-śvāsasya yoginaḥmayi dhārayataś cetaupatiṣṭhanti siddhayaḥ +śrī-uddhava uvācakayā dhāraṇayā kā svitkathaṁ vā siddhir acyutakati vā siddhayo brūhiyogināṁ siddhi-do bhavān +śrī-bhagavān uvācasiddhayo ’ṣṭādaśa proktādhāraṇā yoga-pāra-gaiḥtāsām aṣṭau mat-pradhānādaśaiva guṇa-hetavaḥ +aṇimā mahimā mūrterlaghimā prāptir indriyaiḥprākāmyaṁ śruta-dṛṣṭeṣuśakti-preraṇam īśitā +anūrmimattvaṁ dehe ’smindūra-śravaṇa-darśanammano-javaḥ kāma-rūpaṁpara-kāya-praveśanam +tri-kāla-jñatvam advandvaṁpara-cittādy-abhijñatāagny-arkāmbu-viṣādīnāṁpratiṣṭambho ’parājayaḥ +bhūta-sūkṣmātmani mayitan-mātraṁ dhārayen manaḥaṇimānam avāpnotitan-mātropāsako mama +mahat-tattvātmani mayiyathā-saṁsthaṁ mano dadhatmahimānam avāpnotibhūtānāṁ ca pṛthak pṛthak +paramāṇu-maye cittaṁbhūtānāṁ mayi rañjayankāla-sūkṣmārthatāṁ yogīlaghimānam avāpnuyāt +dhārayan mayy ahaṁ-tattvemano vaikārike ’khilamsarvendriyāṇām ātmatvaṁprāptiṁ prāpnoti man-manāḥ +mahaty ātmani yaḥ sūtredhārayen mayi mānasamprākāmyaṁ pārameṣṭhyaṁ mevindate ’vyakta-janmanaḥ +viṣṇau try-adhīśvare cittaṁdhārayet kāla-vigrahesa īśitvam avāpnotikṣetrajña-kṣetra-codanām +nārāyaṇe turīyākhyebhagavac-chabda-śabditemano mayy ādadhad yogīmad-dharmā vaśitām iyāt +nirguṇe brahmaṇi mayidhārayan viśadaṁ manaḥparamānandam āpnotiyatra kāmo ’vasīyate +śvetadvīpa-patau cittaṁśuddhe dharma-maye mayidhārayañ chvetatāṁ yātiṣaḍ-ūrmi-rahito naraḥ +mayy ākāśātmani prāṇemanasā ghoṣam udvahantatropalabdhā bhūtānāṁhaṁso vācaḥ śṛṇoty asau +cakṣus tvaṣṭari saṁyojyatvaṣṭāram api cakṣuṣimāṁ tatra manasā dhyāyanviśvaṁ paśyati dūrataḥ +mano mayi su-saṁyojyadehaṁ tad-anuvāyunāmad-dhāraṇānubhāvenatatrātmā yatra vai manaḥ +yadā mana upādāyayad yad rūpaṁ bubhūṣatitat tad bhaven mano-rūpaṁmad-yoga-balam āśrayaḥ +para-kāyaṁ viśan siddhaātmānaṁ tatra bhāvayetpiṇḍaṁ hitvā viśet prāṇovāyu-bhūtaḥ ṣaḍaṅghri-vat +pārṣṇyāpīḍya gudaṁ prāṇaṁhṛd-uraḥ-kaṇṭha-mūrdhasuāropya brahma-randhreṇabrahma nītvotsṛjet tanum +vihariṣyan surākrīḍemat-sthaṁ sattvaṁ vibhāvayetvimānenopatiṣṭhantisattva-vṛttīḥ sura-striyaḥ +yathā saṅkalpayed buddhyāyadā vā mat-paraḥ pumānmayi satye mano yuñjaṁstathā tat samupāśnute +yo vai mad-bhāvam āpannaīśitur vaśituḥ pumānkutaścin na vihanyetatasya cājñā yathā mama +mad-bhaktyā śuddha-sattvasyayogino dhāraṇā-vidaḥtasya trai-kālikī buddhirjanma-mṛtyūpabṛṁhitā +agny-ādibhir na hanyetamuner yoga-mayaṁ vapuḥmad-yoga-śānta-cittasyayādasām udakaṁ yathā +mad-vibhūtīr abhidhyāyanśrīvatsāstra-vibhūṣitāḥdhvajātapatra-vyajanaiḥsa bhaved aparājitaḥ +upāsakasya mām evaṁyoga-dhāraṇayā muneḥsiddhayaḥ pūrva-kathitāupatiṣṭhanty aśeṣataḥ +jitendriyasya dāntasyajita-śvāsātmano muneḥmad-dhāraṇāṁ dhārayataḥkā sā siddhiḥ su-durlabhā +antarāyān vadanty etāyuñjato yogam uttamammayā sampadyamānasyakāla-kṣapaṇa-hetavaḥ +janmauṣadhi-tapo-mantrairyāvatīr iha siddhayaḥyogenāpnoti tāḥ sarvānānyair yoga-gatiṁ vrajet +sarvāsām api siddhīnāṁhetuḥ patir ahaṁ prabhuḥahaṁ yogasya sāṅkhyasyadharmasya brahma-vādinām +aham ātmāntaro bāhyo’nāvṛtaḥ sarva-dehināmyathā bhūtāni bhūteṣubahir antaḥ svayaṁ tathā +śrī-uddhava uvācatvaṁ brahma paramaṁ sākṣādanādy-antam apāvṛtamsarveṣām api bhāvānāṁtrāṇa-sthity-apyayodbhavaḥ +uccāvaceṣu bhūteṣudurjñeyam akṛtātmabhiḥupāsate tvāṁ bhagavanyāthā-tathyena brāhmaṇāḥ +yeṣu yeṣu ca bhūteṣubhaktyā tvāṁ paramarṣayaḥupāsīnāḥ prapadyantesaṁsiddhiṁ tad vadasva me +gūḍhaś carasi bhūtātmābhūtānāṁ bhūta-bhāvanana tvāṁ paśyanti bhūtānipaśyantaṁ mohitāni te +yāḥ kāś ca bhūmau divi vai rasāyāṁvibhūtayo dikṣu mahā-vibhūtetā mahyam ākhyāhy anubhāvitās tenamāmi te tīrtha-padāṅghri-padmam +śrī-bhagavān uvācaevam etad ahaṁ pṛṣṭaḥpraśnaṁ praśna-vidāṁ varayuyutsunā vinaśanesapatnair arjunena vai +jñātvā jñāti-vadhaṁ garhyamadharmaṁ rājya-hetukamtato nivṛtto hantāhaṁhato ’yam iti laukikaḥ +sa tadā puruṣa-vyāghroyuktyā me pratibodhitaḥabhyabhāṣata mām evaṁyathā tvaṁ raṇa-mūrdhani +aham ātmoddhavāmīṣāṁbhūtānāṁ suhṛd īśvaraḥahaṁ sarvāṇi bhūtāniteṣāṁ sthity-udbhavāpyayaḥ +ahaṁ gatir gatimatāṁkālaḥ kalayatām ahamgunāṇāṁ cāpy ahaṁ sāmyaṁguṇiny autpattiko guṇaḥ +guṇinām apy ahaṁ sūtraṁmahatāṁ ca mahān ahamsūkṣmāṇām apy ahaṁ jīvodurjayānām ahaṁ manaḥ +hiraṇyagarbho vedānāṁmantrāṇāṁ praṇavas tri-vṛtakṣarāṇām a-kāro ’smipadāni cchandasām aham +indro ’haṁ sarva-devānāṁvasūnām asmi havya-vāṭādityānām ahaṁ viṣṇūrudrāṇāṁ nīla-lohitaḥ +brahmarṣīṇāṁ bhṛgur ahaṁrājarṣīṇām ahaṁ manuḥdevarṣīṇāṁ nārado ’haṁhavirdhāny asmi dhenuṣu +siddheśvarāṇāṁ kapilaḥsuparṇo ’haṁ patatriṇāmprajāpatīnāṁ dakṣo ’haṁpitṝṇām aham aryamā +māṁ viddhy uddhava daityānāṁprahlādam asureśvaramsomaṁ nakṣatrauṣadhīnāṁdhaneśaṁ yakṣa-rakṣasām +airāvataṁ gajendrāṇāṁyādasāṁ varuṇaṁ prabhumtapatāṁ dyumatāṁ sūryaṁmanuṣyāṇāṁ ca bhū-patim +uccaiḥśravās turaṅgāṇāṁdhātūnām asmi kāñcanamyamaḥ saṁyamatāṁ cāhamsarpāṇām asmi vāsukiḥ +nāgendrāṇām ananto ’haṁmṛgendraḥ śṛṅgi-daṁṣṭriṇāmāśramāṇām ahaṁ turyovarṇānāṁ prathamo ’nagha +tīrthānāṁ srotasāṁ gaṅgāsamudraḥ sarasām ahamāyudhānāṁ dhanur ahaṁtripura-ghno dhanuṣmatām +dhiṣṇyānām asmy ahaṁ merurgahanānāṁ himālayaḥvanaspatīnām aśvatthaoṣadhīnām ahaṁ yavaḥ +purodhasāṁ vasiṣṭho ’haṁbrahmiṣṭhānāṁ bṛhaspatiḥskando ’haṁ sarva-senānyāmagraṇyāṁ bhagavān ajaḥ +yajñānāṁ brahma-yajño ’haṁvratānām avihiṁsanamvāyv-agny-arkāmbu-vāg-ātmāśucīnām apy ahaṁ śuciḥ +yogānām ātma-saṁrodhomantro ’smi vijigīṣatāmānvīkṣikī kauśalānāṁvikalpaḥ khyāti-vādinām +strīṇāṁ tu śatarūpāhaṁpuṁsāṁ svāyambhuvo manuḥnārāyaṇo munīnāṁ cakumāro brahmacāriṇām +dharmāṇām asmi sannyāsaḥkṣemāṇām abahir-matiḥguhyānāṁ su-nṛtaṁ maunaṁmithunānām ajas tv aham +saṁvatsaro ’smy animiṣāmṛtūnāṁ madhu-mādhavaumāsānāṁ mārgaśīrṣo ’haṁnakṣatrāṇāṁ tathābhijit +ahaṁ yugānāṁ ca kṛtaṁdhīrāṇāṁ devalo ’sitaḥdvaipāyano ’smi vyāsānāṁkavīnāṁ kāvya ātmavān +vāsudevo bhagavatāṁtvaṁ tu bhāgavateṣv ahamkimpuruṣānāṁ hanumānvidyādhrāṇāṁ sudarśanaḥ +ratnānāṁ padma-rāgo ’smipadma-kośaḥ su-peśasāmkuśo ’smi darbha-jātīnāṁgavyam ājyaṁ haviḥṣv aham +vyavasāyinām ahaṁ lakṣmīḥkitavānāṁ chala-grahaḥtitikṣāsmi titikṣūṇāṁsattvaṁ sattvavatām aham +ojaḥ saho balavatāṁkarmāhaṁ viddhi sātvatāmsātvatāṁ nava-mūrtīnāmādi-mūrtir ahaṁ parā +viśvāvasuḥ pūrvacittirgandharvāpsarasām ahambhūdharāṇām ahaṁ sthairyaṁgandha-mātram ahaṁ bhuvaḥ +apāṁ rasaś ca paramastejiṣṭhānāṁ vibhāvasuḥprabhā sūryendu-tārāṇāṁśabdo ’haṁ nabhasaḥ paraḥ +brahmaṇyānāṁ balir ahaṁvīrāṇām aham arjunaḥbhūtānāṁ sthitir utpattirahaṁ vai pratisaṅkramaḥ +gaty-ukty-utsargopādānamānanda-sparśa-lakṣanamāsvāda-śruty-avaghrāṇamahaṁ sarvendriyendriyam +pṛthivī vāyur ākāśaāpo jyotir ahaṁ mahānvikāraḥ puruṣo ’vyaktaṁrajaḥ sattvaṁ tamaḥ paramaham etat prasaṅkhyānaṁjñānaṁ tattva-viniścayaḥ +mayeśvareṇa jīvenaguṇena guṇinā vināsarvātmanāpi sarveṇana bhāvo vidyate kvacit +saṅkhyānaṁ paramāṇūnāṁkālena kriyate mayāna tathā me vibhūtīnāṁsṛjato ’ṇḍāni koṭiśaḥ +tejaḥ śrīḥ kīrtir aiśvaryaṁhrīs tyāgaḥ saubhagaṁ bhagaḥvīryaṁ titikṣā vijñānaṁyatra yatra sa me ’ṁśakaḥ +etās te kīrtitāḥ sarvāḥsaṅkṣepeṇa vibhūtayaḥmano-vikārā evaiteyathā vācābhidhīyate +vācaṁ yaccha mano yacchaprāṇān yacchedriyāṇi caātmānam ātmanā yacchana bhūyaḥ kalpase ’dhvane +yo vai vāṅ-manasī saṁyagasaṁyacchan dhiyā yatiḥtasya vrataṁ tapo dānaṁsravaty āma-ghaṭāmbu-vat +tasmād vaco manaḥ prāṇānniyacchen mat-parāyaṇaḥmad-bhakti-yuktayā buddhyātataḥ parisamāpyate +śrī-uddhava uvācayas tvayābhihitaḥ pūrvaṁdharmas tvad-bhakti-lakṣaṇaḥvarṇāśramācāravatāṁsarveṣāṁ dvi-padām api +purā kila mahā-bāhodharmaṁ paramakaṁ prabhoyat tena haṁsa-rūpeṇabrahmaṇe ’bhyāttha mādhava +vaktā kartāvitā nānyodharmasyācyuta te bhuvisabhāyām api vairiñcyāṁyatra mūrti-dharāḥ kalāḥ +tat tvaṁ naḥ sarva-dharma-jñadharmas tvad-bhakti-lakṣaṇaḥyathā yasya vidhīyetatathā varṇaya me prabho +śrī-śuka uvācaitthaṁ sva-bhṛtya-mukhyenapṛṣṭaḥ sa bhagavān hariḥprītaḥ kṣemāya martyānāṁdharmān āha sanātanān +śrī-bhagavān uvācadharmya eṣa tava praśnonaiḥśreyasa-karo nṛṇāmvarṇāśramācāravatāṁtam uddhava nibodha me +ādau kṛta-yuge varṇonṛṇāṁ haṁsa iti smṛtaḥkṛta-kṛtyāḥ prajā jātyātasmāt kṛta-yugaṁ viduḥ +vedaḥ praṇava evāgredharmo ’haṁ vṛṣa-rūpa-dhṛkupāsate tapo-niṣṭhāhaṁsaṁ māṁ mukta-kilbiṣāḥ +tretā-mukhe mahā-bhāgaprāṇān me hṛdayāt trayīvidyā prādurabhūt tasyāaham āsaṁ tri-vṛn makhaḥ +vipra-kṣatriya-viṭ-śūdrāmukha-bāhūru-pāda-jāḥvairājāt puruṣāj jātāya ātmācāra-lakṣaṇāḥ +gṛhāśramo jaghanatobrahmacaryaṁ hṛdo mamavakṣaḥ-sthalād vane-vāsaḥsannyāsaḥ śirasi sthitaḥ +varṇānām āśramāṇāṁ cajanma-bhūmy-anusāriṇīḥāsan prakṛtayo nṝnāṁnīcair nīcottamottamāḥ +śamo damas tapaḥ śaucaṁsantoṣaḥ kṣāntir ārjavammad-bhaktiś ca dayā satyaṁbrahma-prakṛtayas tv imāḥ +tejo balaṁ dhṛtiḥ śauryaṁtitikṣaudāryam udyamaḥsthairyaṁ brahmanyam aiśvaryaṁkṣatra-prakṛtayas tv imāḥ +āstikyaṁ dāna-niṣṭhā caadambho brahma-sevanamatuṣṭir arthopacayairvaiśya-prakṛtayas tv imāḥ +śuśrūṣaṇaṁ dvija-gavāṁdevānāṁ cāpy amāyayātatra labdhena santoṣaḥśūdra-prakṛtayas tv imāḥ +aśaucam anṛtaṁ steyaṁnāstikyaṁ śuṣka-vigrahaḥkāmaḥ krodhaś ca tarṣaś casa bhāvo ’ntyāvasāyinām +ahiṁsā satyam asteyamakāma-krodha-lobhatābhūta-priya-hitehā cadharmo ’yaṁ sārva-varṇikaḥ +dvitīyaṁ prāpyānupūrvyājjanmopanayanaṁ dvijaḥvasan gurukule dāntobrahmādhīyīta cāhūtaḥ +mekhalājina-daṇḍākṣa-brahma-sūtra-kamaṇḍalūnjaṭilo ’dhauta-dad-vāso’rakta-pīṭhaḥ kuśān dadhat +snāna-bhojana-homeṣujapoccāre ca vāg-yataḥna cchindyān nakha-romāṇikakṣopastha-gatāny api +reto nāvakirej jātubrahma-vrata-dharaḥ svayamavakīrṇe ’vagāhyāpsuyatāsus tri-padāṁ japet +agny-arkācārya-go-vipra-guru-vṛddha-surāñ śuciḥsamāhita upāsītasandhye dve yata-vāg japan +ācāryaṁ māṁ vijānīyānnavamanyeta karhicitna martya-buddhyāsūyetasarva-deva-mayo guruḥ +sāyaṁ prātar upānīyabhaikṣyaṁ tasmai nivedayetyac cānyad apy anujñātamupayuñjīta saṁyataḥ +śuśrūṣamāṇa ācāryaṁsadopāsīta nīca-vatyāna-śayyāsana-sthānairnāti-dūre kṛtāñjaliḥ +evaṁ-vṛtto gurukulevased bhoga-vivarjitaḥvidyā samāpyate yāvadbibhrad vratam akhaṇḍitam +yady asau chandasāṁ lokamārokṣyan brahma-viṣṭapamgurave vinyased dehaṁsvādhyāyārthaṁ bṛhad-vrataḥ +agnau gurāv ātmani casarva-bhūteṣu māṁ paramapṛthag-dhīr upasītabrahma-varcasvy akalmaṣaḥ +strīṇāṁ nirīkṣaṇa-sparśa-saṁlāpa-kṣvelanādikamprāṇino mithunī-bhūtānagṛhastho ’gratas tyajet +śaucam ācamanaṁ snānaṁsandhyopāstir mamārcanamtīrtha-sevā japo ’spṛśyā-bhakṣyāsambhāṣya-varjanam +evaṁ bṛhad-vrata-dharobrāhmaṇo ’gnir iva jvalanmad-bhaktas tīvra-tapasādagdha-karmāśayo ’malaḥ +athānantaram āvekṣyanyathā-jijñāsitāgamaḥgurave dakṣiṇāṁ dattvāsnāyād gurv-anumoditaḥ +gṛhaṁ vanaṁ vopaviśetpravrajed vā dvijottamaḥāśramād āśramaṁ gacchennānyathāmat-paraś caret +gṛhārthī sadṛśīṁ bhāryāmudvahed ajugupsitāmyavīyasīṁ tu vayasāyāṁ sa-varṇām anu kramāt +ijyādhyayana-dānānisarveṣāṁ ca dvi-janmanāmpratigraho ’dhyāpanaṁ cabrāhmaṇasyaiva yājanam +pratigrahaṁ manyamānastapas-tejo-yaśo-nudamanyābhyām eva jīvetaśilair vā doṣa-dṛk tayoḥ +brāhmaṇasya hi deho ’yaṁkṣudra-kāmāya neṣyatekṛcchrāya tapase cehapretyānanta-sukhāya ca +śiloñcha-vṛttyā parituṣṭa-cittodharmaṁ mahāntaṁ virajaṁ juṣāṇaḥmayy arpitātmā gṛha eva tiṣṭhannāti-prasaktaḥ samupaiti śāntim +samuddharanti ye vipraṁsīdantaṁ mat-parāyaṇamtān uddhariṣye na cirādāpadbhyo naur ivārṇavāt +sarvāḥ samuddhared rājāpiteva vyasanāt prajāḥātmānam ātmanā dhīroyathā gaja-patir gajān +evaṁ-vidho nara-patirvimānenārka-varcasāvidhūyehāśubhaṁ kṛtsnamindreṇa saha modate +sīdan vipro vaṇig-vṛttyāpaṇyair evāpadaṁ taretkhaḍgena vāpadākrāntona śva-vṛttyā kathañcana +vaiśya-vṛttyā tu rājanyojīven mṛgayayāpadicared vā vipra-rūpeṇana śva-vṛttyā kathañcana +śūdra-vṛttiṁ bhajed vaiśyaḥśūdraḥ kāru-kaṭa-kriyāmkṛcchrān mukto na garhyeṇavṛttiṁ lipseta karmaṇā +vedādhyāya-svadhā-svāhā-baly-annādyair yathodayamdevarṣi-pitṛ-bhūtānimad-rūpāṇy anv-ahaṁ yajet +yadṛcchayopapannenaśuklenopārjitena vādhanenāpīḍayan bhṛtyānnyāyenaivāharet kratūn +kuṭumbeṣu na sajjetana pramādyet kuṭumby apivipaścin naśvaraṁ paśyedadṛṣṭam api dṛṣṭa-vat +putra-dārāpta-bandhūnāṁsaṅgamaḥ pāntha-saṅgamaḥanu-dehaṁ viyanty etesvapno nidrānugo yathā +itthaṁ parimṛśan muktogṛheṣv atithi-vad vasanna gṛhair anubadhyetanirmamo nirahaṅkṛtaḥ +karmabhir gṛha-medhīyairiṣṭvā mām eva bhaktimāntiṣṭhed vanaṁ vopaviśetprajāvān vā parivrajet +yas tv āsakta-matir geheputra-vittaiṣaṇāturaḥstraiṇaḥ kṛpaṇa-dhīr mūḍhomamāham iti badhyate +aho me pitarau vṛddhaubhāryā bālātmajātmajāḥanāthā mām ṛte dīnāḥkathaṁ jīvanti duḥkhitāḥ +evaṁ gṛhāśayākṣipta-hṛdayo mūḍha-dhīr ayamatṛptas tān anudhyāyanmṛto ’ndhaṁ viśate tamaḥ +śrī-bhagavān uvācavanaṁ vivikṣuḥ putreṣubhāryāṁ nyasya sahaiva vāvana eva vasec chāntastṛtīyaṁ bhāgam āyuṣaḥ +kanda-mūla-phalair vanyairmedhyair vṛttiṁ prakalpayetvasīta valkalaṁ vāsastṛṇa-parṇājināni vā +keśa-roma-nakha-śmaśru-malāni bibhṛyād dataḥna dhāved apsu majjetatri kālaṁ sthaṇḍile-śayaḥ +grīṣme tapyeta pañcāgnīnvarṣāsv āsāra-ṣāḍ jaleākaṇtha-magnaḥ śiśiraevaṁ vṛttas tapaś caret +agni-pakvaṁ samaśnīyātkāla-pakvam athāpi vāulūkhalāśma-kuṭṭo vādantolūkhala eva vā +svayaṁ sañcinuyāt sarvamātmano vṛtti-kāraṇamdeśa-kāla-balābhijñonādadītānyadāhṛtam +vanyaiś caru-puroḍāśairnirvapet kāla-coditānna tu śrautena paśunāmāṁ yajeta vanāśramī +agnihotraṁ ca darśaś capaurṇamāsaś ca pūrva-vatcāturmāsyāni ca munerāmnātāni ca naigamaiḥ +evaṁ cīrṇena tapasāmunir dhamani-santataḥmāṁ tapo-mayam ārādhyaṛṣi-lokād upaiti mām +yas tv etat kṛcchrataś cīrṇaṁtapo niḥśreyasaṁ mahatkāmāyālpīyase yuñjyādbāliśaḥ ko ’paras tataḥ +yadāsau niyame ’kalpojarayā jāta-vepathuḥātmany agnīn samāropyamac-citto ’gniṁ samāviśet +yadā karma-vipākeṣulokeṣu nirayātmasuvirāgo jāyate samyaṅnyastāgniḥ pravrajet tataḥ +iṣṭvā yathopadeśaṁ māṁdattvā sarva-svam ṛtvijeagnīn sva-prāṇa āveśyanirapekṣaḥ parivrajet +viprasya vai sannyasatodevā dārādi-rūpiṇaḥvighnān kurvanty ayaṁ hy asmānākramya samiyāt param +bibhṛyāc cen munir vāsaḥkaupīnācchādanaṁ paramtyaktaṁ na daṇḍa-pātrābhyāmanyat kiñcid anāpadi +dṛṣṭi-pūtaṁ nyaset pādaṁvastra-pūtaṁ pibej jalamsatya-pūtāṁ vaded vācaṁmanaḥ-pūtaṁ samācaret +maunānīhānilāyāmādaṇḍā vāg-deha-cetasāmna hy ete yasya santy aṅgaveṇubhir na bhaved yatiḥ +bhikṣāṁ caturṣu varṇeṣuvigarhyān varjayaṁś caretsaptāgārān asaṅkḷptāṁstuṣyel labdhena tāvatā +bahir jalāśayaṁ gatvātatropaspṛśya vāg-yataḥvibhajya pāvitaṁ śeṣaṁbhuñjītāśeṣam āhṛtam +ekaś caren mahīm etāṁniḥsaṅgaḥ saṁyatendriyaḥātma-krīḍa ātma-rataātma-vān sama-darśanaḥ +vivikta-kṣema-śaraṇomad-bhāva-vimalāśayaḥātmānaṁ cintayed ekamabhedena mayā muniḥ +anvīkṣetātmano bandhaṁmokṣaṁ ca jñāna-niṣṭhayābandha indriya-vikṣepomokṣa eṣāṁ ca saṁyamaḥ +tasmān niyamya ṣaḍ-vargaṁmad-bhāvena caren muniḥviraktaḥ kṣudra-kāmebhyolabdhvātmani sukhaṁ mahat +pura-grāma-vrajān sārthānbhikṣārthaṁ praviśaṁś caretpuṇya-deśa-saric-chaila-vanāśrama-vatīṁ mahīm +vānaprasthāśrama-padeṣvabhīkṣṇaṁ bhaikṣyam ācaretsaṁsidhyaty āśv asammohaḥśuddha-sattvaḥ śilāndhasā +naitad vastutayā paśyeddṛśyamānaṁ vinaśyatiasakta-citto viramedihāmutra-cikīrṣitāt +yad etad ātmani jaganmano-vāk-prāṇa-saṁhatamsarvaṁ māyeti tarkeṇasva-sthas tyaktvā na tat smaret +jñāna-niṣṭho virakto vāmad-bhakto vānapekṣakaḥsa-liṅgān āśramāṁs tyaktvācared avidhi-gocaraḥ +budho bālaka-vat krīḍetkuśalo jaḍa-vac caretvaded unmatta-vad vidvāngo-caryāṁ naigamaś caret +veda-vāda-rato na syānna pāṣaṇḍī na haitukaḥśuṣka-vāda-vivāde nakañcit pakṣaṁ samāśrayet +nodvijeta janād dhīrojanaṁ codvejayen na tuati-vādāṁs titikṣetanāvamanyeta kañcanadeham uddiśya paśu-vadvairaṁ kuryān na kenacit +eka eva paro hy ātmābhūteṣv ātmany avasthitaḥyathendur uda-pātreṣubhūtāny ekātmakāni ca +alabdhvā na viṣīdetakāle kāle ’śanaṁ kvacitlabdhvā na hṛṣyed dhṛtimānubhayaṁ daiva-tantritam +āhārārthaṁ samīhetayuktaṁ tat-prāṇa-dhāraṇamtattvaṁ vimṛśyate tenatad vijñāya vimucyate +yadṛcchayopapannānnamadyāc chreṣṭham utāparamtathā vāsas tathā śayyāṁprāptaṁ prāptaṁ bhajen muniḥ +śaucam ācamanaṁ snānaṁna tu codanayā caretanyāṁś ca niyamāñ jñānīyathāhaṁ līlayeśvaraḥ +na hi tasya vikalpākhyāyā ca mad-vīkṣayā hatāā-dehāntāt kvacit khyātistataḥ sampadyate mayā +duḥkhodarkeṣu kāmeṣujāta-nirveda ātmavānajijñāsita-mad-dharmomuniṁ gurum upavrajet +tāvat paricared bhaktaḥśraddhāvān anasūyakaḥyāvad brahma vijānīyānmām eva gurum ādṛtaḥ +yas tv asaṁyata-ṣaḍ-vargaḥpracaṇḍendriya-sārathiḥjñāna-vairāgya-rahitastridaṇḍam upajīvati +bhikṣor dharmaḥ śamo ’hiṁsātapa īkṣā vanaukasaḥgṛhiṇo bhūta-rakṣejyādvijasyācārya-sevanam +brahmacaryaṁ tapaḥ śaucaṁsantoṣo bhūta-sauhṛdamgṛhasthasyāpy ṛtau gantuḥsarveṣāṁ mad-upāsanam +iti māṁ yaḥ sva-dharmeṇabhajen nityam ananya-bhāksarva-bhūteṣu mad-bhāvomad-bhaktiṁ vindate dṛḍhām +bhaktyoddhavānapāyinyāsarva-loka-maheśvaramsarvotpatty-apyayaṁ brahmakāraṇaṁ mopayāti saḥ +iti sva-dharma-nirṇikta-sattvo nirjñāta-mad-gatiḥjñāna-vijñāna-sampannona cirāt samupaiti mām +varṇāśramavatāṁ dharmaeṣa ācāra-lakṣaṇaḥsa eva mad-bhakti-yutoniḥśreyasa-karaḥ paraḥ +etat te ’bhihitaṁ sādhobhavān pṛcchati yac ca māmyathā sva-dharma-saṁyuktobhakto māṁ samiyāt param +śrī-bhagavān uvācayo vidyā-śruta-sampannaḥātmavān nānumānikaḥmāyā-mātram idaṁ jñātvājñānaṁ ca mayi sannyaset +jñāninas tv aham eveṣṭaḥsvārtho hetuś ca sammataḥsvargaś caivāpavargaś canānyo ’rtho mad-ṛte priyaḥ +jñāna-vijñāna-saṁsiddhāḥpadaṁ śreṣṭhaṁ vidur mamajñānī priyatamo ’to mejñānenāsau bibharti mām +tapas tīrthaṁ japo dānaṁpavitrāṇītarāṇi canālaṁ kurvanti tāṁ siddhiṁyā jñāna-kalayā kṛtā +tasmāj jñānena sahitaṁjñātvā svātmānam uddhavajñāna-vijñāna-sampannobhaja māṁ bhakti-bhāvataḥ +jñāna-vijñāna-yajñenamām iṣṭvātmānam ātmanisarva-yajña-patiṁ māṁ vaisaṁsiddhiṁ munayo ’gaman +tvayy uddhavāśrayati yas tri-vidho vikāromāyāntarāpatati nādy-apavargayor yatjanmādayo ’sya yad amī tava tasya kiṁ syurādy-antayor yad asato ’sti tad eva madhye +śrī-uddhava uvācajñānaṁ viśuddhaṁ vipulaṁ yathaitadvairāgya-vijñāna-yutaṁ purāṇamākhyāhi viśveśvara viśva-mūrtetvad-bhakti-yogaṁ ca mahad-vimṛgyam +tāpa-trayeṇābhihatasya ghoresantapyamānasya bhavādhvanīśapaśyāmi nānyac charaṇaṁ tavāṅghri-dvandvātapatrād amṛtābhivarṣāt +daṣṭaṁ janaṁ sampatitaṁ bile ’sminkālāhinā kṣudra-sukhoru-tarṣamsamuddharainaṁ kṛpayāpavargyairvacobhir āsiñca mahānubhāva +śrī-bhagavān uvācaittham etat purā rājābhīṣmaṁ dharma-bhṛtāṁ varamajāta-śatruḥ papracchasarveṣāṁ no ’nuśṛṇvatām +nivṛtte bhārate yuddhesuhṛn-nidhana-vihvalaḥśrutvā dharmān bahūn paścānmokṣa-dharmān apṛcchata +tān ahaṁ te ’bhidhāsyāmideva-vrata-mukhāc chrutānjñāna-vairāgya-vijñāna-śraddhā-bhakty-upabṛṁhitān +navaikādaśa pañca trīnbhāvān bhūteṣu yena vaiīkṣetāthaikam apy eṣutaj jñānaṁ mama niścitam +etad eva hi vijñānaṁna tathaikena yena yatsthity-utpatty-apyayān paśyedbhāvānāṁ tri-guṇātmanām +ādāv ante ca madhye casṛjyāt sṛjyaṁ yad anviyātpunas tat-pratisaṅkrāmeyac chiṣyeta tad eva sat +śrutiḥ pratyakṣam aitihyamanumānaṁ catuṣṭayampramāṇeṣv anavasthānādvikalpāt sa virajyate +karmaṇāṁ pariṇāmitvādā-viriñcyād amaṅgalamvipaścin naśvaraṁ paśyedadṛṣṭam api dṛṣṭa-vat +bhakti-yogaḥ puraivoktaḥprīyamāṇāya te ’naghapunaś ca kathayiṣyāmimad-bhakteḥ kāraṇaṁ paraṁ +śraddhāmṛta-kathāyāṁ meśaśvan mad-anukīrtanampariniṣṭhā ca pūjāyāṁstutibhiḥ stavanaṁ mama +yadātmany arpitaṁ cittaṁśāntaṁ sattvopabṛṁhitamdharmaṁ jñānaṁ sa vairāgyamaiśvaryaṁ cābhipadyate +yad arpitaṁ tad vikalpeindriyaiḥ paridhāvatirajas-valaṁ cāsan-niṣṭhaṁcittaṁ viddhi viparyayam +dharmo mad-bhakti-kṛt proktojñānaṁ caikātmya-darśanamguṇesv asaṅgo vairāgyamaiśvaryaṁ cāṇimādayaḥ +śrī-uddhava uvācayamaḥ kati-vidhaḥ proktoniyamo vāri-karṣaṇakaḥ śamaḥ ko damaḥ kṛṣṇakā titikṣā dhṛtiḥ prabho +śrī-bhagavān uvācaahiṁsā satyam asteyamasaṅgo hrīr asañcayaḥāstikyaṁ brahmacaryaṁ camaunaṁ sthairyaṁ kṣamābhayam +śamo man-niṣṭhatā buddherdama indriya-saṁyamaḥtitikṣā duḥkha-sammarṣojihvopastha-jayo dhṛtiḥ +bhago ma aiśvaro bhāvolābho mad-bhaktir uttamaḥvidyātmani bhidā-bādhojugupsā hrīr akarmasu +śrī-śuka uvācagovinda-bhuja-guptāyāṁdvāravatyāṁ kurūdvahaavātsīn nārado ’bhīkṣṇaṁkṛṣṇopāsana-lālasaḥ +ko nu rājann indriyavānmukunda-caraṇāmbujamna bhajet sarvato-mṛtyurupāsyam amarottamaiḥ +tam ekadā tu devarṣiṁvasudevo gṛhāgatamarcitaṁ sukham āsīnamabhivādyedam abravīt +śrī-vasudeva uvācabhagavan bhavato yātrāsvastaye sarva-dehināmkṛpaṇānāṁ yathā pitroruttama-śloka-vartmanām +bhūtānāṁ deva-caritaṁduḥkhāya ca sukhāya casukhāyaiva hi sādhūnāṁtvādṛśām acyutātmanām +bhajanti ye yathā devāndevā api tathaiva tānchāyeva karma-sacivāḥsādhavo dīna-vatsalāḥ +brahmaṁs tathāpi pṛcchāmodharmān bhāgavatāṁs tavayān śrutvā śraddhayā martyomucyate sarvato bhayāt +ahaṁ kila purānantaṁprajārtho bhuvi mukti-damapūjayaṁ na mokṣāyamohito deva-māyayā +yathā vicitra-vyasanādbhavadbhir viśvato-bhayātmucyema hy añjasaivāddhātathā naḥ śādhi su-vrata +śrī-śuka uvācarājann evaṁ kṛta-praśnovasudevena dhīmatāprītas tam āha devarṣirhareḥ saṁsmārito guṇaiḥ +śrī-nārada uvācasamyag etad vyavasitaṁbhavatā sātvatarṣabhayat pṛcchase bhāgavatāndharmāṁs tvaṁ viśva-bhāvanān +śruto ’nupaṭhito dhyātaādṛto vānumoditaḥsadyaḥ punāti sad-dharmodeva-viśva-druho ’pi hi +tvayā parama-kalyāṇaḥpuṇya-śravaṇa-kīrtanaḥsmārito bhagavān adyadevo nārāyaṇo mama +atrāpy udāharantīmamitihāsaṁ purātanamārṣabhāṇāṁ ca saṁvādaṁvidehasya mahātmanaḥ +priyavrato nāma sutomanoḥ svāyambhuvasya yaḥtasyāgnīdhras tato nābhirṛṣabhas tat-sutaḥ smṛtaḥ +tam āhur vāsudevāṁśaṁmokṣa-dharma-vivakṣayāavatīrṇaṁ suta-śataṁtasyāsīd brahma-pāragam +teṣāṁ vai bharato jyeṣṭhonārāyaṇa-parāyaṇaḥvikhyātaṁ varṣam etad yan-nāmnā bhāratam adbhutam +sa bhukta-bhogāṁ tyaktvemāṁnirgatas tapasā harimupāsīnas tat-padavīṁlebhe vai janmabhis tribhiḥ +teṣāṁ nava nava-dvīpa-patayo ’sya samantataḥkarma-tantra-praṇetāraekāśītir dvijātayaḥ +navābhavan mahā-bhāgāmunayo hy artha-śaṁsinaḥśramaṇā vāta-rasanāātma-vidyā-viśāradāḥ +ta ete bhagavad-rūpaṁviśvaṁ sad-asad-ātmakamātmano ’vyatirekeṇapaśyanto vyacaran mahīm +avyāhateṣṭa-gatayaḥ sura-siddha-sādhya-gandharva-yakṣa-nara-kinnara-nāga-lokānmuktāś caranti muni-cāraṇa-bhūtanātha-vidyādhara-dvija-gavāṁ bhuvanāni kāmam +ta ekadā nimeḥ satramupajagmur yadṛcchayāvitāyamānam ṛṣibhirajanābhe mahātmanaḥ +tān dṛṣṭvā sūrya-saṅkāśānmahā-bhāgavatān nṛpayajamāno ’gnayo viprāḥsarva evopatasthire +videhas tān abhipretyanārāyaṇa-parāyaṇānprītaḥ sampūjayāṁ cakreāsana-sthān yathārhataḥ +tān rocamānān sva-rucābrahma-putropamān navapapraccha parama-prītaḥpraśrayāvanato nṛpaḥ +śrī-videha uvācamanye bhagavataḥ sākṣātpārṣadān vo madhu-dvisaḥviṣṇor bhūtāni lokānāṁpāvanāya caranti hi +durlabho mānuṣo dehodehināṁ kṣaṇa-bhaṅguraḥtatrāpi durlabhaṁ manyevaikuṇṭha-priya-darśanam +ata ātyantikaṁ kṣemaṁpṛcchāmo bhavato ’naghāḥsaṁsāre ’smin kṣaṇārdho ’pisat-saṅgaḥ śevadhir nṛṇām +dharmān bhāgavatān brūtayadi naḥ śrutaye kṣamamyaiḥ prasannaḥ prapannāyadāsyaty ātmānam apy ajaḥ +śrī-nārada uvācaevaṁ te niminā pṛṣṭāvasudeva mahattamāḥpratipūjyābruvan prītyāsa-sadasyartvijaṁ nṛpam +śrī-kavir uvācamanye ’kutaścid-bhayam acyutasyapādāmbujopāsanam atra nityamudvigna-buddher asad-ātma-bhāvādviśvātmanā yatra nivartate bhīḥ +ye vai bhagavatā proktāupāyā hy ātma-labdhayeañjaḥ puṁsām aviduṣāṁviddhi bhāgavatān hi tān +yān āsthāya naro rājanna pramādyeta karhicitdhāvan nimīlya vā netrena skhalen na pated iha +kāyena vācā manasendriyair vābuddhyātmanā vānusṛta-svabhāvātkaroti yad yat sakalaṁ parasmainārāyaṇāyeti samarpayet tat +bhayaṁ dvitīyābhiniveśataḥ syādīśād apetasya viparyayo ’smṛtiḥtan-māyayāto budha ābhajet taṁbhaktyaikayeśaṁ guru-devatātmā +avidyamāno ’py avabhāti hi dvayodhyātur dhiyā svapna-manorathau yathātat karma-saṅkalpa-vikalpakaṁ manobudho nirundhyād abhayaṁ tataḥ syāt +śṛṇvan su-bhadrāṇi rathāṅga-pāṇerjanmāni karmāṇi ca yāni lokegītāni nāmāni tad-arthakānigāyan vilajjo vicared asaṅgaḥ +evaṁ-vrataḥ sva-priya-nāma-kīrtyājātānurāgo druta-citta uccaiḥhasaty atho roditi rauti gāyatyunmāda-van nṛtyati loka-bāhyaḥ +khaṁ vāyum agniṁ salilaṁ mahīṁ cajyotīṁṣi sattvāni diśo drumādīnsarit-samudrāṁś ca hareḥ śarīraṁyat kiṁ ca bhūtaṁ praṇamed ananyaḥ +bhaktiḥ pareśānubhavo viraktiranyatra caiṣa trika eka-kālaḥprapadyamānasya yathāśnataḥ syustuṣṭiḥ puṣṭiḥ kṣud-apāyo ’nu-ghāsam +ity acyutāṅghriṁ bhajato ’nuvṛttyābhaktir viraktir bhagavat-prabodhaḥbhavanti vai bhāgavatasya rājaṁstataḥ parāṁ śāntim upaiti sākṣāt +śrī-rājovācaatha bhāgavataṁ brūtayad-dharmo yādṛśo nṛṇāmyathācarati yad brūteyair liṅgair bhagavat-priyaḥ +śrī-havir uvācasarva-bhūteṣu yaḥ paśyedbhagavad-bhāvam ātmanaḥbhūtāni bhagavaty ātmanyeṣa bhāgavatottamaḥ +īśvare tad-adhīneṣubāliśeṣu dviṣatsu caprema-maitrī-kṛpopekṣāyaḥ karoti sa madhyamaḥ +arcāyām eva harayepūjāṁ yaḥ śraddhayehatena tad-bhakteṣu cānyeṣusa bhaktaḥ prākṛtaḥ smṛtaḥ +gṛhītvāpīndriyair arthānyo na dveṣṭi na hṛṣyativiṣṇor māyām idaṁ paśyansa vai bhāgavatottamaḥ +dehendriya-prāṇa-mano-dhiyāṁ yojanmāpyaya-kṣud-bhaya-tarṣa-kṛcchraiḥsaṁsāra-dharmair avimuhyamānaḥsmṛtyā harer bhāgavata-pradhānaḥ +na kāma-karma-bījānāṁyasya cetasi sambhavaḥvāsudevaika-nilayaḥsa vai bhāgavatottamaḥ +na yasya janma-karmabhyāṁna varṇāśrama-jātibhiḥsajjate ’sminn ahaṁ-bhāvodehe vai sa hareḥ priyaḥ +na yasya svaḥ para itivitteṣv ātmani vā bhidāsarva-bhūta-samaḥ śāntaḥsa vai bhāgavatottamaḥ +tri-bhuvana-vibhava-hetave ’py akuṇṭha-smṛtir ajitātma-surādibhir vimṛgyātna calati bhagavat-padāravindāllava-nimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ +bhagavata uru-vikramāṅghri-śākhā-nakha-maṇi-candrikayā nirasta-tāpehṛdi katham upasīdatāṁ punaḥ saprabhavati candra ivodite ’rka-tāpaḥ +visṛjati hṛdayaṁ na yasya sākṣāddharir avaśābhihito ’py aghaugha-nāśaḥpraṇaya-rasanayā dhṛtāṅghri-padmaḥsa bhavati bhāgavata-pradhāna uktaḥ +śrī-uddhava uvācavidhiś ca pratiṣedhaś canigamo hīśvarasya teavekṣate ’raviṇḍākṣaguṇaṁ doṣaṁ ca karmaṇām +varṇāśrama-vikalpaṁ capratilomānulomajamdravya-deśa-vayaḥ-kālānsvargaṁ narakam eva ca +guṇa-doṣa-bhidā-dṛṣṭimantareṇa vacas tavaniḥśreyasaṁ kathaṁ nṝṇāṁniṣedha-vidhi-lakṣaṇam +pitṛ-deva-manuṣyānāṁvedaś cakṣus taveśvaraśreyas tv anupalabdhe ’rthesādhya-sādhanayor api +guṇa-doṣa-bhidā-dṛṣṭirnigamāt te na hi svataḥnigamenāpavādaś cabhidāyā iti ha bhramaḥ +śrī-bhagavān uvācayogās trayo mayā proktānṝṇāṁ śreyo-vidhitsayājñānaṁ karma ca bhaktiś canopāyo ’nyo ’sti kutracit +nirviṇṇānāṁ jñāna-yogonyāsinām iha karmasuteṣv anirviṇṇa-cittānā��karma-yogas tu kāminām +yadṛcchayā mat-kathādaujāta-śraddhas tu yaḥ pumānna nirviṇṇo nāti-saktobhakti-yogo ’sya siddhi-daḥ +tāvat karmāṇi kurvītana nirvidyeta yāvatāmat-kathā-śravaṇādau vāśraddhā yāvan na jāyate +sva-dharma-stho yajan yajñairanāśīḥ-kāma uddhavana yāti svarga-narakauyady anyan na samācaret +asmiḻ loke vartamānaḥsva-dharma-stho ’naghaḥ śuciḥjñānaṁ viśuddham āpnotimad-bhaktiṁ vā yadṛcchayā +svargiṇo ’py etam icchantilokaṁ nirayiṇas tathāsādhakaṁ jñāna-bhaktibhyāmubhayaṁ tad-asādhakam +na naraḥ svar-gatiṁ kāṅkṣennārakīṁ vā vicakṣaṇaḥnemaṁ lokaṁ ca kāṅkṣetadehāveśāt pramādyati +etad vidvān purā mṛtyorabhavāya ghaṭeta saḥapramatta idaṁ jñātvāmartyam apy artha-siddhi-dam +chidyamānaṁ yamair etaiḥkṛta-nīḍaṁ vanaspatimkhagaḥ sva-ketam utsṛjyakṣemaṁ yāti hy alampaṭaḥ +aho-rātraiś chidyamānaṁbuddhvāyur bhaya-vepathuḥmukta-saṅgaḥ paraṁ buddhvānirīha upaśāmyati +nṛ-deham ādyaṁ su-labhaṁ su-durlabhaṁplavaṁ su-kalpaṁ guru-karṇadhārammayānukūlena nabhasvateritaṁpumān bhavābdhiṁ na taret sa ātma-hā +yadārambheṣu nirviṇṇoviraktaḥ saṁyatendriyaḥabhyāsenātmano yogīdhārayed acalaṁ manaḥ +dhāryamāṇaṁ mano yarhibhrāmyad āśv anavasthitamatandrito ’nurodhenamārgeṇātma-vaśaṁ nayet +mano-gatiṁ na visṛjejjita-prāṇo jitendriyaḥsattva-sampannayā buddhyāmana ātma-vaśaṁ nayet +eṣa vai paramo yogomanasaḥ saṅgrahaḥ smṛtaḥhṛdaya-jñatvam anvicchandamyasyevārvato muhuḥ +sāṅkhyena sarva-bhāvānāṁpratilomānulomataḥbhavāpyayāv anudhyāyenmano yāvat prasīdati +nirviṇṇasya viraktasyapuruṣasyokta-vedinaḥmanas tyajati daurātmyaṁcintitasyānucintayā +yamādibhir yoga-pathairānvīkṣikyā ca vidyayāmamārcopāsanābhir vānānyair yogyaṁ smaren manaḥ +yadi kuryāt pramādenayogī karma vigarhitamyogenaiva dahed aṁhonānyat tatra kadācana +sve sve ’dhikāre yā niṣṭhāsa guṇaḥ parikīrtitaḥkarmaṇāṁ jāty-aśuddhānāmanena niyamaḥ kṛtaḥguṇa-doṣa-vidhānenasaṅgānāṁ tyājanecchayā +jāta-śraddho mat-kathāsunirviṇṇaḥ sarva-karmasuveda duḥkhātmakān kāmānparityāge ’py anīśvaraḥ +proktena bhakti-yogenabhajato māsakṛn muneḥkāmā hṛdayyā naśyantisarve mayi hṛdi sthite +bhidyate hṛdaya-granthiśchidyante sarva-saṁśayāḥkṣīyante cāsya karmāṇimayi dṛṣṭe ’khilātmani +tasmān mad-bhakti-yuktasyayogino vai mad-ātmanaḥna jñānaṁ na ca vairāgyaṁprāyaḥ śreyo bhaved iha +yat karmabhir yat tapasājñāna-vairāgyataś ca yatyogena dāna-dharmeṇaśreyobhir itarair api +na kiñcit sādhavo dhīrābhaktā hy ekāntino mamavāñchanty api mayā dattaṁkaivalyam apunar-bhavam +nairapekṣyaṁ paraṁ prāhurniḥśreyasam analpakamtasmān nirāśiṣo bhaktirnirapekṣasya me bhavet +na mayy ekānta-bhaktānāṁguṇa-doṣodbhavā guṇāḥsādhūnāṁ sama-cittānāṁbuddheḥ param upeyuṣām +evam etān mayā diṣṭānanutiṣṭhanti me pathaḥkṣemaṁ vindanti mat-sthānaṁyad brahma paramaṁ viduḥ +śrī-bhagavān uvācaya etān mat-patho hitvābhakti-jñāna-kriyātmakānkṣudrān kāmāṁś calaiḥ prāṇairjuṣantaḥ saṁsaranti te +sve sve ’dhikāre yā niṣṭhāsa guṇaḥ parikīrtitaḥviparyayas tu doṣaḥ syādubhayor eṣa niścayaḥ +śuddhy-aśuddhī vidhīyetesamāneṣv api vastuṣudravyasya vicikitsārthaṁguṇa-doṣau śubhāśubhaudharmārthaṁ vyavahārārthaṁyātrārtham iti cānagha +darśito ’yaṁ mayācārodharmam udvahatāṁ dhuram +bhūmy-ambv-agny-anilākāśābhūtānāṁ pañca-dhātavaḥā-brahma-sthāvarādīnāṁśārīrā ātma-saṁyutāḥ +vedena nāma-rūpāṇiviṣamāṇi sameṣv apidhātuṣūddhava kalpyantaeteṣāṁ svārtha-siddhaye +deśa-kālādi-bhāvānāṁvastūnāṁ mama sattamaguṇa-doṣau vidhīyeteniyamārthaṁ hi karmaṇām +akṛṣṇa-sāro deśānāmabrahmaṇyo ’sucir bhavetkṛṣṇa-sāro ’py asauvīra-kīkaṭāsaṁskṛteriṇam +karmaṇyo guṇavān kālodravyataḥ svata eva vāyato nivartate karmasa doṣo ’karmakaḥ smṛtaḥ +dravyasya śuddhy-aśuddhī cadravyeṇa vacanena casaṁskāreṇātha kālenamahatvālpatayātha vā +śaktyāśaktyātha vā buddhyāsamṛddhyā ca yad ātmaneaghaṁ kurvanti hi yathādeśāvasthānusārataḥ +dhānya-dārv-asthi-tantūnāṁrasa-taijasa-carmaṇāmkāla-vāyv-agni-mṛt-toyaiḥpārthivānāṁ yutāyutaiḥ +amedhya-liptaṁ yad yenagandha-lepaṁ vyapohatibhajate prakṛtiṁ tasyatac chaucaṁ tāvad iṣyate +snāna-dāna-tapo-’vasthā-vīrya-saṁskāra-karmabhiḥmat-smṛtyā cātmanaḥ śaucaṁśuddhaḥ karmācared dvijaḥ +mantrasya ca parijñānaṁkarma-śuddhir mad-arpaṇamdharmaḥ sampadyate ṣaḍbhiradharmas tu viparyayaḥ +kvacid guṇo ’pi doṣaḥ syāddoṣo ’pi vidhinā guṇaḥguṇa-doṣārtha-niyamastad-bhidām eva bādhate +samāna-karmācaraṇaṁpatitānāṁ na pātakamautpattiko guṇaḥ saṅgona śayānaḥ pataty adhaḥ +yato yato nivartetavimucyeta tatas tataḥeṣa dharmo nṛṇāṁ kṣemaḥśoka-moha-bhayāpahaḥ +viṣayeṣu guṇādhyāsātpuṁsaḥ saṅgas tato bhavetsaṅgāt tatra bhavet kāmaḥkāmād eva kalir nṛṇām +kaler durviṣahaḥ krodhastamas tam anuvartatetamasā grasyate puṁsaścetanā vyāpinī drutam +tayā virahitaḥ sādhojantuḥ śūnyāya kalpatetato ’sya svārtha-vibhraṁśomūrcchitasya mṛtasya ca +viṣayābhiniveśenanātmānaṁ veda nāparamvṛkṣa jīvikayā jīvanvyarthaṁ bhastreva yaḥ śvasan +phala-śrutir iyaṁ nṝṇāṁna śreyo rocanaṁ paramśreyo-vivakṣayā proktaṁyathā bhaiṣajya-rocanam +utpattyaiva hi kāmeṣuprāṇeṣu sva-janeṣu caāsakta-manaso martyāātmano ’nartha-hetuṣu +natān aviduṣaḥ svārthaṁbhrāmyato vṛjinādhvanikathaṁ yuñjyāt punas teṣutāṁs tamo viśato budhaḥ +evaṁ vyavasitaṁ kecidavijñāya kubuddhayaḥphala-śrutiṁ kusumitāṁna veda-jñā vadanti hi +kāminaḥ kṛpaṇā lubdhāḥpuṣpeṣu phala-buddhayaḥagni-mugdhā dhūma-tāntāḥsvaṁ lokaṁ na vidanti te +na te mām aṅga jānantihṛdi-sthaṁ ya idaṁ yataḥuktha-śastrā hy asu-tṛpoyathā nīhāra-cakṣuṣaḥ +te me matam avijñāyaparokṣaṁ viṣayātmakāḥhiṁsāyāṁ yadi rāgaḥ syādyajña eva na codanā +svapnopamam amuṁ lokamasantaṁ śravaṇa-priyamāśiṣo hṛdi saṅkalpyatyajanty arthān yathā vaṇik +rajaḥ-sattva-tamo-niṣṭhārajaḥ-sattva-tamo-juṣaḥupāsata indra-mukhyāndevādīn na yathaiva mām +iṣṭveha devatā yajñairgatvā raṁsyāmahe divitasyānta iha bhūyāsmamahā-śālā mahā-kulāḥ +vedā brahmātma-viṣayāstri-kāṇḍa-viṣayā imeparokṣa-vādā ṛṣayaḥparokṣaṁ mama ca priyam +śabda-brahma su-durbodhaṁprāṇendriya-mano-mayamananta-pāraṁ gambhīraṁdurvigāhyaṁ samudra-vat +mayopabṛṁhitaṁ bhūmnābrahmaṇānanta-śaktinābhūteṣu ghoṣa-rūpeṇaviseṣūrṇeva lakṣyate +yathorṇanābhir hṛdayādūrṇām udvamate mukhātākāśād ghoṣavān prāṇomanasā sparśa-rūpiṇā +gāyatry uṣṇig anuṣṭup cabṛhatī paṅktir eva catriṣṭub jagaty aticchandohy atyaṣṭy-atijagad-virāṭ +kiṁ vidhatte kim ācaṣṭekim anūdya vikalpayetity asyā hṛdayaṁ lokenānyo mad veda kaścana +māṁ vidhatte ’bhidhatte māṁvikalpyāpohyate tv ahametāvān sarva-vedārthaḥśabda āsthāya māṁ bhidāmmāyā-mātram anūdyāntepratiṣidhya prasīdati +śrī-uddhava uvācakati tattvāni viśveśasaṅkhyātāny ṛṣibhiḥ prabhonavaikādaśa pañca trīṇyāttha tvam iha śuśruma +śrī-bhagavān uvācayuktaṁ ca santi sarvatrabhāṣante brāhmaṇā yathāmāyāṁ madīyām udgṛhyavadatāṁ kiṁ nu durghaṭam +naitad evaṁ yathāttha tvaṁyad ahaṁ vacmi tat tathāevaṁ vivadatāṁ hetuṁśaktayo me duratyayāḥ +yāsāṁ vyatikarād āsīdvikalpo vadatāṁ padamprāpte śama-dame ’pyetivādas tam anu śāmyati +parasparānupraveśāttattvānāṁ puruṣarṣabhapaurvāparya-prasaṅkhyānaṁyathā vaktur vivakṣitam +ekasminn api dṛśyantepraviṣṭānītarāṇi capūrvasmin vā parasmin vātattve tattvāni sarvaśaḥ +paurvāparyam ato ’mīṣāṁprasaṅkhyānam abhīpsatāmyathā viviktaṁ yad-vaktraṁgṛhṇīmo yukti-sambhavāt +anādy-avidyā-yuktasyapuruṣasyātma-vedanamsvato na sambhavād anyastattva-jño jñāna-do bhavet +puruṣeśvarayor atrana vailakṣaṇyam aṇv apitad-anya-kalpanāpārthājñānaṁ ca prakṛter guṇaḥ +prakṛtir guṇa-sāmyaṁ vaiprakṛter nātmano guṇāḥsattvaṁ rajas tama itisthity-utpatty-anta-hetavaḥ +sattvaṁ jñānaṁ rajaḥ karmatamo ’jñānam ihocyateguṇa-vyatikaraḥ kālaḥsvabhāvaḥ sūtram eva ca +puruṣaḥ prakṛtir vyaktamahaṅkāro nabho ’nilaḥjyotir āpaḥ kṣitir ititattvāny uktāni me nava +śrotraṁ tvag darśanaṁ ghrāṇojihveti jñāna-śaktayaḥvāk-pāṇy-upastha-pāyv-aṅghriḥkarmāṇy aṅgobhayaṁ manaḥ +śabdaḥ sparśo raso gandhorūpaṁ cety artha-jātayaḥgaty-ukty-utsarga-śilpānikarmāyatana-siddhayaḥ +sargādau prakṛtir hy asyakārya-kāraṇa-rūpiṇīsattvādibhir guṇair dhattepuruṣo ’vyakta īkṣate +vyaktādayo vikurvāṇādhātavaḥ puruṣekṣayālabdha-vīryāḥ sṛjanty aṇḍaṁsaṁhatāḥ prakṛter balāt +saptaiva dhātava ititatrārthāḥ pañca khādayaḥjñānam ātmobhayādhārastato dehendriyāsavaḥ +ṣaḍ ity atrāpi bhūtānipañca ṣaṣṭhaḥ paraḥ pumāntair yukta ātma-sambhūtaiḥsṛṣṭvedaṁ samapāviśat +catvāry eveti tatrāpiteja āpo ’nnam ātmanaḥjātāni tair idaṁ jātaṁjanmāvayavinaḥ khalu +saṅkhyāne saptadaśakebhūta-mātrendriyāṇi capañca pañcaika-manasāātmā saptadaśaḥ smṛtaḥ +tadvat ṣoḍaśa-saṅkhyāneātmaiva mana ucyatebhūtendriyāṇi pañcaivamana ��tmā trayodaśa +ekādaśatva ātmāsaumahā-bhūtendriyāṇi caaṣṭau prakṛtayaś caivapuruṣaś ca navety atha +iti nānā-prasaṅkhyānaṁtattvānām ṛṣibhiḥ kṛtamsarvaṁ nyāyyaṁ yuktimattvādviduṣāṁ kim aśobhanam +śrī-uddhava uvācaprakṛtiḥ puruṣaś cobhauyady apy ātma-vilakṣaṇauanyonyāpāśrayāt kṛṣṇadṛśyate na bhidā tayoḥprakṛtau lakṣyate hy ātmāprakṛtiś ca tathātmani +evaṁ me puṇḍarīkākṣamahāntaṁ saṁśayaṁ hṛdichettum arhasi sarva-jñavacobhir naya-naipuṇaiḥ +tvatto jñānaṁ hi jīvānāṁpramoṣas te ’tra śaktitaḥtvam eva hy ātma-māyāyāgatiṁ vettha na cāparaḥ +śrī-bhagavān uvācaprakṛtiḥ puruṣaś cetivikalpaḥ puruṣarṣabhaeṣa vaikārikaḥ sargoguṇa-vyatikarātmakaḥ +mamāṅga māyā guṇa-mayy anekadhāvikalpa-buddhīś ca guṇair vidhattevaikārikas tri-vidho ’dhyātmam ekamathādhidaivam adhibhūtam anyat +dṛg rūpam ārkaṁ vapur atra randhreparasparaṁ sidhyati yaḥ svataḥ kheātmā yad eṣām aparo ya ādyaḥsvayānubhūtyākhila-siddha-siddhiḥ +evaṁ tvag-ādi śravaṇādi cakṣurjihvādi nāsādi ca citta-yuktam +yo ’sau guṇa-kṣobha-kṛto vikāraḥpradhāna-mūlān mahataḥ prasūtaḥahaṁ tri-vṛn moha-vikalpa-heturvaikārikas tāmasa aindriyaś ca +ātmāparijñāna-mayo vivādohy astīti nāstīti bhidārtha-niṣṭhaḥvyartho ’pi naivoparameta puṁsāṁmattaḥ parāvṛtta-dhiyāṁ sva-lokāt +śrī-uddhava uvācatvattaḥ parāvṛtta-dhiyaḥsva-kṛtaiḥ karmabhiḥ prabhouccāvacān yathā dehāngṛhṇanti visṛjanti ca +śrī-bhagavān uvācamanaḥ karma-mayaṁ ṇṝṇāmindriyaiḥ pañcabhir yutamlokāl lokaṁ prayāty anyaātmā tad anuvartate +dhyāyan mano ’nu viṣayāndṛṣṭān vānuśrutān athaudyat sīdat karma-tantraṁsmṛtis tad anu śāmyati +viṣayābhiniveśenanātmānaṁ yat smaret punaḥjantor vai kasyacid dhetormṛtyur atyanta-vismṛtiḥ +janma tv ātmatayā puṁsaḥsarva-bhāvena bhūri-daviṣaya-svīkṛtiṁ prāhuryathā svapna-manorathaḥ +svapnaṁ manorathaṁ cetthaṁprāktanaṁ na smaraty asautatra pūrvam ivātmānamapūrvam cānupaśyati +indriyāyana-sṛṣṭyedaṁtrai-vidhyaṁ bhāti vastunibahir-antar-bhidā-heturjano ’saj-jana-kṛd yathā +nityadā hy aṅga bhūtānibhavanti na bhavanti cakālenālakṣya-vegenasūkṣmatvāt tan na dṛśyate +yathārciṣāṁ srotasāṁ caphalānāṁ vā vanaspateḥtathaiva sarva-bhūtānāṁvayo-’vasthādayaḥ kṛtāḥ +so ’yaṁ dīpo ’rciṣāṁ yadvatsrotasāṁ tad idaṁ jalamso ’yaṁ pumān iti nṛṇāṁmṛṣā gīr dhīr mṛṣāyuṣām +mā svasya karma-bījenajāyate so ’py ayaṁ pumānmriyate vāmaro bhrāntyāyathāgnir dāru-saṁyutaḥ +niṣeka-garbha-janmānibālya-kaumāra-yauvanamvayo-madhyaṁ jarā mṛtyurity avasthās tanor nava +etā manoratha-mayīrhānyasyoccāvacās tanūḥguṇa-saṅgād upādattekvacit kaścij jahāti ca +ātmanaḥ pitṛ-putrābhyāmanumeyau bhavāpyayauna bhavāpyaya-vastūnāmabhijño dvaya-lakṣaṇaḥ +taror bīja-vipākābhyāṁyo vidvāñ janma-saṁyamautaror vilakṣaṇo draṣṭāevaṁ draṣṭā tanoḥ pṛthak +prakṛter evam ātmānamavivicyābudhaḥ pumāntattvena sparśa-sammūḍhaḥsaṁsāraṁ pratipadyate +sattva-saṅgād ṛṣīn devānrajasāsura-mānuṣāntamasā bhūta-tiryaktvaṁbhrāmito yāti karmabhiḥ +nṛtyato gāyataḥ paśyanyathaivānukaroti tānevaṁ buddhi-guṇān paśyannanīho ’py anukāryate +yathāmbhasā pracalatātaravo ’pi calā ivacakṣuṣā bhrāmyamāṇenadṛśyate bhramatīva bhūḥ +arthe hy avidyamāne ’pisaṁsṛtir na nivartatedhyāyato viṣayān asyasvapne ’narthāgamo yathā +tasmād uddhava mā bhuṅkṣvaviṣayān asad-indriyaiḥātmāgrahaṇa-nirbhātaṁpaśya vaikalpikaṁ bhramam +kṣipto ’vamānito ’sadbhiḥpralabdho ’sūyito ’tha vātāḍitaḥ sanniruddho vāvṛttyā vā parihāpitaḥ +śrī-uddhava uvācayathaivam anubudhyeyaṁvada no vadatāṁ vara +su-duḥsaham imaṁ manyaātmany asad-atikramamviduṣām api viśvātmanprakṛtir hi balīyasīṛte tvad-dharma-niratānśāntāṁs te caraṇālayān +śrī-bādarāyaṇir uvācasa evam āśaṁsita uddhavenabhāgavata-mukhyena dāśārha-mukhyaḥsabhājayan bhṛtya-vaco mukundastam ābabhāṣe śravaṇīya-vīryaḥ +śrī-bhagavān uvācabārhaspatya sa nāsty atrasādhur vai durjaneritaiḥduraktair bhinnam ātmānaṁyaḥ samādhātum īśvaraḥ +na tathā tapyate viddhaḥpumān bāṇais tu marma-gaiḥyathā tudanti marma-sthāhy asatāṁ paruṣeṣavaḥ +kathayanti mahat puṇyamitihāsam ihoddhavatam ahaṁ varṇayiṣyāminibodha su-samāhitaḥ +kenacid bhikṣuṇā gītaṁparibhūtena durjanaiḥsmaratā dhṛti-yuktenavipākaṁ nija-karmaṇām +avantiṣu dvijaḥ kaścidāsīd āḍhyatamaḥ śriyāvārtā-vṛttiḥ kadaryas tukāmī lubdho ’ti-kopanaḥ +jñātayo ’tithayas tasyavāṅ-mātreṇāpi nārcitāḥśūnyāvasatha ātmāpikāle kāmair anarcitaḥ +duḥśīlasya kadaryasyadruhyante putra-bāndhavāḥdārā duhitaro bhṛtyāviṣaṇṇā nācaran priyam +tasyaivaṁ yakṣa-vittasyacyutasyobhaya-lokataḥdharma-kāma-vihīnasyacukrudhuḥ pañca-bhāginaḥ +tad-avadhyāna-visrasta-puṇya-skandhasya bhūri-daartho ’py agacchan nidhanaṁbahv-āyāsa-pariśramaḥ +jñātyo jagṛhuḥ kiñcitkiñcid dasyava uddhavadaivataḥ kālataḥ kiñcidbrahma-bandhor nṛ-pārthivāt +sa evaṁ draviṇe naṣṭedharma-kāma-vivarjitaḥupekṣitaś ca sva-janaiścintām āpa duratyayām +tasyaivaṁ dhyāyato dīrghaṁnaṣṭa-rāyas tapasvinaḥkhidyato bāṣpa-kaṇṭhasyanirvedaḥ su-mahān abhūt +sa cāhedam aho kaṣṭaṁvṛthātmā me ’nutāpitaḥna dharmāya na kāmāyayasyārthāyāsa īdṛśaḥ +prāyeṇārthāḥ kadaryāṇāṁna sukhāya kadācanaiha cātmopatāpāyamṛtasya narakāya ca +yaśo yaśasvināṁ śuddhaṁślāghyā ye guṇināṁ guṇāḥlobhaḥ sv-alpo ’pi tān hantiśvitro rūpam ivepsitam +arthasya sādhane siddheutkarṣe rakṣaṇe vyayenāśopabhoga āyāsastrāsaś cintā bhramo nṛṇām +steyaṁ hiṁsānṛtaṁ dambhaḥkāmaḥ krodhaḥ smayo madaḥbhedo vairam aviśvāsaḥsaṁspardhā vyasanāni ca +bhidyante bhrātaro dārāḥpitaraḥ suhṛdas tathāekāsnigdhāḥ kākiṇināsadyaḥ sarve ’rayaḥ kṛtāḥ +arthenālpīyasā hy etesaṁrabdhā dīpta-manyavaḥtyajanty āśu spṛdho ghnantisahasotsṛjya sauhṛdam +labdhvā janmāmara-prārthyaṁmānuṣyaṁ tad dvijāgryatāmtad anādṛtya ye svārthaṁghnanti yānty aśubhāṁ gatim +svargāpavargayor dvāraṁprāpya lokam imaṁ pumāndraviṇe ko ’nuṣajjetamartyo ’narthasya dhāmani +devarṣi-pitṛ-bhūtānijñātīn bandhūṁś ca bhāginaḥasaṁvibhajya cātmānaṁyakṣa-vittaḥ pataty adhaḥ +vyarthayārthehayā vittaṁpramattasya vayo balamkuśalā yena sidhyantijaraṭhaḥ kiṁ nu sādhaye +kasmāt saṅkliśyate vidvānvyarthayārthehayāsakṛtkasyacin māyayā nūnaṁloko ’yaṁ su-vimohitaḥ +kiṁ dhanair dhana-dair vā kiṁkāmair vā kāma-dair utamṛtyunā grasyamānasyakarmabhir vota janma-daiḥ +nūnaṁ me bhagavāṁs tuṣṭaḥsarva-deva-mayo hariḥyena nīto daśām etāṁnirvedaś cātmanaḥ plavaḥ +so ’haṁ kālāvaśeṣeṇaśoṣayiṣye ’ṅgam ātmanaḥapramatto ’khila-svārtheyadi syāt siddha ātmani +tatra mām anumoderandevās tri-bhuvaneśvarāḥmuhūrtena brahma-lokaṁkhaṭvāṅgaḥ samasādhayat +śrī-bhagavān uvācaity abhipretya manasāhy āvantyo dvija-sattamaḥunmucya hṛdaya-granthīnśānto bhikṣur abhūn muniḥ +sa cacāra mahīm etāṁsaṁyatātmendriyānilaḥbhikṣārthaṁ nagara-grāmānasaṅgo ’lakṣito ’viśat +taṁ vai pravayasaṁ bhikṣumavadhūtam asaj-janāḥdṛṣṭvā paryabhavan bhadrabahvībhiḥ paribhūtibhiḥ +kecit tri-veṇuṁ jagṛhureke pātraṁ kamaṇḍalumpīṭhaṁ caike ’kṣa-sūtraṁ cakanthāṁ cīrāṇi kecanapradāya ca punas tānidarśitāny ādadur muneḥ +annaṁ ca bhaikṣya-sampannaṁbhuñjānasya sarit-taṭemūtrayanti ca pāpiṣṭhāḥṣṭhīvanty asya ca mūrdhani +yata-vācaṁ vācayantitāḍayanti na vakti cettarjayanty apare vāgbhiḥsteno ’yam iti vādinaḥbadhnanti rajjvā taṁ kecidbadhyatāṁ badhyatām iti +kṣipanty eke ’vajānantaeṣa dharma-dhvajaḥ śaṭhaḥkṣīṇa-vitta imāṁ vṛttimagrahīt sva-janojjhitaḥ +aho eṣa mahā-sārodhṛtimān giri-rāḍ ivamaunena sādhayaty arthaṁbaka-vad dṛḍha-niścayaḥ +evaṁ sa bhautikaṁ duḥkhaṁdaivikaṁ daihikaṁ ca yatbhoktavyam ātmano diṣṭaṁprāptaṁ prāptam abudhyata +paribhūta imāṁ gāthāmagāyata narādhamaiḥpātayadbhiḥ sva dharma-sthodhṛtim āsthāya sāttvikīm +dvija uvācanāyaṁ jano me sukha-duḥkha-heturna devatātmā graha-karma-kālāḥmanaḥ paraṁ kāraṇam āmanantisaṁsāra-cakraṁ parivartayed yat +mano guṇān vai sṛjate balīyastataś ca karmāṇi vilakṣaṇāniśuklāni kṛṣṇāny atha lohitānitebhyaḥ sa-varṇāḥ sṛtayo bhavanti +anīha ātmā manasā samīhatāhiraṇ-mayo mat-sakha udvicaṣṭemanaḥ sva-liṅgaṁ parigṛhya kāmānjuṣan nibaddho guṇa-saṅgato ’sau +dānaṁ sva-dharmo niyamo yamaś caśrutaṁ ca karmāṇi ca sad-vratānisarve mano-nigraha-lakṣaṇāntāḥparo hi yogo manasaḥ samādhiḥ +samāhitaṁ yasya manaḥ praśāntaṁdānādibhiḥ kiṁ vada tasya kṛtyamasaṁyataṁ yasya mano vinaśyaddānādibhiś ced aparaṁ kim ebhiḥ +mano-vaśe ’nye hy abhavan sma devāmanaś ca nānyasya vaśaṁ sametibhīṣmo hi devaḥ sahasaḥ sahīyānyuñjyād vaśe taṁ sa hi deva-devaḥ +tam durjayaṁ śatrum asahya-vegamarun-tudaṁ tan na vijitya kecitkurvanty asad-vigraham atra martyairmitrāṇy udāsīna-ripūn vimūḍhāḥ +dehaṁ mano-mātram imaṁ gṛhītvāmamāham ity andha-dhiyo manuṣyāḥeṣo ’ham anyo ’yam iti bhrameṇaduranta-pāre tamasi bhramanti +janas tu hetuḥ sukha-duḥkhayoś cetkim ātmanaś cātra hi bhaumayos tatjihvāṁ kvacit sandaśati sva-dadbhistad-vedanāyāṁ katamāya kupyet +duḥkhasya hetur yadi devatās tukim ātmanas tatra vikārayos tatyad aṅgam aṅgena nihanyate kvacitkrudhyeta kasmai puruṣaḥ sva-dehe +ātmā yadi syāt sukha-duḥkha-hetuḥkim anyatas tatra nija-svabhāvaḥna hy ātmano ’nyad yadi tan mṛṣā syātkrudhyeta kasmān na sukhaṁ na duḥkham +grahā nimittaṁ sukha-duḥkhayoś cetkim ātmano ’jasya janasya te vaigrahair grahasyaiva vadanti pīḍāṁkrudhyeta kasmai puruṣas tato ’nyaḥ +karmāstu hetuḥ sukha-duḥkhayoś cetkim ātmanas tad dhi jaḍājaḍatvedehas tv acit puruṣo ’yaṁ suparṇaḥkrudhyeta kasmai na hi karma mūlam +kālas tu hetuḥ sukha-duḥkhayoś cetkim ātmanas tatra tad-ātmako ’saunāgner hi tāpo na himasya tat syātkrudhyeta kasmai na parasya dvandvam +na kenacit kvāpi kathañcanāsyadvandvoparāgaḥ parataḥ parasyayathāhamaḥ saṁsṛti-rūpiṇaḥ syādevaṁ prabuddho na bibheti bhūtaiḥ +etāṁ sa āsthāya parātma-niṣṭhāmadhyāsitāṁ pūrvatamair maharṣibhiḥahaṁ tariṣyāmi duranta-pāraṁtamo mukundāṅghri-niṣevayaiva +śrī-bhagavān uvācanirvidya naṣṭa-draviṇe gata-klamaḥpravrajya gāṁ paryaṭamāna itthamnirākṛto ’sadbhir api sva-dharmādakampito ’mūṁ munir āha gāthām +sukha-duḥkha-prado nānyaḥpuruṣasyātma-vibhramaḥmitrodāsīna-ripavaḥsaṁsāras tamasaḥ kṛtaḥ +tasmāt sarvātmanā tātanigṛhāṇa mano dhiyāmayy āveśitayā yuktaetāvān yoga-saṅgrahaḥ +ya etāṁ bhikṣuṇā gītāṁbrahma-niṣṭhāṁ samāhitaḥdhārayañ chrāvayañ chṛṇvandvandvair naivābhibhūyate +śrī-bhagavān uvācaatha te sampravakṣyāmisāṅkhyaṁ pūrvair viniścitamyad vijñāya pumān sadyojahyād vaikalpikaṁ bhramam +āsīj jñānam atho arthaekam evāvikalpitamyadā viveka-nipuṇāādau kṛta-yuge ’yuge +tan māyā-phala-rūpeṇakevalaṁ nirvikalpitamvāṅ-mano-’gocaraṁ satyaṁdvidhā samabhavad bṛhat +tayor ekataro hy arthaḥprakṛtiḥ sobhayātmikājñānaṁ tv anyatamo bhāvaḥpuruṣaḥ so ’bhidhīyate +tamo rajaḥ sattvam itiprakṛter abhavan guṇāḥmayā prakṣobhyamāṇāyāḥpuruṣānumatena ca +tebhyaḥ samabhavat sūtraṁmahān sūtreṇa saṁyutaḥtato vikurvato jātoyo ’haṅkāro vimohanaḥ +vaikārikas taijasaś catāmasaś cety ahaṁ tri-vṛttan-mātrendriya-manasāṁkāraṇaṁ cid-acin-mayaḥ +arthas tan-mātrikāj jajñetāmasād indriyāṇi cataijasād devatā āsannekādaśa ca vaikṛtāt +mayā sañcoditā bhāvāḥsarve saṁhatya-kāriṇaḥaṇḍam utpādayām āsurmamāyatanam uttamam +tasminn ahaṁ samabhavamaṇḍe salila-saṁsthitaumama nābhyām abhūt padmaṁviśvākhyaṁ tatra cātma-bhūḥ +so ’sṛjat tapasā yuktorajasā mad-anugrahātlokān sa-pālān viśvātmābhūr bhuvaḥ svar iti tridhā +devānām oka āsīt svarbhūtānāṁ ca bhuvaḥ padammartyādīnāṁ ca bhūr lokaḥsiddhānāṁ tritayāt param +adho ’surāṇāṁ nāgānāṁbhūmer oko ’sṛjat prabhuḥtri-lokyāṁ gatayaḥ sarvāḥkarmaṇāṁ tri-guṇātmanām +yogasya tapasaś caivanyāsasya gatayo ’malāḥmahar janas tapaḥ satyaṁbhakti-yogasya mad-gatiḥ +mayā kālātmanā dhātrākarma-yuktam idaṁ jagatguṇa-pravāha etasminnunmajjati nimajjati +aṇur bṛhat kṛśaḥ sthūloyo yo bhāvaḥ prasidhyatisarvo ’py ubhaya-saṁyuktaḥprakṛtyā puruṣeṇa ca +yas tu yasyādir antaś casa vai madhyaṁ ca tasya sanvikāro vyavahārārthoyathā taijasa-pārthivāḥ +yad upādāya pūrvas tubhāvo vikurute ’paramādir anto yadā yasyatat satyam abhidhīyate +prakṛtir yasyopādānamādhāraḥ puruṣaḥ paraḥsato ’bhivyañjakaḥ kālobrahma tat tritayaṁ tv aham +sargaḥ pravartate tāvatpaurvāparyeṇa nityaśaḥmahān guṇa-visargārthaḥsthity-anto yāvad īkṣaṇam +virāṇ mayāsādyamānoloka-kalpa-vikalpakaḥpañcatvāya viśeṣāyakalpate bhuvanaiḥ saha +anne pralīyate martyamannaṁ dhānāsu līyatedhānā bhūmau pralīyantebhūmir gandhe pralīyate +evam anvīkṣamāṇasyakathaṁ vaikalpiko bhramaḥmanaso hṛdi tiṣṭhetavyomnīvārkodaye tamaḥ +eṣa sāṅkhya-vidhiḥ proktaḥsaṁśaya-granthi-bhedanaḥpratilomānulomābhyāṁparāvara-dṛśā mayā +śrī-bhagavān uvācaguṇānām asammiśrāṇāṁpumān yena yathā bhavettan me puruṣa-varyedamupadhāraya śaṁsataḥ +śamo damas titikṣekṣātapaḥ satyaṁ dayā smṛtiḥtuṣṭis tyāgo ’spṛhā śraddhāhrīr dayādiḥ sva-nirvṛtiḥ +sannipātas tv aham itimamety uddhava yā matiḥvyavahāraḥ sannipātomano-mātrendriyāsubhiḥ +dharme cārthe ca kāme cayadāsau pariniṣṭhitaḥguṇānāṁ sannikarṣo ’yaṁśraddhā-rati-dhanāvahaḥ +pravṛtti-lakṣaṇe niṣṭhāpumān yarhi gṛhāśramesva-dharme cānu tiṣṭhetaguṇānāṁ samitir hi sā +puruṣaṁ sattva-saṁyuktamanumīyāc chamādibhiḥkāmādibhī rajo-yuktaṁkrodhādyais tamasā yutam +yadā bhajati māṁ bhaktyānirapekṣaḥ sva-karmabhiḥtaṁ sattva-prakṛtiṁ vidyātpuruṣaṁ striyam eva vā +yadā āśiṣa āśāsyamāṁ bhajeta sva-karmabhiḥtaṁ rajaḥ-prakṛtiṁ vidyāthiṁsām āśāsya tāmasam +sattvaṁ rajas tama itiguṇā jīvasya naiva mecitta-jā yais tu bhūtānāṁsajjamāno nibadhyate +yadetarau jayet sattvaṁbhāsvaraṁ viśadaṁ śivamtadā sukhena yujyetadharma-jñānādibhiḥ pumān +yadā jayet tamaḥ sattvaṁrajaḥ saṅgaṁ bhidā calamtadā duḥkhena yujyetakarmaṇā yaśasā śriyā +yadā jayed rajaḥ sattvaṁtamo mūḍhaṁ layaṁ jaḍamyujyeta śoka-mohābhyāṁnidrayā hiṁsayāśayā +yadā cittaṁ prasīdetaindriyāṇāṁ ca nirvṛtiḥdehe ’bhayaṁ mano-’saṅgaṁtat sattvaṁ viddhi mat-padam +vikurvan kriyayā cā-dhīranivṛttiś ca cetasāmgātrāsvāsthyaṁ mano bhrāntaṁraja etair niśāmaya +sīdac cittaṁ vilīyetacetaso grahaṇe ’kṣamammano naṣṭaṁ tamo glānistamas tad upadhāraya +edhamāne guṇe sattvedevānāṁ balam edhateasurāṇāṁ ca rajasitamasy uddhava rakṣasām +sattvāj jāgaraṇaṁ vidyādrajasā svapnam ādiśetprasvāpaṁ tamasā jantosturīyaṁ triṣu santatam +upary upari gacchantisattvena brāhmaṇā janāḥtamasādho ’dha ā-mukhyādrajasāntara-cāriṇaḥ +sattve pralīnāḥ svar yāntinara-lokaṁ rajo-layāḥtamo-layās tu nirayaṁyānti mām eva nirguṇāḥ +mad-arpaṇaṁ niṣphalaṁ vāsāttvikaṁ nija-karma tatrājasaṁ phala-saṅkalpaṁhiṁsā-prāyādi tāmasam +kaivalyaṁ sāttvikaṁ jñānaṁrajo vaikalpikaṁ ca yatprākṛtaṁ tāmasaṁ jñānaṁman-niṣṭhaṁ nirguṇaṁ smṛtam +vanaṁ tu sāttviko vāsogrāmo rājasa ucyatetāmasaṁ dyūta-sadanaṁman-niketaṁ tu nirguṇam +sāttvikaḥ kārako ’saṅgīrāgāndho rājasaḥ smṛtaḥtāmasaḥ smṛti-vibhraṣṭonirguṇo mad-apāśrayaḥ +sāttviky ādhyātmikī śraddhākarma-śraddhā tu rājasītāmasy adharme yā śraddhāmat-sevāyāṁ tu nirguṇā +pathyaṁ pūtam anāyastamāhāryaṁ sāttvikaṁ smṛtamrājasaṁ cendriya-preṣṭhaṁtāmasaṁ cārti-dāśuci +sāttvikaṁ sukham ātmotthaṁviṣayotthaṁ tu rājasamtāmasaṁ moha-dainyotthaṁnirguṇaṁ mad-apāśrayam +dravyaṁ deśaḥ phalaṁ kālojñānaṁ karma ca kārakaḥśraddhāvasthākṛtir niṣṭhātrai-guṇyaḥ sarva eva hi +sarve guṇa-mayā bhāvāḥpuruṣāvyakta-dhiṣṭhitāḥdṛṣṭaṁ śrutam anudhyātaṁbuddhyā vā puruṣarṣabha +etāḥ saṁsṛtayaḥ puṁsoguṇa-karma-nibandhanāḥyeneme nirjitāḥ saumyaguṇā jīvena citta-jāḥbhakti-yogena man-niṣṭhomad-bhāvāya prapadyate +tasmād deham imaṁ labdhvājñāna-vijñāna-sambhavamguṇa-saṅgaṁ vinirdhūyamāṁ bhajantu vicakṣaṇāḥ +niḥsaṅgo māṁ bhajed vidvānapramatto jitendriyaḥrajas tamaś cābhijayetsattva-saṁsevayā muniḥ +sattvaṁ cābhijayed yuktonairapekṣyeṇa śānta-dhīḥsampadyate guṇair muktojīvo jīvaṁ vihāya mām +jīvo jīva-vinirmuktoguṇaiś cāśaya-sambhavaiḥmayaiva brahmaṇā pūrṇona bahir nāntaraś caret +śrī-bhagavān uvācamal-lakṣaṇam imaṁ kāyaṁlabdhvā mad-dharma āsthitaḥānandaṁ paramātmānamātma-sthaṁ samupaiti mām +guṇa-mayyā jīva-yonyāvimukto jñāna-niṣṭhayāguṇeṣu māyā-mātreṣudṛśyamāneṣv avastutaḥvartamāno ’pi na pumānyujyate ’vastubhir guṇaiḥ +saṅgaṁ na kuryād asatāṁśiśnodara-tṛpāṁ kvacittasyānugas tamasy andhepataty andhānugāndha-vat +ailaḥ samrāḍ imāṁ gāthāmagāyata bṛhac-chravāḥurvaśī-virahān muhyannirviṇṇaḥ śoka-saṁyame +tyaktvātmānaṁ vrayantīṁ tāṁnagna unmatta-van nṛpaḥvilapann anvagāj jāyeghore tiṣṭheti viklavaḥ +kāmān atṛpto ’nujuṣankṣullakān varṣa-yāminīḥna veda yāntīr nāyāntīrurvaśy-ākṛṣṭa-cetanaḥ +aila uvācaaho me moha-vistāraḥkāma-kaśmala-cetasaḥdevyā gṛhīta-kaṇṭhasyanāyuḥ-khaṇḍā ime smṛtāḥ +nāhaṁ vedābhinirmuktaḥsūryo vābhyudito ’muyāmūṣito varṣa-pūgānāṁbatāhāni gatāny uta +aho me ātma-sammohoyenātmā yoṣitāṁ kṛtaḥkrīḍā-mṛgaś cakravartīnaradeva-śikhāmaṇiḥ +sa-paricchadam ātmānaṁhitvā tṛṇam iveśvaramyāntīṁ striyaṁ cānvagamaṁnagna unmatta-vad rudan +kutas tasyānubhāvaḥ syātteja īśatvam eva vāyo ’nvagacchaṁ striyaṁ yāntīṁkhara-vat pāda-tāḍitaḥ +kiṁ vidyayā kiṁ tapasākiṁ tyāgena śrutena vākiṁ viviktena maunenastrībhir yasya mano hṛtam +svārthasyākovidaṁ dhiṅ māṁmūrkhaṁ paṇḍita-māninamyo ’ham īśvaratāṁ prāpyastrībhir go-khara-vaj jitaḥ +sevato varṣa-pūgān meurvaśyā adharāsavamna tṛpyaty ātma-bhūḥ kāmovahnir āhutibhir yathā +puṁścalyāpahṛtaṁ cittaṁko nv anyo mocituṁ prabhuḥātmārāmeśvaram ṛtebhagavantam adhokṣajam +bodhitasyāpi devyā mesūkta-vākyena durmateḥmano-gato mahā-mohonāpayāty ajitātmanaḥ +kim etayā no ’pakṛtaṁrajjvā vā sarpa-cetasaḥdraṣṭuḥ svarūpāviduṣoyo ’haṁ yad ajitendriyaḥ +kvāyaṁ malīmasaḥ kāyodaurgandhyādy-ātmako ’śuciḥkva guṇāḥ saumanasyādyāhy adhyāso ’vidyayā kṛtaḥ +pitroḥ kiṁ svaṁ nu bhāryāyāḥsvāmino ’gneḥ śva-gṛdhrayoḥkim ātmanaḥ kiṁ suhṛdāmiti yo nāvasīyate +tvaṅ-māṁsa-rudhira-snāyu-medo-majjāsthi-saṁhatauviṇ-mūtra-pūye ramatāṁkṛmīṇāṁ kiyad antaram +athāpi nopasajjetastrīṣu straiṇeṣu cārtha-vitviṣayendriya-saṁyogānmanaḥ kṣubhyati nānyathā +adṛṣṭād aśrutād bhāvānna bhāva upajāyateasamprayuñjataḥ prāṇānśāmyati stimitaṁ manaḥ +tasmāt saṅgo na kartavyaḥstrīṣu straiṇeṣu cendriyaiḥviduṣāṁ cāpy avisrabdhaḥṣaḍ-vargaḥ kim u mādṛśām +śrī-bhagavān uvācaevaṁ pragāyan nṛpa-deva-devaḥsa urvaśī-lokam atho vihāyaātmānam ātmany avagamya māṁ vaiupāramaj jñāna-vidhūta-mohaḥ +tato duḥsaṅgam utsṛjyasatsu sajjeta buddhimānsanta evāsya chindantimano-vyāsaṅgam uktibhiḥ +santo ’napekṣā mac-cittāḥpraśāntāḥ sama-darśinaḥnirmamā nirahaṅkārānirdvandvā niṣparigrahāḥ +teṣu nityaṁ mahā-bhāgamahā-bhāgeṣu mat-kathāḥsambhavanti hi tā nṝṇāṁjuṣatāṁ prapunanty agham +tā ye śṛṇvanti gāyantihy anumodanti cādṛtāḥmat-parāḥ śraddadhānāś cabhaktiṁ vindanti te mayi +bhaktiṁ labdhavataḥ sādhoḥkim anyad avaśiṣyatemayy ananta-guṇe brahmaṇyānandānubhavātmani +yathopaśrayamāṇasyabhagavantaṁ vibhāvasumśītaṁ bhayaṁ tamo ’pyetisādhūn saṁsevatas tathā +nimajjyonmajjatāṁ ghorebhavābdhau paramāyaṇamsanto brahma-vidaḥ śāntānaur dṛḍhevāpsu majjatām +annaṁ hi prāṇināṁ prāṇaārtānāṁ śaraṇaṁ tv ahamdharmo vittaṁ nṛṇāṁ pretyasanto ’rvāg bibhyato ’raṇam +santo diśanti cakṣūṁṣibahir arkaḥ samutthitaḥdevatā bāndhavāḥ santaḥsanta ātmāham eva ca +vaitasenas tato ’py evamurvaśyā loka-niṣpṛhaḥmukta-saṅgo mahīm etāmātmārāmaś cacāra ha +śrī-uddhava uvācakriyā-yogaṁ samācakṣvabhavad-ārādhanaṁ prabhoyasmāt tvāṁ ye yathārcantisātvatāḥ sātvatarṣabha +etad vadanti munayomuhur niḥśreyasaṁ nṛṇāmnārado bhagavān vyāsaācāryo ’ṅgirasaḥ sutaḥ +niḥsṛtaṁ te mukhāmbhojādyad āha bhagavān ajaḥputrebhyo bhṛgu-mukhyebhyodevyai ca bhagavān bhavaḥ +etat kamala-patrākṣakarma-bandha-vimocanambhaktāya cānuraktāyabrūhi viśveśvareśvara +śrī-bhagavān uvācana hy anto ’nanta-pārasyakarma-kāṇḍasya coddhavasaṅkṣiptaṁ varṇayiṣyāmiyathāvad anupūrvaśaḥ +vaidikas tāntriko miśraiti me tri-vidho makhaḥtrayāṇām īpsitenaivavidhinā māṁ samarcaret +yadā sva-nigamenoktaṁdvijatvaṁ prāpya pūruṣaḥyathā yajeta māṁ bhaktyāśraddhayā tan nibodha me +arcāyāṁ sthaṇḍile ’gnau vāsūrye vāpsu hṛdi dvijaḥdravyeṇa bhakti-yukto ’rcetsva-guruṁ mām amāyayā +pūrvaṁ snānaṁ prakurvītadhauta-danto ’ṅga-śuddhayeubhayair api ca snānaṁmantrair mṛd-grahaṇādinā +sandhyopāstyādi-karmāṇivedenācoditāni mepūjāṁ taiḥ kalpayet samyak-saṅkalpaḥ karma-pāvanīm +śailī dāru-mayī lauhīlepyā lekhyā ca saikatīmano-mayī maṇi-mayīpratimāṣṭa-vidhā smṛtā +calācaleti dvi-vidhāpratiṣṭhā jīva-mandiramudvāsāvāhane na staḥsthirāyām uddhavārcane +asthirāyāṁ vikalpaḥ syātsthaṇḍile tu bhaved dvayamsnapanaṁ tv avilepyāyāmanyatra parimārjanam +dravyaiḥ prasiddhair mad-yāgaḥpratimādiṣv amāyinaḥbhaktasya ca yathā-labdhairhṛdi bhāvena caiva hi +snānālaṅkaraṇaṁ preṣṭhamarcāyām eva tūddhavasthaṇḍile tattva-vinyāsovahnāv ājya-plutaṁ haviḥ +bhūry apy abhaktopāhṛtaṁna me toṣāya kalpategandho dhūpaḥ sumanasodīpo ’nnādyaṁ ca kiṁ punaḥ +śuciḥ sambhṛta-sambhāraḥprāg-darbhaiḥ kalpitāsanaḥāsīnaḥ prāg udag vārcedarcāyāṁ tv atha sammukhaḥ +kṛta-nyāsaḥ kṛta-nyāsāṁmad-arcāṁ pāṇināmṛjetkalaśaṁ prokṣaṇīyaṁ cayathāvad upasādhayet +tad-adbhir deva-yajanaṁdravyāṇy ātmānam eva caprokṣya pātrāṇi trīṇy adbhistais tair dravyaiś ca sādhayet +pādyārghyācamanīyārthaṁtrīṇi pātrāṇi deśikaḥhṛdā śīrṣṇātha śikhayāgāyatryā cābhimantrayet +piṇḍe vāyv-agni-saṁśuddhehṛt-padma-sthāṁ parāṁ mamaaṇvīṁ jīva-kalāṁ dhyāyennādānte siddha-bhāvitām +tayātma-bhūtayā piṇḍevyāpte sampūjya tan-mayaḥāvāhyārcādiṣu sthāpyanyastāṅgaṁ māṁ prapūjayet +pādyopasparśārhaṇādīnupacārān prakalpayetdharmādibhiś ca navabhiḥkalpayitvāsanaṁ mama +sudarśanaṁ pāñcajanyaṁgadāsīṣu-dhanur-halānmuṣalaṁ kaustubhaṁ mālāṁśrīvatsaṁ cānupūjayet +nandaṁ sunandaṁ garuḍaṁpracaṇḍaṁ caṇḍam eva camahābalaṁ balaṁ caivakumudaṁ kumudekṣaṇam +durgāṁ vināyakaṁ vyāsaṁviṣvaksenaṁ gurūn surānsve sve sthāne tv abhimukhānpūjayet prokṣaṇādibhiḥ +candanośīra-karpūra-kuṅkumāguru-vāsitaiḥsalilaiḥ snāpayen mantrairnityadā vibhave sati +vastropavītābharaṇa-patra-srag-gandha-lepanaiḥalaṅkurvīta sa-premamad-bhakto māṁ yathocitam +pādyam ācamanīyaṁ cagandhaṁ sumanaso ’kṣatāndhūpa-dīpopahāryāṇidadyān me śraddhayārcakaḥ +guḍa-pāyasa-sarpīṁṣiśaṣkuly-āpūpa-modakānsaṁyāva-dadhi-sūpāṁś canaivedyaṁ sati kalpayet +abhyaṅgonmardanādarśa-danta-dhāvābhiṣecanamannādya-gīta-nṛtyāniparvaṇi syur utānv-aham +vidhinā vihite kuṇḍemekhalā-garta-vedibhiḥagnim ādhāya paritaḥsamūhet pāṇinoditam +paristīryātha paryukṣedanvādhāya yathā-vidhiprokṣaṇyāsādya dravyāṇiprokṣyāgnau bhāvayeta mām +tapta-jāmbūnada-prakhyaṁśaṅkha-cakra-gadāmbujaiḥlasac-catur-bhujaṁ śāntaṁpadma-kiñjalka-vāsasam +abhyarcyātha namaskṛtyapārṣadebhyo baliṁ haretmūla-mantraṁ japed brahmasmaran nārāyaṇātmakam +dattvācamanam uccheṣaṁviṣvaksenāya kalpayetmukha-vāsaṁ surabhimattāmbūlādyam athārhayet +upagāyan gṛṇan nṛtyankarmāṇy abhinayan mamamat-kathāḥ śrāvayan śṛṇvanmuhūrtaṁ kṣaṇiko bhavet +stavair uccāvacaiḥ stotraiḥpaurāṇaiḥ prākṛtair apistutvā prasīda bhagavanniti vandeta daṇḍa-vat +śiro mat-pādayoḥ kṛtvābāhubhyāṁ ca parasparamprapannaṁ pāhi mām īśabhītaṁ mṛtyu-grahārṇavāt +iti śeṣāṁ mayā dattāṁśirasy ādhāya sādaramudvāsayec ced udvāsyaṁjyotir jyotiṣi tat punaḥ +arcādiṣu yadā yatraśraddhā māṁ tatra cārcayetsarva-bhūteṣv ātmani casarvātmāham avasthitaḥ +evaṁ kriyā-yoga-pathaiḥpumān vaidika-tāntrikaiḥarcann ubhayataḥ siddhiṁmatto vindaty abhīpsitām +mad-arcāṁ sampratiṣṭhāpyamandiraṁ kārayed dṛḍhampuṣpodyānāni ramyāṇipūjā-yātrotsavāśritān +pūjādīnāṁ pravāhārthaṁmahā-parvasv athānv-ahamkṣetrāpaṇa-pura-grāmāndattvā mat-sārṣṭitām iyāt +pratiṣṭhayā sārvabhaumaṁsadmanā bhuvana-trayampūjādinā brahma-lokaṁtribhir mat-sāmyatām iyāt +mām eva nairapekṣyeṇabhakti-yogena vindatibhakti-yogaṁ sa labhataevaṁ yaḥ pūjayeta mām +yaḥ sva-dattāṁ parair dattāṁhareta sura-viprayoḥvṛttiṁ sa jāyate viḍ-bhugvarṣāṇām ayutāyutam +kartuś ca sārather hetoranumoditur eva cakarmaṇāṁ bhāginaḥ pretyabhūyo bhūyasi tat-phalam +śrī-bhagavān uvācapara-svabhāva-karmāṇina praśaṁsen na garhayetviśvam ekātmakaṁ paśyanprakṛtyā puruṣeṇa ca +para-svabhāva-karmāṇiyaḥ praśaṁsati nindatisa āśu bhraśyate svārthādasaty abhiniveśataḥ +taijase nidrayāpannepiṇḍa-stho naṣṭa-cetanaḥmāyāṁ prāpnoti mṛtyuṁ vātadvan nānārtha-dṛk pumān +kiṁ bhadraṁ kim abhadraṁ vādvaitasyāvastunaḥ kiyatvācoditaṁ tad anṛtaṁmanasā dhyātam eva ca +chāyā-pratyāhvayābhāsāhy asanto ’py artha-kāriṇaḥevaṁ dehādayo bhāvāyacchanty ā-mṛtyuto bhayam +ātmaiva tad idaṁ viśvaṁsṛjyate sṛjati prabhuḥtrāyate trāti viśvātmāhriyate haratīśvaraḥ +etad vidvān mad-uditaṁjñāna-vijñāna-naipuṇamna nindati na ca stautiloke carati sūrya-vat +pratyakṣeṇānumānenanigamenātma-saṁvidāādy-antavad asaj jñātvāniḥsaṅgo vicared iha +śrī-uddhava uvācanaivātmano na dehasyasaṁsṛtir draṣṭṛ-dṛśyayoḥanātma-sva-dṛśor īśakasya syād upalabhyate +ātmāvyayo ’guṇaḥ śuddhaḥsvayaṁ-jyotir anāvṛtaḥagni-vad dāru-vad aciddehaḥ kasyeha saṁsṛtiḥ +śrī-bhagavān uvācayāvad dehendriya-prāṇairātmanaḥ sannikarṣaṇamsaṁsāraḥ phalavāṁs tāvadapārtho ’py avivekinaḥ +arthe hy avidyamāne ’pisaṁsṛtir na nivartatedhyāyato viṣayān asyasvapne ’narthāgamo yathā +yathā hy apratibuddhasyaprasvāpo bahv-anartha-bhṛtsa eva pratibuddhasyana vai mohāya kalpate +śoka-harṣa-bhaya-krodha-lobha-moha-spṛhādayaḥahaṅkārasya dṛśyantejanma-mṛtyuś ca nātmanaḥ +dehendriya-prāṇa-mano-’bhimānojīvo ’ntar-ātmā guṇa-karma-mūrtiḥsūtraṁ mahān ity urudheva gītaḥsaṁsāra ādhāvati kāla-tantraḥ +amūlam etad bahu-rūpa-rūpitaṁmano-vacaḥ-prāṇa-śarīra-karmajñānāsinopāsanayā śitenacchittvā munir gāṁ vicaraty atṛṣṇaḥ +jñānaṁ viveko nigamas tapaś capratyakṣam aitihyam athānumānamādy-antayor asya yad eva kevalaṁkālaś ca hetuś ca tad eva madhye +yathā hiraṇyaṁ sv-akṛtaṁ purastātpaścāc ca sarvasya hiraṇ-mayasyatad eva madhye vyavahāryamāṇaṁnānāpadeśair aham asya tadvat +vijñānam etat triy-avastham aṅgaguṇa-trayaṁ kāraṇa-kārya-kartṛsamanvayena vyatirekataś cayenaiva turyeṇa tad eva satyam +na yat purastād uta yan na paścānmadhye ca tan na vyapadeśa-mātrambhūtaṁ prasiddhaṁ ca pareṇa yad yattad eva tat syād iti me manīṣā +avidyamāno ’py avabhāsate yovaikāriko rājasa-sarga eṣaḥbrahma svayaṁ jyotir ato vibhātibrahmendriyārthātma-vikāra-citram +evaṁ sphuṭaṁ brahma-viveka-hetubhiḥparāpavādena viśāradenachittvātma-sandeham upārametasvānanda-tuṣṭo ’khila-kāmukebhyaḥ +nātmā vapuḥ pārthivam indriyāṇidevā hy asur vāyur jalam hutāśaḥmano ’nna-mātraṁ dhiṣaṇā ca sattvamahaṅkṛtiḥ khaṁ kṣitir artha-sāmyam +samāhitaiḥ kaḥ karaṇair guṇātmabhirguṇo bhaven mat-suvivikta-dhāmnaḥvikṣipyamāṇair uta kiṁ nu dūṣaṇaṁghanair upetair vigatai raveḥ kim +yathā nabho vāyv-analāmbu-bhū-guṇairgatāgatair vartu-guṇair na sajjatetathākṣaraṁ sattva-rajas-tamo-malairahaṁ-mateḥ saṁsṛti-hetubhiḥ param +tathāpi saṅgaḥ parivarjanīyoguṇeṣu māyā-raciteṣu tāvatmad-bhakti-yogena dṛḍhena yāvadrajo nirasyeta manaḥ-kaṣāyaḥ +yathāmayo ’sādhu cikitsito nṛṇāṁpunaḥ punaḥ santudati prarohanevaṁ mano ’pakva-kaṣāya-karmakuyoginaṁ vidhyati sarva-saṅgam +kuyogino ye vihitāntarāyairmanuṣya-bhūtais tridaśopasṛṣṭaiḥte prāktanābhyāsa-balena bhūyoyuñjanti yogaṁ na tu karma-tantram +karoti karma kriyate ca jantuḥkenāpy asau codita ā-nipātātna tatra vidvān prakṛtau sthito ’pinivṛtta-tṛṣṇaḥ sva-sukhānubhūtyā +tiṣṭhantam āsīnam uta vrajantaṁśayānam ukṣantam adantam annamsvabhāvam anyat kim apīhamānamātmānam ātma-stha-matir na veda +yadi sma paśyaty asad-indriyārthaṁnānānumānena viruddham anyatna manyate vastutayā manīṣīsvāpnaṁ yathotthāya tirodadhānam +pūrvaṁ gṛhītaṁ guṇa-karma-citramajñānam ātmany aviviktam aṅganivartate tat punar īkṣayaivana gṛhyate nāpi visṛjya ātmā +yathā hi bhānor udayo nṛ-cakṣuṣāṁtamo nihanyān na tu sad vidhatteevaṁ samīkṣā nipuṇā satī mehanyāt tamisraṁ puruṣasya buddheḥ +eṣa svayaṁ-jyotir ajo ’prameyomahānubhūtiḥ sakalānubhūtiḥeko ’dvitīyo vacasāṁ virāmeyeneṣitā vāg-asavaś caranti +etāvān ātma-sammohoyad vikalpas tu kevaleātman ṛte svam ātmānamavalambo na yasya hi +yan nāmākṛtibhir grāhyaṁpañca-varṇam abādhitamvyarthenāpy artha-vādo ’yaṁdvayaṁ paṇḍita-māninām +yogino ’pakva-yogasyayuñjataḥ kāya utthitaiḥupasargair vihanyetatatrāyaṁ vihito vidhiḥ +yoga-dhāraṇayā kāṁścidāsanair dhāraṇānvitaiḥtapo-mantrauṣadhaiḥ kāṁścidupasargān vinirdahet +kāṁścin mamānudhyānenanāma-saṅkīrtanādibhiḥyogeśvarānuvṛttyā vāhanyād aśubha-dān śanaiḥ +kecid deham imaṁ dhīrāḥsu-kalpaṁ vayasi sthiramvidhāya vividhopāyairatha yuñjanti siddhaye +na hi tat kuśalādṛtyaṁtad-āyāso hy apārthakaḥantavattvāc charīrasyaphalasyeva vanaspateḥ +yogaṁ niṣevato nityaṁkāyaś cet kalpatām iyāttac chraddadhyān na matimānyogam utsṛjya mat-paraḥ +yoga-caryām imāṁ yogīvicaran mad-apāśrayaḥnāntarāyair vihanyetaniḥspṛhaḥ sva-sukhānubhūḥ +śrī-uddhava uvācasu-dustarām imāṁ manyeyoga-caryām anātmanaḥyathāñjasā pumān siddhyettan me brūhy añjasācyuta +prāyaśaḥ puṇḍarīkākṣayuñjanto yogino manaḥviṣīdanty asamādhānānmano-nigraha-karśitāḥ +athāta ānanda-dughaṁ padāmbujaṁhaṁsāḥ śrayerann aravinda-locanasukhaṁ nu viśveśvara yoga-karmabhistvan-māyayāmī vihatā na māninaḥ +kiṁ citram acyuta tavaitad aśeṣa-bandhodāseṣv ananya-śaraṇesu yad ātma-sāttvamyo ’rocayat saha mṛgaiḥ svayam īśvarāṇāṁśrīmat-kirīṭa-taṭa-pīḍita-pāda-pīṭhaḥ +taṁ tvākhilātma-dayiteśvaram āśritānāṁsarvārtha-daṁ sva-kṛta-vid visṛjeta ko nuko vā bhajet kim api vismṛtaye ’nu bhūtyaikiṁ vā bhaven na tava pāda-rajo-juṣāṁ naḥ +naivopayanty apacitiṁ kavayas taveśabrahmāyuṣāpi kṛtam ṛddha-mudaḥ smarantaḥyo ’ntar bahis tanu-bhṛtām aśubhaṁ vidhunvannācārya-caittya-vapuṣā sva-gatiṁ vyanakti +śrī-śuka uvācaity uddhavenāty-anurakta-cetasāpṛṣṭo jagat-krīḍanakaḥ sva-śaktibhiḥgṛhīta-mūrti-traya īśvareśvarojagāda sa-prema-manohara-smitaḥ +śrī-bhagavān uvācahanta te kathayiṣyāmimama dharmān su-maṅgalānyān śraddhayācaran martyomṛtyuṁ jayati durjayam +kuryāt sarvāṇi karmāṇimad-arthaṁ śanakaiḥ smaranmayy arpita-manaś-cittomad-dharmātma-mano-ratiḥ +deśān puṇyān āśrayetamad-bhaktaiḥ sādhubhiḥ śritāndevāsura-manuṣyeṣumad-bhaktācaritāni ca +pṛthak satreṇa vā mahyaṁparva-yātrā-mahotsavānkārayed gīta-nṛtyādyairmahārāja-vibhūtibhiḥ +mām eva sarva-bhūteṣubahir antar apāvṛtamīkṣetātmani cātmānaṁyathā kham amalāśayaḥ +iti sarvāṇi bhūtānimad-bhāvena mahā-dyutesabhājayan manyamānojñānaṁ kevalam āśritaḥ +nareṣv abhīkṣṇaṁ mad-bhāvaṁpuṁso bhāvayato ’cirātspardhāsūyā-tiraskārāḥsāhaṅkārā viyanti hi +visṛjya smayamānān svāndṛśaṁ vrīḍāṁ ca daihikīmpraṇamed daṇḍa-vad bhūmāvā-śva-cāṇḍāla-go-kharam +yāvat sarveṣu bhūteṣumad-bhāvo nopajāyatetāvad evam upāsītavāṅ-manaḥ-kāya-vṛttibhiḥ +sarvaṁ brahmātmakaṁ tasyavidyayātma-manīṣayāparipaśyann uparametsarvato mukta-saṁśayaḥ +ayaṁ hi sarva-kalpānāṁsadhrīcīno mato mamamad-bhāvaḥ sarva-bhūteṣumano-vāk-kāya-vṛttibhiḥ +na hy aṅgopakrame dhvaṁsomad-dharmasyoddhavāṇv apimayā vyavasitaḥ samyaṅnirguṇatvād anāśiṣaḥ +yo yo mayi pare dharmaḥkalpyate niṣphalāya cettad-āyāso nirarthaḥ syādbhayāder iva sattama +eṣā buddhimatāṁ buddhirmanīṣā ca manīṣiṇāmyat satyam anṛtenehamartyenāpnoti māmṛtam +eṣa te ’bhihitaḥ kṛtsnobrahma-vādasya saṅgrahaḥsamāsa-vyāsa-vidhinādevānām api durgamaḥ +abhīkṣṇaśas te gaditaṁjñānaṁ vispaṣṭa-yuktimatetad vijñāya mucyetapuruṣo naṣṭa-saṁśayaḥ +su-viviktaṁ tava praśnaṁmayaitad api dhārayetsanātanaṁ brahma-guhyaṁparaṁ brahmādhigacchati +ya etan mama bhakteṣusampradadyāt su-puṣkalamtasyāhaṁ brahma-dāyasyadadāmy ātmānam ātmanā +ya etat samadhīyītapavitraṁ paramaṁ śucisa pūyetāhar ahar māṁjñāna-dīpena darśayan +ya etac chraddhayā nityamavyagraḥ śṛṇuyān naraḥmayi bhaktiṁ parāṁ kurvankarmabhir na sa badhyate +apy uddhava tvayā brahmasakhe samavadhāritamapi te vigato mohaḥśokaś cāsau mano-bhavaḥ +naitat tvayā dāmbhikāyanāstikāya śaṭhāya caaśuśrūṣor abhaktāyadurvinītāya dīyatām +etair doṣair vihīnāyabrahmaṇyāya priyāya casādhave śucaye brūyādbhaktiḥ syāc chūdra-yoṣitām +naitad vijñāya jijñāsorjñātavyam avaśiṣyatepītvā pīyūṣam amṛtaṁpātavyaṁ nāvaśiṣyate +jñāne karmaṇi yoge cavārtāyāṁ daṇḍa-dhāraṇeyāvān artho nṛṇāṁ tātatāvāṁs te ’haṁ catur-vidhaḥ +martyo yadā tyakta-samasta-karmāniveditātmā vicikīrṣito metadāmṛtatvaṁ pratipadyamānomayātma-bhūyāya ca kalpate vai +śrī-śuka uvācasa evam ādarśita-yoga-mārgastadottamaḥśloka-vaco niśamyabaddhāñjaliḥ prīty-uparuddha-kaṇṭhona kiñcid ūce ’śru-pariplutākṣaḥ +viṣṭabhya cittaṁ praṇayāvaghūrṇaṁdhairyeṇa rājan bahu-manyamānaḥkṛtāñjaliḥ prāha yadu-pravīraṁśīrṣṇā spṛśaṁs tac-caraṇāravindam +śrī-uddhava uvācavidrāvito moha-mahāndhakāroya āśrito me tava sannidhānātvibhāvasoḥ kiṁ nu samīpa-gasyaśītaṁ tamo bhīḥ prabhavanty ajādya +pratyarpito me bhavatānukampinābhṛtyāya vijñāna-mayaḥ pradīpaḥhitvā kṛta-jñas tava pāda-mūlaṁko ’nyaṁ samīyāc charaṇaṁ tvadīyam +vṛkṇaś ca me su-dṛḍhaḥ sneha-pāśodāśārha-vṛṣṇy-andhaka-sātvateṣuprasāritaḥ sṛṣṭi-vivṛddhaye tvayāsva-māyayā hy ātma-subodha-hetinā +namo ’stu te mahā-yoginprapannam anuśādhi māmyathā tvac-caraṇāmbhojeratiḥ syād anapāyinī +śrī-bhagavān uvācagacchoddhava mayādiṣṭobadary-ākhyaṁ mamāśramamtatra mat-pāda-tīrthodesnānopasparśanaiḥ śuciḥ +śrī-śuka uvācasa evam ukto hari-medhasoddhavaḥpradakṣiṇaṁ taṁ parisṛtya pādayoḥśiro nidhāyāśru-kalābhir ārdra-dhīrnyaṣiñcad advandva-paro ’py apakrame +su-dustyaja-sneha-viyoga-kātarona śaknuvaṁs taṁ parihātum āturaḥkṛcchraṁ yayau mūrdhani bhartṛ-pādukebibhran namaskṛtya yayau punaḥ punaḥ +tatas tam antar hṛdi sanniveśyagato mahā-bhāgavato viśālāmyathopadiṣṭāṁ jagad-eka-bandhunātapaḥ samāsthāya harer agād gatim +ya etad ānanda-samudra-sambhṛtaṁjñānāmṛtaṁ bhāgavatāya bhāṣitamkṛṣṇena yogeśvara-sevitāṅghriṇāsac-chraddhayāsevya jagad vimucyate +bhava-bhayam apahantuṁ jñāna-vijñāna-sāraṁnigama-kṛd upajahre bhṛṅga-vad veda-sāramamṛtam udadhitaś cāpāyayad bhṛtya-vargānpuruṣam ṛṣabham ādyaṁ kṛṣṇa-saṁjñaṁ nato ’smi +śrī-rājovācaparasya viṣṇor īśasyamāyinām api mohinīmmāyāṁ veditum icchāmobhagavanto bruvantu naḥ +nānutṛpye juṣan yuṣmad-vaco hari-kathāmṛtamsaṁsāra-tāpa-nistaptomartyas tat-tāpa-bheṣajam +śrī-antarīkṣa uvācaebhir bhūtāni bhūtātmāmahā-bhūtair mahā-bhujasasarjoccāvacāny ādyaḥsva-mātrātma-prasiddhaye +evaṁ sṛṣṭāni bhūtānipraviṣṭaḥ pañca-dhātubhiḥekadhā daśadhātmānaṁvibhajan juṣate guṇān +guṇair guṇān sa bhuñjānaātma-pradyotitaiḥ prabhuḥmanyamāna idaṁ sṛṣṭamātmānam iha sajjate +karmāṇi karmabhiḥ kurvansa-nimittāni deha-bhṛttat tat karma-phalaṁ gṛhṇanbhramatīha sukhetaram +itthaṁ karma-gatīr gacchanbahv-abhadra-vahāḥ pumānābhūta-samplavāt sarga-pralayāv aśnute ’vaśaḥ +dhātūpaplava āsannevyaktaṁ dravya-guṇātmakamanādi-nidhanaḥ kālohy avyaktāyāpakarṣati +śata-varṣā hy anāvṛṣṭirbhaviṣyaty ulbaṇā bhuvitat-kālopacitoṣṇārkolokāṁs trīn pratapiṣyati +pātāla-talam ārabhyasaṅkarṣaṇa-mukhānalaḥdahann ūrdhva-śikho viṣvagvardhate vāyuneritaḥ +saṁvartako megha-gaṇovarṣati sma śataṁ samāḥdhārābhir hasti-hastābhirlīyate salile virāṭ +tato virājam utsṛjyavairājaḥ puruṣo nṛpaavyaktaṁ viśate sūkṣmaṁnirindhana ivānalaḥ +vāyunā hṛta-gandhā bhūḥsalilatvāya kalpatesalilaṁ tad-dhṛta-rasaṁjyotiṣṭvāyopakalpate +hṛta-rūpaṁ tu tamasāvāyau jyotiḥ pralīyatehṛta-sparśo ’vakāśenavāyur nabhasi līyatekālātmanā hṛta-guṇaṁnabha ātmani līyate +indriyāṇi mano buddhiḥsaha vaikārikair nṛpapraviśanti hy ahaṅkāraṁsva-guṇair aham ātmani +eṣā māyā bhagavataḥsarga-sthity-anta-kāriṇītri-varṇā varṇitāsmābhiḥkiṁ bhūyaḥ śrotum icchasi +śrī-rājovācayathaitām aiśvarīṁ māyāṁdustarām akṛtātmabhiḥtaranty añjaḥ sthūla-dhiyomaharṣa idam ucyatām +śrī-prabuddha uvācakarmāṇy ārabhamāṇānāṁduḥkha-hatyai sukhāya capaśyet pāka-viparyāsaṁmithunī-cāriṇāṁ nṛṇām +nityārtidena vittenadurlabhenātma-mṛtyunāgṛhāpatyāpta-paśubhiḥkā prītiḥ sādhitaiś calaiḥ +evaṁ lokaṁ paraṁ vidyānnaśvaraṁ karma-nirmitamsa-tulyātiśaya-dhvaṁsaṁyathā maṇḍala-vartinām +tasmād guruṁ prapadyetajijñāsuḥ śreya uttamamśābde pare ca niṣṇātaṁbrahmaṇy upaśamāśrayam +tatra bhāgavatān dharmānśikṣed gurv-ātma-daivataḥamāyayānuvṛttyā yaistuṣyed ātmātma-do hariḥ +sarvato manaso ’saṅgamādau saṅgaṁ ca sādhuṣudayāṁ maitrīṁ praśrayaṁ cabhūteṣv addhā yathocitam +śaucaṁ tapas titikṣāṁ camaunaṁ svādhyāyam ārjavambrahmacaryam ahiṁsāṁ casamatvaṁ dvandva-saṁjñayoḥ +sarvatrātmeśvarānvīkṣāṁkaivalyam aniketatāmvivikta-cīra-vasanaṁsantoṣaṁ yena kenacit +śraddhāṁ bhāgavate śāstre’nindām anyatra cāpi himano-vāk-karma-daṇḍaṁ casatyaṁ śama-damāv api +śravaṇaṁ kīrtanaṁ dhyānaṁharer adbhuta-karmaṇaḥjanma-karma-guṇānāṁ catad-arthe ’khila-ceṣṭitam +evaṁ kṛṣṇātma-nātheṣumanuṣyeṣu ca sauhṛdamparicaryāṁ cobhayatramahatsu nṛṣu sādhuṣu +parasparānukathanaṁpāvanaṁ bhagavad-yaśaḥmitho ratir mithas tuṣṭirnivṛttir mitha ātmanaḥ +smarantaḥ smārayantaś camitho ’ghaugha-haraṁ harimbhaktyā sañjātayā bhaktyābibhraty utpulakāṁ tanum +kvacid rudanty acyuta-cintayā kvaciddhasanti nandanti vadanty alaukikāḥnṛtyanti gāyanty anuśīlayanty ajaṁbhavanti tūṣṇīṁ param etya nirvṛtāḥ +iti bhāgavatān dharmānśikṣan bhaktyā tad-utthayānārāyaṇa-paro māyāmañjas tarati dustarām +śrī-rājovācanārāyaṇābhidhānasyabrahmaṇaḥ paramātmanaḥniṣṭhām arhatha no vaktuṁyūyaṁ hi brahma-vittamāḥ +śrī-pippalāyana uvācasthity-udbhava-pralaya-hetur ahetur asyayat svapna-jāgara-suṣuptiṣu sad bahiś cadehendriyāsu-hṛdayāni caranti yenasañjīvitāni tad avehi paraṁ narendra +naitan mano viśati vāg uta cakṣur ātmāprāṇendriyāṇi ca yathānalam arciṣaḥ svāḥśabdo ’pi bodhaka-niṣedhatayātma-mūlamarthoktam āha yad-ṛte na niṣedha-siddhiḥ +sattvaṁ rajas tama iti tri-vṛd ekam ādausūtraṁ mahān aham iti pravadanti jīvamjñāna-kriyārtha-phala-rūpatayoru-śaktibrahmaiva bhāti sad asac ca tayoḥ paraṁ yat +nātmā jajāna na mariṣyati naidhate ’sauna kṣīyate savana-vid vyabhicāriṇāṁ hisarvatra śaśvad anapāyy upalabdhi-mātraṁprāṇo yathendriya-balena vikalpitaṁ sat +aṇḍeṣu peśiṣu taruṣv aviniściteṣuprāṇo hi jīvam upadhāvati tatra tatrasanne yad indriya-gaṇe ’hami ca prasuptekūṭa-stha āśayam ṛte tad-anusmṛtir naḥ +yarhy abja-nābha-caraṇaiṣaṇayoru-bhaktyāceto-malāni vidhamed guṇa-karma-jānitasmin viśuddha upalabhyata ātma-tattvaṁśākṣād yathāmala-dṛśoḥ savitṛ-prakāśaḥ +śrī-rājovācakarma-yogaṁ vadata naḥpuruṣo yena saṁskṛtaḥvidhūyehāśu karmāṇinaiṣkarmyaṁ vindate param +evaṁ praśnam ṛṣīn pūrvamapṛcchaṁ pitur antikenābruvan brahmaṇaḥ putrāstatra kāraṇam ucyatām +śrī-āvirhotra uvācakarmākarma vikarmetiveda-vādo na laukikaḥvedasya ceśvarātmatvāttatra muhyanti sūrayaḥ +parokṣa-vādo vedo ’yaṁbālānām anuśāsanamkarma-mokṣāya karmāṇividhatte hy agadaṁ yathā +nācared yas tu vedoktaṁsvayam ajño ’jitendriyaḥvikarmaṇā hy adharmeṇamṛtyor mṛtyum upaiti saḥ +vedoktam eva kurvāṇoniḥsaṅgo ’rpitam īśvarenaiṣkarmyaṁ labhate siddhiṁrocanārthā phala-śrutiḥ +ya āśu hṛdaya-granthiṁnirjihīrṣuḥ parātmanaḥvidhinopacared devaṁtantroktena ca keśavam +labdhvānugraha ācāryāttena sandarśitāgamaḥmahā-puruṣam abhyarcenmūrtyābhimatayātmanaḥ +śuciḥ sammukham āsīnaḥprāṇa-saṁyamanādibhiḥpiṇḍaṁ viśodhya sannyāsa-kṛta-rakṣo ’rcayed dharim +arcādau hṛdaye cāpiyathā-labdhopacārakaiḥdravya-kṣity-ātma-liṅgāniniṣpādya prokṣya cāsanam +sāṅgopāṅgāṁ sa-pārṣadāṁtāṁ tāṁ mūrtiṁ sva-mantrataḥpādyārghyācamanīyādyaiḥsnāna-vāso-vibhūṣaṇaiḥ +ātmānam tan-mayam dhyāyanmūrtiṁ sampūjayed dhareḥśeṣām ādhāya śirasāsva-dhāmny udvāsya sat-kṛtam +evam agny-arka-toyādāvatithau hṛdaye ca yaḥyajatīśvaram ātmānamacirān mucyate hi saḥ +śrī-rājovācatato mahā-bhāgavatauddhave nirgate vanamdvāravatyāṁ kim akarodbhagavān bhūta-bhāvanaḥ +brahma-śāpopasaṁsṛṣṭesva-kule yādavarṣabhaḥpreyasīṁ sarva-netrāṇāṁtanuṁ sa katham atyajat +pratyākraṣṭuṁ nayanam abalā yatra lagnaṁ na śekuḥkarṇāviṣṭaṁ na sarati tato yat satām ātma-lagnamyac-chrīr vācāṁ janayati ratiṁ kiṁ nu mānaṁ kavīnāṁdṛṣṭvā jiṣṇor yudhi ratha-gataṁ yac ca tat-sāmyam īyuḥ +śrī ṛṣir uvācadivi bhuvy antarikṣe camahotpātān samutthitāndṛṣṭvāsīnān su-dharmāyāṁkṛṣṇaḥ prāha yadūn idam +śrī-bhagavān uvācaete ghorā mahotpātādvārvatyāṁ yama-ketavaḥmuhūrtam api na stheyamatra no yadu-puṅgavāḥ +striyo bālāś ca vṛddhāś caśaṅkhoddhāraṁ vrajantv itaḥvayaṁ prabhāsaṁ yāsyāmoyatra pratyak sarasvatī +tatrābhiṣicya śucayaupoṣya su-samāhitāḥdevatāḥ pūjayiṣyāmaḥsnapanālepanārhaṇaiḥ +brāhmaṇāṁs tu mahā-bhāgānkṛta-svastyayanā vayamgo-bhū-hiraṇya-vāsobhirgajāśva-ratha-veśmabhiḥ +vidhir eṣa hy ariṣṭa-ghnomaṅgalāyanam uttamamdeva-dvija-gavāṁ pūjābhūteṣu paramo bhavaḥ +iti sarve samākarṇyayadu-vṛddhā madhu-dviṣaḥtatheti naubhir uttīryaprabhāsaṁ prayayū rathaiḥ +tasmin bhagavatādiṣṭaṁyadu-devena yādavāḥcakruḥ paramayā bhaktyāsarva-śreyopabṛṁhitam +tatas tasmin mahā-pānaṁpapur maireyakaṁ madhudiṣṭa-vibhraṁśita-dhiyoyad-dravair bhraśyate matiḥ +mahā-pānābhimattānāṁvīrāṇāṁ dṛpta-cetasāmkṛṣṇa-māyā-vimūḍhānāṁsaṅgharṣaḥ su-mahān abhūt +yuyudhuḥ krodha-saṁrabdhāvelāyām ātatāyinaḥdhanurbhir asibhir bhallairgadābhis tomararṣṭibhiḥ +patat-patākai ratha-kuñjarādibhiḥkharoṣṭra-gobhir mahiṣair narair apimithaḥ sametyāśvataraiḥ su-durmadānyahan śarair dadbhir iva dvipā vane +pradyumna-sāmbau yudhi rūḍha-matsarāvakrūra-bhojāv aniruddha-sātyakīsubhadra-saṅgrāmajitau su-dāruṇaugadau sumitrā-surathau samīyatuḥ +anye ca ye vai niśaṭholmukādayaḥsahasrajic-chatajid-bhānu-mukhyāḥanyonyam āsādya madāndha-kāritājaghnur mukundena vimohitā bhṛśam +dāśārha-vṛṣṇy-andhaka-bhoja-sātvatāmadhv-arbudā māthura-śūrasenāḥvisarjanāḥ kukurāḥ kuntayaś camithas tu jaghnuḥ su-visṛjya sauhṛdam +putrā ayudhyan pitṛbhir bhrātṛbhiś casvasrīya-dauhitra-pitṛvya-mātulaiḥmitrāṇi mitraiḥ suhṛdaḥ suhṛdbhirjñātīṁs tv ahan jñātaya eva mūḍhāḥ +śareṣu hīyamāneṣubhajyamāneṣu dhanvasuśastreṣu kṣīyamāneṣumuṣṭibhir jahrur erakāḥ +tā vajra-kalpā hy abhavanparighā muṣṭinā bhṛtāḥjaghnur dviṣas taiḥ kṛṣṇenavāryamāṇās tu taṁ ca te +pratyanīkaṁ manyamānābalabhadraṁ ca mohitāḥhantuṁ kṛta-dhiyo rājannāpannā ātatāyinaḥ +atha tāv api saṅkruddhāvudyamya kuru-nandanaerakā-muṣṭi-parighaucarantau jaghnatur yudhi +brahma-śāpopasṛṣṭānāṁkṛṣṇa-māyāvṛtātmanāmspardhā-krodhaḥ kṣayaṁ ninyevaiṇavo ’gnir yathā vanam +evaṁ naṣṭeṣu sarveṣukuleṣu sveṣu keśavaḥavatārito bhuvo bhāraiti mene ’vaśeṣitaḥ +rāmaḥ samudra-velāyāṁyogam āsthāya pauruṣamtatyāja lokaṁ mānuṣyaṁsaṁyojyātmānam ātmani +rāma-niryāṇam ālokyabhagavān devakī-sutaḥniṣasāda dharopasthetuṣṇīm āsādya pippalam +bibhrac catur-bhujaṁ rūpaṁbhrājiṣṇu prabhayā svayādiśo vitimirāḥ kurvanvidhūma iva pāvakaḥ +muṣalāvaśeṣāyaḥ-khaṇḍa-kṛteṣur lubdhako jarāmṛgāsyākāraṁ tac-caraṇaṁvivyādha mṛga-śaṅkayā +catur-bhujaṁ taṁ puruṣaṁdṛṣṭvā sa kṛta-kilbiṣaḥbhītaḥ papāta śirasāpādayor asura-dviṣaḥ +ajānatā kṛtam idaṁpāpena madhusūdanakṣantum arhasi pāpasyauttamaḥśloka me ’nagha +yasyānusmaraṇaṁ nṛṇāmajñāna-dhvānta-nāśanamvadanti tasya te viṣṇomayāsādhu kṛtaṁ prabho +tan māśu jahi vaikuṇṭhapāpmānaṁ mṛga-lubdhakamyathā punar ahaṁ tv evaṁna kuryāṁ sad-atikramam +yasyātma-yoga-racitaṁ na vidur viriñcorudrādayo ’sya tanayāḥ patayo girāṁ yetvan-māyayā pihita-dṛṣṭaya etad añjaḥkiṁ tasya te vayam asad-gatayo gṛṇīmaḥ +śrī-bhagavān uvācamā bhair jare tvam uttiṣṭhakāma eṣa kṛto hi meyāhi tvaṁ mad-anujñātaḥsvargaṁ su-kṛtināṁ padam +ity ādiṣṭo bhagavatākṛṣṇenecchā-śarīriṇātriḥ parikramya taṁ natvāvimānena divaṁ yayau +dārukaḥ kṛṣṇa-padavīmanvicchann adhigamya tāmvāyuṁ tulasikāmodamāghrāyābhimukhaṁ yayau +taṁ tatra tigma-dyubhir āyudhair vṛtaṁhy aśvattha-mūle kṛta-ketanaṁ patimsneha-plutātmā nipapāta pādayorathād avaplutya sa-bāṣpa-locanaḥ +apaśyatas tvac-caraṇāmbujaṁ prabhodṛṣṭiḥ praṇaṣṭā tamasi praviṣṭādiśo na jāne na labhe ca śāntiṁyathā niśāyām uḍupe praṇaṣṭe +iti bruvati sūte vairatho garuḍa-lāñchanaḥkham utpapāta rājendrasāśva-dhvaja udīkṣataḥ +tam anvagacchan divyāniviṣṇu-praharaṇāni catenāti-vismitātmānaṁsūtam āha janārdanaḥ +gaccha dvāravatīṁ sūtajñātīnāṁ nidhanaṁ mithaḥsaṅkarṣaṇasya niryāṇaṁbandhubhyo brūhi mad-daśām +dvārakāyāṁ ca na stheyaṁbhavadbhiś ca sva-bandhubhiḥmayā tyaktāṁ yadu-purīṁsamudraḥ plāvayiṣyati +svaṁ svaṁ parigrahaṁ sarveādāya pitarau ca naḥarjunenāvitāḥ sarvaindraprasthaṁ gamiṣyatha +tvaṁ tu mad-dharmam āsthāyajñāna-niṣṭha upekṣakaḥman-māyā-racitām etāṁvijñayopaśamaṁ vraja +ity uktas taṁ parikramyanamaskṛtya punaḥ punaḥtat-pādau śīrṣṇy upādhāyadurmanāḥ prayayau purīm +bhagavān pitāmahaṁ vīkṣyavibhūtīr ātmano vibhuḥsaṁyojyātmani cātmānaṁpadma-netre nyamīlayat +bhagavān pitāmahaṁ vīkṣyavibhūtīr ātmano vibhuḥsaṁyojyātmani cātmānaṁpadma-netre nyamīlayat +lokābhirāmāṁ sva-tanuṁdhāraṇā-dhyāna-maṅgalamyoga-dhāraṇayāgneyyā-dagdhvā dhāmāviśat svakam +lokābhirāmāṁ sva-tanuṁdhāraṇā-dhyāna-maṅgalamyoga-dhāraṇayāgneyyā-dagdhvā dhāmāviśat svakam +divi dundubhayo neduḥpetuḥ sumanasaś ca khātsatyaṁ dharmo dhṛtir bhūmeḥkīrtiḥ śrīś cānu taṁ yayuḥ +saudāmanyā yathākāśeyāntyā hitvābhra-maṇḍalamgatir na lakṣyate martyaistathā kṛṣṇasya daivataiḥ +brahma-rudrādayas te tudṛṣṭvā yoga-gatiṁ hareḥvismitās tāṁ praśaṁsantaḥsvaṁ svaṁ lokaṁ yayus tadā +rājan parasya tanu-bhṛj-jananāpyayehāmāyā-viḍambanam avehi yathā naṭasyasṛṣṭvātmanedam anuviśya vihṛtya cāntesaṁhṛtya cātma-mahinoparataḥ sa āste +rājan parasya tanu-bhṛj-jananāpyayehāmāyā-viḍambanam avehi yathā naṭasyasṛṣṭvātmanedam anuviśya vihṛtya cāntesaṁhṛtya cātma-mahinoparataḥ sa āste +rājan parasya tanu-bhṛj-jananāpyayehāmāyā-viḍambanam avehi yathā naṭasyasṛṣṭvātmanedam anuviśya vihṛtya cāntesaṁhṛtya cātma-mahinoparataḥ sa āste +rājan parasya tanu-bhṛj-jananāpyayehāmāyā-viḍambanam avehi yathā naṭasyasṛṣṭvātmanedam anuviśya vihṛtya cāntesaṁhṛtya cātma-mahinoparataḥ sa āste +rājan parasya tanu-bhṛj-jananāpyayehāmāyā-viḍambanam avehi yathā naṭasyasṛṣṭvātmanedam anuviśya vihṛtya cāntesaṁhṛtya cātma-mahinoparataḥ sa āste +rājan parasya tanu-bhṛj-jananāpyayehāmāyā-viḍambanam avehi yathā naṭasyasṛṣṭvātmanedam anuviśya vihṛtya cāntesaṁhṛtya cātma-mahinoparataḥ sa āste +rājan parasya tanu-bhṛj-jananāpyayehāmāyā-viḍambanam avehi yathā naṭasyasṛṣṭvātmanedam anuviśya vihṛtya cāntesaṁhṛtya cātma-mahinoparataḥ sa āste +martyena yo guru-sutaṁ yama-loka-nītaṁtvāṁ cānayac charaṇa-daḥ paramāstra-dagdhamjigye ’ntakāntakam apīśam asāv anīśaḥkiṁ svāvane svar anayan mṛgayuṁ sa-deham +tathāpy aśeṣa-sthiti-sambhavāpyayeṣvananya-hetur yad aśeṣa-śakti-dhṛknaicchat praṇetuṁ vapur atra śeṣitaṁmartyena kiṁ sva-stha-gatiṁ pradarśayan +tathāpy aśeṣa-sthiti-sambhavāpyayeṣvananya-hetur yad aśeṣa-śakti-dhṛknaicchat praṇetuṁ vapur atra śeṣitaṁmartyena kiṁ sva-stha-gatiṁ pradarśayan +tathāpy aśeṣa-sthiti-sambhavāpyayeṣvananya-hetur yad aśeṣa-śakti-dhṛknaicchat praṇetuṁ vapur atra śeṣitaṁmartyena kiṁ sva-stha-gatiṁ pradarśayan +devakī rohiṇī caivavasudevas tathā sutaukṛṣṇa-rāmāv apaśyantaḥśokārtā vijahuḥ smṛtim +rāma-patnyaś ca tad-dehamupaguhyāgnim āviśanvasudeva-patnyas tad-gātraṁpradyumnādīn hareḥ snuṣāḥkṛṣṇa-patnyo ’viśann agniṁrukmiṇy-ādyās tad-ātmikāḥ +arjunaḥ preyasaḥ sakhyuḥkṛṣṇasya virahāturaḥātmānaṁ sāntvayām āsakṛṣṇa-gītaiḥ sad-uktibhiḥ +arjunaḥ preyasaḥ sakhyuḥkṛṣṇasya virahāturaḥātmānaṁ sāntvayām āsakṛṣṇa-gītaiḥ sad-uktibhiḥ +arjunaḥ preyasaḥ sakhyuḥkṛṣṇasya virahāturaḥātmānaṁ sāntvayām āsakṛṣṇa-gītaiḥ sad-uktibhiḥ +arjunaḥ preyasaḥ sakhyuḥkṛṣṇasya virahāturaḥātmānaṁ sāntvayām āsakṛṣṇa-gītaiḥ sad-uktibhiḥ +dvārakāṁ hariṇā tyaktāṁsamudro ’plāvayat kṣaṇātvarjayitvā mahā-rājaśrīmad-bhagavad-ālayam +itthaṁ harer bhagavato rucirāvatāra-vīryāṇi bāla-caritāni ca śantamānianyatra ceha ca śrutāni gṛṇan manuṣyobhaktiṁ parāṁ paramahaṁsa-gatau labheta +śrī-rājovācayāni yānīha karmāṇiyair yaiḥ svacchanda-janmabhiḥcakre karoti kartā vāharis tāni bruvantu naḥ +śrī-drumila uvācayo vā anantasya guṇān anantānanukramiṣyan sa tu bāla-buddhiḥrajāṁsi bhūmer gaṇayet kathañcitkālena naivākhila-śakti-dhāmnaḥ +bhūtair yadā pañcabhir ātma-sṛṣṭaiḥpuraṁ virājaṁ viracayya tasminsvāṁśena viṣṭaḥ puruṣābhidhānamavāpa nārāyaṇa ādi-devaḥ +yat-kāya eṣa bhuvana-traya-sanniveśoyasyendriyais tanu-bhṛtām ubhayendriyāṇijñānaṁ svataḥ śvasanato balam oja īhāsattvādibhiḥ sthiti-layodbhava ādi-kartā +ādāv abhūc chata-dhṛtī rajasāsya sargeviṣṇuḥ sthitau kratu-patir dvija-dharma-setuḥrudro ’pyayāya tamasā puruṣaḥ sa ādyaity udbhava-sthiti-layāḥ satataṁ prajāsu +dharmasya dakṣa-duhitary ajaniṣṭa mūrtyāṁnārāyaṇo nara ṛṣi-pravaraḥ praśāntaḥnaiṣkarmya-lakṣaṇam uvāca cacāra karmayo ’dyāpi cāsta ṛṣi-varya-niṣevitāṅghriḥ +indro viśaṅkya mama dhāma jighṛkṣatītikāmaṁ nyayuṅkta sa-gaṇaṁ sa badary-upākhyamgatvāpsaro-gaṇa-vasanta-sumanda-vātaiḥstrī-prekṣaṇeṣubhir avidhyad atan-mahi-jñaḥ +vijñāya śakra-kṛtam akramam ādi-devaḥprāha prahasya gata-vismaya ejamānānmā bhair vibho madana māruta deva-vadhvogṛhṇīta no balim aśūnyam imaṁ kurudhvam +itthaṁ bruvaty abhaya-de nara-deva devāḥsa-vrīḍa-namra-śirasaḥ sa-ghṛṇaṁ tam ūcuḥnaitad vibho tvayi pare ’vikṛte vicitraṁsvārāma-dhīra-nikarānata-pāda-padme +tvāṁ sevatāṁ sura-kṛtā bahavo ’ntarāyāḥsvauko vilaṅghya paramaṁ vrajatāṁ padaṁ tenānyasya barhiṣi balīn dadataḥ sva-bhāgāndhatte padaṁ tvam avitā yadi vighna-mūrdhni +kṣut-tṛṭ-tri-kāla-guṇa-māruta-jaihva-śaiṣṇānasmān apāra-jaladhīn atitīrya kecitkrodhasya yānti viphalasya vaśaṁ pade gormajjanti duścara-tapaś ca vṛthotsṛjanti +iti pragṛṇatāṁ teṣāṁstriyo ’ty-adbhuta-darśanāḥdarśayām āsa śuśrūṣāṁsv-arcitāḥ kurvatīr vibhuḥ +te devānucarā dṛṣṭvāstriyaḥ śrīr iva rūpiṇīḥgandhena mumuhus tāsāṁrūpaudārya-hata-śriyaḥ +tān āha deva-deveśaḥpraṇatān prahasann ivaāsām ekatamāṁ vṛṅdhvaṁsa-varṇāṁ svarga-bhūṣaṇām +om ity ādeśam ādāyanatvā taṁ sura-vandinaḥurvaśīm apsaraḥ-śreṣṭhāṁpuraskṛtya divaṁ yayuḥ +indrāyānamya sadasiśṛṇvatāṁ tri-divaukasāmūcur nārāyaṇa-balaṁśakras tatrāsa vismitaḥ +haṁsa-svarūpy avadad acyuta ātma-yogaṁdattaḥ kumāra ṛṣabho bhagavān pitā naḥviṣṇuḥ śivāya jagatāṁ kalayāvatīrṇastenāhṛtā madhu-bhidā śrutayo hayāsye +gupto ’pyaye manur ilauṣadhayaś ca mātsyekrauḍe hato diti-ja uddharatāmbhasaḥ kṣmāmkaurme dhṛto ’drir amṛtonmathane sva-pṛṣṭhegrāhāt prapannam ibha-rājam amuñcad ārtam +saṁstunvato nipatitān śramaṇān ṛṣīṁś caśakraṁ ca vṛtra-vadhatas tamasi praviṣṭamdeva-striyo ’sura-gṛhe pihitā anāthājaghne ’surendram abhayāya satāṁ nṛsiṁhe +devāsure yudhi ca daitya-patīn surārthehatvāntareṣu bhuvanāny adadhāt kalābhiḥbhūtvātha vāmana imām aharad baleḥ kṣmāṁyācñā-cchalena samadād aditeḥ sutebhyaḥ +niḥkṣatriyām akṛta gāṁ ca triḥ-sapta-kṛtvorāmas tu haihaya-kulāpyaya-bhārgavāgniḥso ’bdhiṁ babandha daśa-vaktram ahan sa-laṅkaṁsītā-patir jayati loka-mala-ghna-kīṛtiḥ +bhūmer bharāvataraṇāya yaduṣv ajanmājātaḥ kariṣyati surair api duṣkarāṇivādair vimohayati yajña-kṛto ’tad-arhānśūdrān kalau kṣiti-bhujo nyahaniṣyad ante +evaṁ-vidhāni janmānikarmāṇi ca jagat-pateḥbhūrīṇi bhūri-yaśasovarṇitāni mahā-bhuja +śrī-rājovācabhagavantaṁ hariṁ prāyona bhajanty ātma-vittamāḥteṣām aśānta-kāmānāṁkā niṣṭhāvijitātmanām +śrī-camasa uvācamukha-bāhūru-pādebhyaḥpuruṣasyāśramaiḥ sahacatvāro jajñire varṇāguṇair viprādayaḥ pṛthak +ya eṣāṁ puruṣaṁ sākṣādātma-prabhavam īśvaramna bhajanty avajānantisthānād bhraṣṭāḥ patanty adhaḥ +dūre hari-kathāḥ keciddūre cācyuta-kīrtanāḥstriyaḥ śūdrādayaś caivate ’nukampyā bhavādṛśām +vipro rājanya-vaiśyau vāhareḥ prāptāḥ padāntikamśrautena janmanāthāpimuhyanty āmnāya-vādinaḥ +karmaṇy akovidāḥ stabdhāmūrkhāḥ paṇḍita-māninaḥvadanti cāṭukān mūḍhāyayā mādhvyā girotsukāḥ +rajasā ghora-saṅkalpāḥkāmukā ahi-manyavaḥdāmbhikā māninaḥ pāpāvihasanty acyuta-priyān +vadanti te ’nyonyam upāsita-striyogṛheṣu maithunya-pareṣu cāśiṣaḥyajanty asṛṣṭānna-vidhāna-dakṣiṇaṁvṛttyai paraṁ ghnanti paśūn atad-vidaḥ +śriyā vibhūtyābhijanena vidyayātyāgena rūpeṇa balena karmaṇājāta-smayenāndha-dhiyaḥ saheśvarānsato ’vamanyanti hari-priyān khalāḥ +sarveṣu śaśvat tanu-bhṛtsv avasthitaṁyathā kham ātmānam abhīṣṭam īśvaramvedopagītaṁ ca na śṛṇvate ’budhāmano-rathānāṁ pravadanti vārtayā +loke vyavāyāmiṣa-madya-sevānityā hi jantor na hi tatra codanāvyavasthitis teṣu vivāha-yajñasurā-grahair āsu nivṛttir iṣṭā +dhanaṁ ca dharmaika-phalaṁ yato vaijñānaṁ sa-vijñānam anupraśāntigṛheṣu yuñjanti kalevarasyamṛtyuṁ na paśyanti duranta-vīryam +yad ghrāṇa-bhakṣo vihitaḥ surāyāstathā paśor ālabhanaṁ na hiṁsāevaṁ vyavāyaḥ prajayā na ratyāimaṁ viśuddhaṁ na viduḥ sva-dharmam +ye tv anevaṁ-vido ’santaḥstabdhāḥ sad-abhimāninaḥpaśūn druhyanti viśrabdhāḥpretya khādanti te ca tān +dviṣantaḥ para-kāyeṣusvātmānaṁ harim īśvarammṛtake sānubandhe ’sminbaddha-snehāḥ patanty adhaḥ +ye kaivalyam asamprāptāye cātītāś ca mūḍhatāmtrai-vargikā hy akṣaṇikāātmānaṁ ghātayanti te +eta ātma-hano ’śāntāajñāne jñāna-māninaḥsīdanty akṛta-kṛtyā vaikāla-dhvasta-manorathāḥ +hitvātma-māyā-racitāgṛhāpatya-suhṛt-striyaḥtamo viśanty anicchantovāsudeva-parāṅ-mukhāḥ +śrī-rājovācakasmin kāle sa bhagavānkiṁ varṇaḥ kīdṛśo nṛbhiḥnāmnā vā kena vidhināpūjyate tad ihocyatām +śrī-karabhājana uvācakṛtaṁ tretā dvāparaṁ cakalir ity eṣu keśavaḥnānā-varṇābhidhākāronānaiva vidhinejyate +kṛte śuklaś catur-bāhurjaṭilo valkalāmbaraḥkṛṣṇājinopavītākṣānbibhrad daṇḍa-kamaṇḍalū +manuṣyās tu tadā śāntānirvairāḥ suhṛdaḥ samāḥyajanti tapasā devaṁśamena ca damena ca +haṁsaḥ suparṇo vaikuṇṭhodharmo yogeśvaro ’malaḥīśvaraḥ puruṣo ’vyaktaḥparamātmeti gīyate +tretāyāṁ rakta-varṇo ’saucatur-bāhus tri-mekhalaḥhiraṇya-keśas trayy-ātmāsruk-sruvādy-upalakṣaṇaḥ +taṁ tadā manujā devaṁsarva-deva-mayaṁ harimyajanti vidyayā trayyādharmiṣṭhā brahma-vādinaḥ +viṣṇur yajñaḥ pṛśnigarbhaḥsarvadeva urukramaḥvṛṣākapir jayantaś caurugāya itīryate +dvāpare bhagavāñ śyāmaḥpīta-vāsā nijāyudhaḥśrīvatsādibhir aṅkaiś calakṣaṇair upalakṣitaḥ +taṁ tadā puruṣaṁ martyāmahā-rājopalakṣaṇamyajanti veda-tantrābhyāṁparaṁ jijñāsavo nṛpa +namas te vāsudevāyanamaḥ saṅkarṣaṇāya capradyumnāyāniruddhāyatubhyaṁ bhagavate namaḥ +iti dvāpara urv-īśastuvanti jagad-īśvaramnānā-tantra-vidhānenakalāv api tathā śṛṇu +kṛṣṇa-varṇaṁ tviṣākṛṣṇaṁsāṅgopāṅgāstra-pārṣadamyajñaiḥ saṅkīrtana-prāyairyajanti hi su-medhasaḥ +dhyeyaṁ sadā paribhava-ghnam abhīṣṭa-dohaṁtīrthāspadaṁ śiva-viriñci-nutaṁ śaraṇyambhṛtyārti-haṁ praṇata-pāla bhavābdhi-potaṁvande mahā-puruṣa te caraṇāravindam +tyaktvā su-dustyaja-surepsita-rājya-lakṣmīṁdharmiṣṭha ārya-vacasā yad agād araṇyammāyā-mṛgaṁ dayitayepsitam anvadhāvadvande mahā-puruṣa te caraṇāravindam +evaṁ yugānurūpābhyāṁbhagavān yuga-vartibhiḥmanujair ijyate rājanśreyasām īśvaro hariḥ +kaliṁ sabhājayanty āryāguṇa jñāḥ sāra-bhāginaḥyatra saṅkīrtanenaivasarva-svārtho ’bhilabhyate +na hy ataḥ paramo lābhodehināṁ bhrāmyatām ihayato vindeta paramāṁśāntiṁ naśyati saṁsṛtiḥ +kṛtādiṣu prajā rājankalāv icchanti sambhavamkalau khalu bhaviṣyantinārāyaṇa-parāyaṇāḥkvacit kvacin mahā-rājadraviḍeṣu ca bhūriśaḥ +devarṣi-bhūtāpta-nṛṇāṁ pitṝṇāṁna kiṅkaro nāyam ṛṇī ca rājansarvātmanā yaḥ śaraṇaṁ śaraṇyaṁgato mukundaṁ parihṛtya kartam +sva-pāda-mūlam bhajataḥ priyasyatyaktānya-bhāvasya hariḥ pareśaḥvikarma yac cotpatitaṁ kathañciddhunoti sarvaṁ hṛdi sanniviṣṭaḥ +śrī-nārada uvācadharmān bhāgavatān itthaṁśrutvātha mithileśvaraḥjāyanteyān munīn prītaḥsopādhyāyo hy apūjayat +tato ’ntardadhire siddhāḥsarva-lokasya paśyataḥrājā dharmān upātiṣṭhannavāpa paramāṁ gatim +tvam apy etān mahā-bhāgadharmān bhāgavatān śrutānāsthitaḥ śraddhayā yuktoniḥsaṅgo yāsyase param +yuvayoḥ khalu dampatyoryaśasā pūritaṁ jagatputratām agamad yad vāṁbhagavān īśvaro hariḥ +darśanāliṅganālāpaiḥśayanāsana-bhojanaiḥātmā vāṁ pāvitaḥ kṛṣṇeputra-snehaṁ prakurvatoḥ +vaireṇa yaṁ nṛpatayaḥ śiśupāla-pauṇḍra-śālvādayo gati-vilāsa-vilokanādyaiḥdhyāyanta ākṛta-dhiyaḥ śayanāsanādautat-sāmyam āpur anurakta-dhiyāṁ punaḥ kim +māpatya-buddhim akṛthāḥkṛṣṇe sarvātmanīśvaremāyā-manuṣya-bhāvenagūḍhaiśvarye pare ’vyaye +bhū-bhārāsura-rājanya-hantave guptaye satāmavatīrṇasya nirvṛtyaiyaśo loke vitanyate +śrī-śuka uvācaetac chrutvā mahā-bhāgovasudevo ’ti-vismitaḥdevakī ca mahā-bhāgājahatur moham ātmanaḥ +itihāsam imaṁ puṇyaṁdhārayed yaḥ samāhitaḥsa vidhūyeha śamalaṁbrahma-bhūyāya kalpate +śrī-śuka uvācaatha brahmātma-jaiḥ devaiḥprajeśair āvṛto ’bhyagātbhavaś ca bhūta-bhavyeśoyayau bhūta-gaṇair vṛtaḥ +indro marudbhir bhagavānādityā vasavo ’śvinauṛbhavo ’ṅgiraso rudrāviśve sādhyāś ca devatāḥ +tasyāṁ vibhrājamānāyāṁsamṛddhāyāṁ maharddhibhiḥvyacakṣatāvitṛptākṣāḥkṛṣṇam adbhuta-darśanam +svargodyānopagair mālyaiśchādayanto yudūttamamgīrbhiś citra-padārthābhistuṣṭuvur jagad-īśvaram +śrī-devā ūcuḥnatāḥ sma te nātha padāravindaṁbuddhīndriya-prāṇa-mano-vacobhiḥyac cintyate ’ntar hṛdi bhāva-yuktairmumukṣubhiḥ karma-mayoru-pāśāt +tvaṁ māyayā tri-guṇayātmani durvibhāvyaṁvyaktaṁ sṛjasy avasi lumpasi tad-guṇa-sthaḥnaitair bhavān ajita karmabhir ajyate vaiyat sve sukhe ’vyavahite ’bhirato ’navadyaḥ +śuddhir nṛṇāṁ na tu tatheḍya durāśayānāṁvidyā-śrutādhyayana-dāna-tapaḥ-kriyābhiḥsattvātmanām ṛṣabha te yaśasi pravṛddha-sac-chraddhayā śravaṇa-sambhṛtayā yathā syāt +syān nas tavāṅghrir aśubhāśaya-dhūmaketuḥkṣemāya yo munibhir ārdra-hṛdohyamānaḥyaḥ sātvataiḥ sama-vibhūtaya ātmavadbhirvyūhe ’rcitaḥ savanaśaḥ svar-atikramāya +yaś cintyate prayata-pāṇibhir adhvarāgnautrayyā nirukta-vidhineśa havir gṛhītvāadhyātma-yoga uta yogibhir ātma-māyāṁjijñāsubhiḥ parama-bhāgavataiḥ parīṣṭaḥ +paryuṣṭayā tava vibho vana-mālayeyaṁsaṁspārdhinī bhagavatī pratipatnī-vac chrīḥyaḥ su-praṇītam amuyārhaṇam ādadan nobhūyāt sadāṅghrir aśubhāśaya-dhūmaketuḥ +ketus tri-vikrama-yutas tri-patat-patākoyas te bhayābhaya-karo ’sura-deva-camvoḥsvargāya sādhuṣu khaleṣv itarāya bhūmanpadaḥ punātu bhagavan bhajatām aghaṁ naḥ +nasy ota-gāva iva yasya vaśe bhavantibrahmādayas tanu-bhṛto mithur ardyamānāḥkālasya te prakṛti-pūruṣayoḥ parasyaśaṁ nas tanotu caraṇaḥ puruṣottamasya +asyāsi hetur udaya-sthiti-saṁyamānāmavyakta-jīva-mahatām api kālam āhuḥso ’yaṁ tri-ṇābhir akhilāpacaye pravṛttaḥkālo gabhīra-raya uttama-pūruṣas tvam +tvattaḥ pumān samadhigamya yayāsya vīryaṁdhatte mahāntam iva garbham amogha-vīryaḥso ’yaṁ tayānugata ātmana āṇḍa-kośaṁhaimaṁ sasarja bahir āvaraṇair upetam +tat tasthūṣaś ca jagataś ca bhavān adhīśoyan māyayottha-guṇa-vikriyayopanītānarthāñ juṣann api hṛṣīka-pate na liptoye ’nye svataḥ parihṛtād api bibhyati sma +smāyāvaloka-lava-darśita-bhāva-hāri-bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥpatnyas tu ṣoḍaśa-sahasram anaṅga-bāṇairyasyendriyaṁ vimathituṁ karaṇair na vibhvyaḥ +vibhvyas tavāmṛta-kathoda-vahās tri-lokyāḥpādāvane-ja-saritaḥ śamalāni hantumānuśravaṁ śrutibhir aṅghri-jam aṅga-saṅgaistīrtha-dvayaṁ śuci-ṣadas ta upaspṛśanti +śrī-bādarāyaṇir uvācaity abhiṣṭūya vibudhaiḥseśaḥ śata-dhṛtir harimabhyabhāṣata govindaṁpraṇamyāmbaram āśritaḥ +śrī-brahmovācabhūmer bhārāvatārāyapurā vijñāpitaḥ prabhotvam asmābhir aśeṣātmantat tathaivopapāditam +dharmaś ca sthāpitaḥ satsusatya-sandheṣu vai tvayākīrtiś ca dikṣu vikṣiptāsarva-loka-malāpahā +avatīrya yador vaṁśebibhrad rūpam anuttamamkarmāṇy uddāma-vṛttānihitāya jagato ’kṛthāḥ +yāni te caritānīśamanuṣyāḥ sādhavaḥ kalauśṛṇvantaḥ kīrtayantaś catariṣyanty añjasā tamaḥ +yadu-vaṁśe ’vatīrṇasyabhavataḥ puruṣottamaśarac-chataṁ vyatīyāyapañca-viṁśādhikaṁ prabho +nādhunā te ’khilādhāradeva-kāryāvaśeṣitamkulaṁ ca vipra-śāpenanaṣṭa-prāyam abhūd idam +śrī-bhagavān uvācaavadhāritam etan meyad āttha vibudheśvarakṛtaṁ vaḥ kāryam akhilaṁbhūmer bhāro ’vatāritaḥ +tad idaṁ yādava-kulaṁvīrya-śaurya-śriyoddhatamlokaṁ jighṛkṣad ruddhaṁ mevelayeva mahārṇavaḥ +yady asaṁhṛtya dṛptānāṁyadūnāṁ vipulaṁ kulamgantāsmy anena loko ’yamudvelena vinaṅkṣyati +idānīṁ nāśa ārabdhaḥkulasya dvija-śāpa-jaḥyāsyāmi bhavanaṁ brahmannetad-ante tavānagha +śrī-śuka uvācaity ukto loka-nāthenasvayam-bhūḥ praṇipatya tamsaha deva-gaṇair devaḥsva-dhāma samapadyata +atha tasyāṁ mahotpātāndvāravatyāṁ samutthitānvilokya bhagavān āhayadu-vṛddhān samāgatān +śrī-bhagavān uvācaete vai su-mahotpātāvyuttiṣṭhantīha sarvataḥśāpaś ca naḥ kulasyāsīdbrāhmaṇebhyo duratyayaḥ +na vastavyam ihāsmābhirjijīviṣubhir āryakāḥprabhāsaṁ su-mahat-puṇyaṁyāsyāmo ’dyaiva mā ciram +yatra snātvā dakṣa-śāpādgṛhīto yakṣmaṇodu-rāṭvimuktaḥ kilbiṣāt sadyobheje bhūyaḥ kalodayam +vayaṁ ca tasminn āplutyatarpayitvā pitṝn surānbhojayitvoṣijo viprānnānā-guṇavatāndhasā +śrī-śuka uvācaevaṁ bhagavatādiṣṭāyādavāḥ kuru-nandanagantuṁ kṛta-dhiyas tīrthaṁsyandanān samayūyujan +tan nirīkṣyoddhavo rājanśrutvā bhagavatoditamdṛṣṭvāriṣṭāni ghorāṇinityaṁ kṛṣṇam anuvrataḥ +śrī-uddhava uvācadeva-deveśa yogeśapuṇya-śravaṇa-kīrtanasaṁhṛtyaitat kulaṁ nūnaṁlokaṁ santyakṣyate bhavānvipra-śāpaṁ samartho ’pipratyahan na yad īśvaraḥ +nāhaṁ tavāṅghri-kamalaṁkṣaṇārdham api keśavatyaktuṁ samutsahe nāthasva-dhāma naya mām api +tava vikrīḍitaṁ kṛṣṇanṛṇāṁ parama-maṅgalamkarṇa-pīyūṣam āsādyatyajanty anya-spṛhāṁ janāḥ +śayyāsanāṭana-sthāna-snāna-krīḍāśanādiṣukathaṁ tvāṁ priyam ātmānaṁvayaṁ bhaktās tyajema hi +tvayopabhukta-srag-gandha-vāso-’laṅkāra-carcitāḥucchiṣṭa-bhojino dāsāstava māyāṁ jayema hi +vāta-vasanā ya ṛṣayaḥśramaṇā ūrdhra-manthinaḥbrahmākhyaṁ dhāma te yāntiśāntāḥ sannyāsino ’malāḥ +vayaṁ tv iha mahā-yoginbhramantaḥ karma-vartmasutvad-vārtayā tariṣyāmastāvakair dustaraṁ tamaḥ +śrī-śuka uvācaevaṁ vijñāpito rājanbhagavān devakī-sutaḥekāntinaṁ priyaṁ bhṛtyamuddhavaṁ samabhāṣata +śrī-bhagavān uvācayad āttha māṁ mahā-bhāgatac-cikīrṣitam eva mebrahmā bhavo loka-pālāḥsvar-vāsaṁ me ’bhikāṅkṣiṇaḥ +mayā niṣpāditaṁ hy atradeva-kāryam aśeṣataḥyad-artham avatīrṇo ’hamaṁśena brahmaṇārthitaḥ +kulaṁ vai śāpa-nirdagdhaṁnaṅkṣyaty anyonya-vigrahātsamudraḥ saptame hy enāṁpurīṁ ca plāvayiṣyati +yarhy evāyaṁ mayā tyaktoloko ’yaṁ naṣṭa-maṅgalaḥbhaviṣyaty acirāt sādhokalināpi nirākṛtaḥ +na vastavyaṁ tvayaivehamayā tyakte mahī-talejano ’bhadra-rucir bhadrabhaviṣyati kalau yuge +tvaṁ tu sarvaṁ parityajyasnehaṁ sva-jana-bandhuṣumayy āveśya manaḥ saṁyaksama-dṛg vicarasva gām +yad idaṁ manasā vācācakṣurbhyāṁ śravaṇādibhiḥnaśvaraṁ gṛhyamāṇaṁ caviddhi māyā-mano-mayam +puṁso ’yuktasya nānārthobhramaḥ sa guṇa-doṣa-bhākkarmākarma-vikarmetiguṇa-doṣa-dhiyo bhidā +tasmād yuktendriya-grāmoyukta-citta idaṁ jagatātmanīkṣasva vitatamātmānaṁ mayy adhīśvare +jñāna-vijñāna-saṁyuktaātma-bhūtaḥ śarīriṇāmātmānubhava-tuṣṭātmānāntarāyair vihanyase +doṣa-buddhyobhayātītoniṣedhān na nivartateguṇa-buddhyā ca vihitaṁna karoti yathārbhakaḥ +sarva-bhūta-suhṛc chāntojñāna-vijñāna-niścayaḥpaśyan mad-ātmakaṁ viśvaṁna vipadyeta vai punaḥ +śrī-śuka uvācaity ādiṣṭo bhagavatāmahā-bhāgavato nṛpauddhavaḥ praṇipatyāhatattvaṁ jijñāsur acyutam +śrī-uddhava uvācayogeśa yoga-vinyāsayogātman yoga-sambhavaniḥśreyasāya me proktastyāgaḥ sannyāsa-lakṣaṇaḥ +tyāgo ’yaṁ duṣkaro bhūmankāmānāṁ viṣayātmabhiḥsutarāṁ tvayi sarvātmannabhaktair iti me matiḥ +so ’haṁ mamāham iti mūḍha-matir vigāḍhastvan-māyayā viracitātmani sānubandhetat tv añjasā nigaditaṁ bhavatā yathāhaṁsaṁsādhayāmi bhagavann anuśādhi bhṛtyam +satyasya te sva-dṛśa ātmana ātmano ’nyaṁvaktāram īśa vibudheṣv api nānucakṣesarve vimohita-dhiyas tava māyayemebrahmādayas tanu-bhṛto bahir-artha-bhāvāḥ +tasmād bhavantam anavadyam ananta-pāraṁsarva-jñam īśvaram akuṇṭha-vikuṇṭha-dhiṣṇyamnirviṇṇa-dhīr aham u he vṛjinābhitaptonārāyaṇaṁ nara-sakhaṁ śaraṇaṁ prapadye +śrī-bhagavān uvācaprāyeṇa manujā lokeloka-tattva-vicakṣaṇāḥsamuddharanti hy ātmānamātmanaivāśubhāśayāt +ātmano gurur ātmaivapuruṣasya viśeṣataḥyat pratyakṣānumānābhyāṁśreyo ’sāv anuvindate +puruṣatve ca māṁ dhīrāḥsāṅkhya-yoga-viśāradāḥāvistarāṁ prapaśyantisarva-śakty-upabṛṁhitam +eka-dvi-tri-catuṣ-pādobahu-pādas tathāpadaḥbahvyaḥ santi puraḥ sṛṣṭāstāsāṁ me pauruṣī priyā +atra māṁ mṛgayanty addhāyuktā hetubhir īśvaramgṛhyamāṇair guṇair liṅgairagrāhyam anumānataḥ +atrāpy udāharantīmamitihāsaṁ purātanamavadhūtasya saṁvādaṁyador amita-tejasaḥ +avadhūtaṁ dvijaṁ kañciccarantam akuto-bhayamkaviṁ nirīkṣya taruṇaṁyaduḥ papraccha dharma-vit +śrī-yadur uvācakuto buddhir iyaṁ brahmannakartuḥ su-viśāradāyām āsādya bhavāl lokaṁvidvāṁś carati bāla-vat +prāyo dharmārtha-kāmeṣuvivitsāyāṁ ca mānavāḥhetunaiva samīhantaāyuṣo yaśasaḥ śriyaḥ +tvaṁ tu kalpaḥ kavir dakṣaḥsu-bhago ’mṛta-bhāṣaṇaḥna kartā nehase kiñcijjaḍonmatta-piśāca-vat +janeṣu dahyamāneṣukāma-lobha-davāgnināna tapyase ’gninā muktogaṅgāmbhaḥ-stha iva dvipaḥ +tvaṁ hi naḥ pṛcchatāṁ brahmannātmany ānanda-kāraṇambrūhi sparśa-vihīnasyabhavataḥ kevalātmanaḥ +śrī-bhagavān uvācayadunaivaṁ mahā-bhāgobrahmaṇyena su-medhasāpṛṣṭaḥ sabhājitaḥ prāhapraśrayāvanataṁ dvijaḥ +śrī-brāhmaṇa uvācasanti me guravo rājanbahavo buddhy-upāśritāḥyato buddhim upādāyamukto ’ṭāmīha tān śṛṇu +pṛthivī vāyur ākāśamāpo ’gniś candramā raviḥkapoto ’jagaraḥ sindhuḥpataṅgo madhukṛd gajaḥ +yato yad anuśikṣāmiyathā vā nāhuṣātmajatat tathā puruṣa-vyāghranibodha kathayāmi te +bhūtair ākramyamāṇo ’pidhīro daiva-vaśānugaiḥtad vidvān na calen mārgādanvaśikṣaṁ kṣiter vratam +śaśvat parārtha-sarvehaḥparārthaikānta-sambhavaḥsādhuḥ śikṣeta bhū-bhṛttonaga-śiṣyaḥ parātmatām +prāṇa-vṛttyaiva santuṣyenmunir naivendriya-priyaiḥjñānaṁ yathā na naśyetanāvakīryeta vāṅ-manaḥ +viṣayeṣv āviśan yogīnānā-dharmeṣu sarvataḥguṇa-doṣa-vyapetātmāna viṣajjeta vāyu-vat +pārthiveṣv iha deheṣupraviṣṭas tad-guṇāśrayaḥguṇair na yujyate yogīgandhair vāyur ivātma-dṛk +antarhitaś ca sthira-jaṅgameṣubrahmātma-bhāvena samanvayenavyāptyāvyavacchedam asaṅgam ātmanomunir nabhastvaṁ vitatasya bhāvayet +tejo-’b-anna-mayair bhāvairmeghādyair vāyuneritaiḥna spṛśyate nabhas tadvatkāla-sṛṣṭair guṇaiḥ pumān +svacchaḥ prakṛtitaḥ snigdhomādhuryas tīrtha-bhūr nṛṇāmmuniḥ punāty apāṁ mitramīkṣopasparśa-kīrtanaiḥ +tejasvī tapasā dīptodurdharṣodara-bhājanaḥsarva-bhakṣyo ’pi yuktātmānādatte malam agni-vat +kvacic channaḥ kvacit spaṣṭaupāsyaḥ śreya icchatāmbhuṅkte sarvatra dātṝṇāṁdahan prāg-uttarāśubham +sva-māyayā sṛṣṭam idaṁsad-asal-lakṣaṇaṁ vibhuḥpraviṣṭa īyate tat-tat-svarūpo ’gnir ivaidhasi +visargādyāḥ śmaśānāntābhāvā dehasya nātmanaḥkalānām iva candrasyakālenāvyakta-vartmanā +kālena hy ogha-vegenabhūtānāṁ prabhavāpyayaunityāv api na dṛśyeteātmano ’gner yathārciṣām +guṇair guṇān upādatteyathā-kālaṁ vimuñcatina teṣu yujyate yogīgobhir gā iva go-patiḥ +budhyate sve na bhedenavyakti-stha iva tad-gataḥlakṣyate sthūla-matibhirātmā cāvasthito ’rka-vat +nāti-snehaḥ prasaṅgo vākartavyaḥ kvāpi kenacitkurvan vindeta santāpaṁkapota iva dīna-dhīḥ +kapotaḥ kaścanāraṇyekṛta-nīḍo vanaspataukapotyā bhāryayā sārdhamuvāsa katicit samāḥ +kapotau sneha-guṇita-hṛdayau gṛha-dharmiṇaudṛṣṭiṁ dṛṣṭyāṅgam aṅgenabuddhiṁ buddhyā babandhatuḥ +śayyāsanāṭana-sthānavārtā-krīḍāśanādikammithunī-bhūya viśrabdhauceratur vana-rājiṣu +yaṁ yaṁ vāñchati sā rājantarpayanty anukampitātaṁ taṁ samanayat kāmaṁkṛcchreṇāpy ajitendriyaḥ +kapotī prathamaṁ garbhaṁgṛhṇantī kāla āgateaṇḍāni suṣuve nīḍesta-patyuḥ sannidhau satī +teṣu kāle vyajāyantaracitāvayavā hareḥśaktibhir durvibhāvyābhiḥkomalāṅga-tanūruhāḥ +prajāḥ pupuṣatuḥ prītaudampatī putra-vatsalauśṛṇvantau kūjitaṁ tāsāṁnirvṛtau kala-bhāṣitaiḥ +tāsāṁ patatraiḥ su-sparśaiḥkūjitair mugdha-ceṣṭitaiḥpratyudgamair adīnānāṁpitarau mudam āpatuḥ +snehānubaddha-hṛdayāvanyonyaṁ viṣṇu-māyayāvimohitau dīna-dhiyauśiśūn pupuṣatuḥ prajāḥ +ekadā jagmatus tāsāmannārthaṁ tau kuṭumbinauparitaḥ kānane tasminnarthinau ceratuś ciram +dṛṣṭvā tān lubdhakaḥ kaścidyadṛcchāto vane-caraḥjagṛhe jālam ātatyacarataḥ svālayāntike +kapotaś ca kapotī caprajā-poṣe sadotsukaugatau poṣaṇam ādāyasva-nīḍam upajagmatuḥ +kapotī svātmajān vīkṣyabālakān jāla-saṁvṛtāntān abhyadhāvat krośantīkrośato bhṛśa-duḥkhitā +sāsakṛt sneha-guṇitādīna-cittāja-māyayāsvayaṁ cābadhyata śicābaddhān paśyanty apasmṛtiḥ +kapotaḥ svātmajān baddhānātmano ’py adhikān priyānbhāryāṁ cātma-samāṁ dīnovilalāpāti-duḥkhitaḥ +aho me paśyatāpāyamalpa-puṇyasya durmateḥatṛptasyākṛtārthasyagṛhas trai-vargiko hataḥ +anurūpānukūlā cayasya me pati-devatāśūnye gṛhe māṁ santyajyaputraiḥ svar yāti sādhubhiḥ +so ’haṁ śūnye gṛhe dīnomṛta-dāro mṛta-prajaḥjijīviṣe kim arthaṁ vāvidhuro duḥkha-jīvitaḥ +tāṁs tathaivāvṛtān śigbhirmṛtyu-grastān viceṣṭataḥsvayaṁ ca kṛpaṇaḥ śikṣupaśyann apy abudho ’patat +taṁ labdhvā lubdhakaḥ krūraḥkapotaṁ gṛha-medhinamkapotakān kapotīṁ casiddhārthaḥ prayayau gṛham +evaṁ kuṭumby aśāntātmādvandvārāmaḥ patatri-vatpuṣṇan kuṭumbaṁ kṛpaṇaḥsānubandho ’vasīdati +yaḥ prāpya mānuṣaṁ lokaṁmukti-dvāram apāvṛtamgṛheṣu khaga-vat saktastam ārūḍha-cyutaṁ viduḥ +śrī-brāhmaṇa uvācasukham aindriyakaṁ rājansvarge naraka eva cadehināṁ yad yathā duḥkhaṁtasmān neccheta tad-budhaḥ +grāsaṁ su-mṛṣṭaṁ virasaṁmahāntaṁ stokam eva vāyadṛcchayaivāpatitaṁgrased ājagaro ’kriyaḥ +śayītāhāni bhūrīṇinirāhāro ’nupakramaḥyadi nopanayed grāsomahāhir iva diṣṭa-bhuk +ojaḥ-saho-bala-yutaṁbibhrad deham akarmakamśayāno vīta-nidraś canehetendriyavān api +muniḥ prasanna-gambhīrodurvigāhyo duratyayaḥananta-pāro hy akṣobhyaḥstimitoda ivārṇavaḥ +samṛddha-kāmo hīno vānārāyaṇa-paro muniḥnotsarpeta na śuṣyetasaridbhir iva sāgaraḥ +dṛṣṭvā striyaṁ deva-māyāṁtad-bhāvair ajitendriyaḥpralobhitaḥ pataty andhetamasy agnau pataṅga-vat +yoṣid-dhiraṇyābharaṇāmbarādi-dravyeṣu māyā-raciteṣu mūḍhaḥpralobhitātmā hy upabhoga-buddhyāpataṅga-van naśyati naṣṭa-dṛṣṭiḥ +stokaṁ stokaṁ grased grāsaṁdeho varteta yāvatāgṛhān ahiṁsann ātiṣṭhedvṛttiṁ mādhukarīṁ muniḥ +aṇubhyaś ca mahadbhyaś caśāstrebhyaḥ kuśalo naraḥsarvataḥ sāram ādadyātpuṣpebhya iva ṣaṭpadaḥ +sāyantanaṁ śvastanaṁ vāna saṅgṛhṇīta bhikṣitampāṇi-pātrodarāmatromakṣikeva na saṅgrahī +sāyantanaṁ śvastanaṁ vāna saṅgṛhṇīta bhikṣukaḥmakṣikā iva saṅgṛhṇansaha tena vinaśyati +padāpi yuvatīṁ bhikṣurna spṛśed dāravīm apispṛśan karīva badhyetakariṇyā aṅga-saṅgataḥ +nādhigacchet striyaṁ prājñaḥkarhicin mṛtyum ātmanaḥbalādhikaiḥ sa hanyetagajair anyair gajo yathā +na deyaṁ nopabhogyaṁ calubdhair yad duḥkha-sañcitambhuṅkte tad api tac cānyomadhu-hevārthavin madhu +su-duḥkhopārjitair vittairāśāsānāṁ gṛhāśiṣaḥmadhu-hevāgrato bhuṅkteyatir vai gṛha-medhinām +grāmya-gītaṁ na śṛṇuyādyatir vana-caraḥ kvacitśikṣeta hariṇād baddhānmṛgayor gīta-mohitāt +nṛtya-vāditra-gītānijuṣan grāmyāṇi yoṣitāmāsāṁ krīḍanako vaśyaṛṣyaśṛṅgo mṛgī-sutaḥ +jihvayāti-pramāthinyājano rasa-vimohitaḥmṛtyum ṛcchaty asad-buddhirmīnas tu baḍiśair yathā +indriyāṇi jayanty āśunirāhārā manīṣiṇaḥvarjayitvā tu rasanaṁtan nirannasya vardhate +tāvaj jitendriyo na syādvijitānyendriyaḥ pumānna jayed rasanaṁ yāvajjitaṁ sarvaṁ jite rase +piṅgalā nāma veśyāsīdvideha-nagare purātasyā me śikṣitaṁ kiñcinnibodha nṛpa-nandana +sā svairiṇy ekadā kāntaṁsaṅketa upaneṣyatīabhūt kāle bahir dvārebibhratī rūpam uttamam +mārga āgacchato vīkṣyapuruṣān puruṣarṣabhatān śulka-dān vittavataḥkāntān mene ’rtha-kāmukī +āgateṣv apayāteṣusā saṅketopajīvinīapy anyo vittavān ko ’pimām upaiṣyati bhūri-daḥ +tasyā vittāśayā śuṣyad-vaktrāyā dīna-cetasaḥnirvedaḥ paramo jajñecintā-hetuḥ sukhāvahaḥ +tasyā nirviṇṇa-cittāyāgītaṁ śṛṇu yathā mamanirveda āśā-pāśānāṁpuruṣasya yathā hy asiḥ +na hy aṅgājāta-nirvedodeha-bandhaṁ jihāsatiyathā vijñāna-rahitomanujo mamatāṁ nṛpa +piṅgalovācaaho me moha-vitatiṁpaśyatāvijitātmanaḥyā kāntād asataḥ kāmaṁkāmaye yena bāliśā +santaṁ samīpe ramaṇaṁ rati-pradaṁvitta-pradaṁ nityam imaṁ vihāyaakāma-daṁ duḥkha-bhayādhi-śoka-moha-pradaṁ tuccham ahaṁ bhaje ’jñā +aho mayātmā paritāpito vṛthāsāṅketya-vṛttyāti-vigarhya-vārtayāstraiṇān narād yārtha-tṛṣo ’nuśocyātkrītena vittaṁ ratim ātmanecchatī +yad asthibhir nirmita-vaṁśa-vaṁsya-sthūṇaṁ tvacā roma-nakhaiḥ pinaddhamkṣaran-nava-dvāram agāram etadviṇ-mūtra-pūrṇaṁ mad upaiti kānyā +videhānāṁ pure hy asminnaham ekaiva mūḍha-dhīḥyānyam icchanty asaty asmādātma-dāt kāmam acyutāt +suhṛt preṣṭhatamo nāthaātmā cāyaṁ śarīriṇāmtaṁ vikrīyātmanaivāhaṁrame ’nena yathā ramā +kiyat priyaṁ te vyabhajankāmā ye kāma-dā narāḥādy-antavanto bhāryāyādevā vā kāla-vidrutāḥ +nūnaṁ me bhagavān prītoviṣṇuḥ kenāpi karmaṇānirvedo ’yaṁ durāśāyāyan me jātaḥ sukhāvahaḥ +maivaṁ syur manda-bhāgyāyāḥkleśā nirveda-hetavaḥyenānubandhaṁ nirhṛtyapuruṣaḥ śamam ṛcchati +tenopakṛtam ādāyaśirasā grāmya-saṅgatāḥtyaktvā durāśāḥ śaraṇaṁvrajāmi tam adhīśvaram +santuṣṭā śraddadhaty etadyathā-lābhena jīvatīviharāmy amunaivāhamātmanā ramaṇena vai +saṁsāra-kūpe patitaṁviṣayair muṣitekṣaṇamgrastaṁ kālāhinātmānaṁko ’nyas trātum adhīśvaraḥ +ātmaiva hy ātmano goptānirvidyeta yadākhilātapramatta idaṁ paśyedgrastaṁ kālāhinā jagat +śrī-brāhmaṇa uvācaevaṁ vyavasita-matirdurāśāṁ kānta-tarṣa-jāmchittvopaśamam āsthāyaśayyām upaviveśa sā +āśā hi paramaṁ duḥkhaṁnairāśyaṁ paramaṁ sukhamyathā sañchidya kāntāśāṁsukhaṁ suṣvāpa piṅgalā +śrī-brāhmaṇa uvācaparigraho hi duḥkhāyayad yat priyatamaṁ nṛṇāmanantaṁ sukham āpnotitad vidvān yas tv akiñcanaḥ +sāmiṣaṁ kuraraṁ jaghnurbalino ’nye nirāmiṣāḥtadāmiṣaṁ parityajyasa sukhaṁ samavindata +na me mānāpamānau stona cintā geha-putriṇāmātma-krīḍa ātma-ratirvicarāmīha bāla-vat +dvāv eva cintayā muktauparamānanda āplutauyo vimugdho jaḍo bāloyo guṇebhyaḥ paraṁ gataḥ +kvacit kumārī tv ātmānaṁvṛṇānān gṛham āgatānsvayaṁ tān arhayām āsakvāpi yāteṣu bandhuṣu +teṣām abhyavahārārthaṁśālīn rahasi pārthivaavaghnantyāḥ prakoṣṭha-sthāścakruḥ śaṅkhāḥ svanaṁ mahat +sā taj jugupsitaṁ matvāmahatī vrīḍitā tataḥbabhañjaikaikaśaḥ śaṅkhāndvau dvau pāṇyor aśeṣayat +ubhayor apy abhūd ghoṣohy avaghnantyāḥ sva-śaṅkhayoḥtatrāpy ekaṁ nirabhidadekasmān nābhavad dhvaniḥ +anvaśikṣam imaṁ tasyāupadeśam arindamalokān anucarann etānloka-tattva-vivitsayā +vāse bahūnāṁ kalahobhaved vārtā dvayor apieka eva vaset tasmātkumāryā iva kaṅkaṇaḥ +mana ekatra saṁyuñjyājjita-śvāso jitāsanaḥvairāgyābhyāsa-yogenadhriyamāṇam atandritaḥ +yasmin mano labdha-padaṁ yad etacchanaiḥ śanair muñcati karma-reṇūnsattvena vṛddhena rajas tamaś cavidhūya nirvāṇam upaity anindhanam +tadaivam ātmany avaruddha-cittona veda kiñcid bahir antaraṁ vāyatheṣu-kāro nṛpatiṁ vrajantamiṣau gatātmā na dadarśa pārśve +eka-cāry aniketaḥ syādapramatto guhāśayaḥalakṣyamāṇa ācārairmunir eko ’lpa-bhāṣaṇaḥ +gṛhārambho hi duḥkhāyaviphalaś cādhruvātmanaḥsarpaḥ para-kṛtaṁ veśmapraviśya sukham edhate +eko nārāyaṇo devaḥpūrva-sṛṣṭaṁ sva-māyayāsaṁhṛtya kāla-kalayākalpānta idam īśvaraḥeka evādvitīyo ’bhūdātmādhāro ’khilāśrayaḥ +kālenātmānubhāvenasāmyaṁ nītāsu śaktiṣusattvādiṣv ādi-puruṣaḥpradhāna-puruṣeśvaraḥ +kevalātmānubhāvenasva-māyāṁ tri-guṇātmikāmsaṅkṣobhayan sṛjaty ādautayā sūtram arindama +tām āhus tri-guṇa-vyaktiṁsṛjantīṁ viśvato-mukhamyasmin protam idaṁ viśvaṁyena saṁsarate pumān +yathorṇanābhir hṛdayādūrṇāṁ santatya vaktrataḥtayā vihṛtya bhūyas tāṁgrasaty evaṁ maheśvaraḥ +yatra yatra mano dehīdhārayet sakalaṁ dhiyāsnehād dveṣād bhayād vāpiyāti tat-tat-svarūpatām +kīṭaḥ peśaskṛtaṁ dhyāyankuḍyāṁ tena praveśitaḥyāti tat-sātmatāṁ rājanpūrva-rūpam asantyajan +evaṁ gurubhya etebhyaeṣā me śikṣitā matiḥsvātmopaśikṣitāṁ buddhiṁśṛṇu me vadataḥ prabho +deho gurur mama virakti-viveka-heturbibhrat sma sattva-nidhanaṁ satatārty-udarkamtattvāny anena vimṛśāmi yathā tathāpipārakyam ity avasito vicarāmy asaṅgaḥ +jāyātmajārtha-paśu-bhṛtya-gṛhāpta-vargānpuṣṇāti yat-priya-cikīrṣayā vitanvansvānte sa-kṛcchram avaruddha-dhanaḥ sa dehaḥsṛṣṭvāsya bījam avasīdati vṛkṣa-dharmaḥ +jihvaikato ’mum apakarṣati karhi tarṣāśiśno ’nyatas tvag udaraṁ śravaṇaṁ kutaścitghrāṇo ’nyataś capala-dṛk kva ca karma-śaktirbahvyaḥ sapatnya iva geha-patiṁ lunanti +sṛṣṭvā purāṇi vividhāny ajayātma-śaktyāvṛkṣān sarīsṛpa-paśūn khaga-dandaśūkāntais tair atuṣṭa-hṛdayaḥ puruṣaṁ vidhāyabrahmāvaloka-dhiṣaṇaṁ mudam āpa devaḥ +labdhvā su-durlabham idaṁ bahu-sambhavāntemānuṣyam artha-dam anityam apīha dhīraḥtūrṇaṁ yateta na pated anu-mṛtyu yāvanniḥśreyasāya viṣayaḥ khalu sarvataḥ syāt +evaṁ sañjāta-vairāgyovijñānāloka ātmanivicarāmi mahīm etāṁmukta-saṅgo ’nahaṅkṛtaḥ +na hy ekasmād guror jñānaṁsu-sthiraṁ syāt su-puṣkalambrahmaitad advitīyaṁ vaigīyate bahudharṣibhiḥ +śrī-bhagavān uvācaity uktvā sa yaduṁ viprastam āmantrya gabhīra-dhīḥvanditaḥ sv-arcito rājñāyayau prīto yathāgatam +avadhūta-vacaḥ śrutvāpūrveṣāṁ naḥ sa pūrva-jaḥsarva-saṅga-vinirmuktaḥsama-citto babhūva ha +śrī-śuka uvācayo ’ntyaḥ purañjayo nāmabhaviṣyo bārahadrathaḥtasyāmātyas tu śunakohatvā svāminam ātma-jam +nandivardhanas tat-putraḥpañca pradyotanā imeaṣṭa-triṁśottara-śataṁbhokṣyanti pṛthivīṁ nṛpāḥ +śiśunāgas tato bhāvyaḥkākavarṇas tu tat-sutaḥkṣemadharmā tasya sutaḥkṣetrajñaḥ kṣemadharma-jaḥ +vidhisāraḥ sutas tasyā-jātaśatrur bhaviṣyatidarbhakas tat-suto bhāvīdarbhakasyājayaḥ smṛtaḥ +nandivardhana ājeyomahānandiḥ sutas tataḥśiśunāgā daśaivaitesaṣṭy-uttara-śata-trayam +sa eka-cchatrāṁ pṛthivīmanullaṅghita-śāsanaḥśāsiṣyati mahāpadmodvitīya iva bhārgavaḥ +tasya cāṣṭau bhaviṣyantisumālya-pramukhāḥ sutāḥya imāṁ bhokṣyanti mahīṁrājānaś ca śataṁ samāḥ +nava nandān dvijaḥ kaścitprapannān uddhariṣyatiteṣām abhāve jagatīṁmauryā bhokṣyanti vai kalau +sa eva candraguptaṁ vaidvijo rājye ’bhiṣekṣyatitat-suto vārisāras tutataś cāśokavardhanaḥ +suyaśā bhavitā tasyasaṅgataḥ suyaśaḥ-sutaḥśāliśūkas tatas tasyasomaśarmā bhaviṣyatiśatadhanvā tatas tasyabhavitā tad-bṛhadrathaḥ +mauryā hy ete daśa nṛpāḥsapta-triṁśac-chatottaramsamā bhokṣyanti pṛthivīṁkalau kuru-kulodvaha +agnimitras tatas tasmātsujyeṣṭho bhavitā tataḥvasumitro bhadrakaś capulindo bhavitā sutaḥ +śuṅgaṁ hatvā devabhūtiṁkāṇvo ’mātyas tu kāminamsvayaṁ kariṣyate rājyaṁvasudevo mahā-matiḥ +tasya putras tu bhūmitrastasya nārāyaṇaḥ sutaḥkāṇvāyanā ime bhūmiṁcatvāriṁśac ca pañca caśatāni trīṇi bhokṣyantivarṣāṇāṁ ca kalau yuge +hatvā kāṇvaṁ suśarmāṇaṁtad-bhṛtyo vṛṣalo balīgāṁ bhokṣyaty andhra-jātīyaḥkañcit kālam asattamaḥ +kṛṣṇa-nāmātha tad-bhrātābhavitā pṛthivī-patiḥśrī-śāntakarṇas tat-putraḥpaurṇamāsas tu tat-sutaḥ +saptābhīrā āvabhṛtyādaśa gardabhino nṛpāḥkaṅkāḥ ṣoḍaśa bhū-pālābhaviṣyanty ati-lolupāḥ +tato ’ṣṭau yavanā bhāvyāścaturdaśa turuṣkakāḥbhūyo daśa guruṇḍāś camaulā ekādaśaiva tu +ete bhokṣyanti pṛthivīṁdaśa varṣa-śatāni canavādhikāṁ ca navatiṁmaulā ekādaśa kṣitim +teṣāṁ trayodaśa sutābhavitāraś ca bāhlikāḥpuṣpamitro ’tha rājanyodurmitro ’sya tathaiva ca +māgadhānāṁ tu bhavitāviśvasphūrjiḥ purañjayaḥkariṣyaty aparo varṇānpulinda-yadu-madrakān +prajāś cābrahma-bhūyiṣṭhāḥsthāpayiṣyati durmatiḥvīryavān kṣatram utsādyapadmavatyāṁ sa vai purianu-gaṅgam ā-prayāgaṁguptāṁ bhokṣyati medinīm +saurāṣṭrāvanty-ābhīrāś caśūrā arbuda-mālavāḥvrātyā dvijā bhaviṣyantiśūdra-prāyā janādhipāḥ +sindhos taṭaṁ candrabhāgāṁkauntīṁ kāśmīra-maṇḍalambhokṣyanti śūdrā vrātyādyāmlecchāś cābrahma-varcasaḥ +tulya-kālā ime rājanmleccha-prāyāś ca bhū-bhṛtaḥete ’dharmānṛta-parāḥphalgu-dās tīvra-manyavaḥ +strī-bāla-go-dvija-ghnāś capara-dāra-dhanādṛtāḥuditāsta-mita-prāyāalpa-sattvālpakāyuṣaḥ +tan-nāthās te janapadāstac-chīlācāra-vādinaḥanyonyato rājabhiś cakṣayaṁ yāsyanti pīḍitāḥ +sūta uvācasa evam anubhūyedaṁnārāyaṇa-vinirmitamvaibhavaṁ yoga-māyāyāstam eva śaraṇaṁ yayau +śrī-mārkaṇḍeya uvācaprapanno ’smy aṅghri-mūlaṁ teprapannābhaya-daṁ hareyan-māyayāpi vibudhāmuhyanti jñāna-kāśayā +sūta uvācatam evaṁ nibhṛtātmānaṁvṛṣeṇa divi paryaṭanrudrāṇyā bhagavān rudrodadarśa sva-gaṇair vṛtaḥ +athomā tam ṛṣiṁ vīkṣyagiriśaṁ samabhāṣatapaśyemaṁ bhagavan vipraṁnibhṛtātmendriyāśayam +nibhṛtoda-jhaṣa-vrātovātāpāye yathārṇavaḥkurv asya tapasaḥ sākṣātsaṁsiddhiṁ siddhi-do bhavān +śrī-bhagavān uvācanaivecchaty āśiṣaḥ kvāpibrahmarṣir mokṣam apy utabhaktiṁ parāṁ bhagavatilabdhavān puruṣe ’vyaye +athāpi saṁvadiṣyāmobhavāny etena sādhunāayaṁ hi paramo lābhonṛṇāṁ sādhu-samāgamaḥ +sūta uvācaity uktvā tam upeyāyabhagavān sa satāṁ gatiḥīśānaḥ sarva-vidyānāmīśvaraḥ sarva-dehinām +tayor āgamanaṁ sākṣādīśayor jagad-ātmanoḥna veda ruddha-dhī-vṛttirātmānaṁ viśvam eva ca +bhagavāṁs tad abhijñāyagiriśo yoga-māyayāāviśat tad-guhākāśaṁvāyuś chidram iveśvaraḥ +ātmany api śivaṁ prāptaṁtaḍit-piṅga-jaṭā-dharamtry-akṣaṁ daśa-bhujaṁ prāṁśumudyantam iva bhāskaram +netre unmīlya dadṛśesa-gaṇaṁ somayāgatamrudraṁ tri-lokaika-guruṁnanāma śirasā muniḥ +tasmai saparyāṁ vyadadhātsa-gaṇāya sahomayāsvāgatāsana-pādyārghya-gandha-srag-dhūpa-dīpakaiḥ +āha tv ātmānubhāvenapūrṇa-kāmasya te vibhokaravāma kim īśānayenedaṁ nirvṛtaṁ jagat +namaḥ śivāya śāntāyasattvāya pramṛḍāya carajo-juṣe ’tha ghorāyanamas tubhyaṁ tamo-juṣe +sūta uvācaevaṁ stutaḥ sa bhagavānādi-devaḥ satāṁ gatiḥparituṣṭaḥ prasannātmāprahasaṁs tam abhāṣata +śrī-bhagavān uvācavaraṁ vṛṇīṣva naḥ kāmaṁvara-deśā vayaṁ trayaḥamoghaṁ darśanaṁ yeṣāṁmartyo yad vindate ’mṛtam +brāhmaṇāḥ sādhavaḥ śāntāniḥsaṅgā bhūta-vatsalāḥekānta-bhaktā asmāsunirvairāḥ sama-darśinaḥ +na te mayy acyute ’je cabhidām aṇv api cakṣatenātmanaś ca janasyāpitad yuṣmān vayam īmahi +na hy am-mayāni tīrthānina devāś cetanojjhitāḥte punanty uru-kālenayūyaṁ darśana-mātrataḥ +brāhmaṇebhyo namasyāmoye ’smad-rūpaṁ trayī-mayambibhraty ātma-samādhāna-tapaḥ-svādhyāya-saṁyamaiḥ +śravaṇād darśanād vāpimahā-pātakino ’pi vaḥśudhyerann antya-jāś cāpikim u sambhāṣaṇādibhiḥ +sūta uvācaiti candra-lalāmasyadharma-gahyopabṛṁhitamvaco ’mṛtāyanam ṛṣirnātṛpyat karṇayoḥ piban +sa ciraṁ māyayā viṣṇorbhrāmitaḥ karśito bhṛśamśiva-vāg-amṛta-dhvasta-kleśa-puñjas tam abravīt +śrī-mārkaṇḍeya uvācaaho īśvara-līleyaṁdurvibhāvyā śarīriṇāmyan namantīśitavyānistuvanti jagad-īśvarāḥ +dharmaṁ grāhayituṁ prāyaḥpravaktāraś ca dehināmācaranty anumodantekriyamāṇaṁ stuvanti ca +naitāvatā bhagavataḥsva-māyā-maya-vṛttibhiḥna duṣyetānubhāvas tairmāyinaḥ kuhakaṁ yathā +sṛṣṭvedaṁ manasā viśvamātmanānupraviśya yaḥguṇaiḥ kurvadbhir ābhātikarteva svapna-dṛg yathā +kaṁ vṛṇe nu paraṁ bhūmanvaraṁ tvad vara-darśanātyad-darśanāt pūrṇa-kāmaḥsatya-kāmaḥ pumān bhavet +varam ekaṁ vṛṇe ’thāpipūrṇāt kāmābhivarṣaṇātbhagavaty acyutāṁ bhaktiṁtat-pareṣu tathā tvayi +sūta uvācaity arcito ’bhiṣṭutaś camuninā sūktayā girātam āha bhagavāñ charvaḥśarvayā cābhinanditaḥ +kāmo maharṣe sarvo ’yaṁbhaktimāṁs tvam adhokṣajeā-kalpāntād yaśaḥ puṇyamajarāmaratā tathā +jñānaṁ trai-kālikaṁ brahmanvijñānaṁ ca viraktimatbrahma-varcasvino bhūyātpurāṇācāryatāstu te +sūta uvācaevaṁ varān sa munayedattvāgāt try-akṣa īśvaraḥdevyai tat-karma kathayannanubhūtaṁ purāmunā +so ’py avāpta-mahā-yoga-mahimā bhārgavottamaḥvicaraty adhunāpy addhāharāv ekāntatāṁ gataḥ +anuvarṇitam etat temārkaṇḍeyasya dhīmataḥanubhūtaṁ bhagavatomāyā-vaibhavam adbhutam +etat kecid avidvāṁsomāyā-saṁsṛtir ātmanaḥanādy-āvartitaṁ nṝṇāṁkādācitkaṁ pracakṣate +ya evam etad bhṛgu-varya varṇitaṁrathāṅga-pāṇer anubhāva-bhāvitamsaṁśrāvayet saṁśṛṇuyād u tāv ubhautayor na karmāśaya-saṁsṛtir bhavet +śrī-śaunaka uvācaathemam arthaṁ pṛcchāmobhavantaṁ bahu-vittamamsamasta-tantra-rāddhāntebhavān bhāgavata tattva-vit +tāntrikāḥ paricaryāyāṁkevalasya śriyaḥ pateḥaṅgopāṅgāyudhākalpaṁkalpayanti yathā ca yaiḥ +sūta uvācanamaskṛtya gurūn vakṣyevibhūtīr vaiṣṇavīr apiyāḥ proktā veda-tantrābhyāmācāryaiḥ padmajādibhiḥ +māyādyair navabhis tattvaiḥsa vikāra-mayo virāṭnirmito dṛśyate yatrasa-citke bhuvana-trayam +etad vai pauruṣaṁ rūpaṁbhūḥ pādau dyauḥ śiro nabhaḥnābhiḥ sūryo ’kṣiṇī nāsevāyuḥ karṇau diśaḥ prabhoḥ +yāvān ayaṁ vai puruṣoyāvatyā saṁsthayā mitaḥtāvān asāv api mahā-puruṣo loka-saṁsthayā +kaustubha-vyapadeśenasvātma-jyotir bibharty ajaḥtat-prabhā vyāpinī sākṣātśrīvatsam urasā vibhuḥ +sva-māyāṁ vana-mālākhyāṁnānā-guṇa-mayīṁ dadhatvāsaś chando-mayaṁ pītaṁbrahma-sūtraṁ tri-vṛt svaram +avyākṛtam anantākhyamāsanaṁ yad-adhiṣṭhitaḥdharma-jñānādibhir yuktaṁsattvaṁ padmam ihocyate +ojaḥ-saho-bala-yutaṁmukhya-tattvaṁ gadāṁ dadhatapāṁ tattvaṁ dara-varaṁtejas-tattvaṁ sudarśanam +indriyāṇi śarān āhurākūtīr asya syandanamtan-mātrāṇy asyābhivyaktiṁmudrayārtha-kriyātmatām +maṇḍalaṁ deva-yajanaṁdīkṣā saṁskāra ātmanaḥparicaryā bhagavataātmano durita-kṣayaḥ +bhagavān bhaga-śabdārthaṁlīlā-kamalam udvahandharmaṁ yaśaś ca bhagavāṁścāmara-vyajane ’bhajat +ātapatraṁ tu vaikuṇṭhaṁdvijā dhāmākuto-bhayamtri-vṛd vedaḥ suparṇākhyoyajñaṁ vahati pūruṣam +anapāyinī bhagavatīśrīḥ sākṣād ātmano hareḥviṣvaksenas tantra-mūrtirviditaḥ pārṣadādhipaḥnandādayo ’ṣṭau dvāḥ-sthāś cate ’ṇimādyā harer guṇāḥ +vāsudevaḥ saṅkarṣaṇaḥpradyumnaḥ puruṣaḥ svayamaniruddha iti brahmanmūrti-vyūho ’bhidhīyate +sa viśvas taijasaḥ prājñasturīya iti vṛttibhiḥarthendriyāśaya-jñānairbhagavān paribhāvyate +aṅgopāṅgāyudhākalpairbhagavāṁs tac catuṣṭayambibharti sma catur-mūrtirbhagavān harir īśvaraḥ +dvija-ṛṣabha sa eṣa brahma-yoniḥ svayaṁ-dṛksva-mahima-paripūrṇo māyayā ca svayaitatsṛjati harati pātīty ākhyayānāvṛtākṣovivṛta iva niruktas tat-parair ātma-labhyaḥ +śrī-kṛṣṇa kṛṣṇa-sakha vṛṣṇy-ṛṣabhāvani-dhrug-rājanya-vaṁśa-dahanānapavarga-vīryagovinda gopa-vanitā-vraja-bhṛtya-gītatīrtha-śravaḥ śravaṇa-maṅgala pāhi bhṛtyān +ya idaṁ kalya utthāyamahā-puruṣa-lakṣaṇamtac-cittaḥ prayato japtvābrahma veda guhāśayam +śrī-śaunaka uvācaśuko yad āha bhagavānviṣṇu-rātāya śṛṇvatesauro gaṇo māsi māsinānā vasati saptakaḥ +sūta uvācaanādy-avidyayā viṣṇorātmanaḥ sarva-dehināmnirmito loka-tantro ’yaṁlokeṣu parivartate +eka eva hi lokānāṁsūrya ātmādi-kṛd dhariḥsarva-veda-kriyā-mūlamṛṣibhir bahudhoditaḥ +kālo deśaḥ kriyā kartākaraṇaṁ kāryam āgamaḥdravyaṁ phalam iti brahmannavadhokto ’jayā hariḥ +madhv-ādiṣu dvādaśasubhagavān kāla-rūpa-dhṛkloka-tantrāya caratipṛthag dvādaśabhir gaṇaiḥ +dhātā kṛtasthalī hetirvāsukī rathakṛn munepulastyas tumburur itimadhu-māsaṁ nayanty amī +aryamā pulaho ’thaujāḥprahetiḥ puñjikasthalīnāradaḥ kacchanīraś canayanty ete sma mādhavam +mitro ’triḥ pauruṣeyo ’thatakṣako menakā hahāḥrathasvana iti hy eteśukra-māsaṁ nayanty amī +vasiṣṭho varuṇo rambhāsahajanyas tathā huhūḥśukraś citrasvanaś caivaśuci-māsaṁ nayanty amī +indro viśvāvasuḥ śrotāelāpatras tathāṅgirāḥpramlocā rākṣaso varyonabho-māsaṁ nayanty amī +vivasvān ugrasenaś cavyāghra āsāraṇo bhṛguḥanumlocā śaṅkhapālonabhasyākhyaṁ nayanty amī +pūṣā dhanañjayo vātaḥsuṣeṇaḥ surucis tathāghṛtācī gautamaś cetitapo-māsaṁ nayanty amī +ṛtur varcā bharadvājaḥparjanyaḥ senajit tathāviśva airāvataś caivatapasyākhyaṁ nayanty amī +athāṁśuḥ kaśyapas tārkṣyaṛtasenas tathorvaśīvidyucchatrur mahāśaṅkhaḥsaho-māsaṁ nayanty amī +bhagaḥ sphūrjo ’riṣṭanemirūrṇa āyuś ca pañcamaḥkarkoṭakaḥ pūrvacittiḥpuṣya-māsaṁ nayanty amī +tvaṣṭā ṛcīka-tanayaḥkambalaś ca tilottamābrahmāpeto ’tha satajiddhṛtarāṣṭra iṣam-bharāḥ +viṣṇur aśvataro rambhāsūryavarcāś ca satyajitviśvāmitro makhāpetaūrja-māsaṁ nayanty amī +etā bhagavato viṣṇorādityasya vibhūtayaḥsmaratāṁ sandhyayor nṝṇāṁharanty aṁho dine dine +dvādaśasv api māseṣudevo ’sau ṣaḍbhir asya vaicaran samantāt tanuteparatreha ca san-matim +sāmarg-yajurbhis tal-liṅgairṛṣayaḥ saṁstuvanty amumgandharvās taṁ pragāyantinṛtyanty apsaraso ’grataḥ +vālakhilyāḥ sahasrāṇiṣaṣṭir brahmarṣayo ’malāḥpurato ’bhimukhaṁ yāntistuvanti stutibhir vibhum +evaṁ hy anādi-nidhanobhagavān harir īśvaraḥkalpe kalpe svam ātmānaṁvyūhya lokān avaty ajaḥ +sūta uvācanamo dharmāya mahatenamaḥ kṛṣṇāya vedhasebrahmaṇebhyo namaskṛtyadharmān vakṣye sanātanān +etad vaḥ kathitaṁ viprāviṣṇoś caritam adbhutambhavadbhir yad ahaṁ pṛṣṭonarāṇāṁ puruṣocitam +atra saṅkīrtitaḥ sākṣātsarva-pāpa-haro hariḥnārāyaṇo hṛṣīkeśobhagavān sātvatāṁ patiḥ +atra brahma paraṁ guhyaṁjagataḥ prabhavāpyayamjñānaṁ ca tad-upākhyānaṁproktaṁ vijñāna-saṁyutam +bhakti-yogaḥ samākhyātovairāgyaṁ ca tad-āśrayampārīkṣitam upākhyānaṁnāradākhyānam eva ca +prāyopaveśo rājarṣervipra-śāpāt parīkṣitaḥśukasya brahmarṣabhasyasaṁvādaś ca parīkṣitaḥ +yoga-dhāraṇayotkrāntiḥsaṁvādo nāradājayoḥavatārānugītaṁ casargaḥ prādhāniko ’grataḥ +viduroddhava-saṁvādaḥkṣattṛ-maitreyayos tataḥpurāṇa-saṁhitā-praśnomahā-puruṣa-saṁsthitiḥ +tataḥ prākṛtikaḥ sargaḥsapta vaikṛtikāś ca yetato brahmāṇḍa-sambhūtirvairājaḥ puruṣo yataḥ +kālasya sthūla-sūkṣmasyagatiḥ padma-samudbhavaḥbhuva uddharaṇe ’mbhodherhiraṇyākṣa-vadho yathā +ūrdhva-tiryag-avāk-sargorudra-sargas tathaiva caardha-nārīśvarasyāthayataḥ svāyambhuvo manuḥ +śatarūpā ca yā strīṇāmādyā prakṛtir uttamāsantāno dharma-patnīnāṁkardamasya prajāpateḥ +avatāro bhagavataḥkapilasya mahātmanaḥdevahūtyāś ca saṁvādaḥkapilena ca dhīmatā +nava-brahma-samutpattirdakṣa-yajña-vināśanamdhruvasya caritaṁ paścātpṛthoḥ prācīnabarhiṣaḥ +dvīpa-varṣa-samudrāṇāṁgiri-nady-upavarṇanamjyotiś-cakrasya saṁsthānaṁpātāla-naraka-sthitiḥ +dakṣa-janma pracetobhyastat-putrīṇāṁ ca santatiḥyato devāsura-narāstiryaṅ-naga-khagādayaḥ +tvāṣṭrasya janma-nidhanaṁputrayoś ca diter dvijāḥdaityeśvarasya caritaṁprahrādasya mahātmanaḥ +manv-antarānukathanaṁgajendrasya vimokṣaṇammanvantarāvatārāś caviṣṇor hayaśirādayaḥ +kaurmaṁ mātsyaṁ nārasiṁhaṁvāmanaṁ ca jagat-pateḥkṣīroda-mathanaṁ tadvadamṛtārthe divaukasām +devāsura-mahā-yuddhaṁrāja-vaṁśānukīrtanamikṣvāku-janma tad-vaṁśaḥsudyumnasya mahātmanaḥ +ilopākhyānam atroktaṁtāropākhyānam eva casūrya-vaṁśānukathanaṁśaśādādyā nṛgādayaḥ +saukanyaṁ cātha śaryāteḥkakutsthasya ca dhīmataḥkhaṭvāṅgasya ca māndhātuḥsaubhareḥ sagarasya ca +rāmasya kośalendrasyacaritaṁ kilbiṣāpahamnimer aṅga-parityāgojanakānāṁ ca sambhavaḥ +rāmasya bhārgavendrasyaniḥkṣatrī-karaṇaṁ bhuvaḥailasya soma-vaṁśasyayayāter nahuṣasya ca +yatrāvatīrṇo bhagavānkṛṣṇākhyo jagad-īśvaraḥvasudeva-gṛhe janmatato vṛddhiś ca gokule +tasya karmāṇy apārāṇikīrtitāny asura-dviṣaḥpūtanāsu-payaḥ-pānaṁśakaṭoccāṭanaṁ śiśoḥ +dhenukasya saha-bhrātuḥpralambasya ca saṅkṣayaḥgopānāṁ ca paritrāṇaṁdāvāgneḥ parisarpataḥ +damanaṁ kāliyasyāhermahāher nanda-mokṣaṇamvrata-caryā tu kanyānāṁyatra tuṣṭo ’cyuto vrataiḥ +akrūrāgamanaṁ paścātprasthānaṁ rāma-kṛṣṇayoḥvraja-strīṇāṁ vilāpaś camathurālokanaṁ tataḥ +gaja-muṣṭika-cāṇūra-kaṁsādīnāṁ tathā vadhaḥmṛtasyānayanaṁ sūnoḥpunaḥ sāndīpaner guroḥ +mathurāyāṁ nivasatāyadu-cakrasya yat priyamkṛtam uddhava-rāmābhyāṁyutena hariṇā dvijāḥ +jarāsandha-samānīta-sainyasya bahuśo vadhaḥghātana�� yavanendrasyakuśasthalyā niveśanam +ādānaṁ pārijātasyasudharmāyāḥ surālayātrukmiṇyā haraṇaṁ yuddhepramathya dviṣato hareḥ +harasya jṛmbhaṇaṁ yuddhebāṇasya bhuja-kṛntanamprāgjyotiṣa-patiṁ hatvākanyānāṁ haraṇaṁ ca yat +caidya-pauṇḍraka-śālvānāṁdantavakrasya durmateḥśambaro dvividaḥ pīṭhomuraḥ pañcajanādayaḥ +vipra-śāpāpadeśenasaṁhāraḥ sva-kulasya cauddhavasya ca saṁvādovasudevasya cādbhutaḥ +yuga-lakṣaṇa-vṛttiś cakalau nṝṇām upaplavaḥcatur-vidhaś ca pralayautpattis tri-vidhā tathā +deha-tyāgaś ca rājarṣerviṣṇu-rātasya dhīmataḥśākhā-praṇayanam ṛṣermārkaṇḍeyasya sat-kathāmahā-puruṣa-vinyāsaḥsūryasya jagad-ātmanaḥ +iti coktaṁ dvija-śreṣṭhāyat pṛṣṭo ’ham ihāsmi vaḥlīlāvatāra-karmāṇikīrtitānīha sarvaśaḥ +patitaḥ skhalitaś cārtaḥkṣuttvā vā vivaśo gṛṇanharaye nama ity uccairmucyate sarva-pātakāt +saṅkīrtyamāno bhagavān anantaḥśrutānubhāvo vyasanaṁ hi puṁsāmpraviśya cittaṁ vidhunoty aśeṣaṁyathā tamo ’rko ’bhram ivāti-vātaḥ +mṛṣā giras tā hy asatīr asat-kathāna kathyate yad bhagavān adhokṣajaḥtad eva satyaṁ tad u haiva maṅgalaṁtad eva puṇyaṁ bhagavad-guṇodayam +tad eva ramyaṁ ruciraṁ navaṁ navaṁtad eva śaśvan manaso mahotsavamtad eva śokārṇava-śoṣaṇaṁ nṛṇāṁyad uttamaḥśloka-yaśo ’nugīyate +na yad vacaś citra-padaṁ harer yaśojagat-pavitraṁ pragṛṇīta karhicittad dhvāṅkṣa-tīrthaṁ na tu haṁsa-sevitaṁyatrācyutas tatra hi sādhavo ’malāḥ +tad vāg-visargo janatāgha-samplavoyasmin prati-ślokam abaddhavaty apināmāny anantasya yaśo ’ṅkitāni yatśṛṇvanti gāyanti gṛṇanti sādhavaḥ +naiṣkarmyam apy acyuta-bhāva-varjitaṁna śobhate jñānam alaṁ nirañjanamkutaḥ punaḥ śaśvad abhadram īśvarena hy arpitaṁ karma yad apy anuttamam +yaśaḥ-śriyām eva pariśramaḥ parovarṇāśramācāra-tapaḥ-śrutādiṣuavismṛtiḥ śrīdhara-pāda-padmayorguṇānuvāda-śravaṇādarādibhiḥ +avismṛtiḥ kṛṣṇa-padāravindayoḥkṣiṇoty abhadrāṇi ca śaṁ tanotisattvasya śuddhiṁ paramātma-bhaktiṁjñānaṁ ca vijñāna-virāga-yuktam +yūyaṁ dvijāgryā bata bhūri-bhāgāyac chaśvad ātmany akhilātma-bhūtamnārāyaṇaṁ devam adevam īśamajasra-bhāvā bhajatāviveśya +ahaṁ ca saṁsmārita ātma-tattvaṁśrutaṁ purā me paramarṣi-vaktrātprāyopaveśe nṛpateḥ parīkṣitaḥsadasy ṛṣīṇāṁ mahatāṁ ca śṛṇvatām +etad vaḥ kathitaṁ viprāḥkathanīyoru-karmaṇaḥmāhātmyaṁ vāsudevasyasarvāśubha-vināśanam +ya etat śrāvayen nityaṁyāma-kṣaṇam ananya-dhīḥślokam ekaṁ tad-ardhaṁ vāpādaṁ pādārdham eva vāśraddhāvān yo ’nuśṛṇuyātpunāty ātmānam eva saḥ +dvādaśyām ekādaśyāṁ vāśṛṇvann āyuṣyavān bhavetpaṭhaty anaśnan prayataḥpūto bhavati pātakāt +puṣkare mathurāyāṁ cadvāravatyāṁ yatātmavānupoṣya saṁhitām etāṁpaṭhitvā mucyate bhayāt +devatā munayaḥ siddhāḥpitaro manavo nṛpāḥyacchanti kāmān gṛṇataḥśṛṇvato yasya kīrtanāt +ṛco yajūṁṣi sāmānidvijo ’dhītyānuvindatemadhu-kulyā ghṛta-kulyāḥpayaḥ-kulyāś ca tat phalam +purāṇa-saṁhitām etāmadhītya prayato dvijaḥproktaṁ bhagavatā yat tutat padaṁ paramaṁ vrajet +vipro ’dhītyāpnuyāt prajñāṁrājanyodadhi-mekhalāmvaiśyo nidhi-patitvaṁ caśūdraḥ śudhyeta pātakāt +kali-mala-saṁhati-kālano ’khileśoharir itaratra na gīyate hy abhīkṣṇamiha tu punar bhagavān aśeṣa-mūrtiḥparipaṭhito ’nu-padaṁ kathā-prasaṅgaiḥ +tam aham ajam anantam ātma-tattvaṁjagad-udaya-sthiti-saṁyamātma-śaktimdyu-patibhir aja-śakra-śaṅkarādyairduravasita-stavam acyutaṁ nato ’smi +upacita-nava-śaktibhiḥ sva ātmanyuparacita-sthira-jaṅgamālayāyabhagavata upalabdhi-mātra-dhamnesura-ṛṣabhāya namaḥ sanātanāya +sva-sukha-nibhṛta-cetās tad-vyudastānya-bhāvo’py ajita-rucira-līlākṛṣṭa-sāras tadīyamvyatanuta kṛpayā yas tattva-dīpaṁ purāṇaṁtam akhila-vṛjina-ghnaṁ vyāsa-sūnuṁ nato ’smi +pṛṣṭhe bhrāmyad amanda-mandara-giri-grāvāgra-kaṇḍūyanānnidrāloḥ kamaṭhākṛter bhagavataḥ śvāsānilāḥ pāntu vaḥyat-saṁskāra-kalānuvartana-vaśād velā-nibhenāmbhasāṁyātāyātam atandritaṁ jala-nidher nādyāpi viśrāmyati +purāṇa-saṅkhyā-sambhūtimasya vācya-prayojanedānaṁ dānasya māhātmyaṁpāṭhādeś ca nibodhata +brāhmaṁ daśa sahasrāṇipādmaṁ pañcona-ṣaṣṭi caśrī-vaiṣṇavaṁ trayo-viṁśaccatur-viṁśati śaivakam +brāhmaṁ daśa sahasrāṇipādmaṁ pañcona-ṣaṣṭi caśrī-vaiṣṇavaṁ trayo-viṁśaccatur-viṁśati śaivakam +brāhmaṁ daśa sahasrāṇipādmaṁ pañcona-ṣaṣṭi caśrī-vaiṣṇavaṁ trayo-viṁśaccatur-viṁśati śaivakam +idaṁ bhagavatā pūrvaṁbrahmaṇe nābhi-paṅkajesthitāya bhava-bhītāyakāruṇyāt samprakāśitam +idaṁ bhagavatā pūrvaṁbrahmaṇe nābhi-paṅkajesthitāya bhava-bhītāyakāruṇyāt samprakāśitam +idaṁ bhagavatā pūrvaṁbrahmaṇe nābhi-paṅkajesthitāya bhava-bhītāyakāruṇyāt samprakāśitam +idaṁ bhagavatā pūrvaṁbrahmaṇe nābhi-paṅkajesthitāya bhava-bhītāyakāruṇyāt samprakāśitam +ādi-madhyāvasāneṣuvairāgyākhyāna-saṁyutamhari-līlā-kathā-vrātā-mṛtānandita-sat-suram +prauṣṭhapadyāṁ paurṇamāsyāṁhema-siṁha-samanvitamdadāti yo bhāgavataṁsa yāti paramāṁ gatim +rājante tāvad anyānipurāṇāni satāṁ gaṇeyāvad bhāgavataṁ naivaśrūyate ’mṛta-sāgaram +śrīmad-bhāgavataṁ purāṇam amalaṁ yad vaiṣṇavānāṁ priyaṁyasmin pāramahaṁsyam ekam amalaṁ jñānaṁ paraṁ gīyatetatra jñāna-virāga-bhakti-sahitaṁ naiṣkarmyam āviskṛtaṁtac chṛṇvan su-paṭhan vicāraṇa-paro bhaktyā vimucyen naraḥ +kasmai yena vibhāsito ’yam atulo jñāna-pradīpaḥ purātad-rūpeṇa ca nāradāya munaye kṛṣṇāya tad-rūpiṇāyogīndrāya tad-ātmanātha bhagavad-rātāya kāruṇyatastac chuddhaṁ vimalaṁ viśokam amṛtaṁ satyaṁ paraṁ dhīmahi +yogīndrāya namas tasmaiśukāya brahma-rūpiṇesaṁsāra-sarpa-daṣṭaṁ yoviṣṇu-rātam amūmucat +nāma-saṅkīrtanaṁ yasyasarva-pāpa praṇāśanampraṇāmo duḥkha-śamanastaṁ namāmi hariṁ param +nāma-saṅkīrtanaṁ yasyasarva-pāpa praṇāśanampraṇāmo duḥkha-śamanastaṁ namāmi hariṁ param +śrī-śuka uvācatataś cānu-dinaṁ dharmaḥsatyaṁ śaucaṁ kṣamā dayākālena balinā rājannaṅkṣyaty āyur balaṁ smṛtiḥ +vittam eva kalau nṝṇāṁjanmācāra-guṇodayaḥdharma-nyāya-vyavasthāyāṁkāraṇaṁ balam eva hi +dāmpatye ’bhirucir heturmāyaiva vyāvahārikestrītve puṁstve ca hi ratirvipratve sūtram eva hi +liṅgam evāśrama-khyātāvanyonyāpatti-kāraṇamavṛttyā nyāya-daurbalyaṁpāṇḍitye cāpalaṁ vacaḥ +anāḍhyataivāsādhutvesādhutve dambha eva tusvīkāra eva codvāhesnānam eva prasādhanam +dūre vāry-ayanaṁ tīrthaṁlāvaṇyaṁ keśa-dhāraṇamudaraṁ-bharatā svārthaḥsatyatve dhārṣṭyam eva hidākṣyaṁ kuṭumba-bharaṇaṁyaśo ’rthe dharma-sevanam +evaṁ prajābhir duṣṭābhirākīrṇe kṣiti-maṇḍalebrahma-viṭ-kṣatra-śūdrāṇāṁyo balī bhavitā nṛpaḥ +prajā hi lubdhai rājanyairnirghṛṇair dasyu-dharmabhiḥācchinna-dāra-draviṇāyāsyanti giri-kānanam +śāka-mūlāmiṣa-kṣaudra-phala-puṣpāṣṭi-bhojanāḥanāvṛṣṭyā vinaṅkṣyantidurbhikṣa-kara-pīḍitāḥ +śīta-vātātapa-prāvṛḍ-himair anyonyataḥ prajāḥkṣut-tṛḍbhyāṁ vyādhibhiś caivasantapsyante ca cintayā +triṁśad viṁśati varṣāṇiparamāyuḥ kalau nṛṇām +kṣīyamāṇeṣu deheṣudehināṁ kali-doṣataḥvarṇāśramavatāṁ dharmenaṣṭe veda-pathe nṛṇām +carācara-guror viṣṇorīśvarasyākhilātmanaḥdharma-trāṇāya sādhūnāṁjanma karmāpanuttaye +śambhala-grāma-mukhyasyabrāhmaṇasya mahātmanaḥbhavane viṣṇuyaśasaḥkalkiḥ prādurbhaviṣyati +aśvam āśu-gam āruhyadevadattaṁ jagat-patiḥasināsādhu-damanamaṣṭaiśvarya-guṇānvitaḥ +atha teṣāṁ bhaviṣyantimanāṁsi viśadāni vaivāsudevāṅga-rāgāti-puṇya-gandhānila-spṛśāmpaura-jānapadānāṁ vaihateṣv akhila-dasyuṣu +teṣāṁ prajā-visargaś casthaviṣṭhaḥ sambhaviṣyativāsudeve bhagavatisattva-mūrtau hṛdi sthite +yadāvatīrṇo bhagavānkalkir dharma-patir hariḥkṛtaṁ bhaviṣyati tadāprajā-sūtiś ca sāttvikī +yadā candraś ca sūryaś catathā tiṣya-bṛhaspatīeka-rāśau sameṣyantibhaviṣyati tadā kṛtam +ye ’tītā vartamānā yebhaviṣyanti ca pārthivāḥte ta uddeśataḥ proktāvaṁśīyāḥ soma-sūryayoḥ +ārabhya bhavato janmayāvan nandābhiṣecanametad varṣa-sahasraṁ tuśataṁ pañcadaśottaram +saptarṣīṇāṁ tu yau pūrvaudṛśyete uditau divitayos tu madhye nakṣatraṁdṛśyate yat samaṁ niśi +viṣṇor bhagavato bhānuḥkṛṣṇākhyo ’sau divaṁ gataḥtadāviśat kalir lokaṁpāpe yad ramate janaḥ +yāvat sa pāda-padmābhyāṁspṛśan āste ramā-patiḥtāvat kalir vai pṛthivīṁparākrantuṁ na cāśakat +yadā devarṣayaḥ saptamaghāsu vicaranti hitadā pravṛttas tu kalirdvādaśābda-śatātmakaḥ +yadā maghābhyo yāsyantipūrvāṣāḍhāṁ maharṣayaḥtadā nandāt prabhṛty eṣakalir vṛddhiṁ gamiṣyati +yasmin kṛṣṇo divaṁ yātastasminn eva tadāhanipratipannaṁ kali-yugamiti prāhuḥ purā-vidaḥ +divyābdānāṁ sahasrāntecaturthe tu punaḥ kṛtambhaviṣyati tadā nṝṇāṁmana ātma-prakāśakam +ity eṣa mānavo vaṁśoyathā saṅkhyāyate bhuvitathā viṭ-śūdra-viprāṇāṁtās tā jñeyā yuge yuge +eteṣāṁ nāma-liṅgānāṁpuruṣāṇāṁ mahātmanāmkathā-mātrāvaśi���ṭānāṁkīrtir eva sthitā bhuvi +devāpiḥ śāntanor bhrātāmaruś cekṣvāku-vaṁśa-jaḥkalāpa-grāma āsātemahā-yoga-balānvitau +tāv ihaitya kaler antevāsudevānuśikṣitauvarṇāśrama-yutaṁ dharmaṁpūrva-vat prathayiṣyataḥ +kṛtaṁ tretā dvāparaṁ cakaliś ceti catur-yugamanena krama-yogenabhuvi prāṇiṣu vartate +rājann ete mayā proktānara-devās tathāparebhūmau mamatvaṁ kṛtvāntehitvemāṁ nidhanaṁ gatāḥ +kṛmi-viḍ-bhasma-saṁjñānterāja-nāmno ’pi yasya cabhūta-dhruk tat-kṛte svārthaṁkiṁ veda nirayo yataḥ +kathaṁ seyam akhaṇḍā bhūḥpūrvair me puruṣair dhṛtāmat-putrasya ca pautrasyamat-pūrvā vaṁśa-jasya vā +tejo-’b-anna-mayaṁ kāyaṁgṛhītvātmatayābudhāḥmahīṁ mamatayā cobhauhitvānte ’darśanaṁ gatāḥ +ye ye bhū-patayo rājanbhuñjate bhuvam ojasākālena te kṛtāḥ sarvekathā-mātrāḥ kathāsu ca +śrī-śuka uvācadṛṣṭvātmani jaye vyagrānnṛpān hasati bhūr iyamaho mā vijigīṣantimṛtyoḥ krīḍanakā nṛpāḥ +kāma eṣa narendrāṇāṁmoghaḥ syād viduṣām apiyena phenopame piṇḍeye ’ti-viśrambhitā nṛpāḥ +pūrvaṁ nirjitya ṣaḍ-vargaṁjeṣyāmo rāja-mantriṇaḥtataḥ saciva-paurāpta-karīndrān asya kaṇṭakān +samudrāvaraṇāṁ jitvāmāṁ viśanty abdhim ojasākiyad ātma-jayasyaitanmuktir ātma-jaye phalam +yāṁ visṛjyaiva manavastat-sutāś ca kurūdvahagatā yathāgataṁ yuddhetāṁ māṁ jeṣyanty abuddhayaḥ +mat-kṛte pitṛ-putrāṇāṁbhrātṝṇāṁ cāpi vigrahaḥjāyate hy asatāṁ rājyemamatā-baddha-cetasām +mamaiveyaṁ mahī kṛtsnāna te mūḍheti vādinaḥspardhamānā mitho ghnantimriyante mat-kṛte nṛpāḥ +pṛthuḥ purūravā gādhirnahuṣo bharato ’rjunaḥmāndhātā sagaro rāmaḥkhaṭvāṅgo dhundhuhā raghuḥ +kathā imās te kathitā mahīyasāṁvitāya lokeṣu yaśaḥ pareyuṣāmvijñāna-vairāgya-vivakṣayā vibhovaco-vibhūtīr na tu pāramārthyam +yas tūttamaḥ-śloka-guṇānuvādaḥsaṅgīyate ’bhīkṣṇam amaṅgala-ghnaḥtam eva nityaṁ śṛṇuyād abhīkṣṇaṁkṛṣṇe ’malāṁ bhaktim abhīpsamānaḥ +śrī-rājovācakenopāyena bhagavankaler doṣān kalau janāḥvidhamiṣyanty upacitāṁstan me brūhi yathā mune +yugāni yuga-dharmāṁś camānaṁ pralaya-kalpayoḥkālasyeśvara-rūpasyagatiṁ viṣṇor mahātmanaḥ +śrī-śuka uvācakṛte pravartate dharmaścatuṣ-pāt taj-janair dhṛtaḥsatyaṁ dayā tapo dānamiti pādā vibhor nṛpa +santuṣṭāḥ karuṇā maitrāḥśāntā dāntās titikṣavaḥātmārāmāḥ sama-dṛśaḥprāyaśaḥ śramaṇā janāḥ +tretāyāṁ dharma-pādānāṁturyāṁśo hīyate śanaiḥadharma-pādair anṛta-hiṁṣāsantoṣa-vigrahaiḥ +tadā kriyā-tapo-niṣṭhānāti-hiṁsrā na lampaṭāḥtrai-vargikās trayī-vṛddhāvarṇā brahmottarā nṛpa +tapaḥ-satya-dayā-dāneṣvardhaṁ hrasvati dvāparehiṁsātuṣṭy-anṛta-dveṣairdharmasyādharma-lakṣaṇaiḥ +yaśasvino mahā-śīlāḥsvādhyāyādhyayane ratāḥāḍhyāḥ kuṭumbino hṛṣṭāvarṇāḥ kṣatra-dvijottarāḥ +kalau tu dharma-pādānāṁturyāṁśo ’dharma-hetubhiḥedhamānaiḥ kṣīyamāṇohy ante so ’pi vinaṅkṣyati +tasmin lubdhā durācārānirdayāḥ śuṣka-vairiṇaḥdurbhagā bhūri-tarṣāś caśūdra-dāsottarāḥ prajāḥ +sattvaṁ rajas tama itidṛśyante puruṣe guṇāḥkāla-sañcoditās te vaiparivartanta ātmani +prabhavanti yadā sattvemano-buddhīndriyāṇi catadā kṛta-yugaṁ vidyājjñāne tapasi yad ruciḥ +yadā karmasu kāmyeṣubhaktir yaśasi dehināmtadā tretā rajo-vṛttiriti jānīhi buddhiman +yadā lobhas tv asantoṣomāno dambho ’tha matsaraḥkarmaṇāṁ cāpi kāmyānāṁdvāparaṁ tad rajas-tamaḥ +yadā māyānṛtaṁ tandrānidrā hiṁsā viṣādanamśoka-mohau bhayaṁ dainyaṁsa kalis tāmasaḥ smṛtaḥ +tasmāt kṣudra-dṛśo martyāḥkṣudra-bhāgyā mahāśanāḥkāmino vitta-hīnāś casvairiṇyaś ca striyo ’satīḥ +dasyūtkṛṣṭā janapadāvedāḥ pāṣaṇḍa-dūṣitāḥrājānaś ca prajā-bhakṣāḥśiśnodara-parā dvijāḥ +avratā baṭavo ’śaucābhikṣavaś ca kuṭumbinaḥtapasvino grāma-vāsānyāsino ’tyartha-lolupāḥ +hrasva-kāyā mahāhārābhūry-apatyā gata-hriyaḥśaśvat kaṭuka-bhāṣiṇyaścaurya-māyoru-sāhasāḥ +paṇayiṣyanti vai kṣudrāḥkirāṭāḥ kūṭa-kāriṇaḥanāpady api maṁsyantevārtāṁ sādhu jugupsitām +patiṁ tyakṣyanti nirdravyaṁbhṛtyā apy akhilottamambhṛtyaṁ vipannaṁ patayaḥkaulaṁ gāś cāpayasvinīḥ +pitṛ-bhrātṛ-suhṛj-jñātīnhitvā saurata-sauhṛdāḥnanāndṛ-śyāla-saṁvādādīnāḥ straiṇāḥ kalau narāḥ +śūdrāḥ pratigrahīṣyantitapo-veṣopajīvinaḥdharmaṁ vakṣyanty adharma-jñāadhiruhyottamāsanam +nityam udvigna-manasodurbhikṣa-kara-karśitāḥniranne bhū-tale rājananāvṛṣṭi-bhayāturāḥ +kalau kākiṇike ’py arthevigṛhya tyakta-sauhṛdāḥtyakṣyanti ca priyān prāṇānhaniṣyanti svakān api +na rakṣiṣyanti manujāḥsthavirau pitarāv apiputrān bhāryāṁ ca kula-jāṁkṣudrāḥ śiśnodaraṁ-bharāḥ +kalau na rājan jagatāṁ paraṁ guruṁtri-loka-nāthānata-pāda-paṅkajamprāyeṇa martyā bhagavantam acyutaṁyakṣyanti pāṣaṇḍa-vibhinna-cetasaḥ +yan-nāmadheyaṁ mriyamāṇa āturaḥpatan skhalan vā vivaśo gṛṇan pumānvimukta-karmārgala uttamāṁ gatiṁprāpnoti yakṣyanti na taṁ kalau janāḥ +puṁsāṁ kali-kṛtān doṣāndravya-deśātma-sambhavānsarvān harati citta-sthobhagavān puruṣottamaḥ +śrutaḥ saṅkīrtito dhyātaḥpūjitaś cādṛto ’pi vānṛṇāṁ dhunoti bhagavānhṛt-stho janmāyutāśubham +yathā hemni sthito vahnirdurvarṇaṁ hanti dhātu-jamevam ātma-gato viṣṇuryoginām aśubhāśayam +vidyā-tapaḥ-prāṇa-nirodha-maitrī-tīrthābhiṣeka-vrata-dāna-japyaiḥnātyanta-śuddhiṁ labhate ’ntarātmāyathā hṛdi-sthe bhagavaty anante +tasmāt sarvātmanā rājanhṛdi-sthaṁ kuru keśavammriyamāṇo hy avahitastato yāsi parāṁ gatim +mriyamāṇair abhidhyeyobhagavān parameśvaraḥātma-bhāvaṁ nayaty aṅgasarvātmā sarva-saṁśrayaḥ +kaler doṣa-nidhe rājannasti hy eko mahān guṇaḥkīrtanād eva kṛṣṇasyamukta-saṅgaḥ paraṁ vrajet +kṛte yad dhyāyato viṣṇuṁtretāyāṁ yajato makhaiḥdvāpare paricaryāyāṁkalau tad dhari-kīrtanāt +śrī-śuka uvācakālas te paramāṇv-ādirdvi-parārdhāvadhir nṛpakathito yuga-mānaṁ caśṛṇu kalpa-layāv api +catur-yuga-sahasraṁ tubrahmaṇo dinam ucyatesa kalpo yatra manavaścaturdaśa viśām-pate +tad-ante pralayas tāvānbrāhmī rātrir udāhṛtātrayo lokā ime tatrakalpante pralayāya hi +eṣa naimittikaḥ proktaḥpralayo yatra viśva-sṛkśete ’nantāsano viśvamātmasāt-kṛtya cātma-bhūḥ +dvi-parārdhe tv atikrāntebrahmaṇaḥ parameṣṭhinaḥtadā prakṛtayaḥ saptakalpante pralayāya vai +eṣa prākṛtiko rājanpralayo yatra līyateaṇḍa-koṣas tu saṅghātovighāta upasādite +parjanyaḥ śata-varṣāṇibhūmau rājan na varṣatitadā niranne hy anyonyaṁbhakṣyamāṇāḥ kṣudhārditāḥkṣayaṁ yāsyanti śanakaiḥkālenopadrutāḥ prajāḥ +sāmudraṁ daihikaṁ bhaumaṁrasaṁ sāṁvartako raviḥraśmibhiḥ pibate ghoraiḥsarvaṁ naiva vimuñcati +tataḥ saṁvartako vahniḥsaṅkarṣaṇa-mukhotthitaḥdahaty anila-vegotthaḥśūnyān bhū-vivarān atha +upary adhaḥ samantāc caśikhābhir vahni-sūryayoḥdahyamānaṁ vibhāty aṇḍaṁdagdha-gomaya-piṇḍa-vat +tataḥ pracaṇḍa-pavanovarṣāṇām adhikaṁ śatamparaḥ sāṁvartako vātidhūmraṁ khaṁ rajasāvṛtam +tato megha-kulāny aṅgacitra varṇāny anekaśaḥśataṁ varṣāṇi varṣantinadanti rabhasa-svanaiḥ +tata ekodakaṁ viśvaṁbrahmāṇḍa-vivarāntaram +tadā bhūmer gandha-guṇaṁgrasanty āpa uda-plavegrasta-gandhā tu pṛthivīpralayatvāya kalpate +apāṁ rasam atho tejastā līyante ’tha nīrasāḥgrasate tejaso rūpaṁvāyus tad-rahitaṁ tadā +na yatra vāco na mano na sattvaṁtamo rajo vā mahad-ādayo ’mīna prāṇa-buddhīndriya-devatā vāna sanniveśaḥ khalu loka-kalpaḥ +layaḥ prākṛtiko hy eṣapuruṣāvyaktayor yadāśaktayaḥ sampralīyantevivaśāḥ kāla-vidrutāḥ +buddhīndriyārtha-rūpeṇajñānaṁ bhāti tad-āśrayamdṛśyatvāvyatirekābhyāmādy-antavad avastu yat +dīpaś cakṣuś ca rūpaṁ cajyotiṣo na pṛthag bhavetevaṁ dhīḥ khāni mātrāś cana syur anyatamād ṛtāt +buddher jāgaraṇaṁ svapnaḥsuṣuptir iti cocyatemāyā-mātram idaṁ rājannānātvaṁ pratyag-ātmani +yathā jala-dharā vyomnibhavanti na bhavanti cabrahmaṇīdaṁ tathā viśvamavayavy udayāpyayāt +satyaṁ hy avayavaḥ proktaḥsarvāvayavinām ihavinārthena pratīyeranpaṭasyevāṅga tantavaḥ +yat sāmānya-viśeṣābhyāmupalabhyeta sa bhramaḥanyonyāpāśrayāt sarvamādy-antavad avastu yat +vikāraḥ khyāyamāno ’pipratyag-ātmānam antarāna nirūpyo ’sty aṇur apisyāc cec cit-sama ātma-vat +na hi satyasya nānātvamavidvān yadi manyatenānātvaṁ chidrayor yadvajjyotiṣor vātayor iva +yathā hiraṇyaṁ bahudhā samīyatenṛbhiḥ kriyābhir vyavahāra-vartmasuevaṁ vacobhir bhagavān adhokṣajovyākhyāyate laukika-vaidikair janaiḥ +yathā ghano ’rka-prabhavo ’rka-darśitohy arkāṁśa-bhūtasya ca cakṣuṣas tamaḥevaṁ tv ahaṁ brahma-guṇas tad-īkṣitobrahmāṁśakasyātmana ātma-bandhanaḥ +ghano yadārka-prabhavo vidīryatecakṣuḥ svarūpaṁ ravim īkṣate tadāyadā hy ahaṅkāra upādhir ātmanojijñāsayā naśyati tarhy anusmaret +yadaivam etena viveka-hetināmāyā-mayāhaṅkaraṇātma-bandhanamchittvācyutātmānubhavo ’vatiṣṭhatetam āhur ātyantikam aṅga samplavam +nityadā sarva-bhūtānāṁbrahmādīnāṁ parantapautpatti-pralayāv ekesūk��ma-jñāḥ sampracakṣate +kāla-sroto-javenāśuhriyamāṇasya nityadāpariṇāminām avasthās tājanma-pralaya-hetavaḥ +anādy-antavatānenakāleneśvara-mūrtināavasthā naiva dṛśyanteviyati jyotiṣām iva +nityo naimittikaś caivatathā prākṛtiko layaḥātyantikaś ca kathitaḥkālasya gatir īdṛśī +etāḥ kuru-śreṣṭha jagad-vidhāturnārāyaṇasyākhila-sattva-dhāmnaḥlīlā-kathās te kathitāḥ samāsataḥkārtsnyena nājo ’py abhidhātum īśaḥ +saṁsāra-sindhum ati-dustaram uttitīrṣornānyaḥ plavo bhagavataḥ puruṣottamasyalīlā-kathā-rasa-niṣevaṇam antareṇapuṁso bhaved vividha-duḥkha-davārditasya +purāṇa-saṁhitām etāmṛṣir nārāyaṇo ’vyayaḥnāradāya purā prāhakṛṣṇa-dvaipāyanāya saḥ +sa vai mahyaṁ mahā-rājabhagavān bādarāyaṇaḥimāṁ bhāgavatīṁ prītaḥsaṁhitāṁ veda-sammitām +imāṁ vakṣyaty asau sūtaṛṣibhyo naimiṣālayedīrgha-satre kuru-śreṣṭhasampṛṣṭaḥ śaunakādibhiḥ +śrī-śuka uvācaatrānuvarṇyate ’bhīkṣṇaṁviśvātmā bhagavān hariḥyasya prasāda-jo brahmārudraḥ krodha-samudbhavaḥ +tvaṁ tu rājan mariṣyetipaśu-buddhim imāṁ jahina jātaḥ prāg abhūto ’dyadeha-vat tvaṁ na naṅkṣyasi +na bhaviṣyasi bhūtvā tvaṁputra-pautrādi-rūpavānbījāṅkura-vad dehādervyatirikto yathānalaḥ +svapne yathā śiraś-chedaṁpañcatvādy ātmanaḥ svayamyasmāt paśyati dehasyatata ātmā hy ajo ’maraḥ +ghaṭe bhinne ghaṭākāśaākāśaḥ syād yathā purāevaṁ dehe mṛte jīvobrahma sampadyate punaḥ +manaḥ sṛjati vai dehānguṇān karmāṇi cātmanaḥtan manaḥ sṛjate māyātato jīvasya saṁsṛtiḥ +snehādhiṣṭhāna-varty-agni-saṁyogo yāvad īyatetāvad dīpasya dīpatvamevaṁ deha-kṛto bhavaḥrajaḥ-sattva-tamo-vṛttyājāyate ’tha vinaśyati +na tatrātmā svayaṁ-jyotiryo vyaktāvyaktayoḥ paraḥākāśa iva cādhārodhruvo ’nantopamas tataḥ +evam ātmānam ātma-sthamātmanaivāmṛśa prabhobuddhyānumāna-garbhiṇyāvāsudevānucintayā +codito vipra-vākyenana tvāṁ dhakṣyati takṣakaḥmṛtyavo nopadhakṣyantimṛtyūnāṁ mṛtyum īśvaram +ahaṁ brahma paraṁ dhāmabrahmāhaṁ paramaṁ padamevaṁ samīkṣya cātmānamātmany ādhāya niṣkale +etat te kathitaṁ tātayad ātmā pṛṣṭavān nṛpaharer viśvātmanaś ceṣṭāṁkiṁ bhūyaḥ śrotum icchasi +sūta uvācaetan niśamya muninābhihitaṁ parīkṣidvyāsātmajena nikhilātma-dṛśā samenatat-pāda-mūlam upasṛtya natena mūrdhnābaddhāñjalis tam idam āha sa viṣṇurātaḥ +rājovācasiddho ’smy anugṛhīto ’smibhavatā karuṇātmanāśrāvito yac ca me sākṣādanādi-nidhano hariḥ +nāty-adbhutam ahaṁ manyemahatām acyutātmanāmajñeṣu tāpa-tapteṣubhūteṣu yad anugrahaḥ +purāṇa-saṁhitām etāmaśrauṣma bhavato vayamyasyāṁ khalūttamaḥ-ślokobhagavān anuvarṇyate +bhagavaṁs takṣakādibhyomṛtyubhyo na bibhemy ahampraviṣṭo brahma nirvāṇamabhayaṁ darśitaṁ tvayā +anujānīhi māṁ brahmanvācaṁ yacchāmy adhokṣajemukta-kāmāśayaṁ cetaḥpraveśya visṛjāmy asūn +ajñānaṁ ca nirastaṁ mejñāna-vijñāna-niṣṭhayābhavatā darśitaṁ kṣemaṁparaṁ bhagavataḥ padam +sūta uvācaity uktas tam anujñāpyabhagavān bādarāyaṇiḥjagāma bhikṣubhiḥ sākaṁnara-devena pūjitaḥ +parīkṣid api rājarṣirātmany ātmānam ātmanāsamādhāya paraṁ dadhyāvaspandāsur yathā taruḥ +takṣakaḥ prahito viprāḥkruddhena dvija-sūnunāhantu-kāmo nṛpaṁ gacchandadarśa pathi kaśyapam +taṁ tarpayitvā draviṇairnivartya viṣa-hāriṇamdvija-rūpa-praticchannaḥkāma-rūpo ’daśan nṛpam +brahma-bhūtasya rājarṣerdeho ’hi-garalāgninābabhūva bhasmasāt sadyaḥpaśyatāṁ sarva-dehinām +hāhā-kāro mahān āsīdbhuvi khe dikṣu sarvataḥvismitā hy abhavan sarvedevāsura-narādayaḥ +deva-dundubhayo nedurgandharvāpsaraso jaguḥvavṛṣuḥ puṣpa-varṣāṇivibudhāḥ sādhu-vādinaḥ +janmejayaḥ sva-pitaraṁśrutvā takṣaka-bhakṣitamyathājuhāva saṅkruddhonāgān satre saha dvijaiḥ +sarpa-satre samiddhāgnaudahyamānān mahoragāndṛṣṭvendraṁ bhaya-saṁvignastakṣakaḥ śaraṇaṁ yayau +apaśyaṁs takṣakaṁ tatrarājā pārīkṣito dvijānuvāca takṣakaḥ kasmānna dahyetoragādhamaḥ +taṁ gopāyati rājendraśakraḥ śaraṇam āgatamtena saṁstambhitaḥ sarpastasmān nāgnau pataty asau +pārīkṣita iti śrutvāprāhartvija udāra-dhīḥsahendras takṣako viprānāgnau kim iti pātyate +tac chrutvājuhuvur viprāḥsahendraṁ takṣakaṁ makhetakṣakāśu patasvehasahendreṇa marutvatā +iti brahmoditākṣepaiḥsthānād indraḥ pracālitaḥbabhūva sambhrānta-matiḥsa-vimānaḥ sa-takṣakaḥ +taṁ patantaṁ vimānenasaha-takṣakam ambarātvilokyāṅgirasaḥ prāharājānaṁ taṁ bṛhaspatiḥ +naiṣa tvayā manuṣyendravadham arhati sarpa-rāṭanena pītam amṛtamatha vā ajarāmaraḥ +jīvitaṁ maraṇaṁ jantorgatiḥ svenaiva karmaṇārājaṁs tato ’nyo nāsty asyapradātā sukha-duḥkhayoḥ +sarpa-caurāgni-vidyudbhyaḥkṣut-tṛd-vyādhy-ādibhir nṛpapañcatvam ṛcchate janturbhuṅkta ārabdha-karma tat +tasmāt satram idaṁ rājansaṁsthīyetābhicārikamsarpā anāgaso dagdhājanair diṣṭaṁ hi bhujyate +sūta uvācaity uktaḥ sa tathety āhamaharṣer mānayan vacaḥsarpa-satrād uparataḥpūjayām āsa vāk-patim +saiṣā viṣṇor mahā-māyā-bādhyayālakṣaṇā yayāmuhyanty asyaivātma-bhūtābhūteṣu guṇa-vṛttibhiḥ +na yatra dambhīty abhayā virājitāmāyātma-vāde ’sakṛd ātma-vādibhiḥna yad vivādo vividhas tad-āśrayomanaś ca saṅkalpa-vikalpa-vṛtti yat +paraṁ padaṁ vaiṣṇavam āmananti tadyan neti netīty atad-utsisṛkṣavaḥvisṛjya daurātmyam ananya-sauhṛdāhṛdopaguhyāvasitaṁ samāhitaiḥ +ta etad adhigacchantiviṣṇor yat paramaṁ padamahaṁ mameti daurjanyaṁna yeṣāṁ deha-geha-jam +ativādāṁs titikṣetanāvamanyeta kañcanana cemaṁ deham āśrityavairaṁ kurvīta kenacit +namo bhagavate tasmaikṛṣṇāyākuṇṭha-medhaseyat-pādāmburuha-dhyānātsaṁhitām adhyagām imām +śrī-śaunaka uvācapailādibhir vyāsa-śiṣyairvedācāryair mahātmabhiḥvedāś ca kathitā vyastāetat saumyābhidhehi naḥ +sūta uvācasamāhitātmano brahmanbrahmaṇaḥ parameṣṭhinaḥhṛdy ākāśād abhūn nādovṛtti-rodhād vibhāvyate +yad-upāsanayā brahmanyogino malam ātmanaḥdravya-kriyā-kārakākhyaṁdhūtvā yānty apunar-bhavam +tato ’bhūt tri-vṛd oṁkāroyo ’vyakta-prabhavaḥ sva-rāṭyat tal liṅgaṁ bhagavatobrahmaṇaḥ paramātmanaḥ +śṛṇoti ya imaṁ sphoṭaṁsupta-śrotre ca śūnya-dṛkyena vāg vyajyate yasyavyaktir ākāśa ātmanaḥ +tasya hy āsaṁs trayo varṇāa-kārādyā bhṛgūdvahadhāryante yais trayo bhāvāguṇa-nāmārtha-vṛttayaḥ +tato ’kṣara-samāmnāyamasṛjad bhagavān ajaḥantasthoṣma-svara-sparśa-hrasva-dīrghādi-lakṣaṇam +tenāsau caturo vedāṁścaturbhir vadanair vibhuḥsa-vyāhṛtikān soṁkārāṁścātur-hotra-vivakṣayā +putrān adhyāpayat tāṁs tubrahmarṣīn brahma-kovidānte tu dharmopadeṣṭāraḥsva-putrebhyaḥ samādiśan +te paramparayā prāptāstat-tac-chiṣyair dhṛta-vrataiḥcatur-yugeṣv atha vyastādvāparādau maharṣibhiḥ +kṣīṇāyuṣaḥ kṣīṇa-sattvāndurmedhān vīkṣya kālataḥvedān brahmarṣayo vyasyanhṛdi-sthācyuta-coditāḥ +asminn apy antare brahmanbhagavān loka-bhāvanaḥbrahmeśādyair loka-pālairyācito dharma-guptaye +ṛg-atharva-yajuḥ-sāmnāṁrāśīr uddhṛtya vargaśaḥcatasraḥ saṁhitāś cakremantrair maṇi-gaṇā iva +tāsāṁ sa caturaḥ śiṣyānupāhūya mahā-matiḥekaikāṁ saṁhitāṁ brahmannekaikasmai dadau vibhuḥ +pailāya saṁhitām ādyāṁbahvṛcākhyāṁ uvāca havaiśampāyana-saṁjñāyanigadākhyaṁ yajur-gaṇam +pailaḥ sva-saṁhitām ūceindrapramitaye muniḥbāṣkalāya ca so ’py āhaśiṣyebhyaḥ saṁhitāṁ svakām +śākalyas tat-sutaḥ svāṁ tupañcadhā vyasya saṁhitāmvātsya-mudgala-śālīya-gokhalya-śiśireṣv adhāt +jātūkarṇyaś ca tac-chiṣyaḥsa-niruktāṁ sva-saṁhitāmbalāka-paila-jābāla-virajebhyo dadau muniḥ +bāṣkaliḥ prati-śākhābhyovālakhilyākhya-saṁhitāmcakre vālāyanir bhajyaḥkāśāraś caiva tāṁ dadhuḥ +bahvṛcāḥ saṁhitā hy etāebhir brahmarṣibhir dhṛtāḥśrutvaitac-chandasāṁ vyāsaṁsarva-pāpaiḥ pramucyate +vaiśampāyana-śiṣyā vaicarakādhvaryavo ’bhavanyac cerur brahma-hatyāṁhaḥkṣapaṇaṁ sva-guror vratam +yājñavalkyaś ca tac-chiṣyaāhāho bhagavan kiyatcaritenālpa-sārāṇāṁcariṣye ’haṁ su-duścaram +ity ukto gurur apy āhakupito yāhy alaṁ tvayāviprāvamantrā śiṣyeṇamad-adhītaṁ tyajāśv iti +devarāta-sutaḥ so ’picharditvā yajuṣāṁ gaṇamtato gato ’tha munayodadṛśus tān yajur-gaṇān +yājñavalkyas tato brahmaṁśchandāṁsy adhi gaveṣayanguror avidyamānānisūpatasthe ’rkam īśvaram +śrī-yājñavalkya uvācaoṁ namo bhagavate ādityāyākhila-jagatām ātma-svarūpeṇa kāla-svarūpeṇa catur-vidha-bhūta-nikāyānāṁ brahmādi-stamba-paryantānām antar-hṛdayeṣu bahir api cākāśa ivopādhināvyavadhīyamāno bhavān eka eva kṣaṇa-lava-nimeṣāvayavopacita-saṁvatsara-gaṇenāpām ādāna- visargābhyām imāṁ loka-yātrām anuvahati. +yad u ha vāva vibudharṣabha savitar adas tapaty anusavanam ahar ahar āmnāya-vidhinopatiṣṭhamānānām akhila-durita-vṛjina- bījāvabharjana bhagavataḥ samabhidhīmahi tapana maṇḍalam. +ya iha vāva sthira-cara-nikarāṇāṁ nija-niketanānāṁ mana-indriyāsu-gaṇān anātmanaḥ svayam ātmāntar-yāmī pracodayati. +ya evemaṁ lokam ati-karāla-vadanāndhakāra-saṁjñājagara-graha-gilitaṁ mṛtakam iva vicetanam avalokyānukampayā parama-kāruṇika īkṣayaivotthāpyāhar ahar anusavanaṁ śreyasi sva-dharmākhyātmāva-sthane pravartayati. +avani-patir ivāsādhūnāṁ bhayam udīrayann aṭati parita āśā-pālais tatra tatra kamala-kośāñjalibhir upahṛtārhaṇaḥ. +atha ha bhagavaṁs tava caraṇa-nalina-yugalaṁ tri-bhuvana-gurubhir abhivanditam aham ayāta-yāma-yajuṣ-kāma upasarāmīti. +sūta uvācaevaṁ stutaḥ sa bhagavānvāji-rūpa-dharo raviḥyajūṁṣy ayāta-yāmānimunaye ’dāt prasāditaḥ +yajurbhir akaroc chākhādaśa pañca śatair vibhuḥjagṛhur vājasanyas tāḥkāṇva-mādhyandinādayaḥ +jaimineḥ sama-gasyāsītsumantus tanayo muniḥsutvāṁs tu tat-sutas tābhyāmekaikāṁ prāha saṁhitām +sukarmā cāpi tac-chiṣyaḥsāma-veda-taror mahānsahasra-saṁhitā-bhedaṁcakre sāmnāṁ tato dvija +udīcyāḥ sāma-gāḥ śiṣyāāsan pañca-śatāni vaipauṣyañjy-āvantyayoś cāpitāṁś ca prācyān pracakṣate +laugākṣir māṅgaliḥ kulyaḥkuśīdaḥ kukṣir eva capauṣyañji-śiṣyā jagṛhuḥsaṁhitās te śataṁ śatam +kṛto hiraṇyanābhasyacatur-viṁśati saṁhitāḥśiṣya ūce sva-śiṣyebhyaḥśeṣā āvantya ātmavān +sūta uvācaatharva-vit sumantuś caśiṣyam adhyāpayat svakāmsaṁhitāṁ so ’pi pathyāyavedadarśāya coktavān +śauklāyanir brahmabalirmodoṣaḥ pippalāyaniḥvedadarśasya śiṣyās tepathya-śiṣyān atho śṛṇukumudaḥ śunako brahmanjājaliś cāpy atharva-vit +babhruḥ śiṣyo ’thāṅgirasaḥsaindhavāyana eva caadhīyetāṁ saṁhite dvesāvarṇādyās tathāpare +nakṣatrakalpaḥ śāntiś cakaśyapāṅgirasādayaḥete ātharvaṇācāryāḥśṛṇu paurāṇikān mune +trayyāruṇiḥ kaśyapaś casāvarṇir akṛtavraṇaḥvaiśampāyana-hārītauṣaḍ vai paurāṇikā ime +adhīyanta vyāsa-śiṣyātsaṁhitāṁ mat-pitur mukhātekaikām aham eteṣāṁśiṣyaḥ sarvāḥ samadhyagām +kaśyapo ’haṁ ca sāvarṇīrāma-śiṣyo ’kṛtavraṇaḥadhīmahi vyāsa-śiṣyāccatvāro mūla-saṁhitāḥ +purāṇa-lakṣaṇaṁ brahmanbrahmarṣibhir nirūpitamśṛṇuṣva buddhim āśrityaveda-śāstrānusārataḥ +sargo ’syātha visargaś cavṛtti-rakṣāntarāṇi cavaṁśo vaṁśānucaritaṁsaṁsthā hetur apāśrayaḥ +avyākṛta-guṇa-kṣobhānmahatas tri-vṛto ’hamaḥbhūta-sūkṣmendriyārthānāṁsambhavaḥ sarga ucyate +puruṣānugṛhītānāmeteṣāṁ vāsanā-mayaḥvisargo ’yaṁ samāhārobījād bījaṁ carācaram +vṛttir bhūtāni bhūtānāṁcarāṇām acarāṇi cakṛtā svena nṛṇāṁ tatrakāmāc codanayāpi vā +rakṣācyutāvatārehāviśvasyānu yuge yugetiryaṅ-martyarṣi-deveṣuhanyante yais trayī-dviṣaḥ +manvantaraṁ manur devāmanu-putrāḥ sureśvarāḥṛṣayo ’ṁśāvatārāś cahareḥ ṣaḍ-vidham ucyate +rājñāṁ brahma-prasūtānāṁvaṁśas trai-kāliko ’nvayaḥvaṁśānucaritaṁ teṣāṁvṛttaṁ vaṁśa-dharās ca ye +naimittikaḥ prākṛtikonitya ātyantiko layaḥsaṁstheti kavibhiḥ proktaścaturdhāsya svabhāvataḥ +hetur jīvo ’sya sargāderavidyā-karma-kārakaḥyaṁ cānuśāyinaṁ prāhuravyākṛtam utāpare +vyatirekānvayo yasyajāgrat-svapna-suṣuptiṣumāyā-mayeṣu tad brahmajīva-vṛttiṣv apāśrayaḥ +padārtheṣu yathā dravyaṁsan-mātraṁ rūpa-nāmasubījādi-pañcatāntāsuhy avasthāsu yutāyutam +virameta yadā cittaṁhitvā vṛtti-trayaṁ svayamyogena vā tadātmānaṁvedehāyā nivartate +evaṁ lakṣaṇa-lakṣyāṇipurāṇāni purā-vidaḥmunayo ’ṣṭādaśa prāhuḥkṣullakāni mahānti ca +brāhmaṁ pādmaṁ vaiṣṇavaṁ caśaivaṁ laiṅgaṁ sa-gāruḍaṁnāradīyaṁ bhāgavatamāgneyaṁ skānda-saṁjñitam +brahmann idaṁ samākhyātaṁśākhā-praṇayanaṁ muneḥśiṣya-śiṣya-praśiṣyāṇāṁbrahma-tejo-vivardhanam +śrī-śaunaka uvācasūta jīva ciraṁ sādhovada no vadatāṁ varatamasy apāre bhramatāṁnṝṇāṁ tvaṁ pāra-darśanaḥ +āhuś cirāyuṣam ṛṣiṁmṛkaṇḍu-tanayaṁ janāḥyaḥ kalpānte hy urvaritoyena grastam idaṁ jagat +sūta uvācapraśnas tvayā maharṣe ’yaṁkṛto loka-bhramāpahaḥnārāyaṇa-kathā yatragītā kali-malāpahā +prāpta-dvijāti-saṁskāromārkaṇḍeyaḥ pituḥ kramātchandāṁsy adhītya dharmeṇatapaḥ-svādhyāya-saṁyutaḥ +brahmā bhṛgur bhavo dakṣobrahma-putrāś ca ye ’parenṛ-deva-pitṛ-bhūtānitenāsann ati-vismitāḥ +itthaṁ bṛhad-vrata-dharastapaḥ-svādhyāya-saṁyamaiḥdadhyāv adhokṣajaṁ yogīdhvasta-kleśāntarātmanā +tasyaivaṁ yuñjataś cittaṁmahā-yogena yoginaḥvyatīyāya mahān kālomanvantara-ṣaḍ-ātmakaḥ +etat purandaro jñātvāsaptame ’smin kilāntaretapo-viśaṅkito brahmannārebhe tad-vighātanam +gandharvāpsarasaḥ kāmaṁvasanta-malayānilaumunaye preṣayām āsarajas-toka-madau tathā +te vai tad-āśramaṁ jagmurhimādreḥ pārśva uttarepuṣpabhadrā nadī yatracitrākhyā ca śilā vibho +tad-��śrama-padaṁ puṇyaṁpuṇya-druma-latāñcitampuṇya-dvija-kulākīrṇaṁpuṇyāmala-jalāśayam +udyac-candra-niśā-vaktraḥpravāla-stabakālibhiḥgopa-druma-latā-jālaistatrāsīt kusumākaraḥ +anvīyamāno gandharvairgīta-vāditra-yūthakaiḥadṛśyatātta-cāpeṣuḥsvaḥ-strī-yūtha-patiḥ smaraḥ +hutvāgniṁ samupāsīnaṁdadṛśuḥ śakra-kiṅkarāḥmīlitākṣaṁ durādharṣaṁmūrtimantam ivānalam +nanṛtus tasya purataḥstriyo ’tho gāyakā jaguḥmṛdaṅga-vīṇā-paṇavairvādyaṁ cakrur mano-ramam +sandadhe ’straṁ sva-dhanuṣikāmaḥ pañca-mukhaṁ tadāmadhur mano rajas-tokaindra-bhṛtyā vyakampayan +krīḍantyāḥ puñjikasthalyāḥkandukaiḥ stana-gauravātbhṛśam udvigna-madhyāyāḥkeśa-visraṁsita-srajaḥ +visasarja tadā bāṇaṁmatvā taṁ sva-jitaṁ smaraḥsarvaṁ tatrābhavan moghamanīśasya yathodyamaḥ +ta ittham apakurvantomunes tat-tejasā munedahyamānā nivavṛtuḥprabodhyāhim ivārbhakāḥ +itīndrānucarair brahmandharṣito ’pi mahā-muniḥyan nāgād ahamo bhāvaṁna tac citraṁ mahatsu hi +dṛṣṭvā nistejasaṁ kāmaṁsa-gaṇaṁ bhagavān svarāṭśrutvānubhāvaṁ brahmarṣervismayaṁ samagāt param +tasyaivaṁ yuñjataś cittaṁtapaḥ-svādhyāya-saṁyamaiḥanugrahāyāvirāsīnnara-nārāyaṇo hariḥ +tau śukla-kṛṣṇau nava-kañja-locanaucatur-bhujau raurava-valkalāmbaraupavitra-pāṇī upavītakaṁ tri-vṛtkamaṇḍaluṁ daṇḍam ṛjuṁ ca vaiṇavam +te vai bhagavato rūpenara-nārāyaṇāv ṛṣīdṛṣṭvotthāyādareṇoccairnanāmāṅgena daṇḍa-vat +sa tat-sandarśanānanda-nirvṛtātmendriyāśayaḥhṛṣṭa-romāśru-pūrṇākṣona sehe tāv udīkṣitum +utthāya prāñjaliḥ prahvaautsukyād āśliṣann ivanamo nama itīśānaubabhāṣe gadgadākṣaram +tayor āsanam ādāyapādayor avanijya caarhaṇenānulepenadhūpa-mālyair apūjayat +sukham āsanam āsīnauprasādābhimukhau munīpunar ānamya pādābhyāṁgariṣṭhāv idam abravīt +śrī-mārkaṇḍeya uvācakiṁ varṇaye tava vibho yad-udīrito ’suḥsaṁspandate tam anu vāṅ-mana-indriyāṇispandanti vai tanu-bhṛtām aja-śarvayoś casvasyāpy athāpi bhajatām asi bhāva-bandhuḥ +mūrtī ime bhagavato bhagavaṁs tri-lokyāḥkṣemāya tāpa-viramāya ca mṛtyu-jityainānā bibharṣy avitum anya-tanūr yathedaṁsṛṣṭvā punar grasasi sarvam ivorṇanābhiḥ +tasyāvituḥ sthira-careśitur aṅghri-mūlaṁyat-sthaṁ na karma-guṇa-kāla-rajaḥ spṛśantiyad vai stuvanti ninamanti yajanty abhīkṣṇaṁdhyāyanti veda-hṛdayā munayas tad-āptyai +nānyaṁ tavāṅghry-upanayād apavarga-mūrteḥkṣemaṁ janasya parito-bhiya īśa vidmaḥbrahmā bibhety alam ato dvi-parārdha-dhiṣṇyaḥkālasya te kim uta tat-kṛta-bhautikānām +tad vai bhajāmy ṛta-dhiyas tava pāda-mūlaṁhitvedam ātma-cchadi cātma-guroḥ parasyadehādy apārtham asad antyam abhijña-mātraṁvindeta te tarhi sarva-manīṣitārtham +sattvaṁ rajas tama itīśa tavātma-bandhomāyā-mayāḥ sthiti-layodaya-hetavo ’syalīlā dhṛtā yad api sattva-mayī praśāntyainānye nṛṇāṁ vyasana-moha-bhiyaś ca yābhyām +tasmāt taveha bhagavann atha tāvakānāṁśuklāṁ tanuṁ sva-dayitāṁ kuśalā bhajantiyat sātvatāḥ puruṣa-rūpam uśanti sattvaṁloko yato ’bhayam utātma-sukhaṁ na cānyat +tasmai namo bhagavate puruṣāya bhūmneviśvāya viśva-gurave para-daivatāyanārāyaṇāya ṛṣaye ca narottamāyahaṁsāya saṁyata-gire nigameśvarāya +yaṁ vai na veda vitathākṣa-pathair bhramad-dhīḥsantaṁ svakeṣv asuṣu hṛdy api dṛk-patheṣutan-māyayāvṛta-matiḥ sa u eva sākṣādādyas tavākhila-guror upasādya vedam +yad-darśanaṁ nigama ātma-rahaḥ-prakāśaṁmuhyanti yatra kavayo ’ja-parā yatantaḥtaṁ sarva-vāda-viṣaya-pratirūpa-śīlaṁvande mahā-puruṣam ātma-nigūḍha-bodham +sūta uvācasaṁstuto bhagavān itthaṁmārkaṇḍeyena dhīmatānārāyaṇo nara-sakhaḥprīta āha bhṛgūdvaham +śrī-bhagavān uvācabho bho brahmarṣi-varyo ’sisiddha ātma-samādhināmayi bhaktyānapāyinyātapaḥ-svādhyāya-saṁyamaiḥ +vayaṁ te parituṣṭāḥ smatvad-bṛhad-vrata-caryayāvaraṁ pratīccha bhadraṁ tevara-do ’smi tvad-īpsitam +śrī-ṛṣir uvācajitaṁ te deva-deveśaprapannārti-harācyutavareṇaitāvatālaṁ noyad bhavān samadṛśyata +gṛhītvājādayo yasyaśrīmat-pādābja-darśanammanasā yoga-pakvenasa bhavān me ’kṣi-gocaraḥ +athāpy ambuja-patrākṣapuṇya-śloka-śikhāmaṇedrakṣye māyāṁ yayā lokaḥsa-pālo veda sad-bhidām +sūta uvācaitīḍito ’rcitaḥ kāmamṛṣiṇā bhagavān munetatheti sa smayan prāgādbadary-āśramam īśvaraḥ +tam eva cintayann arthamṛṣiḥ svāśrama eva saḥvasann agny-arka-somāmbu-bhū-vāyu-viyad-ātmasu +tasyaikadā bhṛgu-śreṣṭhapuṣpabhadrā-taṭe muneḥupāsīnasya sandhyāyāṁbrahman vāyur abhūn mahān +taṁ caṇḍa-śabdaṁ samudīrayantaṁbalāhakā anv abhavan karālāḥakṣa-sthaviṣṭhā mumucus taḍidbhiḥsvananta uccair abhi varṣa-dhārāḥ +tato vyadṛśyanta catuḥ samudrāḥsamantataḥ kṣmā-talam āgrasantaḥsamīra-vegormibhir ugra-nakra-mahā-bhayāvarta-gabhīra-ghoṣāḥ +antar bahiś cādbhir ati-dyubhiḥ kharaiḥśatahradābhir upatāpitaṁ jagatcatur-vidhaṁ vīkṣya sahātmanā munirjalāplutāṁ kṣmāṁ vimanāḥ samatrasat +tasyaivam udvīkṣata ūrmi-bhīṣaṇaḥprabhañjanāghūrṇita-vār mahārṇavaḥāpūryamāṇo varaṣadbhir ambudaiḥkṣmām apyadhād dvīpa-varṣādribhiḥ samam +sa-kṣmāntarikṣaṁ sa-divaṁ sa-bhā-gaṇaṁtrai-lokyam āsīt saha digbhir āplutamsa eka evorvarito mahā-munirbabhrāma vikṣipya jaṭā jaḍāndha-vat +kṣut-tṛṭ-parīto makarais timiṅgilairupadruto vīci-nabhasvatāhataḥtamasy apāre patito bhraman diśona veda khaṁ gāṁ ca pariśrameṣitaḥ +kracin magno mahāvartetaralais tāḍitaḥ kvacityādobhir bhakṣyate kvāpisvayam anyonya-ghātibhiḥ +ayutāyuta-varṣāṇāṁsahasrāṇi śatāni cavyatīyur bhramatas tasminviṣṇu-māyāvṛtātmanaḥ +sa kadācid bhramaṁs tasminpṛthivyāḥ kakudi dvijaḥnyāgrodha-potaṁ dadṛśephala-pallava-śobhitam +prāg-uttarasyāṁ śākhāyāṁtasyāpi dadṛśe śiśumśayānaṁ parṇa-puṭakegrasantaṁ prabhayā tamaḥ +mahā-marakata-śyāmaṁśrīmad-vadana-paṅkajamkambu-grīvaṁ mahoraskaṁsu-nasaṁ sundara-bhruvam +tad-darśanād vīta-pariśramo mudāprotphulla-hṛt-padma-vilocanāmbujaḥprahṛṣṭa-romādbhuta-bhāva-śaṅkitaḥpraṣṭuṁ puras taṁ prasasāra bālakam +tāvac chiśor vai śvasitena bhārgavaḥso ’ntaḥ śarīraṁ maśako yathāviśattatrāpy ado nyastam acaṣṭa kṛtsnaśoyathā purāmuhyad atīva vismitaḥ +khaṁ rodasī bhā-gaṇān adri-sāgarāndvīpān sa-varṣān kakubhaḥ surāsurānvanāni deśān saritaḥ purākarānkheṭān vrajān āśrama-varṇa-vṛttayaḥ +himālayaṁ puṣpavahāṁ ca tāṁ nadīṁnijāśramaṁ yatra ṛṣī apaśyataviśvaṁ vipaśyañ chvasitāc chiśor vaibahir nirasto nyapatal layābdhau +tasmin pṛthivyāḥ kakudi prarūḍhaṁvaṭaṁ ca tat-parṇa-puṭe śayānamtokaṁ ca tat-prema-sudhā-smitenanirīkṣito ’pāṅga-nirīkṣaṇena +tāvat sa bhagavān sākṣādyogādhīśo guhā-śayaḥantardadha ṛṣeḥ sadyoyathehānīśa-nirmitā +tam anv atha vaṭo brahmansalilaṁ loka-samplavaḥtirodhāyi kṣaṇād asyasvāśrame pūrva-vat sthitaḥ +śrī-śuka uvācavarīyān eṣa te praśnaḥkṛto loka-hitaṁ nṛpaātmavit-sammataḥ puṁsāṁśrotavyādiṣu yaḥ paraḥ +śrotavyādīni rājendranṛṇāṁ santi sahasraśaḥapaśyatām ātma-tattvaṁgṛheṣu gṛha-medhinām +nidrayā hriyate naktaṁvyavāyena ca vā vayaḥdivā cārthehayā rājankuṭumba-bharaṇena vā +dehāpatya-kalatrādiṣvātma-sainyeṣv asatsv apiteṣāṁ pramatto nidhanaṁpaśyann api na paśyati +tasmād bhārata sarvātmābhagavān īśvaro hariḥśrotavyaḥ kīrtitavyaś casmartavyaś cecchatābhayam +etāvān sāṅkhya-yogābhyāṁsva-dharma-pariniṣṭhayājanma-lābhaḥ paraḥ puṁsāmante nārāyaṇa-smṛtiḥ +prāyeṇa munayo rājannivṛttā vidhi-ṣedhataḥnairguṇya-sthā ramante smaguṇānukathane hareḥ +idaṁ bhāgavataṁ nāmapurāṇaṁ brahma-sammitamadhītavān dvāparādaupitur dvaipāyanād aham +pariniṣṭhito ’pi nairguṇyauttama-śloka-līlayāgṛhīta-cetā rājarṣeākhyānaṁ yad adhītavān +tad ahaṁ te ’bhidhāsyāmimahā-pauruṣiko bhavānyasya śraddadhatām āśusyān mukunde matiḥ satī +etan nirvidyamānānāmicchatām akuto-bhayamyogināṁ nṛpa nirṇītaṁharer nāmānukīrtanam +kiṁ pramattasya bahubhiḥparokṣair hāyanair ihavaraṁ muhūrtaṁ viditaṁghaṭate śreyase yataḥ +khaṭvāṅgo nāma rājarṣirjñātveyattām ihāyuṣaḥmuhūrtāt sarvam utsṛjyagatavān abhayaṁ harim +tavāpy etarhi kauravyasaptāhaṁ jīvitāvadhiḥupakalpaya tat sarvaṁtāvad yat sāmparāyikam +anta-kāle tu puruṣaāgate gata-sādhvasaḥchindyād asaṅga-śastreṇaspṛhāṁ dehe ’nu ye ca tam +gṛhāt pravrajito dhīraḥpuṇya-tīrtha-jalāplutaḥśucau vivikta āsīnovidhivat kalpitāsane +abhyasen manasā śuddhaṁtrivṛd-brahmākṣaraṁ parammano yacchej jita-śvāsobrahma-bījam avismaran +niyacched viṣayebhyo ’kṣānmanasā buddhi-sārathiḥmanaḥ karmabhir ākṣiptaṁśubhārthe dhārayed dhiyā +tatraikāvayavaṁ dhyāyedavyucchinnena cetasāmano nirviṣayaṁ yuktvātataḥ kiñcana na smaretpadaṁ tat paramaṁ viṣṇormano yatra prasīdati +rajas-tamobhyām ākṣiptaṁvimūḍhaṁ mana ātmanaḥyacched dhāraṇayā dhīrohanti yā tat-kṛtaṁ malam +yasyāṁ sandhāryamāṇāyāṁyogino bhakti-lakṣaṇaḥāśu sampadyate yogaāśrayaṁ bhadram īkṣataḥ +rājovācayathā sandhāryate brahmandhāraṇā yatra sammatāyādṛśī vā hared āśupuruṣasya mano-malam +śrī-śuka uvācajitāsano jita-śvāsojita-saṅgo jitendriyaḥsthūle bhagavato rūpemanaḥ sandhārayed dhiyā +viśeṣas tasya deho ’yaṁsthaviṣṭhaś ca sthavīyasāmyatredaṁ vyajyate viśvaṁbhūtaṁ bhavyaṁ bhavac ca sat +aṇḍa-kośe śarīre ’sminsaptāvaraṇa-saṁyutevairājaḥ puruṣo yo ’saubhagavān dhāraṇāśrayaḥ +pātālam etasya hi pāda-mūlaṁpaṭhanti pārṣṇi-prapade rasātalammahātalaṁ viśva-sṛjo ’tha gulphautalātalaṁ vai puruṣasya jaṅghe +dve jānunī sutalaṁ viśva-mūrterūru-dvayaṁ vitalaṁ cātalaṁ camahītalaṁ taj-jaghanaṁ mahīpatenabhastalaṁ nābhi-saro gṛṇanti +uraḥ-sthalaṁ jyotir-anīkam asyagrīvā mahar vadanaṁ vai jano ’syatapo varāṭīṁ vidur ādi-puṁsaḥsatyaṁ tu śīrṣāṇi sahasra-śīrṣṇaḥ +indrādayo bāhava āhur usrāḥkarṇau diśaḥ śrotram amuṣya śabdaḥnāsatya-dasrau paramasya nāseghrāṇo ’sya gandho mukham agnir iddhaḥ +dyaur akṣiṇī cakṣur abhūt pataṅgaḥpakṣmāṇi viṣṇor ahanī ubhe catad-bhrū-vijṛmbhaḥ parameṣṭhi-dhiṣṇyamāpo ’sya tālū rasa eva jihvā +chandāṁsy anantasya śiro gṛṇantidaṁṣṭrā yamaḥ sneha-kalā dvijānihāso janonmāda-karī ca māyāduranta-sargo yad-apāṅga-mokṣaḥ +vrīḍottarauṣṭho ’dhara eva lobhodharmaḥ stano ’dharma-patho ’sya pṛṣṭhamkas tasya meḍhraṁ vṛṣaṇau ca mitraukukṣiḥ samudrā girayo ’sthi-saṅghāḥ +nadyo ’sya nāḍyo ’tha tanū-ruhāṇimahī-ruhā viśva-tanor nṛpendraananta-vīryaḥ śvasitaṁ mātariśvāgatir vayaḥ karma guṇa-pravāhaḥ +īśasya keśān vidur ambuvāhānvāsas tu sandhyāṁ kuru-varya bhūmnaḥavyaktam āhur hṛdayaṁ manaś casa candramāḥ sarva-vikāra-kośaḥ +vijñāna-śaktiṁ mahim āmanantisarvātmano ’ntaḥ-karaṇaṁ giritramaśvāśvatary-uṣṭra-gajā nakhānisarve mṛgāḥ paśavaḥ śroṇi-deśe +vayāṁsi tad-vyākaraṇaṁ vicitraṁmanur manīṣā manujo nivāsaḥgandharva-vidyādhara-cāraṇāpsaraḥsvara-smṛtīr asurānīka-vīryaḥ +brahmānanaṁ kṣatra-bhujo mahātmāviḍ ūrur aṅghri-śrita-kṛṣṇa-varṇaḥnānābhidhābhījya-gaṇopapannodravyātmakaḥ karma vitāna-yogaḥ +iyān asāv īśvara-vigrahasyayaḥ sanniveśaḥ kathito mayā tesandhāryate ’smin vapuṣi sthaviṣṭhemanaḥ sva-buddhyā na yato ’sti kiñcit +sa sarva-dhī-vṛtty-anubhūta-sarvaātmā yathā svapna-janekṣitaikaḥtaṁ satyam ānanda-nidhiṁ bhajetanānyatra sajjed yata ātma-pātaḥ +bhūta-mātrendriya-dhiyāṁjanma sarga udāhṛtaḥbrahmaṇo guṇa-vaiṣamyādvisargaḥ pauruṣaḥ smṛtaḥ +bhūta-mātrendriya-dhiyāṁjanma sarga udāhṛtaḥbrahmaṇo guṇa-vaiṣamyādvisargaḥ pauruṣaḥ smṛtaḥ +bhūta-mātrendriya-dhiyāṁjanma sarga udāhṛtaḥbrahmaṇo guṇa-vaiṣamyādvisargaḥ pauruṣaḥ smṛtaḥ +bhūta-mātrendriya-dhiyāṁjanma sarga udāhṛtaḥbrahmaṇo guṇa-vaiṣamyādvisargaḥ pauruṣaḥ smṛtaḥ +sthitir vaikuṇṭha-vijayaḥpoṣaṇaṁ tad-anugrahaḥmanvantarāṇi sad-dharmaūtayaḥ karma-vāsanāḥ +sthitir vaikuṇṭha-vijayaḥpoṣaṇaṁ tad-anugrahaḥmanvantarāṇi sad-dharmaūtayaḥ karma-vāsanāḥ +avatārānucaritaṁhareś cāsyānuvartināmpuṁsām īśa-kathāḥ proktānānākhyānopabṛṁhitāḥ +nirodho ’syānuśayanamātmanaḥ saha śaktibhiḥmuktir hitvānyathā rūpaṁsva-rūpeṇa vyavasthitiḥ +ābhāsaś ca nirodhaś cayato ’sty adhyavasīyatesa āśrayaḥ paraṁ brahmaparamātmeti śabdyate +ābhāsaś ca nirodhaś cayato ’sty adhyavasīyatesa āśrayaḥ paraṁ brahmaparamātmeti śabdyate +yo ’dhyātmiko ’yaṁ puruṣaḥso ’sāv evādhidaivikaḥyas tatrobhaya-vicchedaḥpuruṣo hy ādhibhautikaḥ +yo ’dhyātmiko ’yaṁ puruṣaḥso ’sāv evādhidaivikaḥyas tatrobhaya-vicchedaḥpuruṣo hy ādhibhautikaḥ +yo ’dhyātmiko ’yaṁ puruṣaḥso ’sāv evādhidaivikaḥyas tatrobhaya-vicchedaḥpuruṣo hy ādhibhautikaḥ +ekam ekatarābhāveyadā nopalabhāmahetritayaṁ tatra yo vedasa ātmā svāśrayāśrayaḥ +ekam ekatarābhāveyadā nopalabhāmahetritayaṁ tatra yo vedasa ātmā svāśrayāśrayaḥ +ekam ekatarābhāveyadā nopalabhāmahetritayaṁ tatra yo vedasa ātmā svāśrayāśrayaḥ +ekam ekatarābhāveyadā nopalabhāmahetritayaṁ tatra yo vedasa ātmā svāśrayāśrayaḥ +puruṣo ’ṇḍaṁ vinirbhidyayadāsau sa vinirgataḥātmano ’yanam anvicchannapo ’srākṣīc chuciḥ śucīḥ +puruṣo ’ṇḍaṁ vinirbhidyayadāsau sa vinirgataḥātmano ’yanam anvicchannapo ’srākṣīc chuciḥ śucīḥ +puruṣo ’ṇḍaṁ vinirbhidyayadāsau sa vinirgataḥātmano ’yanam anvicchannapo ’srākṣīc chuciḥ śucīḥ +puruṣo ’ṇḍaṁ vinirbhidyayadāsau sa vinirgataḥātmano ’yanam anvicchannapo ’srākṣīc chuciḥ śucīḥ +puruṣo ’ṇḍaṁ vinirbhidyayadāsau sa vinirgata���ātmano ’yanam anvicchannapo ’srākṣīc chuciḥ śucīḥ +dravyaṁ karma ca kālaś casvabhāvo jīva eva cayad-anugrahataḥ santina santi yad-upekṣayā +eko nānātvam anvicchanyoga-talpāt samutthitaḥvīryaṁ hiraṇmayaṁ devomāyayā vyasṛjat tridhā +eko nānātvam anvicchanyoga-talpāt samutthitaḥvīryaṁ hiraṇmayaṁ devomāyayā vyasṛjat tridhā +eko nānātvam anvicchanyoga-talpāt samutthitaḥvīryaṁ hiraṇmayaṁ devomāyayā vyasṛjat tridhā +eko nānātvam anvicchanyoga-talpāt samutthitaḥvīryaṁ hiraṇmayaṁ devomāyayā vyasṛjat tridhā +anuprāṇanti yaṁ prāṇāḥprāṇantaṁ sarva-jantuṣuapānantam apānantinara-devam ivānugāḥ +prāṇenākṣipatā kṣut tṛḍantarā jāyate vibhoḥpipāsato jakṣataś caprāṅ mukhaṁ nirabhidyata +mukhatas tālu nirbhinnaṁjihvā tatropajāyatetato nānā-raso jajñejihvayā yo ’dhigamyate +vivakṣor mukhato bhūmnovahnir vāg vyāhṛtaṁ tayoḥjale caitasya suciraṁnirodhaḥ samajāyata +nāsike nirabhidyetāṁdodhūyati nabhasvatitatra vāyur gandha-vahoghrāṇo nasi jighṛkṣataḥ +yadātmani nirālokamātmānaṁ ca didṛkṣataḥnirbhinne hy akṣiṇī tasyajyotiś cakṣur guṇa-grahaḥ +bodhyamānasya ṛṣibhirātmanas taj jighṛkṣataḥkarṇau ca nirabhidyetāṁdiśaḥ śrotraṁ guṇa-grahaḥ +vastuno mṛdu-kāṭhinya-laghu-gurv-oṣṇa-śītatāmjighṛkṣatas tvaṅ nirbhinnātasyāṁ roma-mahī-ruhāḥtatra cāntar bahir vātastvacā labdha-guṇo vṛtaḥ +vastuno mṛdu-kāṭhinya-laghu-gurv-oṣṇa-śītatāmjighṛkṣatas tvaṅ nirbhinnātasyāṁ roma-mahī-ruhāḥtatra cāntar bahir vātastvacā labdha-guṇo vṛtaḥ +hastau ruruhatus tasyanānā-karma-cikīrṣayātayos tu balavān indraādānam ubhayāśrayam +gatiṁ jigīṣataḥ pādaururuhāte ’bhikāmikāmpadbhyāṁ yajñaḥ svayaṁ havyaṁkarmabhiḥ kriyate nṛbhiḥ +gatiṁ jigīṣataḥ pādaururuhāte ’bhikāmikāmpadbhyāṁ yajñaḥ svayaṁ havyaṁkarmabhiḥ kriyate nṛbhiḥ +gatiṁ jigīṣataḥ pādaururuhāte ’bhikāmikāmpadbhyāṁ yajñaḥ svayaṁ havyaṁkarmabhiḥ kriyate nṛbhiḥ +gatiṁ jigīṣataḥ pādaururuhāte ’bhikāmikāmpadbhyāṁ yajñaḥ svayaṁ havyaṁkarmabhiḥ kriyate nṛbhiḥ +nirabhidyata śiśno vaiprajānandāmṛtārthinaḥupastha āsīt kāmānāṁpriyaṁ tad-ubhayāśrayam +utsisṛkṣor dhātu-malaṁnirabhidyata vai gudamtataḥ pāyus tato mitrautsarga ubhayāśrayaḥ +āsisṛpsoḥ puraḥ puryānābhi-dvāram apānataḥtatrāpānas tato mṛtyuḥpṛthaktvam ubhayāśrayam +āditsor anna-pānānāmāsan kukṣy-antra-nāḍayaḥnadyaḥ samudrāś ca tayostuṣṭiḥ puṣṭis tad-āśraye +nididhyāsor ātma-māyāṁhṛdayaṁ nirabhidyatatato manaś candra itisaṅkalpaḥ kāma eva ca +tvak-carma-māṁsa-rudhira-medo-majjāsthi-dhātavaḥbhūmy-ap-tejomayāḥ saptaprāṇo vyomāmbu-vāyubhiḥ +guṇātmakānīndriyāṇibhūtādi-prabhavā guṇāḥmanaḥ sarva-vikārātmābuddhir vijñāna-rūpiṇī +etad bhagavato rūpaṁsthūlaṁ te vyāhṛtaṁ mayāmahy-ādibhiś cāvaraṇairaṣṭabhir bahir āvṛtam +ataḥ paraṁ sūkṣmatamamavyaktaṁ nirviśeṣaṇamanādi-madhya-nidhanaṁnityaṁ vāṅ-manasaḥ param +amunī bhagavad-rūpemayā te hy anuvarṇiteubhe api na gṛhṇantimāyā-sṛṣṭe vipaścitaḥ +amunī bhagavad-rūpemayā te hy anuvarṇiteubhe api na gṛhṇantimāyā-sṛṣṭe vipaścitaḥ +sa vācya-vācakatayābhagavān brahma-rūpa-dhṛknāma-rūpa-kriyā dhattesakarmākarmakaḥ paraḥ +sa vācya-vācakatayābhagavān brahma-rūpa-dhṛknāma-rūpa-kriyā dhattesakarmākarmakaḥ paraḥ +prajā-patīn manūn devānṛṣīn pitṛ-gaṇān pṛthaksiddha-cāraṇa-gandharvānvidyādhrāsura-guhyakān +prajā-patīn manūn devānṛṣīn pitṛ-gaṇān pṛthaksiddha-cāraṇa-gandharvānvidyādhrāsura-guhyakān +prajā-patīn manūn devānṛṣīn pitṛ-gaṇān pṛthaksiddha-cāraṇa-gandharvānvidyādhrāsura-guhyakān +prajā-patīn manūn devānṛṣīn pitṛ-gaṇān pṛthaksiddha-cāraṇa-gandharvānvidyādhrāsura-guhyakān +sattvaṁ rajas tama ititisraḥ sura-nṛ-nārakāḥtatrāpy ekaikaśo rājanbhidyante gatayas tridhāyadaikaikataro ’nyābhyāṁsva-bhāva upahanyate +sa evedaṁ jagad-dhātābhagavān dharma-rūpa-dhṛkpuṣṇāti sthāpayan viśvaṁtiryaṅ-nara-surādibhiḥ +sa evedaṁ jagad-dhātābhagavān dharma-rūpa-dhṛkpuṣṇāti sthāpayan viśvaṁtiryaṅ-nara-surādibhiḥ +tataḥ kālāgni-rudrātmāyat sṛṣṭam idam ātmanaḥsanniyacchati tat kāleghanānīkam ivānilaḥ +tataḥ kālāgni-rudrātmāyat sṛṣṭam idam ātmanaḥsanniyacchati tat kāleghanānīkam ivānilaḥ +tataḥ kālāgni-rudrātmāyat sṛṣṭam idam ātmanaḥsanniyacchati tat kāleghanānīkam ivānilaḥ +ittham-bhāvena kathitobhagavān bhagavattamaḥnettham-bhāvena hi paraṁdraṣṭum arhanti sūrayaḥ +ittham-bhāvena kathitobhagavān bhagavattamaḥnettham-bhāvena hi paraṁdraṣṭum arhanti sūrayaḥ +nāsya karmaṇi janmādauparasyānuvidhīyatekartṛtva-pratiṣedhārthaṁmāyayāropitaṁ hi tat +nāsya karmaṇi janmādauparasyānuvidhīyatekartṛtva-pratiṣedhārthaṁmāyayāropitaṁ hi tat +nāsya karmaṇi janmādauparasyānuvidhīyatekartṛtva-pratiṣedhārthaṁmāyayāropitaṁ hi tat +nāsya karmaṇi janmādauparasyānuvidhīyatekartṛtva-pratiṣedhārthaṁmāyayāropitaṁ hi tat +nāsya karmaṇi janmādauparasyānuvidhīyatekartṛtva-pratiṣedhārthaṁmāyayāropitaṁ hi tat +ayaṁ tu brahmaṇaḥ kalpaḥsavikalpa udāhṛtaḥvidhiḥ sādhāraṇo yatrasargāḥ prākṛta-vaikṛtāḥ +ayaṁ tu brahmaṇaḥ kalpaḥsavikalpa udāhṛtaḥvidhiḥ sādhāraṇo yatrasargāḥ prākṛta-vaikṛtāḥ +ayaṁ tu brahmaṇaḥ kalpaḥsavikalpa udāhṛtaḥvidhiḥ sādhāraṇo yatrasargāḥ prākṛta-vaikṛtāḥ +ayaṁ tu brahmaṇaḥ kalpaḥsavikalpa udāhṛtaḥvidhiḥ sādhāraṇo yatrasargāḥ prākṛta-vaikṛtāḥ +parimāṇaṁ ca kālasyakalpa-lakṣaṇa-vigrahamyathā purastād vyākhyāsyepādmaṁ kalpam atho śṛṇu +śaunaka uvācayad āha no bhavān sūtakṣattā bhāgavatottamaḥcacāra tīrthāni bhuvastyaktvā bandhūn sudustyajān +kṣattuḥ kauśāraves tasyasaṁvādo ’dhyātma-saṁśritaḥyad vā sa bhagavāṁs tasmaipṛṣṭas tattvam uvāca ha +sūta uvācarājñā parīkṣitā pṛṣṭoyad avocan mahā-muniḥtad vo ’bhidhāsye śṛṇutarājñaḥ praśnānusārataḥ +sūta uvācarājñā parīkṣitā pṛṣṭoyad avocan mahā-muniḥtad vo ’bhidhāsye śṛṇutarājñaḥ praśnānusārataḥ +śrī-śuka uvācaevaṁ purā dhāraṇayātma-yonirnaṣṭāṁ smṛtiṁ pratyavarudhya tuṣṭāttathā sasarjedam amogha-dṛṣṭiryathāpyayāt prāg vyavasāya-buddhiḥ +śābdasya hi brahmaṇa eṣa panthāyan nāmabhir dhyāyati dhīr apārthaiḥparibhramaṁs tatra na vindate ’rthānmāyāmaye vāsanayā śayānaḥ +ataḥ kavir nāmasu yāvad arthaḥsyād apramatto vyavasāya-buddhiḥsiddhe ’nyathārthe na yateta tatrapariśramaṁ tatra samīkṣamāṇaḥ +satyāṁ kṣitau kiṁ kaśipoḥ prayāsairbāhau svasiddhe hy upabarhaṇaiḥ kimsaty añjalau kiṁ purudhānna-pātryādig-valkalādau sati kiṁ dukūlaiḥ +cīrāṇi kiṁ pathi na santi diśanti bhikṣāṁnaivāṅghripāḥ para-bhṛtaḥ sarito ’py aśuṣyanruddhā guhāḥ kim ajito ’vati nopasannānkasmād bhajanti kavayo dhana-durmadāndhān +evaṁ sva-citte svata eva siddhaātmā priyo ’rtho bhagavān anantaḥtaṁ nirvṛto niyatārtho bhajetasaṁsāra-hetūparamaś ca yatra +kas tāṁ tv anādṛtya parānucintāmṛte paśūn asatīṁ nāma kuryātpaśyañ janaṁ patitaṁ vaitaraṇyāṁsva-karmajān paritāpāñ juṣāṇam +kecit sva-dehāntar-hṛdayāvakāśeprādeśa-mātraṁ puruṣaṁ vasantamcatur-bhujaṁ kañja-rathāṅga-śaṅkha-gadā-dharaṁ dhāraṇayā smaranti +prasanna-vaktraṁ nalināyatekṣaṇaṁkadamba-kiñjalka-piśaṅga-vāsasamlasan-mahā-ratna-hiraṇmayāṅgadaṁsphuran-mahā-ratna-kirīṭa-kuṇḍalam +unnidra-hṛt-paṅkaja-karṇikālayeyogeśvarāsthāpita-pāda-pallavamśrī-lakṣaṇaṁ kaustubha-ratna-kandharamamlāna-lakṣmyā vana-mālayācitam +vibhūṣitaṁ mekhalayāṅgulīyakairmahā-dhanair nūpura-kaṅkaṇādibhiḥsnigdhāmalākuñcita-nīla-kuntalairvirocamānānana-hāsa-peśalam +adīna-līlā-hasitekṣaṇollasad-bhrū-bhaṅga-saṁsūcita-bhūry-anugrahamīkṣeta cintāmayam enam īśvaraṁyāvan mano dhāraṇayāvatiṣṭhate +ekaikaśo ’ṅgāni dhiyānubhāvayetpādādi yāvad dhasitaṁ gadābhṛtaḥjitaṁ jitaṁ sthānam apohya dhārayetparaṁ paraṁ śuddhyati dhīr yathā yathā +yāvan na jāyeta parāvare ’sminviśveśvare draṣṭari bhakti-yogaḥtāvat sthavīyaḥ puruṣasya rūpaṁkriyāvasāne prayataḥ smareta +sthiraṁ sukhaṁ cāsanam āsthito yatiryadā jihāsur imam aṅga lokamkāle ca deśe ca mano na sajjayetprāṇān niyacchen manasā jitāsuḥ +manaḥ sva-buddhyāmalayā niyamyakṣetra-jña etāṁ ninayet tam ātmaniātmānam ātmany avarudhya dhīrolabdhopaśāntir virameta kṛtyāt +na yatra kālo ’nimiṣāṁ paraḥ prabhuḥkuto nu devā jagatāṁ ya īśirena yatra sattvaṁ na rajas tamaś cana vai vikāro na mahān pradhānam +paraṁ padaṁ vaiṣṇavam āmananti tadyan neti netīty atad utsisṛkṣavaḥvisṛjya daurātmyam ananya-sauhṛdāhṛdopaguhyārha-padaṁ pade pade +itthaṁ munis tūparamed vyavasthitovijñāna-dṛg-vīrya-surandhitāśayaḥsva-pārṣṇināpīḍya gudaṁ tato ’nilaṁsthāneṣu ṣaṭsūnnamayej jita-klamaḥ +nābhyāṁ sthitaṁ hṛdy adhiropya tasmādudāna-gatyorasi taṁ nayen muniḥtato ’nusandhāya dhiyā manasvīsva-tālu-mūlaṁ śanakair nayeta +tasmād bhruvor antaram unnayetaniruddha-saptāyatano ’napekṣaḥsthitvā muhūrtārdham akuṇṭha-dṛṣṭirnirbhidya mūrdhan visṛjet paraṁ gataḥ +yadi prayāsyan nṛpa pārameṣṭhyaṁvaihāyasānām uta yad vihāramaṣṭādhipatyaṁ guṇa-sannivāyesahaiva gacchen manasendriyaiś ca +yogeśvarāṇāṁ gatim āhur antar-bahis-tri-lokyāḥ pavanāntar-ātmanāmna karmabhis tāṁ gatim āpnuvantividyā-tapo-yoga-samādhi-bhājām +vaiśvānaraṁ yāti vihāyasā gataḥsuṣumṇayā brahma-pathena śociṣāvidhūta-kalko ’tha harer udastātprayāti cakraṁ nṛpa śaiśumāram +tad viśva-nābhiṁ tv ativartya viṣṇoraṇīyasā virajenātmanaikaḥnamaskṛtaṁ brahma-vidām upaitikalpāyuṣo yad vibudhā ramante +atho anantasya mukhānalenadandahyamānaṁ sa nirīkṣya viśvamniryāti siddheśvara-yuṣṭa-dhiṣṇyaṁyad dvai-parārdhyaṁ tad u pārameṣṭhyam +na yatra śoko na jarā na mṛtyurnārtir na codvega ṛte kutaścityac cit tato ’daḥ kṛpayānidaṁ-vidāṁduranta-duḥkha-prabhavānudarśanāt +tato viśeṣaṁ pratipadya nirbhayastenātmanāpo ’nala-mūrtir atvaranjyotirmayo vāyum upetya kālevāyv-ātmanā khaṁ bṛhad ātma-liṅgam +ghrāṇena gandhaṁ rasanena vai rasaṁrūpaṁ ca dṛṣṭyā śvasanaṁ tvacaivaśrotreṇa copetya nabho-guṇatvaṁprāṇena cākūtim upaiti yogī +sa bhūta-sūkṣmendriya-sannikarṣaṁmanomayaṁ devamayaṁ vikāryamsaṁsādya gatyā saha tena yātivijñāna-tattvaṁ guṇa-sannirodham +tenātmanātmānam upaiti śāntamānandam ānandamayo ’vasāneetāṁ gatiṁ bhāgavatīṁ gato yaḥsa vai punar neha viṣajjate ’ṅga +ete sṛtī te nṛpa veda-gītetvayābhipṛṣṭe ca sanātane caye vai purā brahmaṇa āha tuṣṭaārādhito bhagavān vāsudevaḥ +na hy ato ’nyaḥ śivaḥ panthāviśataḥ saṁsṛtāv ihavāsudeve bhagavatibhakti-yogo yato bhavet +bhagavān brahma kārtsnyenatrir anvīkṣya manīṣayātad adhyavasyat kūṭa-sthoratir ātman yato bhavet +bhagavān sarva-bhūteṣulakṣitaḥ svātmanā hariḥdṛśyair buddhy-ādibhir draṣṭālakṣaṇair anumāpakaiḥ +tasmāt sarvātmanā rājanhariḥ sarvatra sarvadāśrotavyaḥ kīrtitavyaś casmartavyo bhagavān nṛṇām +pibanti ye bhagavata ātmanaḥ satāṁkathāmṛtaṁ śravaṇa-puṭeṣu sambhṛtampunanti te viṣaya-vidūṣitāśayaṁvrajanti tac-caraṇa-saroruhāntikam +śrī-śuka uvācaevam etan nigaditaṁpṛṣṭavān yad bhavān mamanṛṇāṁ yan mriyamāṇānāṁmanuṣyeṣu manīṣiṇām +brahma-varcasa-kāmas tuyajeta brahmaṇaḥ patimindram indriya-kāmas tuprajā-kāmaḥ prajāpatīn +dharmārtha uttama-ślokaṁtantuḥ tanvan pitṝn yajetrakṣā-kāmaḥ puṇya-janānojas-kāmo marud-gaṇān +rājya-kāmo manūn devānnirṛtiṁ tv abhicaran yajetkāma-kāmo yajet somamakāmaḥ puruṣaṁ param +akāmaḥ sarva-kāmo vāmokṣa-kāma udāra-dhīḥtīvreṇa bhakti-yogenayajeta puruṣaṁ param +etāvān eva yajatāmiha niḥśreyasodayaḥbhagavaty acalo bhāvoyad bhāgavata-saṅgataḥ +jñānaṁ yad āpratinivṛtta-guṇormi-cakramātma-prasāda uta yatra guṇeṣv asaṅgaḥkaivalya-sammata-pathas tv atha bhakti-yogaḥko nirvṛto hari-kathāsu ratiṁ na kuryāt +śaunaka uvācaity abhivyāhṛtaṁ rājāniśamya bharatarṣabhaḥkim anyat pṛṣṭavān bhūyovaiyāsakim ṛṣiṁ kavim +etac chuśrūṣatāṁ vidvansūta no ’rhasi bhāṣitumkathā hari-kathodarkāḥsatāṁ syuḥ sadasi dhruvam +sa vai bhāgavato rājāpāṇḍaveyo mahā-rathaḥbāla-krīḍanakaiḥ krīḍankṛṣṇa-kṛīḍāṁ ya ādade +vaiyāsakiś ca bhagavānvāsudeva-parāyaṇaḥurugāya-guṇodārāḥsatāṁ syur hi samāgame +āyur harati vai puṁsāmudyann astaṁ ca yann asautasyarte yat-kṣaṇo nītauttama-śloka-vārtayā +taravaḥ kiṁ na jīvantibhastrāḥ kiṁ na śvasanty utana khādanti na mehantikiṁ grāme paśavo ’pare +śva-viḍ-varāhoṣṭra-kharaiḥsaṁstutaḥ puruṣaḥ paśuḥna yat-karṇa-pathopetojātu nāma gadāgrajaḥ +bile batorukrama-vikramān yena śṛṇvataḥ karṇa-puṭe narasyajihvāsatī dārdurikeva sūtana copagāyaty urugāya-gāthāḥ +bhāraḥ paraṁ paṭṭa-kirīṭa-juṣṭamapy uttamāṅgaṁ na namen mukundamśāvau karau no kurute saparyāṁharer lasat-kāñcana-kaṅkaṇau vā +barhāyite te nayane narāṇāṁliṅgāni viṣṇor na nirīkṣato yepādau nṛṇāṁ tau druma-janma-bhājaukṣetrāṇi nānuvrajato harer yau +jīvañ chavo bhāgavatāṅghri-reṇuṁna jātu martyo ’bhilabheta yas tuśrī-viṣṇu-padyā manujas tulasyāḥśvasañ chavo yas tu na veda gandham +tad aśma-sāraṁ hṛdayaṁ batedaṁyad gṛhyamāṇair hari-nāma-dheyaiḥna vikriyetātha yadā vikāronetre jalaṁ gātra-ruheṣu harṣaḥ +athābhidhehy aṅga mano-’nukūlaṁprabhāṣase bhāgavata-pradhānaḥyad āha vaiyāsakir ātma-vidyā-viśārado nṛpatiṁ sādhu pṛṣṭaḥ +sūta uvācavaiyāsaker iti vacastattva-niścayam ātmanaḥupadhārya matiṁ kṛṣṇeauttareyaḥ satīṁ vyadhāt +ātma-jāyā-sutāgāra-paśu-draviṇa-bandhuṣurājye cāvikale nityaṁvirūḍhāṁ mamatāṁ jahau +papraccha cemam evārthaṁyan māṁ pṛcchatha sattamāḥkṛṣṇānubhāva-śravaṇeśraddadhāno mahā-manāḥ +rājovācasamīcīnaṁ vaco brahmansarva-jñasya tavānaghatamo viśīryate mahyaṁhareḥ kathayataḥ kathām +bhūya eva vivitsāmibhagavān ātma-māyayāyathedaṁ sṛjate viśvaṁdurvibhāvyam adhīśvaraiḥ +yathā gopāyati vibhuryathā saṁyacchate punaḥyāṁ yāṁ śaktim upāśrityapuru-śaktiḥ paraḥ pumānātmānaṁ krīḍayan krīḍankaroti vikaroti ca +nūnaṁ bhagavato brahmanharer adbhuta-karmaṇaḥdurvibhāvyam ivābhātikavibhiś cāpi ceṣṭitam +yathā guṇāṁs tu prakṛteryugapat kramaśo ’pi vābibharti bhūriśas tv ekaḥkurvan karmāṇi janmabhiḥ +vicikitsitam etan mebravītu bhagavān yathāśābde brahmaṇi niṣṇātaḥparasmiṁś ca bhavān khalu +sūta uvācaity upāmantrito rājñāguṇānukathane hareḥhṛṣīkeśam anusmṛtyaprativaktuṁ pracakrame +śrī-śuka uvācanamaḥ parasmai puruṣāya bhūyasesad-udbhava-sthāna-nirodha-līlayāgṛhīta-śakti-tritayāya dehināmantarbhavāyānupalakṣya-vartmane +bhūyo namaḥ sad-vṛjina-cchide ’satāmasambhavāyākhila-sattva-mūrtayepuṁsāṁ punaḥ pāramahaṁsya āśramevyavasthitānām anumṛgya-dāśuṣe +namo namas te ’stv ṛṣabhāya sātvatāṁvidūra-kāṣṭhāya muhuḥ kuyogināmnirasta-sāmyātiśayena rādhasāsva-dhāmani brahmaṇi raṁsyate namaḥ +yat-kīrtanaṁ yat-smaraṇaṁ yad-īkṣaṇaṁyad-vandanaṁ yac-chravaṇaṁ yad-arhaṇamlokasya sadyo vidhunoti kalmaṣaṁtasmai subhadra-śravase namo namaḥ +vicakṣaṇā yac-caraṇopasādanātsaṅgaṁ vyudasyobhayato ’ntar-ātmanaḥvindanti hi brahma-gatiṁ gata-klamāstasmai subhadra-śravase namo namaḥ +tapasvino dāna-parā yaśasvinomanasvino mantra-vidaḥ sumaṅgalāḥkṣemaṁ na vindanti vinā yad-arpaṇaṁtasmai subhadra-śravase namo namaḥ +kirāta-hūṇāndhra-pulinda-pulkaśāābhīra-śumbhā yavanāḥ khasādayaḥye ’nye ca pāpā yad-apāśrayāśrayāḥśudhyanti tasmai prabhaviṣṇave namaḥ +sa eṣa ātmātmavatām adhīśvarastrayīmayo dharmamayas tapomayaḥgata-vyalīkair aja-śaṅkarādibhirvitarkya-liṅgo bhagavān prasīdatām +śriyaḥ patir yajña-patiḥ prajā-patirdhiyāṁ patir loka-patir dharā-patiḥpatir gatiś cāndhaka-vṛṣṇi-sātvatāṁprasīdatāṁ me bhagavān satāṁ patiḥ +yad-aṅghry-abhidhyāna-samādhi-dhautayādhiyānupaśyanti hi tattvam ātmanaḥvadanti caitat kavayo yathā-rucaṁsa me mukundo bhagavān prasīdatām +pracoditā yena purā sarasvatīvitanvatājasya satīṁ smṛtiṁ hṛdisva-lakṣaṇā prādurabhūt kilāsyataḥsa me ṛṣīṇām ṛṣabhaḥ prasīdatām +bhūtair mahadbhir ya imāḥ puro vibhurnirmāya śete yad amūṣu pūruṣaḥbhuṅkte guṇān ṣoḍaśa ṣoḍaśātmakaḥso ’laṅkṛṣīṣṭa bhagavān vacāṁsi me +namas tasmai bhagavatevāsudevāya vedhasepapur jñānam ayaṁ saumyāyan-mukhāmburuhāsavam +etad evātma-bhū rājannāradāya vipṛcchateveda-garbho ’bhyadhāt sākṣādyad āha harir ātmanaḥ +nārada uvācadeva-deva namas te ’stubhūta-bhāvana pūrvajatad vijānīhi yaj jñānamātma-tattva-nidarśanam +yad rūpaṁ yad adhiṣṭhānaṁyataḥ sṛṣṭam idaṁ prabhoyat saṁsthaṁ yat paraṁ yac catat tattvaṁ vada tattvataḥ +sarvaṁ hy etad bhavān vedabhūta-bhavya-bhavat-prabhuḥkarāmalaka-vad viśvaṁvijñānāvasitaṁ tava +yad-vijñāno yad-ādhāroyat-paras tvaṁ yad-ātmakaḥekaḥ sṛjasi bhūtānibhūtair evātma-māyayā +ātman bhāvayase tānina parābhāvayan svayamātma-śaktim avaṣṭabhyaūrṇanābhir ivāklamaḥ +nāhaṁ veda paraṁ hy asminnāparaṁ na samaṁ vibhonāma-rūpa-guṇair bhāvyaṁsad-asat kiñcid anyataḥ +sa bhavān acarad ghoraṁyat tapaḥ susamāhitaḥtena khedayase nas tvaṁparā-śaṅkāṁ ca yacchasi +etan me pṛcchataḥ sarvaṁsarva-jña sakaleśvaravijānīhi yathaivedamahaṁ budhye ’nuśāsitaḥ +brahmovācasamyak kāruṇikasyedaṁvatsa te vicikitsitamyad ahaṁ coditaḥ saumyabhagavad-vīrya-darśane +nānṛtaṁ tava tac cāpiyathā māṁ prabravīṣi bhoḥavijñāya paraṁ mattaetāvat tvaṁ yato hi me +yena sva-rociṣā viśvaṁrocitaṁ rocayāmy ahamyathārko ’gnir yathā somoyatharkṣa-graha-tārakāḥ +tasmai namo bhagavatevāsudevāya dhīmahiyan-māyayā durjayayāmāṁ vadanti jagad-gurum +vilajjamānayā yasyasthātum īkṣā-pathe ’muyāvimohitā vikatthantemamāham iti durdhiyaḥ +dravyaṁ karma ca kālaś casvabhāvo jīva eva cavāsudevāt paro brahmanna cānyo ’rtho ’sti tattvataḥ +nārāyaṇa-parā vedādevā nārāyaṇāṅgajāḥnārāyaṇa-parā lokānārāyaṇa-parā makhāḥ +nārāyaṇa-paro yogonārāyaṇa-paraṁ tapaḥnārāyaṇa-paraṁ jñānaṁnārāyaṇa-parā gatiḥ +tasyāpi draṣṭur īśasyakūṭa-sthasyākhilātmanaḥsṛjyaṁ sṛjāmi sṛṣṭo ’hamīkṣayaivābhicoditaḥ +sattvaṁ rajas tama itinirguṇasya guṇās trayaḥsthiti-sarga-nirodheṣugṛhītā māyayā vibhoḥ +kārya-kāraṇa-kartṛtvedravya-jñāna-kriyāśrayāḥbadhnanti nityadā muktaṁmāyinaṁ puruṣaṁ guṇāḥ +sa eṣa bhagavāḻ liṅgaistribhir etair adhokṣajaḥsvalakṣita-gatir brahmansarveṣāṁ mama ceśvaraḥ +kālaṁ karma svabhāvaṁ camāyeśo māyayā svayāātman yadṛcchayā prāptaṁvibubhūṣur upādade +kālād guṇa-vyatikaraḥpariṇāmaḥ svabhāvataḥkarmaṇo janma mahataḥpuruṣādhiṣṭhitād abhūt +mahatas tu vikurvāṇādrajaḥ-sattvopabṛṁhitāttamaḥ-pradhānas tv abhavaddravya-jñāna-kriyātmakaḥ +so ’haṅkāra iti proktovikurvan samabhūt tridhāvaikārikas taijasaś catāmasaś ceti yad-bhidādravya-śaktiḥ kriyā-śaktirjñāna-śaktir iti prabho +tāmasād api bhūtādervikurvāṇād abhūn nabhaḥtasya mātrā guṇaḥ śabdoliṅgaṁ yad draṣṭṛ-dṛśyayoḥ +nabhaso ’tha vikurvāṇādabhūt sparśa-guṇo ’nilaḥparānvayāc chabdavāṁś caprāṇa ojaḥ saho balam +vaikārikān mano jajñedevā vaikārikā daśadig-vātārka-praceto ’śvi-vahnīndropendra-mitra-kāḥ +taijasāt tu vikurvāṇādindriyāṇi daśābhavanjñāna-śaktiḥ kriyā-śaktirbuddhiḥ prāṇaś ca taijasauśrotraṁ tvag-ghrāṇa-dṛg-jihvāvāg-dor-meḍhrāṅghri-pāyavaḥ +yadaite ’saṅgatā bhāvābhūtendriya-mano-guṇāḥyadāyatana-nirmāṇena śekur brahma-vittama +tadā saṁhatya cānyonyaṁbhagavac-chakti-coditāḥsad-asattvam upādāyacobhayaṁ sasṛjur hy adaḥ +varṣa-pūga-sahasrāntetad aṇḍam udake śayamkāla-karma-svabhāva-sthojīvo ’jīvam ajīvayat +sa eva puruṣas tasmādaṇḍaṁ nirbhidya nirgataḥsahasrorv-aṅghri-bāhv-akṣaḥsahasrānana-śīrṣavān +yasyehāvayavair lokānkalpayanti manīṣiṇaḥkaṭya-ādibhir adhaḥ saptasaptordhvaṁ jaghanādibhiḥ +puruṣasya mukhaṁ brahmakṣatram etasya bāhavaḥūrvor vaiśyo bhagavataḥpadbhyāṁ śūdro vyajāyata +bhūrlokaḥ kalpitaḥ padbhyāṁbhuvarloko ’sya nābhitaḥhṛdā svarloka urasāmaharloko mahātmanaḥ +grīvāyāṁ janaloko ’syatapolokaḥ stana-dvayātmūrdhabhiḥ satyalokas tubrahmalokaḥ sanātanaḥ +tat-kaṭyāṁ cātalaṁ kḷptamūrubhyāṁ vitalaṁ vibhoḥjānubhyāṁ sutalaṁ śuddhaṁjaṅghābhyāṁ tu talātalam +bhūrlokaḥ kalpitaḥ padbhyāṁbhuvarloko ’sya nābhitaḥsvarlokaḥ kalpito mūrdhnāiti vā loka-kalpanā +brahmovācavācāṁ vahner mukhaṁ kṣetraṁchandasāṁ sapta dhātavaḥhavya-kavyāmṛtānnānāṁjihvā sarva-rasasya ca +sarvāsūnāṁ ca vāyoś catan-nāse paramāyaṇeaśvinor oṣadhīnāṁ caghrāṇo moda-pramodayoḥ +rūpāṇāṁ tejasāṁ cakṣurdivaḥ sūryasya cākṣiṇīkarṇau diśāṁ ca tīrthānāṁśrotram ākāśa-śabdayoḥ +tad-gātraṁ vastu-sārāṇāṁsaubhagasya ca bhājanamtvag asya sparśa-vāyoś casarva-medhasya caiva hi +romāṇy udbhijja-jātīnāṁyair vā yajñas tu sambhṛtaḥkeśa-śmaśru-nakhāny asyaśilā-lohābhra-vidyutām +bāhavo loka-pālānāṁprāyaśaḥ kṣema-karmaṇām +vikramo bhūr bhuvaḥ svaś cakṣemasya śaraṇasya casarva-kāma-varasyāpihareś caraṇa āspadam +apāṁ vīryasya sargasyaparjanyasya prajāpateḥpuṁsaḥ śiśna upasthas tuprajāty-ānanda-nirvṛteḥ +pāyur yamasya mitrasyaparimokṣasya nāradahiṁsāyā nirṛter mṛtyornirayasya gudaṁ smṛtaḥ +parābhūter adharmasyatamasaś cāpi paścimaḥnāḍyo nada-nadīnāṁ cagotrāṇām asthi-saṁhatiḥ +avyakta-rasa-sindhūnāṁbhūtānāṁ nidhanasya caudaraṁ viditaṁ puṁsohṛdayaṁ manasaḥ padam +dharmasya mama tubhyaṁ cakumārāṇāṁ bhavasya cavijñānasya ca sattvasyaparasyātmā parāyaṇam +ahaṁ bhavān bhavaś caivata ime munayo ’grajāḥsurāsura-narā nāgāḥkhagā mṛga-sarīsṛpāḥ +sva-dhiṣṇyaṁ pratapan prāṇobahiś ca pratapaty asauevaṁ virājaṁ pratapaṁstapaty antar bahiḥ pumān +so ’mṛtasyābhayasyeśomartyam annaṁ yad atyagātmahimaiṣa tato brahmanpuruṣasya duratyayaḥ +pādeṣu sarva-bhūtānipuṁsaḥ sthiti-pado viduḥamṛtaṁ kṣemam abhayaṁtri-mūrdhno ’dhāyi mūrdhasu +pādās trayo bahiś cāsannaprajānāṁ ya āśramāḥantas tri-lokyās tv aparogṛha-medho ’bṛhad-vrataḥ +sṛtī vicakrame viśvaṅsāśanānaśane ubheyad avidyā ca vidyā capuruṣas tūbhayāśrayaḥ +yasmād aṇḍaṁ virāḍ jajñebhūtendriya-guṇātmakaḥtad dravyam atyagād viśvaṁgobhiḥ sūrya ivātapan +yadāsya nābhyān nalinādaham āsaṁ mahātmanaḥnāvidaṁ yajña-sambhārānpuruṣāvayavān ṛte +teṣu yajñasya paśavaḥsavanaspatayaḥ kuśāḥidaṁ ca deva-yajanaṁkālaś coru-guṇānvitaḥ +vastūny oṣadhayaḥ snehārasa-loha-mṛdo jalamṛco yajūṁṣi sāmānicātur-hotraṁ ca sattama +nāma-dheyāni mantrāś cadakṣiṇāś ca vratāni cadevatānukramaḥ kalpaḥsaṅkalpas tantram eva ca +gatayo matayaś caivaprāyaścittaṁ samarpaṇampuruṣāvayavair etesambhārāḥ sambhṛtā mayā +iti sambhṛta-sambhāraḥpuruṣāvayavair ahamtam eva puruṣaṁ yajñaṁtenaivāyajam īśvaram +tatas te bhrātara imeprajānāṁ patayo navaayajan vyaktam avyaktaṁpuruṣaṁ su-samāhitāḥ +tataś ca manavaḥ kāleījire ṛṣayo ’parepitaro vibudhā daityāmanuṣyāḥ kratubhir vibhum +nārāyaṇe bhagavatitad idaṁ viśvam āhitamgṛhīta-māyoru-guṇaḥsargādāv aguṇaḥ svataḥ +sṛjāmi tan-niyukto ’haṁharo harati tad-vaśaḥviśvaṁ puruṣa-rūpeṇaparipāti tri-śakti-dhṛk +iti te ’bhihitaṁ tātayathedam anupṛcchasinānyad bhagavataḥ kiñcidbhāvyaṁ sad-asad-ātmakam +na bhāratī me ’ṅga mṛṣopalakṣyatena vai kvacin me manaso mṛṣā gatiḥna me hṛṣīkāṇi patanty asat-patheyan me hṛdautkaṇṭhyavatā dhṛto hariḥ +so ’haṁ samāmnāyamayas tapomayaḥprajāpatīnām abhivanditaḥ patiḥāsthāya yogaṁ nipuṇaṁ samāhitastaṁ nādhyagacchaṁ yata ātma-sambhavaḥ +nato ’smy ahaṁ tac-caraṇaṁ samīyuṣāṁbhavac-chidaṁ svasty-ayanaṁ sumaṅgalamyo hy ātma-māyā-vibhavaṁ sma paryagādyathā nabhaḥ svāntam athāpare kutaḥ +nāhaṁ na yūyaṁ yad-ṛtāṁ gatiṁ vidurna vāmadevaḥ kim utāpare surāḥtan-māyayā mohita-buddhayas tv idaṁvinirmitaṁ cātma-samaṁ vicakṣmahe +yasyāvatāra-karmāṇigāyanti hy asmad-ādayaḥna yaṁ vidanti tattvenatasmai bhagavate namaḥ +sa eṣa ādyaḥ puruṣaḥkalpe kalpe sṛjaty ajaḥātmātmany ātmanātmānaṁsa saṁyacchati pāti ca +viśuddhaṁ kevalaṁ jñānaṁpratyak samyag avasthitamsatyaṁ pūrṇam anādy-antaṁnirguṇaṁ nityam advayam +ādyo ’vatāraḥ puruṣaḥ parasyakālaḥ svabhāvaḥ sad-asan-manaś cadravyaṁ vikāro guṇa indriyāṇivirāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ +ahaṁ bhavo yajña ime prajeśādakṣādayo ye bhavad-ādayaś casvarloka-pālāḥ khagaloka-pālānṛloka-pālās talaloka-pālāḥ +prādhānyato yān ṛṣa āmanantilīlāvatārān puruṣasya bhūmnaḥāpīyatāṁ karṇa-kaṣāya-śoṣānanukramiṣye ta imān supeśān +brahmovācayatrodyataḥ kṣiti-taloddharaṇāya bibhratkrauḍīṁ tanuṁ sakala-yajña-mayīm anantaḥantar-mahārṇava upāgatam ādi-daityaṁtaṁ daṁṣṭrayādrim iva vajra-dharo dadāra +jāto rucer ajanayat suyamān suyajñaākūti-sūnur amarān atha dakṣiṇāyāmloka-trayasya mahatīm aharad yad ārtiṁsvāyambhuvena manunā harir ity anūktaḥ +jajñe ca kardama-gṛhe dvija devahūtyāṁstrībhiḥ samaṁ navabhir ātma-gatiṁ sva-mātreūce yayātma-śamalaṁ guṇa-saṅga-paṅkamasmin vidhūya kapilasya gatiṁ prapede +atrer apatyam abhikāṅkṣata āha tuṣṭodatto mayāham iti yad bhagavān sa dattaḥyat-pāda-paṅkaja-parāga-pavitra-dehāyogarddhim āpur ubhayīṁ yadu-haihayādyāḥ +taptaṁ tapo vividha-loka-sisṛkṣayā meādau sanāt sva-tapasaḥ sa catuḥ-sano ’bhūtprāk-kalpa-samplava-vinaṣṭam ihātma-tattvaṁsamyag jagāda munayo yad acakṣatātman +dharmasya dakṣa-duhitary ajaniṣṭa mūrtyāṁnārāyaṇo nara iti sva-tapaḥ-prabhāvaḥdṛṣṭvātmano bhagavato niyamāvalopaṁdevyas tv anaṅga-pṛtanā ghaṭituṁ na śekuḥ +kāmaṁ dahanti kṛtino nanu roṣa-dṛṣṭyāroṣaṁ dahantam uta te na dahanty asahyamso ’yaṁ yad antaram alaṁ praviśan bibhetikāmaḥ kathaṁ nu punar asya manaḥ śrayeta +viddhaḥ sapatny-udita-patribhir anti rājñobālo ’pi sann upagatas tapase vanānitasmā adād dhruva-gatiṁ gṛṇate prasannodivyāḥ stuvanti munayo yad upary-adhastāt +yad venam utpatha-gataṁ dvija-vākya-vajra-niṣpluṣṭa-pauruṣa-bhagaṁ niraye patantamtrātvārthito jagati putra-padaṁ ca lebhedugdhā vasūni vasudhā sakalāni yena +nābher asāv ṛṣabha āsa sudevi-sūnuryo vai cacāra sama-dṛg jaḍa-yoga-caryāmyat pāramahaṁsyam ṛṣayaḥ padam āmanantisvasthaḥ praśānta-karaṇaḥ parimukta-saṅgaḥ +satre mamāsa bhagavān haya-śīraṣāthosākṣāt sa yajña-puruṣas tapanīya-varṇaḥchandomayo makhamayo ’khila-devatātmāvāco babhūvur uśatīḥ śvasato ’sya nastaḥ +matsyo yugānta-samaye manunopalabdhaḥkṣoṇīmayo nikhila-jīva-nikāya-ketaḥvisraṁsitān uru-bhaye salile mukhān meādāya tatra vijahāra ha veda-mārgān +kṣīrodadhāv amara-dānava-yūthapānāmunmathnatām amṛta-labdhaya ādi-devaḥpṛṣṭhena kacchapa-vapur vidadhāra gotraṁnidrākṣaṇo ’dri-parivarta-kaṣāṇa-kaṇḍūḥ +trai-piṣṭaporu-bhaya-hā sa nṛsiṁha-rūpaṁkṛtvā bhramad-bhrukuṭi-daṁṣṭra-karāla-vaktramdaityendram āśu gadayābhipatantam ārādūrau nipātya vidadāra nakhaiḥ sphurantam +antaḥ-sarasy uru-balena pade gṛhītogrāheṇa yūtha-patir ambuja-hasta ārtaḥāhedam ādi-puruṣākhila-loka-nāthatīrtha-śravaḥ śravaṇa-maṅgala-nāmadheya +śrutvā haris tam araṇārthinam aprameyaścakrāyudhaḥ patagarāja-bhujādhirūḍhaḥcakreṇa nakra-vadanaṁ vinipāṭya tasmāddhaste pragṛhya bhagavān kṛpayojjahāra +jyāyān guṇair avarajo ’py aditeḥ sutānāṁlokān vicakrama imān yad athādhiyajñaḥkṣmāṁ vāmanena jagṛhe tripada-cchalenayācñām ṛte pathi caran prabhubhir na cālyaḥ +nārtho baler ayam urukrama-pāda-śaucamāpaḥ śikhā-dhṛtavato vibudhādhipatyamyo vai pratiśrutam ṛte na cikīrṣad anyadātmānam aṅga manasā haraye ’bhimene +tubhyaṁ ca nārada bhṛśaṁ bhagavān vivṛddha-bhāvena sādhu parituṣṭa uvāca yogamjñānaṁ ca bhāgavatam ātma-satattva-dīpaṁyad vāsudeva-śaraṇā vidur añjasaiva +cakraṁ ca dikṣv avihataṁ daśasu sva-tejomanvantareṣu manu-vaṁśa-dharo bibhartiduṣṭeṣu rājasu damaṁ vyadadhāt sva-kīrtiṁsatye tri-pṛṣṭha uśatīṁ prathayaṁś caritraiḥ +dhanvantariś ca bhagavān svayam eva kīrtirnāmnā nṛṇāṁ puru-rujāṁ ruja āśu hantiyajñe ca bhāgam amṛtāyur-avāvarundhaāyuṣya-vedam anuśāsty avatīrya loke +kṣatraṁ kṣayāya vidhinopabhṛtaṁ mahātmābrahma-dhrug ujjhita-pathaṁ narakārti-lipsuuddhanty asāv avanikaṇṭakam ugra-vīryastriḥ-sapta-kṛtva urudhāra-paraśvadhena +asmat-prasāda-sumukhaḥ kalayā kaleśaikṣvāku-vaṁśa avatīrya guror nideśetiṣṭhan vanaṁ sa-dayitānuja āviveśayasmin virudhya daśa-kandhara ārtim ārcchat +yasmā adād udadhir ūḍha-bhayāṅga-vepomārgaṁ sapady ari-puraṁ haravad didhakṣoḥdūre suhṛn-mathita-roṣa-suśoṇa-dṛṣṭyātātapyamāna-makaroraga-nakra-cakraḥ +vakṣaḥ-sthala-sparśa-rugna-mahendra-vāha-dantair viḍambita-kakubjuṣa ūḍha-hāsamsadyo ’subhiḥ saha vineṣyati dāra-harturvisphūrjitair dhanuṣa uccarato ’dhisainye +bhūmeḥ suretara-varūtha-vimarditāyāḥkleśa-vyayāya kalayā sita-kṛṣṇa-keśaḥjātaḥ kariṣyati janānupalakṣya-mārgaḥkarmāṇi cātma-mahimopanibandhanāni +tokena jīva-haraṇaṁ yad ulūki-kāyāstrai-māsikasya ca padā śakaṭo ’pavṛttaḥyad riṅgatāntara-gatena divi-spṛśor vāunmūlanaṁ tv itarathārjunayor na bhāvyam +yad vai vraje vraja-paśūn viṣatoya-pītānpālāṁs tv ajīvayad anugraha-dṛṣṭi-vṛṣṭyātac-chuddhaye ’ti-viṣa-vīrya-vilola-jihvamuccāṭayiṣyad uragaṁ viharan hradinyām +tat karma divyam iva yan niśi niḥśayānaṁdāvāgninā śuci-vane paridahyamāneunneṣyati vrajam ato ’vasitānta-kālaṁnetre pidhāpya sabalo ’nadhigamya-vīryaḥ +gṛhṇīta yad yad upabandham amuṣya mātāśulbaṁ sutasya na tu tat tad amuṣya mātiyaj jṛmbhato ’sya vadane bhuvanāni gopīsaṁvīkṣya śaṅkita-manāḥ pratibodhitāsīt +nandaṁ ca mokṣyati bhayād varuṇasya pāśādgopān bileṣu pihitān maya-sūnunā caahny āpṛtaṁ niśi śayānam atiśrameṇalokaṁ vikuṇṭham upaneṣyati gokulaṁ sma +gopair makhe pratihate vraja-viplavāyadeve ’bhivarṣati paśūn kṛpayā rirakṣuḥdhartocchilīndhram iva sapta-dināni sapta-varṣo mahīdhram anaghaika-kare salīlam +krīḍan vane niśi niśākara-raśmi-gauryāṁrāsonmukhaḥ kala-padāyata-mūrcchitenauddīpita-smara-rujāṁ vraja-bhṛd-vadhūnāṁhartur hariṣyati śiro dhanadānugasya +ye ca pralamba-khara-dardura-keśy-ariṣṭa-mallebha-kaṁsa-yavanāḥ kapi-pauṇḍrakādyāḥanye ca śālva-kuja-balvala-dantavakra-saptokṣa-śambara-vidūratha-rukmi-mukhyāḥ +kālena mīlita-dhiyām avamṛśya nṝṇāṁstokāyuṣāṁ sva-nigamo bata dūra-pāraḥāvirhitas tv anuyugaṁ sa hi satyavatyāṁveda-drumaṁ viṭa-paśo vibhajiṣyati sma +deva-dviṣāṁ nigama-vartmani niṣṭhitānāṁpūrbhir mayena vihitābhir adṛśya-tūrbhiḥlokān ghnatāṁ mati-vimoham atipralobhaṁveṣaṁ vidhāya bahu bhāṣyata aupadharmyam +yarhy ālayeṣv api satāṁ na hareḥ kathāḥ syuḥpāṣaṇḍino dvija-janā vṛṣalā nṛdevāḥsvāhā svadhā vaṣaḍ iti sma giro na yatraśāstā bhaviṣyati kaler bhagavān yugānte +sarge tapo ’ham ṛṣayo nava ye prajeśāḥsthāne ’tha dharma-makha-manv-amarāvanīśāḥante tv adharma-hara-manyu-vaśāsurādyāmāyā-vibhūtaya imāḥ puru-śakti-bhājaḥ +viṣṇor nu vīrya-gaṇanāṁ katamo ’rhatīhayaḥ pārthivāny api kavir vimame rajāṁsicaskambha yaḥ sva-rahasāskhalatā tri-pṛṣṭhaṁyasmāt tri-sāmya-sadanād uru-kampayānam +nāntaṁ vidāmy aham amī munayo ’gra-jās temāyā-balasya puruṣasya kuto ’varā yegāyan guṇān daśa-śatānana ādi-devaḥśeṣo ’dhunāpi samavasyati nāsya pāram +yeṣāṁ sa eṣa bhagavān dayayed anantaḥsarvātmanāśrita-pado yadi nirvyalīkamte dustarām atitaranti ca deva-māyāṁnaiṣāṁ mamāham iti dhīḥ śva-śṛgāla-bhakṣye +vedāham aṅga paramasya hi yoga-māyāṁyūyaṁ bhavaś ca bhagavān atha daitya-varyaḥpatnī manoḥ sa ca manuś ca tad-ātmajāś caprācīnabarhir ṛbhur aṅga uta dhruvaś ca +te vai vidanty atitaranti ca deva-māyāṁstrī-śūdra-hūṇa-śabarā api pāpa-jīvāḥyady adbhuta-krama-parāyaṇa-śīla-śikṣāstiryag-janā api kim u śruta-dhāraṇā ye +śaśvat praśāntam abhayaṁ pratibodha-mātraṁśuddhaṁ samaṁ sad-asataḥ paramātma-tattvamśabdo na yatra puru-kārakavān kriyārthomāyā paraity abhimukhe ca vilajjamānātad vai padaṁ bhagavataḥ paramasya puṁsobrahmeti yad vidur ajasra-sukhaṁ viśokam +sadhryaṅ niyamya yatayo yama-karta-hetiṁjahyuḥ svarāḍ iva nipāna-khanitram indraḥ +sa śreyasām api vibhur bhagavān yato ’syabhāva-svabhāva-vihitasya sataḥ prasiddhiḥdehe sva-dhātu-vigame ’nuviśīryamāṇevyomeva tatra puruṣo na viśīryate ’jaḥ +so ’yaṁ te ’bhihitas tātabhagavān viśva-bhāvanaḥsamāsena harer nānyadanyasmāt sad-asac ca yat +idaṁ bhāgavataṁ nāmayan me bhagavatoditamsaṅgraho ’yaṁ vibhūtīnāṁtvam etad vipulī kuru +yathā harau bhagavatinṛṇāṁ bhaktir bhaviṣyatisarvātmany akhilādhāreiti saṅkalpya varṇaya +māyāṁ varṇayato ’muṣyaīśvarasyānumodataḥśṛṇvataḥ śraddhayā nityaṁmāyayātmā na muhyati +rājovācabrahmaṇā codito brahmanguṇākhyāne ’guṇasya cayasmai yasmai yathā prāhanārado deva-darśanaḥ +etad veditum icchāmitattvaṁ tattva-vidāṁ varaharer adbhuta-vīryasyakathā loka-sumaṅgalāḥ +kathayasva mahābhāgayathāham akhilātmanikṛṣṇe niveśya niḥsaṅgaṁmanas tyakṣye kalevaram +śṛṇvataḥ śraddhayā nityaṁgṛṇataś ca sva-ceṣṭitamkālena nātidīrgheṇabhagavān viśate hṛdi +praviṣṭaḥ karṇa-randhreṇasvānāṁ bhāva-saroruhamdhunoti śamalaṁ kṛṣṇaḥsalilasya yathā śarat +dhautātmā puruṣaḥ kṛṣṇa-pāda-mūlaṁ na muñcatimukta-sarva-parikleśaḥpānthaḥ sva-śaraṇaṁ yathā +yad adhātu-mato brahmandehārambho ’sya dhātubhiḥyadṛcchayā hetunā vābhavanto jānate yathā +āsīd yad-udarāt padmaṁloka-saṁsthāna-lakṣaṇamyāvān ayaṁ vai puruṣaiyattāvayavaiḥ pṛthaktāvān asāv iti proktaḥsaṁsthāvayavavān iva +ajaḥ sṛjati bhūtānibhūtātmā yad-anugrahātdadṛśe yena tad-rūpaṁnābhi-padma-samudbhavaḥ +sa cāpi yatra puruṣoviśva-sthity-udbhavāpyayaḥmuktvātma-māyāṁ māyeśaḥśete sarva-guhāśayaḥ +puruṣāvayavair lokāḥsapālāḥ pūrva-kalpitāḥlokair amuṣyāvayavāḥsa-pālair iti śuśruma +yāvān kalpo vikalpo vāyathā kālo ’numīyatebhūta-bhavya-bhavac-chabdaāyur-mānaṁ ca yat sataḥ +kālasyānugatir yā tulakṣyate ’ṇvī bṛhaty apiyāvatyaḥ karma-gatayoyādṛśīr dvija-sattama +yasmin karma-samāvāyoyathā yenopagṛhyateguṇānāṁ guṇināṁ caivapariṇāmam abhīpsatām +bhū-pātāla-kakub-vyoma-graha-nakṣatra-bhūbhṛtāmsarit-samudra-dvīpānāṁsambhavaś caitad-okasām +pramāṇam aṇḍa-kośasyabāhyābhyantara-bhedataḥmahatāṁ cānucaritaṁvarṇāśrama-viniścayaḥ +yugāni yuga-mānaṁ cadharmo yaś ca yuge yugeavatārānucaritaṁyad āścaryatamaṁ hareḥ +nṛṇāṁ sādhāraṇo dharmaḥsaviśeṣaś ca yādṛśaḥśreṇīnāṁ rājarṣīṇāṁ cadharmaḥ kṛcchreṣu jīvatām +tattvānāṁ parisaṅkhyānaṁlakṣaṇaṁ hetu-lakṣaṇampuruṣārādhana-vidhiryogasyādhyātmikasya ca +yogeśvaraiśvarya-gatirliṅga-bhaṅgas tu yogināmvedopaveda-dharmāṇāmitihāsa-purāṇayoḥ +samplavaḥ sarva-bhūtānāṁvikramaḥ pratisaṅkramaḥiṣṭā-pūrtasya kāmyānāṁtri-vargasya ca yo vidhiḥ +yo vānuśāyināṁ sargaḥpāṣaṇḍasya ca sambhavaḥātmano bandha-mokṣau cavyavasthānaṁ sva-rūpataḥ +yathātma-tantro bhagavānvikrīḍaty ātma-māyayāvisṛjya vā yathā māyāmudāste sākṣivad vibhuḥ +sarvam etac ca bhagavanpṛcchato me ’nupūrvaśaḥtattvato ’rhasy udāhartuṁprapannāya mahā-mune +atra pramāṇaṁ hi bhavānparameṣṭhī yathātma-bhūḥapare cānutiṣṭhantipūrveṣāṁ pūrva-jaiḥ kṛtam +na me ’savaḥ parāyantibrahmann anaśanād amīpibato ’cyuta-pīyūṣamtad vākya-abdhi-viniḥsṛtam +sūta uvācasa upāmantrito rājñākathāyām iti sat-pateḥbrahmarāto bhṛśaṁ prītoviṣṇurātena saṁsadi +prāha bhāgavataṁ nāmapurāṇaṁ brahma-sammitambrahmaṇe bhagavat-proktaṁbrahma-kalpa upāgate +yad yat parīkṣid ṛṣabhaḥpāṇḍūnām anupṛcchatiānupūrvyeṇa tat sarvamākyātum upacakrame +śrī-śuka uvācaātma-māyām ṛte rājanparasyānubhavātmanaḥna ghaṭetārtha-sambandhaḥsvapna-draṣṭur ivāñjasā +bahu-rūpa ivābhātimāyayā bahu-rūpayāramamāṇo guṇeṣv asyāmamāham iti manyate +yarhi vāva mahimni sveparasmin kāla-māyayoḥrameta gata-sammohastyaktvodāste tadobhayam +ātma-tattva-viśuddhy-arthaṁyad āha bhagavān ṛtambrahmaṇe darśayan rūpamavyalīka-vratādṛtaḥ +sa ādi-devo jagatāṁ paro guruḥsvadhiṣṇyam āsthāya sisṛkṣayaikṣatatāṁ nādhyagacchad dṛśam atra sammatāṁprapañca-nirmāṇa-vidhir yayā bhavet +sa cintayan dvy-akṣaram ekadāmbhasyupāśṛ���od dvir-gaditaṁ vaco vibhuḥsparśeṣu yat ṣoḍaśam ekaviṁśaṁniṣkiñcanānāṁ nṛpa yad dhanaṁ viduḥ +niśamya tad-vaktṛ-didṛkṣayā diśovilokya tatrānyad apaśyamānaḥsvadhiṣṇyam āsthāya vimṛśya tad-dhitaṁtapasy upādiṣṭa ivādadhe manaḥ +divyaṁ sahasrābdam amogha-darśanojitānilātmā vijitobhayendriyaḥatapyata smākhila-loka-tāpanaṁtapas tapīyāṁs tapatāṁ samāhitaḥ +tasmai sva-lokaṁ bhagavān sabhājitaḥsandarśayām āsa paraṁ na yat-paramvyapeta-saṅkleśa-vimoha-sādhvasaṁsva-dṛṣṭavadbhir puruṣair abhiṣṭutam +pravartate yatra rajas tamas tayoḥsattvaṁ ca miśraṁ na ca kāla-vikramaḥna yatra māyā kim utāpare hareranuvratā yatra surāsurārcitāḥ +śyāmāvadātāḥ śata-patra-locanāḥpiśaṅga-vastrāḥ surucaḥ supeśasaḥsarve catur-bāhava unmiṣan-maṇi-praveka-niṣkābharaṇāḥ suvarcasaḥ +pravāla-vaidūrya-mṛṇāla-varcasaḥparisphurat-kuṇḍala-mauli-mālinaḥ +bhrājiṣṇubhir yaḥ parito virājatelasad-vimānāvalibhir mahātmanāmvidyotamānaḥ pramadottamādyubhiḥsavidyud-abhrāvalibhir yathā nabhaḥ +śrīr yatra rūpiṇy urugāya-pādayoḥkaroti mānaṁ bahudhā vibhūtibhiḥpreṅkhaṁ śritā yā kusumākarānugairvigīyamānā priya-karma-gāyatī +dadarśa tatrākhila-sātvatāṁ patiṁśriyaḥ patiṁ yajña-patiṁ jagat-patimsunanda-nanda-prabalārhaṇādibhiḥsva-pārṣadāgraiḥ parisevitaṁ vibhum +bhṛtya-prasādābhimukhaṁ dṛg-āsavaṁprasanna-hāsāruṇa-locanānanamkirīṭinaṁ kuṇḍalinaṁ catur-bhujaṁpītāṁśukaṁ vakṣasi lakṣitaṁ śriyā +adhyarhaṇīyāsanam āsthitaṁ paraṁvṛtaṁ catuḥ-ṣoḍaśa-pañca-śaktibhiḥyuktaṁ bhagaiḥ svair itaratra cādhruvaiḥsva eva dhāman ramamāṇam īśvaram +tad-darśanāhlāda-pariplutāntarohṛṣyat-tanuḥ prema-bharāśru-locanaḥnanāma pādāmbujam asya viśva-sṛgyat pāramahaṁsyena pathādhigamyate +taṁ prīyamāṇaṁ samupasthitaṁ kaviṁprajā-visarge nija-śāsanārhaṇambabhāṣa īṣat-smita-śociṣā girāpriyaḥ priyaṁ prīta-manāḥ kare spṛśan +śrī-bhagavān uvācatvayāhaṁ toṣitaḥ samyagveda-garbha sisṛkṣayāciraṁ bhṛtena tapasādustoṣaḥ kūṭa-yoginām +varaṁ varaya bhadraṁ tevareśaṁ mābhivāñchitambrahmañ chreyaḥ-pariśrāmaḥpuṁsāṁ mad-darśanāvadhiḥ +manīṣitānubhāvo ’yaṁmama lokāvalokanamyad upaśrutya rahasicakartha paramaṁ tapaḥ +pratyādiṣṭaṁ mayā tatratvayi karma-vimohitetapo me hṛdayaṁ sākṣādātmāhaṁ tapaso ’nagha +sṛjāmi tapasaivedaṁgrasāmi tapasā punaḥbibharmi tapasā viśvaṁvīryaṁ me duścaraṁ tapaḥ +brahmovācabhagavan sarva-bhūtānāmadhyakṣo ’vasthito guhāmveda hy apratiruddhenaprajñānena cikīrṣitam +tathāpi nāthamānasyanātha nāthaya nāthitamparāvare yathā rūpejānīyāṁ te tv arūpiṇaḥ +yathātma-māyā-yogenanānā-śakty-upabṛṁhitamvilumpan visṛjan gṛhṇanbibhrad ātmānam ātmanā +krīḍasy amogha-saṅkalpaūrṇanābhir yathorṇutetathā tad-viṣayāṁ dhehimanīṣāṁ mayi mādhava +bhagavac-chikṣitam ahaṁkaravāṇi hy atandritaḥnehamānaḥ prajā-sargaṁbadhyeyaṁ yad-anugrahāt +yāvat sakhā sakhyur iveśa te kṛtaḥprajā-visarge vibhajāmi bho janamaviklavas te parikarmaṇi sthitomā me samunnaddha-mado ’ja māninaḥ +śrī-bhagavān uvācajñānaṁ parama-guhyaṁ meyad vijñāna-samanvitamsarahasyaṁ tad-aṅgaṁ cagṛhāṇa gaditaṁ mayā +yāvān ahaṁ yathā-bhāvoyad-rūpa-guṇa-karmakaḥtathaiva tattva-vijñānamastu te mad-anugrahāt +aham evāsam evāgrenānyad yat sad-asat parampaścād ahaṁ yad etac cayo ’vaśiṣyeta so ’smy aham +ṛte ’rthaṁ yat pratīyetana pratīyeta cātmanitad vidyād ātmano māyāṁyathābhāso yathā tamaḥ +yathā mahānti bhūtānibhūteṣūccāvaceṣv anupraviṣṭāny apraviṣṭānitathā teṣu na teṣv aham +etāvad eva jijñāsyaṁtattva-jijñāsunātmanaḥanvaya-vyatirekābhyāṁyat syāt sarvatra sarvadā +etan mataṁ samātiṣṭhaparameṇa samādhinābhavān kalpa-vikalpeṣuna vimuhyati karhicit +śrī-śuka uvācasampradiśyaivam ajanojanānāṁ parameṣṭhinampaśyatas tasya tad rūpamātmano nyaruṇad dhariḥ +antarhitendriyārthāyaharaye vihitāñjaliḥsarva-bhūtamayo viśvaṁsasarjedaṁ sa pūrvavat +prajāpatir dharma-patirekadā niyamān yamānbhadraṁ prajānām anvicchannātiṣṭhat svārtha-kāmyayā +taṁ nāradaḥ priyatamorikthādānām anuvrataḥśuśrūṣamāṇaḥ śīlenapraśrayeṇa damena ca +māyāṁ vividiṣan viṣṇormāyeśasya mahā-muniḥmahā-bhāgavato rājanpitaraṁ paryatoṣayat +tuṣṭaṁ niśāmya pitaraṁlokānāṁ prapitāmahamdevarṣiḥ paripapracchabhavān yan mānupṛcchati +tasmā idaṁ bhāgavataṁpurāṇaṁ daśa-lakṣaṇamproktaṁ bhagavatā prāhaprītaḥ putrāya bhūta-kṛt +nāradaḥ prāha munayesarasvatyās taṭe nṛpadhyāyate brahma paramaṁvyāsāyāmita-tejase +yad utāhaṁ tvayā pṛṣṭovairājāt puruṣād idamyathāsīt tad upākhyāstepraśnān anyāṁś ca kṛtsnaśaḥ +śrī-śuka uvācaevam etat purā pṛṣṭomaitreyo bhagavān kilakṣattrā vanaṁ praviṣṭenatyaktvā sva-gṛham ṛddhimat +yad vā ayaṁ mantra-kṛd vobhagavān akhileśvaraḥpauravendra-gṛhaṁ hitvāpraviveśātmasāt kṛtam +rājovācakutra kṣattur bhagavatāmaitreyeṇāsa saṅgamaḥkadā vā saha-saṁvādaetad varṇaya naḥ prabho +na hy alpārthodayas tasyavidurasyāmalātmanaḥtasmin varīyasi praśnaḥsādhu-vādopabṛṁhitaḥ +sūta uvācasa evam ṛṣi-varyo ’yaṁpṛṣṭo rājñā parīkṣitāpratyāha taṁ subahu-vitprītātmā śrūyatām iti +śrī-śuka uvācayadā tu rājā sva-sutān asādhūnpuṣṇan na dharmeṇa vinaṣṭa-dṛṣṭiḥbhrātur yaviṣṭhasya sutān vibandhūnpraveśya lākṣā-bhavane dadāha +yadā sabhāyāṁ kuru-deva-devyāḥkeśābhimarśaṁ suta-karma garhyamna vārayām āsa nṛpaḥ snuṣāyāḥsvāsrair harantyāḥ kuca-kuṅkumāni +dyūte tv adharmeṇa jitasya sādhoḥsatyāvalambasya vanaṁ gatasyana yācato ’dāt samayena dāyaṁtamo-juṣāṇo yad ajāta-śatroḥ +yadā ca pārtha-prahitaḥ sabhāyāṁjagad-gurur yāni jagāda kṛṣṇaḥna tāni puṁsām amṛtāyanānirājoru mene kṣata-puṇya-leśaḥ +yadopahūto bhavanaṁ praviṣṭomantrāya pṛṣṭaḥ kila pūrvajenaathāha tan mantra-dṛśāṁ varīyānyan mantriṇo vaidurikaṁ vadanti +ajāta-śatroḥ pratiyaccha dāyaṁtitikṣato durviṣahaṁ tavāgaḥsahānujo yatra vṛkodarāhiḥśvasan ruṣā yat tvam alaṁ bibheṣi +pārthāṁs tu devo bhagavān mukundogṛhītavān sakṣiti-deva-devaḥāste sva-puryāṁ yadu-deva-devovinirjitāśeṣa-nṛdeva-devaḥ +sa eṣa doṣaḥ puruṣa-dviḍ āstegṛhān praviṣṭo yam apatya-matyāpuṣṇāsi kṛṣṇād vimukho gata-śrīstyajāśv aśaivaṁ kula-kauśalāya +ity ūcivāṁs tatra suyodhanenapravṛddha-kopa-sphuritādhareṇaasat-kṛtaḥ sat-spṛhaṇīya-śīlaḥkṣattā sakarṇānuja-saubalena +ka enam atropajuhāva jihmaṁdāsyāḥ sutaṁ yad-balinaiva puṣṭaḥtasmin pratīpaḥ parakṛtya āstenirvāsyatām āśu purāc chvasānaḥ +svayaṁ dhanur dvāri nidhāya māyāṁbhrātuḥ puro marmasu tāḍito ’pisa ittham atyulbaṇa-karṇa-bāṇairgata-vyatho ’yād uru mānayānaḥ +sa nirgataḥ kaurava-puṇya-labdhogajāhvayāt tīrtha-padaḥ padānianvākramat puṇya-cikīrṣayorvyāmadhiṣṭhito yāni sahasra-mūrtiḥ +pureṣu puṇyopavanādri-kuñjeṣvapaṅka-toyeṣu sarit-saraḥsuananta-liṅgaiḥ samalaṅkṛteṣucacāra tīrthāyataneṣv ananyaḥ +gāṁ paryaṭan medhya-vivikta-vṛttiḥsadāpluto ’dhaḥ śayano ’vadhūtaḥalakṣitaḥ svair avadhūta-veṣovratāni cere hari-toṣaṇāni +itthaṁ vrajan bhāratam eva varṣaṁkālena yāvad gatavān prabhāsamtāvac chaśāsa kṣitim eka cakrāmekātapatrām ajitena pārthaḥ +tatrātha śuśrāva suhṛd-vinaṣṭiṁvanaṁ yathā veṇuja-vahni-saṁśrayamsaṁspardhayā dagdham athānuśocansarasvatīṁ pratyag iyāya tūṣṇīm +tasyāṁ tritasyośanaso manoś capṛthor athāgner asitasya vāyoḥtīrthaṁ sudāsasya gavāṁ guhasyayac chrāddhadevasya sa āsiṣeve +anyāni ceha dvija-deva-devaiḥkṛtāni nānāyatanāni viṣṇoḥpratyaṅga-mukhyāṅkita-mandirāṇiyad-darśanāt kṛṣṇam anusmaranti +tatas tv ativrajya surāṣṭram ṛddhaṁsauvīra-matsyān kurujāṅgalāṁś cakālena tāvad yamunām upetyatatroddhavaṁ bhāgavataṁ dadarśa +sa vāsudevānucaraṁ praśāntaṁbṛhaspateḥ prāk tanayaṁ pratītamāliṅgya gāḍhaṁ praṇayena bhadraṁsvānām apṛcchad bhagavat-prajānām +kaccit purāṇau puruṣau svanābhya-pādmānuvṛttyeha kilāvatīrṇauāsāta urvyāḥ kuśalaṁ vidhāyakṛta-kṣaṇau kuśalaṁ śūra-gehe +kaccit kurūṇāṁ paramaḥ suhṛn nobhāmaḥ sa āste sukham aṅga śauriḥyo vai svasṝṇāṁ pitṛvad dadātivarān vadānyo vara-tarpaṇena +kaccid varūthādhipatir yadūnāṁpradyumna āste sukham aṅga vīraḥyaṁ rukmiṇī bhagavato ’bhilebheārādhya viprān smaram ādi-sarge +kaccit sukhaṁ sātvata-vṛṣṇi-bhoja-dāśārhakāṇām adhipaḥ sa āsteyam abhyaṣiñcac chata-patra-netronṛpāsanāśāṁ parihṛtya dūrāt +kaccid dhareḥ saumya sutaḥ sadṛkṣaāste ’graṇī rathināṁ sādhu sāmbaḥasūta yaṁ jāmbavatī vratāḍhyādevaṁ guhaṁ yo ’mbikayā dhṛto ’gre +kṣemaṁ sa kaccid yuyudhāna āsteyaḥ phālgunāl labdha-dhanū-rahasyaḥlebhe ’ñjasādhokṣaja-sevayaivagatiṁ tadīyāṁ yatibhir durāpām +kaccid budhaḥ svasty anamīva āsteśvaphalka-putro bhagavat-prapannaḥyaḥ kṛṣṇa-pādāṅkita-mārga-pāṁsuṣvaceṣṭata prema-vibhinna-dhairyaḥ +kaccic chivaṁ devaka-bhoja-putryāviṣṇu-prajāyā iva deva-mātuḥyā vai sva-garbheṇa dadhāra devaṁtrayī yathā yajña-vitānam artham +apisvid āste bhagavān sukhaṁ voyaḥ sātvatāṁ kāma-dugho ’niruddhaḥyam āmananti sma hi śabda-yoniṁmano-mayaṁ sattva-turīya-tattvam +apisvid anye ca nijātma-daivamananya-vṛttyā samanuvratā yehṛdīka-satyātmaja-cārudeṣṇa-gadādayaḥ svasti caranti saumya +api sva-dorbhyāṁ vijayācyutābhyāṁdharmeṇa dharmaḥ paripāti setumduryodhano ’tapyata yat-sabhāyāṁsāmrājya-lakṣmyā vijayānuvṛttyā +kiṁ vā kṛtāgheṣv agham atyamarṣībhīmo ’hivad dīrghatamaṁ vyamuñcatyasyāṅghri-pātaṁ raṇa-bhūr na sehemārgaṁ gadāyāś carato vicitram +kaccid yaśodhā ratha-yūthapānāṁgāṇḍīva-dhanvoparatārir āstealakṣito yac-chara-kūṭa-gūḍhomāyā-kirāto giriśas tutoṣa +yamāv utasvit tanayau pṛthāyāḥpārthair vṛtau pakṣmabhir akṣiṇīvaremāta uddāya mṛdhe sva-rikthaṁparāt suparṇāv iva vajri-vaktrāt +aho pṛthāpi dhriyate ’rbhakārtherājarṣi-varyeṇa vināpi tenayas tv eka-vīro ’dhiratho vijigyedhanur dvitīyaḥ kakubhaś catasraḥ +saumyānuśoce tam adhaḥ-patantaṁbhrātre paretāya vidudruhe yaḥniryāpito yena suhṛt sva-puryāahaṁ sva-putrān samanuvratena +so ’haṁ harer martya-viḍambanenadṛśo nṛṇāṁ cālayato vidhātuḥnānyopalakṣyaḥ padavīṁ prasādāccarāmi paśyan gata-vismayo ’tra +nūnaṁ nṛpāṇāṁ tri-madotpathānāṁmahīṁ muhuś cālayatāṁ camūbhiḥvadhāt prapannārti-jihīrṣayeśo’py upaikṣatāghaṁ bhagavān kurūṇām +ajasya janmotpatha-nāśanāyakarmāṇy akartur grahaṇāya puṁsāmnanv anyathā ko ’rhati deha-yogaṁparo guṇānām uta karma-tantram +tasya prapannākhila-lokapānāmavasthitānām anuśāsane svearthāya jātasya yaduṣv ajasyavārtāṁ sakhe kīrtaya tīrtha-kīrteḥ +vidura uvācaantarhite bhagavatibrahmā loka-pitāmahaḥprajāḥ sasarja katidhādaihikīr mānasīr vibhuḥ +ye ca me bhagavan pṛṣṭāstvayy arthā bahuvittamatān vadasvānupūrvyeṇachindhi naḥ sarva-saṁśayān +sūta uvācaevaṁ sañcoditas tenakṣattrā kauṣāravir muniḥprītaḥ pratyāha tān praśnānhṛdi-sthān atha bhārgava +maitreya uvācaviriñco ’pi tathā cakredivyaṁ varṣa-śataṁ tapaḥātmany ātmānam āveśyayathāha bhagavān ajaḥ +tad vilokyābja-sambhūtovāyunā yad-adhiṣṭhitaḥpadmam ambhaś ca tat-kāla-kṛta-vīryeṇa kampitam +tapasā hy edhamānenavidyayā cātma-saṁsthayāvivṛddha-vijñāna-balonyapād vāyuṁ sahāmbhasā +tad vilokya viyad-vyāpipuṣkaraṁ yad-adhiṣṭhitamanena lokān prāg-līnānkalpitāsmīty acintayat +padma-kośaṁ tadāviśyabhagavat-karma-coditaḥekaṁ vyabhāṅkṣīd urudhātridhā bhāvyaṁ dvi-saptadhā +etāvāñ jīva-lokasyasaṁsthā-bhedaḥ samāhṛtaḥdharmasya hy animittasyavipākaḥ parameṣṭhy asau +vidura uvācayathāttha bahu-rūpasyaharer adbhuta-karmaṇaḥkālākhyaṁ lakṣaṇaṁ brahmanyathā varṇaya naḥ prabho +maitreya uvācaguṇa-vyatikarākāronirviśeṣo ’pratiṣṭhitaḥpuruṣas tad-upādānamātmānaṁ līlayāsṛjat +viśvaṁ vai brahma-tan-mātraṁsaṁsthitaṁ viṣṇu-māyayāīśvareṇa paricchinnaṁkālenāvyakta-mūrtinā +yathedānīṁ tathāgre capaścād apy etad īdṛśam +sargo nava-vidhas tasyaprākṛto vaikṛtas tu yaḥkāla-dravya-guṇair asyatri-vidhaḥ pratisaṅkramaḥ +ādyas tu mahataḥ sargoguṇa-vaiṣamyam ātmanaḥdvitīyas tv ahamo yatradravya-jñāna-kriyodayaḥ +bhūta-sargas tṛtīyas tutan-mātro dravya-śaktimāncaturtha aindriyaḥ sargoyas tu jñāna-kriyātmakaḥ +vaikāriko deva-sargaḥpañcamo yan-mayaṁ manaḥṣaṣṭhas tu tamasaḥ sargoyas tv abuddhi-kṛtaḥ prabhoḥ +ṣaḍ ime prākṛtāḥ sargāvaikṛtān api me śṛṇurajo-bhājo bhagavatolīleyaṁ hari-medhasaḥ +saptamo mukhya-sargas tuṣaḍ-vidhas tasthuṣāṁ ca yaḥvanaspaty-oṣadhi-latā-tvaksārā vīrudho drumāḥ +utsrotasas tamaḥ-prāyāantaḥ-sparśā viśeṣiṇaḥ +tiraścām aṣṭamaḥ sargaḥso ’ṣṭāviṁśad-vidho mataḥavido bhūri-tamasoghrāṇa-jñā hṛdy avedinaḥ +gaur ajo mahiṣaḥ kṛṣṇaḥsūkaro gavayo ruruḥdvi-śaphāḥ paśavaś cemeavir uṣṭraś ca sattama +kharo ’śvo ’śvataro gauraḥśarabhaś camarī tathāete caika-śaphāḥ kṣattaḥśṛṇu pañca-nakhān paśūn +śvā sṛgālo vṛko vyāghromārjāraḥ śaśa-śallakausiṁhaḥ kapir gajaḥ kūrmogodhā ca makarādayaḥ +kaṅka-gṛdhra-baka-śyena-bhāsa-bhallūka-barhiṇaḥhaṁsa-sārasa-cakrāhva-kākolūkādayaḥ khagāḥ +arvāk-srotas tu navamaḥkṣattar eka-vidho nṛṇāmrajo ’dhikāḥ karma-parāduḥkhe ca sukha-māninaḥ +vaikṛtās traya evaitedeva-sargaś ca sattamavaikārikas tu yaḥ proktaḥkaumāras tūbhayātmakaḥ +deva-sargaś cāṣṭa-vidhovibudhāḥ pitaro ’surāḥgandharvāpsarasaḥ siddhāyakṣa-rakṣāṁsi cāraṇāḥ +ataḥ paraṁ pravakṣyāmivaṁśān manvantarāṇi caevaṁ rajaḥ-plutaḥ sraṣṭākalpādiṣv ātmabhūr hariḥsṛjaty amogha-saṅkalpaātmaivātmānam ātmanā +maitreya uvācacaramaḥ sad-viśeṣāṇāmaneko ’saṁyutaḥ sadāparamāṇuḥ sa vijñeyonṛṇām aikya-bhramo yataḥ +sata eva padārthasyasvarūpāvasthitasya yatkaivalyaṁ parama-mahānaviśeṣo nirantaraḥ +evaṁ kālo ’py anumitaḥsaukṣmye sthaulye ca sattamasaṁsthāna-bhuktyā bhagavānavyakto vyakta-bhug vibhuḥ +sa kālaḥ paramāṇur vaiyo bhuṅkte paramāṇutāmsato ’viśeṣa-bhug yas tusa kālaḥ paramo mahān +aṇur dvau paramāṇū syāttrasareṇus trayaḥ smṛtaḥjālārka-raśmy-avagataḥkham evānupatann agāt +trasareṇu-trikaṁ bhuṅkteyaḥ kālaḥ sa truṭiḥ smṛtaḥśata-bhāgas tu vedhaḥ syāttais tribhis tu lavaḥ smṛtaḥ +nimeṣas tri-lavo jñeyaāmnātas te trayaḥ kṣaṇaḥkṣaṇān pañca viduḥ kāṣṭhāṁlaghu tā daśa pañca ca +laghūni vai samāmnātādaśa pañca ca nāḍikāte dve muhūrtaḥ praharaḥṣaḍ yāmaḥ sapta vā nṛṇām +dvādaśārdha-palonmānaṁcaturbhiś catur-aṅgulaiḥsvarṇa-māṣaiḥ kṛta-cchidraṁyāvat prastha-jala-plutam +yāmāś catvāraś catvāromartyānām ahanī ubhepakṣaḥ pañca-daśāhāniśuklaḥ kṛṣṇaś ca mānada +tayoḥ samuccayo māsaḥpitṝṇāṁ tad ahar-niśamdvau tāv ṛtuḥ ṣaḍ ayanaṁdakṣiṇaṁ cottaraṁ divi +ayane cāhanī prāhurvatsaro dvādaśa smṛtaḥsaṁvatsara-śataṁ nṝṇāṁparamāyur nirūpitam +graharkṣa-tārā-cakra-sthaḥparamāṇv-ādinā jagatsaṁvatsarāvasānenaparyety animiṣo vibhuḥ +saṁvatsaraḥ parivatsaraiḍā-vatsara eva caanuvatsaro vatsaraś caviduraivaṁ prabhāṣyate +yaḥ sṛjya-śaktim urudhocchvasayan sva-śaktyāpuṁso ’bhramāya divi dhāvati bhūta-bhedaḥkālākhyayā guṇamayaṁ kratubhir vitanvaṁstasmai baliṁ harata vatsara-pañcakāya +vidura uvācapitṛ-deva-manuṣyāṇāmāyuḥ param idaṁ smṛtampareṣāṁ gatim ācakṣvaye syuḥ kalpād bahir vidaḥ +bhagavān veda kālasyagatiṁ bhagavato nanuviśvaṁ vicakṣate dhīrāyoga-rāddhena cakṣuṣā +maitreya uvācakṛtaṁ tretā dvāparaṁ cakaliś ceti catur-yugamdivyair dvādaśabhir varṣaiḥsāvadhānaṁ nirūpitam +catvāri trīṇi dve caikaṁkṛtādiṣu yathā-kramamsaṅkhyātāni sahasrāṇidvi-guṇāni śatāni ca +sandhyā-sandhyāṁśayor antaryaḥ kālaḥ śata-saṅkhyayoḥtam evāhur yugaṁ taj-jñāyatra dharmo vidhīyate +dharmaś catuṣ-pān manujānkṛte samanuvartatesa evānyeṣv adharmeṇavyeti pādena vardhatā +tri-lokyā yuga-sāhasraṁbahir ābrahmaṇo dinamtāvaty eva niśā tātayan nimīlati viśva-sṛk +niśāvasāna ārabdholoka-kalpo ’nuvartateyāvad dinaṁ bhagavatomanūn bhuñjaṁś catur-daśa +svaṁ svaṁ kālaṁ manur bhuṅktesādhikāṁ hy eka-saptatim +manvantareṣu manavastad-vaṁśyā ṛṣayaḥ surāḥbhavanti caiva yugapatsureśāś cānu ye ca tān +eṣa dainan-dinaḥ sargobrāhmas trailokya-vartanaḥtiryaṅ-nṛ-pitṛ-devānāṁsambhavo yatra karmabhiḥ +manvantareṣu bhagavānbibhrat sattvaṁ sva-mūrtibhiḥmanv-ādibhir idaṁ viśvamavaty udita-pauruṣaḥ +tamo-mātrām upādāyapratisaṁruddha-vikramaḥkālenānugatāśeṣaāste tūṣṇīṁ dinātyaye +tam evānv api dhīyantelokā bhūr-ādayas trayaḥniśāyām anuvṛttāyāṁnirmukta-śaśi-bhāskaram +tri-lokyāṁ dahyamānāyāṁśaktyā saṅkarṣaṇāgnināyānty ūṣmaṇā maharlokājjanaṁ bhṛgv-ādayo ’rditāḥ +tāvat tri-bhuvanaṁ sadyaḥkalpāntaidhita-sindhavaḥplāvayanty utkaṭāṭopa-caṇḍa-vāteritormayaḥ +antaḥ sa tasmin salilaāste ’nantāsano hariḥyoga-nidrā-nimīlākṣaḥstūyamāno janālayaiḥ +evaṁ-vidhair aho-rātraiḥkāla-gatyopalakṣitaiḥapakṣitam ivāsyāpiparamāyur vayaḥ-śatam +yad ardham āyuṣas tasyaparārdham abhidhīyatepūrvaḥ parārdho ’pakrāntohy aparo ’dya pravartate +pūrvasyādau parārdhasyabrāhmo nāma mahān abhūtkalpo yatrābhavad brahmāśabda-brahmeti yaṁ viduḥ +tasyaiva cānte kalpo ’bhūdyaṁ pādmam abhicakṣateyad dharer nābhi-sarasaāsīl loka-saroruham +ayaṁ tu kathitaḥ kalpodvitīyasyāpi bhāratavārāha iti vikhyātoyatrāsīc chūkaro hariḥ +kālo ’yaṁ dvi-parārdhākhyonimeṣa upacaryateavyākṛtasyānantasyahy anāder jagad-ātmanaḥ +kālo ’yaṁ paramāṇv-ādirdvi-parārdhānta īśvaraḥnaiveśituṁ prabhur bhūmnaīśvaro dhāma-māninām +vikāraiḥ sahito yuktairviśeṣādibhir āvṛtaḥāṇḍakośo bahir ayaṁpañcāśat-koṭi-vistṛtaḥ +daśottarādhikair yatrapraviṣṭaḥ paramāṇuvatlakṣyate ’ntar-gatāś cānyekoṭiśo hy aṇḍa-rāśayaḥ +tad āhur akṣaraṁ brahmasarva-kāraṇa-kāraṇamviṣṇor dhāma paraṁ sākṣātpuruṣasya mahātmanaḥ +maitreya uvācaiti te varṇitaḥ kṣattaḥkālākhyaḥ paramātmanaḥmahimā veda-garbho ’thayathāsrākṣīn nibodha me +sasarjāgre ’ndha-tāmisramatha tāmisram ādi-kṛtmahāmohaṁ ca mohaṁ catamaś cājñāna-vṛttayaḥ +dṛṣṭvā pāpīyasīṁ sṛṣṭiṁnātmānaṁ bahv amanyatabhagavad-dhyāna-pūtenamanasānyāṁ tato ’sṛjat +sanakaṁ ca sanandaṁ casanātanam athātmabhūḥsanat-kumāraṁ ca munīnniṣkriyān ūrdhva-retasaḥ +tān babhāṣe svabhūḥ putrānprajāḥ sṛjata putrakāḥtan naicchan mokṣa-dharmāṇovāsudeva-parāyaṇāḥ +so ’vadhyātaḥ sutair evaṁpratyākhyātānuśāsanaiḥkrodhaṁ durviṣahaṁ jātaṁniyantum upacakrame +dhiyā nigṛhyamāṇo ’pibhruvor madhyāt prajāpateḥsadyo ’jāyata tan-manyuḥkumāro nīla-lohitaḥ +sa vai ruroda devānāṁpūrvajo bhagavān bhavaḥnāmāni kuru me dhātaḥsthānāni ca jagad-guro +iti tasya vacaḥ pādmobhagavān paripālayanabhyadhād bhadrayā vācāmā rodīs tat karomi te +yad arodīḥ sura-śreṣṭhasodvega iva bālakaḥtatas tvām abhidhāsyantināmnā rudra iti prajāḥ +hṛd indriyāṇy asur vyomavāyur agnir jalaṁ mahīsūryaś candras tapaś caivasthānāny agre kṛtāni te +manyur manur mahinasomahāñ chiva ṛtadhvajaḥugraretā bhavaḥ kālovāmadevo dhṛtavrataḥ +dhīr dhṛti-rasalomā caniyut sarpir ilāmbikāirāvatī svadhā dīkṣārudrāṇyo rudra te striyaḥ +gṛhāṇaitāni nāmānisthānāni ca sa-yoṣaṇaḥebhiḥ sṛja prajā bahvīḥprajānām asi yat patiḥ +ity ādiṣṭaḥ sva-guruṇābhagavān nīla-lohitaḥsattvākṛti-svabhāvenasasarjātma-samāḥ prajāḥ +rudrāṇāṁ rudra-sṛṣṭānāṁsamantād grasatāṁ jagatniśāmyāsaṅkhyaśo yūthānprajāpatir aśaṅkata +alaṁ prajābhiḥ sṛṣṭābhirīdṛśībhiḥ surottamamayā saha dahantībhirdiśaś cakṣurbhir ulbaṇaiḥ +tapa ātiṣṭha bhadraṁ tesarva-bhūta-sukhāvahamtapasaiva yathā pūrvaṁsraṣṭā viśvam idaṁ bhavān +tapasaiva paraṁ jyotirbhagavantam adhokṣajamsarva-bhūta-guhāvāsamañjasā vindate pumān +maitreya uvācaevam ātmabhuvādiṣṭaḥparikramya girāṁ patimbāḍham ity amum āmantryaviveśa tapase vanam +athābhidhyāyataḥ sargaṁdaśa putrāḥ prajajñirebhagavac-chakti-yuktasyaloka-santāna-hetavaḥ +marīcir atry-aṅgirasaupulastyaḥ pulahaḥ kratuḥbhṛgur vasiṣṭho dakṣaś cadaśamas tatra nāradaḥ +utsaṅgān nārado jajñedakṣo ’ṅguṣṭhāt svayambhuvaḥprāṇād vasiṣṭhaḥ sañjātobhṛgus tvaci karāt kratuḥ +pulaho nābhito jajñepulastyaḥ karṇayor ṛṣiḥaṅgirā mukhato ’kṣṇo ’trirmarīcir manaso ’bhavat +dharmaḥ stanād dakṣiṇatoyatra nārāyaṇaḥ svayamadharmaḥ pṛṣṭhato yasmānmṛtyur loka-bhayaṅkaraḥ +hṛdi kāmo bhruvaḥ krodholobhaś cādhara-dacchadātāsyād vāk sindhavo meḍhrānnirṛtiḥ pāyor aghāśrayaḥ +chāyāyāḥ kardamo jajñedevahūtyāḥ patiḥ prabhuḥmanaso dehataś cedaṁjajñe viśva-kṛto jagat +vācaṁ duhitaraṁ tanvīṁsvayambhūr haratīṁ manaḥakāmāṁ cakame kṣattaḥsa-kāma iti naḥ śrutam +tam adharme kṛta-matiṁvilokya pitaraṁ sutāḥmarīci-mukhyā munayoviśrambhāt pratyabodhayan +naitat pūrvaiḥ kṛtaṁ tvad yena kariṣyanti cāpareyas tvaṁ duhitaraṁ gaccheranigṛhyāṅgajaṁ prabhuḥ +tejīyasām api hy etanna suślokyaṁ jagad-guroyad-vṛttam anutiṣṭhan vailokaḥ kṣemāya kalpate +tasmai namo bhagavateya idaṁ svena rociṣāātma-sthaṁ vyañjayām āsasa dharmaṁ pātum arhati +sa itthaṁ gṛṇataḥ putrānpuro dṛṣṭvā prajāpatīnprajāpati-patis tanvaṁtatyāja vrīḍitas tadātāṁ diśo jagṛhur ghorāṁnīhāraṁ yad vidus tamaḥ +kadācid dhyāyataḥ sraṣṭurvedā āsaṁś catur-mukhātkathaṁ srakṣyāmy ahaṁ lokānsamavetān yathā purā +cātur-hotraṁ karma-tantramupaveda-nayaiḥ sahadharmasya pādāś catvārastathaivāśrama-vṛttayaḥ +vidura uvācasa vai viśva-sṛjām īśovedādīn mukhato ’sṛjatyad yad yenāsṛjad devastan me brūhi tapo-dhana +maitreya uvācaṛg-yajuḥ-sāmātharvākhyānvedān pūrvādibhir mukhaiḥśāstram ijyāṁ stuti-stomaṁprāyaścittaṁ vyadhāt kramāt +āyur-vedaṁ dhanur-vedaṁgāndharvaṁ vedam ātmanaḥsthāpatyaṁ cāsṛjad vedaṁkramāt pūrvādibhir mukhaiḥ +itihāsa-purāṇānipañcamaṁ vedam īśvaraḥsarvebhya eva vaktrebhyaḥsasṛje sarva-darśanaḥ +ṣoḍaśy-ukthau pūrva-vaktrātpurīṣy-agniṣṭutāv athaāptoryāmātirātrau cavājapeyaṁ sagosavam +vidyā dānaṁ tapaḥ satyaṁdharmasyeti padāni caāśramāṁś ca yathā-saṅkhyamasṛjat saha vṛttibhiḥ +sāvitraṁ prājāpatyaṁ cabrāhmaṁ cātha bṛhat tathāvārtā sañcaya-śālīna-śiloñcha iti vai gṛhe +vaikhānasā vālakhilyau-dumbarāḥ phenapā vanenyāse kuṭīcakaḥ pūrvaṁbahvodo haṁsa-niṣkriyau +ānvīkṣikī trayī vārtādaṇḍa-nītis tathaiva caevaṁ vyāhṛtayaś cāsanpraṇavo hy asya dahrataḥ +tasyoṣṇig āsīl lomabhyogāyatrī ca tvaco vibhoḥtriṣṭum māṁsāt snuto ’nuṣṭubjagaty asthnaḥ prajāpateḥ +majjāyāḥ paṅktir utpannābṛhatī prāṇato ’bhavat +sparśas tasyābhavaj jīvaḥsvaro deha udāhṛtaūṣmāṇam indriyāṇy āhurantaḥ-sthā balam ātmanaḥsvarāḥ sapta vihāreṇabhavanti sma prajāpateḥ +śabda-brahmātmanas tasyavyaktāvyaktātmanaḥ paraḥbrahmāvabhāti vitatonānā-śakty-upabṛṁhitaḥ +tato ’parām upādāyasa sargāya mano dadhe +ṛṣīṇāṁ bhūri-vīryāṇāmapi sargam avistṛtamjñātvā tad dhṛdaye bhūyaścintayām āsa kaurava +aho adbhutam etan mevyāpṛtasyāpi nityadāna hy edhante prajā nūnaṁdaivam atra vighātakam +evaṁ yukta-kṛtas tasyadaivaṁ cāvekṣatas tadākasya rūpam abhūd dvedhāyat kāyam abhicakṣate +tābhyāṁ rūpa-vibhāgābhyāṁmithunaṁ samapadyata +yas tu tatra pumān so ’bhūnmanuḥ svāyambhuvaḥ svarāṭstrī yāsīc chatarūpākhyāmahiṣy asya mahātmanaḥ +tadā mithuna-dharmeṇaprajā hy edhām babhūvire +sa cāpi śatarūpāyāṁpañcāpatyāny ajījanatpriyavratottānapādautisraḥ kanyāś ca bhārataākūtir devahūtiś caprasūtir iti sattama +ākūtiṁ rucaye prādātkardamāya tu madhyamāmdakṣāyādāt prasūtiṁ cayata āpūritaṁ jagat +śrī-śuka uvācaniśamya vācaṁ vadatomuneḥ puṇyatamāṁ nṛpabhūyaḥ papraccha kauravyovāsudeva-kathādṛtaḥ +vidura uvācasa vai svāyambhuvaḥ samrāṭpriyaḥ putraḥ svayambhuvaḥpratilabhya priyāṁ patnīṁkiṁ cakāra tato mune +caritaṁ tasya rājarṣerādi-rājasya sattamabrūhi me śraddadhānāyaviṣvaksenāśrayo hy asau +śrutasya puṁsāṁ sucira-śramasyananv añjasā sūribhir īḍito ’rthaḥtat-tad-guṇānuśravaṇaṁ mukunda-pādāravindaṁ hṛdayeṣu yeṣām +śrī-śuka uvācaiti bruvāṇaṁ viduraṁ vinītaṁsahasra-śīrṣṇaś caraṇopadhānamprahṛṣṭa-romā bhagavat-kathāyāṁpraṇīyamāno munir abhyacaṣṭa +maitreya uvācayadā sva-bhāryayā sārdhaṁjātaḥ svāyambhuvo manuḥprāñjaliḥ praṇataś cedaṁveda-garbham abhāṣata +tvam ekaḥ sarva-bhūtānāṁjanma-kṛd vṛttidaḥ pitātathāpi naḥ prajānāṁ teśuśrūṣā kena vā bhavet +tad vidhehi namas tubhyaṁkarmasv īḍyātma-śaktiṣuyat kṛtveha yaśo viṣvagamutra ca bhaved gatiḥ +brahmovācaprītas tubhyam ahaṁ tātasvasti stād vāṁ kṣitīśvarayan nirvyalīkena hṛdāśādhi mety ātmanārpitam +etāvaty ātmajair vīrakāryā hy apacitir gurauśaktyāpramattair gṛhyetasādaraṁ gata-matsaraiḥ +sa tvam asyām apatyānisadṛśāny ātmano guṇaiḥutpādya śāsa dharmeṇagāṁ yajñaiḥ puruṣaṁ yaja +paraṁ śuśrūṣaṇaṁ mahyaṁsyāt prajā-rakṣayā nṛpabhagavāṁs te prajā-bharturhṛṣīkeśo ’nutuṣyati +yeṣāṁ na tuṣṭo bhagavānyajña-liṅgo janārdanaḥteṣāṁ śramo hy apārthāyayad ātmā nādṛtaḥ svayam +manur uvācaādeśe ’haṁ bhagavatovarteyāmīva-sūdanasthānaṁ tv ihānujānīhiprajānāṁ mama ca prabho +yad okaḥ sarva-bhūtānāṁmahī magnā mahāmbhasiasyā uddharaṇe yatnodeva devyā vidhīyatām +maitreya uvācaparameṣṭhī tv apāṁ madhyetathā sannām avekṣya gāmkatham enāṁ samunneṣyaiti dadhyau dhiyā ciram +sṛjato me kṣitir vārbhiḥplāvyamānā rasāṁ gatāathātra kim anuṣṭheyamasmābhiḥ sarga-yojitaiḥyasyāhaṁ hṛdayād āsaṁsa īśo vidadhātu me +ity abhidhyāyato nāsā-vivarāt sahasānaghavarāha-toko niragādaṅguṣṭha-parimāṇakaḥ +tasyābhipaśyataḥ kha-sthaḥkṣaṇena kila bhāratagaja-mātraḥ pravavṛdhetad adbhutam abhūn mahat +marīci-pramukhair vipraiḥkumārair manunā sahadṛṣṭvā tat saukaraṁ rūpaṁtarkayām āsa citradhā +kim etat sūkara-vyājaṁsattvaṁ divyam avasthitamaho batāścaryam idaṁnāsāyā me viniḥsṛtam +dṛṣṭo ’ṅguṣṭha-śiro-mātraḥkṣaṇād gaṇḍa-śilā-samaḥapi svid bhagavān eṣayajño me khedayan manaḥ +iti mīmāṁsatas tasyabrahmaṇaḥ saha sūnubhiḥbhagavān yajña-puruṣojagarjāgendra-sannibhaḥ +brahmāṇaṁ harṣayām āsaharis tāṁś ca dvijottamānsva-garjitena kakubhaḥpratisvanayatā vibhuḥ +niśamya te ghargharitaṁ sva-kheda-kṣayiṣṇu māyāmaya-sūkarasyajanas-tapaḥ-satya-nivāsinas tetribhiḥ pavitrair munayo ’gṛṇan sma +teṣāṁ satāṁ veda-vitāna-mūrtirbrahmāvadhāryātma-guṇānuvādamvinadya bhūyo vibudhodayāyagajendra-līlo jalam āviveśa +utkṣipta-vālaḥ kha-caraḥ kaṭhoraḥsaṭā vidhunvan khara-romaśa-tvakkhurāhatābhraḥ sita-daṁṣṭra īkṣā-jyotir babhāse bhagavān mahīdhraḥ +ghrāṇena pṛthvyāḥ padavīṁ vijighrankroḍāpadeśaḥ svayam adhvarāṅgaḥkarāla-daṁṣṭro ’py akarāla-dṛgbhyāmudvīkṣya viprān gṛṇato ’viśat kam +sa vajra-kūṭāṅga-nipāta-vega-viśīrṇa-kukṣiḥ stanayann udanvānutsṛṣṭa-dīrghormi-bhujair ivārtaścukrośa yajñeśvara pāhi meti +khuraiḥ kṣuraprair darayaṁs tad āpautpāra-pāraṁ tri-parū rasāyāmdadarśa gā�� tatra suṣupsur agreyāṁ jīva-dhānīṁ svayam abhyadhatta +sva-daṁṣṭrayoddhṛtya mahīṁ nimagnāṁsa utthitaḥ saṁruruce rasāyāḥtatrāpi daityaṁ gadayāpatantaṁsunābha-sandīpita-tīvra-manyuḥ +jaghāna rundhānam asahya-vikramaṁsa līlayebhaṁ mṛgarāḍ ivāmbhasitad-rakta-paṅkāṅkita-gaṇḍa-tuṇḍoyathā gajendro jagatīṁ vibhindan +tamāla-nīlaṁ sita-danta-koṭyākṣmām utkṣipantaṁ gaja-līlayāṅgaprajñāya baddhāñjalayo ’nuvākairviriñci-mukhyā upatasthur īśam +ṛṣaya ūcuḥjitaṁ jitaṁ te ’jita yajña-bhāvanatrayīṁ tanuṁ svāṁ paridhunvate namaḥyad-roma-garteṣu nililyur addhayastasmai namaḥ kāraṇa-sūkarāya te +rūpaṁ tavaitan nanu duṣkṛtātmanāṁdurdarśanaṁ deva yad adhvarātmakamchandāṁsi yasya tvaci barhi-romasvājyaṁ dṛśi tv aṅghriṣu cātur-hotram +srak tuṇḍa āsīt sruva īśa nāsayoriḍodare camasāḥ karṇa-randhreprāśitram āsye grasane grahās tu teyac carvaṇaṁ te bhagavann agni-hotram +dīkṣānujanmopasadaḥ śirodharaṁtvaṁ prāyaṇīyodayanīya-daṁṣṭraḥjihvā pravargyas tava śīrṣakaṁ kratoḥsatyāvasathyaṁ citayo ’savo hi te +somas tu retaḥ savanāny avasthitiḥsaṁsthā-vibhedās tava deva dhātavaḥsatrāṇi sarvāṇi śarīra-sandhistvaṁ sarva-yajña-kratur iṣṭi-bandhanaḥ +namo namas te ’khila-mantra-devatā-dravyāya sarva-kratave kriyātmanevairāgya-bhaktyātmajayānubhāvita-jñānāya vidyā-gurave namo namaḥ +daṁṣṭrāgra-koṭyā bhagavaṁs tvayā dhṛtāvirājate bhūdhara bhūḥ sa-bhūdharāyathā vanān niḥsarato datā dhṛtāmataṅ-gajendrasya sa-patra-padminī +trayīmayaṁ rūpam idaṁ ca saukaraṁbhū-maṇḍalenātha datā dhṛtena tecakāsti śṛṅgoḍha-ghanena bhūyasākulācalendrasya yathaiva vibhramaḥ +saṁsthāpayaināṁ jagatāṁ sa-tasthuṣāṁlokāya patnīm asi mātaraṁ pitāvidhema cāsyai namasā saha tvayāyasyāṁ sva-tejo ’gnim ivāraṇāv adhāḥ +kaḥ śraddadhītānyatamas tava prabhorasāṁ gatāyā bhuva udvibarhaṇamna vismayo ’sau tvayi viśva-vismayeyo māyayedaṁ sasṛje ’tivismayam +vidhunvatā vedamayaṁ nijaṁ vapurjanas-tapaḥ-satya-nivāsino vayamsaṭā-śikhoddhūta-śivāmbu-bindubhirvimṛjyamānā bhṛśam īśa pāvitāḥ +sa vai bata bhraṣṭa-matis tavaiṣateyaḥ karmaṇāṁ pāram apāra-karmaṇaḥyad-yoga-māyā-guṇa-yoga-mohitaṁviśvaṁ samastaṁ bhagavan vidhehi śam +maitreya uvācaity upasthīyamāno ’saumunibhir brahma-vādibhiḥsalile sva-khurākrāntaupādhattāvitāvanim +sa itthaṁ bhagavān urvīṁviṣvaksenaḥ prajāpatiḥrasāyā līlayonnītāmapsu nyasya yayau hariḥ +ya evam etāṁ hari-medhaso hareḥkathāṁ subhadrāṁ kathanīya-māyinaḥśṛṇvīta bhaktyā śravayeta vośatīṁjanārdano ’syāśu hṛdi prasīdati +tasmin prasanne sakalāśiṣāṁ prabhaukiṁ durlabhaṁ tābhir alaṁ lavātmabhiḥananya-dṛṣṭyā bhajatāṁ guhāśayaḥsvayaṁ vidhatte sva-gatiṁ paraḥ parām +ko nāma loke puruṣārtha-sāravitpurā-kathānāṁ bhagavat-kathā-sudhāmāpīya karṇāñjalibhir bhavāpahāmaho virajyeta vinā naretaram +śrī-śuka uvācaniśamya kauṣāraviṇopavarṇitāṁhareḥ kathāṁ kāraṇa-sūkarātmanaḥpunaḥ sa papraccha tam udyatāñjalirna cātitṛpto viduro dhṛta-vrataḥ +vidura uvācatenaiva tu muni-śreṣṭhahariṇā yajña-mūrtināādi-daityo hiraṇyākṣohata ity anuśuśruma +tasya coddharataḥ kṣauṇīṁsva-daṁṣṭrāgreṇa līlayādaitya-rājasya ca brahmankasmād dhetor abhūn mṛdhaḥ +śraddadhānāya bhaktāyabrūhi taj-janma-vistaramṛṣe na tṛpyati manaḥparaṁ kautūhalaṁ hi me +maitreya uvācasādhu vīra tvayā pṛṣṭamavatāra-kathāṁ hareḥyat tvaṁ pṛcchasi martyānāṁmṛtyu-pāśa-viśātanīm +yayottānapadaḥ putromuninā gītayārbhakaḥmṛtyoḥ kṛtvaiva mūrdhny aṅghrimāruroha hareḥ padam +athātrāpītihāso ’yaṁśruto me varṇitaḥ purābrahmaṇā deva-devenadevānām anupṛcchatām +ditir dākṣāyaṇī kṣattarmārīcaṁ kaśyapaṁ patimapatya-kāmā cakamesandhyāyāṁ hṛc-chayārditā +iṣṭvāgni-jihvaṁ payasāpuruṣaṁ yajuṣāṁ patimnimlocaty arka āsīnamagny-agāre samāhitam +ditir uvācaeṣa māṁ tvat-kṛte vidvankāma ātta-śarāsanaḥdunoti dīnāṁ vikramyarambhām iva mataṅgajaḥ +tad bhavān dahyamānāyāṁsa-patnīnāṁ samṛddhibhiḥprajāvatīnāṁ bhadraṁ temayy āyuṅktām anugraham +bhartary āptorumānānāṁlokān āviśate yaśaḥpatir bhavad-vidho yāsāṁprajayā nanu jāyate +purā pitā no bhagavāndakṣo duhitṛ-vatsalaḥkaṁ vṛṇīta varaṁ vatsāity apṛcchata naḥ pṛthak +sa viditvātmajānāṁ nobhāvaṁ santāna-bhāvanaḥtrayodaśādadāt tāsāṁyās te śīlam anuvratāḥ +atha me kuru kalyāṇaṁkāmaṁ kamala-locanaārtopasarpaṇaṁ bhūmannamoghaṁ hi mahīyasi +iti tāṁ vīra mārīcaḥkṛpaṇā�� bahu-bhāṣiṇīmpratyāhānunayan vācāpravṛddhānaṅga-kaśmalām +eṣa te ’haṁ vidhāsyāmipriyaṁ bhīru yad icchasitasyāḥ kāmaṁ na kaḥ kuryātsiddhis traivargikī yataḥ +sarvāśramān upādāyasvāśrameṇa kalatravānvyasanārṇavam atyetijala-yānair yathārṇavam +yām āhur ātmano hy ardhaṁśreyas-kāmasya māniniyasyāṁ sva-dhuram adhyasyapumāṁś carati vijvaraḥ +yām āśrityendriyārātīndurjayān itarāśramaiḥvayaṁ jayema helābhirdasyūn durga-patir yathā +na vayaṁ prabhavas tāṁ tvāmanukartuṁ gṛheśvariapy āyuṣā vā kārtsnyenaye cānye guṇa-gṛdhnavaḥ +athāpi kāmam etaṁ teprajātyai karavāṇy alamyathā māṁ nātirocantimuhūrtaṁ pratipālaya +eṣā ghoratamā velāghorāṇāṁ ghora-darśanācaranti yasyāṁ bhūtānibhūteśānucarāṇi ha +etasyāṁ sādhvi sandhyāyāṁbhagavān bhūta-bhāvanaḥparīto bhūta-parṣadbhirvṛṣeṇāṭati bhūtarāṭ +śmaśāna-cakrānila-dhūli-dhūmra-vikīrṇa-vidyota-jaṭā-kalāpaḥbhasmāvaguṇṭhāmala-rukma-dehodevas tribhiḥ paśyati devaras te +na yasya loke sva-janaḥ paro vānātyādṛto nota kaścid vigarhyaḥvayaṁ vratair yac-caraṇāpaviddhāmāśāsmahe ’jāṁ bata bhukta-bhogām +yasyānavadyācaritaṁ manīṣiṇogṛṇanty avidyā-paṭalaṁ bibhitsavaḥnirasta-sāmyātiśayo ’pi yat svayaṁpiśāca-caryām acarad gatiḥ satām +hasanti yasyācaritaṁ hi durbhagāḥsvātman-ratasyāviduṣaḥ samīhitamyair vastra-mālyābharaṇānulepanaiḥśva-bhojanaṁ svātmatayopalālitam +brahmādayo yat-kṛta-setu-pālāyat-kāraṇaṁ viśvam idaṁ ca māyāājñā-karī yasya piśāca-caryāaho vibhūmnaś caritaṁ viḍambanam +maitreya uvācasaivaṁ saṁvidite bhartrāmanmathonmathitendriyājagrāha vāso brahmarṣervṛṣalīva gata-trapā +sa viditvātha bhāryāyāstaṁ nirbandhaṁ vikarmaṇinatvā diṣṭāya rahasitayāthopaviveśa hi +athopaspṛśya salilaṁprāṇān āyamya vāg-yataḥdhyāyañ jajāpa virajaṁbrahma jyotiḥ sanātanam +ditis tu vrīḍitā tenakarmāvadyena bhārataupasaṅgamya viprarṣimadho-mukhy abhyabhāṣata +ditir uvācana me garbham imaṁ brahmanbhūtānām ṛṣabho ’vadhītrudraḥ patir hi bhūtānāṁyasyākaravam aṁhasam +namo rudrāya mahatedevāyogrāya mīḍhuṣeśivāya nyasta-daṇḍāyadhṛta-daṇḍāya manyave +sa naḥ prasīdatāṁ bhāmobhagavān urv-anugrahaḥvyādhasyāpy anukampyānāṁstrīṇāṁ devaḥ satī-patiḥ +maitreya uvācasva-sargasyāśiṣaṁ lokyāmāśāsānāṁ pravepatīmnivṛtta-sandhyā-niyamobhāryām āha prajāpatiḥ +kaśyapa uvācaaprāyatyād ātmanas tedoṣān mauhūrtikād utaman-nideśāticāreṇadevānāṁ cātihelanāt +bhaviṣyatas tavābhadrāvabhadre jāṭharādhamaulokān sa-pālāṁs trīṁś caṇḍimuhur ākrandayiṣyataḥ +prāṇināṁ hanyamānānāṁdīnānām akṛtāgasāmstrīṇāṁ nigṛhyamāṇānāṁkopiteṣu mahātmasu +tadā viśveśvaraḥ kruddhobhagavāl loka-bhāvanaḥhaniṣyaty avatīryāsauyathādrīn śataparva-dhṛk +ditir uvācavadhaṁ bhagavatā sākṣātsunābhodāra-bāhunāāśāse putrayor mahyaṁmā kruddhād brāhmaṇād prabho +na brahma-daṇḍa-dagdhasyana bhūta-bhayadasya canārakāś cānugṛhṇantiyāṁ yāṁ yonim asau gataḥ +kaśyapa uvācakṛta-śokānutāpenasadyaḥ pratyavamarśanātbhagavaty uru-mānāc cabhave mayy api cādarāt +yogair hemeva durvarṇaṁbhāvayiṣyanti sādhavaḥnirvairādibhir ātmānaṁyac-chīlam anuvartitum +yat-prasādād idaṁ viśvaṁprasīdati yad-ātmakamsa sva-dṛg bhagavān yasyatoṣyate ’nanyayā dṛśā +sa vai mahā-bhāgavato mahātmāmahānubhāvo mahatāṁ mahiṣṭhaḥpravṛddha-bhaktyā hy anubhāvitāśayeniveśya vaikuṇṭham imaṁ vihāsyati +alampaṭaḥ śīla-dharo guṇākarohṛṣṭaḥ pararddhyā vyathito duḥkhiteṣuabhūta-śatrur jagataḥ śoka-hartānaidāghikaṁ tāpam ivoḍurājaḥ +antar bahiś cāmalam abja-netraṁsva-pūruṣecchānugṛhīta-rūpampautras tava śrī-lalanā-lalāmaṁdraṣṭā sphurat-kuṇḍala-maṇḍitānanam +maitreya uvācaśrutvā bhāgavataṁ pautramamodata ditir bhṛśamputrayoś ca vadhaṁ kṛṣṇādviditvāsīn mahā-manāḥ +maitreya uvācaprājāpatyaṁ tu tat tejaḥpara-tejo-hanaṁ ditiḥdadhāra varṣāṇi śataṁśaṅkamānā surārdanāt +loke tenāhatālokeloka-pālā hataujasaḥnyavedayan viśva-sṛjedhvānta-vyatikaraṁ diśām +devā ūcuḥtama etad vibho vetthasaṁvignā yad vayaṁ bhṛśamna hy avyaktaṁ bhagavataḥkālenāspṛṣṭa-vartmanaḥ +deva-deva jagad-dhātarlokanātha-śikhāmaṇepareṣām apareṣāṁ tvaṁbhūtānām asi bhāva-vit +namo vijñāna-vīryāyamāyayedam upeyuṣegṛhīta-guṇa-bhedāyanamas te ’vyakta-yonaye +ye tvānanyena bhāvenabhāvayanty ātma-bhāvanamātmani prota-bhuvanaṁparaṁ sad-asad-ātmakam +teṣāṁ supakva-yogānāṁjita-śvāsendriyātmanāmlabdha-yuṣmat-prasādānāṁna kutaścit parābhavaḥ +yasya vācā prajāḥ sarvāgāvas tantyeva yantritāḥharanti balim āyattāstasmai mukhyāya te namaḥ +sa tvaṁ vidhatsva śaṁ bhūmaṁstamasā lupta-karmaṇāmadabhra-dayayā dṛṣṭyāāpannān arhasīkṣitum +eṣa deva diter garbhaojaḥ kāśyapam arpitamdiśas timirayan sarvāvardhate ’gnir ivaidhasi +maitreya uvācasa prahasya mahā-bāhobhagavān śabda-gocaraḥpratyācaṣṭātma-bhūr devānprīṇan rucirayā girā +brahmovācamānasā me sutā yuṣmat-pūrvajāḥ sanakādayaḥcerur vihāyasā lokāllokeṣu vigata-spṛhāḥ +ta ekadā bhagavatovaikuṇṭhasyāmalātmanaḥyayur vaikuṇṭha-nilayaṁsarva-loka-namaskṛtam +vasanti yatra puruṣāḥsarve vaikuṇṭha-mūrtayaḥye ’nimitta-nimittenadharmeṇārādhayan harim +yatra cādyaḥ pumān āstebhagavān śabda-gocaraḥsattvaṁ viṣṭabhya virajaṁsvānāṁ no mṛḍayan vṛṣaḥ +yatra naiḥśreyasaṁ nāmavanaṁ kāma-dughair drumaiḥsarvartu-śrībhir vibhrājatkaivalyam iva mūrtimat +vaimānikāḥ sa-lalanāś caritāni śaśvadgāyanti yatra śamala-kṣapaṇāni bhartuḥantar-jale ’nuvikasan-madhu-mādhavīnāṁgandhena khaṇḍita-dhiyo ’py anilaṁ kṣipantaḥ +pārāvatānyabhṛta-sārasa-cakravāka-dātyūha-haṁsa-śuka-tittiri-barhiṇāṁ yaḥkolāhalo viramate ’cira-mātram uccairbhṛṅgādhipe hari-kathām iva gāyamāne +mandāra-kunda-kurabotpala-campakārṇa-punnāga-nāga-bakulāmbuja-pārijātāḥgandhe ’rcite tulasikābharaṇena tasyāyasmiṁs tapaḥ sumanaso bahu mānayanti +yat saṅkulaṁ hari-padānati-mātra-dṛṣṭairvaidūrya-mārakata-hema-mayair vimānaiḥyeṣāṁ bṛhat-kaṭi-taṭāḥ smita-śobhi-mukhyaḥkṛṣṇātmanāṁ na raja ādadhur utsmayādyaiḥ +śrī rūpiṇī kvaṇayatī caraṇāravindaṁlīlāmbujena hari-sadmani mukta-doṣāsaṁlakṣyate sphaṭika-kuḍya upeta-hemnisammārjatīva yad-anugrahaṇe ’nya-yatnaḥ +vāpīṣu vidruma-taṭāsv amalāmṛtāpsupreṣyānvitā nija-vane tulasībhir īśamabhyarcatī svalakam unnasam īkṣya vaktramuccheṣitaṁ bhagavatety amatāṅga yac-chrīḥ +yan na vrajanty agha-bhido racanānuvādācchṛṇvanti ye ’nya-viṣayāḥ kukathā mati-ghnīḥyās tu śrutā hata-bhagair nṛbhir ātta-sārāstāṁs tān kṣipanty aśaraṇeṣu tamaḥsu hanta +ye ’bhyarthitām api ca no nṛ-gatiṁ prapannājñānaṁ ca tattva-viṣayaṁ saha-dharmaṁ yatranārādhanaṁ bhagavato vitaranty amuṣyasammohitā vitatayā bata māyayā te +yac ca vrajanty animiṣām ṛṣabhānuvṛttyādūre yamā hy upari naḥ spṛhaṇīya-śīlāḥbhartur mithaḥ suyaśasaḥ kathanānurāga-vaiklavya-bāṣpa-kalayā pulakī-kṛtāṅgāḥ +tad viśva-gurv-adhikṛtaṁ bhuvanaika-vandyaṁdivyaṁ vicitra-vibudhāgrya-vimāna-śociḥāpuḥ parāṁ mudam apūrvam upetya yoga-māyā-balena munayas tad atho vikuṇṭham +tasminn atītya munayaḥ ṣaḍ asajjamānāḥkakṣāḥ samāna-vayasāv atha saptamāyāmdevāv acakṣata gṛhīta-gadau parārdhya-keyūra-kuṇḍala-kirīṭa-viṭaṅka-veṣau +matta-dvirepha-vanamālikayā nivītauvinyastayāsita-catuṣṭaya-bāhu-madhyevaktraṁ bhruvā kuṭilayā sphuṭa-nirgamābhyāṁraktekṣaṇena ca manāg rabhasaṁ dadhānau +dvāry etayor niviviśur miṣator apṛṣṭvāpūrvā yathā puraṭa-vajra-kapāṭikā yāḥsarvatra te ’viṣamayā munayaḥ sva-dṛṣṭyāye sañcaranty avihatā vigatābhiśaṅkāḥ +tān vīkṣya vāta-raśanāṁś caturaḥ kumārānvṛddhān daśārdha-vayaso viditātma-tattvānvetreṇa cāskhalayatām atad-arhaṇāṁs tautejo vihasya bhagavat-pratikūla-śīlau +tābhyāṁ miṣatsv animiṣeṣu niṣidhyamānāḥsvarhattamā hy api hareḥ pratihāra-pābhyāmūcuḥ suhṛttama-didṛkṣita-bhaṅga īṣatkāmānujena sahasā ta upaplutākṣāḥ +munaya ūcuḥko vām ihaitya bhagavat-paricaryayoccaistad-dharmiṇāṁ nivasatāṁ viṣamaḥ svabhāvaḥtasmin praśānta-puruṣe gata-vigrahe vāṁko vātmavat kuhakayoḥ pariśaṅkanīyaḥ +na hy antaraṁ bhagavatīha samasta-kukṣāvātmānam ātmani nabho nabhasīva dhīrāḥpaśyanti yatra yuvayoḥ sura-liṅginoḥ kiṁvyutpāditaṁ hy udara-bhedi bhayaṁ yato ’sya +tad vām amuṣya paramasya vikuṇṭha-bhartuḥkartuṁ prakṛṣṭam iha dhīmahi manda-dhībhyāmlokān ito vrajatam antara-bhāva-dṛṣṭyāpāpīyasas traya ime ripavo ’sya yatra +teṣām itīritam ubhāv avadhārya ghoraṁtaṁ brahma-daṇḍam anivāraṇam astra-pūgaiḥsadyo harer anucarāv uru bibhyatas tat-pāda-grahāv apatatām atikātareṇa +bhūyād aghoni bhagavadbhir akāri daṇḍoyo nau hareta sura-helanam apy aśeṣammā vo ’nutāpa-kalayā bhagavat-smṛti-ghnomoho bhaved iha tu nau vrajator adho ’dhaḥ +evaṁ tadaiva bhagavān aravinda-nābhaḥsvānāṁ vibudhya sad-atikramam ārya-hṛdyaḥtasmin yayau paramahaṁsa-mahā-munīnāmanveṣaṇīya-caraṇau calayan saha-śrīḥ +taṁ tv āgataṁ pratihṛtaupayika�� sva-pumbhiste ’cakṣatākṣa-viṣayaṁ sva-samādhi-bhāgyamhaṁsa-śriyor vyajanayoḥ śiva-vāyu-lolac-chubhrātapatra-śaśi-kesara-śīkarāmbum +kṛtsna-prasāda-sumukhaṁ spṛhaṇīya-dhāmasnehāvaloka-kalayā hṛdi saṁspṛśantamśyāme pṛthāv urasi śobhitayā śriyā svaś-cūḍāmaṇiṁ subhagayantam ivātma-dhiṣṇyam +pītāṁśuke pṛthu-nitambini visphurantyākāñcyālibhir virutayā vana-mālayā cavalgu-prakoṣṭha-valayaṁ vinatā-sutāṁsevinyasta-hastam itareṇa dhunānam abjam +vidyut-kṣipan-makara-kuṇḍala-maṇḍanārha-gaṇḍa-sthalonnasa-mukhaṁ maṇimat-kirīṭamdor-daṇḍa-ṣaṇḍa-vivare haratā parārdhya-hāreṇa kandhara-gatena ca kaustubhena +atropasṛṣṭam iti cotsmitam indirāyāḥsvānāṁ dhiyā viracitaṁ bahu-sauṣṭhavāḍhyammahyaṁ bhavasya bhavatāṁ ca bhajantam aṅgaṁnemur nirīkṣya na vitṛpta-dṛśo mudā kaiḥ +tasyāravinda-nayanasya padāravinda-kiñjalka-miśra-tulasī-makaranda-vāyuḥantar-gataḥ sva-vivareṇa cakāra teṣāṁsaṅkṣobham akṣara-juṣām api citta-tanvoḥ +te vā amuṣya vadanāsita-padma-kośamudvīkṣya sundaratarādhara-kunda-hāsamlabdhāśiṣaḥ punar avekṣya tadīyam aṅghri-dvandvaṁ nakhāruṇa-maṇi-śrayaṇaṁ nidadhyuḥ +puṁsāṁ gatiṁ mṛgayatām iha yoga-mārgairdhyānāspadaṁ bahu-mataṁ nayanābhirāmampauṁsnaṁ vapur darśayānam ananya-siddhairautpattikaiḥ samagṛṇan yutam aṣṭa-bhogaiḥ +kumārā ūcuḥyo ’ntarhito hṛdi gato ’pi durātmanāṁ tvaṁso ’dyaiva no nayana-mūlam ananta rāddhaḥyarhy eva karṇa-vivareṇa guhāṁ gato naḥpitrānuvarṇita-rahā bhavad-udbhavena +taṁ tvāṁ vidāma bhagavan param ātma-tattvaṁsattvena samprati ratiṁ racayantam eṣāmyat te ’nutāpa-viditair dṛḍha-bhakti-yogairudgranthayo hṛdi vidur munayo virāgāḥ +nātyantikaṁ vigaṇayanty api te prasādaṁkimv anyad arpita-bhayaṁ bhruva unnayais teye ’ṅga tvad-aṅghri-śaraṇā bhavataḥ kathāyāḥkīrtanya-tīrtha-yaśasaḥ kuśalā rasa-jñāḥ +kāmaṁ bhavaḥ sva-vṛjinair nirayeṣu naḥ stācceto ’livad yadi nu te padayo rametavācaś ca nas tulasivad yadi te ’ṅghri-śobhāḥpūryeta te guṇa-gaṇair yadi karṇa-randhraḥ +prāduścakartha yad idaṁ puruhūta rūpaṁteneśa nirvṛtim avāpur alaṁ dṛśo naḥtasmā idaṁ bhagavate nama id vidhemayo ’nātmanāṁ durudayo bhagavān pratītaḥ +brahmovācaiti tad gṛṇatāṁ teṣāṁmunīnāṁ yoga-dharmiṇāmpratinandya jagādedaṁvikuṇṭha-nilayo vibhuḥ +śrī-bhagavān uvācaetau tau pārṣadau mahyaṁjayo vijaya eva cakadarthī-kṛtya māṁ yad vobahv akrātām atikramam +yas tv etayor dhṛto daṇḍobhavadbhir mām anuvrataiḥsa evānumato ’smābhirmunayo deva-helanāt +tad vaḥ prasādayāmy adyabrahma daivaṁ paraṁ hi metad dhīty ātma-kṛtaṁ manyeyat sva-pumbhir asat-kṛtāḥ +yan-nāmāni ca gṛhṇātiloko bhṛtye kṛtāgasiso ’sādhu-vādas tat-kīrtiṁhanti tvacam ivāmayaḥ +yasyāmṛtāmala-yaśaḥ-śravaṇāvagāhaḥsadyaḥ punāti jagad āśvapacād vikuṇṭhaḥso ’haṁ bhavadbhya upalabdha-sutīrtha-kīrtiśchindyāṁ sva-bāhum api vaḥ pratikūla-vṛttim +yat-sevayā caraṇa-padma-pavitra-reṇuṁsadyaḥ kṣatākhila-malaṁ pratilabdha-śīlamna śrīr viraktam api māṁ vijahāti yasyāḥprekṣā-lavārtha itare niyamān vahanti +nāhaṁ tathādmi yajamāna-havir vitāneścyotad-ghṛta-plutam adan huta-bhuṅ-mukhenayad brāhmaṇasya mukhataś carato ’nughāsaṁtuṣṭasya mayy avahitair nija-karma-pākaiḥ +yeṣāṁ bibharmy aham akhaṇḍa-vikuṇṭha-yoga-māyā-vibhūtir amalāṅghri-rajaḥ kirīṭaiḥviprāṁs tu ko na viṣaheta yad-arhaṇāmbhaḥsadyaḥ punāti saha-candra-lalāma-lokān +ye me tanūr dvija-varān duhatīr madīyābhūtāny alabdha-śaraṇāni ca bheda-buddhyādrakṣyanty agha-kṣata-dṛśo hy ahi-manyavas tāngṛdhrā ruṣā mama kuṣanty adhidaṇḍa-netuḥ +ye brāhmaṇān mayi dhiyā kṣipato ’rcayantastuṣyad-dhṛdaḥ smita-sudhokṣita-padma-vaktrāḥvāṇyānurāga-kalayātmajavad gṛṇantaḥsambodhayanty aham ivāham upāhṛtas taiḥ +tan me sva-bhartur avasāyam alakṣamāṇauyuṣmad-vyatikrama-gatiṁ pratipadya sadyaḥbhūyo mamāntikam itāṁ tad anugraho meyat kalpatām acirato bhṛtayor vivāsaḥ +brahmovācaatha tasyośatīṁ devīmṛṣi-kulyāṁ sarasvatīmnāsvādya manyu-daṣṭānāṁteṣām ātmāpy atṛpyata +satīṁ vyādāya śṛṇvantolaghvīṁ gurv-artha-gahvarāmvigāhyāgādha-gambhīrāṁna vidus tac-cikīrṣitam +te yoga-māyayārabdha-pārameṣṭhya-mahodayamprocuḥ prāñjalayo viprāḥprahṛṣṭāḥ kṣubhita-tvacaḥ +ṛṣaya ūcuḥna vayaṁ bhagavan vidmastava deva cikīrṣitamkṛto me ’nugrahaś cetiyad adhyakṣaḥ prabhāṣase +brahmaṇyasya paraṁ daivaṁbrāhmaṇāḥ kila te prabhoviprāṇāṁ deva-devānāṁbhagavān ātma-daivatam +tvatta�� sanātano dharmorakṣyate tanubhis tavadharmasya paramo guhyonirvikāro bhavān mataḥ +taranti hy añjasā mṛtyuṁnivṛttā yad-anugrahātyoginaḥ sa bhavān kiṁ svidanugṛhyeta yat paraiḥ +yaṁ vai vibhūtir upayāty anuvelam anyairarthārthibhiḥ sva-śirasā dhṛta-pāda-reṇuḥdhanyārpitāṅghri-tulasī-nava-dāma-dhāmnolokaṁ madhuvrata-pater iva kāma-yānā +yas tāṁ vivikta-caritair anuvartamānāṁnātyādriyat parama-bhāgavata-prasaṅgaḥsa tvaṁ dvijānupatha-puṇya-rajaḥ-punītaḥśrīvatsa-lakṣma kim agā bhaga-bhājanas tvam +dharmasya te bhagavatas tri-yuga tribhiḥ svaiḥpadbhiś carācaram idaṁ dvija-devatārthamnūnaṁ bhṛtaṁ tad-abhighāti rajas tamaś casattvena no varadayā tanuvā nirasya +na tvaṁ dvijottama-kulaṁ yadi hātma-gopaṁgoptā vṛṣaḥ svarhaṇena sa-sūnṛtenatarhy eva naṅkṣyati śivas tava deva panthāloko ’grahīṣyad ṛṣabhasya hi tat pramāṇam +tat te ’nabhīṣṭam iva sattva-nidher vidhitsoḥkṣemaṁ janāya nija-śaktibhir uddhṛtāreḥnaitāvatā try-adhipater bata viśva-bhartustejaḥ kṣataṁ tv avanatasya sa te vinodaḥ +yaṁ vānayor damam adhīśa bhavān vidhattevṛttiṁ nu vā tad anumanmahi nirvyalīkamasmāsu vā ya ucito dhriyatāṁ sa daṇḍoye ’nāgasau vayam ayuṅkṣmahi kilbiṣeṇa +śrī-bhagavān uvācaetau suretara-gatiṁ pratipadya sadyaḥsaṁrambha-sambhṛta-samādhy-anubaddha-yogaubhūyaḥ sakāśam upayāsyata āśu yo vaḥśāpo mayaiva nimitas tad aveta viprāḥ +brahmovācaatha te munayo dṛṣṭvānayanānanda-bhājanamvaikuṇṭhaṁ tad-adhiṣṭhānaṁvikuṇṭhaṁ ca svayaṁ-prabham +bhagavantaṁ parikramyapraṇipatyānumānya capratijagmuḥ pramuditāḥśaṁsanto vaiṣṇavīṁ śriyam +bhagavān anugāv āhayātaṁ mā bhaiṣṭam astu śambrahma-tejaḥ samartho ’pihantuṁ necche mataṁ tu me +etat puraiva nirdiṣṭaṁramayā kruddhayā yadāpurāpavāritā dvāriviśantī mayy upārate +mayi saṁrambha-yogenanistīrya brahma-helanampratyeṣyataṁ nikāśaṁ mekālenālpīyasā punaḥ +dvāḥsthāv ādiśya bhagavānvimāna-śreṇi-bhūṣaṇamsarvātiśayayā lakṣmyājuṣṭaṁ svaṁ dhiṣṇyam āviśat +tau tu gīrvāṇa-ṛṣabhaudustarād dhari-lokataḥhata-śriyau brahma-śāpādabhūtāṁ vigata-smayau +tadā vikuṇṭha-dhiṣaṇāttayor nipatamānayoḥhāhā-kāro mahān āsīdvimānāgryeṣu putrakāḥ +tāv eva hy adhunā prāptaupārṣada-pravarau hareḥditer jaṭhara-nirviṣṭaṁkāśyapaṁ teja ulbaṇam +tayor asurayor adyatejasā yamayor hi vaḥākṣiptaṁ teja etarhibhagavāṁs tad vidhitsati +viśvasya yaḥ sthiti-layodbhava-hetur ādyoyogeśvarair api duratyaya-yogamāyaḥkṣemaṁ vidhāsyati sa no bhagavāṁs tryadhīśastatrāsmadīya-vimṛśena kiyān ihārthaḥ +maitreya uvācaniśamyātma-bhuvā gītaṁkāraṇaṁ śaṅkayojjhitāḥtataḥ sarve nyavartantatridivāya divaukasaḥ +ditis tu bhartur ādeśādapatya-pariśaṅkinīpūrṇe varṣa-śate sādhvīputrau prasuṣuve yamau +utpātā bahavas tatranipetur jāyamānayoḥdivi bhuvy antarikṣe calokasyoru-bhayāvahāḥ +sahācalā bhuvaś celurdiśaḥ sarvāḥ prajajvaluḥsolkāś cāśanayaḥ petuḥketavaś cārti-hetavaḥ +vavau vāyuḥ suduḥsparśaḥphūt-kārān īrayan muhuḥunmūlayan naga-patīnvātyānīko rajo-dhvajaḥ +uddhasat-taḍid-ambhoda-ghaṭayā naṣṭa-bhāgaṇevyomni praviṣṭa-tamasāna sma vyādṛśyate padam +cukrośa vimanā vārdhirudūrmiḥ kṣubhitodaraḥsodapānāś ca saritaścukṣubhuḥ śuṣka-paṅkajāḥ +muhuḥ paridhayo ’bhūvansarāhvoḥ śaśi-sūryayoḥnirghātā ratha-nirhrādāvivarebhyaḥ prajajñire +antar-grāmeṣu mukhatovamantyo vahnim ulbaṇamsṛgālolūka-ṭaṅkāraiḥpraṇedur aśivaṁ śivāḥ +saṅgītavad rodanavadunnamayya śirodharāmvyamuñcan vividhā vācogrāma-siṁhās tatas tataḥ +kharāś ca karkaśaiḥ kṣattaḥkhurair ghnanto dharā-talamkhārkāra-rabhasā mattāḥparyadhāvan varūthaśaḥ +rudanto rāsabha-trastānīḍād udapatan khagāḥghoṣe ’raṇye ca paśavaḥśakṛn-mūtram akurvata +gāvo ’trasann asṛg-dohāstoyadāḥ pūya-varṣiṇaḥvyarudan deva-liṅgānidrumāḥ petur vinānilam +grahān puṇyatamān anyebhagaṇāṁś cāpi dīpitāḥaticerur vakra-gatyāyuyudhuś ca parasparam +dṛṣṭvānyāṁś ca mahotpātānatat-tattva-vidaḥ prajāḥbrahma-putrān ṛte bhītāmenire viśva-samplavam +tāv ādi-daityau sahasāvyajyamānātma-pauruṣauvavṛdhāte ’śma-sāreṇakāyenādri-patī iva +divi-spṛśau hema-kirīṭa-koṭibhirniruddha-kāṣṭhau sphurad-aṅgadā-bhujaugāṁ kampayantau caraṇaiḥ pade padekaṭyā sukāñcyārkam atītya tasthatuḥ +prajāpatir nāma tayor akārṣīdyaḥ prāk sva-dehād yamayor ajāyatataṁ vai hiraṇyakaśipuṁ viduḥ prajāyaṁ taṁ hiraṇyākṣam asūta sāgrataḥ +cakre hiraṇyakaśipurdorbhyāṁ brahma-vareṇa cavaśe sa-pālāḻ lokāṁs trīnakuto-mṛtyur uddhataḥ +hiraṇyākṣo ’nujas tasyapriyaḥ prīti-kṛd anvahamgadā-pāṇir divaṁ yātoyuyutsur mṛgayan raṇam +taṁ vīkṣya duḥsaha-javaṁraṇat-kāñcana-nūpuramvaijayantyā srajā juṣṭamaṁsa-nyasta-mahā-gadam +mano-vīrya-varotsiktamasṛṇyam akuto-bhayambhītā nililyire devāstārkṣya-trastā ivāhayaḥ +sa vai tirohitān dṛṣṭvāmahasā svena daitya-rāṭsendrān deva-gaṇān kṣībānapaśyan vyanadad bhṛśam +tato nivṛttaḥ krīḍiṣyangambhīraṁ bhīma-nisvanamvijagāhe mahā-sattvovārdhiṁ matta iva dvipaḥ +tasmin praviṣṭe varuṇasya sainikāyādo-gaṇāḥ sanna-dhiyaḥ sasādhvasāḥahanyamānā api tasya varcasāpradharṣitā dūrataraṁ pradudruvuḥ +sa varṣa-pūgān udadhau mahā-balaścaran mahormīñ chvasaneritān muhuḥmaurvyābhijaghne gadayā vibhāvarīmāsedivāṁs tāta purīṁ pracetasaḥ +tatropalabhyāsura-loka-pālakaṁyādo-gaṇānām ṛṣabhaṁ pracetasamsmayan pralabdhuṁ praṇipatya nīcavajjagāda me dehy adhirāja saṁyugam +tvaṁ loka-pālo ’dhipatir bṛhac-chravāvīryāpaho durmada-vīra-mānināmvijitya loke ’khila-daitya-dānavānyad rājasūyena purāyajat prabho +sa evam utsikta-madena vidviṣādṛḍhaṁ pralabdho bhagavān apāṁ patiḥroṣaṁ samutthaṁ śamayan svayā dhiyāvyavocad aṅgopaśamaṁ gatā vayam +paśyāmi nānyaṁ puruṣāt purātanādyaḥ saṁyuge tvāṁ raṇa-mārga-kovidamārādhayiṣyaty asurarṣabhehi taṁmanasvino yaṁ gṛṇate bhavādṛśāḥ +taṁ vīram ārād abhipadya vismayaḥśayiṣyase vīra-śaye śvabhir vṛtaḥyas tvad-vidhānām asatāṁ praśāntayerūpāṇi dhatte sad-anugrahecchayā +maitreya uvācatad evam ākarṇya jaleśa-bhāṣitaṁmahā-manās tad vigaṇayya durmadaḥharer viditvā gatim aṅga nāradādrasātalaṁ nirviviśe tvarānvitaḥ +dadarśa tatrābhijitaṁ dharā-dharaṁpronnīyamānāvanim agra-daṁṣṭrayāmuṣṇantam akṣṇā sva-ruco ’ruṇa-śriyājahāsa cāho vana-gocaro mṛgaḥ +āhainam ehy ajña mahīṁ vimuñca norasaukasāṁ viśva-sṛjeyam arpitāna svasti yāsyasy anayā mamekṣataḥsurādhamāsādita-sūkarākṛte +tvaṁ naḥ sapatnair abhavāya kiṁ bhṛtoyo māyayā hanty asurān parokṣa-jittvāṁ yoga-māyā-balam alpa-pauruṣaṁsaṁsthāpya mūḍha pramṛje suhṛc-chucaḥ +tvayi saṁsthite gadayā śīrṇa-śīrṣaṇyasmad-bhuja-cyutayā ye ca tubhyambaliṁ haranty ṛṣayo ye ca devāḥsvayaṁ sarve na bhaviṣyanty amūlāḥ +sa tudyamāno ’ri-durukta-tomarairdaṁṣṭrāgra-gāṁ gām upalakṣya bhītāmtodaṁ mṛṣan niragād ambu-madhyādgrāhāhataḥ sa-kareṇur yathebhaḥ +taṁ niḥsarantaṁ salilād anudrutohiraṇya-keśo dviradaṁ yathā jhaṣaḥkarāla-daṁṣṭro ’śani-nisvano ’bravīdgata-hriyāṁ kiṁ tv asatāṁ vigarhitam +sa gām udastāt salilasya gocarevinyasya tasyām adadhāt sva-sattvamabhiṣṭuto viśva-sṛjā prasūnairāpūryamāṇo vibudhaiḥ paśyato ’reḥ +parānuṣaktaṁ tapanīyopakalpaṁmahā-gadaṁ kāñcana-citra-daṁśammarmāṇy abhīkṣṇaṁ pratudantaṁ duruktaiḥpracaṇḍa-manyuḥ prahasaṁs taṁ babhāṣe +śrī-bhagavān uvācasatyaṁ vayaṁ bho vana-gocarā mṛgāyuṣmad-vidhān mṛgaye grāma-siṁhānna mṛtyu-pāśaiḥ pratimuktasya vīrāvikatthanaṁ tava gṛhṇanty abhadra +ete vayaṁ nyāsa-harā rasaukasāṁgata-hriyo gadayā drāvitās tetiṣṭhāmahe ’thāpi kathañcid ājaustheyaṁ kva yāmo balinotpādya vairam +tvaṁ pad-rathānāṁ kila yūthapādhipoghaṭasva no ’svastaya āśv anūhaḥsaṁsthāpya cāsmān pramṛjāśru svakānāṁyaḥ svāṁ pratijñāṁ nātipiparty asabhyaḥ +maitreya uvācaso ’dhikṣipto bhagavatāpralabdhaś ca ruṣā bhṛśamājahārolbaṇaṁ krodhaṁkrīḍyamāno ’hi-rāḍ iva +sṛjann amarṣitaḥ śvāsānmanyu-pracalitendriyaḥāsādya tarasā daityogadayā nyahanad dharim +bhagavāṁs tu gadā-vegaṁvisṛṣṭaṁ ripuṇorasiavañcayat tiraścīnoyogārūḍha ivāntakam +punar gadāṁ svām ādāyabhrāmayantam abhīkṣṇaśaḥabhyadhāvad dhariḥ kruddhaḥsaṁrambhād daṣṭa-dacchadam +tataś ca gadayārātiṁdakṣiṇasyāṁ bhruvi prabhuḥājaghne sa tu tāṁ saumyagadayā kovido ’hanat +evaṁ gadābhyāṁ gurvībhyāṁharyakṣo harir eva cajigīṣayā susaṁrabdhāvanyonyam abhijaghnatuḥ +tayoḥ spṛdhos tigma-gadāhatāṅgayoḥkṣatāsrava-ghrāṇa-vivṛddha-manyvoḥvicitra-mārgāṁś carator jigīṣayāvyabhād ilāyām iva śuṣmiṇor mṛdhaḥ +daityasya yajñāvayavasya māyā-gṛhīta-vārāha-tanor mahātmanaḥkauravya mahyāṁ dviṣator vimardanaṁdidṛkṣur āgād ṛṣibhir vṛtaḥ svarāṭ +āsanna-śauṇḍīram apeta-sādhvasaṁkṛta-pratīkāram ahārya-vikramamvilakṣya daityaṁ bhagavān sahasra-ṇīrjagāda nārāyaṇam ādi-sūkaram +brahmovācaeṣa te deva devānāmaṅghri-mūlam upeyuṣāmviprāṇāṁ saurabheyīṇāṁbhūtānām apy anāgasām +mainaṁ māyāvinaṁ dṛptaṁniraṅkuśam asattamamākrīḍa bālavad devayathāśīviṣam utthitam +na yāvad eṣa vardhetasvāṁ velāṁ prāpya dāruṇaḥsvāṁ deva māyām āsthāyatāvaj jahy agham acyuta +eṣā ghoratamā sandhyāloka-cchambaṭ-karī prabhoupasarpati sarvātmansurāṇāṁ jayam āvaha +adhunaiṣo ’bhijin nāmayogo mauhūrtiko hy agātśivāya nas tvaṁ suhṛdāmāśu nistara dustaram +diṣṭyā tvāṁ vihitaṁ mṛtyumayam āsāditaḥ svayamvikramyainaṁ mṛdhe hatvālokān ādhehi śarmaṇi +maitreya uvācaavadhārya viriñcasyanirvyalīkāmṛtaṁ vacaḥprahasya prema-garbheṇatad apāṅgena so ’grahīt +tataḥ sapatnaṁ mukhataścarantam akuto-bhayamjaghānotpatya gadayāhanāv asuram akṣajaḥ +sā hatā tena gadayāvihatā bhagavat-karātvighūrṇitāpatad rejetad adbhutam ivābhavat +sa tadā labdha-tīrtho ’pina babādhe nirāyudhammānayan sa mṛdhe dharmaṁviṣvaksenaṁ prakopayan +gadāyām apaviddhāyāṁhāhā-kāre vinirgatemānayām āsa tad-dharmaṁsunābhaṁ cāsmarad vibhuḥ +taṁ vyagra-cakraṁ diti-putrādhamenasva-pārṣada-mukhyena viṣajjamānamcitrā vāco ’tad-vidāṁ khe-carāṇāṁtatra smāsan svasti te ’muṁ jahīti +sa taṁ niśāmyātta-rathāṅgam agratovyavasthitaṁ padma-palāśa-locanamvilokya cāmarṣa-pariplutendriyoruṣā sva-danta-cchadam ādaśac chvasan +karāla-daṁṣṭraś cakṣurbhyāṁsañcakṣāṇo dahann ivaabhiplutya sva-gadayāhato ’sīty āhanad dharim +padā savyena tāṁ sādhobhagavān yajña-sūkaraḥlīlayā miṣataḥ śatroḥprāharad vāta-raṁhasam +āha cāyudham ādhatsvaghaṭasva tvaṁ jigīṣasiity uktaḥ sa tadā bhūyastāḍayan vyanadad bhṛśam +tāṁ sa āpatatīṁ vīkṣyabhagavān samavasthitaḥjagrāha līlayā prāptāṁgarutmān iva pannagīm +sva-pauruṣe pratihatehata-māno mahāsuraḥnaicchad gadāṁ dīyamānāṁhariṇā vigata-prabhaḥ +jagrāha tri-śikhaṁ śūlaṁjvalaj-jvalana-lolupamyajñāya dhṛta-rūpāyaviprāyābhicaran yathā +tad ojasā daitya-mahā-bhaṭārpitaṁcakāsad antaḥ-kha udīrṇa-dīdhiticakreṇa ciccheda niśāta-nemināharir yathā tārkṣya-patatram ujjhitam +vṛkṇe sva-śūle bahudhāriṇā hareḥpratyetya vistīrṇam uro vibhūtimatpravṛddha-roṣaḥ sa kaṭhora-muṣṭinānadan prahṛtyāntaradhīyatāsuraḥ +tenettham āhataḥ kṣattarbhagavān ādi-sūkaraḥnākampata manāk kvāpisrajā hata iva dvipaḥ +athorudhāsṛjan māyāṁyoga-māyeśvare harauyāṁ vilokya prajās trastāmenire ’syopasaṁyamam +pravavur vāyavaś caṇḍāstamaḥ pāṁsavam airayandigbhyo nipetur grāvāṇaḥkṣepaṇaiḥ prahitā iva +dyaur naṣṭa-bhagaṇābhraughaiḥsa-vidyut-stanayitnubhiḥvarṣadbhiḥ pūya-keśāsṛg-viṇ-mūtrāsthīni cāsakṛt +girayaḥ pratyadṛśyantanānāyudha-muco ’naghadig-vāsaso yātudhānyaḥśūlinyo mukta-mūrdhajāḥ +bahubhir yakṣa-rakṣobhiḥpatty-aśva-ratha-kuñjaraiḥātatāyibhir utsṛṣṭāhiṁsrā vāco ’tivaiśasāḥ +prāduṣkṛtānāṁ māyānāmāsurīṇāṁ vināśayatsudarśanāstraṁ bhagavānprāyuṅkta dayitaṁ tri-pāt +tadā diteḥ samabhavatsahasā hṛdi vepathuḥsmarantyā bhartur ādeśaṁstanāc cāsṛk prasusruve +vinaṣṭāsu sva-māyāsubhūyaś cāvrajya keśavamruṣopagūhamāno ’muṁdadṛśe ’vasthitaṁ bahiḥ +taṁ muṣṭibhir vinighnantaṁvajra-sārair adhokṣajaḥkareṇa karṇa-mūle ’hanyathā tvāṣṭraṁ marut-patiḥ +sa āhato viśva-jitā hy avajñayāparibhramad-gātra udasta-locanaḥviśīrṇa-bāhv-aṅghri-śiroruho ’patadyathā nagendro lulito nabhasvatā +kṣitau śayānaṁ tam akuṇṭha-varcasaṁkarāla-daṁṣṭraṁ paridaṣṭa-dacchadamajādayo vīkṣya śaśaṁsur āgatāaho imaṁ ko nu labheta saṁsthitim +yaṁ yogino yoga-samādhinā rahodhyāyanti liṅgād asato mumukṣayātasyaiṣa daitya-ṛṣabhaḥ padāhatomukhaṁ prapaśyaṁs tanum utsasarja ha +etau tau pārṣadāv asyaśāpād yātāv asad-gatimpunaḥ katipayaiḥ sthānaṁprapatsyete ha janmabhiḥ +devā ūcuḥnamo namas te ’khila-yajña-tantavesthitau gṛhītāmala-sattva-mūrtayediṣṭyā hato ’yaṁ jagatām aruntudastvat-pāda-bhaktyā vayam īśa nirvṛtāḥ +maitreya uvācaevaṁ hiraṇyākṣam asahya-vikramaṁsa sādayitvā harir ādi-sūkaraḥjagāma lokaṁ svam akhaṇḍitotsavaṁsamīḍitaḥ puṣkara-viṣṭarādibhiḥ +mayā yathānūktam avādi te hareḥkṛtāvatārasya sumitra ceṣṭitamyathā hiraṇyākṣa udāra-vikramomahā-mṛdhe krīḍanavan nirākṛtaḥ +sūta uvācaiti kauṣāravākhyātāmāśrutya bhagavat-kathāmkṣattānandaṁ paraṁ lebhemahā-bhāgavato dvija +anyeṣāṁ puṇya-ślokānāmuddāma-yaśasāṁ satāmupaśrutya bhaven modaḥśrīvatsāṅkasya kiṁ punaḥ +yo gajendraṁ jhaṣa-grastaṁdhyāyantaṁ caraṇāmbujamkrośantīnāṁ kareṇūnāṁkṛcchrato ’mocayad drutam +taṁ sukhārādhyam ṛjubhirananya-śaraṇair nṛbhiḥkṛtajñaḥ ko na sevetadurārādhyam asādhubhiḥ +yo vai hiraṇyākṣa-vadhaṁ mahādbhutaṁvikrīḍitaṁ kāraṇa-sūkarātmanaḥśṛṇoti gāyaty anumodate ’ñjasāvimucyate brahma-vadhād api dvijāḥ +etan mahā-puṇyam alaṁ pavitraṁdhanyaṁ yaśasyaṁ padam āyur-āśiṣāmprāṇendriyāṇāṁ yudhi śaurya-vardhanaṁnārāyaṇo ’nte gatir aṅga śṛṇvatām +śrī-śuka uvācaiti bhāgavataḥ pṛṣṭaḥkṣattrā vārtāṁ priyāśrayāmprativaktuṁ na cotsehaautkaṇṭhyāt smāriteśvaraḥ +yaḥ pañca-hāyano mātrāprātar-āśāya yācitaḥtan naicchad racayan yasyasaparyāṁ bāla-līlayā +sa kathaṁ sevayā tasyakālena jarasaṁ gataḥpṛṣṭo vārtāṁ pratibrūyādbhartuḥ pādāv anusmaran +sa muhūrtam abhūt tūṣṇīṁkṛṣṇāṅghri-sudhayā bhṛśamtīvreṇa bhakti-yogenanimagnaḥ sādhu nirvṛtaḥ +pulakodbhinna-sarvāṅgomuñcan mīlad-dṛśā śucaḥpūrṇārtho lakṣitas tenasneha-prasara-samplutaḥ +śanakair bhagaval-lokānnṛlokaṁ punar āgataḥvimṛjya netre viduraṁprītyāhoddhava utsmayan +uddhava uvācakṛṣṇa-dyumaṇi nimlocegīrṇeṣv ajagareṇa hakiṁ nu naḥ kuśalaṁ brūyāṁgata-śrīṣu gṛheṣv aham +durbhago bata loko ’yaṁyadavo nitarām apiye saṁvasanto na vidurhariṁ mīnā ivoḍupam +iṅgita-jñāḥ puru-prauḍhāekārāmāś ca sātvatāḥsātvatām ṛṣabhaṁ sarvebhūtāvāsam amaṁsata +devasya māyayā spṛṣṭāye cānyad asad-āśritāḥbhrāmyate dhīr na tad-vākyairātmany uptātmano harau +pradarśyātapta-tapasāmavitṛpta-dṛśāṁ nṛṇāmādāyāntar adhād yas tusva-bimbaṁ loka-locanam +yan martya-līlaupayikaṁ sva-yoga-māyā-balaṁ darśayatā gṛhītamvismāpanaṁ svasya ca saubhagarddheḥparaṁ padaṁ bhūṣaṇa-bhūṣaṇāṅgam +yad dharma-sūnor bata rājasūyenirīkṣya dṛk-svastyayanaṁ tri-lokaḥkārtsnyena cādyeha gataṁ vidhāturarvāk-sṛtau kauśalam ity amanyata +yasyānurāga-pluta-hāsa-rāsa-līlāvaloka-pratilabdha-mānāḥvraja-striyo dṛgbhir anupravṛtta-dhiyo ’vatasthuḥ kila kṛtya-śeṣāḥ +sva-śānta-rūpeṣv itaraiḥ sva-rūpairabhyardyamāneṣv anukampitātmāparāvareśo mahad-aṁśa-yuktohy ajo ’pi jāto bhagavān yathāgniḥ +māṁ khedayaty etad ajasya janma-viḍambanaṁ yad vasudeva-gehevraje ca vāso ’ri-bhayād iva svayaṁpurād vyavātsīd yad-ananta-vīryaḥ +dunoti cetaḥ smarato mamaitadyad āha pādāv abhivandya pitroḥtātāmba kaṁsād uru-śaṅkitānāṁprasīdataṁ no ’kṛta-niṣkṛtīnām +ko vā amuṣyāṅghri-saroja-reṇuṁvismartum īśīta pumān vijighranyo visphurad-bhrū-viṭapena bhūmerbhāraṁ kṛtāntena tiraścakāra +dṛṣṭā bhavadbhir nanu rājasūyecaidyasya kṛṣṇaṁ dviṣato ’pi siddhiḥyāṁ yoginaḥ saṁspṛhayanti samyagyogena kas tad-virahaṁ saheta +tathaiva cānye nara-loka-vīrāya āhave kṛṣṇa-mukhāravindamnetraiḥ pibanto nayanābhirāmaṁpārthāstra-pūtaḥ padam āpur asya +svayaṁ tv asāmyātiśayas tryadhīśaḥsvārājya-lakṣmy-āpta-samasta-kāmaḥbaliṁ haradbhiś cira-loka-pālaiḥkirīṭa-koṭyeḍita-pāda-pīṭhaḥ +tat tasya kaiṅkaryam alaṁ bhṛtān noviglāpayaty aṅga yad ugrasenamtiṣṭhan niṣaṇṇaṁ parameṣṭhi-dhiṣṇyenyabodhayad deva nidhārayeti +aho bakī yaṁ stana-kāla-kūṭaṁjighāṁsayāpāyayad apy asādhvīlebhe gatiṁ dhātry-ucitāṁ tato ’nyaṁkaṁ vā dayāluṁ śaraṇaṁ vrajema +manye ’surān bhāgavatāṁs tryadhīśesaṁrambha-mārgābhiniviṣṭa-cittānye saṁyuge ’cakṣata tārkṣya-putramaṁse sunābhāyudham āpatantam +vasudevasya devakyāṁjāto bhojendra-bandhanecikīrṣur bhagavān asyāḥśam ajenābhiyācitaḥ +tato nanda-vrajam itaḥpitrā kaṁsād vibibhyatāekādaśa samās tatragūḍhārciḥ sa-balo ’vasat +parīto vatsapair vatsāṁścārayan vyaharad vibhuḥyamunopavane kūjad-dvija-saṅkulitāṅghripe +kaumārīṁ darśayaṁś ceṣṭāṁprekṣaṇīyāṁ vrajaukasāmrudann iva hasan mugdha-bāla-siṁhāvalokanaḥ +sa eva go-dhanaṁ lakṣmyāniketaṁ sita-go-vṛṣamcārayann anugān gopānraṇad-veṇur arīramat +prayuktān bhoja-rājenamāyinaḥ kāma-rūpiṇaḥlīlayā vyanudat tāṁs tānbālaḥ krīḍanakān iva +vipannān viṣa-pānenanigṛhya bhujagādhipamutthāpyāpāyayad gāvastat toyaṁ prakṛti-sthitam +ayājayad go-savenagopa-rājaṁ dvijottamaiḥvittasya coru-bhārasyacikīrṣan sad-vyayaṁ vibhuḥ +varṣatīndre vrajaḥ kopādbhagnamāne ’tivihvalaḥgotra-līlātapatreṇatrāto bhadrānugṛhṇatā +śarac-chaśi-karair mṛṣṭaṁmānayan rajanī-mukhamgāyan kala-padaṁ remestrīṇāṁ maṇḍala-maṇḍanaḥ +śaunaka uvācamahīṁ pratiṣṭhām adhyasyasaute svāyambhuvo manuḥkāny anvatiṣṭhad dvārāṇimārgāyāvara-janmanām +kṣattā mahā-bhāgavataḥkṛṣṇasyaikāntikaḥ suhṛtyas tatyājāgrajaṁ kṛṣṇesāpatyam aghavān iti +dvaipāyanād anavaromahitve tasya dehajaḥsarvātmanā śritaḥ kṛṣṇaṁtat-parāṁś cāpy anuvrataḥ +kim anvapṛcchan maitreyaṁvirajās tīrtha-sevayāupagamya kuśāvartaāsīnaṁ tattva-vittamam +tayoḥ saṁvadatoḥ sūtapravṛttā hy amalāḥ kathāḥāpo gāṅgā ivāgha-ghnīrhareḥ pādāmbujāśrayāḥ +tā naḥ kīrtaya bhadraṁ tekīrtanyodāra-karmaṇaḥrasajñaḥ ko nu tṛpyetahari-līlāmṛtaṁ piban +evam ugraśravāḥ pṛṣṭaṛṣibhir naimiṣāyanaiḥbhagavaty arpitādhyātmastān āha śrūyatām iti +sūta uvācaharer dhṛta-kroḍa-tanoḥ sva-māyayāniśamya gor uddharaṇaṁ rasātalātlīlāṁ hiraṇyākṣam avajñayā hataṁsañjāta-harṣo munim āha bhārataḥ +vidura uvācaprajāpati-patiḥ sṛṣṭvāprajā-sarge prajāpatīnkim ārabhata me brahmanprabrūhy avyakta-mārga-vit +ye marīcy-ādayo viprāyas tu svāyambhuvo manuḥte vai brahmaṇa ādeśātkatham etad abhāvayan +sa-dvitīyāḥ kim asṛjansvatantrā uta karmasuāho svit saṁhatāḥ sarvaidaṁ sma samakalpayan +maitreya uvācadaivena durvitarkyeṇapareṇānimiṣeṇa cajāta-kṣobhād bhagavatomahān āsīd guṇa-trayāt +rajaḥ-pradhānān mahatastri-liṅgo daiva-coditātjātaḥ sasarja bhūtādirviyad-ādīni pañcaśaḥ +tāni caikaikaśaḥ sraṣṭumasamarthāni bhautikamsaṁhatya daiva-yogenahaimam aṇḍam avāsṛjan +so ’śayiṣṭābdhi-salileāṇḍakośo nirātmakaḥsāgraṁ vai varṣa-sāhasramanvavātsīt tam īśvaraḥ +tasya nābher abhūt padmaṁsahasrārkoru-dīdhitisarva-jīvanikāyaukoyatra svayam abhūt svarāṭ +so ’nuviṣṭo bhagavatāyaḥ śete salilāśayeloka-saṁsthāṁ yathā pūrvaṁnirmame saṁsthayā svayā +sasarja cchāyayāvidyāṁpañca-parvāṇam agrataḥtāmisram andha-tāmisraṁtamo moho mahā-tamaḥ +visasarjātmanaḥ kāyaṁnābhinandaṁs tamomayamjagṛhur yakṣa-rakṣāṁsirātriṁ kṣut-tṛṭ-samudbhavām +kṣut-tṛḍbhyām upasṛṣṭās tetaṁ jagdhum abhidudruvuḥmā rakṣatainaṁ jakṣadhvamity ūcuḥ kṣut-tṛḍ-arditāḥ +devas tān āha saṁvignomā māṁ jakṣata rakṣataaho me yakṣa-rakṣāṁsiprajā yūyaṁ babhūvitha +devatāḥ prabhayā yā yādīvyan pramukhato ’sṛjatte ahārṣur devayantovisṛṣṭāṁ tāṁ prabhām ahaḥ +devo ’devāñ jaghanataḥsṛjati smātilolupānta enaṁ lolupatayāmaithunāyābhipedire +tato hasan sa bhagavānasurair nirapatrapaiḥanvīyamānas tarasākruddho bhītaḥ parāpatat +sa upavrajya varadaṁprapannārti-haraṁ harimanugrahāya bhaktānāmanurūpātma-darśanam +pāhi māṁ paramātmaṁs tepreṣaṇenāsṛjaṁ prajāḥtā imā yabhituṁ pāpāupākrāmanti māṁ prabho +tvam ekaḥ kila lokānāṁkliṣṭānāṁ kleśa-nāśanaḥtvam ekaḥ kleśadas teṣāmanāsanna-padāṁ tava +so ’vadhāryāsya kārpaṇyaṁviviktādhyātma-darśanaḥvimuñcātma-tanuṁ ghorāmity ukto vimumoca ha +tāṁ kvaṇac-caraṇāmbhojāṁmada-vihvala-locanāmkāñcī-kalāpa-vilasad-dukūla-cchanna-rodhasam +anyonya-śleṣayottuṅga-nirantara-payodharāmsunāsāṁ sudvijāṁ snigdha-hāsa-līlāvalokanām +gūhantīṁ vrīḍayātmānaṁnīlālaka-varūthinīmupalabhyāsurā dharmasarve sammumuhuḥ striyam +aho rūpam aho dhairyamaho asyā navaṁ vayaḥmadhye kāmayamānānāmakāmeva visarpati +vitarkayanto bahudhātāṁ sandhyāṁ pramadākṛtimabhisambhāvya viśrambhātparyapṛcchan kumedhasaḥ +kāsi kasyāsi rambhoruko vārthas te ’tra bhāminirūpa-draviṇa-paṇyenadurbhagān no vibādhase +yā vā kācit tvam abalediṣṭyā sandarśanaṁ tavautsunoṣīkṣamāṇānāṁkanduka-krīḍayā manaḥ +naikatra te jayati śālini pāda-padmaṁghnantyā muhuḥ kara-talena patat-pataṅgammadhyaṁ viṣīdati bṛhat-stana-bhāra-bhītaṁśānteva dṛṣṭir amalā suśikhā-samūhaḥ +iti sāyantanīṁ sandhyāmasurāḥ pramadāyatīmpralobhayantīṁ jagṛhurmatvā mūḍha-dhiyaḥ striyam +prahasya bhāva-gambhīraṁjighrantyātmānam ātmanākāntyā sasarja bhagavāngandharvāpsarasāṁ gaṇān +visasarja tanuṁ tāṁ vaijyotsnāṁ kāntimatīṁ priyāmta eva cādaduḥ prītyāviśvāvasu-purogamāḥ +sṛṣṭvā bhūta-piśācāṁś cabhagavān ātma-tandriṇādig-vāsaso mukta-keśānvīkṣya cāmīlayad dṛśau +jagṛhus tad-visṛṣṭāṁ tāṁjṛmbhaṇākhyāṁ tanuṁ prabhoḥnidrām indriya-vikledoyayā bhūteṣu dṛśyateyenocchiṣṭān dharṣayantitam unmādaṁ pracakṣate +ūrjasvantaṁ manyamānaātmānaṁ bhagavān ajaḥsādhyān gaṇān pitṛ-gaṇānparokṣeṇāsṛjat prabhuḥ +ta ātma-sargaṁ taṁ kāyaṁpitaraḥ pratipediresādhyebhyaś ca pitṛbhyaś cakavayo yad vitanvate +siddhān vidyādharāṁś caivatirodhānena so ’sṛjattebhyo ’dadāt tam ātmānamantardhānākhyam adbhutam +sa kinnarān kimpuruṣānpratyātmyenāsṛjat prabhuḥmānayann ātmanātmānamātmābhāsaṁ vilokayan +te tu taj jagṛhū rūpaṁtyaktaṁ yat parameṣṭhināmithunī-bhūya gāyantastam evoṣasi karmabhiḥ +dehena vai bhogavatāśayāno bahu-cintayāsarge ’nupacite krodhādutsasarja ha tad vapuḥ +ye ’hīyantāmutaḥ keśāahayas te ’ṅga jajñiresarpāḥ prasarpataḥ krūrānāgā bhogoru-kandharāḥ +sa ātmānaṁ manyamānaḥkṛta-kṛtyam ivātmabhūḥtadā manūn sasarjāntemanasā loka-bhāvanān +tebhyaḥ so ’sṛjat svīyaṁpuraṁ puruṣam ātmavāntān dṛṣṭvā ye purā sṛṣṭāḥpraśaśaṁsuḥ prajāpatim +aho etaj jagat-sraṣṭaḥsukṛtaṁ bata te kṛtampratiṣṭhitāḥ kriyā yasminsākam annam adāma he +tapasā vidyayā yuktoyogena susamādhināṛṣīn ṛṣir hṛṣīkeśaḥsasarjābhimatāḥ prajāḥ +tebhyaś caikaikaśaḥ svasyadehasyāṁśam adād ajaḥyat tat samādhi-yogarddhi-tapo-vidyā-viraktimat +vidura uvācasvāyambhuvasya ca manorvaṁśaḥ parama-sammataḥkathyatāṁ bhagavan yatramaithunenaidhire prajāḥ +priyavratottānapādausutau svāyambhuvasya vaiyathā-dharmaṁ jugupatuḥsapta-dvīpavatīṁ mahīm +tasya vai duhitā brahmandevahūtīti viśrutāpatnī prajāpater uktākardamasya tvayānagha +tasyāṁ sa vai mahā-yogīyuktāyāṁ yoga-lakṣaṇaiḥsasarja katidhā vīryaṁtan me śuśrūṣave vada +rucir yo bhagavān brahmandakṣo vā brahmaṇaḥ sutaḥyathā sasarja bhūtānilabdhvā bhāryāṁ ca mānavīm +maitreya uvācaprajāḥ sṛjeti bhagavānkardamo brahmaṇoditaḥsarasvatyāṁ tapas tepesahasrāṇāṁ samā daśa +tataḥ samādhi-yuktenakriyā-yogena kardamaḥsamprapede hariṁ bhaktyāprapanna-varadāśuṣam +tāvat prasanno bhagavānpuṣkarākṣaḥ kṛte yugedarśayām āsa taṁ kṣattaḥśābdaṁ brahma dadhad vapuḥ +sa taṁ virajam arkābhaṁsita-padmotpala-srajamsnigdha-nīlālaka-vrāta-vaktrābjaṁ virajo ’mbaram +kirīṭinaṁ kuṇḍalinaṁśaṅkha-cakra-gadā-dharamśvetotpala-krīḍanakaṁmanaḥ-sparśa-smitekṣaṇam +vinyasta-caraṇāmbhojamaṁsa-deśe garutmataḥdṛṣṭvā khe ’vasthitaṁ vakṣaḥ-śriyaṁ kaustubha-kandharam +jāta-harṣo ’patan mūrdhnākṣitau labdha-manorathaḥgīrbhis tv abhyagṛṇāt prīti-svabhāvātmā kṛtāñjaliḥ +ṛṣir uvācajuṣṭaṁ batādyākhila-sattva-rāśeḥsāṁsiddhyam akṣṇos tava darśanān naḥyad-darśanaṁ janmabhir īḍya sadbhirāśāsate yogino rūḍha-yogāḥ +ye māyayā te hata-medhasas tvat-pādāravindaṁ bhava-sindhu-potamupāsate kāma-lavāya teṣāṁrāsīśa kāmān niraye ’pi ye syuḥ +tathā sa cāhaṁ parivoḍhu-kāmaḥsamāna-śīlāṁ gṛhamedha-dhenumupeyivān mūlam aśeṣa-mūlaṁdurāśayaḥ kāma-dughāṅghripasya +prajāpates te vacasādhīśa tantyālokaḥ kilāyaṁ kāma-hato ’nubaddhaḥahaṁ ca lokānugato vahāmibaliṁ ca śuklānimiṣāya tubhyam +lokāṁś ca lokānugatān paśūṁś cahitvā śritās te caraṇātapatramparasparaṁ tvad-guṇa-vāda-sīdhu-pīyūṣa-niryāpita-deha-dharmāḥ +na te ’jarākṣa-bhramir āyur eṣāṁtrayodaśāraṁ tri-śataṁ ṣaṣṭi-parvaṣaṇ-nemy ananta-cchadi yat tri-ṇābhikarāla-sroto jagad ācchidya dhāvat +ekaḥ svayaṁ sañ jagataḥ sisṛkṣayā-dvitīyayātmann adhi-yogamāyayāsṛjasy adaḥ pāsi punar grasiṣyaseyathorṇa-nābhir bhagavan sva-śaktibhiḥ +naitad batādhīśa padaṁ tavepsitaṁyan māyayā nas tanuṣe bhūta-sūkṣmamanugrahāyāstv api yarhi māyayālasat-tulasyā bhagavān vilakṣitaḥ +taṁ tvānubhūtyoparata-kriyārthaṁsva-māyayā vartita-loka-tantramnamāmy abhīkṣṇaṁ namanīya-pāda-sarojam alpīyasi kāma-varṣam +ṛṣir uvācaity avyalīkaṁ praṇuto ’bja-nābhastam ābabhāṣe vacasāmṛtenasuparṇa-pakṣopari rocamānaḥprema-smitodvīkṣaṇa-vibhramad-bhrūḥ +śrī-bhagavān uvācaviditvā tava caityaṁ mepuraiva samayoji tatyad-artham ātma-niyamaistvayaivāhaṁ samarcitaḥ +na vai jātu mṛṣaiva syātprajādhyakṣa mad-arhaṇambhavad-vidheṣv atitarāṁmayi saṅgṛbhitātmanām +prajāpati-sutaḥ samrāṇmanur vikhyāta-maṅgalaḥbrahmāvartaṁ yo ’dhivasanśāsti saptārṇavāṁ mahīm +sa ceha vipra rājarṣirmahiṣyā śatarūpayāāyāsyati didṛkṣus tvāṁparaśvo dharma-kovidaḥ +ātmajām asitāpāṅgīṁvayaḥ-śīla-guṇānvitāmmṛgayantīṁ patiṁ dāsyatyanurūpāya te prabho +samāhitaṁ te hṛdayaṁyatremān parivatsarānsā tvāṁ brahman nṛpa-vadhūḥkāmam āśu bhajiṣyati +yā ta ātma-bhṛtaṁ vīryaṁnavadhā prasaviṣyativīrye tvadīye ṛṣayaādhāsyanty añjasātmanaḥ +tvaṁ ca samyag anuṣṭhāyanideśaṁ ma uśattamaḥmayi tīrthī-kṛtāśeṣa-kriyārtho māṁ prapatsyase +kṛtvā dayāṁ ca jīveṣudattvā cābhayam ātmavānmayy ātmānaṁ saha jagaddrakṣyasy ātmani cāpi mām +sahāhaṁ svāṁśa-kalayātvad-vīryeṇa mahā-munetava kṣetre devahūtyāṁpraṇeṣye tattva-saṁhitām +maitreya uvācaevaṁ tam anubhāṣyāthabhagavān pratyag-akṣajaḥjagāma bindusarasaḥsarasvatyā pariśritāt +nirīkṣatas tasya yayāv aśeṣa-siddheśvarābhiṣṭuta-siddha-mārgaḥākarṇayan patra-rathendra-pakṣairuccāritaṁ stomam udīrṇa-sāma +atha samprasthite śuklekardamo bhagavān ṛṣiḥāste sma bindusarasitaṁ kālaṁ pratipālayan +manuḥ syandanam āsthāyaśātakaumbha-paricchadamāropya svāṁ duhitaraṁsa-bhāryaḥ paryaṭan mahīm +tasmin sudhanvann ahanibhagavān yat samādiśatupāyād āśrama-padaṁmuneḥ śānta-vratasya tat +yasmin bhagavato netrānnyapatann aśru-bindavaḥkṛpayā samparītasyaprapanne ’rpitayā bhṛśam +puṇya-druma-latā-jālaiḥkūjat-puṇya-mṛga-dvijaiḥsarvartu-phala-puṣpāḍhyaṁvana-rāji-śriyānvitam +matta-dvija-gaṇair ghuṣṭaṁmatta-bhramara-vibhramammatta-barhi-naṭāṭopamāhvayan-matta-kokilam +kadamba-campakāśoka-karañja-bakulāsanaiḥkunda-mandāra-kuṭajaiścūta-potair alaṅkṛtam +tathaiva hariṇaiḥ kroḍaiḥśvāvid-gavaya-kuñjaraiḥgopucchair haribhir markairnakulair nābhibhir vṛtam +praviśya tat tīrtha-varamādi-rājaḥ sahātmajaḥdadarśa munim āsīnaṁtasmin huta-hutāśanam +athoṭajam upāyātaṁnṛdevaṁ praṇataṁ puraḥsaparyayā paryagṛhṇātpratinandyānurūpayā +gṛhītārhaṇam āsīnaṁsaṁyataṁ prīṇayan muniḥsmaran bhagavad-ādeśamity āha ślakṣṇayā girā +nūnaṁ caṅkramaṇaṁ devasatāṁ saṁrakṣaṇāya tevadhāya cāsatāṁ yas tvaṁhareḥ śaktir hi pālinī +yo ’rkendv-agnīndra-vāyūnāṁyama-dharma-pracetasāmrūpāṇi sthāna ādhatsetasmai śuklāya te namaḥ +na yadā ratham āsthāyajaitraṁ maṇi-gaṇārpitamvisphūrjac-caṇḍa-kodaṇḍorathena trāsayann aghān +adharmaś ca samedhetalolupair vyaṅkuśair nṛbhiḥśayāne tvayi loko ’yaṁdasyu-grasto vinaṅkṣyati +athāpi pṛcche tvāṁ vīrayad-arthaṁ tvam ihāgataḥtad vayaṁ nirvyalīkenapratipadyāmahe hṛdā +maitreya uvācaevam āviṣkṛtāśeṣa-guṇa-karmodayo munimsavrīḍa iva taṁ samrāḍupāratam uvāca ha +manur uvācabrahmāsṛjat sva-mukhatoyuṣmān ātma-parīpsayāchandomayas tapo-vidyā-yoga-yuktān alampaṭān +tat-trāṇāyāsṛjac cāsmāndoḥ-sahasrāt sahasra-pāthṛdayaṁ tasya hi brahmakṣatram aṅgaṁ pracakṣate +ato hy anyonyam ātmānaṁbrahma kṣatraṁ ca rakṣataḥrakṣati smāvyayo devaḥsa yaḥ sad-asad-ātmakaḥ +tava sandarśanād evacchinnā me sarva-saṁśayāḥyat svayaṁ bhagavān prītyādharmam āha rirakṣiṣoḥ +diṣṭyā me bhagavān dṛṣṭodurdarśo yo ’kṛtātmanāmdiṣṭyā pāda-rajaḥ spṛṣṭaṁśīrṣṇā me bhavataḥ śivam +diṣṭyā tvayānuśiṣṭo ’haṁkṛtaś cānugraho mahānapāvṛtaiḥ karṇa-randhrairjuṣṭā diṣṭyośatīr giraḥ +sa bhavān duhitṛ-sneha-parikliṣṭātmano mamaśrotum arhasi dīnasyaśrāvitaṁ kṛpayā mune +priyavratottānapadoḥsvaseyaṁ duhitā mamaanvicchati patiṁ yuktaṁvayaḥ-śīla-guṇādibhiḥ +yadā tu bhavataḥ śīla-śruta-rūpa-vayo-guṇānaśṛṇon nāradād eṣātvayy āsīt kṛta-niścayā +tat pratīccha dvijāgryemāṁśraddhayopahṛtāṁ mayāsarvātmanānurūpāṁ tegṛhamedhiṣu karmasu +udyatasya hi kāmasyaprativādo na śasyateapi nirmukta-saṅgasyakāma-raktasya kiṁ punaḥ +ya udyatam anādṛtyakīnāśam abhiyācatekṣīyate tad-yaśaḥ sphītaṁmānaś cāvajñayā hataḥ +ahaṁ tvāśṛṇavaṁ vidvanvivāhārthaṁ samudyatamatas tvam upakurvāṇaḥprattāṁ pratigṛhāṇa me +ṛṣir uvācabāḍham udvoḍhu-kāmo ’hamaprattā ca tavātmajāāvayor anurūpo ’sāvādyo vaivāhiko vidhiḥ +kāmaḥ sa bhūyān naradeva te ’syāḥputryāḥ samāmnāya-vidhau pratītaḥka eva te tanayāṁ nādriyetasvayaiva kāntyā kṣipatīm iva śriyam +yāṁ harmya-pṛṣṭhe kvaṇad-aṅghri-śobhāṁvikrīḍatīṁ kanduka-vihvalākṣīmviśvāvasur nyapatat svād vimānādvilokya sammoha-vimūḍha-cetāḥ +tāṁ prārthayantīṁ lalanā-lalāmamasevita-śrī-caraṇair adṛṣṭāmvatsāṁ manor uccapadaḥ svasāraṁko nānumanyeta budho ’bhiyātām +ato bhajiṣye samayena sādhvīṁyāvat tejo bibhṛyād ātmano meato dharmān pāramahaṁsya-mukhyānśukla-proktān bahu manye ’vihiṁsrān +yato ’bhavad viśvam idaṁ vicitraṁsaṁsthāsyate yatra ca vāvatiṣṭhateprajāpatīnāṁ patir eṣa mahyaṁparaṁ pramāṇaṁ bhagavān anantaḥ +maitreya uvācasa ugra-dhanvann iyad evābabhāṣeāsīc ca tūṣṇīm aravinda-nābhamdhiyopagṛhṇan smita-śobhitenamukhena ceto lulubhe devahūtyāḥ +so ’nu jñātvā vyavasitaṁmahiṣyā duhituḥ sphuṭamtasmai guṇa-gaṇāḍhyāyadadau tulyāṁ praharṣitaḥ +śatarūpā mahā-rājñīpāribarhān mahā-dhanāndampatyoḥ paryadāt prītyābhūṣā-vāsaḥ paricchadān +prattāṁ duhitaraṁ samrāṭsadṛkṣāya gata-vyathaḥupaguhya ca bāhubhyāmautkaṇṭhyonmathitāśayaḥ +aśaknuva���s tad-virahaṁmuñcan bāṣpa-kalāṁ muhuḥāsiñcad amba vatsetinetrodair duhituḥ śikhāḥ +āmantrya taṁ muni-varamanujñātaḥ sahānugaḥpratasthe ratham āruhyasabhāryaḥ sva-puraṁ nṛpaḥ +tam āyāntam abhipretyabrahmāvartāt prajāḥ patimgīta-saṁstuti-vāditraiḥpratyudīyuḥ praharṣitāḥ +barhiṣmatī nāma purīsarva-sampat-samanvitānyapatan yatra romāṇiyajñasyāṅgaṁ vidhunvataḥ +kuśa-kāśamayaṁ barhirāstīrya bhagavān manuḥayajad yajña-puruṣaṁlabdhā sthānaṁ yato bhuvam +barhiṣmatīṁ nāma vibhuryāṁ nirviśya samāvasattasyāṁ praviṣṭo bhavanaṁtāpa-traya-vināśanam +sabhāryaḥ saprajaḥ kāmānbubhuje ’nyāvirodhataḥsaṅgīyamāna-sat-kīrtiḥsastrībhiḥ sura-gāyakaiḥpraty-ūṣeṣv anubaddhenahṛdā śṛṇvan hareḥ kathāḥ +niṣṇātaṁ yoga-māyāsumuniṁ svāyambhuvaṁ manumyad ābhraṁśayituṁ bhogāna śekur bhagavat-param +ayāta-yāmās tasyāsanyāmāḥ svāntara-yāpanāḥśṛṇvato dhyāyato viṣṇoḥkurvato bruvataḥ kathāḥ +sa evaṁ svāntaraṁ ninyeyugānām eka-saptatimvāsudeva-prasaṅgenaparibhūta-gati-trayaḥ +śārīrā mānasā divyāvaiyāse ye ca mānuṣāḥbhautikāś ca kathaṁ kleśābādhante hari-saṁśrayam +yaḥ pṛṣṭo munibhiḥ prāhadharmān nānā-vidhāñ chubhānnṛṇāṁ varṇāśramāṇāṁ casarva-bhūta-hitaḥ sadā +etat ta ādi-rājasyamanoś caritam adbhutamvarṇitaṁ varṇanīyasyatad-apatyodayaṁ śṛṇu +maitreya uvācapitṛbhyāṁ prasthite sādhvīpatim iṅgita-kovidānityaṁ paryacarat prītyābhavānīva bhavaṁ prabhum +viśrambheṇātma-śaucenagauraveṇa damena caśuśrūṣayā sauhṛdenavācā madhurayā ca bhoḥ +visṛjya kāmaṁ dambhaṁ cadveṣaṁ lobham aghaṁ madamapramattodyatā nityaṁtejīyāṁsam atoṣayat +sa vai devarṣi-varyas tāṁmānavīṁ samanuvratāmdaivād garīyasaḥ patyurāśāsānāṁ mahāśiṣaḥ +kardama uvācatuṣṭo ’ham adya tava mānavi mānadāyāḥśuśrūṣayā paramayā parayā ca bhaktyāyo dehinām ayam atīva suhṛt sa dehonāvekṣitaḥ samucitaḥ kṣapituṁ mad-arthe +ye me sva-dharma-niratasya tapaḥ-samādhi-vidyātma-yoga-vijitā bhagavat-prasādāḥtān eva te mad-anusevanayāvaruddhāndṛṣṭiṁ prapaśya vitarāmy abhayān aśokān +anye punar bhagavato bhruva udvijṛmbha-vibhraṁśitārtha-racanāḥ kim urukramasyasiddhāsi bhuṅkṣva vibhavān nija-dharma-dohāndivyān narair duradhigān nṛpa-vikriyābhiḥ +evaṁ bruvāṇam abalākhila-yoga-māyā-vidyā-vicakṣaṇam avekṣya gatādhir āsītsampraśraya-praṇaya-vihvalayā gireṣad-vrīḍāvaloka-vilasad-dhasitānanāha +devahūtir uvācarāddhaṁ bata dvija-vṛṣaitad amogha-yoga-māyādhipe tvayi vibho tad avaimi bhartaḥyas te ’bhyadhāyi samayaḥ sakṛd aṅga-saṅgobhūyād garīyasi guṇaḥ prasavaḥ satīnām +tatreti-kṛtyam upaśikṣa yathopadeśaṁyenaiṣa me karśito ’tiriraṁsayātmāsiddhyeta te kṛta-manobhava-dharṣitāyādīnas tad īśa bhavanaṁ sadṛśaṁ vicakṣva +maitreya uvācapriyāyāḥ priyam anvicchankardamo yogam āsthitaḥvimānaṁ kāma-gaṁ kṣattastarhy evāviracīkarat +sarva-kāma-dughaṁ divyaṁsarva-ratna-samanvitamsarvarddhy-upacayodarkaṁmaṇi-stambhair upaskṛtam +divyopakaraṇopetaṁsarva-kāla-sukhāvahampaṭṭikābhiḥ patākābhirvicitrābhir alaṅkṛtam +upary upari vinyasta-nilayeṣu pṛthak pṛthakkṣiptaiḥ kaśipubhiḥ kāntaṁparyaṅka-vyajanāsanaiḥ +tatra tatra vinikṣipta-nānā-śilpopaśobhitammahā-marakata-sthalyājuṣṭaṁ vidruma-vedibhiḥ +dvāḥsu vidruma-dehalyābhātaṁ vajra-kapāṭavatśikhareṣv indranīleṣuhema-kumbhair adhiśritam +cakṣuṣmat padmarāgāgryairvajra-bhittiṣu nirmitaiḥjuṣṭaṁ vicitra-vaitānairmahārhair hema-toraṇaiḥ +haṁsa-pārāvata-vrātaistatra tatra nikūjitamkṛtrimān manyamānaiḥ svānadhiruhyādhiruhya ca +vihāra-sthāna-viśrāma-saṁveśa-prāṅgaṇājiraiḥyathopajoṣaṁ racitairvismāpanam ivātmanaḥ +īdṛg gṛhaṁ tat paśyantīṁnātiprītena cetasāsarva-bhūtāśayābhijñaḥprāvocat kardamaḥ svayam +nimajjyāsmin hrade bhīruvimānam idam āruhaidaṁ śukla-kṛtaṁ tīrthamāśiṣāṁ yāpakaṁ nṛṇām +sā tad bhartuḥ samādāyavacaḥ kuvalayekṣaṇāsarajaṁ bibhratī vāsoveṇī-bhūtāṁś ca mūrdhajān +aṅgaṁ ca mala-paṅkenasañchannaṁ śabala-stanamāviveśa sarasvatyāḥsaraḥ śiva-jalāśayam +sāntaḥ sarasi veśma-sthāḥśatāni daśa kanyakāḥsarvāḥ kiśora-vayasodadarśotpala-gandhayaḥ +tāṁ dṛṣṭvā sahasotthāyaprocuḥ prāñjalayaḥ striyaḥvayaṁ karma-karīs tubhyaṁśādhi naḥ karavāma kim +snānena tāṁ mahārheṇasnāpayitvā manasvinīmdukūle nirmale nūtnedadur asyai ca mānadāḥ +bhūṣaṇāni parārdhyānivarīyāṁsi dyumanti caannaṁ sarva-guṇopetaṁpānaṁ caivāmṛtāsavam +athādarśe svam ātmānaṁsragviṇaṁ virajāmbaramvirajaṁ kṛta-svastyayanaṁkanyābhir bahu-mānitam +snātaṁ kṛta-śiraḥ-snānaṁsarvābharaṇa-bhūṣitamniṣka-grīvaṁ valayinaṁkūjat-kāñcana-nūpuram +śroṇyor adhyastayā kāñcyākāñcanyā bahu-ratnayāhāreṇa ca mahārheṇarucakena ca bhūṣitam +sudatā subhruvā ślakṣṇa-snigdhāpāṅgena cakṣuṣāpadma-kośa-spṛdhā nīlairalakaiś ca lasan-mukham +yadā sasmāra ṛṣabhamṛṣīṇāṁ dayitaṁ patimtatra cāste saha strībhiryatrāste sa prajāpatiḥ +bhartuḥ purastād ātmānaṁstrī-sahasra-vṛtaṁ tadāniśāmya tad-yoga-gatiṁsaṁśayaṁ pratyapadyata +sa tāṁ kṛta-mala-snānāṁvibhrājantīm apūrvavatātmano bibhratīṁ rūpaṁsaṁvīta-rucira-stanīm +tasminn alupta-mahimā priyayānuraktovidyādharībhir upacīrṇa-vapur vimānebabhrāja utkaca-kumud-gaṇavān apīcyastārābhir āvṛta ivoḍu-patir nabhaḥ-sthaḥ +tenāṣṭa-lokapa-vihāra-kulācalendra-droṇīṣv anaṅga-sakha-māruta-saubhagāsusiddhair nuto dyudhuni-pāta-śiva-svanāsureme ciraṁ dhanadaval-lalanā-varūthī +vaiśrambhake surasanenandane puṣpabhadrakemānase caitrarathye casa reme rāmayā rataḥ +bhrājiṣṇunā vimānenakāma-gena mahīyasāvaimānikān atyaśetacaraḻ lokān yathānilaḥ +kiṁ durāpādanaṁ teṣāṁpuṁsām uddāma-cetasāmyair āśritas tīrtha-padaścaraṇo vyasanātyayaḥ +prekṣayitvā bhuvo golaṁpatnyai yāvān sva-saṁsthayābahv-āścaryaṁ mahā-yogīsvāśramāya nyavartata +vibhajya navadhātmānaṁmānavīṁ suratotsukāmrāmāṁ niramayan remevarṣa-pūgān muhūrtavat +tasmin vimāna utkṛṣṭāṁśayyāṁ rati-karīṁ śritāna cābudhyata taṁ kālaṁpatyāpīcyena saṅgatā +evaṁ yogānubhāvenadam-patyo ramamāṇayoḥśataṁ vyatīyuḥ śaradaḥkāma-lālasayor manāk +tasyām ādhatta retas tāṁbhāvayann ātmanātma-vitnodhā vidhāya rūpaṁ svaṁsarva-saṅkalpa-vid vibhuḥ +ataḥ sā suṣuve sadyodevahūtiḥ striyaḥ prajāḥsarvās tāś cāru-sarvāṅgyolohitotpala-gandhayaḥ +patiṁ sā pravrajiṣyantaṁtadālakṣyośatī bahiḥsmayamānā viklavenahṛdayena vidūyatā +likhanty adho-mukhī bhūmiṁpadā nakha-maṇi-śriyāuvāca lalitāṁ vācaṁnirudhyāśru-kalāṁ śanaiḥ +devahūtir uvācasarvaṁ tad bhagavān mahyamupovāha pratiśrutamathāpi me prapannāyāabhayaṁ dātum arhasi +brahman duhitṛbhis tubhyaṁvimṛgyāḥ patayaḥ samāḥkaścit syān me viśokāyatvayi pravrajite vanam +etāvatālaṁ kālenavyatikrāntena me prabhoindriyārtha-prasaṅgenaparityakta-parātmanaḥ +indriyārtheṣu sajjantyāprasaṅgas tvayi me kṛtaḥajānantyā paraṁ bhāvaṁtathāpy astv abhayāya me +saṅgo yaḥ saṁsṛter heturasatsu vihito ’dhiyāsa eva sādhuṣu kṛtoniḥsaṅgatvāya kalpate +neha yat karma dharmāyana virāgāya kalpatena tīrtha-pada-sevāyaijīvann api mṛto hi saḥ +sāhaṁ bhagavato nūnaṁvañcitā māyayā dṛḍhamyat tvāṁ vimuktidaṁ prāpyana mumukṣeya bandhanāt +maitreya uvācanirveda-vādinīm evaṁmanor duhitaraṁ muniḥdayāluḥ śālinīm āhaśuklābhivyāhṛtaṁ smaran +ṛṣir uvācamā khido rāja-putrītthamātmānaṁ praty aninditebhagavāṁs te ’kṣaro garbhamadūrāt samprapatsyate +dhṛta-vratāsi bhadraṁ tedamena niyamena catapo-draviṇa-dānaiś caśraddhayā ceśvaraṁ bhaja +sa tvayārādhitaḥ śuklovitanvan māmakaṁ yaśaḥchettā te hṛdaya-granthimaudaryo brahma-bhāvanaḥ +maitreya uvācadevahūty api sandeśaṁgauraveṇa prajāpateḥsamyak śraddhāya puruṣaṁkūṭa-stham abhajad gurum +tasyāṁ bahu-tithe kālebhagavān madhusūdanaḥkārdamaṁ vīryam āpannojajñe ’gnir iva dāruṇi +avādayaṁs tadā vyomnivāditrāṇi ghanāghanāḥgāyanti taṁ sma gandharvānṛtyanty apsaraso mudā +petuḥ sumanaso divyāḥkhe-carair apavarjitāḥpraseduś ca diśaḥ sarvāambhāṁsi ca manāṁsi ca +tat kardamāśrama-padaṁsarasvatyā pariśritamsvayambhūḥ sākam ṛṣibhirmarīcy-ādibhir abhyayāt +bhagavantaṁ paraṁ brahmasattvenāṁśena śatru-hantattva-saṅkhyāna-vijñaptyaijātaṁ vidvān ajaḥ svarāṭ +sabhājayan viśuddhenacetasā tac-cikīrṣitamprahṛṣyamāṇair asubhiḥkardamaṁ cedam abhyadhāt +brahmovācatvayā me ’pacitis tātakalpitā nirvyalīkataḥyan me sañjagṛhe vākyaṁbhavān mānada mānayan +etāvaty eva śuśrūṣākāryā pitari putrakaiḥbāḍham ity anumanyetagauraveṇa guror vacaḥ +imā duhitaraḥ satyastava vatsa sumadhyamāḥsargam etaṁ prabhāvaiḥ svairbṛṁhayiṣyanty anekadhā +atas tvam ṛṣi-mukhyebhyoyathā-śīlaṁ yathā-ruciātmajāḥ paridehy adyavistṛṇīhi yaśo bhuvi +vedāham ādyaṁ puruṣamavatīrṇaṁ sva-māyayābhūtānāṁ śevadhiṁ dehaṁbibhrāṇaṁ kapilaṁ mune +jñāna-vijñāna-yogenakarmaṇām uddharan jaṭāḥhiraṇya-keśaḥ padmākṣaḥpadma-mudrā-padāmbujaḥ +eṣa mānavi te garbhaṁpraviṣṭaḥ kaiṭabhārdanaḥavidyā-saṁśaya-granthiṁchittvā gāṁ vicariṣyati +ayaṁ siddha-gaṇādhīśaḥsāṅkhyācāryaiḥ susammataḥloke kapila ity ākhyāṁgantā te kīrti-vardhanaḥ +maitreya uvācatāv āśvāsya jagat-sraṣṭākumāraiḥ saha-nāradaḥhaṁso haṁsena yānenatri-dhāma-paramaṁ yayau +gate śata-dhṛtau kṣattaḥkardamas tena coditaḥyathoditaṁ sva-duhitṝḥprādād viśva-sṛjāṁ tataḥ +marīcaye kalāṁ prādādanasūyām athātrayeśraddhām aṅgirase ’yacchatpulastyāya havirbhuvam +atharvaṇe ’dadāc chāntiṁyayā yajño vitanyateviprarṣabhān kṛtodvāhānsadārān samalālayat +tatas ta ṛṣayaḥ kṣattaḥkṛta-dārā nimantrya tamprātiṣṭhan nandim āpannāḥsvaṁ svam āśrama-maṇḍalam +sa cāvatīrṇaṁ tri-yugamājñāya vibudharṣabhamvivikta upasaṅgamyapraṇamya samabhāṣata +aho pāpacyamānānāṁniraye svair amaṅgalaiḥkālena bhūyasā nūnaṁprasīdantīha devatāḥ +bahu-janma-vipakvenasamyag-yoga-samādhinādraṣṭuṁ yatante yatayaḥśūnyāgāreṣu yat-padam +sa eva bhagavān adyahelanaṁ na gaṇayya naḥgṛheṣu jāto grāmyāṇāṁyaḥ svānāṁ pakṣa-poṣaṇaḥ +svīyaṁ vākyam ṛtaṁ kartumavatīrṇo ’si me gṛhecikīrṣur bhagavān jñānaṁbhaktānāṁ māna-vardhanaḥ +tāny eva te ’bhirūpāṇirūpāṇi bhagavaṁs tavayāni yāni ca rocantesva-janānām arūpiṇaḥ +tvāṁ sūribhis tattva-bubhutsayāddhāsadābhivādārhaṇa-pāda-pīṭhamaiśvarya-vairāgya-yaśo-’vabodha-vīrya-śriyā pūrtam ahaṁ prapadye +paraṁ pradhānaṁ puruṣaṁ mahāntaṁkālaṁ kaviṁ tri-vṛtaṁ loka-pālamātmānubhūtyānugata-prapañcaṁsvacchanda-śaktiṁ kapilaṁ prapadye +ā smābhipṛcche ’dya patiṁ prajānāṁtvayāvatīrṇarṇa utāpta-kāmaḥparivrajat-padavīm āsthito ’haṁcariṣye tvāṁ hṛdi yuñjan viśokaḥ +śrī-bhagavān uvācamayā proktaṁ hi lokasyapramāṇaṁ satya-laukikeathājani mayā tubhyaṁyad avocam ṛtaṁ mune +etan me janma loke ’sminmumukṣūṇāṁ durāśayātprasaṅkhyānāya tattvānāṁsammatāyātma-darśane +eṣa ātma-patho ’vyaktonaṣṭaḥ kālena bhūyasātaṁ pravartayituṁ dehamimaṁ viddhi mayā bhṛtam +gaccha kāmaṁ mayāpṛṣṭomayi sannyasta-karmaṇājitvā sudurjayaṁ mṛtyumamṛtatvāya māṁ bhaja +mām ātmānaṁ svayaṁ-jyotiḥsarva-bhūta-guhāśayamātmany evātmanā vīkṣyaviśoko ’bhayam ṛcchasi +mātra ādhyātmikīṁ vidyāṁśamanīṁ sarva-karmaṇāmvitariṣye yayā cāsaubhayaṁ cātitariṣyati +maitreya uvācaevaṁ samuditas tenakapilena prajāpatiḥdakṣiṇī-kṛtya taṁ prītovanam eva jagāma ha +vrataṁ sa āsthito maunamātmaika-śaraṇo muniḥniḥsaṅgo vyacarat kṣoṇīmanagnir aniketanaḥ +mano brahmaṇi yuñjānoyat tat sad-asataḥ paramguṇāvabhāse viguṇaeka-bhaktyānubhāvite +nirahaṅkṛtir nirmamaś canirdvandvaḥ sama-dṛk sva-dṛkpratyak-praśānta-dhīr dhīraḥpraśāntormir ivodadhiḥ +vāsudeve bhagavatisarva-jñe pratyag-ātmanipareṇa bhakti-bhāvenalabdhātmā mukta-bandhanaḥ +ātmānaṁ sarva-bhūteṣubhagavantam avasthitamapaśyat sarva-bhūtānibhagavaty api cātmani +icchā-dveṣa-vihīnenasarvatra sama-cetasābhagavad-bhakti-yuktenaprāptā bhāgavatī gatiḥ +śaunaka uvācakapilas tattva-saṅkhyātābhagavān ātma-māyayājātaḥ svayam ajaḥ sākṣādātma-prajñaptaye nṛṇām +na hy asya varṣmaṇaḥ puṁsāṁvarimṇaḥ sarva-yogināmviśrutau śruta-devasyabhūri tṛpyanti me ’savaḥ +yad yad vidhatte bhagavānsvacchandātmātma-māyayātāni me śraddadhānasyakīrtanyāny anukīrtaya +sūta uvācadvaipāyana-sakhas tv evaṁmaitreyo bhagavāṁs tathāprāhedaṁ viduraṁ prītaānvīkṣikyāṁ pracoditaḥ +maitreya uvācapitari prasthite ’raṇyaṁmātuḥ priya-cikīrṣayātasmin bindusare ’vātsīdbhagavān kapilaḥ kila +tam āsīnam akarmāṇaṁtattva-mārgāgra-darśanamsva-sutaṁ devahūty āhadhātuḥ saṁsmaratī vacaḥ +devahūtir uvācanirviṇṇā nitarāṁ bhūmannasad-indriya-tarṣaṇātyena sambhāvyamānenaprapannāndhaṁ tamaḥ prabho +tasya tvaṁ tamaso ’ndhasyaduṣpārasyādya pāragamsac-cakṣur janmanām antelabdhaṁ me tvad-anugrahāt +ya ādyo bhagavān puṁsāmīśvaro vai bhavān kilalokasya tamasāndhasyacakṣuḥ sūrya ivoditaḥ +atha me deva sammohamapākraṣṭuṁ tvam arhasiyo ’vagraho ’haṁ mametītyetasmin yojitas tvayā +taṁ tvā gatāhaṁ śaraṇaṁ śaraṇyaṁsva-bhṛtya-saṁsāra-taroḥ kuṭhāramjijñāsayāhaṁ prakṛteḥ pūruṣasyanamāmi sad-dharma-vidāṁ variṣṭham +maitreya uvācaiti sva-mātur niravadyam īpsitaṁniśamya puṁsām apavarga-vardhanamdhiyābhinandyātmavatāṁ satāṁ gatirbabhāṣa īṣat-smita-śobhitānanaḥ +śrī-bhagavān uvācayoga ādhyātmikaḥ puṁsāṁmato niḥśreyasāya meatyantoparatir yatraduḥkhasya ca sukhasya ca +tam imaṁ te pravakṣyāmiyam avocaṁ purānagheṛṣīṇāṁ śrotu-kāmānā��yogaṁ sarvāṅga-naipuṇam +cetaḥ khalv asya bandhāyamuktaye cātmano matamguṇeṣu saktaṁ bandhāyarataṁ vā puṁsi muktaye +ahaṁ mamābhimānotthaiḥkāma-lobhādibhir malaiḥvītaṁ yadā manaḥ śuddhamaduḥkham asukhaṁ samam +tadā puruṣa ātmānaṁkevalaṁ prakṛteḥ paramnirantaraṁ svayaṁ-jyotiraṇimānam akhaṇḍitam +jñāna-vairāgya-yuktenabhakti-yuktena cātmanāparipaśyaty udāsīnaṁprakṛtiṁ ca hataujasam +na yujyamānayā bhaktyābhagavaty akhilātmanisadṛśo ’sti śivaḥ panthāyogināṁ brahma-siddhaye +prasaṅgam ajaraṁ pāśamātmanaḥ kavayo viduḥsa eva sādhuṣu kṛtomokṣa-dvāram apāvṛtam +titikṣavaḥ kāruṇikāḥsuhṛdaḥ sarva-dehināmajāta-śatravaḥ śāntāḥsādhavaḥ sādhu-bhūṣaṇāḥ +mayy ananyena bhāvenabhaktiṁ kurvanti ye dṛḍhāmmat-kṛte tyakta-karmāṇastyakta-svajana-bāndhavāḥ +mad-āśrayāḥ kathā mṛṣṭāḥśṛṇvanti kathayanti catapanti vividhās tāpānaitān mad-gata-cetasaḥ +ta ete sādhavaḥ sādhvisarva-saṅga-vivarjitāḥsaṅgas teṣv atha te prārthyaḥsaṅga-doṣa-harā hi te +satāṁ prasaṅgān mama vīrya-saṁvidobhavanti hṛt-karṇa-rasāyanāḥ kathāḥtaj-joṣaṇād āśv apavarga-vartmaniśraddhā ratir bhaktir anukramiṣyati +bhaktyā pumāñ jāta-virāga aindriyāddṛṣṭa-śrutān mad-racanānucintayācittasya yatto grahaṇe yoga-yuktoyatiṣyate ṛjubhir yoga-mārgaiḥ +asevayāyaṁ prakṛter guṇānāṁjñānena vairāgya-vijṛmbhitenayogena mayy arpitayā ca bhaktyāmāṁ pratyag-ātmānam ihāvarundhe +devahūtir uvācakācit tvayy ucitā bhaktiḥkīdṛśī mama gocarāyayā padaṁ te nirvāṇamañjasānvāśnavā aham +yo yogo bhagavad-bāṇonirvāṇātmaṁs tvayoditaḥkīdṛśaḥ kati cāṅgāniyatas tattvāvabodhanam +tad etan me vijānīhiyathāhaṁ manda-dhīr haresukhaṁ buddhyeya durbodhaṁyoṣā bhavad-anugrahāt +maitreya uvācaviditvārthaṁ kapilo mātur itthaṁjāta-sneho yatra tanvābhijātaḥtattvāmnāyaṁ yat pravadanti sāṅkhyaṁprovāca vai bhakti-vitāna-yogam +śrī-bhagavān uvācadevānāṁ guṇa-liṅgānāmānuśravika-karmaṇāmsattva evaika-manasovṛttiḥ svābhāvikī tu yāanimittā bhāgavatībhaktiḥ siddher garīyasī +jarayaty āśu yā kośaṁnigīrṇam analo yathā +naikātmatāṁ me spṛhayanti kecinmat-pāda-sevābhiratā mad-īhāḥye ’nyonyato bhāgavatāḥ prasajyasabhājayante mama pauruṣāṇi +paśyanti te me rucirāṇy amba santaḥprasanna-vaktrāruṇa-locanānirūpāṇi divyāni vara-pradānisākaṁ vācaṁ spṛhaṇīyāṁ vadanti +tair darśanīyāvayavair udāra-vilāsa-hāsekṣita-vāma-sūktaiḥhṛtātmano hṛta-prāṇāṁś ca bhaktiranicchato me gatim aṇvīṁ prayuṅkte +atho vibhūtiṁ mama māyāvinas tāmaiśvaryam aṣṭāṅgam anupravṛttamśriyaṁ bhāgavatīṁ vāspṛhayanti bhadrāṁparasya me te ’śnuvate tu loke +na karhicin mat-parāḥ śānta-rūpenaṅkṣyanti no me ’nimiṣo leḍhi hetiḥyeṣām ahaṁ priya ātmā sutaś casakhā guruḥ suhṛdo daivam iṣṭam +imaṁ lokaṁ tathaivāmumātmānam ubhayāyinamātmānam anu ye cehaye rāyaḥ paśavo gṛhāḥ +nānyatra mad bhagavataḥpradhāna-puruṣeśvarātātmanaḥ sarva-bhūtānāṁbhayaṁ tīvraṁ nivartate +mad-bhayād vāti vāto ’yaṁsūryas tapati mad-bhayātvarṣatīndro dahaty agnirmṛtyuś carati mad-bhayāt +jñāna-vairāgya-yuktenabhakti-yogena yoginaḥkṣemāya pāda-mūlaṁ mepraviśanty akuto-bhayam +etāvān eva loke ’sminpuṁsāṁ niḥśreyasodayaḥtīvreṇa bhakti-yogenamano mayy arpitaṁ sthiram +śrī-bhagavān uvācaatha te sampravakṣyāmitattvānāṁ lakṣaṇaṁ pṛthakyad viditvā vimucyetapuruṣaḥ prākṛtair guṇaiḥ +jñānaṁ niḥśreyasārthāyapuruṣasyātma-darśanamyad āhur varṇaye tat tehṛdaya-granthi-bhedanam +anādir ātmā puruṣonirguṇaḥ prakṛteḥ paraḥpratyag-dhāmā svayaṁ-jyotirviśvaṁ yena samanvitam +sa eṣa prakṛtiṁ sūkṣmāṁdaivīṁ guṇa-mayīṁ vibhuḥyadṛcchayaivopagatāmabhyapadyata līlayā +guṇair vicitrāḥ sṛjatīṁsa-rūpāḥ prakṛtiṁ prajāḥvilokya mumuhe sadyaḥsa iha jñāna-gūhayā +evaṁ parābhidhyānenakartṛtvaṁ prakṛteḥ pumānkarmasu kriyamāṇeṣuguṇair ātmani manyate +tad asya saṁsṛtir bandhaḥpāra-tantryaṁ ca tat-kṛtambhavaty akartur īśasyasākṣiṇo nirvṛtātmanaḥ +kārya-kāraṇa-kartṛtvekāraṇaṁ prakṛtiṁ viduḥbhoktṛtve sukha-duḥkhānāṁpuruṣaṁ prakṛteḥ param +devahūtir uvācaprakṛteḥ puruṣasyāpilakṣaṇaṁ puruṣottamabrūhi kāraṇayor asyasad-asac ca yad-ātmakam +śrī-bhagavān uvācayat tat tri-guṇam avyaktaṁnityaṁ sad-asad-ātmakampradhānaṁ prakṛtiṁ prāhuraviśeṣaṁ viśeṣavat +pañcabhiḥ pañcabhir brahmacaturbhir daśabhis tathāetac catur-viṁśatikaṁgaṇaṁ prādhānikaṁ viduḥ +mahā-bhūtāni pañcaivabhūr āpo ’gnir marun nabhaḥtan-mātrāṇi ca tāvantigandhādīni matāni me +indriyāṇi daśa śrotraṁtvag dṛg rasana-nāsikāḥvāk karau caraṇau meḍhraṁpāyur daśama ucyate +mano buddhir ahaṅkāraścittam ity antar-ātmakamcaturdhā lakṣyate bhedovṛttyā lakṣaṇa-rūpayā +etāvān eva saṅkhyātobrahmaṇaḥ sa-guṇasya hasanniveśo mayā proktoyaḥ kālaḥ pañca-viṁśakaḥ +prabhāvaṁ pauruṣaṁ prāhuḥkālam eke yato bhayamahaṅkāra-vimūḍhasyakartuḥ prakṛtim īyuṣaḥ +prakṛter guṇa-sāmyasyanirviśeṣasya mānaviceṣṭā yataḥ sa bhagavānkāla ity upalakṣitaḥ +antaḥ puruṣa-rūpeṇakāla-rūpeṇa yo bahiḥsamanvety eṣa sattvānāṁbhagavān ātma-māyayā +daivāt kṣubhita-dharmiṇyāṁsvasyāṁ yonau paraḥ pumānādhatta vīryaṁ sāsūtamahat-tattvaṁ hiraṇmayam +viśvam ātma-gataṁ vyañjankūṭa-stho jagad-aṅkuraḥsva-tejasāpibat tīvramātma-prasvāpanaṁ tamaḥ +yat tat sattva-guṇaṁ svacchaṁśāntaṁ bhagavataḥ padamyad āhur vāsudevākhyaṁcittaṁ tan mahad-ātmakam +svacchatvam avikāritvaṁśāntatvam iti cetasaḥvṛttibhir lakṣaṇaṁ proktaṁyathāpāṁ prakṛtiḥ parā +mahat-tattvād vikurvāṇādbhagavad-vīrya-sambhavātkriyā-śaktir ahaṅkārastri-vidhaḥ samapadyata +sahasra-śirasaṁ sākṣādyam anantaṁ pracakṣatesaṅkarṣaṇākhyaṁ puruṣaṁbhūtendriya-manomayam +kartṛtvaṁ karaṇatvaṁ cakāryatvaṁ ceti lakṣaṇamśānta-ghora-vimūḍhatvamiti vā syād ahaṅkṛteḥ +vaikārikād vikurvāṇānmanas-tattvam ajāyatayat-saṅkalpa-vikalpābhyāṁvartate kāma-sambhavaḥ +yad vidur hy aniruddhākhyaṁhṛṣīkāṇām adhīśvaramśāradendīvara-śyāmaṁsaṁrādhyaṁ yogibhiḥ śanaiḥ +taijasāt tu vikurvāṇādbuddhi-tattvam abhūt satidravya-sphuraṇa-vijñānamindriyāṇām anugrahaḥ +saṁśayo ’tha viparyāsoniścayaḥ smṛtir eva casvāpa ity ucyate buddherlakṣaṇaṁ vṛttitaḥ pṛthak +taijasānīndriyāṇy evakriyā-jñāna-vibhāgaśaḥprāṇasya hi kriyā-śaktirbuddher vijñāna-śaktitā +tāmasāc ca vikurvāṇādbhagavad-vīrya-coditātśabda-mātram abhūt tasmānnabhaḥ śrotraṁ tu śabdagam +arthāśrayatvaṁ śabdasyadraṣṭur liṅgatvam eva catan-mātratvaṁ ca nabhasolakṣaṇaṁ kavayo viduḥ +bhūtānāṁ chidra-dātṛtvaṁbahir antaram eva caprāṇendriyātma-dhiṣṇyatvaṁnabhaso vṛtti-lakṣaṇam +nabhasaḥ śabda-tanmātrātkāla-gatyā vikurvataḥsparśo ’bhavat tato vāyustvak sparśasya ca saṅgrahaḥ +mṛdutvaṁ kaṭhinatvaṁ caśaityam uṣṇatvam eva caetat sparśasya sparśatvaṁtan-mātratvaṁ nabhasvataḥ +cālanaṁ vyūhanaṁ prāptirnetṛtvaṁ dravya-śabdayoḥsarvendriyāṇām ātmatvaṁvāyoḥ karmābhilakṣaṇam +vāyoś ca sparśa-tanmātrādrūpaṁ daiveritād abhūtsamutthitaṁ tatas tejaścakṣū rūpopalambhanam +dravyākṛtitvaṁ guṇatāvyakti-saṁsthātvam eva catejastvaṁ tejasaḥ sādhvirūpa-mātrasya vṛttayaḥ +dyotanaṁ pacanaṁ pānamadanaṁ hima-mardanamtejaso vṛttayas tv etāḥśoṣaṇaṁ kṣut tṛḍ eva ca +rūpa-mātrād vikurvāṇāttejaso daiva-coditātrasa-mātram abhūt tasmādambho jihvā rasa-grahaḥ +kaṣāyo madhuras tiktaḥkaṭv amla iti naikadhābhautikānāṁ vikāreṇarasa eko vibhidyate +kledanaṁ piṇḍanaṁ tṛptiḥprāṇanāpyāyanondanamtāpāpanodo bhūyastvamambhaso vṛttayas tv imāḥ +rasa-mātrād vikurvāṇādambhaso daiva-coditātgandha-mātram abhūt tasmātpṛthvī ghrāṇas tu gandhagaḥ +karambha-pūti-saurabhya-śāntogrāmlādibhiḥ pṛthakdravyāvayava-vaiṣamyādgandha eko vibhidyate +bhāvanaṁ brahmaṇaḥ sthānaṁdhāraṇaṁ sad-viśeṣaṇamsarva-sattva-guṇodbhedaḥpṛthivī-vṛtti-lakṣaṇam +nabho-guṇa-viśeṣo ’rthoyasya tac chrotram ucyatevāyor guṇa-viśeṣo ’rthoyasya tat sparśanaṁ viduḥ +tejo-guṇa-viśeṣo ’rthoyasya tac cakṣur ucyateambho-guṇa-viśeṣo ’rthoyasya tad rasanaṁ viduḥbhūmer guṇa-viśeṣo ’rthoyasya sa ghrāṇa ucyate +parasya dṛśyate dharmohy aparasmin samanvayātato viśeṣo bhāvānāṁbhūmāv evopalakṣyate +etāny asaṁhatya yadāmahad-ādīni sapta vaikāla-karma-guṇopetojagad-ādir upāviśat +tatas tenānuviddhebhyoyuktebhyo ’ṇḍam acetanamutthitaṁ puruṣo yasmādudatiṣṭhad asau virāṭ +etad aṇḍaṁ viśeṣākhyaṁkrama-vṛddhair daśottaraiḥtoyādibhiḥ parivṛtaṁpradhānenāvṛtair bahiḥyatra loka-vitāno ’yaṁrūpaṁ bhagavato hareḥ +hiraṇmayād aṇḍa-kośādutthāya salile śayāttam āviśya mahā-devobahudhā nirbibheda kham +nirabhidyatāsya prathamaṁmukhaṁ vāṇī tato ’bhavatvāṇyā vahnir atho nāseprāṇoto ghrāṇa etayoḥ +ghrāṇād vāyur abhidyetāmakṣiṇī cakṣur etayoḥtasmāt sūryo nyabhidyetāṁkarṇau śrotraṁ tato diśaḥ +nirbibheda virājas tvag-roma-śmaśrv-ādayas tataḥtata oṣadhayaś cāsanśiśnaṁ nirbibhide tataḥ +retas tasmād āpa āsannirabhidyata vai gudamgudād apāno ’pānāc camṛtyur loka-bhayaṅkaraḥ +hastau ca nirabhidyetāṁbalaṁ tābhyāṁ tataḥ svarāṭpādau ca nirabhidyetāṁgatis tābhyāṁ tato hariḥ +nāḍyo ’sya nirabhidyantatābhyo lohitam ābhṛtamnadyas tataḥ samabhavannudaraṁ nirabhidyata +kṣut-pipāse tataḥ syātāṁsamudras tv etayor abhūtathāsya hṛdayaṁ bhinnaṁhṛdayān mana utthitam +manasaś candramā jātobuddhir buddher girāṁ patiḥahaṅkāras tato rudraścittaṁ caityas tato ’bhavat +ete hy abhyutthitā devānaivāsyotthāpane ’śakanpunar āviviśuḥ khānitam utthāpayituṁ kramāt +vahnir vācā mukhaṁ bhejenodatiṣṭhat tadā virāṭghrāṇena nāsike vāyurnodatiṣṭhat tadā virāṭ +akṣiṇī cakṣuṣādityonodatiṣṭhat tadā virāṭśrotreṇa karṇau ca diśonodatiṣṭhat tadā virāṭ +tvacaṁ romabhir oṣadhyonodatiṣṭhat tadā virāṭretasā śiśnam āpas tunodatiṣṭhat tadā virāṭ +gudaṁ mṛtyur apānenanodatiṣṭhat tadā virāṭhastāv indro balenaivanodatiṣṭhat tadā virāṭ +viṣṇur gatyaiva caraṇaunodatiṣṭhat tadā virāṭnāḍīr nadyo lohitenanodatiṣṭhat tadā virāṭ +kṣut-tṛḍbhyām udaraṁ sindhurnodatiṣṭhat tadā virāṭhṛdayaṁ manasā candronodatiṣṭhat tadā virāṭ +buddhyā brahmāpi hṛdayaṁnodatiṣṭhat tadā virāṭrudro ’bhimatyā hṛdayaṁnodatiṣṭhat tadā virāṭ +cittena hṛdayaṁ caityaḥkṣetra-jñaḥ prāviśad yadāvirāṭ tadaiva puruṣaḥsalilād udatiṣṭhata +yathā prasuptaṁ puruṣaṁprāṇendriya-mano-dhiyaḥprabhavanti vinā yenanotthāpayitum ojasā +tam asmin pratyag-ātmānaṁdhiyā yoga-pravṛttayābhaktyā viraktyā jñānenavivicyātmani cintayet +śrī-bhagavān uvācaprakṛti-stho ’pi puruṣonājyate prākṛtair guṇaiḥavikārād akartṛtvānnirguṇatvāj jalārkavat +sa eṣa yarhi prakṛterguṇeṣv abhiviṣajjateahaṅkriyā-vimūḍhātmākartāsmīty abhimanyate +tena saṁsāra-padavīmavaśo ’bhyety anirvṛtaḥprāsaṅgikaiḥ karma-doṣaiḥsad-asan-miśra-yoniṣu +arthe hy avidyamāne ’pisaṁsṛtir na nivartatedhyāyato viṣayān asyasvapne ’narthāgamo yathā +ata eva śanaiś cittaṁprasaktam asatāṁ pathibhakti-yogena tīvreṇaviraktyā ca nayed vaśam +yamādibhir yoga-pathairabhyasañ śraddhayānvitaḥmayi bhāvena satyenamat-kathā-śravaṇena ca +sarva-bhūta-samatvenanirvaireṇāprasaṅgataḥbrahmacaryeṇa maunenasva-dharmeṇa balīyasā +yadṛcchayopalabdhenasantuṣṭo mita-bhuṅ muniḥvivikta-śaraṇaḥ śāntomaitraḥ karuṇa ātmavān +sānubandhe ca dehe ’sminnakurvann asad-āgrahamjñānena dṛṣṭa-tattvenaprakṛteḥ puruṣasya ca +nivṛtta-buddhy-avasthānodūrī-bhūtānya-darśanaḥupalabhyātmanātmānaṁcakṣuṣevārkam ātma-dṛk +mukta-liṅgaṁ sad-ābhāsamasati pratipadyatesato bandhum asac-cakṣuḥsarvānusyūtam advayam +yathā jala-stha ābhāsaḥsthala-sthenāvadṛśyatesvābhāsena tathā sūryojala-sthena divi sthitaḥ +evaṁ trivṛd-ahaṅkārobhūtendriya-manomayaiḥsvābhāsair lakṣito ’nenasad-ābhāsena satya-dṛk +bhūta-sūkṣmendriya-mano-buddhy-ādiṣv iha nidrayālīneṣv asati yas tatravinidro nirahaṅkriyaḥ +manyamānas tadātmānamanaṣṭo naṣṭavan mṛṣānaṣṭe ’haṅkaraṇe draṣṭānaṣṭa-vitta ivāturaḥ +evaṁ pratyavamṛśyāsāvātmānaṁ pratipadyatesāhaṅkārasya dravyasyayo ’vasthānam anugrahaḥ +devahūtir uvācapuruṣaṁ prakṛtir brahmanna vimuñcati karhicitanyonyāpāśrayatvāc canityatvād anayoḥ prabho +yathā gandhasya bhūmeś cana bhāvo vyatirekataḥapāṁ rasasya ca yathātathā buddheḥ parasya ca +akartuḥ karma-bandho ’yaṁpuruṣasya yad-āśrayaḥguṇeṣu satsu prakṛteḥkaivalyaṁ teṣv ataḥ katham +kvacit tattvāvamarśenanivṛttaṁ bhayam ulbaṇamanivṛtta-nimittatvātpunaḥ pratyavatiṣṭhate +śrī-bhagavān uvācaanimitta-nimittenasva-dharmeṇāmalātmanātīvrayā mayi bhaktyā caśruta-sambhṛtayā ciram +jñānena dṛṣṭa-tattvenavairāgyeṇa balīyasātapo-yuktena yogenatīvreṇātma-samādhinā +prakṛtiḥ puruṣasyehadahyamānā tv ahar-niśamtiro-bhavitrī śanakairagner yonir ivāraṇiḥ +bhukta-bhogā parityaktādṛṣṭa-doṣā ca nityaśaḥneśvarasyāśubhaṁ dhattesve mahimni sthitasya ca +yathā hy apratibuddhasyaprasvāpo bahv-anartha-bhṛtsa eva pratibuddhasyana vai mohāya kalpate +evaṁ vidita-tattvasyaprakṛtir mayi mānasamyuñjato nāpakurutaātmārāmasya karhicit +yadaivam adhyātma-rataḥkālena bahu-janmanāsarvatra jāta-vairāgyaābrahma-bhuvanān muniḥ +mad-bhaktaḥ pratibuddhārthomat-prasādena bhūyasāniḥśreyasaṁ sva-saṁsthānaṁkaivalyākhyaṁ mad-āśrayam +yadā na yogopacitāsu cetomāyāsu siddhasya viṣajjate ’ṅgaananya-hetuṣv atha me gatiḥ syādātyantikī yatra na mṛtyu-hāsaḥ +śrī-bhagavān uvācayogasya lakṣaṇaṁ vakṣyesabījasya nṛpātmajemano yenaiva vidhināprasannaṁ yāti sat-patham +sva-dharmācaraṇaṁ śaktyāvidharmāc ca nivartanamdaivāl labdhena santoṣaātmavic-caraṇārcanam +grāmya-dharma-nivṛttiś camokṣa-dharma-ratis tathāmita-medhyādanaṁ śaśvadvivikta-kṣema-sevanam +ahiṁsā satyam asteyaṁyāvad-artha-parigrahaḥbrahmacaryaṁ tapaḥ śaucaṁsvādhyāyaḥ puruṣārcanam +maunaṁ sad-āsana-jayaḥsthairyaṁ prāṇa-jayaḥ śanaiḥpratyāhāraś cendriyāṇāṁviṣayān manasā hṛdi +sva-dhiṣṇyānām eka-deśemanasā prāṇa-dhāraṇamvaikuṇṭha-līlābhidhyānaṁsamādhānaṁ tathātmanaḥ +etair anyaiś ca pathibhirmano duṣṭam asat-pathambuddhyā yuñjīta śanakairjita-prāṇo hy atandritaḥ +śucau deśe pratiṣṭhāpyavijitāsana āsanamtasmin svasti samāsīnaṛju-kāyaḥ samabhyaset +prāṇasya śodhayen mārgaṁpūra-kumbhaka-recakaiḥpratikūlena vā cittaṁyathā sthiram acañcalam +mano ’cirāt syād virajaṁjita-śvāsasya yoginaḥvāyv-agnibhyāṁ yathā lohaṁdhmātaṁ tyajati vai malam +prāṇāyāmair dahed doṣāndhāraṇābhiś ca kilbiṣānpratyāhāreṇa saṁsargāndhyānenānīśvarān guṇān +yadā manaḥ svaṁ virajaṁyogena susamāhitamkāṣṭhāṁ bhagavato dhyāyetsva-nāsāgrāvalokanaḥ +prasanna-vadanāmbhojaṁpadma-garbhāruṇekṣaṇamnīlotpala-dala-śyāmaṁśaṅkha-cakra-gadā-dharam +lasat-paṅkaja-kiñjalka-pīta-kauśeya-vāsasamśrīvatsa-vakṣasaṁ bhrājatkaustubhāmukta-kandharam +matta-dvirepha-kalayāparītaṁ vana-mālayāparārdhya-hāra-valaya-kirīṭāṅgada-nūpuram +kāñcī-guṇollasac-chroṇiṁhṛdayāmbhoja-viṣṭaramdarśanīyatamaṁ śāntaṁmano-nayana-vardhanam +apīcya-darśanaṁ śaśvatsarva-loka-namaskṛtamsantaṁ vayasi kaiśorebhṛtyānugraha-kātaram +kīrtanya-tīrtha-yaśasaṁpuṇya-śloka-yaśaskaramdhyāyed devaṁ samagrāṅgaṁyāvan na cyavate manaḥ +sthitaṁ vrajantam āsīnaṁśayānaṁ vā guhāśayamprekṣaṇīyehitaṁ dhyāyecchuddha-bhāvena cetasā +tasmiḻ labdha-padaṁ cittaṁsarvāvayava-saṁsthitamvilakṣyaikatra saṁyujyādaṅge bhagavato muniḥ +sañcintayed bhagavataś caraṇāravindaṁvajrāṅkuśa-dhvaja-saroruha-lāñchanāḍhyamuttuṅga-rakta-vilasan-nakha-cakravāla-jyotsnābhir āhata-mahad-dhṛdayāndhakāram +yac-chauca-niḥsṛta-sarit-pravarodakenatīrthena mūrdhny adhikṛtena śivaḥ śivo ’bhūtdhyātur manaḥ-śamala-śaila-nisṛṣṭa-vajraṁdhyāyec ciraṁ bhagavataś caraṇāravindam +jānu-dvayaṁ jalaja-locanayā jananyālakṣmyākhilasya sura-vanditayā vidhātuḥūrvor nidhāya kara-pallava-rociṣā yatsaṁlālitaṁ hṛdi vibhor abhavasya kuryāt +ūrū suparṇa-bhujayor adhi śobhamānāvojo-nidhī atasikā-kusumāvabhāsauvyālambi-pīta-vara-vāsasi vartamāna-kāñcī-kalāpa-parirambhi nitamba-bimbam +nābhi-hradaṁ bhuvana-kośa-guhodara-sthaṁyatrātma-yoni-dhiṣaṇākhila-loka-padmamvyūḍhaṁ harin-maṇi-vṛṣa-stanayor amuṣyadhyāyed dvayaṁ viśada-hāra-mayūkha-gauram +vakṣo ’dhivāsam ṛṣabhasya mahā-vibhūteḥpuṁsāṁ mano-nayana-nirvṛtim ādadhānamkaṇṭhaṁ ca kaustubha-maṇer adhibhūṣaṇārthaṁkuryān manasy akhila-loka-namaskṛtasya +bāhūṁś ca mandara-gireḥ parivartanenanirṇikta-bāhu-valayān adhiloka-pālānsañcintayed daśa-śatāram asahya-tejaḥśaṅkhaṁ ca tat-kara-saroruha-rāja-haṁsam +kaumodakīṁ bhagavato dayitāṁ smaretadigdhām arāti-bhaṭa-śoṇita-kardamenamālāṁ madhuvrata-varūtha-giropaghuṣṭāṁcaityasya tattvam amalaṁ maṇim asya kaṇṭhe +bhṛtyānukampita-dhiyeha gṛhīta-mūrteḥsañcintayed bhagavato vadanāravindamyad visphuran-makara-kuṇḍala-valgitenavidyotitāmala-kapolam udāra-nāsam +yac chrī-niketam alibhiḥ parisevyamānaṁbhūtyā svayā kuṭila-kuntala-vṛnda-juṣṭammīna-dvayāśrayam adhikṣipad abja-netraṁdhyāyen manomayam atandrita ullasad-bhru +tasyāvalokam adhikaṁ kṛpayātighora-tāpa-trayopaśamanāya nisṛṣṭam akṣṇoḥsnigdha-smitānuguṇitaṁ vipula-prasādaṁdhyāyec ciraṁ vipula-bhāvanayā guhāyām +hāsaṁ harer avanatākhila-loka-tīvra-śokāśru-sāgara-viśoṣaṇam atyudāramsammohanāya racitaṁ nija-māyayāsyabhrū-maṇḍalaṁ muni-kṛte makara-dhvajasya +dhyānāyanaṁ prahasitaṁ bahulādharoṣṭha-bhāsāruṇāyita-tanu-dvija-kunda-paṅktidhyāyet svadeha-kuhare ’vasitasya viṣṇorbhaktyārdrayārpita-manā na pṛthag didṛkṣet +evaṁ harau bhagavati pratilabdha-bhāvobhaktyā dravad-dhṛdaya utpulakaḥ pramodātautkaṇṭhya-bāṣpa-kalayā muhur ardyamānastac cāpi citta-baḍiśaṁ śanakair viyuṅkte +muktāśrayaṁ yarhi nirviṣayaṁ viraktaṁnirvāṇam ṛcchati manaḥ sahasā yathārciḥātmānam atra puruṣo ’vyavadhānam ekamanvīkṣate pratinivṛtta-guṇa-pravāhaḥ +so ’py etayā caramayā manaso nivṛttyātasmin mahimny avasitaḥ sukha-duḥkha-bāhyehetutvam apy asati kartari duḥkhayor yatsvātman vidhatta upalabdha-parātma-kāṣṭhaḥ +dehaṁ ca taṁ na caramaḥ sthitam utthitaṁ vāsiddho vipaśyati yato ’dhyagamat svarūpamdaivād upetam atha daiva-vaśād apetaṁvāso yathā parikṛtaṁ madirā-madāndhaḥ +deho ’pi daiva-vaśagaḥ khalu karma yāvatsvārambhakaṁ pratisamīkṣata eva sāsuḥtaṁ sa-prapañcam adhirūḍha-samādhi-yogaḥsvāpnaṁ punar na bhajate pratibuddha-vastuḥ +yathā putrāc ca vittāc capṛthaṅ martyaḥ pratīyateapy ātmatvenābhimatāddehādeḥ puruṣas tathā +yatholmukād visphuliṅgāddhūmād vāpi sva-sambhavātapy ātmatvenābhimatādyathāgniḥ pṛthag ulmukāt +bhūtendriyāntaḥ-karaṇātpradhānāj jīva-saṁjñitātātmā tathā pṛthag draṣṭābhagavān brahma-saṁjñitaḥ +sarva-bhūteṣu cātmānaṁsarva-bhūtāni cātmaniīkṣetānanya-bhāvenabhūteṣv iva tad-ātmatām +sva-yoniṣu yathā jyotirekaṁ nānā pratīyateyonīnāṁ guṇa-vaiṣamyāttathātmā prakṛtau sthitaḥ +tasmād imāṁ svāṁ prakṛtiṁdaivīṁ sad-asad-ātmikāmdurvibhāvyāṁ parābhāvyasvarūpeṇāvatiṣṭhate +devahūtir uvācalakṣaṇaṁ mahad-ādīnāṁprakṛteḥ puruṣasya casvarūpaṁ lakṣyate ’mīṣāṁyena tat-pāramārthikam +virāgo yena puruṣobhagavan sarvato bhavetācakṣva jīva-lokasyavividhā mama saṁsṛtīḥ +kālasyeśvara-rūpasyapareṣāṁ ca parasya tesvarūpaṁ bata kurvantiyad-dhetoḥ kuśalaṁ janāḥ +lokasya mithyābhimater acakṣuṣaściraṁ prasuptasya tamasy anāśrayeśrāntasya karmasv anuviddhayā dhiyātvam āvirāsīḥ kila yoga-bhāskaraḥ +maitreya uvācaiti mātur vacaḥ ślakṣṇaṁpratinandya mahā-muniḥābabhāṣe kuru-śreṣṭhaprītas tāṁ karuṇārditaḥ +śrī-bhagavān uvācabhakti-yogo bahu-vidhomārgair bhāmini bhāvyatesvabhāva-guṇa-mārgeṇapuṁsāṁ bhāvo vibhidyate +abhisandhāya yo hiṁsāṁdambhaṁ mātsaryam eva vāsaṁrambhī bhinna-dṛg bhāvaṁmayi kuryāt sa tāmasaḥ +viṣayān abhisandhāyayaśa aiśvaryam eva vāarcādāv arcayed yo māṁpṛthag-bhāvaḥ sa rājasaḥ +karma-nirhāram uddiśyaparasmin vā tad-arpaṇamyajed yaṣṭavyam iti vāpṛthag-bhāvaḥ sa sāttvikaḥ +mad-guṇa-śruti-mātreṇamayi sarva-guhāśayemano-gatir avicchinnāyathā gaṅgāmbhaso ’mbudhau +sālokya-sārṣṭi-sāmīpya-sārūpyaikatvam apy utadīyamānaṁ na gṛhṇantivinā mat-sevanaṁ janāḥ +sa eva bhakti-yogākhyaātyantika udāhṛtaḥyenātivrajya tri-guṇaṁmad-bhāvāyopapadyate +niṣevitenānimittenasva-dharmeṇa mahīyasākriyā-yogena śastenanātihiṁsreṇa nityaśaḥ +mad-dhiṣṇya-darśana-sparśa-pūjā-stuty-abhivandanaiḥbhūteṣu mad-bhāvanayāsattvenāsaṅgamena ca +mahatāṁ bahu-mānenadīnānām anukampayāmaitryā caivātma-tulyeṣuyamena niyamena ca +ādhyātmikānuśravaṇānnāma-saṅkīrtanāc ca meārjavenārya-saṅgenanirahaṅkriyayā tathā +mad-dharmaṇo guṇair etaiḥparisaṁśuddha āśayaḥpuruṣasyāñjasābhyetiśruta-mātra-guṇaṁ hi mām +yathā vāta-ratho ghrāṇamāvṛṅkte gandha āśayātevaṁ yoga-rataṁ cetaātmānam avikāri yat +ahaṁ sarveṣu bhūteṣubhūtātmāvasthitaḥ sadātam avajñāya māṁ martyaḥkurute ’rcā-viḍambanam +yo māṁ sarveṣu bhūteṣusantam ātmānam īśvaramhitvārcāṁ bhajate mauḍhyādbhasmany eva juhoti saḥ +dviṣataḥ para-kāye māṁmānino bhinna-darśinaḥbhūteṣu baddha-vairasyana manaḥ śāntim ṛcchati +aham uccāvacair dravyaiḥkriyayotpannayānaghenaiva tuṣye ’rcito ’rcāyāṁbhūta-grāmāvamāninaḥ +arcādāv arcayet tāvadīśvaraṁ māṁ sva-karma-kṛtyāvan na veda sva-hṛdisarva-bhūteṣv avasthitam +ātmanaś ca parasyāpiyaḥ karoty antarodaramtasya bhinna-dṛśo mṛtyurvidadhe bhayam ulbaṇam +atha māṁ sarva-bhūteṣubhūtātmānaṁ kṛtālayamarhayed dāna-mānābhyāṁmaitryābhinnena cakṣuṣā +jīvāḥ śreṣṭhā hy ajīvānāṁtataḥ prāṇa-bhṛtaḥ śubhetataḥ sa-cittāḥ pravarāstataś cendriya-vṛttayaḥ +tatrāpi sparśa-vedibhyaḥpravarā rasa-vedinaḥtebhyo gandha-vidaḥ śreṣṭhāstataḥ śabda-vido varāḥ +rūpa-bheda-vidas tatratataś cobhayato-dataḥteṣāṁ bahu-padāḥ śreṣṭhāścatuṣ-pādas tato dvi-pāt +tato varṇāś ca catvārasteṣāṁ brāhmaṇa uttamaḥbrāhmaṇeṣv api veda-jñohy artha-jño ’bhyadhikas tataḥ +artha-jñāt saṁśaya-cchettātataḥ śreyān sva-karma-kṛtmukta-saṅgas tato bhūyānadogdhā dharmam ātmanaḥ +tasmān mayy arpitāśeṣa-kriyārthātmā nirantaraḥmayy arpitātmanaḥ puṁsomayi sannyasta-karmaṇaḥna paśyāmi paraṁ bhūtamakartuḥ sama-darśanāt +manasaitāni bhūtānipraṇamed bahu-mānayanīśvaro jīva-kalayāpraviṣṭo bhagavān iti +bhakti-yogaś ca yogaś camayā mānavy udīritaḥyayor ekatareṇaivapuruṣaḥ puruṣaṁ vrajet +etad bhagavato rūpaṁbrahmaṇaḥ paramātmanaḥparaṁ pradhānaṁ puruṣaṁdaivaṁ karma-viceṣṭitam +rūpa-bhedāspadaṁ divyaṁkāla ity abhidhīyatebhūtānāṁ mahad-ādīnāṁyato bhinna-dṛśāṁ bhayam +yo ’ntaḥ praviśya bhūtānibhūtair atty akhilāśrayaḥsa viṣṇv-ākhyo ’dhiyajño ’saukālaḥ kalayatāṁ prabhuḥ +na cāsya kaścid dayitona dveṣyo na ca bāndhavaḥāviśaty apramatto ’saupramattaṁ janam anta-kṛt +yad-bhayād vāti vāto ’yaṁsūryas tapati yad-bhayātyad-bhayād varṣate devobha-gaṇo bhāti yad-bhayāt +yad vanaspatayo bhītālatāś cauṣadhibhiḥ sahasve sve kāle ’bhigṛhṇantipuṣpāṇi ca phalāni ca +sravanti sarito bhītānotsarpaty udadhir yataḥagnir indhe sa-giribhirbhūr na majjati yad-bhayāt +nabho dadāti śvasatāṁpadaṁ yan-niyamād adaḥlokaṁ sva-dehaṁ tanutemahān saptabhir āvṛtam +guṇābhimānino devāḥsargādiṣv asya yad-bhayātvartante ’nuyugaṁ yeṣāṁvaśa etac carācaram +so ’nanto ’nta-karaḥ kālo’nādir ādi-kṛd avyayaḥjanaṁ janena janayanmārayan mṛtyunāntakam +uddhava uvācatataḥ sa āgatya puraṁ sva-pitrościkīrṣayā śaṁ baladeva-saṁyutaḥnipātya tuṅgād ripu-yūtha-nāthaṁhataṁ vyakarṣad vyasum ojasorvyām +sāndīpaneḥ sakṛt proktaṁbrahmādhītya sa-vistaramtasmai prādād varaṁ putraṁmṛtaṁ pañca-janodarāt +samāhutā bhīṣmaka-kanyayā yeśriyaḥ savarṇena bubhūṣayaiṣāmgāndharva-vṛttyā miṣatāṁ sva-bhāgaṁjahre padaṁ mūrdhni dadhat suparṇaḥ +kakudmino ’viddha-naso damitvāsvayaṁvare nāgnajitīm uvāhatad-bhagnamānān api gṛdhyato ’jñāñjaghne ’kṣataḥ śastra-bhṛtaḥ sva-śastraiḥ +priyaṁ prabhur grāmya iva priyāyāvidhitsur ārcchad dyutaruṁ yad-arthevajry ādravat taṁ sa-gaṇo ruṣāndhaḥkrīḍā-mṛgo nūnam ayaṁ vadhūnām +sutaṁ mṛdhe khaṁ vapuṣā grasantaṁdṛṣṭvā sunābhonmathitaṁ dharitryāāmantritas tat-tanayāya śeṣaṁdattvā tad-antaḥ-puram āviveśa +tatrāhṛtās tā nara-deva-kanyāḥkujena dṛṣṭvā harim ārta-bandhumutthāya sadyo jagṛhuḥ praharṣa-vrīḍānurāga-prahitāvalokaiḥ +āsāṁ muhūrta ekasminnānāgāreṣu yoṣitāmsa-vidhaṁ jagṛhe pāṇīnanurūpaḥ sva-māyayā +tāsv apatyāny ajanayadātma-tulyāni sarvataḥekaikasyāṁ daśa daśaprakṛter vibubhūṣayā +kāla-māgadha-śālvādīnanīkai rundhataḥ puramajīghanat svayaṁ divyaṁsva-puṁsāṁ teja ādiśat +śambaraṁ dvividaṁ bāṇaṁmuraṁ balvalam eva caanyāṁś ca dantavakrādīnavadhīt kāṁś ca ghātayat +atha te bhrātṛ-putrāṇāṁpakṣayoḥ patitān nṛpāncacāla bhūḥ kurukṣetraṁyeṣām āpatatāṁ balaiḥ +sa karṇa-duḥśāsana-saubalānāṁkumantra-pākena hata-śriyāyuṣamsuyodhanaṁ sānucaraṁ śayānaṁbhagnorum ūrvyāṁ na nananda paśyan +kiyān bhuvo ’yaṁ kṣapitoru-bhāroyad droṇa-bhīṣmārjuna-bhīma-mūlaiḥaṣṭādaśākṣauhiṇiko mad-aṁśairāste balaṁ durviṣahaṁ yadūnām +mitho yadaiṣāṁ bhavitā vivādomadhv-āmadātāmra-vilocanānāmnaiṣāṁ vadhopāya iyān ato ’nyomayy udyate ’ntardadhate svayaṁ sma +evaṁ sañcintya bhagavānsva-rājye sthāpya dharmajamnandayām āsa suhṛdaḥsādhūnāṁ vartma darśayan +uttarāyāṁ dhṛtaḥ pūrorvaṁśaḥ sādhv-abhimanyunāsa vai drauṇy-astra-sampluṣṭaḥpunar bhagavatā dhṛtaḥ +ayājayad dharma-sutamaśvamedhais tribhir vibhuḥso ’pi kṣmām anujai rakṣanreme kṛṣṇam anuvrataḥ +bhagavān api viśvātmāloka-veda-pathānugaḥkāmān siṣeve dvārvatyāmasaktaḥ sāṅkhyam āsthitaḥ +snigdha-smitāvalokenavācā pīyūṣa-kalpayācaritreṇānavadyenaśrī-niketena cātmanā +imaṁ lokam amuṁ caivaramayan sutarāṁ yadūnreme kṣaṇadayā datta-kṣaṇa-strī-kṣaṇa-sauhṛdaḥ +tasyaivaṁ ramamāṇasyasaṁvatsara-gaṇān bahūngṛhamedheṣu yogeṣuvirāgaḥ samajāyata +daivādhīneṣu kāmeṣudaivādhīnaḥ svayaṁ pumānko viśrambheta yogenayogeśvaram anuvrataḥ +puryāṁ kadācit krīḍadbhiryadu-bhoja-kumārakaiḥkopitā munayaḥ śepurbhagavan-mata-kovidāḥ +tataḥ katipayair māsairvṛṣṇi-bhojāndhakādayaḥyayuḥ prabhāsaṁ saṁhṛṣṭārathair deva-vimohitāḥ +tatra snātvā pitṝn devānṛṣīṁś caiva tad-ambhasātarpayitvātha viprebhyogāvo bahu-guṇā daduḥ +hiraṇyaṁ rajataṁ śayyāṁvāsāṁsy ajina-kambalānyānaṁ rathān ibhān kanyādharāṁ vṛtti-karīm api +annaṁ coru-rasaṁ tebhyodattvā bhagavad-arpaṇamgo-viprārthāsavaḥ śūrāḥpraṇemur bhuvi mūrdhabhiḥ +kapila uvācatasyaitasya jano nūnaṁnāyaṁ vedoru-vikramamkālyamāno ’pi balinovāyor iva ghanāvaliḥ +yaṁ yam artham upādatteduḥkhena sukha-hetavetaṁ taṁ dhunoti bhagavānpumāñ chocati yat-kṛte +yad adhruvasya dehasyasānubandhasya durmatiḥdhruvāṇi manyate mohādgṛha-kṣetra-vasūni ca +jantur vai bhava etasminyāṁ yāṁ yonim anuvrajettasyāṁ tasyāṁ sa labhatenirvṛtiṁ na virajyate +naraka-stho��’pi dehaṁ vaina pumāṁs tyaktum icchatinārakyāṁ nirvṛtau satyāṁdeva-māyā-vimohitaḥ +ātma-jāyā-sutāgāra-paśu-draviṇa-bandhuṣunirūḍha-mūla-hṛdayaātmānaṁ bahu manyate +sandahyamāna-sarvāṅgaeṣām udvahanādhinākaroty avirataṁ mūḍhoduritāni durāśayaḥ +ākṣiptātmendriyaḥ strīṇāmasatīnāṁ ca māyayāraho racitayālāpaiḥśiśūnāṁ kala-bhāṣiṇām +gṛheṣu kūṭa-dharmeṣuduḥkha-tantreṣv atandritaḥkurvan duḥkha-pratīkāraṁsukhavan manyate gṛhī +arthair āpāditair gurvyāhiṁsayetas-tataś ca tānpuṣṇāti yeṣāṁ poṣeṇaśeṣa-bhug yāty adhaḥ svayam +vārtāyāṁ lupyamānāyāmārabdhāyāṁ punaḥ punaḥlobhābhibhūto niḥsattvaḥparārthe kurute spṛhām +kuṭumba-bharaṇākalpomanda-bhāgyo vṛthodyamaḥśriyā vihīnaḥ kṛpaṇodhyāyañ chvasiti mūḍha-dhīḥ +evaṁ sva-bharaṇākalpaṁtat-kalatrādayas tathānādriyante yathā pūrvaṁkīnāśā iva go-jaram +tatrāpy ajāta-nirvedobhriyamāṇaḥ svayam bhṛtaiḥjarayopātta-vairūpyomaraṇābhimukho gṛhe +āste ’vamatyopanyastaṁgṛha-pāla ivāharanāmayāvy apradīptāgniralpāhāro ’lpa-ceṣṭitaḥ +vāyunotkramatottāraḥkapha-saṁruddha-nāḍikaḥkāsa-śvāsa-kṛtāyāsaḥkaṇṭhe ghura-ghurāyate +śayānaḥ pariśocadbhiḥparivītaḥ sva-bandhubhiḥvācyamāno ’pi na brūtekāla-pāśa-vaśaṁ gataḥ +evaṁ kuṭumba-bharaṇevyāpṛtātmājitendriyaḥmriyate rudatāṁ svānāmuru-vedanayāsta-dhīḥ +yama-dūtau tadā prāptaubhīmau sarabhasekṣaṇausa dṛṣṭvā trasta-hṛdayaḥśakṛn-mūtraṁ vimuñcati +yātanā-deha āvṛtyapāśair baddhvā gale balātnayato dīrgham adhvānaṁdaṇḍyaṁ rāja-bhaṭā yathā +tayor nirbhinna-hṛdayastarjanair jāta-vepathuḥpathi śvabhir bhakṣyamāṇaārto ’ghaṁ svam anusmaran +kṣut-tṛṭ-parīto ’rka-davānalānilaiḥsantapyamānaḥ pathi tapta-vālukekṛcchreṇa pṛṣṭhe kaśayā ca tāḍitaścalaty aśakto ’pi nirāśramodake +tatra tatra patañ chrāntomūrcchitaḥ punar utthitaḥpathā pāpīyasā nītastarasā yama-sādanam +yojanānāṁ sahasrāṇinavatiṁ nava cādhvanaḥtribhir muhūrtair dvābhyāṁ vānītaḥ prāpnoti yātanāḥ +ādīpanaṁ sva-gātrāṇāṁveṣṭayitvolmukādibhiḥātma-māṁsādanaṁ kvāpisva-kṛttaṁ parato ’pi vā +jīvataś cāntrābhyuddhāraḥśva-gṛdhrair yama-sādanesarpa-vṛścika-daṁśādyairdaśadbhiś cātma-vaiśasam +kṛntanaṁ cāvayavaśogajādibhyo bhidāpanampātanaṁ giri-śṛṅgebhyorodhanaṁ cāmbu-gartayoḥ +yās tāmisrāndha-tāmisrārauravādyāś ca yātanāḥbhuṅkte naro vā nārī vāmithaḥ saṅgena nirmitāḥ +atraiva narakaḥ svargaiti mātaḥ pracakṣateyā yātanā vai nārakyastā ihāpy upalakṣitāḥ +evaṁ kuṭumbaṁ bibhrāṇaudaram bhara eva vāvisṛjyehobhayaṁ pretyabhuṅkte tat-phalam īdṛśam +ekaḥ prapadyate dhvāntaṁhitvedaṁ sva-kalevaramkuśaletara-pātheyobhūta-droheṇa yad bhṛtam +daivenāsāditaṁ tasyaśamalaṁ niraye pumānbhuṅkte kuṭumba-poṣasyahṛta-vitta ivāturaḥ +kevalena hy adharmeṇakuṭumba-bharaṇotsukaḥyāti jīvo ’ndha-tāmisraṁcaramaṁ tamasaḥ padam +adhastān nara-lokasyayāvatīr yātanādayaḥkramaśaḥ samanukramyapunar atrāvrajec chuciḥ +śrī-bhagavān uvācakarmaṇā daiva-netreṇajantur dehopapattayestriyāḥ praviṣṭa udaraṁpuṁso retaḥ-kaṇāśrayaḥ +kalalaṁ tv eka-rātreṇapañca-rātreṇa budbudamdaśāhena tu karkandhūḥpeśy aṇḍaṁ vā tataḥ param +māsena tu śiro dvābhyāṁbāhv-aṅghry-ādy-aṅga-vigrahaḥnakha-lomāsthi-carmāṇiliṅga-cchidrodbhavas tribhiḥ +caturbhir dhātavaḥ saptapañcabhiḥ kṣut-tṛḍ-udbhavaḥṣaḍbhir jarāyuṇā vītaḥkukṣau bhrāmyati dakṣiṇe +mātur jagdhānna-pānādyairedhad-dhātur asammateśete viṇ-mūtrayor gartesa jantur jantu-sambhave +kṛmibhiḥ kṣata-sarvāṅgaḥsaukumāryāt pratikṣaṇammūrcchām āpnoty uru-kleśastatratyaiḥ kṣudhitair muhuḥ +kaṭu-tīkṣṇoṣṇa-lavaṇa-rūkṣāmlādibhir ulbaṇaiḥmātṛ-bhuktair upaspṛṣṭaḥsarvāṅgotthita-vedanaḥ +ulbena saṁvṛtas tasminnantraiś ca bahir āvṛtaḥāste kṛtvā śiraḥ kukṣaubhugna-pṛṣṭha-śirodharaḥ +akalpaḥ svāṅga-ceṣṭāyāṁśakunta iva pañjaretatra labdha-smṛtir daivātkarma janma-śatodbhavamsmaran dīrgham anucchvāsaṁśarma kiṁ nāma vindate +ārabhya saptamān māsāllabdha-bodho ’pi vepitaḥnaikatrāste sūti-vātairviṣṭhā-bhūr iva sodaraḥ +nāthamāna ṛṣir bhītaḥsapta-vadhriḥ kṛtāñjaliḥstuvīta taṁ viklavayāvācā yenodare ’rpitaḥ +jantur uvācatasyopasannam avituṁ jagad icchayātta-nānā-tanor bhuvi calac-caraṇāravindamso ’haṁ vrajāmi śaraṇaṁ hy akuto-bhayaṁ meyenedṛśī gatir adarśy asato ’nurūpā +yas tv atra baddha iva karmabhir āvṛtātmābhūtendriyāśayamayīm avalambya m��yāmāste viśuddham avikāram akhaṇḍa-bodhamātapyamāna-hṛdaye ’vasitaṁ namāmi +yaḥ pañca-bhūta-racite rahitaḥ śarīrecchanno ’yathendriya-guṇārtha-cid-ātmako ’hamtenāvikuṇṭha-mahimānam ṛṣiṁ tam enaṁvande paraṁ prakṛti-pūruṣayoḥ pumāṁsam +yan-māyayoru-guṇa-karma-nibandhane ’sminsāṁsārike pathi caraṁs tad-abhiśrameṇanaṣṭa-smṛtiḥ punar ayaṁ pravṛṇīta lokaṁyuktyā kayā mahad-anugraham antareṇa +jñānaṁ yad etad adadhāt katamaḥ sa devastrai-kālikaṁ sthira-careṣv anuvartitāṁśaḥtaṁ jīva-karma-padavīm anuvartamānāstāpa-trayopaśamanāya vayaṁ bhajema +dehy anya-deha-vivare jaṭharāgnināsṛg-viṇ-mūtra-kūpa-patito bhṛśa-tapta-dehaḥicchann ito vivasituṁ gaṇayan sva-māsānnirvāsyate kṛpaṇa-dhīr bhagavan kadā nu +yenedṛśīṁ gatim asau daśa-māsya īśasaṅgrāhitaḥ puru-dayena bhavādṛśenasvenaiva tuṣyatu kṛtena sa dīna-nāthaḥko nāma tat-prati vināñjalim asya kuryāt +paśyaty ayaṁ dhiṣaṇayā nanu sapta-vadhriḥśārīrake dama-śarīry aparaḥ sva-deheyat-sṛṣṭayāsaṁ tam ahaṁ puruṣaṁ purāṇaṁpaśye bahir hṛdi ca caityam iva pratītam +so ’haṁ vasann api vibho bahu-duḥkha-vāsaṁgarbhān na nirjigamiṣe bahir andha-kūpeyatropayātam upasarpati deva-māyāmithyā matir yad-anu saṁsṛti-cakram etat +tasmād ahaṁ vigata-viklava uddhariṣyaātmānam āśu tamasaḥ suhṛdātmanaivabhūyo yathā vyasanam etad aneka-randhraṁmā me bhaviṣyad upasādita-viṣṇu-pādaḥ +kapila uvācaevaṁ kṛta-matir garbhedaśa-māsyaḥ stuvann ṛṣiḥsadyaḥ kṣipaty avācīnaṁprasūtyai sūti-mārutaḥ +tenāvasṛṣṭaḥ sahasākṛtvāvāk śira āturaḥviniṣkrāmati kṛcchreṇanirucchvāso hata-smṛtiḥ +patito bhuvy asṛṅ-miśraḥviṣṭhā-bhūr iva ceṣṭaterorūyati gate jñāneviparītāṁ gatiṁ gataḥ +para-cchandaṁ na viduṣāpuṣyamāṇo janena saḥanabhipretam āpannaḥpratyākhyātum anīśvaraḥ +śāyito ’śuci-paryaṅkejantuḥ svedaja-dūṣiteneśaḥ kaṇḍūyane ’ṅgānāmāsanotthāna-ceṣṭane +tudanty āma-tvacaṁ daṁśāmaśakā matkuṇādayaḥrudantaṁ vigata-jñānaṁkṛmayaḥ kṛmikaṁ yathā +ity evaṁ śaiśavaṁ bhuktvāduḥkhaṁ paugaṇḍam eva caalabdhābhīpsito ’jñānādiddha-manyuḥ śucārpitaḥ +saha dehena mānenavardhamānena manyunākaroti vigrahaṁ kāmīkāmiṣv antāya cātmanaḥ +bhūtaiḥ pañcabhir ārabdhedehe dehy abudho ’sakṛtahaṁ mamety asad-grāhaḥkaroti kumatir matim +tad-arthaṁ kurute karmayad-baddho yāti saṁsṛtimyo ’nuyāti dadat kleśamavidyā-karma-bandhanaḥ +yady asadbhiḥ pathi punaḥśiśnodara-kṛtodyamaiḥāsthito ramate jantustamo viśati pūrvavat +satyaṁ śaucaṁ dayā maunaṁbuddhiḥ śrīr hrīr yaśaḥ kṣamāśamo damo bhagaś cetiyat-saṅgād yāti saṅkṣayam +teṣv aśānteṣu mūḍheṣukhaṇḍitātmasv asādhuṣusaṅgaṁ na kuryāc chocyeṣuyoṣit-krīḍā-mṛgeṣu ca +na tathāsya bhaven mohobandhaś cānya-prasaṅgataḥyoṣit-saṅgād yathā puṁsoyathā tat-saṅgi-saṅgataḥ +prajāpatiḥ svāṁ duhitaraṁdṛṣṭvā tad-rūpa-dharṣitaḥrohid-bhūtāṁ so ’nvadhāvadṛkṣa-rūpī hata-trapaḥ +tat-sṛṣṭa-sṛṣṭa-sṛṣṭeṣuko nv akhaṇḍita-dhīḥ pumānṛṣiṁ nārāyaṇam ṛteyoṣin-mayyeha māyayā +balaṁ me paśya māyāyāḥstrī-mayyā jayino diśāmyā karoti padākrāntānbhrūvi-jṛmbheṇa kevalam +saṅgaṁ na kuryāt pramadāsu jātuyogasya pāraṁ param ārurukṣuḥmat-sevayā pratilabdhātma-lābhovadanti yā niraya-dvāram asya +yopayāti śanair māyāyoṣid deva-vinirmitātām īkṣetātmano mṛtyuṁtṛṇaiḥ kūpam ivāvṛtam +yāṁ manyate patiṁ mohānman-māyām ṛṣabhāyatīmstrītvaṁ strī-saṅgataḥ prāptovittāpatya-gṛha-pradam +tām ātmano vijānīyātpaty-apatya-gṛhātmakamdaivopasāditaṁ mṛtyuṁmṛgayor gāyanaṁ yathā +dehena jīva-bhūtenalokāl lokam anuvrajanbhuñjāna eva karmāṇikaroty avirataṁ pumān +jīvo hy asyānugo dehobhūtendriya-mano-mayaḥtan-nirodho ’sya maraṇamāvirbhāvas tu sambhavaḥ +dravyopalabdhi-sthānasyadravyekṣāyogyatā yadātat pañcatvam ahaṁ-mānādutpattir dravya-darśanam +tasmān na kāryaḥ santrāsona kārpaṇyaṁ na sambhramaḥbuddhvā jīva-gatiṁ dhīromukta-saṅgaś cared iha +samyag-darśanayā buddhyāyoga-vairāgya-yuktayāmāyā-viracite lokecaren nyasya kalevaram +kapila uvācaatha yo gṛha-medhīyāndharmān evāvasan gṛhekāmam arthaṁ ca dharmān svāndogdhi bhūyaḥ piparti tān +sa cāpi bhagavad-dharmātkāma-mūḍhaḥ parāṅ-mukhaḥyajate kratubhir devānpitṝṁś ca śraddhayānvitaḥ +tac-chraddhayākrānta-matiḥpitṛ-deva-vrataḥ pumāngatvā cāndramasaṁ lokaṁsoma-pāḥ punar eṣyati +yadā cāhīndra-śayyāyāṁśete ’nantāsano hariḥtadā lokā layaṁ yāntita ete gṛha-medhinām +ye sva-dharmān na duhyantidhīrāḥ kāmārtha-hetaveniḥsaṅgā nyasta-karmāṇaḥpraśāntāḥ śuddha-cetasaḥ +nivṛtti-dharma-niratānirmamā nirahaṅkṛtāḥsva-dharmāptena sattvenapariśuddhena cetasā +sūrya-dvāreṇa te yāntipuruṣaṁ viśvato-mukhamparāvareśaṁ prakṛtimasyotpatty-anta-bhāvanam +dvi-parārdhāvasāne yaḥpralayo brahmaṇas tu tetāvad adhyāsate lokaṁparasya para-cintakāḥ +kṣmāmbho-’nalānila-viyan-mana-indriyārtha-bhūtādibhiḥ parivṛtaṁ pratisañjihīrṣuḥavyākṛtaṁ viśati yarhi guṇa-trayātmākālaṁ parākhyam anubhūya paraḥ svayambhūḥ +evaṁ paretya bhagavantam anupraviṣṭāye yogino jita-marun-manaso virāgāḥtenaiva sākam amṛtaṁ puruṣaṁ purāṇaṁbrahma pradhānam upayānty agatābhimānāḥ +atha taṁ sarva-bhūtānāṁhṛt-padmeṣu kṛtālayamśrutānubhāvaṁ śaraṇaṁvraja bhāvena bhāmini +ādyaḥ sthira-carāṇāṁ yoveda-garbhaḥ saharṣibhiḥyogeśvaraiḥ kumārādyaiḥsiddhair yoga-pravartakaiḥ +ye tv ihāsakta-manasaḥkarmasu śraddhayānvitāḥkurvanty apratiṣiddhāninityāny api ca kṛtsnaśaḥ +rajasā kuṇṭha-manasaḥkāmātmāno ’jitendriyāḥpitṝn yajanty anudinaṁgṛheṣv abhiratāśayāḥ +trai-vargikās te puruṣāvimukhā hari-medhasaḥkathāyāṁ kathanīyoru-vikramasya madhudviṣaḥ +nūnaṁ daivena vihatāye cācyuta-kathā-sudhāmhitvā śṛṇvanty asad-gāthāḥpurīṣam iva viḍ-bhujaḥ +dakṣiṇena pathāryamṇaḥpitṛ-lokaṁ vrajanti teprajām anu prajāyanteśmaśānānta-kriyā-kṛtaḥ +tatas te kṣīṇa-sukṛtāḥpunar lokam imaṁ satipatanti vivaśā devaiḥsadyo vibhraṁśitodayāḥ +tasmāt tvaṁ sarva-bhāvenabhajasva parameṣṭhinamtad-guṇāśrayayā bhaktyābhajanīya-padāmbujam +vāsudeve bhagavatibhakti-yogaḥ prayojitaḥjanayaty āśu vairāgyaṁjñānaṁ yad brahma-darśanam +yadāsya cittam artheṣusameṣv indriya-vṛttibhiḥna vigṛhṇāti vaiṣamyaṁpriyam apriyam ity uta +sa tadaivātmanātmānaṁniḥsaṅgaṁ sama-darśanamheyopādeya-rahitamārūḍhaṁ padam īkṣate +jñāna-mātraṁ paraṁ brahmaparamātmeśvaraḥ pumāndṛśy-ādibhiḥ pṛthag bhāvairbhagavān eka īyate +etāvān eva yogenasamagreṇeha yoginaḥyujyate ’bhimato hy arthoyad asaṅgas tu kṛtsnaśaḥ +jñānam ekaṁ parācīnairindriyair brahma nirguṇamavabhāty artha-rūpeṇabhrāntyā śabdādi-dharmiṇā +yathā mahān ahaṁ-rūpastri-vṛt pañca-vidhaḥ svarāṭekādaśa-vidhas tasyavapur aṇḍaṁ jagad yataḥ +etad vai śraddhayā bhaktyāyogābhyāsena nityaśaḥsamāhitātmā niḥsaṅgoviraktyā paripaśyati +ity etat kathitaṁ gurvijñānaṁ tad brahma-darśanamyenānubuddhyate tattvaṁprakṛteḥ puruṣasya ca +jñāna-yogaś ca man-niṣṭhonairguṇyo bhakti-lakṣaṇaḥdvayor apy eka evārthobhagavac-chabda-lakṣaṇaḥ +yathendriyaiḥ pṛthag-dvārairartho bahu-guṇāśrayaḥeko nāneyate tadvadbhagavān śāstra-vartmabhiḥ +kriyayā kratubhir dānaistapaḥ-svādhyāya-marśanaiḥātmendriya-jayenāpisannyāsena ca karmaṇām +prāvocaṁ bhakti-yogasyasvarūpaṁ te catur-vidhamkālasya cāvyakta-gateryo ’ntardhāvati jantuṣu +jīvasya saṁsṛtīr bahvīravidyā-karma-nirmitāḥyāsv aṅga praviśann ātmāna veda gatim ātmanaḥ +naitat khalāyopadiśennāvinītāya karhicitna stabdhāya na bhinnāyanaiva dharma-dhvajāya ca +na lolupāyopadiśenna gṛhārūḍha-cetasenābhaktāya ca me jātuna mad-bhakta-dviṣām api +śraddadhānāya bhaktāyavinītāyānasūyavebhūteṣu kṛta-maitrāyaśuśrūṣābhiratāya ca +bahir-jāta-virāgāyaśānta-cittāya dīyatāmnirmatsarāya śucayeyasyāhaṁ preyasāṁ priyaḥ +ya idaṁ śṛṇuyād ambaśraddhayā puruṣaḥ sakṛtyo vābhidhatte mac-cittaḥsa hy eti padavīṁ ca me +maitreya uvācaevaṁ niśamya kapilasya vaco janitrīsā kardamasya dayitā kila devahūtiḥvisrasta-moha-paṭalā tam abhipraṇamyatuṣṭāva tattva-viṣayāṅkita-siddhi-bhūmim +devahūtir uvācaathāpy ajo ’ntaḥ-salile śayānaṁbhūtendriyārthātma-mayaṁ vapus teguṇa-pravāhaṁ sad-aśeṣa-bījaṁdadhyau svayaṁ yaj-jaṭharābja-jātaḥ +devahūtir uvācaathāpy ajo ’ntaḥ-salile śayānaṁbhūtendriyārthātma-mayaṁ vapus teguṇa-pravāhaṁ sad-aśeṣa-bījaṁdadhyau svayaṁ yaj-jaṭharābja-jātaḥ +sa eva viśvasya bhavān vidhatteguṇa-pravāheṇa vibhakta-vīryaḥsargādy anīho ’vitathābhisandhirātmeśvaro ’tarkya-sahasra-śaktiḥ +sa eva viśvasya bhavān vidhatteguṇa-pravāheṇa vibhakta-vīryaḥsargādy anīho ’vitathābhisandhirātmeśvaro ’tarkya-sahasra-śaktiḥ +sa tvaṁ bhṛto me jaṭhareṇa nāthakathaṁ nu yasyodara etad āsītviśvaṁ yugānte vaṭa-patra ekaḥśete sma māyā-śiśur aṅghri-pānaḥ +sa tvaṁ bhṛto me jaṭhareṇa nāthakathaṁ nu yasyodara etad āsītviśvaṁ yugānte vaṭa-patra ekaḥśete sma māyā-śiśur aṅghri-pānaḥ +tvaṁ deha-tantraḥ praśamāya pāpmanāṁnideśa-bhājāṁ ca vibho vibhūtayeyathāvatārās tava sūkarādayastathāyam apy ātma-pathopalabdhaye +yan-nāmadheya-śravaṇānukīrtanādyat-prahvaṇād yat-smaraṇād api kvacitśvādo ’pi sadyaḥ savanāya kalpatekutaḥ punas te bhagavan nu darśanāt +yan-nāmadheya-śravaṇānukīrtanādyat-prahvaṇād yat-smaraṇād api kvacitśvādo ’pi sadyaḥ savanāya kalpatekutaḥ punas te bhagavan nu darśanāt +yan-nāmadheya-śravaṇānukīrtanādyat-prahvaṇād yat-smaraṇād api kvacitśvādo ’pi sadyaḥ savanāya kalpatekutaḥ punas te bhagavan nu darśanāt +yan-nāmadheya-śravaṇānukīrtanādyat-prahvaṇād yat-smaraṇād api kvacitśvādo ’pi sadyaḥ savanāya kalpatekutaḥ punas te bhagavan nu darśanāt +yan-nāmadheya-śravaṇānukīrtanādyat-prahvaṇād yat-smaraṇād api kvacitśvādo ’pi sadyaḥ savanāya kalpatekutaḥ punas te bhagavan nu darśanāt +aho bata śva-paco ’to garīyānyaj-jihvāgre vartate nāma tubhyamtepus tapas te juhuvuḥ sasnur āryābrahmānūcur nāma gṛṇanti ye te +aho bata śva-paco ’to garīyānyaj-jihvāgre vartate nāma tubhyamtepus tapas te juhuvuḥ sasnur āryābrahmānūcur nāma gṛṇanti ye te +aho bata śva-paco ’to garīyānyaj-jihvāgre vartate nāma tubhyamtepus tapas te juhuvuḥ sasnur āryābrahmānūcur nāma gṛṇanti ye te +aho bata śva-paco ’to garīyānyaj-jihvāgre vartate nāma tubhyamtepus tapas te juhuvuḥ sasnur āryābrahmānūcur nāma gṛṇanti ye te +aho bata śva-paco ’to garīyānyaj-jihvāgre vartate nāma tubhyamtepus tapas te juhuvuḥ sasnur āryābrahmānūcur nāma gṛṇanti ye te +taṁ tvām ahaṁ brahma paraṁ pumāṁsaṁpratyak-srotasy ātmani saṁvibhāvyamsva-tejasā dhvasta-guṇa-pravāhaṁvande viṣṇuṁ kapilaṁ veda-garbham +maitreya uvācaīḍito bhagavān evaṁkapilākhyaḥ paraḥ pumānvācāviklavayety āhamātaraṁ mātṛ-vatsalaḥ +kapila uvācamārgeṇānena mātas tesusevyenoditena meāsthitena parāṁ kāṣṭhāmacirād avarotsyasi +kapila uvācamārgeṇānena mātas tesusevyenoditena meāsthitena parāṁ kāṣṭhāmacirād avarotsyasi +śraddhatsvaitan mataṁ mahyaṁjuṣṭaṁ yad brahma-vādibhiḥyena mām abhayaṁ yāyāmṛtyum ṛcchanty atad-vidaḥ +maitreya uvācaiti pradarśya bhagavānsatīṁ tām ātmano gatimsva-mātrā brahma-vādinyākapilo ’numato yayau +sā cāpi tanayoktenayogādeśena yoga-yuktasminn āśrama āpīḍesarasvatyāḥ samāhitā +abhīkṣṇāvagāha-kapiśānjaṭilān kuṭilālakānātmānaṁ cogra-tapasābibhratī cīriṇaṁ kṛśam +prajāpateḥ kardamasyatapo-yoga-vijṛmbhitamsva-gārhasthyam anaupamyaṁprārthyaṁ vaimānikair api +svaccha-sphaṭika-kuḍyeṣumahā-mārakateṣu caratna-pradīpā ābhāntilalanā ratna-saṁyutāḥ +yatra praviṣṭam ātmānaṁvibudhānucarā jaguḥvāpyām utpala-gandhinyāṁkardamenopalālitam +hitvā tad īpsitatamamapy ākhaṇḍala-yoṣitāmkiñcic cakāra vadanaṁputra-viśleṣaṇāturā +vanaṁ pravrajite patyāvapatya-virahāturājñāta-tattvāpy abhūn naṣṭevatse gaur iva vatsalā +vanaṁ pravrajite patyāvapatya-virahāturājñāta-tattvāpy abhūn naṣṭevatse gaur iva vatsalā +vanaṁ pravrajite patyāvapatya-virahāturājñāta-tattvāpy abhūn naṣṭevatse gaur iva vatsalā +tam eva dhyāyatī devamapatyaṁ kapilaṁ harimbabhūvācirato vatsaniḥspṛhā tādṛśe gṛhe +tam eva dhyāyatī devamapatyaṁ kapilaṁ harimbabhūvācirato vatsaniḥspṛhā tādṛśe gṛhe +tam eva dhyāyatī devamapatyaṁ kapilaṁ harimbabhūvācirato vatsaniḥspṛhā tādṛśe gṛhe +brahmaṇy avasthita-matirbhagavaty ātma-saṁśrayenivṛtta-jīvāpattitvātkṣīṇa-kleśāpta-nirvṛtiḥ +brahmaṇy avasthita-matirbhagavaty ātma-saṁśrayenivṛtta-jīvāpattitvātkṣīṇa-kleśāpta-nirvṛtiḥ +brahmaṇy avasthita-matirbhagavaty ātma-saṁśrayenivṛtta-jīvāpattitvātkṣīṇa-kleśāpta-nirvṛtiḥ +brahmaṇy avasthita-matirbhagavaty ātma-saṁśrayenivṛtta-jīvāpattitvātkṣīṇa-kleśāpta-nirvṛtiḥ +brahmaṇy avasthita-matirbhagavaty ātma-saṁśrayenivṛtta-jīvāpattitvātkṣīṇa-kleśāpta-nirvṛtiḥ +brahmaṇy avasthita-matirbhagavaty ātma-saṁśrayenivṛtta-jīvāpattitvātkṣīṇa-kleśāpta-nirvṛtiḥ +brahmaṇy avasthita-matirbhagavaty ātma-saṁśrayenivṛtta-jīvāpattitvātkṣīṇa-kleśāpta-nirvṛtiḥ +brahmaṇy avasthita-matirbhagavaty ātma-saṁśrayenivṛtta-jīvāpattitvātkṣīṇa-kleśāpta-nirvṛtiḥ +nityārūḍha-samādhitvātparāvṛtta-guṇa-bhramāna sasmāra tadātmānaṁsvapne dṛṣṭam ivotthitaḥ +nityārūḍha-samādhitvātparāvṛtta-guṇa-bhramāna sasmāra tadātmānaṁsvapne dṛṣṭam ivotthitaḥ +nityārūḍha-samādhitvātparāvṛtta-guṇa-bhramāna sasmāra tadātmānaṁsvapne dṛṣṭam ivotthitaḥ +tad-dehaḥ parataḥ poṣo’py akṛśaś cādhy-asambhavātbabhau malair avacchannaḥsadhūma iva pāvakaḥ +svāṅgaṁ tapo-yogamayaṁmukta-keśaṁ gatāmbaramdaiva-guptaṁ na bubudhevāsudeva-praviṣṭa-dhīḥ +evaṁ sā kapiloktenamārgeṇācirataḥ paramātmānaṁ brahma-nirvāṇaṁbhagavantam avāpa ha +siddha-cāraṇa-gandharvairmunibhiś cāpsaro-gaṇaiḥstūyamānaḥ samudreṇadattārhaṇa-niketanaḥ +ya idam anuśṛṇoti yo ’bhidhattekapila-muner matam ātma-yoga-guhyambhagavati kṛta-dhīḥ suparṇa-ketāvupalabhate bhagavat-padāravindam +uddhava uvācaatha te tad-anujñātābhuktvā pītvā ca vāruṇīmtayā vibhraṁśita-jñānāduruktair marma paspṛśuḥ +teṣāṁ maireya-doṣeṇaviṣamīkṛta-cetasāmnimlocati ravāv āsīdveṇūnām iva mardanam +bhagavān svātma-māyāyāgatiṁ tām avalokya saḥsarasvatīm upaspṛśyavṛkṣa-mūlam upāviśat +ahaṁ cokto bhagavatāprapannārti-hareṇa habadarīṁ tvaṁ prayāhītisva-kulaṁ sañjihīrṣuṇā +tathāpi tad-abhipretaṁjānann aham arindamapṛṣṭhato ’nvagamaṁ bhartuḥpāda-viśleṣaṇākṣamaḥ +adrākṣam ekam āsīnaṁvicinvan dayitaṁ patimśrī-niketaṁ sarasvatyāṁkṛta-ketam aketanam +śyāmāvadātaṁ virajaṁpraśāntāruṇa-locanamdorbhiś caturbhir viditaṁpīta-kauśāmbareṇa ca +vāma ūrāv adhiśrityadakṣiṇāṅghri-saroruhamapāśritārbhakāśvatthamakṛśaṁ tyakta-pippalam +tasmin mahā-bhāgavatodvaipāyana-suhṛt-sakhālokān anucaran siddhaāsasāda yadṛcchayā +tasyānuraktasya muner mukundaḥpramoda-bhāvānata-kandharasyaāśṛṇvato mām anurāga-hāsa-samīkṣayā viśramayann uvāca +śrī-bhagavān uvācavedāham antar manasīpsitaṁ tedadāmi yat tad duravāpam anyaiḥsatre purā viśva-sṛjāṁ vasūnāṁmat-siddhi-kāmena vaso tvayeṣṭaḥ +sa eṣa sādho caramo bhavānāmāsāditas te mad-anugraho yatyan māṁ nṛlokān raha utsṛjantaṁdiṣṭyā dadṛśvān viśadānuvṛttyā +purā mayā proktam ajāya nābhyepadme niṣaṇṇāya mamādi-sargejñānaṁ paraṁ man-mahimāvabhāsaṁyat sūrayo bhāgavataṁ vadanti +ity ādṛtoktaḥ paramasya puṁsaḥpratikṣaṇānugraha-bhājano ’hamsnehottha-romā skhalitākṣaras taṁmuñcañ chucaḥ prāñjalir ābabhāṣe +ko nv īśa te pāda-saroja-bhājāṁsudurlabho ’rtheṣu caturṣv apīhatathāpi nāhaṁ pravṛṇomi bhūmanbhavat-padāmbhoja-niṣevaṇotsukaḥ +karmāṇy anīhasya bhavo ’bhavasya tedurgāśrayo ’thāri-bhayāt palāyanamkālātmano yat pramadā-yutāśramaḥsvātman-rateḥ khidyati dhīr vidām iha +mantreṣu māṁ vā upahūya yat tvamakuṇṭhitākhaṇḍa-sadātma-bodhaḥpṛccheḥ prabho mugdha ivāpramattastan no mano mohayatīva deva +jñānaṁ paraṁ svātma-rahaḥ-prakāśaṁprovāca kasmai bhagavān samagramapi kṣamaṁ no grahaṇāya bhartarvadāñjasā yad vṛjinaṁ tarema +ity āvedita-hārdāyamahyaṁ sa bhagavān paraḥādideśāravindākṣaātmanaḥ paramāṁ sthitim +sa evam ārādhita-pāda-tīrthādadhīta-tattvātma-vibodha-mārgaḥpraṇamya pādau parivṛtya devamihāgato ’haṁ virahāturātmā +so ’haṁ tad-darśanāhlāda-viyogārti-yutaḥ prabhogamiṣye dayitaṁ tasyabadaryāśrama-maṇḍalam +yatra nārāyaṇo devonaraś ca bhagavān ṛṣiḥmṛdu tīvraṁ tapo dīrghaṁtepāte loka-bhāvanau +śrī-śuka uvācaity uddhavād upākarṇyasuhṛdāṁ duḥsahaṁ vadhamjñānenāśamayat kṣattāśokam utpatitaṁ budhaḥ +sa taṁ mahā-bhāgavataṁvrajantaṁ kauravarṣabhaḥviśrambhād abhyadhattedaṁmukhyaṁ kṛṣṇa-parigrahe +vidura uvācajñānaṁ paraṁ svātma-rahaḥ-prakāśaṁyad āha yogeśvara īśvaras tevaktuṁ bhavān no ’rhati yad dhi viṣṇorbhṛtyāḥ sva-bhṛtyārtha-kṛtaś caranti +uddhava uvācananu te tattva-saṁrādhyaṛṣiḥ kauṣāravo ’ntikesākṣād bhagavatādiṣṭomartya-lokaṁ jihāsatā +śrī-śuka uvācaiti saha vidureṇa viśva-mūrterguṇa-kathayā sudhayā plāvitoru-tāpaḥkṣaṇam iva puline yamasvasus tāṁsamuṣita aupagavir niśāṁ tato ’gāt +rājovācanidhanam upagateṣu vṛṣṇi-bhojeṣvadhiratha-yūthapa-yūthapeṣu mukhyaḥsa tu katham avaśiṣṭa uddhavo yaddharir api tatyaja ākṛtiṁ tryadhīśaḥ +śrī-śuka uvācabrahma-śāpāpadeśenakālenāmogha-vāñchitaḥsaṁhṛtya sva-kulaṁ sphītaṁtyakṣyan deham acintayat +asmāl lokād uparatemayi jñānaṁ mad-āśrayamarhaty uddhava evāddhāsampraty ātmavatāṁ varaḥ +noddhavo ’ṇv api man-nyūnoyad guṇair nārditaḥ prabhuḥato mad-vayunaṁ lokaṁgrāhayann iha tiṣṭhatu +evaṁ tri-loka-guruṇāsandiṣṭaḥ śabda-yoninābadaryāśramam āsādyaharim īje samādhinā +viduro ’py uddhavāc chrutvākṛṣṇasya paramātmanaḥkrīḍayopātta-dehasyakarmāṇi ślāghitāni ca +deha-nyāsaṁ ca tasyaivaṁdhīrāṇāṁ dhairya-vardhanamanyeṣāṁ duṣkarataraṁpaśūnāṁ viklavātmanām +ātmānaṁ ca kuru-śreṣṭhakṛṣṇena manasekṣitamdhyāyan gate bhāgavateruroda prema-vihvalaḥ +kālindyāḥ katibhiḥ siddhaahobhir bharatarṣabhaprāpadyata svaḥ-saritaṁyatra mitrā-suto muniḥ +śrī-śuka uvācadvāri dyu-nadyā ṛṣabhaḥ kurūṇāṁmaitreyam āsīnam agādha-bodhamkṣattopasṛtyācyuta-bhāva-siddhaḥpapraccha sauśīlya-guṇābhitṛptaḥ +vidura uvācasukhāya karmāṇi karoti lokona taiḥ sukhaṁ vānyad-upāramaṁ vāvindeta bhūyas tata eva duḥkhaṁyad atra yuktaṁ bhagavān vaden naḥ +janasya kṛṣṇād vimukhasya daivādadharma-śīlasya suduḥkhitasyaanugrahāyeha caranti nūnaṁbhūtāni bhavyāni janārdanasya +tat sādhu-varyādiśa vartma śaṁ naḥsaṁrādhito bhagavān yena puṁsāmhṛdi sthito yacchati bhakti-pūtejñānaṁ sa-tattvādhigamaṁ purāṇam +karoti karmāṇi kṛtāvatāroyāny ātma-tantro bhagavāṁs tryadhīśaḥyathā sasarjāgra idaṁ nirīhaḥsaṁsthāpya vṛttiṁ jagato vidhatte +yathā punaḥ sve kha idaṁ niveśyaśete guhāyāṁ sa nivṛtta-vṛttiḥyogeśvarādhīśvara eka etadanupraviṣṭo bahudhā yathāsīt +krīḍan vidhatte dvija-go-surāṇāṁkṣemāya karmāṇy avatāra-bhedaiḥmano na tṛpyaty api śṛṇvatāṁ naḥsuśloka-mauleś caritāmṛtāni +yais tattva-bhedair adhiloka-nātholokān alokān saha lokapālānacīkḷpad yatra hi sarva-sattva-nikāya-bhedo ’dhikṛtaḥ pratītaḥ +yena prajānām uta ātma-karma-rūpābhidhānāṁ ca bhidāṁ vyadhattanārāyaṇo viśvasṛg ātma-yoniretac ca no varṇaya vipra-varya +parāvareṣāṁ bhagavan vratāniśrutāni me vyāsa-mukhād abhīkṣṇamatṛpnuma kṣulla-sukhāvahānāṁteṣām ṛte kṛṣṇa-kathāmṛtaughāt +kas tṛpnuyāt tīrtha-pado ’bhidhānātsatreṣu vaḥ sūribhir īḍyamānātyaḥ karṇa-nāḍīṁ puruṣasya yātobhava-pradāṁ geha-ratiṁ chinatti +munir vivakṣur bhagavad-guṇānāṁsakhāpi te bhāratam āha kṛṣṇaḥyasmin nṛṇāṁ grāmya-sukhānuvādairmatir gṛhītā nu hareḥ kathāyām +sā śraddadhānasya vivardhamānāviraktim anyatra karoti puṁsaḥhareḥ padānusmṛti-nirvṛtasyasamasta-duḥkhāpyayam āśu dhatte +tāñ chocya-śocyān avido ’nuśocehareḥ kathāyāṁ vimukhān aghenakṣiṇoti devo ’nimiṣas tu yeṣāmāyur vṛthā-vāda-gati-smṛtīnām +tad asya kauṣārava śarma-dāturhareḥ kathām eva kathāsu sāramuddhṛtya puṣpebhya ivārta-bandhośivāya naḥ kīrtaya tīrtha-kīrteḥ +sa viśva-janma-sthiti-saṁyamārthekṛtāvatāraḥ pragṛhīta-śaktiḥcakāra karmāṇy atipūruṣāṇiyānīśvaraḥ kīrtaya tāni mahyam +śrī-śuka uvācasa evaṁ bhagavān pṛṣṭaḥkṣattrā kauṣāravo muniḥpuṁsāṁ niḥśreyasārthenatam āha bahu-mānayan +maitreya uvācasādhu pṛṣṭaṁ tvayā sādholokān sādhv anugṛhṇatākīrtiṁ vitanvatā lokeātmano ’dhokṣajātmanaḥ +naitac citraṁ tvayi kṣattarbādarāyaṇa-vīryajegṛhīto ’nanya-bhāvenayat tvayā harir īśvaraḥ +māṇḍavya-śāpād bhagavānprajā-saṁyamano yamaḥbhrātuḥ kṣetre bhujiṣyāyāṁjātaḥ satyavatī-sutāt +bhavān bhagavato nityaṁsammataḥ sānugasya hayasya jñānopadeśāyamādiśad bhagavān vrajan +atha te bhagaval-līlāyoga-māyorubṛṁhitāḥviśva-sthity-udbhavāntārthāvarṇayāmy anupūrvaśaḥ +bhagavān eka āsedamagra ātmātmanāṁ vibhuḥātmecchānugatāv ātmānānā-maty-upalakṣaṇaḥ +sa vā eṣa tadā draṣṭānāpaśyad dṛśyam ekarāṭmene ’santam ivātmānaṁsupta-śaktir asupta-dṛk +sā vā etasya saṁdraṣṭuḥśaktiḥ sad-asad-ātmikāmāyā nāma mahā-bhāgayayedaṁ nirmame vibhuḥ +kāla-vṛttyā tu māyāyāṁguṇa-mayyām adhokṣajaḥpuruṣeṇātma-bhūtenavīryam ādhatta vīryavān +tato ’bhavan mahat-tattvamavyaktāt kāla-coditātvijñānātmātma-deha-sthaṁviśvaṁ vyañjaṁs tamo-nudaḥ +so ’py aṁśa-guṇa-kālātmābhagavad-dṛṣṭi-gocaraḥātmānaṁ vyakarod ātmāviśvasyāsya sisṛkṣayā +mahat-tattvād vikurvāṇādahaṁ-tattvaṁ vyajāyatakārya-kāraṇa-kartrātmābhūtendriya-mano-mayaḥvaikārikas taijasaś catāmasaś cety ahaṁ tridhā +ahaṁ-tattvād vikurvāṇānmano vaikārikād abhūtvaikārikāś ca ye devāarthābhivyañjanaṁ yataḥ +taijasānīndriyāṇy evajñāna-karma-mayāni ca +tāmaso bhūta-sūkṣmādiryataḥ khaṁ liṅgam ātmanaḥ +kāla-māyāṁśa-yogenabhagavad-vīkṣitaṁ nabhaḥnabhaso ’nusṛtaṁ sparśaṁvikurvan nirmame ’nilam +anilo ’pi vikurvāṇonabhasoru-balānvitaḥsasarja rūpa-tanmātraṁjyotir lokasya locanam +anilenānvitaṁ jyotirvikurvat paravīkṣitamādhattāmbho rasa-mayaṁkāla-māyāṁśa-yogataḥ +jyotiṣāmbho ’nusaṁsṛṣṭaṁvikurvad brahma-vīkṣitammahīṁ gandha-guṇām ādhātkāla-māyāṁśa-yogataḥ +bhūtānāṁ nabha-ādīnāṁyad yad bhavyāvarāvaramteṣāṁ parānusaṁsargādyathā saṅkhyaṁ guṇān viduḥ +ete devāḥ kalā viṣṇoḥkāla-māyāṁśa-liṅginaḥnānātvāt sva-kriyānīśāḥprocuḥ prāñjalayo vibhum +devā ūcuḥnamāma te deva padāravindaṁprapanna-tāpopaśamātapatramyan-mūla-ketā yatayo ’ñjasoru-saṁsāra-duḥkhaṁ bahir utkṣipanti +dhātar yad asmin bhava īśa jīvāstāpa-trayeṇābhihatā na śarmaātman labhante bhagavaṁs tavāṅghri-cchāyāṁ sa-vidyām ata āśrayema +mārganti yat te mukha-padma-nīḍaiśchandaḥ-suparṇair ṛṣayo vivikteyasyāgha-marṣoda-sarid-varāyāḥpadaṁ padaṁ tīrtha-padaḥ prapannāḥ +yac chraddhayā śrutavatyā ca bhaktyāsammṛjyamāne hṛdaye ’vadhāyajñānena vairāgya-balena dhīrāvrajema tat te ’ṅghri-saroja-pīṭham +viśvasya janma-sthiti-saṁyamārthekṛtāvatārasya padāmbujaṁ tevrajema sarve śaraṇaṁ yad īśasmṛtaṁ prayacchaty abhayaṁ sva-puṁsām +yat sānubandhe ’sati deha-gehemamāham ity ūḍha-durāgrahāṇāmpuṁsāṁ sudūraṁ vasato ’pi puryāṁbhajema tat te bhagavan padābjam +tān vai hy asad-vṛttibhir akṣibhir yeparāhṛtāntar-manasaḥ pareśaatho na paśyanty urugāya nūnaṁye te padanyāsa-vilāsa-lakṣyāḥ +pānena te deva kathā-sudhāyāḥpravṛddha-bhaktyā viśadāśayā yevairāgya-sāraṁ pratilabhya bodhaṁyathāñjasānvīyur akuṇṭha-dhiṣṇyam +tathāpare cātma-samādhi-yoga-balena jitvā prakṛtiṁ baliṣṭhāmtvām eva dhīrāḥ puruṣaṁ viśantiteṣāṁ śramaḥ syān na tu sevayā te +tat te vayaṁ loka-sisṛkṣayādyatvayānusṛṣṭās tribhir ātmabhiḥ smasarve viyuktāḥ sva-vihāra-tantraṁna śaknumas tat pratihartave te +yāvad baliṁ te ’ja harāma kāleyathā vayaṁ cānnam adāma yatrayathobhayeṣāṁ ta ime hi lokābaliṁ haranto ’nnam adanty anūhāḥ +tvaṁ naḥ surāṇām asi sānvayānāṁkūṭa-stha ādyaḥ puruṣaḥ purāṇaḥtvaṁ deva śaktyāṁ guṇa-karma-yonauretas tv ajāyāṁ kavim ādadhe ’jaḥ +tato vayaṁ mat-pramukhā yad-arthebabhūvimātman karavāma kiṁ tetvaṁ naḥ sva-cakṣuḥ paridehi śaktyādeva kriyārthe yad-anugrahāṇām +ṛṣir uvācaiti tāsāṁ sva-śaktīnāṁsatīnām asametya saḥprasupta-loka-tantrāṇāṁniśāmya gatim īśvaraḥ +kāla-sañjñāṁ tadā devīṁbibhrac-chaktim urukramaḥtrayoviṁśati tattvānāṁgaṇaṁ yugapad āviśat +so ’nupraviṣṭo bhagavāṁśceṣṭārūpeṇa taṁ gaṇambhinnaṁ saṁyojayām āsasuptaṁ karma prabodhayan +prabuddha-karmā daivenatrayoviṁśatiko gaṇaḥprerito ’janayat svābhirmātrābhir adhipūruṣam +pareṇa viśatā svasminmātrayā viśva-sṛg-gaṇaḥcukṣobhānyonyam āsādyayasmin lokāś carācarāḥ +hiraṇmayaḥ sa puruṣaḥsahasra-parivatsarānāṇḍa-kośa uvāsāpsusarva-sattvopabṛṁhitaḥ +sa vai viśva-sṛjāṁ garbhodeva-karmātma-śaktimānvibabhājātmanātmānamekadhā daśadhā tridhā +eṣa hy aśeṣa-sattvānāmātmāṁśaḥ paramātmanaḥādyo ’vatāro yatrāsaubhūta-grāmo vibhāvyate +sādhyātmaḥ sādhidaivaś casādhibhūta iti tridhāvirāṭ prāṇo daśa-vidhaekadhā hṛdayena ca +smaran viśva-sṛjām īśovijñāpitam adhokṣajaḥvirājam atapat svenatejasaiṣāṁ vivṛttaye +atha tasyābhitaptasyakatidhāyatanāni hanirabhidyanta devānāṁtāni me gadataḥ śṛṇu +tasyāgnir āsyaṁ nirbhinnaṁloka-pālo ’viśat padamvācā svāṁśena vaktavyaṁyayāsau pratipadyate +nirbhinnaṁ tālu varuṇoloka-pālo ’viśad dhareḥjihvayāṁśena ca rasaṁyayāsau pratipadyate +nirbhinne aśvinau nāseviṣṇor āviśatāṁ padamghrāṇenāṁśena gandhasyapratipattir yato bhavet +nirbhinne akṣiṇī tvaṣṭāloka-pālo ’viśad vibhoḥcakṣuṣāṁśena rūpāṇāṁpratipattir yato bhavet +nirbhinnāny asya carmāṇiloka-pālo ’nilo ’viśatprāṇenāṁśena saṁsparśaṁyenāsau pratipadyate +karṇāv asya vinirbhinnaudhiṣṇyaṁ svaṁ viviśur diśaḥśrotreṇāṁśena śabdasyasiddhiṁ yena prapadyate +tvacam asya vinirbhinnāṁviviśur dhiṣṇyam oṣadhīḥaṁśena romabhiḥ kaṇḍūṁyair asau pratipadyate +meḍhraṁ tasya vinirbhinnaṁsva-dhiṣṇyaṁ ka upāviśatretasāṁśena yenāsāvānandaṁ pratipadyate +gudaṁ puṁso vinirbhinnaṁmitro lokeśa āviśatpāyunāṁśena yenāsauvisargaṁ pratipadyate +hastāv asya vinirbhinnāvindraḥ svar-patir āviśatvārtayāṁśena puruṣoyayā vṛttiṁ prapadyate +pādāv asya vinirbhinnaulokeśo viṣṇur āviśatgatyā svāṁśena puruṣoyayā prāpyaṁ prapadyate +buddhiṁ cāsya vinirbhinnāṁvāg-īśo dhiṣṇyam āviśatbodhenāṁśena boddhavyampratipattir yato bhavet +hṛdayaṁ cāsya nirbhinnaṁcandramā dhiṣṇyam āviśatmanasāṁśena yenāsauvikriyāṁ pratipadyate +ātmānaṁ cāsya nirbhinnamabhimāno ’viśat padamkarmaṇāṁśena yenāsaukartavyaṁ pratipadyate +sattvaṁ cāsya vinirbhinnaṁmahān dhiṣṇyam upāviśatcittenāṁśena yenāsauvijñānaṁ pratipadyate +śīrṣṇo ’sya dyaur dharā padbhyāṁkhaṁ nābher udapadyataguṇānāṁ vṛttayo yeṣupratīyante surādayaḥ +ātyantikena sattvenadivaṁ devāḥ prapediredharāṁ rajaḥ-svabhāvenapaṇayo ye ca tān anu +tārtīyena svabhāvenabhagavan-nābhim āśritāḥubhayor antaraṁ vyomaye rudra-pārṣadāṁ gaṇāḥ +mukhato ’vartata brahmapuruṣasya kurūdvahayas tūnmukhatvād varṇānāṁmukhyo ’bhūd brāhmaṇo guruḥ +bāhubhyo ’vartata kṣatraṁkṣatriyas tad anuvrataḥyo jātas trāyate varṇānpauruṣaḥ kaṇṭaka-kṣatāt +viśo ’vartanta tasyorvorloka-vṛttikarīr vibhoḥvaiśyas tad-udbhavo vārtāṁnṛṇāṁ yaḥ samavartayat +padbhyāṁ bhagavato jajñeśuśrūṣā dharma-siddhayetasyāṁ jātaḥ purā śūdroyad-vṛttyā tuṣyate hariḥ +ete varṇāḥ sva-dharmeṇayajanti sva-guruṁ harimśraddhayātma-viśuddhy-arthaṁyaj-jātāḥ saha vṛttibhiḥ +etat kṣattar bhagavatodaiva-karmātma-rūpiṇaḥkaḥ śraddadhyād upākartuṁyoga-māyā-balodayam +tathāpi kīrtayāmy aṅgayathā-mati yathā-śrutamkīrtiṁ hareḥ svāṁ sat-kartuṁgiram anyābhidhāsatīm +ekānta-lābhaṁ vacaso nu puṁsāṁsuśloka-mauler guṇa-vādam āhuḥśruteś ca vidvadbhir upākṛtāyāṁkathā-sudhāyām upasamprayogam +ātmano ’vasito vatsamahimā kavinādināsaṁvatsara-sahasrāntedhiyā yoga-vipakkayā +ato bhagavato māyāmāyinām api mohinīyat svayaṁ cātma-vartmātmāna veda kim utāpare +yato ’prāpya nyavartantavācaś ca manasā sahaahaṁ cānya ime devāstasmai bhagavate namaḥ +śrī-śuka uvācaevaṁ bruvāṇaṁ maitreyaṁdvaipāyana-suto budhaḥprīṇayann iva bhāratyāviduraḥ pratyabhāṣata +vidura uvācabrahman kathaṁ bhagavataścin-mātrasyāvikāriṇaḥlīlayā cāpi yujyerannirguṇasya guṇāḥ kriyāḥ +krīḍāyām udyamo ’rbhasyakāmaś cikrīḍiṣānyataḥsvatas-tṛptasya ca kathaṁnivṛttasya sadānyataḥ +asrākṣīd bhagavān viśvaṁguṇa-mayyātma-māyayātayā saṁsthāpayaty etadbhūyaḥ pratyapidhāsyati +deśataḥ kālato yo ’sāvavasthātaḥ svato ’nyataḥaviluptāvabodhātmāsa yujyetājayā katham +bhagavān eka evaiṣasarva-kṣetreṣv avasthitaḥamuṣya durbhagatvaṁ vākleśo vā karmabhiḥ kutaḥ +etasmin me mano vidvankhidyate ’jñāna-saṅkaṭetan naḥ parāṇuda vibhokaśmalaṁ mānasaṁ mahat +śrī-śuka uvācasa itthaṁ coditaḥ kṣattrātattva-jijñāsunā muniḥpratyāha bhagavac-cittaḥsmayann iva gata-smayaḥ +maitreya uvācaseyaṁ bhagavato māyāyan nayena virudhyateīśvarasya vimuktasyakārpaṇyam uta bandhanam +yad arthena vināmuṣyapuṁsa ātma-viparyayaḥpratīyata upadraṣṭuḥsva-śiraś chedanādikaḥ +yathā jale candramasaḥkampādis tat-kṛto guṇaḥdṛśyate ’sann api draṣṭurātmano ’nātmano guṇaḥ +sa vai nivṛtti-dharmeṇavāsudevānukampayābhagavad-bhakti-yogenatirodhatte śanair iha +yadendriyoparāmo ’thadraṣṭrātmani pare harauvilīyante tadā kleśāḥsaṁsuptasyeva kṛtsnaśaḥ +aśeṣa-saṅkleśa-śamaṁ vidhatteguṇānuvāda-śravaṇaṁ murāreḥkiṁ vā punas tac-caraṇāravinda-parāga-sevā-ratir ātma-labdhā +vidura uvācasañchinnaḥ saṁśayo mahyaṁtava sūktāsinā vibhoubhayatrāpi bhagavanmano me sampradhāvati +sādhv etad vyāhṛtaṁ vidvannātma-māyāyanaṁ hareḥābhāty apārthaṁ nirmūlaṁviśva-mūlaṁ na yad bahiḥ +yaś ca mūḍhatamo lokeyaś ca buddheḥ paraṁ gataḥtāv ubhau sukham edhetekliśyaty antarito janaḥ +arthābhāvaṁ viniścityapratītasyāpi nātmanaḥtāṁ cāpi yuṣmac-caraṇa-sevayāhaṁ parāṇude +yat-sevayā bhagavataḥkūṭa-sthasya madhu-dviṣaḥrati-rāso bhavet tīvraḥpādayor vyasanārdanaḥ +durāpā hy alpa-tapasaḥsevā vaikuṇṭha-vartmasuyatropagīyate nityaṁdeva-devo janārdanaḥ +sṛṣṭvāgre mahad-ādīnisa-vikārāṇy anukramāttebhyo virājam uddhṛtyatam anu prāviśad vibhuḥ +yam āhur ādyaṁ puruṣaṁsahasrāṅghry-ūru-bāhukamyatra viśva ime lokāḥsa-vikāśaṁ ta āsate +yasmin daśa-vidhaḥ prāṇaḥsendriyārthendriyas tri-vṛttvayerito yato varṇāstad-vibhūtīr vadasva naḥ +yatra putraiś ca pautraiś canaptṛbhiḥ saha gotrajaiḥprajā vicitrākṛtayaāsan yābhir idaṁ tatam +prajāpatīnāṁ sa patiścakḷpe kān prajāpatīnsargāṁś caivānusargāṁś camanūn manvantarādhipān +upary adhaś ca ye lokābhūmer mitrātmajāsateteṣāṁ saṁsthāṁ pramāṇaṁ cabhūr-lokasya ca varṇaya +tiryaṅ-mānuṣa-devānāṁsarīsṛpa-patattriṇāmvada naḥ sarga-saṁvyūhaṁgārbha-sveda-dvijodbhidām +guṇāvatārair viśvasyasarga-sthity-apyayāśrayamsṛjataḥ śrīnivāsasyavyācakṣvodāra-vikramam +varṇāśrama-vibhāgāṁś carūpa-śīla-svabhāvataḥṛṣīṇāṁ janma-karmāṇivedasya ca vikarṣaṇam +yajñasya ca vitānāniyogasya ca pathaḥ prabhonaiṣkarmyasya ca sāṅkhyasyatantraṁ vā bhagavat-smṛtam +pāṣaṇḍa-patha-vaiṣamyaṁpratiloma-niveśanamjīvasya gatayo yāś cayāvatīr guṇa-karmajāḥ +dharmārtha-kāma-mokṣāṇāṁnimittāny avirodhataḥvārtāyā daṇḍa-nīteś caśrutasya ca vidhiṁ pṛthak +śrāddhasya ca vidhiṁ brahmanpitṝṇāṁ sargam eva cagraha-nakṣatra-tārāṇāṁkālāvayava-saṁsthitim +dānasya tapaso vāpiyac ceṣṭā-pūrtayoḥ phalampravāsa-sthasya yo dharmoyaś ca puṁsa utāpadi +yena vā bhagavāṁs tuṣyeddharma-yonir janārdanaḥsamprasīdati vā yeṣāmetad ākhyāhi me ’nagha +anuvratānāṁ śiṣyāṇāṁputrāṇāṁ ca dvijottamaanāpṛṣṭam api brūyurguravo dīna-vatsalāḥ +tattvānāṁ bhagavaṁs teṣāṁkatidhā pratisaṅkramaḥtatremaṁ ka upāsīranka u svid anuśerate +puruṣasya ca saṁsthānaṁsvarūpaṁ vā parasya cajñānaṁ ca naigamaṁ yat tadguru-śiṣya-prayojanam +nimittāni ca tasyehaproktāny anagha-sūribhiḥsvato jñānaṁ kutaḥ puṁsāṁbhaktir vairāgyam eva vā +etān me pṛcchataḥ praśnānhareḥ karma-vivitsayābrūhi me ’jñasya mitratvādajayā naṣṭa-cakṣuṣaḥ +sarve vedāś ca yajñāś catapo dānāni cānaghajīvābhaya-pradānasyana kurvīran kalām api +śrī-śuka uvācasa ittham āpṛṣṭa-purāṇa-kalpaḥkuru-pradhānena muni-pradhānaḥpravṛddha-harṣo bhagavat-kathāyāṁsañcoditas taṁ prahasann ivāha +maitreya uvācasat-sevanīyo bata pūru-vaṁśoyal loka-pālo bhagavat-pradhānaḥbabhūvithehājita-kīrti-mālāṁpade pade nūtanayasy abhīkṣṇam +so ’haṁ nṛṇāṁ kṣulla-sukhāya duḥkhaṁmahad gatānāṁ viramāya tasyapravartaye bhāgavataṁ purāṇaṁyad āha sākṣād bhagavān ṛṣibhyaḥ +āsīnam urvyāṁ bhagavantam ādyaṁsaṅkarṣaṇaṁ devam akuṇṭha-sattvamvivitsavas tattvam ataḥ parasyakumāra-mukhyā munayo ’nvapṛcchan +svam eva dhiṣṇyaṁ bahu mānayantaṁyad vāsudevābhidham āmanantipratyag-dhṛtākṣāmbuja-kośam īṣadunmīlayantaṁ vibudhodayāya +svardhuny-udārdraiḥ sva-jaṭā-kalāpairupaspṛśantaś caraṇopadhānampadmaṁ yad arcanty ahi-rāja-kanyāḥsa-prema nānā-balibhir varārthāḥ +muhur gṛṇanto vacasānurāga-skhalat-padenāsya kṛtāni taj-jñāḥkirīṭa-sāhasra-maṇi-praveka-pradyotitoddāma-phaṇā-sahasram +proktaṁ kilaitad bhagavattamenanivṛtti-dharmābhiratāya tenasanat-kumārāya sa cāha pṛṣṭaḥsāṅkhyāyanāyāṅga dhṛta-vratāya +sāṅkhyāyanaḥ pāramahaṁsya-mukhyovivakṣamāṇo bhagavad-vibhūtīḥjagāda so ’smad-gurave ’nvitāyaparāśarāyātha bṛhaspateś ca +provāca mahyaṁ sa dayālur uktomuniḥ pulastyena purāṇam ādyamso ’haṁ tavaitat kathayāmi vatsaśraddhālave nityam anuvratāya +udāplutaṁ viśvam idaṁ tadāsīdyan nidrayāmīlita-dṛṅ nyamīlayatahīndra-talpe ’dhiśayāna ekaḥkṛta-kṣaṇaḥ svātma-ratau nirīhaḥ +so ’ntaḥ śarīre ’rpita-bhūta-sūkṣmaḥkālātmikāṁ śaktim udīrayāṇaḥuvāsa tasmin salile pade sveyathānalo dāruṇi ruddha-vīryaḥ +catur-yugānāṁ ca sahasram apsusvapan svayodīritayā sva-śaktyākālākhyayāsādita-karma-tantrolokān apītān dadṛśe sva-dehe +tasyārtha-sūkṣmābhiniviṣṭa-dṛṣṭerantar-gato ’rtho rajasā tanīyānguṇena kālānugatena viddhaḥsūṣyaṁs tadābhidyata nābhi-deśāt +sa padma-kośaḥ sahasodatiṣṭhatkālena karma-pratibodhanenasva-rociṣā tat salilaṁ viśālaṁvidyotayann arka ivātma-yoniḥ +tal loka-padmaṁ sa u eva viṣṇuḥprāvīviśat sarva-guṇāvabhāsamtasmin svayaṁ vedamayo vidhātāsvayambhuvaṁ yaṁ sma vadanti so ’bhūt +tasyāṁ sa cāmbho-ruha-karṇikāyāmavasthito lokam apaśyamānaḥparikraman vyomni vivṛtta-netraścatvāri lebhe ’nudiśaṁ mukhāni +tasmād yugānta-śvasanāvaghūrṇa-jalormi-cakrāt salilād virūḍhamupāśritaḥ kañjam u loka-tattvaṁnātmānam addhāvidad ādi-devaḥ +ka eṣa yo ’sāv aham abja-pṛṣṭhaetat kuto vābjam ananyad apsuasti hy adhastād iha kiñcanaitadadhiṣṭhitaṁ yatra satā nu bhāvyam +sa ittham udvīkṣya tad-abja-nāla-nāḍībhir antar-jalam āviveśanārvāg-gatas tat-khara-nāla-nāla-nābhiṁ vicinvaṁs tad avindatājaḥ +tamasy apāre vidurātma-sargaṁvicinvato ’bhūt sumahāṁs tri-ṇemiḥyo deha-bhājāṁ bhayam īrayāṇaḥparikṣiṇoty āyur ajasya hetiḥ +tato nivṛtto ’pratilabdha-kāmaḥsva-dhiṣṇyam āsādya punaḥ sa devaḥśanair jita-śvāsa-nivṛtta-cittonyaṣīdad ārūḍha-samādhi-yogaḥ +kālena so ’jaḥ puruṣāyuṣābhi-pravṛtta-yogena virūḍha-bodhaḥsvayaṁ tad antar-hṛdaye ’vabhātamapaśyatāpaśyata yan na pūrvam +mṛṇāla-gaurāyata-śeṣa-bhoga-paryaṅka ekaṁ puruṣaṁ śayānamphaṇātapatrāyuta-mūrdha-ratna-dyubhir hata-dhvānta-yugānta-toye +prekṣāṁ kṣipantaṁ haritopalādreḥsandhyābhra-nīver uru-rukma-mūrdhnaḥratnodadhārauṣadhi-saumanasyavana-srajo veṇu-bhujāṅghripāṅghreḥ +āyāmato vistarataḥ sva-māna-dehena loka-traya-saṅgraheṇavicitra-divyābharaṇāṁśukānāṁkṛta-śriyāpāśrita-veṣa-deham +puṁsāṁ sva-kāmāya vivikta-mārgairabhyarcatāṁ kāma-dughāṅghri-padmampradarśayantaṁ kṛpayā nakhendu-mayūkha-bhinnāṅguli-cāru-patram +mukhena lokārti-hara-smitenaparisphurat-kuṇḍala-maṇḍitenaśoṇāyitenādhara-bimba-bhāsāpratyarhayantaṁ sunasena subhrvā +kadamba-kiñjalka-piśaṅga-vāsasāsvalaṅkṛtaṁ mekhalayā nitambehāreṇa cānanta-dhanena vatsaśrīvatsa-vakṣaḥ-sthala-vallabhena +parārdhya-keyūra-maṇi-praveka-paryasta-dordaṇḍa-sahasra-śākhamavyakta-mūlaṁ bhuvanāṅghripendramahīndra-bhogair adhivīta-valśam +carācarauko bhagavan-mahīdhramahīndra-bandhuṁ salilopagūḍhamkirīṭa-sāhasra-hiraṇya-śṛṅgamāvirbhavat kaustubha-ratna-garbham +nivītam āmnāya-madhu-vrata-śriyāsva-kīrti-mayyā vana-mālayā harimsūryendu-vāyv-agny-agamaṁ tri-dhāmabhiḥparikramat-prādhanikair durāsadam +tarhy eva tan-nābhi-saraḥ-sarojamātmānam ambhaḥ śvasanaṁ viyac cadadarśa devo jagato vidhātānātaḥ paraṁ loka-visarga-dṛṣṭiḥ +sa karma-bījaṁ rajasoparaktaḥprajāḥ sisṛkṣann iyad eva dṛṣṭvāastaud visargābhimukhas tam īḍyamavyakta-vartmany abhiveśitātmā +brahmovācajñāto ’si me ’dya sucirān nanu deha-bhājāṁna jñāyate bhagavato gatir ity avadyamnānyat tvad asti bhagavann api tan na śuddhaṁmāyā-guṇa-vyatikarād yad urur vibhāsi +rūpaṁ yad etad avabodha-rasodayenaśaśvan-nivṛtta-tamasaḥ sad-anugrahāyaādau gṛhītam avatāra-śataika-bījaṁyan-nābhi-padma-bhavanād aham āvirāsam +nātaḥ paraṁ parama yad bhavataḥ svarūpamānanda-mātram avikalpam aviddha-varcaḥpaśyāmi viśva-sṛjam ekam aviśvam ātmanbhūtendriyātmaka-madas ta upāśrito ’smi +tad vā idaṁ bhuvana-maṅgala maṅgalāyadhyāne sma no darśitaṁ ta upāsakānāmtasmai namo bhagavate ’nuvidhema tubhyaṁyo ’nādṛto naraka-bhāgbhir asat-prasaṅgaiḥ +ye tu tvadīya-caraṇāmbuja-kośa-gandhaṁjighranti karṇa-vivaraiḥ śruti-vāta-nītambhaktyā gṛhīta-caraṇaḥ parayā ca teṣāṁnāpaiṣi nātha hṛdayāmburuhāt sva-puṁsām +tāvad bhayaṁ draviṇa-deha-suhṛn-nimittaṁśokaḥ spṛhā paribhavo vipulaś ca lobhaḥtāvan mamety asad-avagraha ārti-mūlaṁyāvan na te ’ṅghrim abhayaṁ pravṛṇīta lokaḥ +daivena te hata-dhiyo bhavataḥ prasaṅgātsarvāśubhopaśamanād vimukhendriyā yekurvanti kāma-sukha-leśa-lavāya dīnālobhābhibhūta-manaso ’kuśalāni śaśvat +kṣut-tṛṭ-tridhātubhir imā muhur ardyamānāḥśītoṣṇa-vāta-varaṣair itaretarāc cakāmāgninācyuta-ruṣā ca sudurbhareṇasampaśyato mana urukrama sīdate me +yāvat pṛthaktvam idam ātmana indriyārtha-māyā-balaṁ bhagavato jana īśa paśyettāvan na saṁsṛtir asau pratisaṅkrametavyarthāpi duḥkha-nivahaṁ vahatī kriyārthā +ahny āpṛtārta-karaṇā niśi niḥśayānānānā-manoratha-dhiyā kṣaṇa-bhagna-nidrāḥdaivāhatārtha-racanā ṛṣayo ’pi devayuṣmat-prasaṅga-vimukhā iha saṁsaranti +tvaṁ bhakti-yoga-paribhāvita-hṛt-sarojaāsse śrutekṣita-patho nanu nātha puṁsāmyad-yad-dhiyā ta urugāya vibhāvayantitat-tad-vapuḥ praṇayase sad-anugrahāya +nātiprasīdati tathopacitopacārairārādhitaḥ sura-gaṇair hṛdi baddha-kāmaiḥyat sarva-bhūta-dayayāsad-alabhyayaikonānā-janeṣv avahitaḥ suhṛd antar-ātmā +puṁsām ato vividha-karmabhir adhvarādyairdānena cogra-tapasā paricaryayā caārādhanaṁ bhagavatas tava sat-kriyārthodharmo ’rpitaḥ karhicid mriyate na yatra +śaśvat svarūpa-mahasaiva nipīta-bheda-mohāya bodha-dhiṣaṇāya namaḥ parasmaiviśvodbhava-sthiti-layeṣu nimitta-līlā-rāsāya te nama idaṁ cakṛmeśvarāya +yasyāvatāra-guṇa-karma-viḍambanānināmāni ye ’su-vigame vivaśā gṛṇantite ’naika-janma-śamalaṁ sahasaiva hitvāsaṁyānty apāvṛtāmṛtaṁ tam ajaṁ prapadye +yo vā ahaṁ ca giriśaś ca vibhuḥ svayaṁ casthity-udbhava-pralaya-hetava ātma-mūlambhittvā tri-pād vavṛdha eka uru-prarohastasmai namo bhagavate bhuvana-drumāya +loko vikarma-nirataḥ kuśale pramattaḥkarmaṇy ayaṁ tvad-udite bhavad-arcane sveyas tāvad asya balavān iha jīvitāśāṁsadyaś chinatty animiṣāya namo ’stu tasmai +yasmād bibhemy aham api dviparārdha-dhiṣṇyamadhyāsitaḥ sakala-loka-namaskṛtaṁ yattepe tapo bahu-savo ’varurutsamānastasmai namo bhagavate ’dhimakhāya tubhyam +tiryaṅ-manuṣya-vibudhādiṣu jīva-yoniṣvātmecchayātma-kṛta-setu-parīpsayā yaḥreme nirasta-viṣayo ’py avaruddha-dehastasmai namo bhagavate puruṣottamāya +yo ’vidyayānupahato ’pi daśārdha-vṛttyānidrām uvāha jaṭharī-kṛta-loka-yātraḥantar-jale ’hi-kaśipu-sparśānukūlāṁbhīmormi-mālini janasya sukhaṁ vivṛṇvan +yan-nābhi-padma-bhavanād aham āsam īḍyaloka-trayopakaraṇo yad-anugraheṇatasmai namas ta udara-stha-bhavāya yoga-nidrāvasāna-vikasan-nalinekṣaṇāya +so ’yaṁ samasta-jagatāṁ suhṛd eka ātmāsattvena yan mṛḍayate bhagavān bhagenatenaiva me dṛśam anuspṛ��atād yathāhaṁsrakṣyāmi pūrvavad idaṁ praṇata-priyo ’sau +eṣa prapanna-varado ramayātma-śaktyāyad yat kariṣyati gṛhīta-guṇāvatāraḥtasmin sva-vikramam idaṁ sṛjato ’pi cetoyuñjīta karma-śamalaṁ ca yathā vijahyām +nābhi-hradād iha sato ’mbhasi yasya puṁsovijñāna-śaktir aham āsam ananta-śakteḥrūpaṁ vicitram idam asya vivṛṇvato memā rīriṣīṣṭa nigamasya girāṁ visargaḥ +so ’sāv adabhra-karuṇo bhagavān vivṛddha-prema-smitena nayanāmburuhaṁ vijṛmbhanutthāya viśva-vijayāya ca no viṣādaṁmādhvyā girāpanayatāt puruṣaḥ purāṇaḥ +maitreya uvācasva-sambhavaṁ niśāmyaivaṁtapo-vidyā-samādhibhiḥyāvan mano-vacaḥ stutvāvirarāma sa khinnavat +athābhipretam anvīkṣyabrahmaṇo madhusūdanaḥviṣaṇṇa-cetasaṁ tenakalpa-vyatikarāmbhasā +śrī-bhagavān uvācamā veda-garbha gās tandrīṁsarga udyamam āvahatan mayāpāditaṁ hy agreyan māṁ prārthayate bhavān +bhūyas tvaṁ tapa ātiṣṭhavidyāṁ caiva mad-āśrayāmtābhyām antar-hṛdi brahmanlokān drakṣyasy apāvṛtān +tata ātmani loke cabhakti-yuktaḥ samāhitaḥdraṣṭāsi māṁ tataṁ brahmanmayi lokāṁs tvam ātmanaḥ +yadā tu sarva-bhūteṣudāruṣv agnim iva sthitampraticakṣīta māṁ lokojahyāt tarhy eva kaśmalam +yadā rahitam ātmānaṁbhūtendriya-guṇāśayaiḥsvarūpeṇa mayopetaṁpaśyan svārājyam ṛcchati +nānā-karma-vitānenaprajā bahvīḥ sisṛkṣataḥnātmāvasīdaty asmiṁs tevarṣīyān mad-anugrahaḥ +ṛṣim ādyaṁ na badhnātipāpīyāṁs tvāṁ rajo-guṇaḥyan mano mayi nirbaddhaṁprajāḥ saṁsṛjato ’pi te +jñāto ’haṁ bhavatā tv adyadurvijñeyo ’pi dehināmyan māṁ tvaṁ manyase ’yuktaṁbhūtendriya-guṇātmabhiḥ +tubhyaṁ mad-vicikitsāyāmātmā me darśito ’bahiḥnālena salile mūlaṁpuṣkarasya vicinvataḥ +yac cakarthāṅga mat-stotraṁmat-kathābhyudayāṅkitamyad vā tapasi te niṣṭhāsa eṣa mad-anugrahaḥ +prīto ’ham astu bhadraṁ telokānāṁ vijayecchayāyad astauṣīr guṇamayaṁnirguṇaṁ mānuvarṇayan +ya etena pumān nityaṁstutvā stotreṇa māṁ bhajettasyāśu samprasīdeyaṁsarva-kāma-vareśvaraḥ +pūrtena tapasā yajñairdānair yoga-samādhinārāddhaṁ niḥśreyasaṁ puṁsāṁmat-prītis tattvavin-matam +aham ātmātmanāṁ dhātaḥpreṣṭhaḥ san preyasām apiato mayi ratiṁ kuryāddehādir yat-kṛte priyaḥ +sarva-veda-mayenedamātmanātmātma-yonināprajāḥ sṛja yathā-pūrvaṁyāś ca mayy anuśerate +maitreya uvācatasmā evaṁ jagat-sraṣṭrepradhāna-puruṣeśvaraḥvyajyedaṁ svena rūpeṇakañja-nābhas tirodadhe +maitreya uvācamanos tu śatarūpāyāṁtisraḥ kanyāś ca jajñireākūtir devahūtiś caprasūtir iti viśrutāḥ +ākūtiṁ rucaye prādādapi bhrātṛmatīṁ nṛpaḥputrikā-dharmam āśrityaśatarūpānumoditaḥ +prajāpatiḥ sa bhagavānrucis tasyām ajījanatmithunaṁ brahma-varcasvīparameṇa samādhinā +yas tayoḥ puruṣaḥ sākṣādviṣṇur yajña-svarūpa-dhṛkyā strī sā dakṣiṇā bhūteraṁśa-bhūtānapāyinī +āninye sva-gṛhaṁ putryāḥputraṁ vitata-rociṣamsvāyambhuvo mudā yuktorucir jagrāha dakṣiṇām +tāṁ kāmayānāṁ bhagavānuvāha yajuṣāṁ patiḥtuṣṭāyāṁ toṣam āpanno’janayad dvādaśātmajān +toṣaḥ pratoṣaḥ santoṣobhadraḥ śāntir iḍaspatiḥidhmaḥ kavir vibhuḥ svahnaḥsudevo rocano dvi-ṣaṭ +tuṣitā nāma te devāāsan svāyambhuvāntaremarīci-miśrā ṛṣayoyajñaḥ sura-gaṇeśvaraḥ +priyavratottānapādaumanu-putrau mahaujasautat-putra-pautra-naptṝṇāmanuvṛttaṁ tad-antaram +devahūtim adāt tātakardamāyātmajāṁ manuḥtat-sambandhi śruta-prāyaṁbhavatā gadato mama +dakṣāya brahma-putrāyaprasūtiṁ bhagavān manuḥprāyacchad yat-kṛtaḥ sargastri-lokyāṁ vitato mahān +yāḥ kardama-sutāḥ proktānava brahmarṣi-patnayaḥtāsāṁ prasūti-prasavaṁprocyamānaṁ nibodha me +patnī marīces tu kalāsuṣuve kardamātmajākaśyapaṁ pūrṇimānaṁ cayayor āpūritaṁ jagat +pūrṇimāsūta virajaṁviśvagaṁ ca parantapadevakulyāṁ hareḥ pāda-śaucād yābhūt sarid divaḥ +atreḥ patny anasūyā trīñjajñe suyaśasaḥ sutāndattaṁ durvāsasaṁ somamātmeśa-brahma-sambhavān +vidura uvācaatrer gṛhe sura-śreṣṭhāḥsthity-utpatty-anta-hetavaḥkiñcic cikīrṣavo jātāetad ākhyāhi me guro +maitreya uvācabrahmaṇā coditaḥ sṛṣṭāvatrir brahma-vidāṁ varaḥsaha patnyā yayāv ṛkṣaṁkulādriṁ tapasi sthitaḥ +tasmin prasūna-stabaka-palāśāśoka-kānanevārbhiḥ sravadbhir udghuṣṭenirvindhyāyāḥ samantataḥ +prāṇāyāmena saṁyamyamano varṣa-śataṁ muniḥatiṣṭhad eka-pādenanirdvandvo ’nila-bhojanaḥ +śaraṇaṁ taṁ prapadye ’haṁya eva jagad-īśvaraḥprajām ātma-samāṁ mahyaṁprayacchatv iti cintayan +tapyamānaṁ tri-bhuvanaṁprāṇāyāmaidhasāgninānirgatena muner mūrdhnaḥsamīkṣya prabhavas trayaḥ +apsaro-muni-gandharva-siddha-vidyādharoragaiḥvitāyamāna-yaśasastad-āśrama-padaṁ yayuḥ +tat-prādurbhāva-saṁyoga-vidyotita-manā muniḥuttiṣṭhann eka-pādenadadarśa vibudharṣabhān +praṇamya daṇḍavad bhūmāvupatasthe ’rhaṇāñjaliḥvṛṣa-haṁsa-suparṇa-sthānsvaiḥ svaiś cihnaiś ca cihnitān +kṛpāvalokena hasad-vadanenopalambhitāntad-rociṣā pratihatenimīlya munir akṣiṇī +cetas tat-pravaṇaṁ yuñjannastāvīt saṁhatāñjaliḥślakṣṇayā sūktayā vācāsarva-loka-garīyasaḥ +eko mayeha bhagavān vividha-pradhānaiścittī-kṛtaḥ prajananāya kathaṁ nu yūyamatrāgatās tanu-bhṛtāṁ manaso ’pi dūrādbrūta prasīdata mahān iha vismayo me +maitreya uvācaiti tasya vacaḥ śrutvātrayas te vibudharṣabhāḥpratyāhuḥ ślakṣṇayā vācāprahasya tam ṛṣiṁ prabho +devā ūcuḥyathā kṛtas te saṅkalpobhāvyaṁ tenaiva nānyathāsat-saṅkalpasya te brahmanyad vai dhyāyati te vayam +athāsmad-aṁśa-bhūtās teātmajā loka-viśrutāḥbhavitāro ’ṅga bhadraṁ tevisrapsyanti ca te yaśaḥ +evaṁ kāma-varaṁ dattvāpratijagmuḥ sureśvarāḥsabhājitās tayoḥ samyagdampatyor miṣatos tataḥ +somo ’bhūd brahmaṇo ’ṁśenadatto viṣṇos tu yogavitdurvāsāḥ śaṅkarasyāṁśonibodhāṅgirasaḥ prajāḥ +śraddhā tv aṅgirasaḥ patnīcatasro ’sūta kanyakāḥsinīvālī kuhū rākācaturthy anumatis tathā +tat-putrāv aparāv āstāṁkhyātau svārociṣe ’ntareutathyo bhagavān sākṣādbrahmiṣṭhaś ca bṛhaspatiḥ +pulastyo ’janayat patnyāmagastyaṁ ca havirbhuviso ’nya-janmani dahrāgnirviśravāś ca mahā-tapāḥ +tasya yakṣa-patir devaḥkuberas tv iḍaviḍā-sutaḥrāvaṇaḥ kumbhakarṇaś catathānyasyāṁ vibhīṣaṇaḥ +pulahasya gatir bhāryātrīn asūta satī sutānkarmaśreṣṭhaṁ varīyāṁsaṁsahiṣṇuṁ ca mahā-mate +krator api kriyā bhāryāvālakhilyān asūyataṛṣīn ṣaṣṭi-sahasrāṇijvalato brahma-tejasā +ūrjāyāṁ jajñire putrāvasiṣṭhasya parantapacitraketu-pradhānās tesapta brahmarṣayo ’malāḥ +citraketuḥ surociś cavirajā mitra eva caulbaṇo vasubhṛdyānodyumān śakty-ādayo ’pare +cittis tv atharvaṇaḥ patnīlebhe putraṁ dhṛta-vratamdadhyañcam aśvaśirasaṁbhṛgor vaṁśaṁ nibodha me +bhṛguḥ khyātyāṁ mahā-bhāgaḥpatnyāṁ putrān ajījanatdhātāraṁ ca vidhātāraṁśriyaṁ ca bhagavat-parām +āyatiṁ niyatiṁ caivasute merus tayor adāttābhyāṁ tayor abhavatāṁmṛkaṇḍaḥ prāṇa eva ca +mārkaṇḍeyo mṛkaṇḍasyaprāṇād vedaśirā muniḥkaviś ca bhārgavo yasyabhagavān uśanā sutaḥ +ta ete munayaḥ kṣattarlokān sargair abhāvayaneṣa kardama-dauhitra-santānaḥ kathitas tava +tasyāṁ sasarja duhitṝḥṣoḍaśāmala-locanāḥtrayodaśādād dharmāyatathaikām agnaye vibhuḥ +pitṛbhya ekāṁ yuktebhyobhavāyaikāṁ bhava-cchideśraddhā maitrī dayā śāntistuṣṭiḥ puṣṭiḥ kriyonnatiḥ +yayor janmany ado viśvamabhyanandat sunirvṛtammanāṁsi kakubho vātāḥpraseduḥ sarito ’drayaḥ +divy avādyanta tūryāṇipetuḥ kusuma-vṛṣṭayaḥmunayas tuṣṭuvus tuṣṭājagur gandharva-kinnarāḥ +devā ūcuḥyo māyayā viracitaṁ nijayātmanīdaṁkhe rūpa-bhedam iva tat-praticakṣaṇāyaetena dharma-sadane ṛṣi-mūrtinādyaprāduścakāra puruṣāya namaḥ parasmai +so ’yaṁ sthiti-vyatikaropaśamāya sṛṣṭānsattvena naḥ sura-gaṇān anumeya-tattvaḥdṛśyād adabhra-karuṇena vilokanenayac chrī-niketam amalaṁ kṣipatāravindam +evaṁ sura-gaṇais tātabhagavantāv abhiṣṭutaulabdhāvalokair yayaturarcitau gandhamādanam +tāv imau vai bhagavatoharer aṁśāv ihāgataubhāra-vyayāya ca bhuvaḥkṛṣṇau yadu-kurūdvahau +svāhābhimāninaś cāgnerātmajāṁs trīn ajījanatpāvakaṁ pavamānaṁ caśuciṁ ca huta-bhojanam +tebhyo ’gnayaḥ samabhavancatvāriṁśac ca pañca cata evaikonapañcāśatsākaṁ pitṛ-pitāmahaiḥ +vaitānike karmaṇi yan-nāmabhir brahma-vādibhiḥāgneyya iṣṭayo yajñenirūpyante ’gnayas tu te +agniṣvāttā barhiṣadaḥsaumyāḥ pitara ājyapāḥsāgnayo ’nagnayas teṣāṁpatnī dākṣāyaṇī svadhā +tebhyo dadhāra kanye dvevayunāṁ dhāriṇīṁ svadhāubhe te brahma-vādinyaujñāna-vijñāna-pārage +bhavasya patnī tu satībhavaṁ devam anuvratāātmanaḥ sadṛśaṁ putraṁna lebhe guṇa-śīlataḥ +pitary apratirūpe svebhavāyānāgase ruṣāaprauḍhaivātmanātmānamajahād yoga-saṁyutā +maitreya uvācaprajāpater duhitaraṁśiśumārasya vai dhruvaḥupayeme bhramiṁ nāmatat-sutau kalpa-vatsarau +ilāyām api bhāryāyāṁvāyoḥ putryāṁ mahā-balaḥputram utkala-nāmānaṁyoṣid-ratnam ajījanat +uttamas tv akṛtodvāhomṛgayāyāṁ balīyasāhataḥ puṇya-janenādrautan-mātāsya gatiṁ gatā +dhruvo bhrātṛ-vadhaṁ śrutvākopāmarṣa-śucārpitaḥjaitraṁ syandanam āsthāyagataḥ puṇya-janālayam +gatvodīcīṁ diśaṁ rājārudrānucara-sevitāmdadarśa himavad-droṇyāṁpurīṁ guhyaka-saṅkulām +dadhmau śaṅkhaṁ bṛhad-bāhuḥkhaṁ diśaś cānunādayanyenodvigna-dṛśaḥ kṣattarupadevyo ’trasan bhṛśam +tato niṣkramya balinaupadeva-mahā-bhaṭāḥasahantas tan-ninādamabhipetur udāyudhāḥ +sa tān āpatato vīraugra-dhanvā mahā-rathaḥekaikaṁ yugapat sarvānahan bāṇais tribhis tribhiḥ +te vai lalāṭa-lagnais tairiṣubhiḥ sarva eva himatvā nirastam ātmānamāśaṁsan karma tasya tat +te ’pi cāmum amṛṣyantaḥpāda-sparśam ivoragāḥśarair avidhyan yugapaddvi-guṇaṁ pracikīrṣavaḥ +tataḥ parigha-nistriṁśaiḥprāsaśūla-paraśvadhaiḥśakty-ṛṣṭibhir bhuśuṇḍībhiścitra-vājaiḥ śarair api +auttānapādiḥ sa tadāśastra-varṣeṇa bhūriṇāna evādṛśyatācchannaāsāreṇa yathā giriḥ +hāhā-kāras tadaivāsītsiddhānāṁ divi paśyatāmhato ’yaṁ mānavaḥ sūryomagnaḥ puṇya-janārṇave +nadatsu yātudhāneṣujaya-kāśiṣv atho mṛdheudatiṣṭhad rathas tasyanīhārād iva bhāskaraḥ +dhanur visphūrjayan divyaṁdviṣatāṁ khedam udvahanastraughaṁ vyadhamad bāṇairghanānīkam ivānilaḥ +tasya te cāpa-nirmuktābhittvā varmāṇi rakṣasāmkāyān āviviśus tigmāgirīn aśanayo yathā +bhallaiḥ sañchidyamānānāṁśirobhiś cāru-kuṇḍalaiḥūrubhir hema-tālābhairdorbhir valaya-valgubhiḥ +hatāvaśiṣṭā itare raṇājirādrakṣo-gaṇāḥ kṣatriya-varya-sāyakaiḥprāyo vivṛkṇāvayavā vidudruvurmṛgendra-vikrīḍita-yūthapā iva +apaśyamānaḥ sa tadātatāyinaṁmahā-mṛdhe kañcana mānavottamaḥpurīṁ didṛkṣann api nāviśad dviṣāṁna māyināṁ veda cikīrṣitaṁ janaḥ +iti bruvaṁś citra-rathaḥ sva-sārathiṁyattaḥ pareṣāṁ pratiyoga-śaṅkitaḥśuśrāva śabdaṁ jaladher iveritaṁnabhasvato dikṣu rajo ’nvadṛśyata +kṣaṇenācchāditaṁ vyomaghanānīkena sarvataḥvisphurat-taḍitā dikṣutrāsayat-stanayitnunā +vavṛṣū rudhiraughāsṛk-pūya-viṇ-mūtra-medasaḥnipetur gaganād asyakabandhāny agrato ’nagha +tataḥ khe ’dṛśyata girirnipetuḥ sarvato-diśamgadā-parigha-nistriṁśa-musalāḥ sāśma-varṣiṇaḥ +ahayo ’śani-niḥśvāsāvamanto ’gniṁ ruṣākṣibhiḥabhyadhāvan gajā mattāḥsiṁha-vyāghrāś ca yūthaśaḥ +samudra ūrmibhir bhīmaḥplāvayan sarvato bhuvamāsasāda mahā-hrādaḥkalpānta iva bhīṣaṇaḥ +evaṁ-vidhāny anekānitrāsanāny amanasvināmsasṛjus tigma-gatayaāsuryā māyayāsurāḥ +dhruve prayuktām asuraistāṁ māyām atidustarāmniśamya tasya munayaḥśam āśaṁsan samāgatāḥ +munaya ūcuḥauttānapāda bhagavāṁs tava śārṅgadhanvādevaḥ kṣiṇotv avanatārti-haro vipakṣānyan-nāmadheyam abhidhāya niśamya cāddhāloko ’ñjasā tarati dustaram aṅga mṛtyum +maitreya uvācaniśamya gadatām evamṛṣīṇāṁ dhanuṣi dhruvaḥsandadhe ’stram upaspṛśyayan nārāyaṇa-nirmitam +sandhīyamāna etasminmāyā guhyaka-nirmitāḥkṣipraṁ vineśur vidurakleśā jñānodaye yathā +tasyārṣāstraṁ dhanuṣi prayuñjataḥsuvarṇa-puṅkhāḥ kalahaṁsa-vāsasaḥviniḥsṛtā āviviśur dviṣad-balaṁyathā vanaṁ bhīma-ravāḥ śikhaṇḍinaḥ +tais tigma-dhāraiḥ pradhane śilī-mukhairitas tataḥ puṇya-janā upadrutāḥtam abhyadhāvan kupitā udāyudhāḥsuparṇam unnaddha-phaṇā ivāhayaḥ +sa tān pṛṣatkair abhidhāvato mṛdhenikṛtta-bāhūru-śirodharodarānnināya lokaṁ param arka-maṇḍalaṁvrajanti nirbhidya yam ūrdhva-retasaḥ +tān hanyamānān abhivīkṣya guhyakānanāgasaś citra-rathena bhūriśaḥauttānapādiṁ kṛpayā pitāmahomanur jagādopagataḥ saharṣibhiḥ +manur uvācaalaṁ vatsātiroṣeṇatamo-dvāreṇa pāpmanāyena puṇya-janān etānavadhīs tvam anāgasaḥ +nāsmat-kulocitaṁ tātakarmaitat sad-vigarhitamvadho yad upadevānāmārabdhas te ’kṛtainasām +nanv ekasyāparādhenaprasaṅgād bahavo hatāḥbhrātur vadhābhitaptenatvayāṅga bhrātṛ-vatsala +nāyaṁ mārgo hi sādhūnāṁhṛṣīkeśānuvartināmyad ātmānaṁ parāg gṛhyapaśuvad bhūta-vaiśasam +sarva-bhūtātma-bhāvenabhūtāvāsaṁ hariṁ bhavānārādhyāpa durārādhyaṁviṣṇos tat paramaṁ padam +sa tvaṁ harer anudhyātastat-puṁsām api sammataḥkathaṁ tv avadyaṁ kṛtavānanuśikṣan satāṁ vratam +titikṣayā karuṇayāmaitryā cākhila-jantuṣusamatvena ca sarvātmābhagavān samprasīdati +samprasanne bhagavatipuruṣaḥ prākṛtair guṇaiḥvimukto jīva-nirmuktobrahma nirvāṇam ṛcchati +bhūtaiḥ pañcabhir ārabdhairyoṣit puruṣa eva hitayor vyavāyāt sambhūtiryoṣit-puruṣayor iha +evaṁ pravartate sargaḥsthitiḥ saṁyama eva caguṇa-vyatikarād rājanmāyayā paramātmanaḥ +nimitta-mātraṁ tatrāsīnnirguṇaḥ puruṣarṣabhaḥvyaktāvyaktam idaṁ viśvaṁyatra bhramati lohavat +sa khalv idaṁ bhagavān kāla-śaktyāguṇa-pravāheṇa vibhakta-vīryaḥkaroty akartaiva nihanty ahantāceṣṭā vibhūmnaḥ khalu durvibhāvyā +so ’nanto ’nta-karaḥ kālo’nādir ādi-kṛd avyayaḥjanaṁ janena janayanmārayan mṛtyunāntakam +na vai sva-pakṣo ’sya vipakṣa eva vāparasya mṛtyor viśataḥ samaṁ prajāḥtaṁ dhāvamānam anudhāvanty anīśāyathā rajāṁsy anilaṁ bhūta-saṅghāḥ +āyuṣo ’pacayaṁ jantostathaivopacayaṁ vibhuḥubhābhyāṁ rahitaḥ sva-sthoduḥsthasya vidadhāty asau +kecit karma vadanty enaṁsvabhāvam apare nṛpaeke kālaṁ pare daivaṁpuṁsaḥ kāmam utāpare +avyaktasyāprameyasyanānā-śakty-udayasya cana vai cikīrṣitaṁ tātako vedātha sva-sambhavam +na caite putraka bhrāturhantāro dhanadānugāḥvisargādānayos tātapuṁso daivaṁ hi kāraṇam +sa eva viśvaṁ sṛjatisa evāvati hanti caathāpi hy anahaṅkārānnājyate guṇa-karmabhiḥ +eṣa bhūtāni bhūtātmābhūteśo bhūta-bhāvanaḥsva-śaktyā māyayā yuktaḥsṛjaty atti ca pāti ca +tam eva mṛtyum amṛtaṁ tāta daivaṁsarvātmanopehi jagat-parāyaṇamyasmai baliṁ viśva-sṛjo harantigāvo yathā vai nasi dāma-yantritāḥ +yaḥ pañca-varṣo jananīṁ tvaṁ vihāyamātuḥ sapatnyā vacasā bhinna-marmāvanaṁ gatas tapasā pratyag-akṣamārādhya lebhe mūrdhni padaṁ tri-lokyāḥ +tam enam aṅgātmani mukta-vigrahevyapāśritaṁ nirguṇam ekam akṣaramātmānam anviccha vimuktam ātma-dṛgyasminn idaṁ bhedam asat pratīyate +tvaṁ pratyag-ātmani tadā bhagavaty anantaānanda-mātra upapanna-samasta-śaktaubhaktiṁ vidhāya paramāṁ śanakair avidyā-granthiṁ vibhetsyasi mamāham iti prarūḍham +saṁyaccha roṣaṁ bhadraṁ tepratīpaṁ śreyasāṁ paramśrutena bhūyasā rājannagadena yathāmayam +yenopasṛṣṭāt puruṣālloka udvijate bhṛśamna budhas tad-vaśaṁ gacchedicchann abhayam ātmanaḥ +helanaṁ giriśa-bhrāturdhanadasya tvayā kṛtamyaj jaghnivān puṇya-janānbhrātṛ-ghnān ity amarṣitaḥ +taṁ prasādaya vatsāśusannatyā praśrayoktibhiḥna yāvan mahatāṁ tejaḥkulaṁ no ’bhibhaviṣyati +evaṁ svāyambhuvaḥ pautramanuśāsya manur dhruvamtenābhivanditaḥ sākamṛṣibhiḥ sva-puraṁ yayau +maitreya uvācadhruvaṁ nivṛttaṁ pratibuddhya vaiśasādapeta-manyuṁ bhagavān dhaneśvaraḥtatrāgataś cāraṇa-yakṣa-kinnaraiḥsaṁstūyamāno nyavadat kṛtāñjalim +dhanada uvācabhoḥ bhoḥ kṣatriya-dāyādaparituṣṭo ’smi te ’naghayat tvaṁ pitāmahādeśādvairaṁ dustyajam atyajaḥ +na bhavān avadhīd yakṣānna yakṣā bhrātaraṁ tavakāla eva hi bhūtānāṁprabhur apyaya-bhāvayoḥ +ahaṁ tvam ity apārthā dhīrajñānāt puruṣasya hisvāpnīvābhāty atad-dhyānādyayā bandha-viparyayau +tad gaccha dhruva bhadraṁ tebhagavantam adhokṣajamsarva-bhūtātma-bhāvenasarva-bhūtātma-vigraham +bhajasva bhajanīyāṅghrimabhavāya bhava-cchidamyuktaṁ virahitaṁ śaktyāguṇa-mayyātma-māyayā +vṛṇīhi kāmaṁ nṛpa yan mano-gataṁmattas tvam auttānapade ’viśaṅkitaḥvaraṁ varārho ’mbuja-nābha-pādayoranantaraṁ tvāṁ vayam aṅga śuśruma +maitreya uvācasa rāja-rājena varāya coditodhruvo mahā-bhāgavato mahā-matiḥharau sa vavre ’calitāṁ smṛtiṁ yayātaraty ayatnena duratyayaṁ tamaḥ +tasya prītena manasātāṁ dattvaiḍaviḍas tataḥpaśyato ’ntardadhe so ’pisva-puraṁ pratyapadyata +athāyajata yajñeśaṁkratubhir bhūri-dakṣiṇaiḥdravya-kriyā-devatānāṁkarma karma-phala-pradam +sarvātmany acyute ’sarvetīvraughāṁ bhaktim udvahandadarśātmani bhūteṣutam evāvasthitaṁ vibhum +tam evaṁ śīla-sampannaṁbrahmaṇyaṁ dīna-vatsalamgoptāraṁ dharma-setūnāṁmenire pitaraṁ prajāḥ +ṣaṭ-triṁśad-varṣa-sāhasraṁśaśāsa kṣiti-maṇḍalambhogaiḥ puṇya-kṣayaṁ kurvannabhogair aśubha-kṣayam +evaṁ bahu-savaṁ kālaṁmahātmāvicalendriyaḥtri-vargaupayikaṁ nītvāputrāyādān nṛpāsanam +manyamāna idaṁ viśvaṁmāyā-racitam ātmaniavidyā-racita-svapna-gandharva-nagaropamam +ātma-stry-apatya-suhṛdo balam ṛddha-kośamantaḥ-puraṁ parivihāra-bhuvaś ca ramyāḥbhū-maṇḍalaṁ jaladhi-mekhalam ākalayyakālopasṛṣṭam iti sa prayayau viśālām +tasyāṁ viśuddha-karaṇaḥ śiva-vār vigāhyabaddhvāsanaṁ jita-marun manasāhṛtākṣaḥsthūle dadhāra bhagavat-pratirūpa etaddhyāyaṁs tad avyavahito vyasṛjat samādhau +bhaktiṁ harau bhagavati pravahann ajasramānanda-bāṣpa-kalayā muhur ardyamānaḥviklidyamāna-hṛdayaḥ pulakācitāṅgonātmānam asmarad asāv iti mukta-liṅgaḥ +sa dadarśa vimānāgryaṁnabhaso ’vatarad dhruvaḥvibhrājayad daśa diśorākāpatim ivoditam +tatrānu deva-pravarau catur-bhujauśyāmau kiśorāv aruṇāmbujekṣaṇausthitāv avaṣṭabhya gadāṁ suvāsasaukirīṭa-hārāṅgada-cāru-kuṇḍalau +vijñāya tāv uttamagāya-kiṅkarāvabhyutthitaḥ sādhvasa-vismṛta-kramaḥnanāma nāmāni gṛṇan madhudviṣaḥpārṣat-pradhānāv iti saṁhatāñjaliḥ +taṁ kṛṣṇa-pādābhiniviṣṭa-cetasaṁbaddhāñjaliṁ praśraya-namra-kandharamsunanda-nandāv upasṛtya sasmitaṁpratyūcatuḥ puṣkaranābha-sammatau +sunanda-nandāv ūcatuḥbho bho rājan subhadraṁ tevācaṁ no ’vahitaḥ śṛṇuyaḥ pañca-varṣas tapasābhavān devam atītṛpat +tasyākhila-jagad-dhāturāvāṁ devasya śārṅgiṇaḥpārṣadāv iha samprāptaunetuṁ tvāṁ bhagavat-padam +sudurjayaṁ viṣṇu-padaṁ jitaṁ tvayāyat sūrayo ’prāpya vicakṣate paramātiṣṭha tac candra-divākarādayograharkṣa-tārāḥ pariyanti dakṣiṇam +anāsthitaṁ te pitṛbhiranyair apy aṅga karhicitātiṣṭha jagatāṁ vandyaṁtad viṣṇoḥ paramaṁ padam +etad vimāna-pravaramuttamaśloka-maulināupasthāpitam āyuṣmannadhiroḍhuṁ tvam arhasi +maitreya uvācaniśamya vaikuṇṭha-niyojya-mukhyayormadhu-cyutaṁ vācam urukrama-priyaḥkṛtābhiṣekaḥ kṛta-nitya-maṅgalomunīn praṇamyāśiṣam abhyavādayat +parītyābhyarcya dhiṣṇyāgryaṁpārṣadāv abhivandya caiyeṣa tad adhiṣṭhātuṁbibhrad rūpaṁ hiraṇmayam +tadottānapadaḥ putrodadarśāntakam āgatammṛtyor mūrdhni padaṁ dattvāārurohādbhutaṁ gṛham +tadā dundubhayo nedurmṛdaṅga-paṇavādayaḥgandharva-mukhyāḥ prajaguḥpetuḥ kusuma-vṛṣṭayaḥ +sa ca svarlokam ārokṣyansunītiṁ jananīṁ dhruvaḥanvasmarad agaṁ hitvādīnāṁ yāsye tri-viṣṭapam +iti vyavasitaṁ tasyavyavasāya surottamaudarśayām āsatur devīṁpuro yānena gacchatīm +tatra tatra praśaṁsadbhiḥpathi vaimānikaiḥ suraiḥavakīryamāṇo dadṛśekusumaiḥ kramaśo grahān +tri-lokīṁ deva-yānenaso ’tivrajya munīn apiparastād yad dhruva-gatirviṣṇoḥ padam athābhyagāt +yad bhrājamānaṁ sva-rucaiva sarvatolokās trayo hy anu vibhrājanta eteyan nāvrajañ jantuṣu ye ’nanugrahāvrajanti bhadrāṇi caranti ye ’niśam +śāntāḥ sama-dṛśaḥ śuddhāḥsarva-bhūtānurañjanāḥyānty añjasācyuta-padamacyuta-priya-bāndhavāḥ +ity uttānapadaḥ putrodhruvaḥ kṛṣṇa-parāyaṇaḥabhūt trayāṇāṁ lokānāṁcūḍā-maṇir ivāmalaḥ +gambhīra-vego ’nimiṣaṁjyotiṣāṁ cakram āhitamyasmin bhramati kauravyameḍhyām iva gavāṁ gaṇaḥ +mahimānaṁ vilokyāsyanārado bhagavān ṛṣiḥātodyaṁ vitudañ ślokānsatre ’gāyat pracetasām +nārada uvācanūnaṁ sunīteḥ pati-devatāyāstapaḥ-prabhāvasya sutasya tāṁ gatimdṛṣṭvābhyupāyān api veda-vādinonaivādhigantuṁ prabhavanti kiṁ nṛpāḥ +yaḥ pañca-varṣo guru-dāra-vāk-śarairbhinnena yāto hṛdayena dūyatāvanaṁ mad-ādeśa-karo ’jitaṁ prabhuṁjigāya tad-bhakta-guṇaiḥ parājitam +yaḥ kṣatra-bandhur bhuvi tasyādhirūḍhamanv ārurukṣed api varṣa-pūgaiḥṣaṭ-pañca-varṣo yad ahobhir alpaiḥprasādya vaikuṇṭham avāpa tat-padam +maitreya uvācaetat te ’bhihitaṁ sarvaṁyat pṛṣṭo ’ham iha tvayādhruvasyoddāma-yaśasaścaritaṁ sammataṁ satām +dhanyaṁ yaśasyam āyuṣyaṁpuṇyaṁ svasty-ayanaṁ mahatsvargyaṁ dhrauvyaṁ saumanasyaṁpraśasyam agha-marṣaṇam +śrutvaitac chraddhayābhīkṣṇamacyuta-priya-ceṣṭitambhaved bhaktir bhagavatiyayā syāt kleśa-saṅkṣayaḥ +mahattvam icchatāṁ tīrthaṁśrotuḥ śīlādayo guṇāḥyatra tejas tad icchūnāṁmāno yatra manasvinām +prayataḥ kīrtayet prātaḥsamavāye dvi-janmanāmsāyaṁ ca puṇya-ślokasyadhruvasya caritaṁ mahat +paurṇamāsyāṁ sinīvālyāṁdvādaśyāṁ śravaṇe ’thavādina-kṣaye vyatīpātesaṅkrame ’rkadine ’pi vā +jñānam ajñāta-tattvāyayo dadyāt sat-pathe ’mṛtamkṛpālor dīna-nāthasyadevās tasyānugṛhṇate +idaṁ mayā te ’bhihitaṁ kurūdvahadhruvasya vikhyāta-viśuddha-karmaṇaḥhitvārbhakaḥ krīḍanakāni māturgṛhaṁ ca viṣṇuṁ śaraṇaṁ yo jagāma +sūta uvācaniśamya kauṣāraviṇopavarṇitaṁdhruvasya vaikuṇṭha-padādhirohaṇamprarūḍha-bhāvo bhagavaty adhokṣajepraṣṭuṁ punas taṁ viduraḥ pracakrame +vidura uvācake te pracetaso nāmakasyāpatyāni suvratakasyānvavāye prakhyātāḥkutra vā satram āsata +manye mahā-bhāgavataṁnāradaṁ deva-darśanamyena proktaḥ kriyā-yogaḥparicaryā-vidhir hareḥ +sva-dharma-śīlaiḥ puruṣairbhagavān yajña-pūruṣaḥijyamāno bhaktimatānāradeneritaḥ kila +yās tā devarṣiṇā tatravarṇitā bhagavat-kathāḥmahyaṁ śuśrūṣave brahmankārtsnyenācaṣṭum arhasi +maitreya uvācadhruvasya cotkalaḥ putraḥpitari prasthite vanamsārvabhauma-śriyaṁ naicchadadhirājāsanaṁ pituḥ +sa janmanopaśāntātmāniḥsaṅgaḥ sama-darśanaḥdadarśa loke vitatamātmānaṁ lokam ātmani +ātmānaṁ brahma-nirvāṇaṁpratyastamita-vigrahamavabodha-rasaikātmyamānandam anusantatam +jaḍāndha-badhironmatta-mūkākṛtir atan-matiḥlakṣitaḥ pathi bālānāṁpraśāntārcir ivānalaḥ +matvā taṁ jaḍam unmattaṁkula-vṛddhāḥ samantriṇaḥvatsaraṁ bhūpatiṁ cakruryavīyāṁsaṁ bhrameḥ sutam +svarvīthir vatsarasyeṣṭābhāryāsūta ṣaḍ-ātmajānpuṣpārṇaṁ tigmaketuṁ caiṣam ūrjaṁ vasuṁ jayam +puṣpārṇasya prabhā bhāryādoṣā ca dve babhūvatuḥprātar madhyandinaṁ sāyamiti hy āsan prabhā-sutāḥ +pradoṣo niśitho vyuṣṭaiti doṣā-sutās trayaḥvyuṣṭaḥ sutaṁ puṣkariṇyāṁsarvatejasam ādadhe +sa cakṣuḥ sutam ākūtyāṁpatnyāṁ manum avāpa hamanor asūta mahiṣīvirajān naḍvalā sutān +ulmuko ’janayat putrānpuṣkariṇyāṁ ṣaḍ uttamānaṅgaṁ sumanasaṁ khyātiṁkratum aṅgirasaṁ gayam +sunīthāṅgasya yā patnīsuṣuve venam ulbaṇamyad-dauḥśīlyāt sa rājarṣirnirviṇṇo niragāt purāt +yam aṅga śepuḥ kupitāvāg-vajrā munayaḥ kilagatāsos tasya bhūyas temamanthur dakṣiṇaṁ karam +vidura uvācatasya śīla-nidheḥ sādhorbrahmaṇyasya mahātmanaḥrājñaḥ katham abhūd duṣṭāprajā yad vimanā yayau +kiṁ vāṁho vena uddiśyabrahma-daṇḍam ayūyujandaṇḍa-vrata-dhare rājñimunayo dharma-kovidāḥ +nāvadhyeyaḥ prajā-pālaḥprajābhir aghavān apiyad asau loka-pālānāṁbibharty ojaḥ sva-tejasā +etad ākhyāhi me brahmansunīthātmaja-ceṣṭitamśraddadhānāya bhaktāyatvaṁ parāvara-vittamaḥ +maitreya uvācaaṅgo ’śvamedhaṁ rājarṣirājahāra mahā-kratumnājagmur devatās tasminnāhūtā brahma-vādibhiḥ +tam ūcur vismitās tatrayajamānam athartvijaḥhavīṁṣi hūyamānānina te gṛhṇanti devatāḥ +rājan havīṁṣy aduṣṭāniśraddhayāsāditāni techandāṁsy ayāta-yāmāniyojitāni dhṛta-vrataiḥ +na vidāmeha devānāṁhelanaṁ vayam aṇv apiyan na gṛhṇanti bhāgān svānye devāḥ karma-sākṣiṇaḥ +maitreya uvācaaṅgo dvija-vacaḥ śrutvāyajamānaḥ sudurmanāḥtat praṣṭuṁ vyasṛjad vācaṁsadasyāṁs tad-anujñayā +nāgacchanty āhutā devāna gṛhṇanti grahān ihasadasas-patayo brūtakim avadyaṁ mayā kṛtam +sadasas-pataya ūcuḥnara-deveha bhavatonāghaṁ tāvan manāk sthitamasty ekaṁ prāktanam aghaṁyad ihedṛk tvam aprajaḥ +tathā sādhaya bhadraṁ teātmānaṁ suprajaṁ nṛpaiṣṭas te putra-kāmasyaputraṁ dāsyati yajña-bhuk +tathā sva-bhāgadheyānigrahīṣyanti divaukasaḥyad yajña-puruṣaḥ sākṣādapatyāya harir vṛtaḥ +tāṁs tān kāmān harir dadyādyān yān kāmayate janaḥārādhito yathaivaiṣatathā puṁsāṁ phalodayaḥ +iti vyavasitā viprāstasya rājñaḥ prajātayepuroḍāśaṁ niravapanśipi-viṣṭāya viṣṇave +tasmāt puruṣa uttasthauhema-māly amalāmbaraḥhiraṇmayena pātreṇasiddham ādāya pāyasam +sa viprānumato rājāgṛhītvāñjalinaudanamavaghrāya mudā yuktaḥprādāt patnyā udāra-dhīḥ +sā tat puṁ-savanaṁ rājñīprāśya vai patyur ādadhegarbhaṁ kāla upāvṛttekumāraṁ suṣuve ’prajā +sa bāla eva puruṣomātāmaham anuvrataḥadharmāṁśodbhavaṁ mṛtyuṁtenābhavad adhārmikaḥ +sa śarāsanam udyamyamṛgayur vana-gocaraḥhanty asādhur mṛgān dīnānveno ’sāv ity arauj janaḥ +ākrīḍe krīḍato bālānvayasyān atidāruṇaḥprasahya niranukrośaḥpaśu-māram amārayat +taṁ vicakṣya khalaṁ putraṁśāsanair vividhair nṛpaḥyadā na śāsituṁ kalpobhṛśam āsīt sudurmanāḥ +prāyeṇābhyarcito devoye ’prajā gṛha-medhinaḥkad-apatya-bhṛtaṁ duḥkhaṁye na vindanti durbharam +yataḥ pāpīyasī kīrtiradharmaś ca mahān nṛṇāmyato virodhaḥ sarveṣāṁyata ādhir anantakaḥ +kas taṁ prajāpadeśaṁ vaimoha-bandhanam ātmanaḥpaṇḍito bahu manyetayad-arthāḥ kleśadā gṛhāḥ +kad-apatyaṁ varaṁ manyesad-apatyāc chucāṁ padātnirvidyeta gṛhān martyoyat-kleśa-nivahā gṛhāḥ +evaṁ sa nirviṇṇa-manā nṛpo gṛhānniśītha utthāya mahodayodayātalabdha-nidro ’nupalakṣito nṛbhirhitvā gato vena-suvaṁ prasuptām +vijñāya nirvidya gataṁ patiṁ prajāḥpurohitāmātya-suhṛd-gaṇādayaḥvicikyur urvyām atiśoka-kātarāyathā nigūḍhaṁ puruṣaṁ kuyoginaḥ +alakṣayantaḥ padavīṁ prajāpaterhatodyamāḥ pratyupasṛtya te purīmṛṣīn sametān abhivandya sāśravonyavedayan paurava bhartṛ-viplavam +maitreya uvācabhṛgv-ādayas te munayolokānāṁ kṣema-darśinaḥgoptary asati vai nṝṇāṁpaśyantaḥ paśu-sāmyatām +vīra-mātaram āhūyasunīthāṁ brahma-vādinaḥprakṛty-asammataṁ venamabhyaṣiñcan patiṁ bhuvaḥ +śrutvā nṛpāsana-gataṁvenam atyugra-śāsanamnililyur dasyavaḥ sadyaḥsarpa-trastā ivākhavaḥ +sa ārūḍha-nṛpa-sthānaunnaddho ’ṣṭa-vibhūtibhiḥavamene mahā-bhāgānstabdhaḥ sambhāvitaḥ svataḥ +evaṁ madāndha utsiktoniraṅkuśa iva dvipaḥparyaṭan ratham āsthāyakampayann iva rodasī +na yaṣṭavyaṁ na dātavyaṁna hotavyaṁ dvijāḥ kvacititi nyav��rayad dharmaṁbherī-ghoṣeṇa sarvaśaḥ +venasyāvekṣya munayodurvṛttasya viceṣṭitamvimṛśya loka-vyasanaṁkṛpayocuḥ sma satriṇaḥ +aho ubhayataḥ prāptaṁlokasya vyasanaṁ mahatdāruṇy ubhayato dīpteiva taskara-pālayoḥ +arājaka-bhayād eṣakṛto rājātad-arhaṇaḥtato ’py āsīd bhayaṁ tv adyakathaṁ syāt svasti dehinām +aher iva payaḥ-poṣaḥpoṣakasyāpy anartha-bhṛtvenaḥ prakṛtyaiva khalaḥsunīthā-garbha-sambhavaḥ +nirūpitaḥ prajā-pālaḥsa jighāṁsati vai prajāḥtathāpi sāntvayemāmuṁnāsmāṁs tat-pātakaṁ spṛśet +tad-vidvadbhir asad-vṛttoveno ’smābhiḥ kṛto nṛpaḥsāntvito yadi no vācaṁna grahīṣyaty adharma-kṛtloka-dhikkāra-sandagdhaṁdahiṣyāmaḥ sva-tejasā +evam adhyavasāyainaṁmunayo gūḍha-manyavaḥupavrajyābruvan venaṁsāntvayitvā ca sāmabhiḥ +munaya ūcuḥnṛpa-varya nibodhaitadyat te vijñāpayāma bhoḥāyuḥ-śrī-bala-kīrtīnāṁtava tāta vivardhanam +dharma ācaritaḥ puṁsāṁvāṅ-manaḥ-kāya-buddhibhiḥlokān viśokān vitaratyathānantyam asaṅginām +sa te mā vinaśed vīraprajānāṁ kṣema-lakṣaṇaḥyasmin vinaṣṭe nṛpatiraiśvaryād avarohati +rājann asādhv-amātyebhyaścorādibhyaḥ prajā nṛpaḥrakṣan yathā baliṁ gṛhṇanniha pretya ca modate +yasya rāṣṭre pure caivabhagavān yajña-pūruṣaḥijyate svena dharmeṇajanair varṇāśramānvitaiḥ +tasya rājño mahā-bhāgabhagavān bhūta-bhāvanaḥparituṣyati viśvātmātiṣṭhato nija-śāsane +tasmiṁs tuṣṭe kim aprāpyaṁjagatām īśvareśvarelokāḥ sapālā hy etasmaiharanti balim ādṛtāḥ +taṁ sarva-lokāmara-yajña-saṅgrahaṁtrayīmayaṁ dravyamayaṁ tapomayamyajñair vicitrair yajato bhavāya terājan sva-deśān anuroddhum arhasi +yajñena yuṣmad-viṣaye dvijātibhirvitāyamānena surāḥ kalā hareḥsviṣṭāḥ sutuṣṭāḥ pradiśanti vāñchitaṁtad-dhelanaṁ nārhasi vīra ceṣṭitum +vena uvācabāliśā bata yūyaṁ vāadharme dharma-māninaḥye vṛttidaṁ patiṁ hitvājāraṁ patim upāsate +avajānanty amī mūḍhānṛpa-rūpiṇam īśvaramnānuvindanti te bhadramiha loke paratra ca +ko yajña-puruṣo nāmayatra vo bhaktir īdṛśībhartṛ-sneha-vidūrāṇāṁyathā jāre kuyoṣitām +viṣṇur viriñco giriśaindro vāyur yamo raviḥparjanyo dhanadaḥ somaḥkṣitir agnir apāmpatiḥ +tasmān māṁ karmabhir viprāyajadhvaṁ gata-matsarāḥbaliṁ ca mahyaṁ haratamatto ’nyaḥ ko ’gra-bhuk pumān +maitreya uvācaitthaṁ viparyaya-matiḥpāpīyān utpathaṁ gataḥanunīyamānas tad-yācñāṁna cakre bhraṣṭa-maṅgalaḥ +iti te ’sat-kṛtās tenadvijāḥ paṇḍita-māninābhagnāyāṁ bhavya-yācñāyāṁtasmai vidura cukrudhuḥ +hanyatāṁ hanyatām eṣapāpaḥ prakṛti-dāruṇaḥjīvañ jagad asāv āśukurute bhasmasād dhruvam +nāyam arhaty asad-vṛttonaradeva-varāsanamyo ’dhiyajña-patiṁ viṣṇuṁvinindaty anapatrapaḥ +ko vainaṁ paricakṣītavenam ekam ṛte ’śubhamprāpta īdṛśam aiśvaryaṁyad-anugraha-bhājanaḥ +itthaṁ vyavasitā hantumṛṣayo rūḍha-manyavaḥnijaghnur huṅkṛtair venaṁhatam acyuta-nindayā +ṛṣibhiḥ svāśrama-padaṁgate putra-kalevaramsunīthā pālayām āsavidyā-yogena śocatī +ekadā munayas te tusarasvat-salilāplutāḥhutvāgnīn sat-kathāś cakrurupaviṣṭāḥ sarit-taṭe +vīkṣyotthitāṁs tadotpātānāhur loka-bhayaṅkarānapy abhadram anāthāyādasyubhyo na bhaved bhuvaḥ +evaṁ mṛśanta ṛṣayodhāvatāṁ sarvato-diśampāṁsuḥ samutthito bhūriścorāṇām abhilumpatām +tad upadravam ājñāyalokasya vasu lumpatāmbhartary uparate tasminnanyonyaṁ ca jighāṁ-satām +brāhmaṇaḥ sama-dṛk śāntodīnānāṁ samupekṣakaḥsravate brahma tasyāpibhinna-bhāṇḍāt payo yathā +nāṅgasya vaṁśo rājarṣereṣa saṁsthātum arhatiamogha-vīryā hi nṛpāvaṁśe ’smin keśavāśrayāḥ +viniścityaivam ṛṣayovipannasya mahīpateḥmamanthur ūruṁ tarasātatrāsīd bāhuko naraḥ +kāka-kṛṣṇo ’tihrasvāṅgohrasva-bāhur mahā-hanuḥhrasva-pān nimna-nāsāgroraktākṣas tāmra-mūrdhajaḥ +taṁ tu te ’vanataṁ dīnaṁkiṁ karomīti vādinamniṣīdety abruvaṁs tātasa niṣādas tato ’bhavat +tasya vaṁśyās tu naiṣādāgiri-kānana-gocarāḥyenāharaj jāyamānovena-kalmaṣam ulbaṇam +maitreya uvācaatha tasya punar viprairaputrasya mahīpateḥbāhubhyāṁ mathyamānābhyāṁmithunaṁ samapadyata +tad dṛṣṭvā mithunaṁ jātamṛṣayo brahma-vādinaḥūcuḥ parama-santuṣṭāviditvā bhagavat-kalām +ṛṣaya ūcuḥeṣa viṣṇor bhagavataḥkalā bhuvana-pālinīiyaṁ ca lakṣmyāḥ sambhūtiḥpuruṣasyānapāyinī +ayaṁ tu prathamo rājñāṁpumān prathayitā yaśaḥpṛthur nāma mahārājobhaviṣyati pṛthu-śravāḥ +iyaṁ ca sudatī devīguṇa-bhūṣaṇa-bhūṣaṇāarcir nāma varārohāpṛthum evāvarundhatī +eṣa sākṣād dharer aṁśojāto loka-rirakṣayāiyaṁ ca tat-parā hi śrīranujajñe ’napāyinī +maitreya uvācapraśaṁsanti sma taṁ viprāgandharva-pravarā jaguḥmumucuḥ sumano-dhārāḥsiddhā nṛtyanti svaḥ-striyaḥ +śaṅkha-tūrya-mṛdaṅgādyānedur dundubhayo divitatra sarva upājagmurdevarṣi-pitṝṇāṁ gaṇāḥ +brahmā jagad-gurur devaiḥsahāsṛtya sureśvaraiḥvainyasya dakṣiṇe hastedṛṣṭvā cihnaṁ gadābhṛtaḥ +tasyābhiṣeka ārabdhobrāhmaṇair brahma-vādibhiḥābhiṣecanikāny asmaiājahruḥ sarvato janāḥ +sarit-samudrā girayonāgā gāvaḥ khagā mṛgāḥdyauḥ kṣitiḥ sarva-bhūtānisamājahrur upāyanam +so ’bhiṣikto mahārājaḥsuvāsāḥ sādhv-alaṅkṛtaḥpatnyārciṣālaṅkṛtayāvireje ’gnir ivāparaḥ +tasmai jahāra dhanadohaimaṁ vīra varāsanamvaruṇaḥ salila-srāvamātapatraṁ śaśi-prabham +vāyuś ca vāla-vyajanedharmaḥ kīrtimayīṁ srajamindraḥ kirīṭam utkṛṣṭaṁdaṇḍaṁ saṁyamanaṁ yamaḥ +brahmā brahmamayaṁ varmabhāratī hāram uttamamhariḥ sudarśanaṁ cakraṁtat-patny avyāhatāṁ śriyam +daśa-candram asiṁ rudraḥśata-candraṁ tathāmbikāsomo ’mṛtamayān aśvāṁstvaṣṭā rūpāśrayaṁ ratham +agnir āja-gavaṁ cāpaṁsūryo raśmimayān iṣūnbhūḥ pāduke yogamayyaudyauḥ puṣpāvalim anvaham +nāṭyaṁ sugītaṁ vāditramantardhānaṁ ca khecarāḥṛṣayaś cāśiṣaḥ satyāḥsamudraḥ śaṅkham ātmajam +sindhavaḥ parvatā nadyoratha-vīthīr mahātmanaḥsūto ’tha māgadho vandītaṁ stotum upatasthire +stāvakāṁs tān abhipretyapṛthur vainyaḥ pratāpavānmegha-nirhrādayā vācāprahasann idam abravīt +pṛthur uvācabhoḥ sūta he māgadha saumya vandiḻloke ’dhunāspaṣṭa-guṇasya me syātkim āśrayo me stava eṣa yojyatāṁmā mayy abhūvan vitathā giro vaḥ +tasmāt parokṣe ’smad-upaśrutāny alaṁkariṣyatha stotram apīcya-vācaḥsaty uttamaśloka-guṇānuvādejugupsitaṁ na stavayanti sabhyāḥ +mahad-guṇān ātmani kartum īśaḥkaḥ stāvakaiḥ stāvayate ’sato ’pite ’syābhaviṣyann iti vipralabdhojanāvahāsaṁ kumatir na veda +prabhavo hy ātmanaḥ stotraṁjugupsanty api viśrutāḥhrīmantaḥ paramodārāḥpauruṣaṁ vā vigarhitam +vayaṁ tv aviditā lokesūtādyāpi varīmabhiḥkarmabhiḥ katham ātmānaṁgāpayiṣyāma bālavat +maitreya uvācaiti bruvāṇaṁ nṛpatiṁgāyakā muni-coditāḥtuṣṭuvus tuṣṭa-manasastad-vāg-amṛta-sevayā +nālaṁ vayaṁ te mahimānuvarṇaneyo deva-varyo ’vatatāra māyayāvenāṅga-jātasya ca pauruṣāṇi tevācas-patīnām api babhramur dhiyaḥ +athāpy udāra-śravasaḥ pṛthor hareḥkalāvatārasya kathāmṛtādṛtāḥyathopadeśaṁ munibhiḥ pracoditāḥślāghyāni karmāṇi vayaṁ vitanmahi +eṣa dharma-bhṛtāṁ śreṣṭholokaṁ dharme ’nuvartayangoptā ca dharma-setūnāṁśāstā tat-paripanthinām +eṣa vai loka-pālānāṁbibharty ekas tanau tanūḥkāle kāle yathā-bhāgaṁlokayor ubhayor hitam +vasu kāla upādattekāle cāyaṁ vimuñcatisamaḥ sarveṣu bhūteṣupratapan sūryavad vibhuḥ +titikṣaty akramaṁ vainyaupary ākramatām apibhūtānāṁ karuṇaḥ śaśvadārtānāṁ kṣiti-vṛttimān +deve ’varṣaty asau devonaradeva-vapur hariḥkṛcchra-prāṇāḥ prajā hy eṣarakṣiṣyaty añjasendravat +āpyāyayaty asau lokaṁvadanāmṛta-mūrtināsānurāgāvalokenaviśada-smita-cāruṇā +avyakta-vartmaiṣa nigūḍha-kāryogambhīra-vedhā upagupta-vittaḥananta-māhātmya-guṇaika-dhāmāpṛthuḥ pracetā iva saṁvṛtātmā +durāsado durviṣahaāsanno ’pi vidūravatnaivābhibhavituṁ śakyovenāraṇy-utthito ’nalaḥ +antar bahiś ca bhūtānāṁpaśyan karmāṇi cāraṇaiḥudāsīna ivādhyakṣovāyur ātmeva dehinām +nādaṇḍyaṁ daṇḍayaty eṣasutam ātma-dviṣām apidaṇḍayaty ātmajam apidaṇḍyaṁ dharma-pathe sthitaḥ +asyāpratihataṁ cakraṁpṛthor āmānasācalātvartate bhagavān arkoyāvat tapati go-gaṇaiḥ +rañjayiṣyati yal lokamayam ātma-viceṣṭitaiḥathāmum āhū rājānaṁmano-rañjanakaiḥ prajāḥ +dṛḍha-vrataḥ satya-sandhobrahmaṇyo vṛddha-sevakaḥśaraṇyaḥ sarva-bhūtānāṁmānado dīna-vatsalaḥ +mātṛ-bhaktiḥ para-strīṣupatnyām ardha ivātmanaḥprajāsu pitṛvat snigdhaḥkiṅkaro brahma-vādinām +dehinām ātmavat-preṣṭhaḥsuhṛdāṁ nandi-vardhanaḥmukta-saṅga-prasaṅgo ’yaṁdaṇḍa-pāṇir asādhuṣu +ayaṁ tu sākṣād bhagavāṁs try-adhīśaḥkūṭa-stha ātmā kalayāvatīrṇaḥyasminn avidyā-racitaṁ nirarthakaṁpaśyanti nānātvam api pratītam +ayaṁ bhuvo maṇḍalam odayādrergoptaika-vīro naradeva-nāthaḥāsthāya jaitraṁ ratham ātta-cāpaḥparyasyate dakṣiṇato yathārkaḥ +asmai nṛ-pālāḥ kila tatra tatrabaliṁ hariṣyanti saloka-pālāḥmaṁsyanta eṣāṁ striya ādi-rājaṁcakrāyudhaṁ tad-yaśa uddharantyaḥ +ayaṁ mahīṁ gāṁ duduhe ’dhirājaḥprajāpatir vṛtti-karaḥ prajānāmyo līlayādrīn sva-śarāsa-koṭyābhindan samāṁ gām akarod yathendraḥ +visphūrjayann āja-gavaṁ dhanuḥ svayaṁyadācarat kṣmām aviṣahyam ājautadā nililyur diśi diśy asantolāṅgūlam udyamya yathā mṛgendraḥ +eṣo ’śvamedhāñ śatam ājahārasarasvatī prādurabhāvi yatraahārṣīd yasya hayaṁ purandaraḥśata-kratuś carame vartamāne +eṣa sva-sadmopavane sametyasanat-kumāraṁ bhagavantam ekamārādhya bhaktyālabhatāmalaṁ tajjñānaṁ yato brahma paraṁ vidanti +tatra tatra giras tās tāiti viśruta-vikramaḥśroṣyaty ātmāśritā gāthāḥpṛthuḥ pṛthu-parākramaḥ +diśo vijityāpratiruddha-cakraḥsva-tejasotpāṭita-loka-śalyaḥsurāsurendrair upagīyamāna-mahānubhāvo bhavitā patir bhuvaḥ +maitreya uvācaevaṁ sa bhagavān vainyaḥkhyāpito guṇa-karmabhiḥchandayām āsa tān kāmaiḥpratipūjyābhinandya ca +brāhmaṇa-pramukhān varṇānbhṛtyāmātya-purodhasaḥpaurāñ jāna-padān śreṇīḥprakṛtīḥ samapūjayat +vidura uvācakasmād dadhāra go-rūpaṁdharitrī bahu-rūpiṇīyāṁ dudoha pṛthus tatrako vatso dohanaṁ ca kim +prakṛtyā viṣamā devīkṛtā tena samā kathamtasya medhyaṁ hayaṁ devaḥkasya hetor apāharat +sanat-kumārād bhagavatobrahman brahma-vid-uttamātlabdhvā jñānaṁ sa-vijñānaṁrājarṣiḥ kāṁ gatiṁ gataḥ +yac cānyad api kṛṣṇasyabhavān bhagavataḥ prabhoḥśravaḥ suśravasaḥ puṇyaṁpūrva-deha-kathāśrayam +sūta uvācacodito vidureṇaivaṁvāsudeva-kathāṁ pratipraśasya taṁ prīta-manāmaitreyaḥ pratyabhāṣata +maitreya uvācayadābhiṣiktaḥ pṛthur aṅga viprairāmantrito janatāyāś ca pālaḥprajā niranne kṣiti-pṛṣṭha etyakṣut-kṣāma-dehāḥ patim abhyavocan +vayaṁ rājañ jāṭhareṇābhitaptāyathāgninā koṭara-sthena vṛkṣāḥtvām adya yātāḥ śaraṇaṁ śaraṇyaṁyaḥ sādhito vṛtti-karaḥ patir naḥ +maitreya uvācapṛthuḥ prajānāṁ karuṇaṁniśamya paridevitamdīrghaṁ dadhyau kuruśreṣṭhanimittaṁ so ’nvapadyata +iti vyavasito buddhyāpragṛhīta-śarāsanaḥsandadhe viśikhaṁ bhūmeḥkruddhas tripura-hā yathā +pravepamānā dharaṇīniśāmyodāyudhaṁ ca tamgauḥ saty apādravad bhītāmṛgīva mṛgayu-drutā +tām anvadhāvat tad vainyaḥkupito ’tyaruṇekṣaṇaḥśaraṁ dhanuṣi sandhāyayatra yatra palāyate +sā diśo vidiśo devīrodasī cāntaraṁ tayoḥdhāvantī tatra tatrainaṁdadarśānūdyatāyudham +loke nāvindata trāṇaṁvainyān mṛtyor iva prajāḥtrastā tadā nivavṛtehṛdayena vidūyatā +uvāca ca mahā-bhāgaṁdharma-jñāpanna-vatsalatrāhi mām api bhūtānāṁpālane ’vasthito bhavān +sa tvaṁ jighāṁsase kasmāddīnām akṛta-kilbiṣāmahaniṣyat kathaṁ yoṣāṁdharma-jña iti yo mataḥ +praharanti na vai strīṣukṛtāgaḥsv api jantavaḥkim uta tvad-vidhā rājankaruṇā dīna-vatsalāḥ +māṁ vipāṭyājarāṁ nāvaṁyatra viśvaṁ pratiṣṭhitamātmānaṁ ca prajāś cemāḥkatham ambhasi dhāsyasi +pṛthur uvācavasudhe tvāṁ vadhiṣyāmimac-chāsana-parāṅ-mukhīmbhāgaṁ barhiṣi yā vṛṅktena tanoti ca no vasu +yavasaṁ jagdhy anudinaṁnaiva dogdhy audhasaṁ payaḥtasyām evaṁ hi duṣṭāyāṁdaṇḍo nātra na śasyate +tvaṁ khalv oṣadhi-bījāniprāk sṛṣṭāni svayambhuvāna muñcasy ātma-ruddhānimām avajñāya manda-dhīḥ +amūṣāṁ kṣut-parītānāmārtānāṁ paridevitamśamayiṣyāmi mad-bāṇairbhinnāyās tava medasā +pumān yoṣid uta klībaātma-sambhāvano ’dhamaḥbhūteṣu niranukrośonṛpāṇāṁ tad-vadho ’vadhaḥ +tvāṁ stabdhāṁ durmadāṁ nītvāmāyā-gāṁ tilaśaḥ śaraiḥātma-yoga-balenemādhārayiṣyāmy ahaṁ prajāḥ +evaṁ manyumayīṁ mūrtiṁkṛtāntam iva bibhratampraṇatā prāñjaliḥ prāhamahī sañjāta-vepathuḥ +dharovācanamaḥ parasmai puruṣāya māyayāvinyasta-nānā-tanave guṇātmanenamaḥ svarūpānubhavena nirdhuta-dravya-kriyā-kāraka-vibhramormaye +yenāham ātmāyatanaṁ vinirmitādhātrā yato ’yaṁ guṇa-sarga-saṅgrahaḥsa eva māṁ hantum udāyudhaḥ svarāḍupasthito ’nyaṁ śaraṇaṁ kam āśraye +ya etad ādāv asṛjac carācaraṁsva-māyayātmāśrayayāvitarkyayātayaiva so ’yaṁ kila goptum udyataḥkathaṁ nu māṁ dharma-paro jighāṁsati +nūnaṁ bateśasya samīhitaṁ janaistan-māyayā durjayayākṛtātmabhiḥna lakṣyate yas tv akarod akārayadyo ’neka ekaḥ parataś ca īśvaraḥ +sargādi yo ’syānuruṇaddhi śaktibhirdravya-kriyā-kāraka-cetanātmabhiḥtasmai samunnaddha-niruddha-śaktayenamaḥ parasmai puruṣāya vedhase +sa vai bhavān ātma-vinirmitaṁ jagadbhūtendriyāntaḥ-karaṇātmakaṁ vibhosaṁsthāpayiṣyann aja māṁ rasātalādabhyujjahārāmbhasa ādi-sūkaraḥ +apām upasthe mayi nāvy avasthitāḥprajā bhavān adya rirakṣiṣuḥ kilasa vīra-mūrtiḥ samabhūd dharā-dharoyo māṁ payasy ugra-śaro jighāṁsasi +nūnaṁ janair īhitam īśvarāṇāmasmad-vidhais tad-guṇa-sarga-māyayāna jñāyate mohita-citta-vartmabhistebhyo namo vīra-yaśas-karebhyaḥ +maitreya uvācaitthaṁ pṛthum abhiṣṭūyaruṣā prasphuritādharampunar āhāvanir bhītāsaṁstabhyātmānam ātmanā +sanniyacchābhibho manyuṁnibodha śrāvitaṁ ca mesarvataḥ sāram ādatteyathā madhu-karo budhaḥ +asmil loke ’thavāmuṣminmunibhis tattva-darśibhiḥdṛṣṭā yogāḥ prayuktāś capuṁsāṁ śreyaḥ-prasiddhaye +tān ātiṣṭhati yaḥ samyagupāyān pūrva-darśitānavaraḥ śraddhayopetaupeyān vindate ’ñjasā +tān anādṛtya yo ’vidvānarthān ārabhate svayamtasya vyabhicaranty arthāārabdhāś ca punaḥ punaḥ +purā sṛṣṭā hy oṣadhayobrahmaṇā yā viśāmpatebhujyamānā mayā dṛṣṭāasadbhir adhṛta-vrataiḥ +apālitānādṛtā cabhavadbhir loka-pālakaiḥcorī-bhūte ’tha loke ’haṁyajñārthe ’grasam oṣadhīḥ +nūnaṁ tā vīrudhaḥ kṣīṇāmayi kālena bhūyasātatra yogena dṛṣṭenabhavān ādātum arhati +vatsaṁ kalpaya me vīrayenāhaṁ vatsalā tavadhokṣye kṣīramayān kāmānanurūpaṁ ca dohanam +samāṁ ca kuru māṁ rājandeva-vṛṣṭaṁ yathā payaḥapartāv api bhadraṁ teupāvarteta me vibho +iti priyaṁ hitaṁ vākyaṁbhuva ādāya bhūpatiḥvatsaṁ kṛtvā manuṁ pāṇāvaduhat sakalauṣadhīḥ +tathāpare ca sarvatrasāram ādadate budhāḥtato ’nye ca yathā-kāmaṁduduhuḥ pṛthu-bhāvitām +ṛṣayo duduhur devīmindriyeṣv atha sattamavatsaṁ bṛhaspatiṁ kṛtvāpayaś chandomayaṁ śuci +kṛtvā vatsaṁ sura-gaṇāindraṁ somam adūduhanhiraṇmayena pātreṇavīryam ojo balaṁ payaḥ +daiteyā dānavā vatsaṁprahlādam asurarṣabhamvidhāyādūduhan kṣīramayaḥ-pātre surāsavam +gandharvāpsaraso ’dhukṣanpātre padmamaye payaḥvatsaṁ viśvāvasuṁ kṛtvāgāndharvaṁ madhu saubhagam +vatsena pitaro ’ryamṇākavyaṁ kṣīram adhukṣataāma-pātre mahā-bhāgāḥśraddhayā śrāddha-devatāḥ +prakalpya vatsaṁ kapilaṁsiddhāḥ saṅkalpanāmayīmsiddhiṁ nabhasi vidyāṁ caye ca vidyādharādayaḥ +anye ca māyino māyāmantardhānādbhutātmanāmmayaṁ prakalpya vatsaṁ teduduhur dhāraṇāmayīm +yakṣa-rakṣāṁsi bhūtānipiśācāḥ piśitāśanāḥbhūteśa-vatsā duduhuḥkapāle kṣatajāsavam +tathāhayo dandaśūkāḥsarpā nāgāś ca takṣakamvidhāya vatsaṁ duduhurbila-pātre viṣaṁ payaḥ +paśavo yavasaṁ kṣīraṁvatsaṁ kṛtvā ca go-vṛṣamaraṇya-pātre cādhukṣanmṛgendreṇa ca daṁṣṭriṇaḥ +vaṭa-vatsā vanaspatayaḥpṛthag rasamayaṁ payaḥgirayo himavad-vatsānānā-dhātūn sva-sānuṣu +sarve sva-mukhya-vatsenasve sve pātre pṛthak payaḥsarva-kāma-dughāṁ pṛthvīṁduduhuḥ pṛthu-bhāvitām +evaṁ pṛthv-ādayaḥ pṛthvīmannādāḥ svannam ātmanaḥdoha-vatsādi-bhedenakṣīra-bhedaṁ kurūdvaha +tato mahīpatiḥ prītaḥsarva-kāma-dughāṁ pṛthuḥduhitṛtve cakāremāṁpremṇā duhitṛ-vatsalaḥ +cūrṇayan sva-dhanuṣ-koṭyāgiri-kūṭāni rāja-rāṭbhū-maṇḍalam idaṁ vainyaḥprāyaś cakre samaṁ vibhuḥ +athāsmin bhagavān vainyaḥprajānāṁ vṛttidaḥ pitānivāsān kalpayāṁ cakretatra tatra yathārhataḥ +grāmān puraḥ pattanānidurgāṇi vividhāni caghoṣān vrajān sa-śibirānākarān kheṭa-kharvaṭān +prāk pṛthor iha naivaiṣāpura-grāmādi-kalpanāyathā-sukhaṁ vasanti smatatra tatrākutobhayāḥ +maitreya uvācaathādīkṣata rājā tuhayamedha-śatena saḥbrahmāvarte manoḥ kṣetreyatra prācī sarasvatī +tad abhipretya bhagavānkarmātiśayam ātmanaḥśata-kratur na mamṛṣepṛthor yajña-mahotsavam +yatra yajña-patiḥ sākṣādbhagavān harir īśvaraḥanvabhūyata sarvātmāsarva-loka-guruḥ prabhuḥ +anvito brahma-śarvābhyāṁloka-pālaiḥ sahānugaiḥupagīyamāno gandharvairmunibhiś cāpsaro-gaṇaiḥ +siddhā vidyādharā daityādānavā guhyakādayaḥsunanda-nanda-pramukhāḥpārṣada-pravarā hareḥ +kapilo nārado dattoyogeśāḥ sanakādayaḥtam anvīyur bhāgavatāye ca tat-sevanotsukāḥ +yatra dharma-dughā bhūmiḥsarva-kāma-dughā satīdogdhi smābhīpsitān arthānyajamānasya bhārata +ūhuḥ sarva-rasān nadyaḥkṣīra-dadhy-anna-go-rasāntaravo bhūri-varṣmāṇaḥprāsūyanta madhu-cyutaḥ +sindhavo ratna-nikarāngirayo ’nnaṁ catur-vidhamupāyanam upājahruḥsarve lokāḥ sa-pālakāḥ +iti cādhokṣajeśasyapṛthos tu paramodayamasūyan bhagavān indraḥpratighātam acīkarat +carameṇāśvamedhenayajamāne yajuṣ-patimvainye yajña-paśuṁ spardhannapovāha tirohitaḥ +tam atrir bhagavān aikṣattvaramāṇaṁ vihāyasāāmuktam iva pākhaṇḍaṁyo ’dharme dharma-vibhramaḥ +atriṇā codito hantuṁpṛthu-putro mahā-rathaḥanvadhāvata saṅkruddhastiṣṭha tiṣṭheti cābravīt +taṁ tād��śākṛtiṁ vīkṣyamene dharmaṁ śarīriṇamjaṭilaṁ bhasmanācchannaṁtasmai bāṇaṁ na muñcati +vadhān nivṛttaṁ taṁ bhūyohantave ’trir acodayatjahi yajña-hanaṁ tātamahendraṁ vibudhādhamam +evaṁ vainya-sutaḥ proktastvaramāṇaṁ vihāyasāanvadravad abhikruddhorāvaṇaṁ gṛdhra-rāḍ iva +so ’śvaṁ rūpaṁ ca tad dhitvātasmā antarhitaḥ svarāṭvīraḥ sva-paśum ādāyapitur yajñam upeyivān +tat tasya cādbhutaṁ karmavicakṣya paramarṣayaḥnāmadheyaṁ dadus tasmaivijitāśva iti prabho +upasṛjya tamas tīvraṁjahārāśvaṁ punar hariḥcaṣāla-yūpataś channohiraṇya-raśanaṁ vibhuḥ +atriḥ sandarśayām āsatvaramāṇaṁ vihāyasākapāla-khaṭvāṅga-dharaṁvīro nainam abādhata +atriṇā coditas tasmaisandadhe viśikhaṁ ruṣāso ’śvaṁ rūpaṁ ca tad dhitvātasthāv antarhitaḥ svarāṭ +vīraś cāśvam upādāyapitṛ-yajñam athāvrajattad avadyaṁ hare rūpaṁjagṛhur jñāna-durbalāḥ +yāni rūpāṇi jagṛheindro haya-jihīrṣayātāni pāpasya khaṇḍāniliṅgaṁ khaṇḍam ihocyate +evam indre haraty aśvaṁvainya-yajña-jighāṁsayātad-gṛhīta-visṛṣṭeṣupākhaṇḍeṣu matir nṛṇām +tad abhijñāya bhagavānpṛthuḥ pṛthu-parākramaḥindrāya kupito bāṇamādattodyata-kārmukaḥ +tam ṛtvijaḥ śakra-vadhābhisandhitaṁvicakṣya duṣprekṣyam asahya-raṁhasamnivārayām āsur aho mahā-matena yujyate ’trānya-vadhaḥ pracoditāt +vayaṁ marutvantam ihārtha-nāśanaṁhvayāmahe tvac-chravasā hata-tviṣamayātayāmopahavair anantaraṁprasahya rājan juhavāma te ’hitam +ity āmantrya kratu-patiṁvidurāsyartvijo ruṣāsrug-ghastāñ juhvato ’bhyetyasvayambhūḥ pratyaṣedhata +na vadhyo bhavatām indroyad yajño bhagavat-tanuḥyaṁ jighāṁsatha yajñenayasyeṣṭās tanavaḥ surāḥ +tad idaṁ paśyata mahad-dharma-vyatikaraṁ dvijāḥindreṇānuṣṭhitaṁ rājñaḥkarmaitad vijighāṁsatā +pṛthu-kīrteḥ pṛthor bhūyāttarhy ekona-śata-kratuḥalaṁ te kratubhiḥ sviṣṭairyad bhavān mokṣa-dharma-vit +naivātmane mahendrāyaroṣam āhartum arhasiubhāv api hi bhadraṁ teuttamaśloka-vigrahau +māsmin mahārāja kṛthāḥ sma cintāṁniśāmayāsmad-vaca ādṛtātmāyad dhyāyato daiva-hataṁ nu kartuṁmano ’tiruṣṭaṁ viśate tamo ’ndham +kratur viramatām eṣadeveṣu duravagrahaḥdharma-vyatikaro yatrapākhaṇḍair indra-nirmitaiḥ +ebhir indropasaṁsṛṣṭaiḥpākhaṇḍair hāribhir janamhriyamāṇaṁ vicakṣvainaṁyas te yajña-dhrug aśva-muṭ +bhavān paritrātum ihāvatīrṇodharmaṁ janānāṁ samayānurūpamvenāpacārād avaluptam adyatad-dehato viṣṇu-kalāsi vainya +sa tvaṁ vimṛśyāsya bhavaṁ prajāpatesaṅkalpanaṁ viśva-sṛjāṁ pipīpṛhiaindrīṁ ca māyām upadharma-mātaraṁpracaṇḍa-pākhaṇḍa-pathaṁ prabho jahi +maitreya uvācaitthaṁ sa loka-guruṇāsamādiṣṭo viśāmpatiḥtathā ca kṛtvā vātsalyaṁmaghonāpi ca sandadhe +kṛtāvabhṛtha-snānāyapṛthave bhūri-karmaṇevarān dadus te varadāye tad-barhiṣi tarpitāḥ +viprāḥ satyāśiṣas tuṣṭāḥśraddhayā labdha-dakṣiṇāḥāśiṣo yuyujuḥ kṣattarādi-rājāya sat-kṛtāḥ +tvayāhūtā mahā-bāhosarva eva samāgatāḥpūjitā dāna-mānābhyāṁpitṛ-devarṣi-mānavāḥ +vidura uvācabhave śīlavatāṁ śreṣṭhedakṣo duhitṛ-vatsalaḥvidveṣam akarot kasmādanādṛtyātmajāṁ satīm +kas taṁ carācara-guruṁnirvairaṁ śānta-vigrahamātmārāmaṁ kathaṁ dveṣṭijagato daivataṁ mahat +etad ākhyāhi me brahmanjāmātuḥ śvaśurasya cavidveṣas tu yataḥ prāṇāṁstatyaje dustyajān satī +maitreya uvācapurā viśva-sṛjāṁ satresametāḥ paramarṣayaḥtathāmara-gaṇāḥ sarvesānugā munayo ’gnayaḥ +tatra praviṣṭam ṛṣayodṛṣṭvārkam iva rociṣābhrājamānaṁ vitimiraṁkurvantaṁ tan mahat sadaḥ +udatiṣṭhan sadasyās tesva-dhiṣṇyebhyaḥ sahāgnayaḥṛte viriñcāṁ śarvaṁ catad-bhāsākṣipta-cetasaḥ +sadasas-patibhir dakṣobhagavān sādhu sat-kṛtaḥajaṁ loka-guruṁ natvāniṣasāda tad-ājñayā +prāṅ-niṣaṇṇaṁ mṛḍaṁ dṛṣṭvānāmṛṣyat tad-anādṛtaḥuvāca vāmaṁ cakṣurbhyāmabhivīkṣya dahann iva +śrūyatāṁ brahmarṣayo mesaha-devāḥ sahāgnayaḥsādhūnāṁ bruvato vṛttaṁnājñānān na ca matsarāt +ayaṁ tu loka-pālānāṁyaśo-ghno nirapatrapaḥsadbhir ācaritaḥ panthāyena stabdhena dūṣitaḥ +eṣa me śiṣyatāṁ prāptoyan me duhitur agrahītpāṇiṁ viprāgni-mukhataḥsāvitryā iva sādhuvat +gṛhītvā mṛga-śāvākṣyāḥpāṇiṁ markaṭa-locanaḥpratyutthānābhivādārhevācāpy akṛta nocitam +lupta-kriyāyāśucayemānine bhinna-setaveanicchann apy adāṁ bālāṁśūdrāyevośatīṁ giram +pretāvāseṣu ghoreṣupretair bhūta-gaṇair vṛtaḥaṭaty unmattavan nagnovyupta-keśo hasan rudan +tasmā unmāda-nāthāyanaṣṭa-śaucāya durhṛdedattā bata mayā sādhvīcodite parameṣṭhinā +maitreya uvācavinindyaivaṁ sa giriśamapratīpam avasthitamdakṣo ’thāpa upaspṛśyakruddhaḥ śaptuṁ pracakrame +ayaṁ tu deva-yajanaindropendrādibhir bhavaḥsaha bhāgaṁ na labhatāṁdevair deva-gaṇādhamaḥ +niṣidhyamānaḥ sa sadasya-mukhyairdakṣo giritrāya visṛjya śāpamtasmād viniṣkramya vivṛddha-manyurjagāma kauravya nijaṁ niketanam +vijñāya śāpaṁ giriśānugāgraṇīrnandīśvaro roṣa-kaṣāya-dūṣitaḥdakṣāya śāpaṁ visasarja dāruṇaṁye cānvamodaṁs tad-avācyatāṁ dvijāḥ +ya etan martyam uddiśyabhagavaty apratidruhidruhyaty ajñaḥ pṛthag-dṛṣṭistattvato vimukho bhavet +gṛheṣu kūṭa-dharmeṣusakto grāmya-sukhecchayākarma-tantraṁ vitanuteveda-vāda-vipanna-dhīḥ +buddhyā parābhidhyāyinyāvismṛtātma-gatiḥ paśuḥstrī-kāmaḥ so ’stv atitarāṁdakṣo basta-mukho ’cirāt +vidyā-buddhir avidyāyāṁkarmamayyām asau jaḍaḥsaṁsarantv iha ye cāmumanu śarvāvamāninam +giraḥ śrutāyāḥ puṣpiṇyāmadhu-gandhena bhūriṇāmathnā conmathitātmānaḥsammuhyantu hara-dviṣaḥ +sarva-bhakṣā dvijā vṛttyaidhṛta-vidyā-tapo-vratāḥvitta-dehendriyārāmāyācakā vicarantv iha +tasyaivaṁ vadataḥ śāpaṁśrutvā dvija-kulāya vaibhṛguḥ pratyasṛjac chāpaṁbrahma-daṇḍaṁ duratyayam +bhava-vrata-dharā ye caye ca tān samanuvratāḥpāṣaṇḍinas te bhavantusac-chāstra-paripanthinaḥ +naṣṭa-śaucā mūḍha-dhiyojaṭā-bhasmāsthi-dhāriṇaḥviśantu śiva-dīkṣāyāṁyatra daivaṁ surāsavam +brahma ca brāhmaṇāṁś caivayad yūyaṁ parinindathasetuṁ vidhāraṇaṁ puṁsāmataḥ pāṣaṇḍam āśritāḥ +eṣa eva hi lokānāṁśivaḥ panthāḥ sanātanaḥyaṁ pūrve cānusantasthuryat-pramāṇaṁ janārdanaḥ +tad brahma paramaṁ śuddhaṁsatāṁ vartma sanātanamvigarhya yāta pāṣaṇḍaṁdaivaṁ vo yatra bhūta-rāṭ +maitreya uvācatasyaivaṁ vadataḥ śāpaṁbhṛgoḥ sa bhagavān bhavaḥniścakrāma tataḥ kiñcidvimanā iva sānugaḥ +te ’pi viśva-sṛjaḥ satraṁsahasra-parivatsarānsaṁvidhāya maheṣvāsayatrejya ṛṣabho hariḥ +āplutyāvabhṛthaṁ yatragaṅgā yamunayānvitāvirajenātmanā sarvesvaṁ svaṁ dhāma yayus tataḥ +maitreya uvācabhagavān api vaikuṇṭhaḥsākaṁ maghavatā vibhuḥyajñair yajña-patis tuṣṭoyajña-bhuk tam abhāṣata +śrī-bhagavān uvācaeṣa te ’kārṣīd bhaṅgaṁhaya-medha-śatasya hakṣamāpayata ātmānamamuṣya kṣantum arhasi +sudhiyaḥ sādhavo lokenaradeva narottamāḥnābhidruhyanti bhūtebhyoyarhi nātmā kalevaram +puruṣā yadi muhyantitvādṛśā deva-māyayāśrama eva paraṁ jātodīrghayā vṛddha-sevayā +ataḥ kāyam imaṁ vidvānavidyā-kāma-karmabhiḥārabdha iti naivāsminpratibuddho ’nuṣajjate +asaṁsaktaḥ śarīre ’sminnamunotpādite gṛheapatye draviṇe vāpikaḥ kuryān mamatāṁ budhaḥ +ekaḥ śuddhaḥ svayaṁ-jyotirnirguṇo ’sau guṇāśrayaḥsarva-go ’nāvṛtaḥ sākṣīnirātmātmātmanaḥ paraḥ +ya evaṁ santam ātmānamātma-sthaṁ veda pūruṣaḥnājyate prakṛti-stho ’pitad-guṇaiḥ sa mayi sthitaḥ +yaḥ sva-dharmeṇa māṁ nityaṁnirāśīḥ śraddhayānvitaḥbhajate śanakais tasyamano rājan prasīdati +parityakta-guṇaḥ samyagdarśano viśadāśayaḥśāntiṁ me samavasthānaṁbrahma kaivalyam aśnute +udāsīnam ivādhyakṣaṁdravya-jñāna-kriyātmanāmkūṭa-stham imam ātmānaṁyo vedāpnoti śobhanam +bhinnasya liṅgasya guṇa-pravāhodravya-kriyā-kāraka-cetanātmanaḥdṛṣṭāsu sampatsu vipatsu sūrayona vikriyante mayi baddha-sauhṛdāḥ +samaḥ samānottama-madhyamādhamaḥsukhe ca duḥkhe ca jitendriyāśayaḥmayopakḷptākhila-loka-saṁyutovidhatsva vīrākhila-loka-rakṣaṇam +śreyaḥ prajā-pālanam eva rājñoyat sāmparāye sukṛtāt ṣaṣṭham aṁśamhartānyathā hṛta-puṇyaḥ prajānāmarakṣitā kara-hāro ’gham atti +evaṁ dvijāgryānumatānuvṛtta-dharma-pradhāno ’nyatamo ’vitāsyāḥhrasvena kālena gṛhopayātāndraṣṭāsi siddhān anurakta-lokaḥ +varaṁ ca mat kañcana mānavendravṛṇīṣva te ’haṁ guṇa-śīla-yantritaḥnāhaṁ makhair vai sulabhas tapobhiryogena vā yat sama-citta-vartī +maitreya uvācasa itthaṁ loka-guruṇāviṣvaksenena viśva-jitanuśāsita ādeśaṁśirasā jagṛhe hareḥ +spṛśantaṁ pādayoḥ premṇāvrīḍitaṁ svena karmaṇāśata-kratuṁ pariṣvajyavidveṣaṁ visasarja ha +bhagavān atha viśvātmāpṛthunopahṛtārhaṇaḥsamujjihānayā bhaktyāgṛhīta-caraṇāmbujaḥ +prasthānābhimukho ’py enamanugraha-vilambitaḥpaśyan padma-palāśākṣona pratasthe suhṛt satām +sa ādi-rājo racitāñjalir hariṁvilokituṁ nāśakad aśru-locanaḥna kiñcanovāca sa bāṣpa-viklavohṛdopaguhyāmum adhād avasthitaḥ +athāvamṛjyāśru-kalā vilokayannatṛpta-dṛg-gocaram āha pūruṣampadā spṛśantaṁ kṣitim aṁsa unnatevinyasta-hastāgram uraṅga-vidviṣaḥ +pṛthur uvācavarān vibho tvad varadeśvarād budhaḥkathaṁ vṛṇīte guṇa-vikriyātmanāmye nārakāṇām api santi dehināṁtān īśa kaivalya-pate vṛṇe na ca +na kāmaye nātha tad apy ahaṁ kvacinna yatra yuṣmac-caraṇāmbujāsavaḥmahattamāntar-hṛdayān mukha-cyutovidhatsva karṇāyutam eṣa me varaḥ +sa uttamaśloka mahan-mukha-cyutobhavat-padāmbhoja-sudhā kaṇānilaḥsmṛtiṁ punar vismṛta-tattva-vartmanāṁkuyogināṁ no vitaraty alaṁ varaiḥ +yaśaḥ śivaṁ suśrava ārya-saṅgameyadṛcchayā copaśṛṇoti te sakṛtkathaṁ guṇa-jño viramed vinā paśuṁśrīr yat pravavre guṇa-saṅgrahecchayā +athābhaje tvākhila-pūruṣottamaṁguṇālayaṁ padma-kareva lālasaḥapy āvayor eka-pati-spṛdhoḥ kalirna syāt kṛta-tvac-caraṇaika-tānayoḥ +jagaj-jananyāṁ jagad-īśa vaiśasaṁsyād eva yat-karmaṇi naḥ samīhitamkaroṣi phalgv apy uru dīna-vatsalaḥsva eva dhiṣṇye ’bhiratasya kiṁ tayā +bhajanty atha tvām ata eva sādhavovyudasta-māyā-guṇa-vibhramodayambhavat-padānusmaraṇād ṛte satāṁnimittam anyad bhagavan na vidmahe +manye giraṁ te jagatāṁ vimohinīṁvaraṁ vṛṇīṣveti bhajantam āttha yatvācā nu tantyā yadi te jano ’sitaḥkathaṁ punaḥ karma karoti mohitaḥ +tvan-māyayāddhā jana īśa khaṇḍitoyad anyad āśāsta ṛtātmano ’budhaḥyathā cared bāla-hitaṁ pitā svayaṁtathā tvam evārhasi naḥ samīhitum +maitreya uvācaity ādi-rājena nutaḥ sa viśva-dṛktam āha rājan mayi bhaktir astu tediṣṭyedṛśī dhīr mayi te kṛtā yayāmāyāṁ madīyāṁ tarati sma dustyajām +tat tvaṁ kuru mayādiṣṭamapramattaḥ prajāpatemad-ādeśa-karo lokaḥsarvatrāpnoti śobhanam +maitreya uvācaiti vainyasya rājarṣeḥpratinandyārthavad vacaḥpūjito ’nugṛhītvainaṁgantuṁ cakre ’cyuto matim +devarṣi-pitṛ-gandharva-siddha-cāraṇa-pannagāḥkinnarāpsaraso martyāḥkhagā bhūtāny anekaśaḥ +bhagavān api rājarṣeḥsopādhyāyasya cācyutaḥharann iva mano ’muṣyasva-dhāma pratyapadyata +adṛṣṭāya namaskṛtyanṛpaḥ sandarśitātmaneavyaktāya ca devānāṁdevāya sva-puraṁ yayau +maitreya uvācamauktikaiḥ kusuma-sragbhirdukūlaiḥ svarṇa-toraṇaiḥmahā-surabhibhir dhūpairmaṇḍitaṁ tatra tatra vai +candanāguru-toyārdra-rathyā-catvara-mārgavatpuṣpākṣata-phalais tokmairlājair arcirbhir arcitam +savṛndaiḥ kadalī-stambhaiḥpūga-potaiḥ pariṣkṛtamtaru-pallava-mālābhiḥsarvataḥ samalaṅkṛtam +prajās taṁ dīpa-balibhiḥsambhṛtāśeṣa-maṅgalaiḥabhīyur mṛṣṭa-kanyāś camṛṣṭa-kuṇḍala-maṇḍitāḥ +śaṅkha-dundubhi-ghoṣeṇabrahma-ghoṣeṇa cartvijāmviveśa bhavanaṁ vīraḥstūyamāno gata-smayaḥ +pūjitaḥ pūjayām āsatatra tatra mahā-yaśāḥpaurāñ jānapadāṁs tāṁs tānprītaḥ priya-vara-pradaḥ +sa evam ādīny anavadya-ceṣṭitaḥkarmāṇi bhūyāṁsi mahān mahattamaḥkurvan śaśāsāvani-maṇḍalaṁ yaśaḥsphītaṁ nidhāyāruruhe paraṁ padam +sūta uvācatad ādi-rājasya yaśo vijṛmbhitaṁguṇair aśeṣair guṇavat-sabhājitamkṣattā mahā-bhāgavataḥ sadaspatekauṣāraviṁ prāha gṛṇantam arcayan +vidura uvācaso ’bhiṣiktaḥ pṛthur viprairlabdhāśeṣa-surārhaṇaḥbibhrat sa vaiṣṇavaṁ tejobāhvor yābhyāṁ dudoha gām +ko nv asya kīrtiṁ na śṛṇoty abhijñoyad-vikramocchiṣṭam aśeṣa-bhūpāḥlokāḥ sa-pālā upajīvanti kāmamadyāpi tan me vada karma śuddham +maitreya uvācagaṅgā-yamunayor nadyorantarā kṣetram āvasanārabdhān eva bubhujebhogān puṇya-jihāsayā +sarvatrāskhalitādeśaḥsapta-dvīpaika-daṇḍa-dhṛkanyatra brāhmaṇa-kulādanyatrācyuta-gotrataḥ +ekadāsīn mahā-satra-dīkṣā tatra divaukasāmsamājo brahmarṣīṇāṁ carājarṣīṇāṁ ca sattama +tasminn arhatsu sarveṣusv-arciteṣu yathārhataḥutthitaḥ sadaso madhyetārāṇām uḍurāḍ iva +prāṁśuḥ pīnāyata-bhujogauraḥ kañjāruṇekṣaṇaḥsunāsaḥ sumukhaḥ saumyaḥpīnāṁsaḥ sudvija-smitaḥ +vyūḍha-vakṣā bṛhac-chroṇirvali-valgu-dalodaraḥāvarta-nābhir ojasvīkāñcanorur udagra-pāt +sūkṣma-vakrāsita-snigdha-mūrdhajaḥ kambu-kandharaḥmahā-dhane dukūlāgryeparidhāyopavīya ca +vyañjitāśeṣa-gātra-śrīrniyame nyasta-bhūṣaṇaḥkṛṣṇājina-dharaḥ śrīmānkuśa-pāṇiḥ kṛtocitaḥ +śiśira-snigdha-tārākṣaḥsamaikṣata samantataḥūcivān idam urvīśaḥsadaḥ saṁharṣayann iva +cāru citra-padaṁ ślakṣṇaṁmṛṣṭaṁ gūḍham aviklavamsarveṣām upakārārthaṁtadā anuvadann iva +rājovācasabhyāḥ śṛṇuta bhadraṁ vaḥsādhavo ya ihāgatāḥsatsu jijñāsubhir dharmamāvedyaṁ sva-manīṣitam +ahaṁ daṇḍa-dharo rājāprajānām iha yojitaḥrakṣitā vṛttidaḥ sveṣusetuṣu sthāpitā pṛthak +tasya me tad-anuṣṭhānādyān āhur brahma-vādinaḥlokāḥ syuḥ kāma-sandohāyasya tuṣyati diṣṭa-dṛk +ya uddharet karaṁ rājāprajā dharmeṣv aśikṣayanprajānāṁ śamalaṁ bhuṅktebhagaṁ ca svaṁ jahāti saḥ +tat prajā bhartṛ-piṇḍārthaṁsvārtham evānasūyavaḥkurutādhokṣaja-dhiyastarhi me ’nugrahaḥ kṛtaḥ +yūyaṁ tad anumodadhvaṁpitṛ-devarṣayo ’malāḥkartuḥ śāstur anujñātustulyaṁ yat pretya tat phalam +asti yajña-patir nāmakeṣāñcid arha-sattamāḥihāmutra ca lakṣyantejyotsnāvatyaḥ kvacid bhuvaḥ +manor uttānapādasyadhruvasyāpi mahīpateḥpriyavratasya rājarṣeraṅgasyāsmat-pituḥ pituḥ +dauhitrādīn ṛte mṛtyoḥśocyān dharma-vimohitānvarga-svargāpavargāṇāṁprāyeṇaikātmya-hetunā +yat-pāda-sevābhirucis tapasvināmaśeṣa-janmopacitaṁ malaṁ dhiyaḥsadyaḥ kṣiṇoty anvaham edhatī satīyathā padāṅguṣṭha-viniḥsṛtā sarit +vinirdhutāśeṣa-mano-malaḥ pumānasaṅga-vijñāna-viśeṣa-vīryavānyad-aṅghri-mūle kṛta-ketanaḥ punarna saṁsṛtiṁ kleśa-vahāṁ prapadyate +tam eva yūyaṁ bhajatātma-vṛttibhirmano-vacaḥ-kāya-guṇaiḥ sva-karmabhiḥamāyinaḥ kāma-dughāṅghri-paṅkajaṁyathādhikārāvasitārtha-siddhayaḥ +asāv ihāneka-guṇo ’guṇo ’dhvaraḥpṛthag-vidha-dravya-guṇa-kriyoktibhiḥsampadyate ’rthāśaya-liṅga-nāmabhirviśuddha-vijñāna-ghanaḥ svarūpataḥ +pradhāna-kālāśaya-dharma-saṅgraheśarīra eṣa pratipadya cetanāmkriyā-phalatvena vibhur vibhāvyateyathānalo dāruṣu tad-guṇātmakaḥ +aho mamāmī vitaranty anugrahaṁhariṁ guruṁ yajña-bhujām adhīśvaramsva-dharma-yogena yajanti māmakānirantaraṁ kṣoṇi-tale dṛḍha-vratāḥ +mā jātu tejaḥ prabhaven maharddhibhistitikṣayā tapasā vidyayā cadedīpyamāne ’jita-devatānāṁkule svayaṁ rāja-kulād dvijānām +brahmaṇya-devaḥ puruṣaḥ purātanonityaṁ harir yac-caraṇābhivandanātavāpa lakṣmīm anapāyinīṁ yaśojagat-pavitraṁ ca mahattamāgraṇīḥ +yat-sevayāśeṣa-guhāśayaḥ sva-rāḍvipra-priyas tuṣyati kāmam īśvaraḥtad eva tad-dharma-parair vinītaiḥsarvātmanā brahma-kulaṁ niṣevyatām +pumāḻ labhetānativelam ātmanaḥprasīdato ’tyanta-śamaṁ svataḥ svayamyan-nitya-sambandha-niṣevayā tataḥparaṁ kim atrāsti mukhaṁ havir-bhujām +aśnāty anantaḥ khalu tattva-kovidaiḥśraddhā-hutaṁ yan-mukha ijya-nāmabhiḥna vai tathā cetanayā bahiṣ-kṛtehutāśane pāramahaṁsya-paryaguḥ +yad brahma nityaṁ virajaṁ sanātanaṁśraddhā-tapo-maṅgala-mauna-saṁyamaiḥsamādhinā bibhrati hārtha-dṛṣṭayeyatredam ādarśa ivāvabhāsate +teṣām ahaṁ pāda-saroja-reṇumāryā vaheyādhi-kirīṭam āyuḥyaṁ nityadā bibhrata āśu pāpaṁnaśyaty amuṁ sarva-guṇā bhajanti +guṇāyanaṁ śīla-dhanaṁ kṛta-jñaṁvṛddhāśrayaṁ saṁvṛṇate ’nu sampadaḥprasīdatāṁ brahma-kulaṁ gavāṁ cajanārdanaḥ sānucaraś ca mahyam +maitreya uvācaiti bruvāṇaṁ nṛpatiṁpitṛ-deva-dvijātayaḥtuṣṭuvur hṛṣṭa-manasaḥsādhu-vādena sādhavaḥ +putreṇa jayate lokāniti satyavatī śrutiḥbrahma-daṇḍa-hataḥ pāpoyad veno ’tyatarat tamaḥ +hiraṇyakaśipuś cāpibhagavan-nindayā tamaḥvivikṣur atyagāt sūnoḥprahlādasyānubhāvataḥ +vīra-varya pitaḥ pṛthvyāḥsamāḥ sañjīva śāśvatīḥyasyedṛśy acyute bhaktiḥsarva-lokaika-bhartari +aho vayaṁ hy adya pavitra-kīrtetvayaiva nāthena mukunda-nāthāḥya uttamaślokatamasya viṣṇorbrahmaṇya-devasya kathāṁ vyanakti +nātyadbhutam idaṁ nāthatavājīvyānuśāsanamprajānurāgo mahatāṁprakṛtiḥ karuṇātmanām +adya nas tamasaḥ pārastvayopāsāditaḥ prabhobhrāmyatāṁ naṣṭa-dṛṣṭīnāṁkarmabhir daiva-saṁjñitaiḥ +namo vivṛddha-sattvāyapuruṣāya mahīyaseyo brahma kṣatram āviśyabibhartīdaṁ sva-tejasā +maitreya uvācajaneṣu pragṛṇatsv evaṁpṛthuṁ pṛthula-vikramamtatropajagmur munayaścatvāraḥ sūrya-varcasaḥ +tāṁs tu siddheśvarān rājāvyomno ’vatarato ’rciṣālokān apāpān kurvāṇānsānugo ’caṣṭa lakṣitān +tad-darśanodgatān prāṇānpratyāditsur ivotthitaḥsa-sadasyānugo vainyaindriyeśo guṇān iva +gauravād yantritaḥ sabhyaḥpraśrayānata-kandharaḥvidhivat pūjayāṁ cakregṛhītādhyarhaṇāsanān +tat-pāda-śauca-salilairmārjitālaka-bandhanaḥtatra śīlavatāṁ vṛttamācaran mānayann iva +hāṭakāsana āsīnānsva-dhiṣṇyeṣv iva pāvakānśraddhā-saṁyama-saṁyuktaḥprītaḥ prāha bhavāgrajān +pṛthur uvācaaho ācaritaṁ kiṁ memaṅgalaṁ maṅgalāyanāḥyasya vo darśanaṁ hy āsīddurdarśānāṁ ca yogibhiḥ +kiṁ tasya durlabhataramiha loke paratra cayasya viprāḥ prasīdantiśivo viṣṇuś ca sānugaḥ +naiva lakṣayate lokolokān paryaṭato ’pi yānyathā sarva-dṛśaṁ sarvaātmānaṁ ye ’sya hetavaḥ +adhanā api te dhanyāḥsādhavo gṛha-medhinaḥyad-gṛhā hy arha-varyāmbu-tṛṇa-bhūmīśvarāvarāḥ +vyālālaya-drumā vai teṣvariktākhila-sampadaḥyad-gṛhās tīrtha-pādīya-pādatīrtha-vivarjitāḥ +svāgataṁ vo dvija-śreṣṭhāyad-vratāni mumukṣavaḥcaranti śraddhayā dhīrābālā eva bṛhanti ca +kaccin naḥ kuśalaṁ nāthāindriyārthārtha-vedināmvyasanāvāpa etasminpatitānāṁ sva-karmabhiḥ +bhavatsu kuśala-praśnaātmārāmeṣu neṣyatekuśalākuśalā yatrana santi mati-vṛttayaḥ +tad ahaṁ kṛta-viśrambhaḥsuhṛdo vas tapasvināmsampṛcche bhava etasminkṣemaḥ kenāñjasā bhavet +vyaktam ātmavatām ātmābhagavān ātma-bhāvanaḥsvānām anugrahāyemāṁsiddha-rūpī caraty ajaḥ +maitreya uvācapṛthos tat sūktam ākarṇyasāraṁ suṣṭhu mitaṁ madhusmayamāna iva prītyākumāraḥ pratyuvāca ha +sanat-kumāra uvācasādhu pṛṣṭaṁ mahārājasarva-bhūta-hitātmanābhavatā viduṣā cāpisādhūnāṁ matir īdṛśī +saṅgamaḥ khalu sādhūnāmubhayeṣāṁ ca sammataḥyat-sambhāṣaṇa-sampraśnaḥsarveṣāṁ vitanoti śam +asty eva rājan bhavato madhudviṣaḥpādāravindasya guṇānuvādaneratir durāpā vidhunoti naiṣṭhikīkāmaṁ kaṣāyaṁ malam antar-ātmanaḥ +śāstreṣv iyān eva suniścito nṛṇāṁkṣemasya sadhryag-vimṛśeṣu hetuḥasaṅga ātma-vyatirikta ātmanidṛḍhā ratir brahmaṇi nirguṇe ca yā +sā śraddhayā bhagavad-dharma-caryayājijñāsayādhyātmika-yoga-niṣṭhayāyogeśvaropāsanayā ca nityaṁpuṇya-śravaḥ-kathayā puṇyayā ca +arthendriyārāma-sagoṣṭhy-atṛṣṇayātat-sammatānām aparigraheṇa cavivikta-rucyā paritoṣa ātmanivinā harer guṇa-pīyūṣa-pānāt +ahiṁsayā pāramahaṁsya-caryayāsmṛtyā mukundācaritāgrya-sīdhunāyamair akāmair niyamaiś cāpy anindayānirīhayā dvandva-titikṣayā ca +harer muhus tatpara-karṇa-pūra-guṇābhidhānena vijṛmbhamāṇayābhaktyā hy asaṅgaḥ sad-asaty anātmanisyān nirguṇe brahmaṇi cāñjasā ratiḥ +yadā ratir brahmaṇi naiṣṭhikī pumānācāryavān jñāna-virāga-raṁhasādahaty avīryaṁ hṛdayaṁ jīva-kośaṁpañcātmakaṁ yonim ivotthito ’gniḥ +dagdhāśayo mukta-samasta-tad-guṇonaivātmano bahir antar vicaṣṭeparātmanor yad-vyavadhānaṁ purastātsvapne yathā puruṣas tad-vināśe +ātmānam indriyārthaṁ caparaṁ yad ubhayor apisaty āśaya upādhau vaipumān paśyati nānyadā +nimitte sati sarvatrajalādāv api pūruṣaḥātmanaś ca parasyāpibhidāṁ paśyati nānyadā +indriyair viṣayākṛṣṭairākṣiptaṁ dhyāyatāṁ manaḥcetanāṁ harate buddheḥstambas toyam iva hradāt +bhraśyaty anusmṛtiś cittaṁjñāna-bhraṁśaḥ smṛti-kṣayetad-rodhaṁ kavayaḥ prāhurātmāpahnavam ātmanaḥ +nātaḥ parataro lokepuṁsaḥ svārtha-vyatikramaḥyad-adhy anyasya preyastvamātmanaḥ sva-vyatikramāt +arthendriyārthābhidhyānaṁsarvārthāpahnavo nṛṇāmbhraṁśito jñāna-vijñānādyenāviśati mukhyatām +na kuryāt karhicit saṅgaṁtamas tīvraṁ titīriṣuḥdharmārtha-kāma-mokṣāṇāṁyad atyanta-vighātakam +tatrāpi mokṣa evārthaātyantikatayeṣyatetraivargyo ’rtho yato nityaṁkṛtānta-bhaya-saṁyutaḥ +pare ’vare ca ye bhāvāguṇa-vyatikarād anuna teṣāṁ vidyate kṣemamīśa-vidhvaṁsitāśiṣām +tat tvaṁ narendra jagatām atha tasthūṣāṁ cadehendriyāsu-dhiṣaṇātmabhir āvṛtānāmyaḥ kṣetravit-tapatayā hṛdi viśvag āviḥpratyak cakāsti bhagavāṁs tam avehi so ’smi +yasminn idaṁ sad-asad-ātmatayā vibhātimāyā viveka-vidhuti sraji vāhi-buddhiḥtaṁ nitya-mukta-pariśuddha-viśuddha-tattvaṁpratyūḍha-karma-kalila-prakṛtiṁ prapadye +yat-pāda-paṅkaja-palāśa-vilāsa-bhaktyākarmāśayaṁ grathitam udgrathayanti santaḥtadvan na rikta-matayo yatayo ’pi ruddha-sroto-gaṇās tam araṇaṁ bhaja vāsudevam +kṛcchro mahān iha bhavārṇavam aplaveśāṁṣaḍ-varga-nakram asukhena titīrṣantitat tvaṁ harer bhagavato bhajanīyam aṅghriṁkṛtvoḍupaṁ vyasanam uttara dustarārṇam +maitreya uvācasa evaṁ brahma-putreṇakumāreṇātma-medhasādarśitātma-gatiḥ samyakpraśasyovāca taṁ nṛpaḥ +rājovācakṛto me ’nugrahaḥ pūrvaṁhariṇārtānukampinātam āpādayituṁ brahmanbhagavan yūyam āgatāḥ +niṣpāditaś ca kārtsnyenabhagavadbhir ghṛṇālubhiḥsādhūcchiṣṭaṁ hi me sarvamātmanā saha kiṁ dade +prāṇā dārāḥ sutā brahmangṛhāś ca sa-paricchadāḥrājyaṁ balaṁ mahī kośaiti sarvaṁ niveditam +sainā-patyaṁ ca rājyaṁ cadaṇḍa-netṛtvam eva casarva lokādhipatyaṁ caveda-śāstra-vid arhati +svam eva brāhmaṇo bhuṅktesvaṁ vaste svaṁ dadāti catasyaivānugraheṇānnaṁbhuñjate kṣatriyādayaḥ +yair īdṛśī bhagavato gatir ātma-vādaekāntato nigamibhiḥ pratipāditā naḥtuṣyantv adabhra-karuṇāḥ sva-kṛtena nityaṁko nāma tat pratikaroti vinoda-pātram +maitreya uvācata ātma-yoga-patayaādi-rājena pūjitāḥśīlaṁ tadīyaṁ śaṁsantaḥkhe ’bhavan miṣatāṁ nṛṇām +vainyas tu dhuryo mahatāṁsaṁsthityādhyātma-śikṣayāāpta-kāmam ivātmānaṁmena ātmany avasthitaḥ +karmāṇi ca yathā-kālaṁyathā-deśaṁ yathā-balamyathocitaṁ yathā-vittamakarod brahma-sāt-kṛtam +phalaṁ brahmaṇi sannyasyanirviṣaṅgaḥ samāhitaḥkarmādhyakṣaṁ ca manvānaātmānaṁ prakṛteḥ param +gṛheṣu vartamāno ’pisa sāmrājya-śriyānvitaḥnāsajjatendriyārtheṣuniraham-matir arkavat +evam adhyātma-yogenakarmāṇy anusamācaranputrān utpādayām āsapañcārciṣy ātma-sammatān +vijitāśvaṁ dhūmrakeśaṁharyakṣaṁ draviṇaṁ vṛkamsarveṣāṁ loka-pālānāṁdadhāraikaḥ pṛthur guṇān +gopīthāya jagat-sṛṣṭeḥkāle sve sve ’cyutātmakaḥmano-vāg-vṛttibhiḥ saumyairguṇaiḥ saṁrañjayan prajāḥ +rājety adhān nāmadheyaṁsoma-rāja ivāparaḥsūryavad visṛjan gṛhṇanpratapaṁś ca bhuvo vasu +durdharṣas tejasevāgnirmahendra iva durjayaḥtitikṣayā dharitrīvadyaur ivābhīṣṭa-do nṛṇām +varṣati sma yathā-kāmaṁparjanya iva tarpayansamudra iva durbodhaḥsattvenācala-rāḍ iva +dharma-rāḍ iva śikṣāyāmāścarye himavān ivakuvera iva kośāḍhyoguptārtho varuṇo yathā +mātariśveva sarvātmābalena mahasaujasāaviṣahyatayā devobhagavān bhūta-rāḍ iva +kandarpa iva saundaryemanasvī mṛga-rāḍ ivavātsalye manuvan nṛṇāṁprabhutve bhagavān ajaḥ +bṛhaspatir brahma-vādeātmavattve svayaṁ hariḥbhaktyā go-guru-vipreṣuviṣvaksenānuvartiṣuhriyā praśraya-śīlābhyāmātma-tulyaḥ parodyame +kīrtyordhva-gītayā pumbhistrailokye tatra tatra hapraviṣṭaḥ karṇa-randhreṣustrīṇāṁ rāmaḥ satām iva +maitreya uvācadṛṣṭvātmānaṁ pravayasamekadā vainya ātmavānātmanā vardhitāśeṣa-svānusargaḥ prajāpatiḥ +tatrāpy adābhya-niyamovaikhānasa-susammateārabdha ugra-tapasiyathā sva-vijaye purā +kanda-mūla-phalāhāraḥśuṣka-parṇāśanaḥ kvacitab-bhakṣaḥ katicit pakṣānvāyu-bhakṣas tataḥ param +grīṣme pañca-tapā vīrovarṣāsv āsāraṣāṇ muniḥākaṇṭha-magnaḥ śiśireudake sthaṇḍile-śayaḥ +titikṣur yata-vāg dāntaūrdhva-retā jitānilaḥārirādhayiṣuḥ kṛṣṇamacarat tapa uttamam +tena kramānusiddhenadhvasta-karma-malāśayaḥprāṇāyāmaiḥ sanniruddha-ṣaḍ-vargaś chinna-bandhanaḥ +sanat-kumāro bhagavānyad āhādhyātmikaṁ paramyogaṁ tenaiva puruṣamabhajat puruṣarṣabhaḥ +bhagavad-dharmiṇaḥ sādhoḥśraddhayā yatataḥ sadābhaktir bhagavati brahmaṇyananya-viṣayābhavat +tasyānayā bhagavataḥ parikarma-śuddha-sattvātmanas tad-anusaṁsmaraṇānupūrtyājñānaṁ viraktimad abhūn niśitena yenaciccheda saṁśaya-padaṁ nija-jīva-kośam +chinnānya-dhīr adhigatātma-gatir nirīhastat tatyaje ’cchinad idaṁ vayunena yenatāvan na yoga-gatibhir yatir apramattoyāvad gadāgraja-kathāsu ratiṁ na kuryāt +evaṁ sa vīra-pravaraḥsaṁyojyātmānam ātmanibrahma-bhūto dṛḍhaṁ kāletatyāja svaṁ kalevaram +sampīḍya pāyuṁ pārṣṇibhyāṁvāyum utsārayañ chanaiḥnābhyāṁ koṣṭheṣv avasthāpyahṛd-uraḥ-kaṇṭha-śīrṣaṇi +utsarpayaṁs tu taṁ mūrdhnikrameṇāveśya niḥspṛhaḥvāyuṁ vāyau kṣitau kāyaṁtejas tejasy ayūyujat +khāny ākāśe dravaṁ toyeyathā-sthānaṁ vibhāgaśaḥkṣitim ambhasi tat tejasyado vāyau nabhasy amum +indriyeṣu manas tānitan-mātreṣu yathodbhavambhūtādināmūny utkṛṣyamahaty ātmani sandadhe +taṁ sarva-guṇa-vinyāsaṁjīve māyāmaye nyadhāttaṁ cānuśayam ātma-sthamasāv anuśayī pumānjñāna-vairāgya-vīryeṇasvarūpa-stho ’jahāt prabhuḥ +arcir nāma mahā-rājñītat-patny anugatā vanamsukumāry atad-arhā cayat-padbhyāṁ sparśanaṁ bhuvaḥ +atīva bhartur vrata-dharma-niṣṭhayāśuśrūṣayā cārṣa-deha-yātrayānāvindatārtiṁ parikarśitāpi sāpreyaskara-sparśana-māna-nirvṛtiḥ +dehaṁ vipannākhila-cetanādikaṁpatyuḥ pṛthivyā dayitasya cātmanaḥālakṣya kiñcic ca vilapya sā satīcitām athāropayad adri-sānuni +vidhāya kṛtyaṁ hradinī-jalāplutādattvodakaṁ bhartur udāra-karmaṇaḥnatvā divi-sthāṁs tridaśāṁs triḥ parītyaviveśa vahniṁ dhyāyatī bhartṛ-pādau +vilokyānugatāṁ sādhvīṁpṛthuṁ vīra-varaṁ patimtuṣṭuvur varadā devairdeva-patnyaḥ sahasraśaḥ +kurvatyaḥ kusumāsāraṁtasmin mandara-sānuninadatsv amara-tūryeṣugṛṇanti sma parasparam +devya ūcuḥaho iyaṁ vadhūr dhanyāyā caivaṁ bhū-bhujāṁ patimsarvātmanā patiṁ bhejeyajñeśaṁ śrīr vadhūr iva +saiṣā nūnaṁ vrajaty ūrdhvamanu vainyaṁ patiṁ satīpaśyatāsmān atītyārcirdurvibhāvyena karmaṇā +teṣāṁ durāpaṁ kiṁ tv anyanmartyānāṁ bhagavat-padambhuvi lolāyuṣo ye vainaiṣkarmyaṁ sādhayanty uta +sa vañcito batātma-dhrukkṛcchreṇa mahatā bhuvilabdhvāpavargyaṁ mānuṣyaṁviṣayeṣu viṣajjate +maitreya uvācastuvatīṣv amara-strīṣupati-lokaṁ gatā vadhūḥyaṁ vā ātma-vidāṁ dhuryovainyaḥ prāpācyutāśrayaḥ +ittham-bhūtānubhāvo ’saupṛthuḥ sa bhagavattamaḥkīrtitaṁ tasya caritamuddāma-caritasya te +ya idaṁ sumahat puṇyaṁśraddhayāvahitaḥ paṭhetśrāvayec chṛṇuyād vāpisa pṛthoḥ padavīm iyāt +brāhmaṇo brahma-varcasvīrājanyo jagatī-patiḥvaiśyaḥ paṭhan viṭ-patiḥ syācchūdraḥ sattamatām iyāt +triḥ kṛtva idam ākarṇyanaro nāry athavādṛtāaprajaḥ su-prajatamonirdhano dhanavattamaḥ +aspaṣṭa-kīrtiḥ suyaśāmūrkho bhavati paṇḍitaḥidaṁ svasty-ayanaṁ puṁsāmamaṅgalya-nivāraṇam +dhanyaṁ yaśasyam āyuṣyaṁsvargyaṁ kali-malāpahamdharmārtha-kāma-mokṣāṇāṁsamyak siddhim abhīpsubhiḥśraddhayaitad anuśrāvyaṁcaturṇāṁ kāraṇaṁ param +vijayābhimukho rājāśrutvaitad abhiyāti yānbaliṁ tasmai haranty agrerājānaḥ pṛthave yathā +muktānya-saṅgo bhagavatyamalāṁ bhaktim udvahanvainyasya caritaṁ puṇyaṁśṛṇuyāc chrāvayet paṭhet +vaicitravīryābhihitaṁmahan-māhātmya-sūcakamasmin kṛtam atimartyaṁpārthavīṁ gatim āpnuyāt +anudinam idam ādareṇa śṛṇvanpṛthu-caritaṁ prathayan vimukta-saṅgaḥbhagavati bhava-sindhu-pota-pādesa ca nipuṇāṁ labhate ratiṁ manuṣyaḥ +maitreya uvācavijitāśvo ’dhirājāsītpṛthu-putraḥ pṛthu-śravāḥyavīyobhyo ’dadāt kāṣṭhābhrātṛbhyo bhrātṛ-vatsalaḥ +haryakṣāyādiśat prācīṁdhūmrakeśāya dakṣiṇāmpratīcīṁ vṛka-saṁjñāyaturyāṁ draviṇase vibhuḥ +antardhāna-gatiṁ śakrāllabdhvāntardhāna-saṁjñitaḥapatya-trayam ādhattaśikhaṇḍinyāṁ susammatam +pāvakaḥ pavamānaś caśucir ity agnayaḥ purāvasiṣṭha-śāpād utpannāḥpunar yoga-gatiṁ gatāḥ +antardhāno nabhasvatyāṁhavirdhānam avindataya indram aśva-hartāraṁvidvān api na jaghnivān +rājñāṁ vṛttiṁ karādāna-daṇḍa-śulkādi-dāruṇāmmanyamāno dīrgha-sattra-vyājena visasarja ha +tatrāpi haṁsaṁ puruṣaṁparamātmānam ātma-dṛkyajaṁs tal-lokatām āpakuśalena samādhinā +havirdhānād dhavirdhānīvidurāsūta ṣaṭ sutānbarhiṣadaṁ gayaṁ śuklaṁkṛṣṇaṁ satyaṁ jitavratam +barhiṣat sumahā-bhāgohāvirdhāniḥ prajāpatiḥkriyā-kāṇḍeṣu niṣṇātoyogeṣu ca kurūdvaha +yasyedaṁ deva-yajanamanuyajñaṁ vitanvataḥprācīnāgraiḥ kuśair āsīdāstṛtaṁ vasudhā-talam +sāmudrīṁ devadevoktāmupayeme śatadrutimyāṁ vīkṣya cāru-sarvāṅgīṁkiśorīṁ suṣṭhv-alaṅkṛtāmparikramantīm udvāhecakame ’gniḥ śukīm iva +vibudhāsura-gandharva-muni-siddha-naroragāḥvijitāḥ sūryayā dikṣukvaṇayantyaiva nūpuraiḥ +prācīnabarhiṣaḥ putrāḥśatadrutyāṁ daśābhavantulya-nāma-vratāḥ sarvedharma-snātāḥ pracetasaḥ +pitrādiṣṭāḥ prajā-sargetapase ’rṇavam āviśandaśa-varṣa-sahasrāṇitapasārcaṁs tapas-patim +yad uktaṁ pathi dṛṣṭenagiriśena prasīdatātad dhyāyanto japantaś capūjayantaś ca saṁyatāḥ +vidura uvācapracetasāṁ giritreṇayathāsīt pathi saṅgamaḥyad utāha haraḥ prītastan no brahman vadārthavat +saṅgamaḥ khalu viprarṣeśiveneha śarīriṇāmdurlabho munayo dadhyurasaṅgād yam abhīpsitam +ātmārāmo ’pi yas tv asyaloka-kalpasya rādhaseśaktyā yukto vicaratighorayā bhagavān bhavaḥ +maitreya uvācapracetasaḥ pitur vākyaṁśirasādāya sādhavaḥdiśaṁ pratīcīṁ prayayustapasy ādṛta-cetasaḥ +sa-samudram upa vistīrṇamapaśyan sumahat saraḥmahan-mana iva svacchaṁprasanna-salilāśayam +nīla-raktotpalāmbhoja-kahlārendīvarākaramhaṁsa-sārasa-cakrāhva-kāraṇḍava-nikūjitam +matta-bhramara-sausvarya-hṛṣṭa-roma-latāṅghripampadma-kośa-rajo dikṣuvikṣipat-pavanotsavam +tatra gāndharvam ākarṇyadivya-mārga-manoharamvisismyū rāja-putrās temṛdaṅga-paṇavādy anu +tarhy eva sarasas tasmānniṣkrāmantaṁ sahānugamupagīyamānam amara-pravaraṁ vibudhānugaiḥ +sa tān prapannārti-harobhagavān dharma-vatsalaḥdharma-jñān śīla-sampannānprītaḥ prītān uvāca ha +śrī-rudra uvācayūyaṁ vediṣadaḥ putrāviditaṁ vaś cikīrṣitamanugrahāya bhadraṁ vaevaṁ me darśanaṁ kṛtam +yaḥ paraṁ raṁhasaḥ sākṣāttri-guṇāj jīva-saṁjñitātbhagavantaṁ vāsudevaṁprapannaḥ sa priyo hi me +sva-dharma-niṣṭhaḥ śata-janmabhiḥ pumānviriñcatām eti tataḥ paraṁ hi māmavyākṛtaṁ bhāgavato ’tha vaiṣṇavaṁpadaṁ yathāhaṁ vibudhāḥ kalātyaye +atha bhāgavatā yūyaṁpriyāḥ stha bhagavān yathāna mad bhāgavatānāṁ capreyān anyo ’sti karhicit +idaṁ viviktaṁ japtavyaṁpavitraṁ maṅgalaṁ paramniḥśreyasa-karaṁ cāpiśrūyatāṁ tad vadāmi vaḥ +maitreya uvācaity anukrośa-hṛdayobhagavān āha tāñ chivaḥbaddhāñjalīn rāja-putrānnārāyaṇa-paro vacaḥ +śrī-rudra uvācajitaṁ ta ātma-vid-varya-svastaye svastir astu mebhavatārādhasā rāddhaṁsarvasmā ātmane namaḥ +namaḥ paṅkaja-nābhāyabhūta-sūkṣmendriyātmanevāsudevāya śāntāyakūṭa-sthāya sva-rociṣe +saṅkarṣaṇāya sūkṣmāyadurantāyāntakāya canamo viśva-prabodhāyapradyumnāyāntar-ātmane +namo namo ’niruddhāyahṛṣīkeśendriyātmanenamaḥ paramahaṁsāyapūrṇāya nibhṛtātmane +svargāpavarga-dvārāyanityaṁ śuci-ṣade namaḥnamo hiraṇya-vīryāyacātur-hotrāya tantave +nama ūrja iṣe trayyāḥpataye yajña-retasetṛpti-dāya ca jīvānāṁnamaḥ sarva-rasātmane +sarva-sattvātma-dehāyaviśeṣāya sthavīyasenamas trailokya-pālāyasaha ojo-balāya ca +artha-liṅgāya nabhasenamo ’ntar-bahir-ātmanenamaḥ puṇyāya lokāyaamuṣmai bhūri-varcase +pravṛttāya nivṛttāyapitṛ-devāya karmaṇenamo ’dharma-vipākāyamṛtyave duḥkha-dāya ca +namas ta āśiṣām īśamanave kāraṇātmanenamo dharmāya bṛhatekṛṣṇāyākuṇṭha-medhasepuruṣāya purāṇāyasāṅkhya-yogeśvarāya ca +śakti-traya-sametāyamīḍhuṣe ’haṅkṛtātmaneceta-ākūti-rūpāyanamo vāco vibhūtaye +darśanaṁ no didṛkṣūṇāṁdehi bhāgavatārcitamrūpaṁ priyatamaṁ svānāṁsarvendriya-guṇāñjanam +snigdha-prāvṛḍ-ghana-śyāmaṁsarva-saundarya-saṅgrahamcārv-āyata-catur-bāhusujāta-rucirānanam +prīti-prahasitāpāṅgamalakai rūpa-śobhitamlasat-paṅkaja-kiñjalka-dukūlaṁ mṛṣṭa-kuṇḍalam +siṁha-skandha-tviṣo bibhratsaubhaga-grīva-kaustubhamśriyānapāyinyā kṣipta-nikaṣāśmorasollasat +pūra-recaka-saṁvigna-vali-valgu-dalodarampratisaṅkrāmayad viśvaṁnābhyāvarta-gabhīrayā +śyāma-śroṇy-adhi-rociṣṇu-dukūla-svarṇa-mekhalamsama-cārv-aṅghri-jaṅghoru-nimna-jānu-sudarśanam +padā śarat-padma-palāśa-rociṣānakha-dyubhir no ’ntar-aghaṁ vidhunvatāpradarśaya svīyam apāsta-sādhvasaṁpadaṁ guro mārga-gurus tamo-juṣām +etad rūpam anudhyeyamātma-śuddhim abhīpsatāmyad-bhakti-yogo ’bhayadaḥsva-dharmam anutiṣṭhatām +bhavān bhaktimatā labhyodurlabhaḥ sarva-dehināmsvārājyasyāpy abhimataekāntenātma-vid-gatiḥ +taṁ durārādhyam ārādhyasatām api durāpayāekānta-bhaktyā ko vāñchetpāda-mūlaṁ vinā bahiḥ +yatra nirviṣṭam araṇaṁkṛtānto nābhimanyateviśvaṁ vidhvaṁsayan vīrya-śaurya-visphūrjita-bhruvā +kṣaṇārdhenāpi tulayena svargaṁ nāpunar-bhavambhagavat-saṅgi-saṅgasyamartyānāṁ kim utāśiṣaḥ +athānaghāṅghres tava kīrti-tīrthayorantar-bahiḥ-snāna-vidhūta-pāpmanāmbhūteṣv anukrośa-susattva-śīlināṁsyāt saṅgamo ’nugraha eṣa nas tava +na yasya cittaṁ bahir-artha-vibhramaṁtamo-guhāyāṁ ca viśuddham āviśatyad-bhakti-yogānugṛhītam añjasāmunir vicaṣṭe nanu tatra te gatim +yatredaṁ vyajyate viśvaṁviśvasminn avabhāti yattat tvaṁ brahma paraṁ jyotirākāśam iva vistṛtam +yo māyayedaṁ puru-rūpayāsṛjadbibharti bhūyaḥ kṣapayaty avikriyaḥyad-bheda-buddhiḥ sad ivātma-duḥsthayātvam ātma-tantraṁ bhagavan pratīmahi +kriyā-kalāpair idam eva yoginaḥśraddhānvitāḥ sādhu yajanti siddhayebhūtendriyāntaḥ-karaṇopalakṣitaṁvede ca tantre ca ta eva kovidāḥ +tvam eka ādyaḥ puruṣaḥ supta-śaktistayā rajaḥ-sattva-tamo vibhidyatemahān ahaṁ khaṁ marud agni-vār-dharāḥsurarṣayo bhūta-gaṇā idaṁ yataḥ +sṛṣṭaṁ sva-śaktyedam anupraviṣṭaścatur-vidhaṁ puram ātmāṁśakenaatho vidus taṁ puruṣaṁ santam antarbhuṅkte hṛṣīkair madhu sāra-ghaṁ yaḥ +sa eṣa lokān aticaṇḍa-vegovikarṣasi tvaṁ khalu kāla-yānaḥbhūtāni bhūtair anumeya-tattvoghanāvalīr vāyur ivāviṣahyaḥ +pramattam uccair iti kṛtya-cintayāpravṛddha-lobhaṁ viṣayeṣu lālasamtvam apramattaḥ sahasābhipadyasekṣul-lelihāno ’hir ivākhum antakaḥ +kas tvat-padābjaṁ vijahāti paṇḍitoyas te ’vamāna-vyayamāna-ketanaḥviśaṅkayāsmad-gurur arcati sma yadvinopapattiṁ manavaś caturdaśa +atha tvam asi no brahmanparamātman vipaścitāmviśvaṁ rudra-bhaya-dhvastamakutaścid-bhayā gatiḥ +idaṁ japata bhadraṁ voviśuddhā nṛpa-nandanāḥsva-dharmam anutiṣṭhantobhagavaty arpitāśayāḥ +tam evātmānam ātma-sthaṁsarva-bhūteṣv avasthitampūjayadhvaṁ gṛṇantaś cadhyāyantaś cāsakṛd dharim +yogādeśam upāsādyadhārayanto muni-vratāḥsamāhita-dhiyaḥ sarvaetad abhyasatādṛtāḥ +idam āha purāsmākaṁbhagavān viśvasṛk-patiḥbhṛgv-ādīnām ātmajānāṁsisṛkṣuḥ saṁsisṛkṣatām +te vayaṁ noditāḥ sarveprajā-sarge prajeśvarāḥanena dhvasta-tamasaḥsisṛkṣmo vividhāḥ prajāḥ +athedaṁ nityadā yuktojapann avahitaḥ pumānacirāc chreya āpnotivāsudeva-parāyaṇaḥ +śreyasām iha sarveṣāṁjñānaṁ niḥśreyasaṁ paramsukhaṁ tarati duṣpāraṁjñāna-naur vyasanārṇavam +ya imaṁ śraddhayā yuktomad-g��taṁ bhagavat-stavamadhīyāno durārādhyaṁharim ārādhayaty asau +vindate puruṣo ’muṣmādyad yad icchaty asatvarammad-gīta-gītāt suprītācchreyasām eka-vallabhāt +idaṁ yaḥ kalya utthāyaprāñjaliḥ śraddhayānvitaḥśṛṇuyāc chrāvayen martyomucyate karma-bandhanaiḥ +gītaṁ mayedaṁ naradeva-nandanāḥparasya puṁsaḥ paramātmanaḥ stavamjapanta ekāgra-dhiyas tapo mahatcaradhvam ante tata āpsyathepsitam +maitreya uvācaiti sandiśya bhagavānbārhiṣadair abhipūjitaḥpaśyatāṁ rāja-putrāṇāṁtatraivāntardadhe haraḥ +rudra-gītaṁ bhagavataḥstotraṁ sarve pracetasaḥjapantas te tapas tepurvarṣāṇām ayutaṁ jale +prācīnabarhiṣaṁ kṣattaḥkarmasv āsakta-mānasamnārado ’dhyātma-tattva-jñaḥkṛpāluḥ pratyabodhayat +śreyas tvaṁ katamad rājankarmaṇātmana īhaseduḥkha-hāniḥ sukhāvāptiḥśreyas tan neha ceṣyate +rājovācana jānāmi mahā-bhāgaparaṁ karmāpaviddha-dhīḥbrūhi me vimalaṁ jñānaṁyena mucyeya karmabhiḥ +gṛheṣu kūṭa-dharmeṣuputra-dāra-dhanārtha-dhīḥna paraṁ vindate mūḍhobhrāmyan saṁsāra-vartmasu +nārada uvācabhoḥ bhoḥ prajāpate rājanpaśūn paśya tvayādhvaresaṁjñāpitāñ jīva-saṅghānnirghṛṇena sahasraśaḥ +ete tvāṁ sampratīkṣantesmaranto vaiśasaṁ tavasamparetam ayaḥ-kūṭaiśchindanty utthita-manyavaḥ +atra te kathayiṣye ’mumitihāsaṁ purātanampurañjanasya caritaṁnibodha gadato mama +āsīt purañjano nāmarājā rājan bṛhac-chravāḥtasyāvijñāta-nāmāsītsakhāvijñāta-ceṣṭitaḥ +so ’nveṣamāṇaḥ śaraṇaṁbabhrāma pṛthivīṁ prabhuḥnānurūpaṁ yadāvindadabhūt sa vimanā iva +na sādhu mene tāḥ sarvābhūtale yāvatīḥ puraḥkāmān kāmayamāno ’sautasya tasyopapattaye +sa ekadā himavatodakṣiṇeṣv atha sānuṣudadarśa navabhir dvārbhiḥpuraṁ lakṣita-lakṣaṇām +prākāropavanāṭṭāla-parikhair akṣa-toraṇaiḥsvarṇa-raupyāyasaiḥ śṛṅgaiḥsaṅkulāṁ sarvato gṛhaiḥ +nīla-sphaṭika-vaidūrya-muktā-marakatāruṇaiḥkḷpta-harmya-sthalīṁ dīptāṁśriyā bhogavatīm iva +sabhā-catvara-rathyābhirākrīḍāyatanāpaṇaiḥcaitya-dhvaja-patākābhiryuktāṁ vidruma-vedibhiḥ +puryās tu bāhyopavanedivya-druma-latākulenadad-vihaṅgāli-kula-kolāhala-jalāśaye +hima-nirjhara-vipruṣmat-kusumākara-vāyunācalat-pravāla-viṭapa-nalinī-taṭa-sampadi +nānāraṇya-mṛga-vrātairanābādhe muni-vrataiḥāhūtaṁ manyate pānthoyatra kokila-kūjitaiḥ +yadṛcchayāgatāṁ tatradadarśa pramadottamāmbhṛtyair daśabhir āyāntīmekaika-śata-nāyakaiḥ +pañca-śīrṣāhinā guptāṁpratīhāreṇa sarvataḥanveṣamāṇām ṛṣabhamaprauḍhāṁ kāma-rūpiṇīm +sunāsāṁ sudatīṁ bālāṁsukapolāṁ varānanāmsama-vinyasta-karṇābhyāṁbibhratīṁ kuṇḍala-śriyam +piśaṅga-nīvīṁ suśroṇīṁśyāmāṁ kanaka-mekhalāmpadbhyāṁ kvaṇadbhyāṁ calantīṁnūpurair devatām iva +stanau vyañjita-kaiśorausama-vṛttau nirantarauvastrāntena nigūhantīṁvrīḍayā gaja-gāminīm +tām āha lalitaṁ vīraḥsavrīḍa-smita-śobhanāmsnigdhenāpāṅga-puṅkhenaspṛṣṭaḥ premodbhramad-bhruvā +kā tvaṁ kañja-palāśākṣikasyāsīha kutaḥ satiimām upa purīṁ bhīrukiṁ cikīrṣasi śaṁsa me +ka ete ’nupathā ye taekādaśa mahā-bhaṭāḥetā vā lalanāḥ subhruko ’yaṁ te ’hiḥ puraḥ-saraḥ +tvaṁ hrīr bhavāny asy atha vāg ramā patiṁvicinvatī kiṁ munivad raho vanetvad-aṅghri-kāmāpta-samasta-kāmaṁkva padma-kośaḥ patitaḥ karāgrāt +nāsāṁ varorv anyatamā bhuvi-spṛkpurīm imāṁ vīra-vareṇa sākamarhasy alaṅkartum adabhra-karmaṇālokaṁ paraṁ śrīr iva yajña-puṁsā +yad eṣa māpāṅga-vikhaṇḍitendriyaṁsavrīḍa-bhāva-smita-vibhramad-bhruvātvayopasṛṣṭo bhagavān mano-bhavaḥprabādhate ’thānugṛhāṇa śobhane +tvad-ānanaṁ subhru sutāra-locanaṁvyālambi-nīlālaka-vṛnda-saṁvṛtamunnīya me darśaya valgu-vācakaṁyad vrīḍayā nābhimukhaṁ śuci-smite +nārada uvācaitthaṁ purañjanaṁ nārīyācamānam adhīravatabhyanandata taṁ vīraṁhasantī vīra mohitā +na vidāma vayaṁ samyakkartāraṁ puruṣarṣabhaātmanaś ca parasyāpigotraṁ nāma ca yat-kṛtam +ihādya santam ātmānaṁvidāma na tataḥ paramyeneyaṁ nirmitā vīrapurī śaraṇam ātmanaḥ +ete sakhāyaḥ sakhyo menarā nāryaś ca mānadasuptāyāṁ mayi jāgartināgo ’yaṁ pālayan purīm +diṣṭyāgato ’si bhadraṁ tegrāmyān kāmān abhīpsaseudvahiṣyāmi tāṁs te ’haṁsva-bandhubhir arindama +imāṁ tvam adhitiṣṭhasvapurīṁ nava-mukhīṁ vibhomayopanītān gṛhṇānaḥkāma-bhogān śataṁ samāḥ +kaṁ nu tvad-anyaṁ ramayehy arati-jñam akovidamasamparāyābhimukhamaśvastana-vidaṁ paśum +dharmo hy atrārtha-kāmau caprajānando ’mṛtaṁ yaśaḥlokā viśokā virajāyān na kevalino viduḥ +pitṛ-devarṣi-martyānāṁbhūtānām ātmanaś ca hakṣemyaṁ vadanti śaraṇaṁbhave ’smin yad gṛhāśramaḥ +kā nāma vīra vikhyātaṁvadānyaṁ priya-darśanamna vṛṇīta priyaṁ prāptaṁmādṛśī tvādṛśaṁ patim +kasyā manas te bhuvi bhogi-bhogayoḥstriyā na sajjed bhujayor mahā-bhujayo ’nātha-vargādhim alaṁ ghṛṇoddhata-smitāvalokena caraty apohitum +nārada uvācaiti tau dam-patī tatrasamudya samayaṁ mithaḥtāṁ praviśya purīṁ rājanmumudāte śataṁ samāḥ +upagīyamāno lalitaṁtatra tatra ca gāyakaiḥkrīḍan parivṛtaḥ strībhirhradinīm āviśac chucau +saptopari kṛtā dvāraḥpuras tasyās tu dve adhaḥpṛthag-viṣaya-gaty-arthaṁtasyāṁ yaḥ kaścaneśvaraḥ +pañca dvāras tu paurastyādakṣiṇaikā tathottarāpaścime dve amūṣāṁ tenāmāni nṛpa varṇaye +khadyotāvirmukhī ca prāgdvārāv ekatra nirmitevibhrājitaṁ janapadaṁyāti tābhyāṁ dyumat-sakhaḥ +nalinī nālinī ca prāgdvārāv ekatra nirmiteavadhūta-sakhas tābhyāṁviṣayaṁ yāti saurabham +mukhyā nāma purastād dvāstayāpaṇa-bahūdanauviṣayau yāti pura-rāḍrasajña-vipaṇānvitaḥ +pitṛhūr nṛpa puryā dvārdakṣiṇena purañjanaḥrāṣṭraṁ dakṣiṇa-pañcālaṁyāti śrutadharānvitaḥ +devahūr nāma puryā dvāuttareṇa purañjanaḥrāṣṭram uttara-pañcālaṁyāti śrutadharānvitaḥ +āsurī nāma paścād dvāstayā yāti purañjanaḥgrāmakaṁ nāma viṣayaṁdurmadena samanvitaḥ +nirṛtir nāma paścād dvāstayā yāti purañjanaḥvaiśasaṁ nāma viṣayaṁlubdhakena samanvitaḥ +andhāv amīṣāṁ paurāṇāṁnirvāk-peśaskṛtāv ubhauakṣaṇvatām adhipatistābhyāṁ yāti karoti ca +sa yarhy antaḥpura-gatoviṣūcīna-samanvitaḥmohaṁ prasādaṁ harṣaṁ vāyāti jāyātmajodbhavam +evaṁ karmasu saṁsaktaḥkāmātmā vañcito ’budhaḥmahiṣī yad yad īhetatat tad evānvavartata +kvacit pibantyāṁ pibatimadirāṁ mada-vihvalaḥaśnantyāṁ kvacid aśnātijakṣatyāṁ saha jakṣiti +vipralabdho mahiṣyaivaṁsarva-prakṛti-vañcitaḥnecchann anukaroty ajñaḥklaibyāt krīḍā-mṛgo yathā +nārada uvācasa ekadā maheṣvāsorathaṁ pañcāśvam āśu-gamdvīṣaṁ dvi-cakram ekākṣaṁtri-veṇuṁ pañca-bandhuram +cacāra mṛgayāṁ tatradṛpta ātteṣu-kārmukaḥvihāya jāyām atad-arhāṁmṛga-vyasana-lālasaḥ +āsurīṁ vṛttim āśrityaghorātmā niranugrahaḥnyahanan niśitair bāṇairvaneṣu vana-gocarān +tīrtheṣu pratidṛṣṭeṣurājā medhyān paśūn vaneyāvad-artham alaṁ lubdhohanyād iti niyamyate +ya evaṁ karma niyataṁvidvān kurvīta mānavaḥkarmaṇā tena rājendrajñānena na sa lipyate +anyathā karma kurvāṇomānārūḍho nibadhyateguṇa-pravāha-patitonaṣṭa-prajño vrajaty adhaḥ +tatra nirbhinna-gātrāṇāṁcitra-vājaiḥ śilīmukhaiḥviplavo ’bhūd duḥkhitānāṁduḥsahaḥ karuṇātmanām +śaśān varāhān mahiṣāngavayān ruru-śalyakānmedhyān anyāṁś ca vividhānvinighnan śramam adhyagāt +tataḥ kṣut-tṛṭ-pariśrāntonivṛtto gṛham eyivānkṛta-snānocitāhāraḥsaṁviveśa gata-klamaḥ +ātmānam arhayāṁ cakredhūpālepa-srag-ādibhiḥsādhv-alaṅkṛta-sarvāṅgomahiṣyām ādadhe manaḥ +tṛpto hṛṣṭaḥ sudṛptaś cakandarpākṛṣṭa-mānasaḥna vyacaṣṭa varārohāṁgṛhiṇīṁ gṛha-medhinīm +antaḥpura-striyo ’pṛcchadvimanā iva vediṣatapi vaḥ kuśalaṁ rāmāḥseśvarīṇāṁ yathā purā +na tathaitarhi rocantegṛheṣu gṛha-sampadaḥyadi na syād gṛhe mātāpatnī vā pati-devatāvyaṅge ratha iva prājñaḥko nāmāsīta dīnavat +kva vartate sā lalanāmajjantaṁ vyasanārṇaveyā mām uddharate prajñāṁdīpayantī pade pade +rāmā ūcuḥnara-nātha na jānīmastvat-priyā yad vyavasyatibhūtale niravastāreśayānāṁ paśya śatru-han +nārada uvācapurañjanaḥ sva-mahiṣīṁnirīkṣyāvadhutāṁ bhuvitat-saṅgonmathita-jñānovaiklavyaṁ paramaṁ yayau +sāntvayan ślakṣṇayā vācāhṛdayena vidūyatāpreyasyāḥ sneha-saṁrambha-liṅgam ātmani nābhyagāt +anuninye ’tha śanakairvīro ’nunaya-kovidaḥpasparśa pāda-yugalamāha cotsaṅga-lālitām +purañjana uvācanūnaṁ tv akṛta-puṇyās tebhṛtyā yeṣv īśvarāḥ śubhekṛtāgaḥsv ātmasāt kṛtvāśikṣā-daṇḍaṁ na yuñjate +paramo ’nugraho daṇḍobhṛtyeṣu prabhuṇārpitaḥbālo na veda tat tanvibandhu-kṛtyam amarṣaṇaḥ +sā tvaṁ mukhaṁ sudati subhrv anurāga-bhāra-vrīḍā-vilamba-vilasad-dhasitāvalokamnīlālakālibhir upaskṛtam unnasaṁ naḥsvānāṁ pradarśaya manasvini valgu-vākyam +tasmin dadhe damam ahaṁ tava vīra-patniyo ’nyatra bhūsura-kulāt kṛta-kilbiṣas tampaśye na vīta-bhayam unmuditaṁ tri-lokyāmanyatra vai mura-ripor itaratra dāsāt +vaktraṁ na te vitilakaṁ malinaṁ viharṣaṁsaṁrambha-bhīmam avimṛṣṭam apeta-rāgampaśye stanāv api śucopahatau sujātaubimbādharaṁ vigata-kuṅkuma-paṅka-rāgam +tan me prasīda suhṛdaḥ kṛta-kilbiṣasyasvairaṁ gatasya mṛgayāṁ vyasanāturasyakā devaraṁ vaśa-gataṁ kusumāstra-vega-visrasta-pauṁsnam uśatī na bhajeta kṛtye +nārada uvācaitthaṁ purañjanaṁ sadhryagvaśamānīya vibhramaiḥpurañjanī mahārājareme ramayatī patim +sa rājā mahiṣīṁ rājansusnātāṁ rucirānanāmkṛta-svastyayanāṁ tṛptāmabhyanandad upāgatām +tayopagūḍhaḥ parirabdha-kandharoraho ’numantrair apakṛṣṭa-cetanaḥna kāla-raṁho bubudhe duratyayaṁdivā niśeti pramadā-parigrahaḥ +śayāna unnaddha-mado mahā-manāmahārha-talpe mahiṣī-bhujopadhiḥtām eva vīro manute paraṁ yatastamo-’bhibhūto na nijaṁ paraṁ ca yat +tayaivaṁ ramamāṇasyakāma-kaśmala-cetasaḥkṣaṇārdham iva rājendravyatikrāntaṁ navaṁ vayaḥ +tasyām ajanayat putrānpurañjanyāṁ purañjanaḥśatāny ekādaśa virāḍāyuṣo ’rdham athātyagāt +duhitṝr daśottara-śataṁpitṛ-mātṛ-yaśaskarīḥśīlaudārya-guṇopetāḥpaurañjanyaḥ prajā-pate +sa pañcāla-patiḥ putrānpitṛ-vaṁśa-vivardhanāndāraiḥ saṁyojayām āsaduhitṝḥ sadṛśair varaiḥ +putrāṇāṁ cābhavan putrāekaikasya śataṁ śatamyair vai paurañjano vaṁśaḥpañcāleṣu samedhitaḥ +teṣu tad-riktha-hāreṣugṛha-kośānujīviṣunirūḍhena mamatvenaviṣayeṣv anvabadhyata +īje ca kratubhir ghorairdīkṣitaḥ paśu-mārakaiḥdevān pitṝn bhūta-patīnnānā-kāmo yathā bhavān +yukteṣv evaṁ pramattasyakuṭumbāsakta-cetasaḥāsasāda sa vai kāloyo ’priyaḥ priya-yoṣitām +caṇḍavega iti khyātogandharvādhipatir nṛpagandharvās tasya balinaḥṣaṣṭy-uttara-śata-trayam +gandharvyas tādṛśīr asyamaithunyaś ca sitāsitāḥparivṛttyā vilumpantisarva-kāma-vinirmitām +te caṇḍavegānucarāḥpurañjana-puraṁ yadāhartum ārebhire tatrapratyaṣedhat prajāgaraḥ +sa saptabhiḥ śatair ekoviṁśatyā ca śataṁ samāḥpurañjana-purādhyakṣogandharvair yuyudhe balī +kṣīyamāṇe sva-sambandheekasmin bahubhir yudhācintāṁ parāṁ jagāmārtaḥsa-rāṣṭra-pura-bāndhavaḥ +sa eva puryāṁ madhu-bhukpañcāleṣu sva-pārṣadaiḥupanītaṁ baliṁ gṛhṇanstrī-jito nāvidad bhayam +kālasya duhitā kācittri-lokīṁ varam icchatīparyaṭantī na barhiṣmanpratyanandata kaścana +daurbhāgyenātmano lokeviśrutā durbhageti sāyā tuṣṭā rājarṣaye tuvṛtādāt pūrave varam +kadācid aṭamānā sābrahma-lokān mahīṁ gatamvavre bṛhad-vrataṁ māṁ tujānatī kāma-mohitā +mayi saṁrabhya vipula-madāc chāpaṁ suduḥsahamsthātum arhasi naikatramad-yācñā-vimukho mune +tato vihata-saṅkalpākanyakā yavaneśvarammayopadiṣṭam āsādyavavre nāmnā bhayaṁ patim +ṛṣabhaṁ yavanānāṁ tvāṁvṛṇe vīrepsitaṁ patimsaṅkalpas tvayi bhūtānāṁkṛtaḥ kila na riṣyati +dvāv imāv anuśocantibālāv asad-avagrahauyal loka-śāstropanataṁna rāti na tad icchati +atho bhajasva māṁ bhadrabhajantīṁ me dayāṁ kuruetāvān pauruṣo dharmoyad ārtān anukampate +kāla-kanyodita-vaconiśamya yavaneśvaraḥcikīrṣur deva-guhyaṁ sasasmitaṁ tām abhāṣata +mayā nirūpitas tubhyaṁpatir ātma-samādhinānābhinandati loko ’yaṁtvām abhadrām asammatām +tvam avyakta-gatir bhuṅkṣvalokaṁ karma-vinirmitamyā hi me pṛtanā-yuktāprajā-nāśaṁ praṇeṣyasi +prajvāro ’yaṁ mama bhrātātvaṁ ca me bhaginī bhavacarāmy ubhābhyāṁ loke ’sminnavyakto bhīma-sainikaḥ +nārada uvācasainikā bhaya-nāmno yebarhiṣman diṣṭa-kāriṇaḥprajvāra-kāla-kanyābhyāṁvicerur avanīm imām +ta ekadā tu rabhasāpurañjana-purīṁ nṛparurudhur bhauma-bhogāḍhyāṁjarat-pannaga-pālitām +kāla-kanyāpi bubhujepurañjana-puraṁ balātyayābhibhūtaḥ puruṣaḥsadyo niḥsāratām iyāt +tayopabhujyamānāṁ vaiyavanāḥ sarvato-diśamdvārbhiḥ praviśya subhṛśaṁprārdayan sakalāṁ purīm +tasyāṁ prapīḍyamānāyāmabhimānī purañjanaḥavāporu-vidhāṁs tāpānkuṭumbī mamatākulaḥ +kanyopagūḍho naṣṭa-śrīḥkṛpaṇo viṣayātmakaḥnaṣṭa-prajño hṛtaiśvaryogandharva-yavanair balāt +viśīrṇāṁ sva-purīṁ vīkṣyapratikūlān anādṛtānputrān pautrānugāmātyāñjāyāṁ ca gata-sauhṛdām +ātmānaṁ kanyayā grastaṁpañcālān ari-dūṣitānduranta-cintām āpannona lebhe tat-pratikriyām +kāmān abhilaṣan dīnoyāta-yāmāṁś ca kanyayāvigatātma-gati-snehaḥputra-dārāṁś ca lālayan +gandharva-yavanākrāntāṁkāla-kanyopamarditāmhātuṁ pracakrame rājātāṁ purīm anikāmataḥ +bhaya-nāmno ’grajo bhrātāprajvāraḥ pratyupasthitaḥdadāha tāṁ purīṁ kṛtsnāṁbhrātuḥ priya-cikīrṣayā +tasyāṁ sandahyamānāyāṁsapauraḥ saparicchadaḥkauṭumbikaḥ kuṭumbinyāupātapyata sānvayaḥ +yavanoparuddhāyatanograstāyāṁ kāla-kanyayāpuryāṁ prajvāra-saṁsṛṣṭaḥpura-pālo ’nvatapyata +na śeke so ’vituṁ tatrapuru-kṛcchroru-vepathuḥgantum aicchat tato vṛkṣa-koṭarād iva sānalāt +śithilāvayavo yarhigandharvair hṛta-pauruṣaḥyavanair aribhī rājannuparuddho ruroda ha +duhitṝḥ putra-pautrāṁś cajāmi-jāmātṛ-pārṣadānsvatvāvaśiṣṭaṁ yat kiñcidgṛha-kośa-paricchadam +ahaṁ mameti svīkṛtyagṛheṣu kumatir gṛhīdadhyau pramadayā dīnoviprayoga upasthite +lokāntaraṁ gatavatimayy anāthā kuṭumbinīvartiṣyate kathaṁ tv eṣābālakān anuśocatī +na mayy anāśite bhuṅktenāsnāte snāti mat-parāmayi ruṣṭe susantrastābhartsite yata-vāg bhayāt +prabodhayati māvijñaṁvyuṣite śoka-karśitāvartmaitad gṛha-medhīyaṁvīra-sūr api neṣyati +kathaṁ nu dārakā dīnādārakīr vāparāyaṇāḥvartiṣyante mayi gatebhinna-nāva ivodadhau +evaṁ kṛpaṇayā buddhyāśocantam atad-arhaṇamgrahītuṁ kṛta-dhīr enaṁbhaya-nāmābhyapadyata +paśuvad yavanair eṣanīyamānaḥ svakaṁ kṣayamanvadravann anupathāḥśocanto bhṛśam āturāḥ +purīṁ vihāyopagatauparuddho bhujaṅgamaḥyadā tam evānu purīviśīrṇā prakṛtiṁ gatā +vikṛṣyamāṇaḥ prasabhaṁyavanena balīyasānāvindat tamasāviṣṭaḥsakhāyaṁ suhṛdaṁ puraḥ +taṁ yajña-paśavo ’nenasaṁjñaptā ye ’dayālunākuṭhāraiś cicchiduḥ kruddhāḥsmaranto ’mīvam asya tat +ananta-pāre tamasimagno naṣṭa-smṛtiḥ samāḥśāśvatīr anubhūyārtiṁpramadā-saṅga-dūṣitaḥ +tām eva manasā gṛhṇanbabhūva pramadottamāanantaraṁ vidarbhasyarāja-siṁhasya veśmani +upayeme vīrya-paṇāṁvaidarbhīṁ malayadhvajaḥyudhi nirjitya rājanyānpāṇḍyaḥ para-purañjayaḥ +tasyāṁ sa janayāṁ cakraātmajām asitekṣaṇāmyavīyasaḥ sapta sutānsapta draviḍa-bhūbhṛtaḥ +ekaikasyābhavat teṣāṁrājann arbudam arbudambhokṣyate yad-vaṁśa-dharairmahī manvantaraṁ param +agastyaḥ prāg duhitaramupayeme dhṛta-vratāmyasyāṁ dṛḍhacyuto jātaidhmavāhātmajo muniḥ +vibhajya tanayebhyaḥ kṣmāṁrājarṣir malayadhvajaḥārirādhayiṣuḥ kṛṣṇaṁsa jagāma kulācalam +hitvā gṛhān sutān bhogānvaidarbhī madirekṣaṇāanvadhāvata pāṇḍyeśaṁjyotsneva rajanī-karam +tatra candravasā nāmatāmraparṇī vaṭodakātat-puṇya-salilair nityamubhayatrātmano mṛjan +śītoṣṇa-vāta-varṣāṇikṣut-pipāse priyāpriyesukha-duḥkhe iti dvandvānyajayat sama-darśanaḥ +tapasā vidyayā pakva-kaṣāyo niyamair yamaiḥyuyuje brahmaṇy ātmānaṁvijitākṣānilāśayaḥ +āste sthāṇur ivaikatradivyaṁ varṣa-śataṁ sthiraḥvāsudeve bhagavatinānyad vedodvahan ratim +sa vyāpakatayātmānaṁvyatiriktatayātmanividvān svapna ivāmarśa-sākṣiṇaṁ virarāma ha +sākṣād bhagavatoktenaguruṇā hariṇā nṛpaviśuddha-jñāna-dīpenasphuratā viśvato-mukham +pare brahmaṇi cātmānaṁparaṁ brahma tathātmanivīkṣamāṇo vihāyekṣāmasmād upararāma ha +patiṁ parama-dharma-jñaṁvaidarbhī malayadhvajampremṇā paryacarad dhitvābhogān sā pati-devatā +cīra-vāsā vrata-kṣāmāveṇī-bhūta-śiroruhābabhāv upa patiṁ śāntāśikhā śāntam ivānalam +ajānatī priyatamaṁyadoparatam aṅganāsusthirāsanam āsādyayathā-pūrvam upācarat +yadā nopalabhetāṅghrāvūṣmāṇaṁ patyur arcatīāsīt saṁvigna-hṛdayāyūtha-bhraṣṭā mṛgī yathā +ātmānaṁ śocatī dīnamabandhuṁ viklavāśrubhiḥstanāv āsicya vipinesusvaraṁ praruroda sā +uttiṣṭhottiṣṭha rājarṣeimām udadhi-mekhalāmdasyubhyaḥ kṣatra-bandhubhyobibhyatīṁ pātum arhasi +evaṁ vilapantī bālāvipine ’nugatā patimpatitā pādayor bhartūrudaty aśrūṇy avartayat +citiṁ dārumayīṁ citvātasyāṁ patyuḥ kalevaramādīpya cānumaraṇevilapantī mano dadhe +tatra pūrvataraḥ kaścitsakhā brāhmaṇa ātmavānsāntvayan valgunā sāmnātām āha rudatīṁ prabho +brāhmaṇa uvācakā tvaṁ kasyāsi ko vāyaṁśayāno yasya śocasijānāsi kiṁ sakhāyaṁ māṁyenāgre vicacartha ha +api smarasi cātmānamavijñāta-sakhaṁ sakhehitvā māṁ padam anvicchanbhauma-bhoga-rato gataḥ +haṁsāv ahaṁ ca tvaṁ cāryasakhāyau mānasāyanauabhūtām antarā vaukaḥsahasra-parivatsarān +sa tvaṁ vihāya māṁ bandhogato grāmya-matir mahīmvicaran padam adrākṣīḥkayācin nirmitaṁ striyā +pañcārāmaṁ nava-dvārameka-pālaṁ tri-koṣṭhakamṣaṭ-kulaṁ pañca-vipaṇaṁpañca-prakṛti strī-dhavam +pañcendriyārthā ārāmādvāraḥ prāṇā nava prabhotejo-’b-annāni koṣṭhānikulam indriya-saṅgrahaḥ +vipaṇas tu kriyā-śaktirbhūta-prakṛtir avyayāśakty-adhīśaḥ pumāṁs tv atrapraviṣṭo nāvabudhyate +tasmiṁs tvaṁ rāmayā spṛṣṭoramamāṇo ’śruta-smṛtiḥtat-saṅgād īdṛśīṁ prāptodaśāṁ pāpīyasīṁ prabho +na tvaṁ vidarbha-duhitānāyaṁ vīraḥ suhṛt tavana patis tvaṁ purañjanyāruddho nava-mukhe yayā +māyā hy eṣā mayā s��ṣṭāyat pumāṁsaṁ striyaṁ satīmmanyase nobhayaṁ yad vaihaṁsau paśyāvayor gatim +ahaṁ bhavān na cānyas tvaṁtvam evāhaṁ vicakṣva bhoḥna nau paśyanti kavayaśchidraṁ jātu manāg api +yathā puruṣa ātmānamekam ādarśa-cakṣuṣoḥdvidhābhūtam avekṣetatathaivāntaram āvayoḥ +evaṁ sa mānaso haṁsohaṁsena pratibodhitaḥsva-sthas tad-vyabhicāreṇanaṣṭām āpa punaḥ smṛtim +barhiṣmann etad adhyātmaṁpārokṣyeṇa pradarśitamyat parokṣa-priyo devobhagavān viśva-bhāvanaḥ +prācīnabarhir uvācabhagavaṁs te vaco ’smābhirna samyag avagamyatekavayas tad vijānantina vayaṁ karma-mohitāḥ +prācīnabarhir uvācabhagavaṁs te vaco ’smābhirna samyag avagamyatekavayas tad vijānantina vayaṁ karma-mohitāḥ +prācīnabarhir uvācabhagavaṁs te vaco ’smābhirna samyag avagamyatekavayas tad vijānantina vayaṁ karma-mohitāḥ +nārada uvācapuruṣaṁ purañjanaṁ vidyādyad vyanakty ātmanaḥ purameka-dvi-tri-catuṣ-pādaṁbahu-pādam apādakam +yo ’vijñātāhṛtas tasyapuruṣasya sakheśvaraḥyan na vijñāyate pumbhirnāmabhir vā kriyā-guṇaiḥ +yo ’vijñātāhṛtas tasyapuruṣasya sakheśvaraḥyan na vijñāyate pumbhirnāmabhir vā kriyā-guṇaiḥ +yo ’vijñātāhṛtas tasyapuruṣasya sakheśvaraḥyan na vijñāyate pumbhirnāmabhir vā kriyā-guṇaiḥ +yadā jighṛkṣan puruṣaḥkārtsnyena prakṛter guṇānnava-dvāraṁ dvi-hastāṅghritatrāmanuta sādhv iti +yadā jighṛkṣan puruṣaḥkārtsnyena prakṛter guṇānnava-dvāraṁ dvi-hastāṅghritatrāmanuta sādhv iti +yadā jighṛkṣan puruṣaḥkārtsnyena prakṛter guṇānnava-dvāraṁ dvi-hastāṅghritatrāmanuta sādhv iti +yadā jighṛkṣan puruṣaḥkārtsnyena prakṛter guṇānnava-dvāraṁ dvi-hastāṅghritatrāmanuta sādhv iti +yadā jighṛkṣan puruṣaḥkārtsnyena prakṛter guṇānnava-dvāraṁ dvi-hastāṅghritatrāmanuta sādhv iti +buddhiṁ tu pramadāṁ vidyānmamāham iti yat-kṛtamyām adhiṣṭhāya dehe ’sminpumān bhuṅkte ’kṣabhir guṇān +buddhiṁ tu pramadāṁ vidyānmamāham iti yat-kṛtamyām adhiṣṭhāya dehe ’sminpumān bhuṅkte ’kṣabhir guṇān +buddhiṁ tu pramadāṁ vidyānmamāham iti yat-kṛtamyām adhiṣṭhāya dehe ’sminpumān bhuṅkte ’kṣabhir guṇān +sakhāya indriya-gaṇājñānaṁ karma ca yat-kṛtamsakhyas tad-vṛttayaḥ prāṇaḥpañca-vṛttir yathoragaḥ +sakhāya indriya-gaṇājñānaṁ karma ca yat-kṛtamsakhyas tad-vṛttayaḥ prāṇaḥpañca-vṛttir yathoragaḥ +sakhāya indriya-gaṇājñānaṁ karma ca yat-kṛtamsakhyas tad-vṛttayaḥ prāṇaḥpañca-vṛttir yathoragaḥ +bṛhad-balaṁ mano vidyādubhayendriya-nāyakampañcālāḥ pañca viṣayāyan-madhye nava-khaṁ puram +akṣiṇī nāsike karṇaumukhaṁ śiśna-gudāv itidve dve dvārau bahir yātiyas tad-indriya-saṁyutaḥ +akṣiṇī nāsike āsyamiti pañca puraḥ kṛtāḥdakṣiṇā dakṣiṇaḥ karṇauttarā cottaraḥ smṛtaḥpaścime ity adho dvāraugudaṁ śiśnam ihocyate +khadyotāvirmukhī cātranetre ekatra nirmiterūpaṁ vibhrājitaṁ tābhyāṁvicaṣṭe cakṣuṣeśvaraḥ +nalinī nālinī nāsegandhaḥ saurabha ucyateghrāṇo ’vadhūto mukhyāsyaṁvipaṇo vāg rasavid rasaḥ +nalinī nālinī nāsegandhaḥ saurabha ucyateghrāṇo ’vadhūto mukhyāsyaṁvipaṇo vāg rasavid rasaḥ +nalinī nālinī nāsegandhaḥ saurabha ucyateghrāṇo ’vadhūto mukhyāsyaṁvipaṇo vāg rasavid rasaḥ +pravṛttaṁ ca nivṛttaṁ caśāstraṁ pañcāla-saṁjñitampitṛ-yānaṁ deva-yānaṁśrotrāc chruta-dharād vrajet +āsurī meḍhram arvāg-dvārvyavāyo grāmiṇāṁ ratiḥupastho durmadaḥ proktonirṛtir guda ucyate +antaḥ-puraṁ ca hṛdayaṁviṣūcir mana ucyatetatra mohaṁ prasādaṁ vāharṣaṁ prāpnoti tad-guṇaiḥ +antaḥ-puraṁ ca hṛdayaṁviṣūcir mana ucyatetatra mohaṁ prasādaṁ vāharṣaṁ prāpnoti tad-guṇaiḥ +yathā yathā vikriyateguṇākto vikaroti vātathā tathopadraṣṭātmātad-vṛttīr anukāryate +deho rathas tv indriyāśvaḥsaṁvatsara-rayo ’gatiḥdvi-karma-cakras tri-guṇa-dhvajaḥ pañcāsu-bandhuraḥ +deho rathas tv indriyāśvaḥsaṁvatsara-rayo ’gatiḥdvi-karma-cakras tri-guṇa-dhvajaḥ pañcāsu-bandhuraḥ +deho rathas tv indriyāśvaḥsaṁvatsara-rayo ’gatiḥdvi-karma-cakras tri-guṇa-dhvajaḥ pañcāsu-bandhuraḥ +deho rathas tv indriyāśvaḥsaṁvatsara-rayo ’gatiḥdvi-karma-cakras tri-guṇa-dhvajaḥ pañcāsu-bandhuraḥ +deho rathas tv indriyāśvaḥsaṁvatsara-rayo ’gatiḥdvi-karma-cakras tri-guṇa-dhvajaḥ pañcāsu-bandhuraḥ +saṁvatsaraś caṇḍavegaḥkālo yenopalakṣitaḥtasyāhānīha gandharvāgandharvyo rātrayaḥ smṛtāḥharanty āyuḥ parikrāntyāṣaṣṭy-uttara-śata-trayam +kāla-kanyā jarā sākṣāllokas tāṁ nābhinandatisvasāraṁ jagṛhe mṛtyuḥkṣayāya yavaneśvaraḥ +ādhayo vyādhayas tasyasainikā yavanāś carāḥbhūtopasargāśu-rayaḥprajvāro dvi-vidho jvaraḥ +ādhayo vyādhayas tasyasainikā yavanāś carāḥbhūtopasargāśu-rayaḥprajvāro dvi-vidho jvaraḥ +yadātmānam avijñāyabhagavantaṁ paraṁ gurumpuruṣas tu viṣajjetaguṇeṣu prakṛteḥ sva-dṛk +yadātmānam avijñāyabhagavantaṁ paraṁ gurumpuruṣas tu viṣajjetaguṇeṣu prakṛteḥ sva-dṛk +yadātmānam avijñāyabhagavantaṁ paraṁ gurumpuruṣas tu viṣajjetaguṇeṣu prakṛteḥ sva-dṛk +śuklāt prakāśa-bhūyiṣṭhāḻlokān āpnoti karhicitduḥkhodarkān kriyāyāsāṁstamaḥ-śokotkaṭān kvacit +kvacit pumān kvacic ca strīkvacin nobhayam andha-dhīḥdevo manuṣyas tiryag vāyathā-karma-guṇaṁ bhavaḥ +kvacit pumān kvacic ca strīkvacin nobhayam andha-dhīḥdevo manuṣyas tiryag vāyathā-karma-guṇaṁ bhavaḥ +kvacit pumān kvacic ca strīkvacin nobhayam andha-dhīḥdevo manuṣyas tiryag vāyathā-karma-guṇaṁ bhavaḥ +kvacit pumān kvacic ca strīkvacin nobhayam andha-dhīḥdevo manuṣyas tiryag vāyathā-karma-guṇaṁ bhavaḥ +kvacit pumān kvacic ca strīkvacin nobhayam andha-dhīḥdevo manuṣyas tiryag vāyathā-karma-guṇaṁ bhavaḥ +kṣut-parīto yathā dīnaḥsārameyo gṛhaṁ gṛhamcaran vindati yad-diṣṭaṁdaṇḍam odanam eva vā +kṣut-parīto yathā dīnaḥsārameyo gṛhaṁ gṛhamcaran vindati yad-diṣṭaṁdaṇḍam odanam eva vā +kṣut-parīto yathā dīnaḥsārameyo gṛhaṁ gṛhamcaran vindati yad-diṣṭaṁdaṇḍam odanam eva vā +duḥkheṣv ekatareṇāpidaiva-bhūtātma-hetuṣujīvasya na vyavacchedaḥsyāc cet tat-tat-pratikriyā +duḥkheṣv ekatareṇāpidaiva-bhūtātma-hetuṣujīvasya na vyavacchedaḥsyāc cet tat-tat-pratikriyā +yathā hi puruṣo bhāraṁśirasā gurum udvahantaṁ skandhena sa ādhattetathā sarvāḥ pratikriyāḥ +naikāntataḥ pratīkāraḥkarmaṇāṁ karma kevalamdvayaṁ hy avidyopasṛtaṁsvapne svapna ivānagha +arthe hy avidyamāne ’pisaṁsṛtir na nivartatemanasā liṅga-rūpeṇasvapne vicarato yathā +arthe hy avidyamāne ’pisaṁsṛtir na nivartatemanasā liṅga-rūpeṇasvapne vicarato yathā +athātmano ’rtha-bhūtasyayato ’nartha-paramparāsaṁsṛtis tad-vyavacchedobhaktyā paramayā gurau +athātmano ’rtha-bhūtasyayato ’nartha-paramparāsaṁsṛtis tad-vyavacchedobhaktyā paramayā gurau +athātmano ’rtha-bhūtasyayato ’nartha-paramparāsaṁsṛtis tad-vyavacchedobhaktyā paramayā gurau +athātmano ’rtha-bhūtasyayato ’nartha-paramparāsaṁsṛtis tad-vyavacchedobhaktyā paramayā gurau +so ’cirād eva rājarṣesyād acyuta-kathāśrayaḥśṛṇvataḥ śraddadhānasyanityadā syād adhīyataḥ +yatra bhāgavatā rājansādhavo viśadāśayāḥbhagavad-guṇānukathana-śravaṇa-vyagra-cetasaḥ +yatra bhāgavatā rājansādhavo viśadāśayāḥbhagavad-guṇānukathana-śravaṇa-vyagra-cetasaḥ +yatra bhāgavatā rājansādhavo viśadāśayāḥbhagavad-guṇānukathana-śravaṇa-vyagra-cetasaḥ +etair upadruto nityaṁjīva-lokaḥ svabhāvajaiḥna karoti harer nūnaṁkathāmṛta-nidhau ratim +prajāpati-patiḥ sākṣādbhagavān giriśo manuḥdakṣādayaḥ prajādhyakṣānaiṣṭhikāḥ sanakādayaḥ +prajāpati-patiḥ sākṣādbhagavān giriśo manuḥdakṣādayaḥ prajādhyakṣānaiṣṭhikāḥ sanakādayaḥ +śabda-brahmaṇi duṣpārecaranta uru-vistaremantra-liṅgair vyavacchinnaṁbhajanto na viduḥ param +śabda-brahmaṇi duṣpārecaranta uru-vistaremantra-liṅgair vyavacchinnaṁbhajanto na viduḥ param +yadā yasyānugṛhṇātibhagavān ātma-bhāvitaḥsa jahāti matiṁ lokevede ca pariniṣṭhitām +yadā yasyānugṛhṇātibhagavān ātma-bhāvitaḥsa jahāti matiṁ lokevede ca pariniṣṭhitām +yadā yasyānugṛhṇātibhagavān ātma-bhāvitaḥsa jahāti matiṁ lokevede ca pariniṣṭhitām +yadā yasyānugṛhṇātibhagavān ātma-bhāvitaḥsa jahāti matiṁ lokevede ca pariniṣṭhitām +yadā yasyānugṛhṇātibhagavān ātma-bhāvitaḥsa jahāti matiṁ lokevede ca pariniṣṭhitām +yadā yasyānugṛhṇātibhagavān ātma-bhāvitaḥsa jahāti matiṁ lokevede ca pariniṣṭhitām +yadā yasyānugṛhṇātibhagavān ātma-bhāvitaḥsa jahāti matiṁ lokevede ca pariniṣṭhitām +yadā yasyānugṛhṇātibhagavān ātma-bhāvitaḥsa jahāti matiṁ lokevede ca pariniṣṭhitām +tasmāt karmasu barhiṣmannajñānād artha-kāśiṣumārtha-dṛṣṭiṁ kṛthāḥ śrotra-sparśiṣv aspṛṣṭa-vastuṣu +tasmāt karmasu barhiṣmannajñānād artha-kāśiṣumārtha-dṛṣṭiṁ kṛthāḥ śrotra-sparśiṣv aspṛṣṭa-vastuṣu +tasmāt karmasu barhiṣmannajñānād artha-kāśiṣumārtha-dṛṣṭiṁ kṛthāḥ śrotra-sparśiṣv aspṛṣṭa-vastuṣu +tasmāt karmasu barhiṣmannajñānād artha-kāśiṣumārtha-dṛṣṭiṁ kṛthāḥ śrotra-sparśiṣv aspṛṣṭa-vastuṣu +svaṁ lokaṁ na vidus te vaiyatra devo janārdanaḥāhur dhūmra-dhiyo vedaṁsakarmakam atad-vidaḥ +svaṁ lokaṁ na vidus te vaiyatra devo janārdanaḥāhur dhūmra-dhiyo vedaṁsakarmakam atad-vidaḥ +svaṁ lokaṁ na vidus te vaiyatra devo janārdanaḥāhur dhūmra-dhiyo vedaṁsakarmakam atad-vidaḥ +svaṁ lokaṁ na vidus te vaiyatra devo janārdanaḥāhur dhūmra-dhiyo vedaṁsakarmakam atad-vidaḥ +āstīrya darbhaiḥ prāg-agraiḥkārtsnyena kṣiti-maṇḍalamstabdho bṛhad-vadhān mānīkarma nāvaiṣi yat paramtat karma hari-toṣaṁ yatsā vidyā tan-matir yayā +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +harir deha-bhṛtām ātmāsvayaṁ prakṛtir īśvaraḥtat-pāda-mūlaṁ śaraṇaṁyataḥ kṣemo nṛṇām iha +sa vai priyatamaś cātmāyato na bhayam aṇv apiiti veda sa vai vidvānyo vidvān sa gurur hariḥ +sa vai priyatamaś cātmāyato na bhayam aṇv apiiti veda sa vai vidvānyo vidvān sa gurur hariḥ +nārada uvācapraśna evaṁ hi sañchinnobhavataḥ puruṣarṣabhaatra me vadato guhyaṁniśāmaya suniścitam +kṣudraṁ caraṁ sumanasāṁ śaraṇe mithitvāraktaṁ ṣaḍaṅghri-gaṇa-sāmasu lubdha-karṇamagre vṛkān asu-tṛpo ’vigaṇayya yāntaṁpṛṣṭhe mṛgaṁ mṛgaya lubdhaka-bāṇa-bhinnam +kṣudraṁ caraṁ sumanasāṁ śaraṇe mithitvāraktaṁ ṣaḍaṅghri-gaṇa-sāmasu lubdha-karṇamagre vṛkān asu-tṛpo ’vigaṇayya yāntaṁpṛṣṭhe mṛgaṁ mṛgaya lubdhaka-bāṇa-bhinnam +sumanaḥ-sama-dharmaṇāṁ strīṇāṁ śaraṇa āśrame puṣpa-madhu-gandhavat kṣudratamaṁ kāmya-karma-vipākajaṁ kāma-sukha-lavaṁ jaihvyaupasthyādi vicinvantaṁ mithunī-bhūya tad-abhiniveśita-manasaṁ ṣaḍaṅghri-gaṇa-sāma-gītavad atimanohara-vanitādi-janālāpeṣv atitarām atipralobhita-karṇam agre vṛka-yūthavad ātmana āyur harato ’ho-rātrān tān kāla-lava-viśeṣān avigaṇayya gṛheṣu viharantaṁ pṛṣṭhata eva parokṣam anupravṛtto lubdhakaḥ kṛtānto ’ntaḥ śareṇa yam iha parāvidhyati tam imam ātmānam aho rājan bhinna-hṛdayaṁ draṣṭum arhasīti. +sumanaḥ-sama-dharmaṇāṁ strīṇāṁ śaraṇa āśrame puṣpa-madhu-gandhavat kṣudratamaṁ kāmya-karma-vipākajaṁ kāma-sukha-lavaṁ jaihvyaupasthyādi vicinvantaṁ mithunī-bhūya tad-abhiniveśita-manasaṁ ṣaḍaṅghri-gaṇa-sāma-gītavad atimanohara-vanitādi-janālāpeṣv atitarām atipralobhita-karṇam agre vṛka-yūthavad ātmana āyur harato ’ho-rātrān tān kāla-lava-viśeṣān avigaṇayya gṛheṣu viharantaṁ pṛṣṭhata eva parokṣam anupravṛtto lubdhakaḥ kṛtānto ’ntaḥ śareṇa yam iha parāvidhyati tam imam ātmānam aho rājan bhinna-hṛdayaṁ draṣṭum arhasīti. +sumanaḥ-sama-dharmaṇāṁ strīṇāṁ śaraṇa āśrame puṣpa-madhu-gandhavat kṣudratamaṁ kāmya-karma-vipākajaṁ kāma-sukha-lavaṁ jaihvyaupasthyādi vicinvantaṁ mithunī-bhūya tad-abhiniveśita-manasaṁ ṣaḍaṅghri-gaṇa-sāma-gītavad atimanohara-vanitādi-janālāpeṣv atitarām atipralobhita-karṇam agre vṛka-yūthavad ātmana āyur harato ’ho-rātrān tān kāla-lava-viśeṣān avigaṇayya gṛheṣu viharantaṁ pṛṣṭhata eva parokṣam anupravṛtto lubdhakaḥ kṛtānto ’ntaḥ śareṇa yam iha parāvidhyati tam imam ātmānam aho rājan bhinna-hṛdayaṁ draṣṭum arhasīti. +sa tvaṁ vicakṣya mṛga-ceṣṭitam ātmano ’ntaścittaṁ niyaccha hṛdi karṇa-dhunīṁ ca cittejahy aṅganāśramam asattama-yūtha-gāthaṁprīṇīhi haṁsa-śaraṇaṁ virama krameṇa +sa tvaṁ vicakṣya mṛga-ceṣṭitam ātmano ’ntaścittaṁ niyaccha hṛdi karṇa-dhunīṁ ca cittejahy aṅganāśramam asattama-yūtha-gāthaṁprīṇīhi haṁsa-śaraṇaṁ virama krameṇa +sa tvaṁ vicakṣya mṛga-ceṣṭitam ātmano ’ntaścittaṁ niyaccha hṛdi karṇa-dhunīṁ ca cittejahy aṅganāśramam asattama-yūtha-gāthaṁprīṇīhi haṁsa-śaraṇaṁ virama krameṇa +sa tvaṁ vicakṣya mṛga-ceṣṭitam ātmano ’ntaścittaṁ niyaccha hṛdi karṇa-dhunīṁ ca cittejahy aṅganāśramam asattama-yūtha-gāthaṁprīṇīhi haṁsa-śaraṇaṁ virama krameṇa +sa tvaṁ vicakṣya mṛga-ceṣṭitam ātmano ’ntaścittaṁ niyaccha hṛdi karṇa-dhunīṁ ca cittejahy aṅganāśramam asattama-yūtha-gāthaṁprīṇīhi haṁsa-śaraṇaṁ virama krameṇa +sa tvaṁ vicakṣya mṛga-ceṣṭitam ātmano ’ntaścittaṁ niyaccha hṛdi karṇa-dhunīṁ ca cittejahy aṅganāśramam asattama-yūtha-gāthaṁprīṇīhi haṁsa-śaraṇaṁ virama krameṇa +sa tvaṁ vicakṣya mṛga-ceṣṭitam ātmano ’ntaścittaṁ niyaccha hṛdi karṇa-dhunīṁ ca cittejahy aṅganāśramam asattama-yūtha-gāthaṁprīṇīhi haṁsa-śaraṇaṁ virama krameṇa +sa tvaṁ vicakṣya mṛga-ceṣṭitam ātmano ’ntaścittaṁ niyaccha hṛdi karṇa-dhunīṁ ca cittejahy aṅganāśramam asattama-yūtha-gāthaṁprīṇīhi haṁsa-śaraṇaṁ virama krameṇa +rājovācaśrutam anvīkṣitaṁ brahmanbhagavān yad abhāṣatanaitaj jānanty upādhyāyāḥkiṁ na brūyur vidur yadi +saṁśayo ’tra tu me viprasañchinnas tat-kṛto mahānṛṣayo ’pi hi muhyantiyatra nendriya-vṛttayaḥ +saṁśayo ’tra tu me viprasañchinnas tat-kṛto mahānṛṣayo ’pi hi muhyantiyatra nendriya-vṛttayaḥ +karmāṇy ārabhate yenapumān iha vihāya tamamutrānyena dehenajuṣṭāni sa yad aśnute +iti veda-vidāṁ vādaḥśrūyate tatra tatra hakarma yat kriyate proktaṁparokṣaṁ na prakāśate +nārada uvācayenaivārabhate karmatenaivāmutra tat pumānbhuṅkte hy avyavadhānenaliṅgena manasā svayam +nārada uvācayenaivārabhate karmatenaivāmutra tat pumānbhuṅkte hy avyavadhānenaliṅgena manasā svayam +nārada uvācayenaivārabhate karmatenaivāmutra tat pumānbhuṅkte hy avyavadhānenaliṅgena manasā svayam +nārada uvācayenaivārabhate karmatenaivāmutra tat pumānbhuṅkte hy avyavadhānenaliṅgena manasā svayam +śayānam imam utsṛjyaśvasantaṁ puruṣo yathākarmātmany āhitaṁ bhuṅktetādṛśenetareṇa vā +śayānam imam utsṛjyaśvasantaṁ puruṣo yathākarmātmany āhitaṁ bhuṅktetādṛśenetareṇa vā +śayānam imam utsṛjyaśvasantaṁ puruṣo yathākarmātmany āhitaṁ bhuṅktetādṛśenetareṇa vā +śayānam imam utsṛjyaśvasantaṁ puruṣo yathākarmātmany āhitaṁ bhuṅktetādṛśenetareṇa vā +mamaite manasā yad yadasāv aham iti bruvangṛhṇīyāt tat pumān rāddhaṁkarma yena punar bhavaḥ +mamaite manasā yad yadasāv aham iti bruvangṛhṇīyāt tat pumān rāddhaṁkarma yena punar bhavaḥ +mamaite manasā yad yadasāv aham iti bruvangṛhṇīyāt tat pumān rāddhaṁkarma yena punar bhavaḥ +mamaite manasā yad yadasāv aham iti bruvangṛhṇīyāt tat pumān rāddhaṁkarma yena punar bhavaḥ +yathānumīyate cittamubhayair indriyehitaiḥevaṁ prāg-dehajaṁ karmalakṣyate citta-vṛttibhiḥ +nānubhūtaṁ kva cānenadehenādṛṣṭam aśrutamkadācid upalabhyetayad rūpaṁ yādṛg ātmani +nānubhūtaṁ kva cānenadehenādṛṣṭam aśrutamkadācid upalabhyetayad rūpaṁ yādṛg ātmani +nānubhūtaṁ kva cānenadehenādṛṣṭam aśrutamkadācid upalabhyetayad rūpaṁ yādṛg ātmani +tenāsya tādṛśaṁ rājaḻliṅgino deha-sambhavamśraddhatsvānanubhūto ’rthona manaḥ spraṣṭum arhati +tenāsya tādṛśaṁ rājaḻliṅgino deha-sambhavamśraddhatsvānanubhūto ’rthona manaḥ spraṣṭum arhati +tenāsya tādṛśaṁ rājaḻliṅgino deha-sambhavamśraddhatsvānanubhūto ’rthona manaḥ spraṣṭum arhati +tenāsya tādṛśaṁ rājaḻliṅgino deha-sambhavamśraddhatsvānanubhūto ’rthona manaḥ spraṣṭum arhati +mana eva manuṣyasyapūrva-rūpāṇi śaṁsatibhaviṣyataś ca bhadraṁ tetathaiva na bhaviṣyataḥ +mana eva manuṣyasyapūrva-rūpāṇi śaṁsatibhaviṣyataś ca bhadraṁ tetathaiva na bhaviṣyataḥ +mana eva manuṣyasyapūrva-rūpāṇi śaṁsatibhaviṣyataś ca bhadraṁ tetathaiva na bhaviṣyataḥ +mana eva manuṣyasyapūrva-rūpāṇi śaṁsatibhaviṣyataś ca bhadraṁ tetathaiva na bhaviṣyataḥ +mana eva manuṣyasyapūrva-rūpāṇi śaṁsatibhaviṣyataś ca bhadraṁ tetathaiva na bhaviṣyataḥ +adṛṣṭam aśrutaṁ cātrakvacin manasi dṛśyateyathā tathānumantavyaṁdeśa-kāla-kriyāśrayam +sarve kramānurodhenamanasīndriya-gocarāḥāyānti bahuśo yāntisarve samanaso janāḥ +sarve kramānurodhenamanasīndriya-gocarāḥāyānti bahuśo yāntisarve samanaso janāḥ +sattvaika-niṣṭhe manasibhagavat-pārśva-vartinitamaś candramasīvedamuparajyāvabhāsate +sattvaika-niṣṭhe manasibhagavat-pārśva-vartinitamaś candramasīvedamuparajyāvabhāsate +sattvaika-niṣṭhe manasibhagavat-pārśva-vartinitamaś candramasīvedamuparajyāvabhāsate +sattvaika-niṣṭhe manasibhagavat-pārśva-vartinitamaś candramasīvedamuparajyāvabhāsate +nāhaṁ mameti bhāvo ’yaṁpuruṣe vyavadhīyateyāvad buddhi-mano-’kṣārtha-guṇa-vyūho hy anādimān +supti-mūrcchopatāpeṣuprāṇāyana-vighātataḥnehate ’ham iti jñānaṁmṛtyu-prajvārayor api +garbhe bālye ’py apauṣkalyādekādaśa-vidhaṁ tadāliṅgaṁ na dṛśyate yūnaḥkuhvāṁ candramaso yathā +arthe hy avidyamāne ’pisaṁsṛtir na nivartatedhyāyato viṣayān asyasvapne ’narthāgamo yathā +evaṁ pañca-vidhaṁ liṅgaṁtri-vṛt ṣoḍaśa vistṛtameṣa cetanayā yuktojīva ity abhidhīyate +evaṁ pañca-vidhaṁ liṅgaṁtri-vṛt ṣoḍaśa vistṛtameṣa cetanayā yuktojīva ity abhidhīyate +evaṁ pañca-vidhaṁ liṅgaṁtri-vṛt ṣoḍaśa vistṛtameṣa cetanayā yuktojīva ity abhidhīyate +anena puruṣo dehānupādatte vimuñcatiharṣaṁ śokaṁ bhayaṁ duḥkhaṁsukhaṁ cānena vindati +anena puruṣo dehānupādatte vimuñcatiharṣaṁ śokaṁ bhayaṁ duḥkhaṁsukhaṁ cānena vindati +anena puruṣo dehānupādatte vimuñcatiharṣaṁ śokaṁ bhayaṁ duḥkhaṁsukhaṁ cānena vindati +anena puruṣo dehānupādatte vimuñcatiharṣaṁ śokaṁ bhayaṁ duḥkhaṁsukhaṁ cānena vindati +anena puruṣo dehānupādatte vimuñcatiharṣaṁ śokaṁ bhayaṁ duḥkhaṁsukhaṁ cānena vindati +anena puruṣo dehānupādatte vimuñcatiharṣaṁ śokaṁ bhayaṁ duḥkhaṁsukhaṁ cānena vindati +yathā tṛṇa-jalūkeyaṁnāpayāty apayāti cana tyajen mriyamāṇo ’piprāg-dehābhimatiṁ janaḥ +yathā tṛṇa-jalūkeyaṁnāpayāty apayāti cana tyajen mriyamāṇo ’piprāg-dehābhimatiṁ janaḥ +yathā tṛṇa-jalūkeyaṁnāpayāty apayāti cana tyajen mriyamāṇo ’piprāg-dehābhimatiṁ janaḥ +yathā tṛṇa-jalūkeyaṁnāpayāty apayāti cana tyajen mriyamāṇo ’piprāg-dehābhimatiṁ janaḥ +yathā tṛṇa-jalūkeyaṁnāpayāty apayāti cana tyajen mriyamāṇo ’piprāg-dehābhimatiṁ janaḥ +yathā tṛṇa-jalūkeyaṁnāpayāty apayāti cana tyajen mriyamāṇo ’piprāg-dehābhimatiṁ janaḥ +yathā tṛṇa-jalūkeyaṁnāpayāty apayāti cana tyajen mriyamāṇo ’piprāg-dehābhimatiṁ janaḥ +yathā tṛṇa-jalūkeyaṁnāpayāty apayāti cana tyajen mriyamāṇo ’piprāg-dehābhimatiṁ janaḥ +yadākṣaiś caritān dhyāyankarmāṇy ācinute ’sakṛtsati karmaṇy avidyāyāṁbandhaḥ karmaṇy anātmanaḥ +atas tad apavādārthaṁbhaja sarvātmanā harimpaśyaṁs tad-ātmakaṁ viśvaṁsthity-utpatty-apyayā yataḥ +atas tad apavādārthaṁbhaja sarvātmanā harimpaśyaṁs tad-ātmakaṁ viśvaṁsthity-utpatty-apyayā yataḥ +atas tad apavādārthaṁbhaja sarvātmanā harimpaśyaṁs tad-ātmakaṁ viśvaṁsthity-utpatty-apyayā yataḥ +maitreya uvācabhāgavata-mukhyo bhagavānnārado haṁsayor gatimpradarśya hy amum āmantryasiddha-lokaṁ tato ’gamat +prācīnabarhī rājarṣiḥprajā-sargābhirakṣaṇeādiśya putrān agamattapase kapilāśramam +prācīnabarhī rājarṣiḥprajā-sargābhirakṣaṇeādiśya putrān agamattapase kapilāśramam +prācīnabarhī rājarṣiḥprajā-sargābhirakṣaṇeādiśya putrān agamattapase kapilāśramam +tatraikāgra-manā dhīrogovinda-caraṇāmbujamvimukta-saṅgo ’nubhajanbhaktyā tat-sāmyatām agāt +tatraikāgra-manā dhīrogovinda-caraṇāmbujamvimukta-saṅgo ’nubhajanbhaktyā tat-sāmyatām agāt +tatraikāgra-manā dhīrogovinda-caraṇāmbujamvimukta-saṅgo ’nubhajanbhaktyā tat-sāmyatām agāt +etad adhyātma-pārokṣyaṁgītaṁ devarṣiṇānaghayaḥ śrāvayed yaḥ śṛṇuyātsa liṅgena vimucyate +etad adhyātma-pārokṣyaṁgītaṁ devarṣiṇānaghayaḥ śrāvayed yaḥ śṛṇuyātsa liṅgena vimucyate +etan mukunda-yaśasā bhuvanaṁ punānaṁdevarṣi-varya-mukha-niḥsṛtam ātma-śaucamyaḥ kīrtyamānam adhigacchati pārameṣṭhyaṁnāsmin bhave bhramati mukta-samasta-bandhaḥ +maitreya uvācasadā vidviṣator evaṁkālo vai dhriyamāṇayoḥjāmātuḥ śvaśurasyāpisumahān aticakrame +yadābhiṣikto dakṣas tubrahmaṇā parameṣṭhināprajāpatīnāṁ sarveṣāmādhipatye smayo ’bhavat +iṣṭvā sa vājapeyenabrahmiṣṭhān abhibhūya cabṛhaspati-savaṁ nāmasamārebhe kratūttamam +tasmin brahmarṣayaḥ sarvedevarṣi-pitṛ-devatāḥāsan kṛta-svastyayanāstat-patnyaś ca sa-bhartṛkāḥ +tad upaśrutya nabhasikhe-carāṇāṁ prajalpatāmsatī dākṣāyaṇī devīpitṛ-yajña-mahotsavam +saty uvācaprajāpates te śvaśurasya sāmprataṁniryāpito yajña-mahotsavaḥ kilavayaṁ ca tatrābhisarāma vāma teyady arthitāmī vibudhā vrajanti hi +tasmin bhaginyo mama bhartṛbhiḥ svakairdhruvaṁ gamiṣyanti suhṛd-didṛkṣavaḥahaṁ ca tasmin bhavatābhikāmayesahopanītaṁ paribarham arhitum +tatra svasṝr me nanu bhartṛ-sammitāmātṛ-ṣvasṝḥ klinna-dhiyaṁ ca mātaramdrakṣye cirotkaṇṭha-manā maharṣibhirunnīyamānaṁ ca mṛḍādhvara-dhvajam +tvayy etad āścaryam ajātma-māyayāvinirmitaṁ bhāti guṇa-trayātmakamtathāpy ahaṁ yoṣid atattva-vic ca tedīnā didṛkṣe bhava me bhava-kṣitim +paśya prayāntīr abhavānya-yoṣito ’py alaṅkṛtāḥ kānta-sakhā varūthaśaḥyāsāṁ vrajadbhiḥ śiti-kaṇṭha maṇḍitaṁnabho vimānaiḥ kala-haṁsa-pāṇḍubhiḥ +kathaṁ sutāyāḥ pitṛ-geha-kautukaṁniśamya dehaḥ sura-varya neṅgateanāhutā apy abhiyanti sauhṛdaṁbhartur guror deha-kṛtaś ca ketanam +tan me prasīdedam amartya vāñchitaṁkartuṁ bhavān kāruṇiko batārhatitvayātmano ’rdhe ’ham adabhra-cakṣuṣānirūpitā mānugṛhāṇa yācitaḥ +ṛṣir uvācaevaṁ giritraḥ priyayābhibhāṣitaḥpratyabhyadhatta prahasan suhṛt-priyaḥsaṁsmārito marma-bhidaḥ kuvāg-iṣūnyān āha ko viśva-sṛjāṁ samakṣataḥ +śrī-bhagavān uvācatvayoditaṁ śobhanam eva śobhaneanāhutā apy abhiyanti bandhuṣute yady anutpādita-doṣa-dṛṣṭayobalīyasānātmya-madena manyunā +vidyā-tapo-vitta-vapur-vayaḥ-kulaiḥsatāṁ guṇaiḥ ṣaḍbhir asattametaraiḥsmṛtau hatāyāṁ bhṛta-māna-durdṛśaḥstabdhā na paśyanti hi dhāma bhūyasām +naitādṛśānāṁ sva-jana-vyapekṣayāgṛhān pratīyād anavasthitātmanāmye ’bhyāgatān vakra-dhiyābhicakṣateāropita-bhrūbhir amarṣaṇākṣibhiḥ +tathāribhir na vyathate śilīmukhaiḥśete ’rditāṅgo hṛdayena dūyatāsvānāṁ yathā vakra-dhiyāṁ duruktibhirdivā-niśaṁ tapyati marma-tāḍitaḥ +vyaktaṁ tvam utkṛṣṭa-gateḥ prajāpateḥpriyātmajānām asi subhru me matātathāpi mānaṁ na pituḥ prapatsyasemad-āśrayāt kaḥ paritapyate yataḥ +pāpacyamānena hṛdāturendriyaḥsamṛddhibhiḥ pūruṣa-buddhi-sākṣiṇāmakalpa eṣām adhiroḍhum añjasāparaṁ padaṁ dveṣṭi yathāsurā harim +pratyudgama-praśrayaṇābhivādanaṁvidhīyate sādhu mithaḥ sumadhyameprājñaiḥ parasmai puruṣāya cetasāguhā-śayāyaiva na deha-mānine +sattvaṁ viśuddhaṁ vasudeva-śabditaṁyad īyate tatra pumān apāvṛtaḥsattve ca tasmin bhagavān vāsudevohy adhokṣajo me namasā vidhīyate +tat te nirīkṣyo na pitāpi deha-kṛddakṣo mama dviṭ tad-anuvratāś ca yeyo viśvasṛg-yajña-gataṁ varoru māmanāgasaṁ durvacasākarot tiraḥ +yadi vrajiṣyasy atihāya mad-vacobhadraṁ bhavatyā na tato bhaviṣyatisambhāvitasya sva-janāt parābhavoyadā sa sadyo maraṇāya kalpate +vidura uvācaye tvayābhihitā brahmansutāḥ prācīnabarhiṣaḥte rudra-gītena hariṁsiddhim āpuḥ pratoṣya kām +vidura uvācaye tvayābhihitā brahmansutāḥ prācīnabarhiṣaḥte rudra-gītena hariṁsiddhim āpuḥ pratoṣya kām +kiṁ bārhaspatyeha paratra vāthakaivalya-nātha-priya-pārśva-vartinaḥāsādya devaṁ giriśaṁ yadṛcchayāprāpuḥ paraṁ nūnam atha pracetasaḥ +kiṁ bārhaspatyeha paratra vāthakaivalya-nātha-priya-pārśva-vartinaḥāsādya devaṁ giriśaṁ yadṛcchayāprāpuḥ paraṁ nūnam atha pracetasaḥ +maitreya uvācapracetaso ’ntar udadhaupitur ādeśa-kāriṇaḥjapa-yajñena tapasāpurañjanam atoṣayan +maitreya uvācapracetaso ’ntar udadhaupitur ādeśa-kāriṇaḥjapa-yajñena tapasāpurañjanam atoṣayan +maitreya uvācapracetaso ’ntar udadhaupitur ādeśa-kāriṇaḥjapa-yajñena tapasāpurañjanam atoṣayan +daśa-varṣa-sahasrāntepuruṣas tu sanātanaḥteṣām āvirabhūt kṛcchraṁśāntena śamayan rucā +daśa-varṣa-sahasrāntepuruṣas tu sanātanaḥteṣām āvirabhūt kṛcchraṁśāntena śamayan rucā +suparṇa-skandham ārūḍhomeru-śṛṅgam ivāmbudaḥpīta-vāsā maṇi-grīvaḥkurvan vitimirā diśaḥ +suparṇa-skandham ārūḍhomeru-śṛṅgam ivāmbudaḥpīta-vāsā maṇi-grīvaḥkurvan vitimirā diśaḥ +kāśiṣṇunā kanaka-varṇa-vibhūṣaṇenabhrājat-kapola-vadano vilasat-kirīṭaḥaṣṭāyudhair anucarair munibhiḥ surendrairāsevito garuḍa-kinnara-gīta-kīrtiḥ +kāśiṣṇunā kanaka-varṇa-vibhūṣaṇenabhrājat-kapola-vadano vilasat-kirīṭaḥaṣṭāyudhair anucarair munibhiḥ surendrairāsevito garuḍa-kinnara-gīta-kīrtiḥ +pīnāyatāṣṭa-bhuja-maṇḍala-madhya-lakṣmyāspardhac-chriyā parivṛto vana-mālayādyaḥbarhiṣmataḥ puruṣa āha sutān prapannānparjanya-nāda-rutayā saghṛṇāvalokaḥ +pīnāyatāṣṭa-bhuja-maṇḍala-madhya-lakṣmyāspardhac-chriyā parivṛto vana-mālayādyaḥbarhiṣmataḥ puruṣa āha sutān prapannānparjanya-nāda-rutayā saghṛṇāvalokaḥ +pīnāyatāṣṭa-bhuja-maṇḍala-madhya-lakṣmyāspardhac-chriyā parivṛto vana-mālayādyaḥbarhiṣmataḥ puruṣa āha sutān prapannānparjanya-nāda-rutayā saghṛṇāvalokaḥ +śrī-bhagavān uvācavaraṁ vṛṇīdhvaṁ bhadraṁ voyūyaṁ me nṛpa-nandanāḥsauhārdenāpṛthag-dharmāstuṣṭo ’haṁ sauhṛdena vaḥ +ye tu māṁ rudra-gītenasāyaṁ prātaḥ samāhitāḥstuvanty ahaṁ kāma-varāndāsye prajñāṁ ca śobhanām +ye tu māṁ rudra-gītenasāyaṁ prātaḥ samāhitāḥstuvanty ahaṁ kāma-varāndāsye prajñāṁ ca śobhanām +ye tu māṁ rudra-gītenasāyaṁ prātaḥ samāhitāḥstuvanty ahaṁ kāma-varāndāsye prajñāṁ ca śobhanām +yad yūyaṁ pitur ādeśamagrahīṣṭa mudānvitāḥatho va uśatī kīrtirlokān anu bhaviṣyati +bhavitā viśrutaḥ putro’navamo brahmaṇo guṇaiḥya etām ātma-vīryeṇatri-lokīṁ pūrayiṣyati +kaṇḍoḥ pramlocayā labdhākanyā kamala-locanātāṁ cāpaviddhāṁ jagṛhurbhūruhā nṛpa-nandanāḥ +kṣut-kṣāmāyā mukhe rājāsomaḥ pīyūṣa-varṣiṇīmdeśinīṁ rodamānāyānidadhe sa dayānvitaḥ +prajā-visarga ādiṣṭāḥpitrā mām anuvartatātatra kanyāṁ varārohāṁtām udvahata mā ciram +apṛthag-dharma-śīlānāṁsarveṣāṁ vaḥ sumadhyamāapṛthag-dharma-śīleyaṁbhūyāt patny arpitāśayā +apṛthag-dharma-śīlānāṁsarveṣāṁ vaḥ sumadhyamāapṛthag-dharma-śīleyaṁbhūyāt patny arpitāśayā +apṛthag-dharma-śīlānāṁsarveṣāṁ vaḥ sumadhyamāapṛthag-dharma-śīleyaṁbhūyāt patny arpitāśayā +divya-varṣa-sahasrāṇāṁsahasram ahataujasaḥbhaumān bhokṣyatha bhogān vaidivyāṁś cānugrahān mama +atha mayy anapāyinyābhaktyā pakva-guṇāśayāḥupayāsyatha mad-dhāmanirvidya nirayād ataḥ +atha mayy anapāyinyābhaktyā pakva-guṇāśayāḥupayāsyatha mad-dhāmanirvidya nirayād ataḥ +atha mayy anapāyinyābhaktyā pakva-guṇāśayāḥupayāsyatha mad-dhāmanirvidya nirayād ataḥ +atha mayy anapāyinyābhaktyā pakva-guṇāśayāḥupayāsyatha mad-dhāmanirvidya nirayād ataḥ +atha mayy anapāyinyābhaktyā pakva-guṇāśayāḥupayāsyatha mad-dhāmanirvidya nirayād ataḥ +atha mayy anapāyinyābhaktyā pakva-guṇāśayāḥupayāsyatha mad-dhāmanirvidya nirayād ataḥ +gṛheṣv āviśatāṁ cāpipuṁsāṁ kuśala-karmaṇāmmad-vārtā-yāta-yāmānāṁna bandhāya gṛhā matāḥ +gṛheṣv āviśatāṁ cāpipuṁsāṁ kuśala-karmaṇāmmad-vārtā-yāta-yāmānāṁna bandhāya gṛhā matāḥ +gṛheṣv āviśatāṁ cāpipuṁsāṁ kuśala-karmaṇāmmad-vārtā-yāta-yāmānāṁna bandhāya gṛhā matāḥ +gṛheṣv āviśatāṁ cāpipuṁsāṁ kuśala-karmaṇāmmad-vārtā-yāta-yāmānāṁna bandhāya gṛhā matāḥ +gṛheṣv āviśatāṁ cāpipuṁsāṁ kuśala-karmaṇāmmad-vārtā-yāta-yāmānāṁna bandhāya gṛhā matāḥ +gṛheṣv āviśatāṁ cāpipuṁsāṁ kuśala-karmaṇāmmad-vārtā-yāta-yāmānāṁna bandhāya gṛhā matāḥ +gṛheṣv āviśatāṁ cāpipuṁsāṁ kuśala-karmaṇāmmad-vārtā-yāta-yāmānāṁna bandhāya gṛhā matāḥ +navyavad dhṛdaye yaj jñobrahmaitad brahma-vādibhiḥna muhyanti na śocantina hṛṣyanti yato gatāḥ +navyavad dhṛdaye yaj jñobrahmaitad brahma-vādibhiḥna muhyanti na śocantina hṛṣyanti yato gatāḥ +navyavad dhṛdaye yaj jñobrahmaitad brahma-vādibhiḥna muhyanti na śocantina hṛṣyanti yato gatāḥ +maitreya uvācaevaṁ bruvāṇaṁ puruṣārtha-bhājanaṁjanārdanaṁ prāñjalayaḥ pracetasaḥtad-darśana-dhvasta-tamo-rajo-malāgirāgṛṇan gadgadayā suhṛttamam +maitreya uvācaevaṁ bruvāṇaṁ puruṣārtha-bhājanaṁjanārdanaṁ prāñjalayaḥ pracetasaḥtad-darśana-dhvasta-tamo-rajo-malāgirāgṛṇan gadgadayā suhṛttamam +maitreya uvācaevaṁ bruvāṇaṁ puruṣārtha-bhājanaṁjanārdanaṁ prāñjalayaḥ pracetasaḥtad-darśana-dhvasta-tamo-rajo-malāgirāgṛṇan gadgadayā suhṛttamam +pracetasa ūcuḥnamo namaḥ kleśa-vināśanāyanirūpitodāra-guṇāhvayāyamano-vaco-vega-puro-javāyasarvākṣa-mārgair agatādhvane namaḥ +śuddhāya śāntāya namaḥ sva-niṣṭhayāmanasy apārthaṁ vilasad-dvayāyanamo jagat-sthāna-layodayeṣugṛhīta-māyā-guṇa-vigrahāya +śuddhāya śāntāya namaḥ sva-niṣṭhayāmanasy apārthaṁ vilasad-dvayāyanamo jagat-sthāna-layodayeṣugṛhīta-māyā-guṇa-vigrahāya +namo viśuddha-sattvāyaharaye hari-medhasevāsudevāya kṛṣṇāyaprabhave sarva-sātvatām +namo viśuddha-sattvāyaharaye hari-medhasevāsudevāya kṛṣṇāyaprabhave sarva-sātvatām +namo viśuddha-sattvāyaharaye hari-medhasevāsudevāya kṛṣṇāyaprabhave sarva-sātvatām +namo viśuddha-sattvāyaharaye hari-medhasevāsudevāya kṛṣṇāyaprabhave sarva-sātvatām +namo viśuddha-sattvāyaharaye hari-medhasevāsudevāya kṛṣṇāyaprabhave sarva-sātvatām +namo viśuddha-sattvāyaharaye hari-medhasevāsudevāya kṛṣṇāyaprabhave sarva-sātvatām +namo viśuddha-sattvāyaharaye hari-medhasevāsudevāya kṛṣṇāyaprabhave sarva-sātvatām +namo viśuddha-sattvāyaharaye hari-medhasevāsudevāya kṛṣṇāyaprabhave sarva-sātvatām +namo viśuddha-sattvāyaharaye hari-medhasevāsudevāya kṛṣṇāyaprabhave sarva-sātvatām +namaḥ kamala-nābhāyanamaḥ kamala-mālinenamaḥ kamala-pādāyanamas te kamalekṣaṇa +namaḥ kamala-nābhāyanamaḥ kamala-mālinenamaḥ kamala-pādāyanamas te kamalekṣaṇa +namaḥ kamala-kiñjalka-piśaṅgāmala-vāsasesarva-bhūta-nivāsāyanamo ’yuṅkṣmahi sākṣiṇe +namaḥ kamala-kiñjalka-piśaṅgāmala-vāsasesarva-bhūta-nivāsāyanamo ’yuṅkṣmahi sākṣiṇe +namaḥ kamala-kiñjalka-piśaṅgāmala-vāsasesarva-bhūta-nivāsāyanamo ’yuṅkṣmahi sākṣiṇe +rūpaṁ bhagavatā tv etadaśeṣa-kleśa-saṅkṣayamāviṣkṛtaṁ naḥ kliṣṭānāṁkim anyad anukampitam +rūpaṁ bhagavatā tv etadaśeṣa-kleśa-saṅkṣayamāviṣkṛtaṁ naḥ kliṣṭānāṁkim anyad anukampitam +rūpaṁ bhagavatā tv etadaśeṣa-kleśa-saṅkṣayamāviṣkṛtaṁ naḥ kliṣṭānāṁkim anyad anukampitam +etāvat tvaṁ hi vibhubhirbhāvyaṁ dīneṣu vatsalaiḥyad anusmaryate kālesva-buddhyābhadra-randhana +etāvat tvaṁ hi vibhubhirbhāvyaṁ dīneṣu vatsalaiḥyad anusmaryate kālesva-buddhyābhadra-randhana +etāvat tvaṁ hi vibhubhirbhāvyaṁ dīneṣu vatsalaiḥyad anusmaryate kālesva-buddhyābhadra-randhana +yenopaśāntir bhūtānāṁkṣullakānām apīhatāmantarhito ’ntar-hṛdayekasmān no veda nāśiṣaḥ +yenopaśāntir bhūtānāṁkṣullakānām apīhatāmantarhito ’ntar-hṛdayekasmān no veda nāśiṣaḥ +asāv eva varo ’smākamīpsito jagataḥ pateprasanno bhagavān yeṣāmapavarga-gurur gatiḥ +varaṁ vṛṇīmahe ’thāpinātha tvat parataḥ parātna hy antas tvad-vibhūtīnāṁso ’nanta iti gīyase +varaṁ vṛṇīmahe ’thāpinātha tvat parataḥ parātna hy antas tvad-vibhūtīnāṁso ’nanta iti gīyase +varaṁ vṛṇīmahe ’thāpinātha tvat parataḥ parātna hy antas tvad-vibhūtīnāṁso ’nanta iti gīyase +pārijāte ’ñjasā labdhesāraṅgo ’nyan na sevatetvad-aṅghri-mūlam āsādyasākṣāt kiṁ kiṁ vṛṇīmahi +yāvat te māyayā spṛṣṭābhramāma iha karmabhiḥtāvad bhavat-prasaṅgānāṁsaṅgaḥ syān no bhave bhave +yāvat te māyayā spṛṣṭābhramāma iha karmabhiḥtāvad bhavat-prasaṅgānāṁsaṅgaḥ syān no bhave bhave +tulayāma lavenāpina svargaṁ nāpunar-bhavambhagavat-saṅgi-saṅgasyamartyānāṁ kim utāśiṣaḥ +yatreḍyante kathā mṛṣṭāstṛṣṇāyāḥ praśamo yataḥnirvairaṁ yatra bhūteṣunodvego yatra kaścana +yatreḍyante kathā mṛṣṭāstṛṣṇāyāḥ praśamo yataḥnirvairaṁ yatra bhūteṣunodvego yatra kaścana +yatra nārāyaṇaḥ sākṣādbhagavān nyāsināṁ gatiḥsaṁstūyate sat-kathāsumukta-saṅgaiḥ punaḥ punaḥ +yatra nārāyaṇaḥ sākṣādbhagavān nyāsināṁ gatiḥsaṁstūyate sat-kathāsumukta-saṅgaiḥ punaḥ punaḥ +yatra nārāyaṇaḥ sākṣādbhagavān nyāsināṁ gatiḥsaṁstūyate sat-kathāsumukta-saṅgaiḥ punaḥ punaḥ +yatra nārāyaṇaḥ sākṣādbhagavān nyāsināṁ gatiḥsaṁstūyate sat-kathāsumukta-saṅgaiḥ punaḥ punaḥ +teṣāṁ vicaratāṁ padbhyāṁtīrthānāṁ pāvanecchayābhītasya kiṁ na rocetatāvakānāṁ samāgamaḥ +teṣāṁ vicaratāṁ padbhyāṁtīrthānāṁ pāvanecchayābhītasya kiṁ na rocetatāvakānāṁ samāgamaḥ +teṣāṁ vicaratāṁ padbhyāṁtīrthānāṁ pāvanecchayābhītasya kiṁ na rocetatāvakānāṁ samāgamaḥ +teṣāṁ vicaratāṁ padbhyāṁtīrthānāṁ pāvanecchayābhītasya kiṁ na rocetatāvakānāṁ samāgamaḥ +teṣāṁ vicaratāṁ padbhyāṁtīrthānāṁ pāvanecchayābhītasya kiṁ na rocetatāvakānāṁ samāgamaḥ +vayaṁ tu sākṣād bhagavan bhavasyapriyasya sakhyuḥ kṣaṇa-saṅgamenasuduścikitsyasya bhavasya mṛtyorbhiṣaktamaṁ tvādya gatiṁ gatāḥ sma +vayaṁ tu sākṣād bhagavan bhavasyapriyasya sakhyuḥ kṣaṇa-saṅgamenasuduścikitsyasya bhavasya mṛtyorbhiṣaktamaṁ tvādya gatiṁ gatāḥ sma +yan naḥ svadhītaṁ guravaḥ prasāditāviprāś ca vṛddhāś ca sad-ānuvṛttyāāryā natāḥ suhṛdo bhrātaraś casarvāṇi bhūtāny anasūyayaiva +yan naḥ svadhītaṁ guravaḥ prasāditāviprāś ca vṛddhāś ca sad-ānuvṛttyāāryā natāḥ suhṛdo bhrātaraś casarvāṇi bhūtāny anasūyayaiva +yan naḥ svadhītaṁ guravaḥ prasāditāviprāś ca vṛddhāś ca sad-ānuvṛttyāāryā natāḥ suhṛdo bhrātaraś casarvāṇi bhūtāny anasūyayaiva +yan naḥ svadhītaṁ guravaḥ prasāditāviprāś ca vṛddhāś ca sad-ānuvṛttyāāryā natāḥ suhṛdo bhrātaraś casarvāṇi bhūtāny anasūyayaiva +manuḥ svayambhūr bhagavān bhavaś caye ’nye tapo-jñāna-viśuddha-sattvāḥadṛṣṭa-pārā api yan-mahimnaḥstuvanty atho tvātma-samaṁ gṛṇīmaḥ +manuḥ svayambhūr bhagavān bhavaś caye ’nye tapo-jñāna-viśuddha-sattvāḥadṛṣṭa-pārā api yan-mahimnaḥstuvanty atho tvātma-samaṁ gṛṇīmaḥ +manuḥ svayambhūr bhagavān bhavaś caye ’nye tapo-jñāna-viśuddha-sattvāḥadṛṣṭa-pārā api yan-mahimnaḥstuvanty atho tvātma-samaṁ gṛṇīmaḥ +manuḥ svayambhūr bhagavān bhavaś caye ’nye tapo-jñāna-viśuddha-sattvāḥadṛṣṭa-pārā api yan-mahimnaḥstuvanty atho tvātma-samaṁ gṛṇīmaḥ +namaḥ samāya śuddhāyapuruṣāya parāya cavāsudevāya sattvāyatubhyaṁ bhagavate namaḥ +namaḥ samāya śuddhāyapuruṣāya parāya cavāsudevāya sattvāyatubhyaṁ bhagavate namaḥ +maitreya uvācaiti pracetobhir abhiṣṭuto hariḥprītas tathety āha śaraṇya-vatsalaḥanicchatāṁ yānam atṛpta-cakṣuṣāṁyayau sva-dhāmānapavarga-vīryaḥ +atha niryāya salilātpracetasa udanvataḥvīkṣyākupyan drumaiś channāṁgāṁ gāṁ roddhum ivocchritaiḥ +atha niryāya salilātpracetasa udanvataḥvīkṣyākupyan drumaiś channāṁgāṁ gāṁ roddhum ivocchritaiḥ +atha niryāya salilātpracetasa udanvataḥvīkṣyākupyan drumaiś channāṁgāṁ gāṁ roddhum ivocchritaiḥ +tato ’gni-mārutau rājannamuñcan mukhato ruṣāmahīṁ nirvīrudhaṁ kartuṁsaṁvartaka ivātyaye +bhasmasāt kriyamāṇāṁs tāndrumān vīkṣya pitāmahaḥāgataḥ śamayām āsaputrān barhiṣmato nayaiḥ +tatrāvaśiṣṭā ye vṛkṣābhītā duhitaraṁ tadāujjahrus te pracetobhyaupadiṣṭāḥ svayambhuvā +te ca brahmaṇa ādeśānmāriṣām upayemireyasyāṁ mahad-avajñānādajany ajana-yonijaḥ +cākṣuṣe tv antare prāpteprāk-sarge kāla-vidruteyaḥ sasarja prajā iṣṭāḥsa dakṣo daiva-coditaḥ +cākṣuṣe tv antare prāpteprāk-sarge kāla-vidruteyaḥ sasarja prajā iṣṭāḥsa dakṣo daiva-coditaḥ +cākṣuṣe tv antare prāpteprāk-sarge kāla-vidruteyaḥ sasarja prajā iṣṭāḥsa dakṣo daiva-coditaḥ +cākṣuṣe tv antare prāpteprāk-sarge kāla-vidruteyaḥ sasarja prajā iṣṭāḥsa dakṣo daiva-coditaḥ +yo jāyamānaḥ sarveṣāṁtejas tejasvināṁ rucāsvayopādatta dākṣyāc cakarmaṇāṁ dakṣam abruvan +maitreya uvācatata utpanna-vijñānāāśv adhokṣaja-bhāṣitamsmaranta ātmaje bhāryāṁvisṛjya prāvrajan gṛhāt +maitreya uvācatata utpanna-vijñānāāśv adhokṣaja-bhāṣitamsmaranta ātmaje bhāryāṁvisṛjya prāvrajan gṛhāt +maitreya uvācatata utpanna-vijñānāāśv adhokṣaja-bhāṣitamsmaranta ātmaje bhāryāṁvisṛjya prāvrajan gṛhāt +dīkṣitā brahma-satreṇasarva-bhūtātma-medhasāpratīcyāṁ diśi velāyāṁsiddho ’bhūd yatra jājaliḥ +dīkṣitā brahma-satreṇasarva-bhūtātma-medhasāpratīcyāṁ diśi velāyāṁsiddho ’bhūd yatra jājaliḥ +dīkṣitā brahma-satreṇasarva-bhūtātma-medhasāpratīcyāṁ diśi velāyāṁsiddho ’bhūd yatra jājaliḥ +dīkṣitā brahma-satreṇasarva-bhūtātma-medhasāpratīcyāṁ diśi velāyāṁsiddho ’bhūd yatra jājaliḥ +dīkṣitā brahma-satreṇasarva-bhūtātma-medhasāpratīcyāṁ diśi velāyāṁsiddho ’bhūd yatra jājaliḥ +tān nirjita-prāṇa-mano-vaco-dṛśojitāsanān śānta-samāna-vigrahānpare ’male brahmaṇi yojitātmanaḥsurāsureḍyo dadṛśe sma nāradaḥ +tān nirjita-prāṇa-mano-vaco-dṛśojitāsanān śānta-samāna-vigrahānpare ’male brahmaṇi yojitātmanaḥsurāsureḍyo dadṛśe sma nāradaḥ +tam āgataṁ ta utthāyapraṇipatyābhinandya capūjayitvā yathādeśaṁsukhāsīnam athābruvan +pracetasa ūcuḥsvāgataṁ te surarṣe ’dyadiṣṭyā no darśanaṁ gataḥtava caṅkramaṇaṁ brahmannabhayāya yathā raveḥ +yad ādiṣṭaṁ bhagavatāśivenādhokṣajena catad gṛheṣu prasaktānāṁprāyaśaḥ kṣapitaṁ prabho +tan naḥ pradyotayādhyātma-jñānaṁ tattvārtha-darśanamyenāñjasā tariṣyāmodustaraṁ bhava-sāgaram +maitreya uvācaiti pracetasāṁ pṛṣṭobhagavān nārado muniḥbhagavaty uttama-ślokaāviṣṭātmābravīn nṛpān +nārada uvācataj janma tāni karmāṇitad āyus tan mano vacaḥnṛṇāṁ yena hi viśvātmāsevyate harir īśvaraḥ +nārada uvācataj janma tāni karmāṇitad āyus tan mano vacaḥnṛṇāṁ yena hi viśvātmāsevyate harir īśvaraḥ +kiṁ janmabhis tribhir vehaśaukra-sāvitra-yājñikaiḥkarmabhir vā trayī-proktaiḥpuṁso ’pi vibudhāyuṣā +kiṁ janmabhis tribhir vehaśaukra-sāvitra-yājñikaiḥkarmabhir vā trayī-proktaiḥpuṁso ’pi vibudhāyuṣā +kiṁ janmabhis tribhir vehaśaukra-sāvitra-yājñikaiḥkarmabhir vā trayī-proktaiḥpuṁso ’pi vibudhāyuṣā +kiṁ janmabhis tribhir vehaśaukra-sāvitra-yājñikaiḥkarmabhir vā trayī-proktaiḥpuṁso ’pi vibudhāyuṣā +kiṁ janmabhis tribhir vehaśaukra-sāvitra-yājñikaiḥkarmabhir vā trayī-proktaiḥpuṁso ’pi vibudhāyuṣā +kiṁ janmabhis tribhir vehaśaukra-sāvitra-yājñikaiḥkarmabhir vā trayī-proktaiḥpuṁso ’pi vibudhāyuṣā +kiṁ janmabhis tribhir vehaśaukra-sāvitra-yājñikaiḥkarmabhir vā trayī-proktaiḥpuṁso ’pi vibudhāyuṣā +śrutena tapasā vā kiṁvacobhiś citta-vṛttibhiḥbuddhyā vā kiṁ nipuṇayābalenendriya-rādhasā +śrutena tapasā vā kiṁvacobhiś citta-vṛttibhiḥbuddhyā vā kiṁ nipuṇayābalenendriya-rādhasā +śrutena tapasā vā kiṁvacobhiś citta-vṛttibhiḥbuddhyā vā kiṁ nipuṇayābalenendriya-rādhasā +śrutena tapasā vā kiṁvacobhiś citta-vṛttibhiḥbuddhyā vā kiṁ nipuṇayābalenendriya-rādhasā +kiṁ vā yogena sāṅkhyenanyāsa-svādhyāyayor apikiṁ vā śreyobhir anyaiś cana yatrātma-prado hariḥ +kiṁ vā yogena sāṅkhyenanyāsa-svādhyāyayor apikiṁ vā śreyobhir anyaiś cana yatrātma-prado hariḥ +śreyasām api sarveṣāmātmā hy avadhir arthataḥsarveṣām api bhūtānāṁharir ātmātmadaḥ priyaḥ +śreyasām api sarveṣāmātmā hy avadhir arthataḥsarveṣām api bhūtānāṁharir ātmātmadaḥ priyaḥ +śreyasām api sarveṣāmātmā hy avadhir arthataḥsarveṣām api bhūtānāṁharir ātmātmadaḥ priyaḥ +śreyasām api sarveṣāmātmā hy avadhir arthataḥsarveṣām api bhūtānāṁharir ātmātmadaḥ priyaḥ +śreyasām api sarveṣāmātmā hy avadhir arthataḥsarveṣām api bhūtānāṁharir ātmātmadaḥ priyaḥ +yathā taror mūla-niṣecanenatṛpyanti tat-skandha-bhujopaśākhāḥprāṇopahārāc ca yathendriyāṇāṁtathaiva sarvārhaṇam acyutejyā +yathaiva sūryāt prabhavanti vāraḥpunaś ca tasmin praviśanti kālebhūtāni bhūmau sthira-jaṅgamānitathā harāv eva guṇa-pravāhaḥ +yathaiva sūryāt prabhavanti vāraḥpunaś ca tasmin praviśanti kālebhūtāni bhūmau sthira-jaṅgamānitathā harāv eva guṇa-pravāhaḥ +yathaiva sūryāt prabhavanti vāraḥpunaś ca tasmin praviśanti kālebhūtāni bhūmau sthira-jaṅgamānitathā harāv eva guṇa-pravāhaḥ +yathaiva sūryāt prabhavanti vāraḥpunaś ca tasmin praviśanti kālebhūtāni bhūmau sthira-jaṅgamānitathā harāv eva guṇa-pravāhaḥ +etat padaṁ taj jagad-ātmanaḥ paraṁsakṛd vibhātaṁ savitur yathā prabhāyathāsavo jāgrati supta-śaktayodravya-kriyā-jñāna-bhidā-bhramātyayaḥ +etat padaṁ taj jagad-ātmanaḥ paraṁsakṛd vibhātaṁ savitur yathā prabhāyathāsavo jāgrati supta-śaktayodravya-kriyā-jñāna-bhidā-bhramātyayaḥ +etat padaṁ taj jagad-ātmanaḥ paraṁsakṛd vibhātaṁ savitur yathā prabhāyathāsavo jāgrati supta-śaktayodravya-kriyā-jñāna-bhidā-bhramātyayaḥ +etat padaṁ taj jagad-ātmanaḥ paraṁsakṛd vibhātaṁ savitur yathā prabhāyathāsavo jāgrati supta-śaktayodravya-kriyā-jñāna-bhidā-bhramātyayaḥ +yathā nabhasy abhra-tamaḥ-prakāśābhavanti bhūpā na bhavanty anukramātevaṁ pare brahmaṇi śaktayas tv amūrajas tamaḥ sattvam iti pravāhaḥ +yathā nabhasy abhra-tamaḥ-prakāśābhavanti bhūpā na bhavanty anukramātevaṁ pare brahmaṇi śaktayas tv amūrajas tamaḥ sattvam iti pravāhaḥ +yathā nabhasy abhra-tamaḥ-prakāśābhavanti bhūpā na bhavanty anukramātevaṁ pare brahmaṇi śaktayas tv amūrajas tamaḥ sattvam iti pravāhaḥ +yathā nabhasy abhra-tamaḥ-prakāśābhavanti bhūpā na bhavanty anukramātevaṁ pare brahmaṇi śaktayas tv amūrajas tamaḥ sattvam iti pravāhaḥ +yathā nabhasy abhra-tamaḥ-prakāśābhavanti bhūpā na bhavanty anukramātevaṁ pare brahmaṇi śaktayas tv amūrajas tamaḥ sattvam iti pravāhaḥ +yathā nabhasy abhra-tamaḥ-prakāśābhavanti bhūpā na bhavanty anukramātevaṁ pare brahmaṇi śaktayas tv amūrajas tamaḥ sattvam iti pravāhaḥ +tenaikam ātmānam aśeṣa-dehināṁkālaṁ pradhānaṁ puruṣaṁ pareśamsva-tejasā dhvasta-guṇa-pravāhamātmaika-bhāvena bhajadhvam addhā +dayayā sarva-bhūteṣusantuṣṭyā yena kena vāsarvendriyopaśāntyā catuṣyaty āśu janārdanaḥ +dayayā sarva-bhūteṣusantuṣṭyā yena kena vāsarvendriyopaśāntyā catuṣyaty āśu janārdanaḥ +dayayā sarva-bhūteṣusantuṣṭyā yena kena vāsarvendriyopaśāntyā catuṣyaty āśu janārdanaḥ +apahata-sakalaiṣaṇāmalātmanyaviratam edhita-bhāvanopahūtaḥnija-jana-vaśa-gatvam ātmano ’yanna sarati chidravad akṣaraḥ satāṁ hi +apahata-sakalaiṣaṇāmalātmanyaviratam edhita-bhāvanopahūtaḥnija-jana-vaśa-gatvam ātmano ’yanna sarati chidravad akṣaraḥ satāṁ hi +apahata-sakalaiṣaṇāmalātmanyaviratam edhita-bhāvanopahūtaḥnija-jana-vaśa-gatvam ātmano ’yanna sarati chidravad akṣaraḥ satāṁ hi +apahata-sakalaiṣaṇāmalātmanyaviratam edhita-bhāvanopahūtaḥnija-jana-vaśa-gatvam ātmano ’yanna sarati chidravad akṣaraḥ satāṁ hi +na bhajati kumanīṣiṇāṁ sa ijyāṁharir adhanātma-dhana-priyo rasa-jñaḥśruta-dhana-kula-karmaṇāṁ madair yevidadhati pāpam akiñcaneṣu satsu +śriyam anucaratīṁ tad-arthinaś cadvipada-patīn vibudhāṁś ca yat sva-pūrṇaḥna bhajati nija-bhṛtya-varga-tantraḥkatham amum udvisṛjet pumān kṛta-jñaḥ +maitreya uvācaiti pracetaso rājannanyāś ca bhagavat-kathāḥśrāvayitvā brahma-lokaṁyayau svāyambhuvo muniḥ +te ’pi tan-mukha-niryātaṁyaśo loka-malāpahamharer niśamya tat-pādaṁdhyāyantas tad-gatiṁ yayuḥ +te ’pi tan-mukha-niryātaṁyaśo loka-malāpahamharer niśamya tat-pādaṁdhyāyantas tad-gatiṁ yayuḥ +etat te ’bhihitaṁ kṣattaryan māṁ tvaṁ paripṛṣṭavānpracetasāṁ nāradasyasaṁvādaṁ hari-kīrtanam +śrī-śuka uvācaya eṣa uttānapadomānavasyānuvarṇitaḥvaṁśaḥ priyavratasyāpinibodha nṛpa-sattama +imāṁ tu kauṣāraviṇopavarṇitāṁkṣattā niśamyājita-vāda-sat-kathāmpravṛddha-bhāvo ’śru-kalākulo munerdadhāra mūrdhnā caraṇaṁ hṛdā hareḥ +imāṁ tu kauṣāraviṇopavarṇitāṁkṣattā niśamyājita-vāda-sat-kathāmpravṛddha-bhāvo ’śru-kalākulo munerdadhāra mūrdhnā caraṇaṁ hṛdā hareḥ +vidura uvācaso ’yam adya mahā-yoginbhavatā karuṇātmanādarśitas tamasaḥ pāroyatrākiñcana-go hariḥ +śrī-śuka uvācaity ānamya tam āmantryaviduro gajasāhvayamsvānāṁ didṛkṣuḥ prayayaujñātīnāṁ nirvṛtāśayaḥ +maitreya uvācaetāvad uktvā virarāma śaṅkaraḥpatny-aṅga-nāśaṁ hy ubhayatra cintayansuhṛd-didṛkṣuḥ pariśaṅkitā bhavānniṣkrāmatī nirviśatī dvidhāsa sā +suhṛd-didṛkṣā-pratighāta-durmanāḥsnehād rudaty aśru-kalātivihvalābhavaṁ bhavāny apratipūruṣaṁ ruṣāpradhakṣyatīvaikṣata jāta-vepathuḥ +tato viniḥśvasya satī vihāya taṁśokena roṣeṇa ca dūyatā hṛdāpitror agāt straiṇa-vimūḍha-dhīr gṛhānpremṇātmano yo ’rdham adāt satāṁ priyaḥ +tām anvagacchan druta-vikramāṁ satīmekāṁ tri-netrānucarāḥ sahasraśaḥsa-pārṣada-yakṣā maṇiman-madādayaḥpuro-vṛṣendrās tarasā gata-vyathāḥ +tāṁ sārikā-kanduka-darpaṇāmbuja-śvetātapatra-vyajana-srag-ādibhiḥgītāyanair dundubhi-śaṅkha-veṇubhirvṛṣendram āropya viṭaṅkitā yayuḥ +ābrahma-ghoṣorjita-yajña-vaiśasaṁviprarṣi-juṣṭaṁ vibudhaiś ca sarvaśaḥmṛd-dārv-ayaḥ-kāñcana-darbha-carmabhirnisṛṣṭa-bhāṇḍaṁ yajanaṁ samāviśat +tām āgatāṁ tatra na kaścanādriyadvimānitāṁ yajña-kṛto bhayāj janaḥṛte svasṝr vai jananīṁ ca sādarāḥpremāśru-kaṇṭhyaḥ pariṣasvajur mudā +saudarya-sampraśna-samartha-vārtayāmātrā ca mātṛ-ṣvasṛbhiś ca sādaramdattāṁ saparyāṁ varam āsanaṁ ca sānādatta pitrāpratinanditā satī +arudra-bhāgaṁ tam avekṣya cādhvaraṁpitrā ca deve kṛta-helanaṁ vibhauanādṛtā yajña-sadasy adhīśvarīcukopa lokān iva dhakṣyatī ruṣā +jagarha sāmarṣa-vipannayā girāśiva-dviṣaṁ dhūma-patha-śrama-smayamsva-tejasā bhūta-gaṇān samutthitānnigṛhya devī jagato ’bhiśṛṇvataḥ +devy uvācana yasya loke ’sty atiśāyanaḥ priyastathāpriyo deha-bhṛtāṁ priyātmanaḥtasmin samastātmani mukta-vairakeṛte bhavantaṁ katamaḥ pratīpayet +doṣān pareṣāṁ hi guṇeṣu sādhavogṛhṇanti kecin na bhavādṛśo dvijaguṇāṁś ca phalgūn bahulī-kariṣṇavomahattamās teṣv avidad bhavān agham +nāścaryam etad yad asatsu sarvadāmahad-vinindā kuṇapātma-vādiṣuserṣyaṁ mahāpūruṣa-pāda-pāṁsubhirnirasta-tejaḥsu tad eva śobhanam +yad dvy-akṣaraṁ nāma gireritaṁ nṛṇāṁsakṛt prasaṅgād agham āśu hanti tatpavitra-kīrtiṁ tam alaṅghya-śāsanaṁbhavān aho dveṣṭi śivaṁ śivetaraḥ +yat-pāda-padmaṁ mahatāṁ mano-’libhirniṣevitaṁ brahma-rasāsavārthibhiḥlokasya yad varṣati cāśiṣo ’rthinastasmai bhavān druhyati viśva-bandhave +kiṁ vā śivākhyam aśivaṁ na vidus tvad anyebrahmādayas tam avakīrya jaṭāḥ śmaśānetan-mālya-bhasma-nṛkapāly avasat piśācairye mūrdhabhir dadhati tac-caraṇāvasṛṣṭam +karṇau pidhāya nirayād yad akalpa īśedharmāvitary asṛṇibhir nṛbhir asyamānechindyāt prasahya ruśatīm asatīṁ prabhuś cejjihvām asūn api tato visṛjet sa dharmaḥ +atas tavotpannam idaṁ kalevaraṁna dhārayiṣye śiti-kaṇṭha-garhiṇaḥjagdhasya mohād dhi viśuddhim andhasojugupsitasyoddharaṇaṁ pracakṣate +na veda-vādān anuvartate matiḥsva eva loke ramato mahā-muneḥyathā gatir deva-manuṣyayoḥ pṛthaksva eva dharme na paraṁ kṣipet sthitaḥ +karma pravṛttaṁ ca nivṛttam apy ṛtaṁvede vivicyobhaya-liṅgam āśritamvirodhi tad yaugapadaika-kartaridvayaṁ tathā brahmaṇi karma narcchati +mā vaḥ padavyaḥ pitar asmad-āsthitāyā yajña-śālāsu na dhūma-vartmabhiḥtad-anna-tṛptair asu-bhṛdbhir īḍitāavyakta-liṅgā avadhūta-sevitāḥ +naitena dehena hare kṛtāgasodehodbhavenālam alaṁ kujanmanāvrīḍā mamābhūt kujana-prasaṅgatastaj janma dhig yo mahatām avadya-kṛt +gotraṁ tvadīyaṁ bhagavān vṛṣadhvajodākṣāyaṇīty āha yadā sudurmanāḥvyapeta-narma-smitam āśu tadā ’haṁvyutsrakṣya etat kuṇapaṁ tvad-aṅgajam +maitreya uvācaity adhvare dakṣam anūdya śatru-hankṣitāv udīcīṁ niṣasāda śānta-vākspṛṣṭvā jalaṁ pīta-dukūla-saṁvṛtānimīlya dṛg yoga-pathaṁ samāviśat +kṛtvā samānāv anilau jitāsanāsodānam utthāpya ca nābhi-cakrataḥśanair hṛdi sthāpya dhiyorasi sthitaṁkaṇṭhād bhruvor madhyam aninditānayat +evaṁ sva-dehaṁ mahatāṁ mahīyasāmuhuḥ samāropitam aṅkam ādarātjihāsatī dakṣa-ruṣā manasvinīdadhāra gātreṣv anilāgni-dhāraṇām +tataḥ sva-bhartuś caraṇāmbujāsavaṁjagad-guroś cintayatī na cāparamdadarśa deho hata-kalmaṣaḥ satīsadyaḥ prajajvāla samādhijāgninā +tat paśyatāṁ khe bhuvi cādbhutaṁ mahadhā heti vādaḥ sumahān ajāyatahanta priyā daivatamasya devījahāv asūn kena satī prakopitā +aho anātmyaṁ mahad asya paśyataprajāpater yasya carācaraṁ prajāḥjahāv asūn yad-vimatātmajā satīmanasvinī mānam abhīkṣṇam arhati +so ’yaṁ durmarṣa-hṛdayo brahma-dhruk caloke ’pakīrtiṁ mahatīm avāpsyatiyad-aṅgajāṁ svāṁ puruṣa-dviḍ udyatāṁna pratyaṣedhan mṛtaye ’parādhataḥ +vadaty evaṁ jane satyādṛṣṭvāsu-tyāgam adbhutamdakṣaṁ tat-pārṣadā hantumudatiṣṭhann udāyudhāḥ +teṣām āpatatāṁ vegaṁniśāmya bhagavān bhṛguḥyajña-ghna-ghnena yajuṣādakṣiṇāgnau juhāva ha +adhvaryuṇā hūyamānedevā utpetur ojasāṛbhavo nāma tapasāsomaṁ prāptāḥ sahasraśaḥ +tair alātāyudhaiḥ sarvepramathāḥ saha-guhyakāḥhanyamānā diśo bhejuruśadbhir brahma-tejasā +maitreya uvācabhavo bhavānyā nidhanaṁ prajāpaterasat-kṛtāyā avagamya nāradātsva-pārṣada-sainyaṁ ca tad-adhvararbhubhirvidrāvitaṁ krodham apāram ādadhe +kruddhaḥ sudaṣṭauṣṭha-puṭaḥ sa dhūr-jaṭirjaṭāṁ taḍid-vahni-saṭogra-rociṣamutkṛtya rudraḥ sahasotthito hasangambhīra-nādo visasarja tāṁ bhuvi +tato ’tikāyas tanuvā spṛśan divaṁsahasra-bāhur ghana-ruk tri-sūrya-dṛkkarāla-daṁṣṭro jvalad-agni-mūrdhajaḥkapāla-mālī vividhodyatāyudhaḥ +taṁ kiṁ karomīti gṛṇantam āhabaddhāñjaliṁ bhagavān bhūta-nāthaḥdakṣaṁ sa-yajñaṁ jahi mad-bhaṭānāṁtvam agraṇī rudra bhaṭāṁśako me +ājñapta evaṁ kupitena manyunāsa deva-devaṁ paricakrame vibhummene tadātmānam asaṅga-raṁhasāmahīyasāṁ tāta sahaḥ sahiṣṇum +anvīyamānaḥ sa tu rudra-pārṣadairbhṛśaṁ nadadbhir vyanadat subhairavamudyamya śūlaṁ jagad-antakāntakaṁsamprādravad ghoṣaṇa-bhūṣaṇāṅghriḥ +athartvijo yajamānaḥ sadasyāḥkakubhy udīcyāṁ prasamīkṣya reṇumtamaḥ kim etat kuta etad rajo ’bhūditi dvijā dvija-patnyaś ca dadhyuḥ +vātā na vānti na hi santi dasyavaḥprācīna-barhir jīvati hogra-daṇḍaḥgāvo na kālyanta idaṁ kuto rajoloko ’dhunā kiṁ pralayāya kalpate +prasūti-miśrāḥ striya udvigna-cittāūcur vipāko vṛjinasyaiva tasyayat paśyantīnāṁ duhitṝṇāṁ prajeśaḥsutāṁ satīm avadadhyāv anāgām +yas tv anta-kāle vyupta-jaṭā-kalāpaḥsva-śūla-sūcy-arpita-dig-gajendraḥvitatya nṛtyaty uditāstra-dor-dhvajānuccāṭṭa-hāsa-stanayitnu-bhinna-dik +amarṣayitvā tam asahya-tejasaṁmanyu-plutaṁ durnirīkṣyaṁ bhru-kuṭyākarāla-daṁṣṭrābhir udasta-bhāgaṇaṁsyāt svasti kiṁ kopayato vidhātuḥ +bahv evam udvigna-dṛśocyamānejanena dakṣasya muhur mahātmanaḥutpetur utpātatamāḥ sahasraśobhayāvahā divi bhūmau ca paryak +tāvat sa rudrānucarair mahā-makhonānāyudhair vāmanakair udāyudhaiḥpiṅgaiḥ piśaṅgair makarodarānanaiḥparyādravadbhir vidurānvarudhyata +kecid babhañjuḥ prāg-vaṁśaṁpatnī-śālāṁ tathāparesada āgnīdhra-śālāṁ catad-vihāraṁ mahānasam +rurujur yajña-pātrāṇitathaike ’gnīn anāśayankuṇḍeṣv amūtrayan kecidbibhidur vedi-mekhalāḥ +abādhanta munīn anyeeke patnīr atarjayanapare jagṛhur devānpratyāsannān palāyitān +bhṛguṁ babandha maṇimānvīrabhadraḥ prajāpatimcaṇḍeśaḥ pūṣaṇaṁ devaṁbhagaṁ nandīśvaro ’grahīt +sarva evartvijo dṛṣṭvāsadasyāḥ sa-divaukasaḥtair ardyamānāḥ subhṛśaṁgrāvabhir naikadhā ’dravan +juhvataḥ sruva-hastasyaśmaśrūṇi bhagavān bhavaḥbhṛgor luluñce sadasiyo ’hasac chmaśru darśayan +bhagasya netre bhagavānpātitasya ruṣā bhuviujjahāra sada-stho ’kṣṇāyaḥ śapantam asūsucat +pūṣṇo hy apātayad dantānkāliṅgasya yathā balaḥśapyamāne garimaṇiyo ’hasad darśayan dataḥ +ākramyorasi dakṣasyaśita-dhāreṇa hetināchindann api tad uddhartuṁnāśaknot tryambakas tadā +śastrair astrānvitair evamanirbhinna-tvacaṁ haraḥvismayaṁ param āpannodadhyau paśupatiś ciram +dṛṣṭvā saṁjñapanaṁ yogaṁpaśūnāṁ sa patir makheyajamāna-paśoḥ kasyakāyāt tenāharac chiraḥ +sādhu-vādas tadā teṣāṁkarma tat tasya paśyatāmbhūta-preta-piśācānāṁanyeṣāṁ tad-viparyayaḥ +juhāvaitac chiras tasmindakṣiṇāgnāv amarṣitaḥtad-deva-yajanaṁ dagdhvāprātiṣṭhad guhyakālayam +maitreya uvācaatha deva-gaṇāḥ sarverudrānīkaiḥ parājitāḥśūla-paṭṭiśa-nistriṁśa-gadā-parigha-mudgaraiḥ +upalabhya puraivaitadbhagavān abja-sambhavaḥnārāyaṇaś ca viśvātmāna kasyādhvaram īyatuḥ +tad ākarṇya vibhuḥ prāhatejīyasi kṛtāgasikṣemāya tatra sā bhūyānna prāyeṇa bubhūṣatām +athāpi yūyaṁ kṛta-kilbiṣā bhavaṁye barhiṣo bhāga-bhājaṁ parāduḥprasādayadhvaṁ pariśuddha-cetas��kṣipra-prasādaṁ pragṛhītāṅghri-padmam +āśāsānā jīvitam adhvarasyalokaḥ sa-pālaḥ kupite na yasmintam āśu devaṁ priyayā vihīnaṁkṣamāpayadhvaṁ hṛdi viddhaṁ duruktaiḥ +nāhaṁ na yajño na ca yūyam anyeye deha-bhājo munayaś ca tattvamviduḥ pramāṇaṁ bala-vīryayor vāyasyātma-tantrasya ka upāyaṁ vidhitset +sa ittham ādiśya surān ajas tu taiḥsamanvitaḥ pitṛbhiḥ sa-prajeśaiḥyayau sva-dhiṣṇyān nilayaṁ pura-dviṣaḥkailāsam adri-pravaraṁ priyaṁ prabhoḥ +janmauṣadhi-tapo-mantra-yoga-siddhair naretaraiḥjuṣṭaṁ kinnara-gandharvairapsarobhir vṛtaṁ sadā +nānā-maṇimayaiḥ śṛṅgairnānā-dhātu-vicitritaiḥnānā-druma-latā-gulmairnānā-mṛga-gaṇāvṛtaiḥ +nānāmala-prasravaṇairnānā-kandara-sānubhiḥramaṇaṁ viharantīnāṁramaṇaiḥ siddha-yoṣitām +mayūra-kekābhirutaṁmadāndhāli-vimūrcchitamplāvitai rakta-kaṇṭhānāṁkūjitaiś ca patattriṇām +āhvayantam ivoddhastairdvijān kāma-dughair drumaiḥvrajantam iva mātaṅgairgṛṇantam iva nirjharaiḥ +mandāraiḥ pārijātaiś casaralaiś copaśobhitamtamālaiḥ śāla-tālaiś cakovidārāsanārjunaiḥ +svarṇārṇa-śata-patraiś cavara-reṇuka-jātibhiḥkubjakair mallikābhiś camādhavībhiś ca maṇḍitam +panasodumbarāśvattha-plakṣa-nyagrodha-hiṅgubhiḥbhūrjair oṣadhibhiḥ pūgairājapūgaiś ca jambubhiḥ +kharjūrāmrātakāmrādyaiḥpriyāla-madhukeṅgudaiḥdruma-jātibhir anyaiś carājitaṁ veṇu-kīcakaiḥ +kumudotpala-kahlāra-śatapatra-vanarddhibhiḥnalinīṣu kalaṁ kūjat-khaga-vṛndopaśobhitam +karṇāntraikapadāśvāsyairnirjuṣṭaṁ vṛka-nābhibhiḥkadalī-khaṇḍa-saṁruddha-nalinī-pulina-śriyam +paryastaṁ nandayā satyāḥsnāna-puṇyatarodayāvilokya bhūteśa-giriṁvibudhā vismayaṁ yayuḥ +dadṛśus tatra te ramyāmalakāṁ nāma vai purīmvanaṁ saugandhikaṁ cāpiyatra tan-nāma paṅkajam +nandā cālakanandā casaritau bāhyataḥ puraḥtīrthapāda-padāmbhoja-rajasātīva pāvane +yayoḥ sura-striyaḥ kṣattaravaruhya sva-dhiṣṇyataḥkrīḍanti puṁsaḥ siñcantyovigāhya rati-karśitāḥ +yayos tat-snāna-vibhraṣṭa-nava-kuṅkuma-piñjaramvitṛṣo ’pi pibanty ambhaḥpāyayanto gajā gajīḥ +tāra-hema-mahāratna-vimāna-śata-saṅkulāmjuṣṭāṁ puṇyajana-strībhiryathā khaṁ sataḍid-ghanam +hitvā yakṣeśvara-purīṁvanaṁ saugandhikaṁ ca tatdrumaiḥ kāma-dughair hṛdyaṁcitra-mālya-phala-cchadaiḥ +rakta-kaṇṭha-khagānīka-svara-maṇḍita-ṣaṭpadamkalahaṁsa-kula-preṣṭhaṁkharadaṇḍa-jalāśayam +vana-kuñjara-saṅghṛṣṭa-haricandana-vāyunāadhi puṇyajana-strīṇāṁmuhur unmathayan manaḥ +vaidūrya-kṛta-sopānāvāpya utpala-mālinīḥprāptaṁ kimpuruṣair dṛṣṭvāta ārād dadṛśur vaṭam +sa yojana-śatotsedhaḥpādona-viṭapāyataḥparyak-kṛtācala-cchāyonirnīḍas tāpa-varjitaḥ +tasmin mahā-yogamayemumukṣu-śaraṇe surāḥdadṛśuḥ śivam āsīnaṁtyaktāmarṣam ivāntakam +sanandanādyair mahā-siddhaiḥśāntaiḥ saṁśānta-vigrahamupāsyamānaṁ sakhyā cabhartrā guhyaka-rakṣasām +vidyā-tapo-yoga-pathamāsthitaṁ tam adhīśvaramcarantaṁ viśva-suhṛdaṁvātsalyāl loka-maṅgalam +liṅgaṁ ca tāpasābhīṣṭaṁbhasma-daṇḍa-jaṭājinamaṅgena sandhyābhra-rucācandra-lekhāṁ ca bibhratam +upaviṣṭaṁ darbhamayyāṁbṛsyāṁ brahma sanātanamnāradāya pravocantaṁpṛcchate śṛṇvatāṁ satām +kṛtvorau dakṣiṇe savyaṁpāda-padmaṁ ca jānunibāhuṁ prakoṣṭhe ’kṣa-mālāmāsīnaṁ tarka-mudrayā +taṁ brahma-nirvāṇa-samādhim āśritaṁvyupāśritaṁ giriśaṁ yoga-kakṣāmsa-loka-pālā munayo manūnāmādyaṁ manuṁ prāñjalayaḥ praṇemuḥ +sa tūpalabhyāgatam ātma-yoniṁsurāsureśair abhivanditāṅghriḥutthāya cakre śirasābhivandanamarhattamaḥ kasya yathaiva viṣṇuḥ +tathāpare siddha-gaṇā maharṣibhirye vai samantād anu nīlalohitamnamaskṛtaḥ prāha śaśāṅka-śekharaṁkṛta-praṇāmaṁ prahasann ivātmabhūḥ +brahmovācajāne tvām īśaṁ viśvasyajagato yoni-bījayoḥśakteḥ śivasya ca paraṁyat tad brahma nirantaram +tvam eva bhagavann etacchiva-śaktyoḥ svarūpayoḥviśvaṁ sṛjasi pāsy atsikrīḍann ūrṇa-paṭo yathā +tvam eva dharmārtha-dughābhipattayedakṣeṇa sūtreṇa sasarjithādhvaramtvayaiva loke ’vasitāś ca setavoyān brāhmaṇāḥ śraddadhate dhṛta-vratāḥ +tvaṁ karmaṇāṁ maṅgala maṅgalānāṁkartuḥ sva-lokaṁ tanuṣe svaḥ paraṁ vāamaṅgalānāṁ ca tamisram ulbaṇaṁviparyayaḥ kena tad eva kasyacit +na vai satāṁ tvac-caraṇārpitātmanāṁbhūteṣu sarveṣv abhipaśyatāṁ tavabhūtāni cātmany apṛthag-didṛkṣatāṁprāyeṇa roṣo ’bhibhaved yathā paśum +pṛthag-dhiyaḥ karma-dṛśo durāśayāḥparodayenārpita-hṛd-rujo ’niśamparān duruktair vitudanty aruntudāstān māvadh��d daiva-vadhān bhavad-vidhaḥ +yasmin yadā puṣkara-nābha-māyayādurantayā spṛṣṭa-dhiyaḥ pṛthag-dṛśaḥkurvanti tatra hy anukampayā kṛpāṁna sādhavo daiva-balāt kṛte kramam +bhavāṁs tu puṁsaḥ paramasya māyayādurantayāspṛṣṭa-matiḥ samasta-dṛktayā hatātmasv anukarma-cetaḥsvanugrahaṁ kartum ihārhasi prabho +kurv adhvarasyoddharaṇaṁ hatasya bhoḥtvayāsamāptasya mano prajāpateḥna yatra bhāgaṁ tava bhāgino daduḥkuyājino yena makho ninīyate +jīvatād yajamāno ’yaṁprapadyetākṣiṇī bhagaḥbhṛgoḥ śmaśrūṇi rohantupūṣṇo dantāś ca pūrvavat +devānāṁ bhagna-gātrāṇāmṛtvijāṁ cāyudhāśmabhiḥbhavatānugṛhītānāmāśu manyo ’stv anāturam +eṣa te rudra bhāgo ’stuyad-ucchiṣṭo ’dhvarasya vaiyajñas te rudra bhāgenakalpatām adya yajña-han +maitreya uvācaity ajenānunītenabhavena parituṣyatāabhyadhāyi mahā-bāhoprahasya śrūyatām iti +mahādeva uvācanāghaṁ prajeśa bālānāṁvarṇaye nānucintayedeva-māyābhibhūtānāṁdaṇḍas tatra dhṛto mayā +prajāpater dagdha-śīrṣṇobhavatv aja-mukhaṁ śiraḥmitrasya cakṣuṣekṣetabhāgaṁ svaṁ barhiṣo bhagaḥ +pūṣā tu yajamānasyadadbhir jakṣatu piṣṭa-bhukdevāḥ prakṛta-sarvāṅgāye ma uccheṣaṇaṁ daduḥ +bāhubhyām aśvinoḥ pūṣṇohastābhyāṁ kṛta-bāhavaḥbhavantv adhvaryavaś cānyebasta-śmaśrur bhṛgur bhavet +maitreya uvācatadā sarvāṇi bhūtāniśrutvā mīḍhuṣṭamoditamparituṣṭātmabhis tātasādhu sādhv ity athābruvan +tato mīḍhvāṁsam āmantryaśunāsīrāḥ saharṣibhiḥbhūyas tad deva-yajanaṁsa-mīḍhvad-vedhaso yayuḥ +vidhāya kārtsnyena ca tadyad āha bhagavān bhavaḥsandadhuḥ kasya kāyenasavanīya-paśoḥ śiraḥ +sandhīyamāne śirasidakṣo rudrābhivīkṣitaḥsadyaḥ supta ivottasthaudadṛśe cāgrato mṛḍam +tadā vṛṣadhvaja-dveṣa-kalilātmā prajāpatiḥśivāvalokād abhavaccharad-dhrada ivāmalaḥ +bhava-stavāya kṛta-dhīrnāśaknod anurāgataḥautkaṇṭhyād bāṣpa-kalayāsamparetāṁ sutāṁ smaran +kṛcchrāt saṁstabhya ca manaḥprema-vihvalitaḥ sudhīḥśaśaṁsa nirvyalīkenabhāveneśaṁ prajāpatiḥ +dakṣa uvācabhūyān anugraha aho bhavatā kṛto medaṇḍas tvayā mayi bhṛto yad api pralabdhaḥna brahma-bandhuṣu ca vāṁ bhagavann avajñātubhyaṁ hareś ca kuta eva dhṛta-vrateṣu +vidyā-tapo-vrata-dharān mukhataḥ sma viprānbrahmātma-tattvam avituṁ prathamaṁ tvam asrāktad brāhmaṇān parama sarva-vipatsu pāsipālaḥ paśūn iva vibho pragṛhīta-daṇḍaḥ +yo ’sau mayāvidita-tattva-dṛśā sabhāyāṁkṣipto durukti-viśikhair vigaṇayya tan māmarvāk patantam arhattama-nindayāpāddṛṣṭyārdrayā sa bhagavān sva-kṛtena tuṣyet +maitreya uvācakṣamāpyaivaṁ sa mīḍhvāṁsaṁbrahmaṇā cānumantritaḥkarma santānayām āsasopādhyāyartvig-ādibhiḥ +vaiṣṇavaṁ yajña-santatyaitri-kapālaṁ dvijottamāḥpuroḍāśaṁ niravapanvīra-saṁsarga-śuddhaye +adhvaryuṇātta-haviṣāyajamāno viśāmpatedhiyā viśuddhayā dadhyautathā prādurabhūd dhariḥ +tadā sva-prabhayā teṣāṁdyotayantyā diśo daśamuṣṇaṁs teja upānītastārkṣyeṇa stotra-vājinā +śyāmo hiraṇya-raśano ’rka-kirīṭa-juṣṭonīlālaka-bhramara-maṇḍita-kuṇḍalāsyaḥśaṅkhābja-cakra-śara-cāpa-gadāsi-carma-vyagrair hiraṇmaya-bhujair iva karṇikāraḥ +vakṣasy adhiśrita-vadhūr vana-māly udāra-hāsāvaloka-kalayā ramayaṁś ca viśvampārśva-bhramad-vyajana-cāmara-rāja-haṁsaḥśvetātapatra-śaśinopari rajyamānaḥ +tam upāgatam ālakṣyasarve sura-gaṇādayaḥpraṇemuḥ sahasotthāyabrahmendra-tryakṣa-nāyakāḥ +tat-tejasā hata-rucaḥsanna-jihvāḥ sa-sādhvasāḥmūrdhnā dhṛtāñjali-puṭāupatasthur adhokṣajam +apy arvāg-vṛttayo yasyamahi tv ātmabhuv-ādayaḥyathā-mati gṛṇanti smakṛtānugraha-vigraham +dakṣo gṛhītārhaṇa-sādanottamaṁyajñeśvaraṁ viśva-sṛjāṁ paraṁ gurumsunanda-nandādy-anugair vṛtaṁ mudāgṛṇan prapede prayataḥ kṛtāñjaliḥ +dakṣa uvācaśuddhaṁ sva-dhāmny uparatākhila-buddhy-avasthaṁcin-mātram ekam abhayaṁ pratiṣidhya māyāmtiṣṭhaṁs tayaiva puruṣatvam upetya tasyāmāste bhavān apariśuddha ivātma-tantraḥ +ṛtvija ūcuḥtattvaṁ na te vayam anañjana rudra-śāpātkarmaṇy avagraha-dhiyo bhagavan vidāmaḥdharmopalakṣaṇam idaṁ trivṛd adhvarākhyaṁjñātaṁ yad-artham adhidaivam ado vyavasthāḥ +sadasyā ūcuḥutpatty-adhvany aśaraṇa uru-kleśa-durge ’ntakogra-vyālānviṣṭe viṣaya-mṛga-tṛṣy ātma-gehoru-bhāraḥdvandva-śvabhre khala-mṛga-bhaye śoka-dāve ’jña-sārthaḥpādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ +rudra uvācatava varada varāṅghrāv āśiṣehākhilārthehy api munibhir asaktair ādareṇārhaṇīyeyadi racita-dhiyaṁ māvidya-loko ’paviddhaṁjapati na gaṇaye tat tvat-parānugraheṇa +bhṛgur uvācayan māyayā gahanayāpahṛtātma-bodhābrahmādayas tanu-bhṛtas tamasi svapantaḥnātman-śritaṁ tava vidanty adhunāpi tattvaṁso ’yaṁ prasīdatu bhavān praṇatātma-bandhuḥ +brahmovācanaitat svarūpaṁ bhavato ’sau padārtha-bheda-grahaiḥ puruṣo yāvad īkṣetjñānasya cārthasya guṇasya cāśrayomāyāmayād vyatirikto matas tvam +indra uvācaidam apy acyuta viśva-bhāvanaṁvapur ānanda-karaṁ mano-dṛśāmsura-vidviṭ-kṣapaṇair udāyudhairbhuja-daṇḍair upapannam aṣṭabhiḥ +patnya ūcuḥyajño ’yaṁ tava yajanāya kena sṛṣṭovidhvastaḥ paśupatinādya dakṣa-kopāttaṁ nas tvaṁ śava-śayanābha-śānta-medhaṁyajñātman nalina-rucā dṛśā punīhi +ṛṣaya ūcuḥananvitaṁ te bhagavan viceṣṭitaṁyad ātmanā carasi hi karma nājyasevibhūtaye yata upasedur īśvarīṁna manyate svayam anuvartatīṁ bhavān +siddhā ūcuḥayaṁ tvat-kathā-mṛṣṭa-pīyūṣa-nadyāṁmano-vāraṇaḥ kleśa-dāvāgni-dagdhaḥtṛṣārto ’vagāḍho na sasmāra dāvaṁna niṣkrāmati brahma-sampannavan naḥ +yajamāny uvācasvāgataṁ te prasīdeśa tubhyaṁ namaḥśrīnivāsa śriyā kāntayā trāhi naḥtvām ṛte ’dhīśa nāṅgair makhaḥ śobhateśīrṣa-hīnaḥ ka-bandho yathā puruṣaḥ +lokapālā ūcuḥdṛṣṭaḥ kiṁ no dṛgbhir asad-grahais tvaṁpratyag-draṣṭā dṛśyate yena viśvammāyā hy eṣā bhavadīyā hi bhūmanyas tvaṁ ṣaṣṭhaḥ pañcabhir bhāsi bhūtaiḥ +yogeśvarā ūcuḥpreyān na te ’nyo ’sty amutas tvayi prabhoviśvātmanīkṣen na pṛthag ya ātmanaḥathāpi bhaktyeśa tayopadhāvatāmananya-vṛttyānugṛhāṇa vatsala +jagad-udbhava-sthiti-layeṣu daivatobahu-bhidyamāna-guṇayātma-māyayāracitātma-bheda-mataye sva-saṁsthayāvinivartita-bhrama-guṇātmane namaḥ +brahmovācanamas te śrita-sattvāyadharmādīnāṁ ca sūtayenirguṇāya ca yat-kāṣṭhāṁnāhaṁ vedāpare ’pi ca +agnir uvācayat-tejasāhaṁ susamiddha-tejāhavyaṁ vahe svadhvara ājya-siktamtaṁ yajñiyaṁ pañca-vidhaṁ ca pañcabhiḥsviṣṭaṁ yajurbhiḥ praṇato ’smi yajñam +devā ūcuḥpurā kalpāpāye sva-kṛtam udarī-kṛtya vikṛtaṁtvam evādyas tasmin salila uragendrādhiśayanepumān śeṣe siddhair hṛdi vimṛśitādhyātma-padaviḥsa evādyākṣṇor yaḥ pathi carasi bhṛtyān avasi naḥ +gandharvā ūcuḥaṁśāṁśās te deva marīcy-ādaya etebrahmendrādyā deva-gaṇā rudra-purogāḥkrīḍā-bhāṇḍaṁ viśvam idaṁ yasya vibhūmantasmai nityaṁ nātha namas te karavāma +vidyādharā ūcuḥtvan-māyayārtham abhipadya kalevare ’sminkṛtvā mamāham iti durmatir utpathaiḥ svaiḥkṣipto ’py asad-viṣaya-lālasa ātma-mohaṁyuṣmat-kathāmṛta-niṣevaka udvyudasyet +brāhmaṇā ūcuḥtvaṁ kratus tvaṁ havis tvaṁ hutāśaḥ svayaṁtvaṁ hi mantraḥ samid-darbha-pātrāṇi catvaṁ sadasyartvijo dampatī devatāagnihotraṁ svadhā soma ājyaṁ paśuḥ +tvaṁ purā gāṁ rasāyā mahā-sūkarodaṁṣṭrayā padminīṁ vāraṇendro yathāstūyamāno nadal līlayā yogibhirvyujjahartha trayī-gātra yajña-kratuḥ +sa prasīda tvam asmākam ākāṅkṣatāṁdarśanaṁ te paribhraṣṭa-sat-karmaṇāmkīrtyamāne nṛbhir nāmni yajñeśa teyajña-vighnāḥ kṣayaṁ yānti tasmai namaḥ +maitreya uvācaiti dakṣaḥ kavir yajñaṁbhadra rudrābhimarśitamkīrtyamāne hṛṣīkeśesanninye yajña-bhāvane +bhagavān svena bhāgenasarvātmā sarva-bhāga-bhukdakṣaṁ babhāṣa ābhāṣyaprīyamāṇa ivānagha +śrī-bhagavān uvācaahaṁ brahmā ca śarvaś cajagataḥ kāraṇaṁ paramātmeśvara upadraṣṭāsvayan-dṛg aviśeṣaṇaḥ +ātma-māyāṁ samāviśyaso ’haṁ guṇamayīṁ dvijasṛjan rakṣan haran viśvaṁdadhre saṁjñāṁ kriyocitām +tasmin brahmaṇy advitīyekevale paramātmanibrahma-rudrau ca bhūtānibhedenājño ’nupaśyati +yathā pumān na svāṅgeṣuśiraḥ-pāṇy-ādiṣu kvacitpārakya-buddhiṁ kuruteevaṁ bhūteṣu mat-paraḥ +trayāṇām eka-bhāvānāṁyo na paśyati vai bhidāmsarva-bhūtātmanāṁ brahmansa śāntim adhigacchati +maitreya uvācaevaṁ bhagavatādiṣṭaḥprajāpati-patir harimarcitvā kratunā svenadevān ubhayato ’yajat +rudraṁ ca svena bhāgenahy upādhāvat samāhitaḥkarmaṇodavasānenasomapān itarān apiudavasya sahartvigbhiḥsasnāv avabhṛthaṁ tataḥ +tasmā apy anubhāvenasvenaivāvāpta-rādhasedharma eva matiṁ dattvātridaśās te divaṁ yayuḥ +evaṁ dākṣāyaṇī hitvāsatī pūrva-kalevaramjajñe himavataḥ kṣetremenāyām iti śuśruma +tam eva dayitaṁ bhūyaāvṛṅkte patim ambikāananya-bhāvaika-gatiṁśaktiḥ supteva pūruṣam +etad bhagavataḥ śambhoḥkarma dakṣādhvara-druhaḥśrutaṁ bhāgavatāc chiṣyāduddhavān me bṛhaspateḥ +idaṁ pavitraṁ param īśa-ceṣṭitaṁyaśasyam āyuṣyam aghaugha-marṣaṇamyo nityadākarṇya naro ’nukīrtayeddhunoty aghaṁ kaurava bhakti-bhāvataḥ +maitreya uvācasanakādyā nāradaś caṛbhur haṁso ’ruṇir yatiḥnaite gṛhān brahma-sutāhy āvasann ūrdhva-retasaḥ +mṛṣādharmasya bhāryāsīddambhaṁ māyāṁ ca śatru-hanasūta mithunaṁ tat tunirṛtir jagṛhe ’prajaḥ +tayoḥ samabhaval lobhonikṛtiś ca mahā-matetābhyāṁ krodhaś ca hiṁsā cayad duruktiḥ svasā kaliḥ +duruktau kalir ādhattabhayaṁ mṛtyuṁ ca sattamatayoś ca mithunaṁ jajñeyātanā nirayas tathā +saṅgraheṇa mayākhyātaḥpratisargas tavānaghatriḥ śrutvaitat pumān puṇyaṁvidhunoty ātmano malam +athātaḥ kīrtaye vaṁśaṁpuṇya-kīrteḥ kurūdvahasvāyambhuvasyāpi manorharer aṁśāṁśa-janmanaḥ +priyavratottānapādauśatarūpā-pateḥ sutauvāsudevasya kalayārakṣāyāṁ jagataḥ sthitau +jāye uttānapādasyasunītiḥ surucis tayoḥsuruciḥ preyasī patyurnetarā yat-suto dhruvaḥ +ekadā suruceḥ putramaṅkam āropya lālayanuttamaṁ nārurukṣantaṁdhruvaṁ rājābhyanandata +tathā cikīrṣamāṇaṁ taṁsapatnyās tanayaṁ dhruvamsuruciḥ śṛṇvato rājñaḥserṣyam āhātigarvitā +na vatsa nṛpater dhiṣṇyaṁbhavān āroḍhum arhatina gṛhīto mayā yat tvaṁkukṣāv api nṛpātmajaḥ +bālo ’si bata nātmānamanya-strī-garbha-sambhṛtamnūnaṁ veda bhavān yasyadurlabhe ’rthe manorathaḥ +tapasārādhya puruṣaṁtasyaivānugraheṇa megarbhe tvaṁ sādhayātmānaṁyadīcchasi nṛpāsanam +maitreya uvācamātuḥ sapatnyāḥ sa durukti-viddhaḥśvasan ruṣā daṇḍa-hato yathāhiḥhitvā miṣantaṁ pitaraṁ sanna-vācaṁjagāma mātuḥ prarudan sakāśam +taṁ niḥśvasantaṁ sphuritādharoṣṭhaṁsunītir utsaṅga udūhya bālamniśamya tat-paura-mukhān nitāntaṁsā vivyathe yad gaditaṁ sapatnyā +sotsṛjya dhairyaṁ vilalāpa śoka-dāvāgninā dāva-lateva bālāvākyaṁ sapatnyāḥ smaratī saroja-śriyā dṛśā bāṣpa-kalām uvāha +dīrghaṁ śvasantī vṛjinasya pāramapaśyatī bālakam āha bālāmāmaṅgalaṁ tāta pareṣu maṁsthābhuṅkte jano yat para-duḥkhadas tat +satyaṁ surucyābhihitaṁ bhavān meyad durbhagāyā udare gṛhītaḥstanyena vṛddhaś ca vilajjate yāṁbhāryeti vā voḍhum iḍaspatir mām +ātiṣṭha tat tāta vimatsaras tvamuktaṁ samātrāpi yad avyalīkamārādhayādhokṣaja-pāda-padmaṁyadīcchase ’dhyāsanam uttamo yathā +yasyāṅghri-padmaṁ paricarya viśva-vibhāvanāyātta-guṇābhipatteḥajo ’dhyatiṣṭhat khalu pārameṣṭhyaṁpadaṁ jitātma-śvasanābhivandyam +tathā manur vo bhagavān pitāmahoyam eka-matyā puru-dakṣiṇair makhaiḥiṣṭvābhipede duravāpam anyatobhaumaṁ sukhaṁ divyam athāpavargyam +tam eva vatsāśraya bhṛtya-vatsalaṁmumukṣubhir mṛgya-padābja-paddhatimananya-bhāve nija-dharma-bhāvitemanasy avasthāpya bhajasva pūruṣam +nānyaṁ tataḥ padma-palāśa-locanādduḥkha-cchidaṁ te mṛgayāmi kañcanayo mṛgyate hasta-gṛhīta-padmayāśriyetarair aṅga vimṛgyamāṇayā +maitreya uvācaevaṁ sañjalpitaṁ māturākarṇyārthāgamaṁ vacaḥsanniyamyātmanātmānaṁniścakrāma pituḥ purāt +nāradas tad upākarṇyajñātvā tasya cikīrṣitamspṛṣṭvā mūrdhany agha-ghnenapāṇinā prāha vismitaḥ +aho tejaḥ kṣatriyāṇāṁmāna-bhaṅgam amṛṣyatāmbālo ’py ayaṁ hṛdā dhatteyat samātur asad-vacaḥ +nārada uvācanādhunāpy avamānaṁ tesammānaṁ vāpi putrakalakṣayāmaḥ kumārasyasaktasya krīḍanādiṣu +vikalpe vidyamāne ’pina hy asantoṣa-hetavaḥpuṁso moham ṛte bhinnāyal loke nija-karmabhiḥ +parituṣyet tatas tātatāvan-mātreṇa pūruṣaḥdaivopasāditaṁ yāvadvīkṣyeśvara-gatiṁ budhaḥ +atha mātropadiṣṭenayogenāvarurutsasiyat-prasādaṁ sa vai puṁsāṁdurārādhyo mato mama +munayaḥ padavīṁ yasyaniḥsaṅgenoru-janmabhiḥna vidur mṛgayanto ’pitīvra-yoga-samādhinā +ato nivartatām eṣanirbandhas tava niṣphalaḥyatiṣyati bhavān kāleśreyasāṁ samupasthite +yasya yad daiva-vihitaṁsa tena sukha-duḥkhayoḥātmānaṁ toṣayan dehītamasaḥ pāram ṛcchati +guṇādhikān mudaṁ lipsedanukrośaṁ guṇādhamātmaitrīṁ samānād anvicchenna tāpair abhibhūyate +dhruva uvācaso ’yaṁ śamo bhagavatāsukha-duḥkha-hatātmanāmdarśitaḥ kṛpayā puṁsāṁdurdarśo ’smad-vidhais tu yaḥ +athāpi me ’vinītasyakṣāttraṁ ghoram upeyuṣaḥsurucyā durvaco-bāṇairna bhinne śrayate hṛdi +padaṁ tri-bhuvanotkṛṣṭaṁjigīṣoḥ sādhu vartma mebrūhy asmat-pitṛbhir brahmannanyair apy anadhiṣṭhitam +nūnaṁ bhavān bhagavatoyo ’ṅgajaḥ parameṣṭhinaḥvitudann aṭate vīṇāṁhitāya jagato ’rkavat +maitreya uvācaity udāhṛtam ākarṇyabhagavān nāradas tadāprītaḥ pratyāha taṁ bālaṁsad-vākyam anukampayā +nārada uvācajananyābhihitaḥ panthāḥsa vai niḥśreyasasya tebhagavān vāsudevas taṁbhaja taṁ pravaṇātmanā +dharmārtha-kāma-mokṣākhyaṁya icchec chreya ātmanaḥekaṁ hy eva hares tatrakāraṇaṁ pāda-sevanam +tat tāta gaccha bhadraṁ teyamunāyās taṭaṁ śucipuṇyaṁ madhuvanaṁ yatrasānnidhyaṁ nityadā hareḥ +snātvānusavanaṁ tasminkālindyāḥ salile śivekṛtvocitāni nivasannātmanaḥ kalpitāsanaḥ +prāṇāyāmena tri-vṛtāprāṇendriya-mano-malamśanair vyudasyābhidhyāyenmanasā guruṇā gurum +prasādābhimukhaṁ śaśvatprasanna-vadanekṣaṇamsunāsaṁ subhruvaṁ cāru-kapolaṁ sura-sundaram +taruṇaṁ ramaṇīyāṅgamaruṇoṣṭhekṣaṇādharampraṇatāśrayaṇaṁ nṛmṇaṁśaraṇyaṁ karuṇārṇavam +śrīvatsāṅkaṁ ghana-śyāmaṁpuruṣaṁ vana-mālinamśaṅkha-cakra-gadā-padmairabhivyakta-caturbhujam +kirīṭinaṁ kuṇḍalinaṁkeyūra-valayānvitamkaustubhābharaṇa-grīvaṁpīta-kauśeya-vāsasam +kāñcī-kalāpa-paryastaṁlasat-kāñcana-nūpuramdarśanīyatamaṁ śāntaṁmano-nayana-vardhanam +padbhyāṁ nakha-maṇi-śreṇyāvilasadbhyāṁ samarcatāmhṛt-padma-karṇikā-dhiṣṇyamākramyātmany avasthitam +smayamānam abhidhyāyetsānurāgāvalokanamniyatenaika-bhūtenamanasā varadarṣabham +evaṁ bhagavato rūpaṁsubhadraṁ dhyāyato manaḥnirvṛtyā parayā tūrṇaṁsampannaṁ na nivartate +japaś ca paramo guhyaḥśrūyatāṁ me nṛpātmajayaṁ sapta-rātraṁ prapaṭhanpumān paśyati khecarān +oṁ namo bhagavate vāsudevāyamantreṇānena devasyakuryād dravyamayīṁ budhaḥsaparyāṁ vividhair dravyairdeśa-kāla-vibhāgavit +salilaiḥ śucibhir mālyairvanyair mūla-phalādibhiḥśastāṅkurāṁśukaiś cārcettulasyā priyayā prabhum +labdhvā dravyamayīm arcāṁkṣity-ambv-ādiṣu vārcayetābhṛtātmā muniḥ śāntoyata-vāṅ mita-vanya-bhuk +svecchāvatāra-caritairacintya-nija-māyayākariṣyaty uttamaślokastad dhyāyed dhṛdayaṅ-gamam +paricaryā bhagavatoyāvatyaḥ pūrva-sevitāḥtā mantra-hṛdayenaivaprayuñjyān mantra-mūrtaye +evaṁ kāyena manasāvacasā ca mano-gatamparicaryamāṇo bhagavānbhaktimat-paricaryayā +viraktaś cendriya-rataubhakti-yogena bhūyasātaṁ nirantara-bhāvenabhajetāddhā vimuktaye +ity uktas taṁ parikramyapraṇamya ca nṛpārbhakaḥyayau madhuvanaṁ puṇyaṁhareś caraṇa-carcitam +tapo-vanaṁ gate tasminpraviṣṭo ’ntaḥ-puraṁ muniḥarhitārhaṇako rājñāsukhāsīna uvāca tam +nārada uvācarājan kiṁ dhyāyase dīrghaṁmukhena pariśuṣyatākiṁ vā na riṣyate kāmodharmo vārthena saṁyutaḥ +rājovācasuto me bālako brahmanstraiṇenākaruṇātmanānirvāsitaḥ pañca-varṣaḥsaha mātrā mahān kaviḥ +apy anāthaṁ vane brahmanmā smādanty arbhakaṁ vṛkāḥśrāntaṁ śayānaṁ kṣudhitaṁparimlāna-mukhāmbujam +aho me bata daurātmyaṁstrī-jitasyopadhārayayo ’ṅkaṁ premṇārurukṣantaṁnābhyanandam asattamaḥ +nārada uvācamā mā śucaḥ sva-tanayaṁdeva-guptaṁ viśāmpatetat-prabhāvam avijñāyaprāvṛṅkte yad-yaśo jagat +suduṣkaraṁ karma kṛtvāloka-pālair api prabhuḥaiṣyaty acirato rājanyaśo vipulayaṁs tava +maitreya uvācaiti devarṣiṇā proktaṁviśrutya jagatī-patiḥrāja-lakṣmīm anādṛtyaputram evānvacintayat +tatrābhiṣiktaḥ prayatastām upoṣya vibhāvarīmsamāhitaḥ paryacaradṛṣy-ādeśena pūruṣam +tri-rātrānte tri-rātrāntekapittha-badarāśanaḥātma-vṛtty-anusāreṇamāsaṁ ninye ’rcayan harim +dvitīyaṁ ca tathā māsaṁṣaṣṭhe ṣaṣṭhe ’rbhako dinetṛṇa-parṇādibhiḥ śīrṇaiḥkṛtānno ’bhyarcayan vibhum +tṛtīyaṁ cānayan māsaṁnavame navame ’haniab-bhakṣa uttamaślokamupādhāvat samādhinā +caturtham api vai māsaṁdvādaśe dvādaśe ’hanivāyu-bhakṣo jita-śvāsodhyāyan devam adhārayat +pañcame māsy anuprāptejita-śvāso nṛpātmajaḥdhyāyan brahma padaikenatasthau sthāṇur ivācalaḥ +sarvato mana ākṛṣyahṛdi bhūtendriyāśayamdhyāyan bhagavato rūpaṁnādrākṣīt kiñcanāparam +ādhāraṁ mahad-ādīnāṁpradhāna-puruṣeśvarambrahma dhārayamāṇasyatrayo lokāś cakampire +yadaika-pādena sa pārthivārbhakastasthau tad-aṅguṣṭha-nipīḍitā mahīnanāma tatrārdham ibhendra-dhiṣṭhitātarīva savyetarataḥ pade pade +tasminn abhidhyāyati viśvam ātmanodvāraṁ nirudhyāsum ananyayā dhiyālokā nirucchvāsa-nipīḍitā bhṛśaṁsa-loka-pālāḥ śaraṇaṁ yayur harim +devā ūcuḥnaivaṁ vidāmo bhagavan prāṇa-rodhaṁcarācarasyākhila-sattva-dhāmnaḥvidhehi tan no vṛjinād vimokṣaṁprāptā vayaṁ tvāṁ śaraṇaṁ śaraṇyam +śrī-bhagavān uvācamā bhaiṣṭa bālaṁ tapaso duratyayānnivartayiṣye pratiyāta sva-dhāmayato hi vaḥ prāṇa-nirodha āsīdauttānapādir mayi saṅgatātmā +maitreya uvācata evam utsanna-bhayā urukramekṛtāvanāmāḥ prayayus tri-viṣṭapamsahasraśīrṣāpi tato garutmatāmadhor vanaṁ bhṛtya-didṛkṣayā gataḥ +sa vai dhiyā yoga-vipāka-tīvrayāhṛt-padma-kośe sphuritaṁ taḍit-prabhamtirohitaṁ sahasaivopalakṣyabahiḥ-sthitaṁ tad-avasthaṁ dadarśa +tad-darśanenāgata-sādhvasaḥ kṣitāvavandatāṅgaṁ vinamayya daṇḍavatdṛgbhyāṁ prapaśyan prapibann ivārbhakaścumbann ivāsyena bhujair ivāśliṣan +sa taṁ vivakṣantam atad-vidaṁ harirjñātvāsya sarvasya ca hṛdy avasthitaḥkṛtāñjaliṁ brahmamayena kambunāpasparśa bālaṁ kṛpayā kapole +sa vai tadaiva pratipāditāṁ giraṁdaivīṁ parijñāta-parātma-nirṇayaḥtaṁ bhakti-bhāvo ’bhyagṛṇād asatvaraṁpariśrutoru-śravasaṁ dhruva-kṣitiḥ +dhruva uvācayo ’ntaḥ praviśya mama vācam imāṁ prasuptāṁsañjīvayaty akhila-śakti-dharaḥ sva-dhāmnāanyāṁś ca hasta-caraṇa-śravaṇa-tvag-ādīnprāṇān namo bhagavate puruṣāya tubhyam +ekas tvam eva bhagavann idam ātma-śaktyāmāyākhyayoru-guṇayā mahad-ādy-aśeṣamsṛṣṭvānuviśya puruṣas tad-asad-guṇeṣunāneva dāruṣu vibhāvasuvad vibhāsi +tvad-dattayā vayunayedam acaṣṭa viśvaṁsupta-prabuddha iva nātha bhavat-prapannaḥtasyāpavargya-śaraṇaṁ tava pāda-mūlaṁvismaryate kṛta-vidā katham ārta-bandho +nūnaṁ vimuṣṭa-matayas tava māyayā teye tvāṁ bhavāpyaya-vimokṣaṇam anya-hetoḥarcanti kalpaka-taruṁ kuṇapopabhogyamicchanti yat sparśajaṁ niraye ’pi nṝṇām +yā nirvṛtis tanu-bhṛtāṁ tava pāda-padma-dhyānād bhavaj-jana-kathā-śravaṇena vā syātsā brahmaṇi sva-mahimany api nātha mā bhūtkiṁ tv antakāsi-lulitāt patatāṁ vimānāt +bhaktiṁ muhuḥ pravahatāṁ tvayi me prasaṅgobhūyād ananta mahatām amalāśayānāmyenāñjasolbaṇam uru-vyasanaṁ bhavābdhiṁneṣye bhavad-guṇa-kathāmṛta-pāna-mattaḥ +te na smaranty atitarāṁ priyam īśa martyaṁye cānv adaḥ suta-suhṛd-gṛha-vitta-dārāḥye tv abja-nābha bhavadīya-padāravinda-saugandhya-lubdha-hṛdayeṣu kṛta-prasaṅgāḥ +tiryaṅ-naga-dvija-sarīsṛpa-deva-daitya-martyādibhiḥ paricitaṁ sad-asad-viśeṣamrūpaṁ sthaviṣṭham aja te mahad-ādy-anekaṁnātaḥ paraṁ parama vedmi na yatra vādaḥ +kalpānta etad akhilaṁ jaṭhareṇa gṛhṇanśete pumān sva-dṛg ananta-sakhas tad-aṅkeyan-nābhi-sindhu-ruha-kāñcana-loka-padma-garbhe dyumān bhagavate praṇato ’smi tasmai +tvaṁ nitya-mukta-pariśuddha-vibuddha ātmākūṭa-stha ādi-puruṣo bhagavāṁs try-adhīśaḥyad-buddhy-avasthitim akhaṇḍitayā sva-dṛṣṭyādraṣṭā sthitāv adhimakho vyatirikta āsse +yasmin viruddha-gatayo hy aniśaṁ patantividyādayo vividha-śaktaya ānupūrvyāttad brahma viśva-bhavam ekam anantam ādyamānanda-mātram avikāram ahaṁ prapadye +satyāśiṣo hi bhagavaṁs tava pāda-padmamāśīs tathānubhajataḥ puruṣārtha-mūrteḥapy evam arya bhagavān paripāti dīnānvāśreva vatsakam anugraha-kātaro ’smān +maitreya uvācaathābhiṣṭuta evaṁ vaisat-saṅkalpena dhīmatābhṛtyānurakto bhagavānpratinandyedam abravīt +śrī-bhagavān uvācavedāhaṁ te vyavasitaṁhṛdi rājanya-bālakatat prayacchāmi bhadraṁ tedurāpam api suvrata +nānyair adhiṣṭhitaṁ bhadrayad bhrājiṣṇu dhruva-kṣitiyatra graharkṣa-tārāṇāṁjyotiṣāṁ cakram āhitam +prasthite tu vanaṁ pitrādattvā gāṁ dharma-saṁśrayaḥṣaṭ-triṁśad-varṣa-sāhasraṁrakṣitāvyāhatendriyaḥ +tvad-bhrātary uttame naṣṭemṛgayāyāṁ tu tan-manāḥanveṣantī vanaṁ mātādāvāgniṁ sā pravekṣyati +iṣṭvā māṁ yajña-hṛdayaṁyajñaiḥ puṣkala-dakṣiṇaiḥbhuktvā cehāśiṣaḥ satyāante māṁ saṁsmariṣyasi +tato gantāsi mat-sthānaṁsarva-loka-namaskṛtamupariṣṭād ṛṣibhyas tvaṁyato nāvartate gataḥ +maitreya uvācaity arcitaḥ sa bhagavānatidiśyātmanaḥ padambālasya paśyato dhāmasvam agād garuḍa-dhvajaḥ +so ’pi saṅkalpajaṁ viṣṇoḥpāda-sevopasāditamprāpya saṅkalpa-nirvāṇaṁnātiprīto ’bhyagāt puram +vidura uvācasudurlabhaṁ yat paramaṁ padaṁ harermāyāvinas tac-caraṇārcanārjitamlabdhvāpy asiddhārtham ivaika-janmanākathaṁ svam ātmānam amanyatārtha-vit +maitreya uvācamātuḥ sapatnyā vāg-bāṇairhṛdi viddhas tu tān smarannaicchan mukti-pater muktiṁtasmāt tāpam upeyivān +dhruva uvācasamādhinā naika-bhavena yat padaṁviduḥ sanandādaya ūrdhva-retasaḥmāsair ahaṁ ṣaḍbhir amuṣya pādayośchāyām upetyāpagataḥ pṛthaṅ-matiḥ +aho bata mamānātmyaṁmanda-bhāgyasya paśyatabhava-cchidaḥ pāda-mūlaṁgatvā yāce yad antavat +matir vidūṣitā devaiḥpatadbhir asahiṣṇubhiḥyo nārada-vacas tathyaṁnāgrāhiṣam asattamaḥ +daivīṁ māyām upāśrityaprasupta iva bhinna-dṛktapye dvitīye ’py asatibhrātṛ-bhrātṛvya-hṛd-rujā +mayaitat prārthitaṁ vyarthaṁcikitseva gatāyuṣiprasādya jagad-ātmānaṁtapasā duṣprasādanambhava-cchidam ayāce ’haṁbhavaṁ bhāgya-vivarjitaḥ +svārājyaṁ yacchato mauḍhyānmāno me bhikṣito bataīśvarāt kṣīṇa-puṇyenaphalī-kārān ivādhanaḥ +maitreya uvācana vai mukundasya padāravindayorajo-juṣas tāta bhavādṛśā janāḥvāñchanti tad-dāsyam ṛte ’rtham ātmanoyadṛcchayā labdha-manaḥ-samṛddhayaḥ +ākarṇyātma-jam āyāntaṁsamparetya yathāgatamrājā na śraddadhe bhadramabhadrasya kuto mama +śraddhāya vākyaṁ devarṣerharṣa-vegena dharṣitaḥvārtā-hartur atiprītohāraṁ prādān mahā-dhanam +sad-aśvaṁ ratham āruhyakārtasvara-pariṣkṛtambrāhmaṇaiḥ kula-vṛddhaiś caparyasto ’mātya-bandhubhiḥ +sunītiḥ suruciś cāsyamahiṣyau rukma-bhūṣiteāruhya śibikāṁ sārdhamuttamenābhijagmatuḥ +taṁ dṛṣṭvopavanābhyāśaāyāntaṁ tarasā rathātavaruhya nṛpas tūrṇamāsādya prema-vihvalaḥ +athājighran muhur mūrdhniśītair nayana-vāribhiḥsnāpayām āsa tanayaṁjātoddāma-manorathaḥ +abhivandya pituḥ pādāvāśīrbhiś cābhimantritaḥnanāma mātarau śīrṣṇāsat-kṛtaḥ saj-janāgraṇīḥ +surucis taṁ samutthāpyapādāvanatam arbhakampariṣvajyāha jīvetibāṣpa-gadgadayā girā +yasya prasanno bhagavānguṇair maitry-ādibhir hariḥtasmai namanti bhūtāninimnam āpa iva svayam +uttamaś ca dhruvaś cobhāvanyonyaṁ prema-vihvalauaṅga-saṅgād utpulakāvasraughaṁ muhur ūhatuḥ +sunītir asya jananīprāṇebhyo ’pi priyaṁ sutamupaguhya jahāv ādhiṁtad-aṅga-sparśa-nirvṛtā +payaḥ stanābhyāṁ susrāvanetra-jaiḥ salilaiḥ śivaiḥtadābhiṣicyamānābhyāṁvīra vīra-suvo muhuḥ +tāṁ śaśaṁsur janā rājñīṁdiṣṭyā te putra ārti-hāpratilabdhaś ciraṁ naṣṭorakṣitā maṇḍalaṁ bhuvaḥ +abhyarcitas tvayā nūnaṁbhagavān praṇatārti-hāyad-anudhyāyino dhīrāmṛtyuṁ jigyuḥ sudurjayam +lālyamānaṁ janair evaṁdhruvaṁ sabhrātaraṁ nṛpaḥāropya kariṇīṁ hṛṣṭaḥstūyamāno ’viśat puram +tatra tatropasaṅkḷptairlasan-makara-toraṇaiḥsavṛndaiḥ kadalī-stambhaiḥpūga-potaiś ca tad-vidhaiḥ +cūta-pallava-vāsaḥ-sraṅ-muktā-dāma-vilambibhiḥupaskṛtaṁ prati-dvāramapāṁ kumbhaiḥ sadīpakaiḥ +prākārair gopurāgāraiḥśātakumbha-paricchadaiḥsarvato ’laṅkṛtaṁ śrīmad-vimāna-śikhara-dyubhiḥ +mṛṣṭa-catvara-rathyāṭṭa-mārgaṁ candana-carcitamlājākṣataiḥ puṣpa-phalaistaṇḍulair balibhir yutam +dhruvāya pathi dṛṣṭāyatatra tatra pura-striyaḥsiddhārthākṣata-dadhy-ambu-dūrvā-puṣpa-phalāni ca +mahāmaṇi-vrātamayesa tasmin bhavanottamelālito nitarāṁ pitrānyavasad divi devavat +payaḥ-phena-nibhāḥ śayyādāntā rukma-paricchadāḥāsanāni mahārhāṇiyatra raukmā upaskarāḥ +yatra sphaṭika-kuḍyeṣumahā-mārakateṣu camaṇi-pradīpā ābhāntilalanā-ratna-saṁyutāḥ +udyānāni ca ramyāṇivicitrair amara-drumaiḥkūjat-vihaṅga-mithunairgāyan-matta-madhuvrataiḥ +vāpyo vaidūrya-sopānāḥpadmotpala-kumud-vatīḥhaṁsa-kāraṇḍava-kulairjuṣṭāś cakrāhva-sārasaiḥ +uttānapādo rājarṣiḥprabhāvaṁ tanayasya tamśrutvā dṛṣṭvādbhutatamaṁprapede vismayaṁ param +vīkṣyoḍha-vayasaṁ taṁ caprakṛtīnāṁ ca sammatamanurakta-prajaṁ rājādhruvaṁ cakre bhuvaḥ patim +ātmānaṁ ca pravayasamākalayya viśāmpatiḥvanaṁ viraktaḥ prātiṣṭhadvimṛśann ātmano gatim +rājovācapriyavrato bhāgavataātmārāmaḥ kathaṁ munegṛhe ’ramata yan-mūlaḥkarma-bandhaḥ parābhavaḥ +na nūnaṁ mukta-saṅgānāṁtādṛśānāṁ dvijarṣabhagṛheṣv abhiniveśo ’yaṁpuṁsāṁ bhavitum arhati +mahatāṁ khalu viprarṣeuttamaśloka-pādayoḥchāyā-nirvṛta-cittānāṁna kuṭumbe spṛhā-matiḥ +saṁśayo ’yaṁ mahān brahmandārāgāra-sutādiṣusaktasya yat siddhir abhūtkṛṣṇe ca matir acyutā +śrī-śuka uvācabāḍham uktaṁ bhagavata uttamaślokasya śrīmac-caraṇāravinda-makaranda-rasa āveśita-cetaso bhāgavata-paramahaṁsa-dayita-kathāṁ kiñcid antarāya-vihatāṁ svāṁ śivatamāṁ padavīṁ na prāyeṇa hinvanti. +yarhi vāva ha rājan sa rāja-putraḥ priyavrataḥ parama-bhāgavato nāradasya caraṇopasevayāñjasāvagata-paramārtha-satattvo brahma-satreṇa dīkṣiṣyamāṇo ’vani-tala-paripālanāyāmnāta-pravara-guṇa-gaṇaikānta-bhājanatayā sva-pitropāmantrito bhagavati vāsudeva evāvyavadhāna-samādhi-yogena samāveśita-sakala-kāraka-kriyā-kalāpo naivābhyanandad yadyapi tad apratyāmnātavyaṁ tad-adhikaraṇa ātmano ’nyasmād asato ’pi parābhavam anvīkṣamāṇaḥ. +atha ha bhagavān ādi-deva etasya guṇa-visargasya paribṛṁhaṇānudhyāna-vyavasita-sakala-jagad-abhiprāya ātma-yonir akhila-nigama-nija-gaṇa-pariveṣṭitaḥ sva-bhavanād avatatāra. +sa tatra tatra gagana-tala uḍu-patir iva vimānāvalibhir anupatham amara-parivṛḍhair abhipūjyamānaḥ pathi pathi ca varūthaśaḥ siddha-gandharva-sādhya-cāraṇa-muni-gaṇair upagīyamāno gandha-mādana-droṇīm avabhāsayann upasasarpa. +tatra ha vā enaṁ devarṣir haṁsa-yānena pitaraṁ bhagavantaṁ hiraṇya-garbham upalabhamānaḥ sahasaivotthāyārhaṇena saha pitā-putrābhyām avahitāñjalir upatasthe. +bhagavān api bhārata tad-upanītārhaṇaḥ sūkta-vākenātitarām udita-guṇa-gaṇāvatāra-sujayaḥ priyavratam ādi-puruṣas taṁ sadaya-hāsāvaloka iti hovāca. +śrī-bhagavān uvācanibodha tātedam ṛtaṁ bravīmimāsūyituṁ devam arhasy aprameyamvayaṁ bhavas te tata eṣa maharṣirvahāma sarve vivaśā yasya diṣṭam +na tasya kaścit tapasā vidyayā vāna yoga-vīryeṇa manīṣayā vānaivārtha-dharmaiḥ parataḥ svato vākṛtaṁ vihantuṁ tanu-bhṛd vibhūyāt +bhavāya nāśāya ca karma kartuṁśokāya mohāya sadā bhayāyasukhāya duḥkhāya ca deha-yogamavyakta-diṣṭaṁ janatāṅga dhatte +yad-vāci tantyāṁ guṇa-karma-dāmabhiḥsudustarair vatsa vayaṁ suyojitāḥsarve vahāmo balim īśvarāyaprotā nasīva dvi-pade catuṣ-padaḥ +īśābhisṛṣṭaṁ hy avarundhmahe ’ṅgaduḥkhaṁ sukhaṁ vā guṇa-karma-saṅgātāsthāya tat tad yad ayuṅkta nāthaścakṣuṣmatāndhā iva nīyamānāḥ +mukto ’pi tāvad bibhṛyāt sva-dehamārabdham aśnann abhimāna-śūnyaḥyathānubhūtaṁ pratiyāta-nidraḥkiṁ tv anya-dehāya guṇān na vṛṅkte +bhayaṁ pramattasya vaneṣv api syādyataḥ sa āste saha-ṣaṭ-sapatnaḥjitendriyasyātma-rater budhasyagṛhāśramaḥ kiṁ nu karoty avadyam +yaḥ ṣaṭ sapatnān vijigīṣamāṇogṛheṣu nirviśya yateta pūrvamatyeti durgāśrita ūrjitārīnkṣīṇeṣu kāmaṁ vicared vipaścit +tvaṁ tv abja-nābhāṅghri-saroja-kośa-durgāśrito nirjita-ṣaṭ-sapatnaḥbhuṅkṣveha bhogān puruṣātidiṣṭānvimukta-saṅgaḥ prakṛtiṁ bhajasva +śrī-śuka uvācaiti samabhihito mahā-bhāgavato bhagavatas tri-bhuvana-guror anuśāsanam ātmano laghutayāvanata-śirodharo bāḍham iti sabahu-mānam uvāha. +bhagavān api manunā yathāvad upakalpitāpacitiḥ priyavrata-nāradayor aviṣamam abhisamīkṣamāṇayor ātmasam avasthānam avāṅ-manasaṁ kṣayam avyavahṛtaṁ pravartayann agamat. +manur api pareṇaivaṁ pratisandhita-manorathaḥ surarṣi-varānumatenātmajam akhila-dharā-maṇḍala-sthiti-guptaya āsthāpya svayam ati-viṣama-viṣaya-viṣa-jalāśayāśāyā upararāma. +iti ha vāva sa jagatī-patir īśvarecchayādhiniveśita-karmādhikāro ’khila-jagad-bandha-dhvaṁsana-parānubhāvasya bhagavata ādi-puruṣasyāṅghri-yugalānavarata-dhyānānubhāvena parirandhita-kaṣāyāśayo ’vadāto ’pi māna-vardhano mahatāṁ mahītalam anuśaśāsa. +atha ca duhitaraṁ prajāpater viśvakarmaṇa upayeme barhiṣmatīṁ nāma tasyām u ha vāva ātmajān ātma-samāna-śīla-guṇa-karma-rūpa-vīryodārān daśa bhāvayām babhūva kanyāṁ ca yavīyasīm ūrjasvatīṁ nāma. +āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya iti sarva evāgni-nāmānaḥ. +eteṣāṁ kavir mahāvīraḥ savana iti traya āsann ūrdhva-retasas ta ātma-vidyāyām arbha-bhāvād ārabhya kṛta-paricayāḥ pāramahaṁsyam evāśramam abhajan. +tasminn u ha vā upaśama-śīlāḥ paramarṣayaḥ sakala-jīva-nikāyāvāsasya bhagavato vāsudevasya bhītānāṁ śaraṇa-bhūtasya śrīmac-caraṇāravindāvirata-smaraṇāvigalita-parama-bhakti-yogānu-bhāvena paribhāvitāntar-hṛdayādhigate bhagavati sarveṣāṁ bhūtānām ātma-bhūte pratyag-ātmany evātmanas tādātmyam aviśeṣeṇa samīyuḥ. +anyasyām api jāyāyāṁ trayaḥ putrā āsann uttamas tāmaso raivata iti manvantarādhipatayaḥ. +evam upaśamāyaneṣu sva-tanayeṣv atha jagatī-patir jagatīm arbudāny ekādaśa parivatsarāṇām avyāhatākhila-puruṣa-kāra-sāra-sambhṛta-dor-daṇḍa-yugalāpīḍita-maurvī-guṇa-stanita-viramita-dharma-pratipakṣo barhiṣmatyāś cānudinam edhamāna-pramoda-prasaraṇa-yauṣiṇya-vrīḍā-pramuṣita-hāsāvaloka-rucira-kṣvely-ādibhiḥ parābhūyamāna-viveka ivānavabudhyamāna iva mahāmanā bubhuje. +yāvad avabhāsayati sura-girim anuparikrāman bhagavān ādityo vasudhā-talam ardhenaiva pratapaty ardhenāvacchādayati tadā hi bhagavad-upāsanopacitāti-puruṣa-prabhāvas tad anabhinandan samajavena rathena jyotirmayena rajanīm api dinaṁ kariṣyāmīti sapta-kṛt vastaraṇim anuparyakrāmad dvitīya iva pataṅgaḥ. +ye vā u ha tad-ratha-caraṇa-nemi-kṛta-parikhātās te sapta sindhava āsan yata eva kṛtāḥ sapta bhuvo dvīpāḥ. +jambū-plakṣa-śālmali-kuśa-krauñca-śāka-puṣkara-saṁjñās teṣāṁ parimāṇaṁ pūrvasmāt pūrvasmād uttara uttaro yathā-saṅkhyaṁ dvi-guṇa-mānena bahiḥ samantata upakḷptāḥ. +kṣārodekṣu-rasoda-suroda-ghṛtoda-kṣīroda-dadhi-maṇḍoda-śuddhodāḥ sapta jaladhayaḥ sapta dvīpa-parikhā ivābhyantara-dvīpa-samānā ekaikaśyena yathānupūrvaṁ saptasv api bahir dvīpeṣu pṛthak parita upakalpitās teṣu jambv-ādiṣu barhiṣmatī-patir anuvratānātmajān āgnīdhredhmajihva-yajñabāhu-hiraṇyareto-ghṛtapṛṣ���ha-medhātithi-vītihotra-saṁjñān yathā-saṅkhyenaikaikasminn ekam evādhi-patiṁ vidadhe. +duhitaraṁ corjasvatīṁ nāmośanase prāyacchad yasyām āsīd devayānī nāma kāvya-sutā. +naivaṁ-vidhaḥ puruṣa-kāra urukramasyapuṁsāṁ tad-aṅghri-rajasā jita-ṣaḍ-guṇānāmcitraṁ vidūra-vigataḥ sakṛd ādadītayan-nāmadheyam adhunā sa jahāti bandham +sa evam aparimita-bala-parākrama ekadā tu devarṣi-caraṇānuśayanānu-patita-guṇa-visarga-saṁsargeṇānirvṛtam ivātmānaṁ manyamāna ātma-nirveda idam āha. +aho asādhv anuṣṭhitaṁ yad abhiniveśito ’ham indriyair avidyā-racita-viṣama-viṣayāndha-kūpe tad alam alam amuṣyā vanitāyā vinoda-mṛgaṁ māṁ dhig dhig iti garhayāṁ cakāra. +para-devatā-prasādādhigatātma-pratyavamarśenānupravṛttebhyaḥ putrebhya imāṁ yathā-dāyaṁ vibhajya bhukta-bhogāṁ ca mahiṣīṁ mṛtakam iva saha mahā-vibhūtim apahāya svayaṁ nihita-nirvedo hṛdi gṛhīta-hari-vihārānubhāvo bhagavato nāradasya padavīṁ punar evānusasāra. +tasya ha vā ete ślokāḥ — priyavrata-kṛtaṁ karmako nu kuryād vineśvaramyo nemi-nimnair akarocchāyāṁ ghnan sapta vāridhīn +bhū-saṁsthānaṁ kṛtaṁ yenasarid-giri-vanādibhiḥsīmā ca bhūta-nirvṛtyaidvīpe dvīpe vibhāgaśaḥ +bhaumaṁ divyaṁ mānuṣaṁ camahitvaṁ karma-yogajamyaś cakre nirayaupamyaṁpuruṣānujana-priyaḥ +śrī-śuka uvācaatha sindhu-sauvīra-pate rahūgaṇasya vrajata ikṣumatyās taṭe tat-kula-patinā śibikā-vāha-puruṣānveṣaṇa-samaye daivenopasāditaḥ sa dvija-vara upalabdha eṣa pīvā yuvā saṁhananāṅgo go-kharavad dhuraṁ voḍhum alam iti pūrva-viṣṭi-gṛhītaiḥ saha gṛhītaḥ prasabham atad-arha uvāha śibikāṁ sa mahānubhāvaḥ. +yadā hi dvija-varasyeṣu-mātrāvalokānugater na samāhitā puruṣa-gatis tadā viṣama-gatāṁ sva-śibikāṁ rahūgaṇa upadhārya puruṣān adhivahata āha he voḍhāraḥ sādhv atikramata kim iti viṣamam uhyate yānam iti. +atha ta īśvara-vacaḥ sopālambham upākarṇyopāya-turīyāc chaṅkita-manasas taṁ vijñāpayāṁ babhūvuḥ. +na vayaṁ nara-deva pramattā bhavan-niyamānupathāḥ sādhv eva vahāmaḥ. ayam adhunaiva niyukto ’pi na drutaṁ vrajati nānena saha voḍhum u ha vayaṁ pārayāma iti. +sāṁsargiko doṣa eva nūnam ekasyāpi sarveṣāṁ sāṁsargikāṇāṁ bhavitum arhatīti niścitya niśamya kṛpaṇa-vaco rājā rahūgaṇa upāsita-vṛddho ’pi nisargeṇa balāt kṛta īṣad-utthita-manyur avispaṣṭa-brahma-tejasaṁ jāta-vedasam iva rajasāvṛta-matir āha. +aho kaṣṭaṁ bhrātar vyaktam uru-pariśrānto dīrgham adhvānam eka eva ūhivān suciraṁ nāti-pīvā na saṁhananāṅgo jarasā copadruto bhavān sakhe no evāpara ete saṅghaṭṭina iti bahu-vipralabdho ’py avidyayā racita-dravya-guṇa-karmāśaya-sva-carama-kalevare ’vastuni saṁsthāna-viśeṣe ’haṁ mamety anadhyāropita-mithyā-pratyayo brahma-bhūtas tūṣṇīṁ śibikāṁ pūrvavad uvāha. +atha punaḥ sva-śibikāyāṁ viṣama-gatāyāṁ prakupita uvāca rahūgaṇaḥ kim idam are tvaṁ jīvan-mṛto māṁ kadarthī-kṛtya bhartṛ-śāsanam aticarasi pramattasya ca te karomi cikitsāṁ daṇḍa-pāṇir iva janatāyā yathā prakṛtiṁ svāṁ bhajiṣyasa iti. +evaṁ bahv abaddham api bhāṣamāṇaṁ nara-devābhimānaṁ rajasā tamasānuviddhena madena tiraskṛtāśeṣa-bhagavat-priya-niketaṁ paṇḍita-māninaṁ sa bhagavān brāhmaṇo brahma-bhūta-sarva-bhūta-suhṛd-ātmā yogeśvara-caryāyāṁ nāti-vyutpanna-matiṁ smayamāna iva vigata-smaya idam āha. +brāhmaṇa uvācatvayoditaṁ vyaktam avipralabdhaṁbhartuḥ sa me syād yadi vīra bhāraḥgantur yadi syād adhigamyam adhvāpīveti rāśau na vidāṁ pravādaḥ +sthaulyaṁ kārśyaṁ vyādhaya ādhayaś cakṣut tṛḍ bhayaṁ kalir icchā jarā canidrā ratir manyur ahaṁ madaḥ śucodehena jātasya hi me na santi +jīvan-mṛtatvaṁ niyamena rājanādyantavad yad vikṛtasya dṛṣṭamsva-svāmya-bhāvo dhruva īḍya yatratarhy ucyate ’sau vidhikṛtya-yogaḥ +viśeṣa-buddher vivaraṁ manāk capaśyāma yan na vyavahārato ’nyatka īśvaras tatra kim īśitavyaṁtathāpi rājan karavāma kiṁ te +unmatta-matta-jaḍavat sva-saṁsthāṁgatasya me vīra cikitsitenaarthaḥ kiyān bhavatā śikṣitenastabdha-pramattasya ca piṣṭapeṣaḥ +śrī-śuka uvācaetāvad anuvāda-paribhāṣayā pratyudīrya muni-vara upaśama-śīla uparatānātmya-nimitta upabhogena karmārabdhaṁ vyapanayan rāja-yānam api tathovāha. +sa cāpi pāṇḍaveya sindhu-sauvīra-patis tattva-jijñāsāyāṁ samyak-śraddhayādhikṛtādhikāras tad dhṛdaya-granthi-mocanaṁ dvija-vaca āśrutya bahu-yoga-grantha-sammataṁ tvarayāvaruhya śirasā pāda-mūlam upasṛtaḥ kṣamāpayan vigata-nṛpa-deva-smaya uvāca. +kas tvaṁ nigūḍhaś carasi dvijānāṁbibharṣi sūtraṁ katamo ’vadhūtaḥkasyāsi kutratya ihāpi kasmātkṣemāya naś ced asi nota śuklaḥ +nāhaṁ viśaṅke sura-rāja-vajrānna tryakṣa-śūlān na yamasya daṇḍātnāgny-arka-somānila-vittapāstrācchaṅke bhṛśaṁ brahma-kulāvamānāt +tad brūhy asaṅgo jaḍavan nigūḍha-vijñāna-vīryo vicarasy apāraḥvacāṁsi yoga-grathitāni sādhona naḥ kṣamante manasāpi bhettum +ahaṁ ca yogeśvaram ātma-tattva-vidāṁ munīnāṁ paramaṁ guruṁ vaipraṣṭuṁ pravṛttaḥ kim ihāraṇaṁ tatsākṣād dhariṁ jñāna-kalāvatīrṇam +sa vai bhavāḻ loka-nirīkṣaṇārthamavyakta-liṅgo vicaraty api svityogeśvarāṇāṁ gatim andha-buddhiḥkathaṁ vicakṣīta gṛhānubandhaḥ +dṛṣṭaḥ śramaḥ karmata ātmano vaibhartur gantur bhavataś cānumanyeyathāsatodānayanādy-abhāvātsamūla iṣṭo vyavahāra-mārgaḥ +sthāly-agni-tāpāt payaso ’bhitāpastat-tāpatas taṇḍula-garbha-randhiḥdehendriyāsvāśaya-sannikarṣāttat-saṁsṛtiḥ puruṣasyānurodhāt +śāstābhigoptā nṛpatiḥ prajānāṁyaḥ kiṅkaro vai na pinaṣṭi piṣṭamsva-dharmam ārādhanam acyutasyayad īhamāno vijahāty aghaugham +tan me bhavān nara-devābhimāna-madena tucchīkṛta-sattamasyakṛṣīṣṭa maitrī-dṛśam ārta-bandhoyathā tare sad-avadhyānam aṁhaḥ +na vikriyā viśva-suhṛt-sakhasyasāmyena vītābhimates tavāpimahad-vimānāt sva-kṛtād dhi mādṛṅnaṅkṣyaty adūrād api śūlapāṇiḥ +brāhmaṇa uvācaakovidaḥ kovida-vāda-vādānvadasy atho nāti-vidāṁ variṣṭhaḥna sūrayo hi vyavahāram enaṁtattvāvamarśena sahāmananti +tathaiva rājann uru-gārhamedha-vitāna-vidyoru-vijṛmbhiteṣuna veda-vādeṣu hi tattva-vādaḥprāyeṇa śuddho nu cakāsti sādhuḥ +na tasya tattva-grahaṇāya sākṣādvarīyasīr api vācaḥ samāsansvapne niruktyā gṛhamedhi-saukhyaṁna yasya heyānumitaṁ svayaṁ syāt +yāvan mano rajasā pūruṣasyasattvena vā tamasā vānuruddhamcetobhir ākūtibhir ātanotiniraṅkuśaṁ kuśalaṁ cetaraṁ vā +sa vāsanātmā viṣayoparaktoguṇa-pravāho vikṛtaḥ ṣoḍaśātmābibhrat pṛthaṅ-nāmabhi rūpa-bhedamantar-bahiṣṭvaṁ ca purais tanoti +duḥkhaṁ sukhaṁ vyatiriktaṁ ca tīvraṁkālopapannaṁ phalam āvyanaktiāliṅgya māyā-racitāntarātmāsva-dehinaṁ saṁsṛti-cakra-kūṭaḥ +tāvān ayaṁ vyavahāraḥ sadāviḥkṣetrajña-sākṣyo bhavati sthūla-sūkṣmaḥtasmān mano liṅgam ado vadantiguṇāguṇatvasya parāvarasya +guṇānuraktaṁ vyasanāya jantoḥkṣemāya nairguṇyam atho manaḥ syātyathā pradīpo ghṛta-vartim aśnanśikhāḥ sadhūmā bhajati hy anyadā svampadaṁ tathā guṇa-karmānubaddhaṁvṛttīr manaḥ śrayate ’nyatra tattvam +ekādaśāsan manaso hi vṛttayaākūtayaḥ pañca dhiyo ’bhimānaḥmātrāṇi karmāṇi puraṁ ca tāsāṁvadanti haikādaśa vīra bhūmīḥ +gandhākṛti-sparśa-rasa-śravāṁsivisarga-raty-arty-abhijalpa-śilpāḥekādaśaṁ svīkaraṇaṁ mametiśayyām ahaṁ dvādaśam eka āhuḥ +dravya-svabhāvāśaya-karma-kālairekādaśāmī manaso vikārāḥsahasraśaḥ śataśaḥ koṭiśaś cakṣetrajñato na mitho na svataḥ syuḥ +kṣetrajña etā manaso vibhūtīrjīvasya māyā-racitasya nityāḥāvirhitāḥ kvāpi tirohitāś caśuddho vicaṣṭe hy aviśuddha-kartuḥ +kṣetrajña ātmā puruṣaḥ purāṇaḥsākṣāt svayaṁ jyotir ajaḥ pareśaḥnārāyaṇo bhagavān vāsudevaḥsva-māyayātmany avadhīyamānaḥ +na yāvad etāṁ tanu-bhṛn narendravidhūya māyāṁ vayunodayenavimukta-saṅgo jita-ṣaṭ-sapatnovedātma-tattvaṁ bhramatīha tāvat +na yāvad etan mana ātma-liṅgaṁsaṁsāra-tāpāvapanaṁ janasyayac choka-mohāmaya-rāga-lobha-vairānubandhaṁ mamatāṁ vidhatte +bhrātṛvyam enaṁ tad adabhra-vīryamupekṣayādhyedhitam apramattaḥguror hareś caraṇopāsanāstrojahi vyalīkaṁ svayam ātma-moṣam +rahūgaṇa uvācanamo namaḥ kāraṇa-vigrahāyasvarūpa-tucchīkṛta-vigrahāyanamo ’vadhūta dvija-bandhu-liṅga-nigūḍha-nityānubhavāya tubhyam +jvarāmayārtasya yathāgadaṁ satnidāgha-dagdhasya yathā himāmbhaḥkudeha-mānāhi-vidaṣṭa-dṛṣṭeḥbrahman vacas te ’mṛtam auṣadhaṁ me +tasmād bhavantaṁ mama saṁśayārthaṁprakṣyāmi paścād adhunā subodhamadhyātma-yoga-grathitaṁ tavoktamākhyāhi kautūhala-cetaso me +yad āha yogeśvara dṛśyamānaṁkriyā-phalaṁ sad-vyavahāra-mūlamna hy añjasā tattva-vimarśanāyabhavān amuṣmin bhramate mano me +brāhmaṇa uvācaayaṁ jano nāma calan pṛthivyāṁyaḥ pārthivaḥ pārthiva kasya hetoḥtasyāpi cāṅghryor adhi gulpha-jaṅghā-jānūru-madhyora-śirodharāṁsāḥ +śocyān imāṁs tvam adhikaṣṭa-dīnānviṣṭyā nigṛhṇan niranugraho ’sijanasya goptāsmi vikatthamānona śobhase vṛddha-sabhāsu dhṛṣṭaḥ +yadā kṣitāv eva carācarasyavidāma niṣṭhāṁ prabhavaṁ ca nityamtan nāmato ’nyad vyavahāra-mūlaṁnirūpyatāṁ sat-kriyayānumeyam +evaṁ niruktaṁ kṣiti-śabda-vṛttamasan nidhānāt paramāṇavo yeavidyayā manasā kalpitās teyeṣāṁ samūhena kṛto viśeṣaḥ +evaṁ kṛśaṁ sthūlam aṇur bṛhad yadasac ca saj jīvam ajīvam anyatdravya-svabhāvāśaya-kāla-karma-nāmnājayāvehi kṛtaṁ dvitīyam +jñānaṁ viśuddhaṁ paramārtham ekamanantaraṁ tv abahir brahma satyampratyak praśāntaṁ bhagavac-chabda-saṁjñaṁyad vāsudevaṁ kavayo vadanti +rahūgaṇaitat tapasā na yātina cejyayā nirvapaṇād gṛhād vāna cchandasā naiva jalāgni-sūryairvinā mahat-pāda-rajo-’bhiṣekam +yatrottamaśloka-guṇānuvādaḥprastūyate grāmya-kathā-vighātaḥniṣevyamāṇo ’nudinaṁ mumukṣormatiṁ satīṁ yacchati vāsudeve +ahaṁ purā bharato nāma rājāvimukta-dṛṣṭa-śruta-saṅga-bandhaḥārādhanaṁ bhagavata īhamānomṛgo ’bhavaṁ mṛga-saṅgād dhatārthaḥ +sā māṁ smṛtir mṛga-dehe ’pi vīrakṛṣṇārcana-prabhavā no jahātiatho ahaṁ jana-saṅgād asaṅgoviśaṅkamāno ’vivṛtaś carāmi +tasmān naro ’saṅga-susaṅga-jāta-jñānāsinehaiva vivṛkṇa-mohaḥhariṁ tad-īhā-kathana-śrutābhyāṁlabdha-smṛtir yāty atipāram adhvanaḥ +brāhmaṇa uvācaduratyaye ’dhvany ajayā niveśitorajas-tamaḥ-sattva-vibhakta-karmadṛksa eṣa sārtho ’rtha-paraḥ paribhramanbhavāṭavīṁ yāti na śarma vindati +yasyām ime ṣaṇ nara-deva dasyavaḥsārthaṁ vilumpanti kunāyakaṁ balātgomāyavo yatra haranti sārthikaṁpramattam āviśya yathoraṇaṁ vṛkāḥ +prabhūta-vīrut-tṛṇa-gulma-gahvarekaṭhora-daṁśair maśakair upadrutaḥkvacit tu gandharva-puraṁ prapaśyatikvacit kvacic cāśu-rayolmuka-graham +nivāsa-toya-draviṇātma-buddhistatas tato dhāvati bho aṭavyāmkvacic ca vātyotthita-pāṁsu-dhūmrādiśo na jānāti rajas-valākṣaḥ +adṛśya-jhillī-svana-karṇa-śūlaulūka-vāgbhir vyathitāntarātmāapuṇya-vṛkṣān śrayate kṣudhārditomarīci-toyāny abhidhāvati kvacit +kvacid vitoyāḥ sarito ’bhiyātiparasparaṁ cālaṣate nirandhaḥāsādya dāvaṁ kvacid agni-taptonirvidyate kva ca yakṣair hṛtāsuḥ +śūrair hṛta-svaḥ kva ca nirviṇṇa-cetāḥśocan vimuhyann upayāti kaśmalamkvacic ca gandharva-puraṁ praviṣṭaḥpramodate nirvṛtavan muhūrtam +calan kvacit kaṇṭaka-śarkarāṅghrirnagārurukṣur vimanā ivāstepade pade ’bhyantara-vahninārditaḥkauṭumbikaḥ krudhyati vai janāya +kvacin nigīrṇo ’jagarāhinā janonāvaiti kiñcid vipine ’paviddhaḥdaṣṭaḥ sma śete kva ca danda-śūkairandho ’ndha-kūpe patitas tamisre +karhi sma cit kṣudra-rasān vicinvaṁstan-makṣikābhir vyathito vimānaḥtatrāti-kṛcchrāt pratilabdhamānobalād vilumpanty atha taṁ tato ’nye +kvacic ca śītātapa-vāta-varṣa-pratikriyāṁ kartum anīśa āstekvacin mitho vipaṇan yac ca kiñcidvidveṣam ṛcchaty uta vitta-śāṭhyāt +kvacit kvacit kṣīṇa-dhanas tu tasminśayyāsana-sthāna-vihāra-hīnaḥyācan parād apratilabdha-kāmaḥpārakya-dṛṣṭir labhate ’vamānam +anyonya-vitta-vyatiṣaṅga-vṛddha-vairānubandho vivahan mithaś caadhvany amuṣminn uru-kṛcchra-vitta-bādhopasargair viharan vipannaḥ +tāṁs tān vipannān sa hi tatra tatravihāya jātaṁ parigṛhya sārthaḥāvartate ’dyāpi na kaścid atravīrādhvanaḥ pāram upaiti yogam +manasvino nirjita-dig-gajendrāmameti sarve bhuvi baddha-vairāḥmṛdhe śayīran na tu tad vrajantiyan nyasta-daṇḍo gata-vairo ’bhiyāti +prasajjati kvāpi latā-bhujāśrayastad-āśrayāvyakta-pada-dvija-spṛhaḥkvacit kadācid dhari-cakratas trasansakhyaṁ vidhatte baka-kaṅka-gṛdhraiḥ +tair vañcito haṁsa-kulaṁ samāviśannarocayan śīlam upaiti vānarāntaj-jāti-rāsena sunirvṛtendriyaḥparasparodvīkṣaṇa-vismṛtāvadhiḥ +drumeṣu raṁsyan suta-dāra-vatsalovyavāya-dīno vivaśaḥ sva-bandhanekvacit pramādād giri-kandare patanvallīṁ gṛhītvā gaja-bhīta āsthitaḥ +ataḥ kathañcit sa vimukta āpadaḥpunaś ca sārthaṁ praviśaty arindamaadhvany amuṣminn ajayā niveśitobhramañ jano ’dyāpi na veda kaścana +rahūgaṇa tvam api hy adhvano ’syasannyasta-daṇḍaḥ kṛta-bhūta-maitraḥasaj-jitātmā hari-sevayā śitaṁjñānāsim ādāya tarāti-pāram +rājovācaaho nṛ-janmākhila-janma-śobhanaṁkiṁ janmabhis tv aparair apy amuṣminna yad dhṛṣīkeśa-yaśaḥ-kṛtātmanāṁmahātmanāṁ vaḥ pracuraḥ samāgamaḥ +na hy adbhutaṁ tvac-caraṇābja-reṇubhirhatāṁhaso bhaktir adhokṣaje ’malāmauhūrtikād yasya samāgamāc ca medustarka-mūlo ’pahato ’vivekaḥ +namo mahadbhyo ’stu namaḥ śiśubhyonamo yuvabhyo nama āvaṭubhyaḥye brāhmaṇā gām avadhūta-liṅgāścaranti tebhyaḥ śivam astu rājñām +śrī-śuka uvācaity evam uttarā-mātaḥ sa vai brahmarṣi-sutaḥ sindhu-pataya ātma-satattvaṁ vigaṇayataḥ parānubhāvaḥ parama-kāruṇikatayopadiśya rahūgaṇena sakaruṇam abhivandita-caraṇa āpūrṇārṇava iva nibhṛta-kara���ormy-āśayo dharaṇim imāṁ vicacāra. +sauvīra-patir api sujana-samavagata-paramātma-satattva ātmany avidyādhyāropitāṁ ca dehātma-matiṁ visasarja; evaṁ hi nṛpa bhagavad-āśritāśritānubhāvaḥ. +rājovācayo ha vā iha bahu-vidā mahā-bhāgavata tvayābhihitaḥ parokṣeṇa vacasā jīva-loka-bhavādhvā sa hy ārya-manīṣayā kalpita-viṣayo nāñjasāvyutpanna-loka-samadhigamaḥ; atha tad evaitad duravagamaṁ samavetānukalpena nirdiśyatām iti. +sa hovācasa eṣa dehātma-mānināṁ sattvādi-guṇa-viśeṣa-vikalpita-kuśalāku-śala-samavahāra-vinirmita-vividha-dehāvalibhir viyoga-saṁyogādy-anādi-saṁsārānubhavasya dvāra-bhūtena ṣaḍ-indriya-vargeṇa tasmin durgādhvavad asugame ’dhvany āpatita īśvarasya bhagavato viṣṇor vaśa-vartinyā māyayā jīva-loko ’yaṁ yathā vaṇik-sārtho ’rtha-paraḥ sva-deha-niṣpādita-karmānubhavaḥ śmaśānavad aśivatamāyāṁ saṁsārāṭavyāṁ gato nādyāpi viphala-bahu-pratiyogehas tat-tāpopaśamanīṁ hari-guru-caraṇāravinda-madhukarānupadavīm avarundhe. +yasyām u ha vā ete ṣaḍ-indriya-nāmānaḥ karmaṇā dasyava eva te; tad yathā puruṣasya dhanaṁ yat kiñcid dharmaupayikaṁ bahu-kṛcchrādhigataṁ sākṣāt parama-puruṣārādhana-lakṣaṇo yo ’sau dharmas taṁ tu sāmparāya udāharanti; tad-dharmyaṁ dhanaṁ darśana-sparśana-śravaṇāsvādanāvaghrāṇa-saṅkalpa-vyavasāya-gṛha-grāmyopabhogena kunāthasyājitātmano yathā sārthasya vilum-panti. +atha ca yatra kauṭumbikā dārāpatyādayo nāmnā karmaṇā vṛka-sṛgālā evānicchato ’pi kadaryasya kuṭumbina uraṇakavat saṁrakṣyamāṇaṁ miṣato ’pi haranti. +yathā hy anuvatsaraṁ kṛṣyamāṇam apy adagdha-bījaṁ kṣetraṁ punar evāvapana-kāle gulma-tṛṇa-vīrudbhir gahvaram iva bhavaty evam eva gṛhāśramaḥ karma-kṣetraṁ yasmin na hi karmāṇy utsīdanti yad ayaṁ kāma-karaṇḍa eṣa āvasathaḥ. +tatra gato daṁśa-maśaka-samāpasadair manujaiḥ śalabha-śakunta-taskara-mūṣakādibhir uparudhyamāna-bahiḥ-prāṇaḥ kvacit parivartamāno ’sminn adhvany avidyā-kāma-karmabhir uparakta-manasānupapannārthaṁ nara-lokaṁ gandharva-nagaram upapannam iti mithyā-dṛṣṭir anupaśyati. +tatra ca kvacid ātapodaka-nibhān viṣayān upadhāvati pāna-bhojana-vyavāyādi-vyasana-lolupaḥ. +kvacic cāśeṣa-doṣa-niṣadanaṁ purīṣa-viśeṣaṁ tad-varṇa-guṇa-nirmita-matiḥ suvarṇam upāditsaty agni-kāma-kātara ivolmuka-piśācam. +atha kadācin nivāsa-pānīya-draviṇādy-anekātmopajīvanābhiniveśa etasyāṁ saṁsārāṭavyām itas tataḥ paridhāvati. +kvacic ca vātyaupamyayā pramadayāroham āropitas tat-kāla-rajasā rajanī-bhūta ivāsādhu-maryādo rajas-valākṣo ’pi dig-devatā atirajas-vala-matir na vijānāti. +kvacit sakṛd avagata-viṣaya-vaitathyaḥ svayaṁ parābhidhyānena vibhraṁśita-smṛtis tayaiva marīci-toya-prāyāṁs tān evābhidhāvati. +kvacid ulūka-jhillī-svanavad ati-paruṣa-rabhasāṭopaṁ pratyakṣaṁ parokṣaṁ vā ripu-rāja-kula-nirbhartsitenāti-vyathita-karṇa-mūla-hṛdayaḥ. +sa yadā dugdha-pūrva-sukṛtas tadā kāraskara-kākatuṇḍādy-apuṇya-druma-latā-viṣoda-pānavad ubhayārtha-śūnya-draviṇān jīvan-mṛtān svayaṁ jīvan-mriyamāṇa upadhāvati. +ekadāsat-prasaṅgān nikṛta-matir vyudaka-srotaḥ-skhalanavad ubhayato ’pi duḥkhadaṁ pākhaṇḍam abhiyāti. +yadā tu para-bādhayāndha ātmane nopanamati tadā hi pitṛ-putra-barhiṣmataḥ pitṛ-putrān vā sa khalu bhakṣayati. +kvacid āsādya gṛhaṁ dāvavat priyārtha-vidhuram asukhodarkaṁ śokāgninā dahyamāno bhṛśaṁ nirvedam upagacchati. +kvacit kāla-viṣa-mita-rāja-kula-rakṣasāpahṛta-priyatama-dhanāsuḥ pramṛtaka iva vigata-jīva-lakṣaṇa āste. +kadācin manorathopagata-pitṛ-pitāmahādy asat sad iti svapna-nirvṛti-lakṣaṇam anubhavati. +kvacid gṛhāśrama-karma-codanāti-bhara-girim ārurukṣamāṇo loka-vyasana-karṣita-manāḥ kaṇṭaka-śarkarā-kṣetraṁ praviśann iva sīdati. +kvacic ca duḥsahena kāyābhyantara-vahninā gṛhīta-sāraḥ sva-kuṭumbāya krudhyati. +sa eva punar nidrājagara-gṛhīto ’ndhe tamasi magnaḥ śūnyāraṇya iva śete nānyat-kiñcana veda śava ivāpaviddhaḥ. +kadācid bhagna-māna-daṁṣṭro durjana-danda-śūkair alabdha-nidrā-kṣaṇo vyathita-hṛdayenānukṣīyamāṇa-vijñāno ’ndha-kūpe ’ndhavat patati. +karhi sma cit kāma-madhu-lavān vicinvan yadā para-dāra-para-drav-yāṇy avarundhāno rājñā svāmibhir vā nihataḥ pataty apāre niraye. +atha ca tasmād ubhayathāpi hi karmāsminn ātmanaḥ saṁsārāvapanam udāharanti. +muktas tato yadi bandhād devadatta upācchinatti tasmād api viṣṇumitra ity anavasthitiḥ. +kvacic ca śīta-vātādy-anekādhidaivika-bhautikātmīyānāṁ daśānāṁ pratinivāraṇe ’kalpo duranta-cintayā viṣaṇṇa āste. +kvacin mitho vyavaharan yat kiñcid dhanam anyebhyo vā kākiṇikā-mātram apy apaharan yat kiñcid vā vidveṣam eti vitta-śāṭhyāt. +adhvany amuṣminn ima upasargās tathā sukha-duḥkha-rāga-dveṣa-bhayābhimāna-pramādonmāda-śoka-moha-lobha-mātsaryerṣyāva-māna-kṣut-pipāsādhi-vyādhi-janma-jarā-maraṇādayaḥ. +kvāpi deva-māyayā striyā bhuja-latopagūḍhaḥ praskanna-viveka-vijñāno yad-vihāra-gṛhārambhākula-hṛdayas tad-āśrayāvasakta-suta-duhitṛ-kalatra-bhāṣitāvaloka-viceṣṭitāpahṛta-hṛdaya ātmānam ajitātmāpāre ’ndhe tamasi prahiṇoti. +kadācid īśvarasya bhagavato viṣṇoś cakrāt paramāṇv-ādi-dvi-parārdhāpavarga-kālopalakṣaṇāt parivartitena vayasā raṁhasā harata ābrahma-tṛṇa-stambādīnāṁ bhūtānām animiṣato miṣatāṁ vitrasta-hṛdayas tam eveśvaraṁ kāla-cakra-nijāyudhaṁ sākṣād bhagavantaṁ yajña-puruṣam anādṛtya pākhaṇḍa-devatāḥ kaṅka-gṛdhra-baka-vaṭa-prāyā ārya-samaya-parihṛtāḥ sāṅketyenābhidhatte. +yadā pākhaṇḍibhir ātma-vañcitais tair uru vañcito brahma-kulaṁ samāvasaṁs teṣāṁ śīlam upanayanādi-śrauta-smārta-karmānuṣṭhā-nena bhagavato yajña-puruṣasyārādhanam eva tad arocayan śūdra-kulaṁ bhajate nigamācāre ’śuddhito yasya mithunī-bhāvaḥ kuṭumba-bharaṇaṁ yathā vānara-jāteḥ. +tatrāpi niravarodhaḥ svaireṇa viharann ati-kṛpaṇa-buddhir anyonya-mukha-nirīkṣaṇādinā grāmya-karmaṇaiva vismṛta-kālāvadhiḥ. +kvacid drumavad aihikārtheṣu gṛheṣu raṁsyan yathā vānaraḥ suta-dāra-vatsalo vyavāya-kṣaṇaḥ. +evam adhvany avarundhāno mṛtyu-gaja-bhayāt tamasi giri-kandara-prāye. +kvacic chīta-vātādy-aneka-daivika-bhautikātmīyānāṁ duḥkhānāṁ pratinivāraṇe ’kalpo duranta-viṣaya-viṣaṇṇa āste. +kvacin mitho vyavaharan yat kiñcid dhanam upayāti vitta-śāṭhyena. +kvacit kṣīṇa-dhanaḥ śayyāsanāśanādy-upabhoga-vihīno yāvad apratilabdha-manorathopagatādāne ’vasita-matis tatas tato ’vamānādīni janād abhilabhate. +evaṁ vitta-vyatiṣaṅga-vivṛddha-vairānubandho ’pi pūrva-vāsanayā mitha udvahaty athāpavahati. +etasmin saṁsārādhvani nānā-kleśopasarga-bādhita āpanna-vipanno yatra yas tam u ha vāvetaras tatra visṛjya jātaṁ jātam upādāya śocan muhyan bibhyad-vivadan krandan saṁhṛṣyan gāyan nahyamānaḥ sādhu-varjito naivāvartate ’dyāpi yata ārabdha eṣa nara-loka-sārtho yam adhvanaḥ pāram upadiśanti. +yad idaṁ yogānuśāsanaṁ na vā etad avarundhate yan nyasta-daṇḍā munaya upaśama-śīlā uparatātmānaḥ samavagacchanti. +yad api dig-ibha-jayino yajvino ye vai rājarṣayaḥ kiṁ tu paraṁ mṛdhe śayīrann asyām eva mameyam iti kṛta-vairānubandhāyāṁ visṛjya svayam upasaṁhṛtāḥ. +karma-vallīm avalambya tata āpadaḥ kathañcin narakād vimuktaḥ punar apy evaṁ saṁsārādhvani vartamāno nara-loka-sārtham upayāti evam upari gato ’pi. +tasyedam upagāyanti — ārṣabhasyeha rājarṣermanasāpi mahātmanaḥnānuvartmārhati nṛpomakṣikeva garutmataḥ +yo dustyajān dāra-sutānsuhṛd rājyaṁ hṛdi-spṛśaḥjahau yuvaiva malavaduttamaśloka-lālasaḥ +yo dustyajān kṣiti-suta-svajanārtha-dārānprārthyāṁ śriyaṁ sura-varaiḥ sadayāvalokāmnaicchan nṛpas tad-ucitaṁ mahatāṁ madhudviṭ-sevānurakta-manasām abhavo ’pi phalguḥ +yajñāya dharma-pataye vidhi-naipuṇāyayogāya sāṅkhya-śirase prakṛtīśvarāyanārāyaṇāya haraye nama ity udāraṁhāsyan mṛgatvam api yaḥ samudājahāra +ya idaṁ bhāgavata-sabhājitāvadāta-guṇa-karmaṇo rājarṣer bharatasyānucaritaṁ svasty-ayanam āyuṣyaṁ dhanyaṁ yaśasyaṁ svargyāpavargyaṁ vānuśṛṇoty ākhyāsyaty abhinandati ca sarvā evāśiṣa ātmana āśāste na kāñcana parata iti. +śrī-śuka uvācabharatasyātmajaḥ sumatir nāmābhihito yam u ha vāva kecit pākhaṇḍina ṛṣabha-padavīm anuvartamānaṁ cānāryā aveda-samāmnātāṁ devatāṁ sva-manīṣayā pāpīyasyā kalau kalpayiṣyanti. +tasmād vṛddhasenāyāṁ devatājin-nāma putro ’bhavat. +athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ. +ya ātma-vidyām ākhyāya svayaṁ saṁśuddho mahā-puruṣam anusasmāra. +pratīhāt suvarcalāyāṁ pratihartrādayas traya āsann ijyā-kovidāḥ sūnavaḥ pratihartuḥ stutyām aja-bhūmānāv ajaniṣātām. +bhūmna ṛṣikulyāyām udgīthas tataḥ prastāvo devakulyāyāṁ prastāvān niyutsāyāṁ hṛdayaja āsīd vibhur vibho ratyāṁ ca pṛthuṣeṇas tasmān nakta ākūtyāṁ jajñe naktād druti-putro gayo rājarṣi-pravara udāra-śravā ajāyata sākṣād bhagavato viṣṇor jagad-rirakṣiṣayā gṛhīta-sattvasya kalātmavattvādi-lakṣaṇena mahā-puruṣatāṁ prāptaḥ. +sa vai sva-dharmeṇa prajā-pālana-poṣaṇa-prīṇanopalālanānuśāsana-lakṣaṇenejyādinā ca bhagavati mahā-puruṣe parāvare brahmaṇi sarvātmanārpita-paramārtha-lakṣaṇena brahmavic-caraṇānusevayāpādita-bhagavad-bhakti-yogena cābhīkṣṇaśaḥ paribhāvitāti-śuddha-matir uparatānātmya ātmani svayam upalabhyamāna-brahmātmānubhavo ’pi nirabhimāna evāvanim ajūgupat. +tasyemāṁ gāthāṁ pāṇḍaveya purāvida upagāyanti. +gayaṁ nṛpaḥ kaḥ pratiyāti karmabhiryajvābhimānī bahuvid dharma-goptāsamāgata-śrīḥ sadasas-patiḥ satāṁsat-sevako ’nyo bhagavat-kalām ṛte +yam abhyaṣiñcan parayā mudā satīḥsatyāśiṣo dakṣa-kanyāḥ saridbhiḥyasya prajānāṁ duduhe dharāśiṣonirāśiṣo guṇa-vatsa-snutodhāḥ +chandāṁsy akāmasya ca yasya kāmāndudūhur ājahrur atho baliṁ nṛpāḥpratyañcitā yudhi dharmeṇa viprāyadāśiṣāṁ ṣaṣṭham aṁśaṁ paretya +yasyādhvare bhagavān adhvarātmāmaghoni mādyaty uru-soma-pītheśraddhā-viśuddhācala-bhakti-yoga-samarpitejyā-phalam ājahāra +yat-prīṇanād barhiṣi deva-tiryaṅ-manuṣya-vīrut-tṛṇam āviriñcātprīyeta sadyaḥ sa ha viśva-jīvaḥprītaḥ svayaṁ prītim agād gayasya +gayād gayantyāṁ citrarathaḥ sugatir avarodhana iti trayaḥ putrā babhūvuś citrarathād ūrṇāyāṁ samrāḍ ajaniṣṭa; tata utkalāyāṁ marīcir marīcer bindumatyāṁ bindum ānudapadyata tasmāt saraghāyāṁ madhur nāmābhavan madhoḥ sumanasi vīravratas tato bhojāyāṁ manthu-pramanthū jajñāte manthoḥ satyāyāṁ bhauvanas tato dūṣaṇāyāṁ tvaṣṭājaniṣṭa tvaṣṭur virocanāyāṁ virajo virajasya śatajit-pravaraṁ putra-śataṁ kanyā ca viṣūcyāṁ kila jātam. +tatrāyaṁ ślokaḥ — praiyavrataṁ vaṁśam imaṁvirajaś caramodbhavaḥakarod aty-alaṁ kīrtyāviṣṇuḥ sura-gaṇaṁ yathā +rājovācauktas tvayā bhū-maṇḍalāyāma-viśeṣo yāvad ādityas tapati yatra cāsau jyotiṣāṁ gaṇaiś candramā vā saha dṛśyate. +tatrāpi priyavrata-ratha-caraṇa-parikhātaiḥ saptabhiḥ sapta sindhava upakḷptā yata etasyāḥ sapta-dvīpa-viśeṣa-vikalpas tvayā bhagavan khalu sūcita etad evākhilam ahaṁ mānato lakṣaṇataś ca sarvaṁ vi-jijñāsāmi. +bhagavato guṇamaye sthūla-rūpa āveśitaṁ mano hy aguṇe ’pi sūkṣmatama ātma-jyotiṣi pare brahmaṇi bhagavati vāsudevākhye kṣamam āveśituṁ tad u haitad guro ’rhasy anuvarṇayitum iti. +ṛṣir uvācana vai mahārāja bhagavato māyā-guṇa-vibhūteḥ kāṣṭhāṁ manasā vacasā vādhigantum alaṁ vibudhāyuṣāpi puruṣas tasmāt prādhān-yenaiva bhū-golaka-viśeṣaṁ nāma-rūpa-māna-lakṣaṇato vyākhyāsyāmaḥ. +yo vāyaṁ dvīpaḥ kuvalaya-kamala-kośābhyantara-kośo niyuta-yojana-viśālaḥ samavartulo yathā puṣkara-patram. +yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti. +eṣāṁ madhye ilāvṛtaṁ nāmābhyantara-varṣaṁ yasya nābhyām avasthitaḥ sarvataḥ sauvarṇaḥ kula-giri-rājo merur dvīpāyāma-samunnāhaḥ karṇikā-bhūtaḥ kuvalaya-kamalasya mūrdhani dvā-triṁśat sahasra-yojana-vitato mūle ṣoḍaśa-sahasraṁ tāvat āntar-bhūmyāṁ praviṣṭaḥ. +uttarottareṇelāvṛtaṁ nīlaḥ śvetaḥ śṛṅgavān iti trayo ramyaka-hiraṇmaya-kurūṇāṁ varṣāṇāṁ maryādā-girayaḥ prāg-āyatā ubhayataḥ kṣārodāvadhayo dvi-sahasra-pṛthava ekaikaśaḥ pūrvasmāt pūrvasmād uttara uttaro daśāṁśādhikāṁśena dairghya eva hrasanti. +evaṁ dakṣiṇenelāvṛtaṁ niṣadho hemakūṭo himālaya iti prāg-āyatā yathā nīlādayo ’yuta-yojanotsedhā hari-varṣa-kimpuruṣa-bhāratānāṁ yathā-saṅkhyam. +tathaivelāvṛtam apareṇa pūrveṇa ca mālyavad-gandhamādanāv ānīla-niṣadhāyatau dvi-sahasraṁ paprathatuḥ ketumāla-bhadrāśvayoḥ sīmānaṁ vidadhāte. +mandaro merumandaraḥ supārśvaḥ kumuda ity ayuta-yojana-vistāronnāhā meroś catur-diśam avaṣṭambha-giraya upakḷptāḥ. +caturṣv eteṣu cūta-jambū-kadamba-nyagrodhāś catvāraḥ pādapa-pravarāḥ parvata-ketava ivādhi-sahasra-yojanonnāhās tāvad viṭapa-vitatayaḥ śata-yojana-pariṇāhāḥ. +hradāś catvāraḥ payo-madhv-ikṣurasa-mṛṣṭa-jalā yad-upasparśina upadeva-gaṇā yogaiśvaryāṇi svābhāvikāni bharatarṣabha dhārayanti; devodyānāni ca bhavanti catvāri nandanaṁ caitrarathaṁ vaibhrājakaṁ sarvatobhadram iti. +yeṣv amara-parivṛḍhāḥ saha sura-lalanā-lalāma-yūtha-pataya upadeva-gaṇair upagīyamāna-mahimānaḥ kila viharanti. +mandarotsaṅga ekādaśa-śata-yojanottuṅga-devacūta-śiraso giri-śikhara-sthūlāni phalāny amṛta-kalpāni patanti. +teṣāṁ viśīryamāṇānām ati-madhura-surabhi-sugandhi-bahulāruṇa-rasodenāruṇodā nāma nadī mandara-giri-śikharān nipatantī pūrveṇelāvṛtam upaplāvayati. +yad-upajoṣaṇād bhavānyā anucarīṇāṁ puṇya-jana-vadhūnām avayava-sparśa-sugandha-vāto daśa-yojanaṁ samantād anuvāsayati. +evaṁ jambū-phalānām atyucca-nipāta-viśīrṇān��m anasthi-prāyāṇām ibha-kāya-nibhānāṁ rasena jambū nāma nadī meru-mandara-śikharād ayuta-yojanād avani-tale nipatantī dakṣiṇenātmānaṁ yāvad ilāvṛtam upasyandayati. +tāvad ubhayor api rodhasor yā mṛttikā tad-rasenānuvidhyamānā vāyv-arka-saṁyoga-vipākena sadāmara-lokābharaṇaṁ jāmbū-nadaṁ nāma suvarṇaṁ bhavati; yad u ha vāva vibudhādayaḥ saha yuvatibhir mukuṭa-kaṭaka-kaṭi-sūtrādy-ābharaṇa-rūpeṇa khalu dhārayanti. +yas tu mahā-kadambaḥ supārśva-nirūḍho yās tasya koṭarebhyo viniḥsṛtāḥ pañcāyāma-pariṇāhāḥ pañca madhu-dhārāḥ supārśva-śikharāt patantyo ’pareṇātmānam ilāvṛtam anumodayanti. +yā hy upayuñjānānāṁ mukha-nirvāsito vāyuḥ samantāc chata-yojanam anuvāsayati. +evaṁ kumuda-nirūḍho yaḥ śatavalśo nāma vaṭas tasya skandhebhyo nīcīnāḥ payo-dadhi-madhu-ghṛta-guḍānnādy-ambara-śayyāsanābharaṇādayaḥ sarva eva kāma-dughā nadāḥ kumudāgrāt patantas tam uttareṇelāvṛtam upayojayanti. +yān upajuṣāṇānāṁ na kadācid api prajānāṁ valī-palita-klama-sveda-daurgandhya-jarāmaya-mṛtyu-śītoṣṇa-vaivarṇyopasargādayas tāpa-viśeṣā bhavanti yāvaj jīvaṁ sukhaṁ niratiśayam eva. +kuraṅga-kurara-kusumbha-vaikaṅka-trikūṭa-śiśira-pataṅga-rucaka-niṣadha-śinīvāsa-kapila-śaṅkha-vaidūrya-jārudhi-haṁsa-ṛṣabha-nāga-kālañjara-nāradādayo viṁśati-girayo meroḥ karṇikāyā iva kesara-bhūtā mūla-deśe parita upakḷptāḥ. +jaṭhara-devakūṭau meruṁ pūrveṇāṣṭādaśa-yojana-sahasram udagāyatau dvi-sahasraṁ pṛthu-tuṅgau bhavataḥ; evam apareṇa pavana-pāriyātrau dakṣiṇena kailāsa-karavīrau prāg-āyatāv evam uttaratas triśṛṅga-makarāv aṣṭabhir etaiḥ parisṛto ’gnir iva paritaś cakāsti kāñcana-giriḥ. +meror mūrdhani bhagavata ātma-yoner madhyata upakḷptāṁ purīm ayuta-yojana-sāhasrīṁ sama-caturasrāṁ śātakaumbhīṁ vadanti. +tām anuparito loka-pālānām aṣṭānāṁ yathā-diśaṁ yathā-rūpaṁ turīya-mānena puro ’ṣṭāv upakḷptāḥ. +śrī-śuka uvācatatra bhagavataḥ sākṣād yajña-liṅgasya viṣṇor vikramato vāma-pādāṅguṣṭha-nakha-nirbhinnordhvāṇḍa-kaṭāha-vivareṇāntaḥ-praviṣṭā yā bāhya-jala-dhārā tac-caraṇa-paṅkajāvanejanāruṇa-kiñjalkoparañjitākhila-jagad-agha-malāpahopasparśanāmalā sākṣād bhagavat-padīty anupalakṣita-vaco ’bhidhīyamānāti-mahatā kālena yuga-sahasropalakṣaṇena divo mūrdhany avatatāra yat tad viṣṇu-padam āhuḥ. +yatra ha vāva vīra-vrata auttānapādiḥ parama-bhāgavato ’smat-kula-devatā-caraṇāravindodakam iti yām anusavanam utkṛṣyamāṇa-bhagavad-bhakti-yogena dṛḍhaṁ klidyamānāntar-hṛdaya autkaṇṭhya-vivaśāmīlita-locana-yugala-kuḍmala-vigalitāmala-bāṣpa-kalayābhivyajyamāna-roma-pulaka-kulako ’dhunāpi paramādareṇa śirasā bibharti. +tataḥ sapta ṛṣayas tat prabhāvābhijñā yāṁ nanu tapasa ātyantikī siddhir etāvatī bhagavati sarvātmani vāsudeve ’nuparata-bhakti-yoga-lābhenaivopekṣitānyārthātma-gatayo muktim ivāgatāṁ mumukṣava iva sabahu-mānam adyāpi jaṭā-jūṭair udvahanti. +tato ’neka-sahasra-koṭi-vimānānīka-saṅkula-deva-yānenāvatar-antīndu maṇḍalam āvārya brahma-sadane nipatati. +tatra caturdhā bhidyamānā caturbhir nāmabhiś catur-diśam abhispandantī nada-nadī-patim evābhiniviśati sītālakanandā cakṣur bhadreti. +sītā tu brahma-sadanāt kesarācalādi-giri-śikharebhyo ’dho ’dhaḥ prasravantī gandhamādana-mūrdhasu patitvāntareṇa bhadrāśva-varṣaṁ prācyāṁ diśi kṣāra-samudram abhipraviśati. +evaṁ mālyavac-chikharān niṣpatantī tato ’nuparata-vegā ketumālam abhi cakṣuḥ pratīcyāṁ diśi sarit-patiṁ praviśati. +bhadrā cottarato meru-śiraso nipatitā giri-śikharād giri-śikharam atihāya śṛṅgavataḥ śṛṅgād avasyandamānā uttarāṁs tu kurūn abhita udīcyāṁ diśi jaladhim abhipraviśati. +tathaivālakanandā dakṣiṇena brahma-sadanād bahūni giri-kūṭāny atikramya hemakūṭād dhaimakūṭāny ati-rabhasatara-raṁhasā luṭhayantī bhāratam abhivarṣaṁ dakṣiṇasyāṁ diśi jaladhim abhipraviśati yasyāṁ snānārthaṁ cāgacchataḥ puṁsaḥ pade pade ’śvamedha-rājasūyādīnāṁ phalaṁ na durlabham iti. +anye ca nadā nadyaś ca varṣe varṣe santi bahuśo merv-ādi-giri-duhitaraḥ śataśaḥ. +tatrāpi bhāratam eva varṣaṁ karma-kṣetram anyāny aṣṭa varṣāṇi svargiṇāṁ puṇya-śeṣopabhoga-sthānāni bhaumāni svarga-padāni vyapadiśanti. +eṣu puruṣāṇām ayuta-puruṣāyur-varṣāṇāṁ deva-kalpānāṁ nāgāyuta-prāṇānāṁ vajra-saṁhanana-bala-vayo-moda-pramudita-mahā-saurata-mithuna-vyavāyāpavarga-varṣa-dhṛtaika-garbha-kalatrāṇāṁ tatra tu tretā-yuga-samaḥ kālo vartate. +yatra ha deva-patayaḥ svaiḥ svair gaṇa-nāyakair vihita-mahārha���āḥ sarvartu-kusuma-stabaka-phala-kisalaya-śriyānamyamāna-viṭapa-latā-viṭapibhir upaśumbhamāna-rucira-kānanāśramāyatana-varṣa-giri-droṇīṣu tathā cāmala-jalāśayeṣu vikaca-vividha-nava-vanaruhāmoda-mudita-rāja-haṁsa-jala-kukkuṭa-kāraṇḍava-sārasa-cakravākādibhir madhukara-nikarākṛtibhir upakūjiteṣu jala-krīḍādibhir vicitra-vinodaiḥ sulalita-sura-sundarīṇāṁ kāma-kalila-vilāsa-hāsa-līlāvalokākṛṣṭa-mano-dṛṣṭayaḥ svairaṁ viharanti. +navasv api varṣeṣu bhagavān nārāyaṇo mahā-puruṣaḥ puruṣāṇāṁ tad-anugrahāyātma-tattva-vyūhenātmanādyāpi sannidhīyate. +ilāvṛte tu bhagavān bhava eka eva pumān na hy anyas tatrāparo nirviśati bhavānyāḥ śāpa-nimitta-jño yat-pravekṣyataḥ strī-bhāvas tat paścād vakṣyāmi. +bhavānī-nāthaiḥ strī-gaṇārbuda-sahasrair avarudhyamāno bhagavataś catur-mūrter mahā-puruṣasya turīyāṁ tāmasīṁ mūrtiṁ prakṛtim ātmanaḥ saṅkarṣaṇa-saṁjñām ātma-samādhi-rūpeṇa sannidhāpyaitad abhigṛṇan bhava upadhāvati. +śrī-bhagavān uvācaoṁ namo bhagavate mahā-puruṣāya sarva-guṇa-saṅkhyānāyānantāyāvyaktāya nama iti. +bhaje bhajanyāraṇa-pāda-paṅkajaṁbhagasya kṛtsnasya paraṁ parāyaṇambhakteṣv alaṁ bhāvita-bhūta-bhāvanaṁbhavāpahaṁ tvā bhava-bhāvam īśvaram +na yasya māyā-guṇa-citta-vṛttibhirnirīkṣato hy aṇv api dṛṣṭir ajyateīśe yathā no ’jita-manyu-raṁhasāṁkas taṁ na manyeta jigīṣur ātmanaḥ +asad-dṛśo yaḥ pratibhāti māyayākṣībeva madhv-āsava-tāmra-locanaḥna nāga-vadhvo ’rhaṇa īśire hriyāyat-pādayoḥ sparśana-dharṣitendriyāḥ +yam āhur asya sthiti-janma-saṁyamaṁtribhir vihīnaṁ yam anantam ṛṣayaḥna veda siddhārtham iva kvacit sthitaṁbhū-maṇḍalaṁ mūrdha-sahasra-dhāmasu +yasyādya āsīd guṇa-vigraho mahānvijñāna-dhiṣṇyo bhagavān ajaḥ kilayat-sambhavo ’haṁ tri-vṛtā sva-tejasāvaikārikaṁ tāmasam aindriyaṁ sṛje +yan-nirmitāṁ karhy api karma-parvaṇīṁmāyāṁ jano ’yaṁ guṇa-sarga-mohitaḥna veda nistāraṇa-yogam añjasātasmai namas te vilayodayātmane +śrī-śuka uvācatathā ca bhadraśravā nāma dharma-sutas tat-kula-patayaḥ puruṣā bhadrāśva-varṣe sākṣād bhagavato vāsudevasya priyāṁ tanuṁ dharmamayīṁ hayaśīrṣābhidhānāṁ parameṇa samādhinā sannidhāpyedam abhigṛṇanta upadhāvanti. +bhadraśravasa ūcuḥoṁ namo bhagavate dharmāyātma-viśodhanāya nama iti. +aho vicitraṁ bhagavad-viceṣṭitaṁghnantaṁ jano ’yaṁ hi miṣan na paśyatidhyāyann asad yarhi vikarma sevituṁnirhṛtya putraṁ pitaraṁ jijīviṣati +vadanti viśvaṁ kavayaḥ sma naśvaraṁpaśyanti cādhyātmavido vipaścitaḥtathāpi muhyanti tavāja māyayāsuvismitaṁ kṛtyam ajaṁ nato ’smi tam +viśvodbhava-sthāna-nirodha-karma tehy akartur aṅgīkṛtam apy apāvṛtaḥyuktaṁ na citraṁ tvayi kārya-kāraṇesarvātmani vyatirikte ca vastutaḥ +vedān yugānte tamasā tiraskṛtānrasātalād yo nṛ-turaṅga-vigrahaḥpratyādade vai kavaye ’bhiyācatetasmai namas te ’vitathehitāya iti +hari-varṣe cāpi bhagavān nara-hari-rūpeṇāste; tad-rūpa-grahaṇa-nimittam uttaratrābhidhāsye; tad dayitaṁ rūpaṁ mahā-puruṣa-guṇa-bhājano mahā-bhāgavato daitya-dānava-kula-tīrthīkaraṇa-śīlā-caritaḥ prahlādo ’vyavadhānānanya-bhakti-yogena saha tad-varṣa-puruṣair upāste idaṁ codāharati. +oṁ namo bhagavate narasiṁhāya namas tejas-tejase āvir-āvirbhava vajra-nakha vajra-daṁṣṭra karmāśayān randhaya randhaya tamo grasa grasa om svāhā; abhayam abhayam ātmani bhūyiṣṭhā oṁ kṣraum. +svasty astu viśvasya khalaḥ prasīdatāṁdhyāyantu bhūtāni śivaṁ mitho dhiyāmanaś ca bhadraṁ bhajatād adhokṣajeāveśyatāṁ no matir apy ahaitukī +māgāra-dārātmaja-vitta-bandhuṣusaṅgo yadi syād bhagavat-priyeṣu naḥyaḥ prāṇa-vṛttyā parituṣṭa ātmavānsiddhyaty adūrān na tathendriya-priyaḥ +yat-saṅga-labdhaṁ nija-vīrya-vaibhavaṁtīrthaṁ muhuḥ saṁspṛśatāṁ hi mānasamharaty ajo ’ntaḥ śrutibhir gato ’ṅgajaṁko vai na seveta mukunda-vikramam +yasyāsti bhaktir bhagavaty akiñcanāsarvair guṇais tatra samāsate surāḥharāv abhaktasya kuto mahad-guṇāmanorathenāsati dhāvato bahiḥ +harir hi sākṣād bhagavān śarīriṇāmātmā jhaṣāṇām iva toyam īpsitamhitvā mahāṁs taṁ yadi sajjate gṛhetadā mahattvaṁ vayasā dampatīnām +tasmād rajo-rāga-viṣāda-manyu-māna-spṛhā-bhayadainyādhimūlamhitvā gṛhaṁ saṁsṛti-cakravālaṁnṛsiṁha-pādaṁ bhajatākutobhayam iti +ketumāle ’pi bhagavān kāmadeva-svarūpeṇa lakṣmyāḥ priya-cikīrṣayā prajāpater duhitṝṇāṁ putrāṇāṁ tad-varṣa-patīnāṁ puruṣāyuṣāho-rātra-parisaṅkhyānānāṁ yāsāṁ garbhā mahā-puruṣa-mahāstra-tejasodvejita-manasāṁ vidhvastā vyasavaḥ saṁvatsarānte vinipatanti. +atīva sulalita-gati-vilāsa-vilasita-rucira-hāsa-leśāvaloka-līlayā kiñcid-uttambhita-sundara-bhrū-maṇḍala-subhaga-vadanāravinda-śriyā ramāṁ ramayann indriyāṇi ramayate. +tad bhagavato māyāmayaṁ rūpaṁ parama-samādhi-yogena ramā devī saṁvatsarasya rātriṣu prajāpater duhitṛbhir upetāhaḥsu ca tad-bhartṛbhir upāste idaṁ codāharati. +om hrāṁ hrīṁ hrūṁ oṁ namo bhagavate hṛṣīkeśāya sarva-guṇa-viśeṣair vilakṣitātmane ākūtīnāṁ cittīnāṁ cetasāṁ viśeṣāṇāṁ cādhipataye ṣoḍaśa-kalāya cchando-mayāyānna-mayāyāmṛta-mayāya sarva-mayāya sahase ojase balāya kāntāya kāmāya namas te ubhayatra bhūyāt. +striyo vratais tvā hṛṣīkeśvaraṁ svatohy ārādhya loke patim āśāsate ’nyamtāsāṁ na te vai paripānty apatyaṁpriyaṁ dhanāyūṁṣi yato ’sva-tantrāḥ +sa vai patiḥ syād akutobhayaḥ svayaṁsamantataḥ pāti bhayāturaṁ janamsa eka evetarathā mitho bhayaṁnaivātmalābhād adhi manyate param +yā tasya te pāda-saroruhārhaṇaṁnikāmayet sākhila-kāma-lampaṭātad eva rāsīpsitam īpsito ’rcitoyad-bhagna-yācñā bhagavan pratapyate +mat-prāptaye ’jeśa-surāsurādayastapyanta ugraṁ tapa aindriye dhiyaḥṛte bhavat-pāda-parāyaṇān na māṁvindanty ahaṁ tvad-dhṛdayā yato ’jita +sa tvaṁ mamāpy acyuta śīrṣṇi vanditaṁkarāmbujaṁ yat tvad-adhāyi sātvatāmbibharṣi māṁ lakṣma vareṇya māyayāka īśvarasyehitam ūhituṁ vibhur iti +ramyake ca bhagavataḥ priyatamaṁ mātsyam avatāra-rūpaṁ tad-varṣa-puruṣasya manoḥ prāk-pradarśitaṁ sa idānīm api mahatā bhakti-yogenārādhayatīdaṁ codāharati. +oṁ namo bhagavate mukhyatamāya namaḥ sattvāya prāṇāyaujase sahase balāya mahā-matsyāya nama iti. +antar bahiś cākhila-loka-pālakairadṛṣṭa-rūpo vicarasy uru-svanaḥsa īśvaras tvaṁ ya idaṁ vaśe ’nayannāmnā yathā dārumayīṁ naraḥ striyam +yaṁ loka-pālāḥ kila matsara-jvarāhitvā yatanto ’pi pṛthak sametya capātuṁ na śekur dvi-padaś catuṣ-padaḥsarīsṛpaṁ sthāṇu yad atra dṛśyate +bhavān yugāntārṇava ūrmi-mālinikṣoṇīm imām oṣadhi-vīrudhāṁ nidhimmayā sahoru kramate ’ja ojasātasmai jagat-prāṇa-gaṇātmane nama iti +hiraṇmaye ’pi bhagavān nivasati kūrma-tanuṁ bibhrāṇas tasya tat priyatamāṁ tanum aryamā saha varṣa-puruṣaiḥ pitṛ-gaṇādhipatir upadhāvati mantram imaṁ cānujapati. +oṁ namo bhagavate akūpārāya sarva-sattva-guṇa-viśeṣaṇāyānu-palakṣita-sthānāya namo varṣmaṇe namo bhūmne namo namo ’vasthānāya namas te. +yad-rūpam etan nija-māyayārpitamartha-svarūpaṁ bahu-rūpa-rūpitamsaṅkhyā na yasyāsty ayathopalambhanāttasmai namas te ’vyapadeśa-rūpiṇe +jarāyujaṁ svedajam aṇḍajodbhidaṁcarācaraṁ devarṣi-pitṛ-bhūtam aindriyamdyauḥ khaṁ kṣitiḥ śaila-sarit-samudra-dvīpa-graharkṣety abhidheya ekaḥ +yasminn asaṅkhyeya-viśeṣa-nāma-rūpākṛtau kavibhiḥ kalpiteyamsaṅkhyā yayā tattva-dṛśāpanīyatetasmai namaḥ sāṅkhya-nidarśanāya te iti +uttareṣu ca kuruṣu bhagavān yajña-puruṣaḥ kṛta-varāha-rūpa āste taṁ tu devī haiṣā bhūḥ saha kurubhir askhalita-bhakti-yogenopadhāvati imāṁ ca paramām upaniṣadam āvartayati. +oṁ namo bhagavate mantra-tattva-liṅgāya yajña-kratave mahā-dhvarāvayavāya mahā-puruṣāya namaḥ karma-śuklāya tri-yugāya namas te. +yasya svarūpaṁ kavayo vipaścitoguṇeṣu dāruṣv iva jāta-vedasammathnanti mathnā manasā didṛkṣavogūḍhaṁ kriyārthair nama īritātmane +dravya-kriyā-hetv-ayaneśa-kartṛbhirmāyā-guṇair vastu-nirīkṣitātmaneanvīkṣayāṅgātiśayātma-buddhibhirnirasta-māyākṛtaye namo namaḥ +karoti viśva-sthiti-saṁyamodayaṁyasyepsitaṁ nepsitam īkṣitur guṇaiḥmāyā yathāyo bhramate tad-āśrayaṁgrāvṇo namas te guṇa-karma-sākṣiṇe +pramathya daityaṁ prativāraṇaṁ mṛdheyo māṁ rasāyā jagad-ādi-sūkaraḥkṛtvāgra-daṁṣṭre niragād udanvataḥkrīḍann ivebhaḥ praṇatāsmi taṁ vibhum iti +śrī-śuka uvācakimpuruṣe varṣe bhagavantam ādi-puruṣaṁ lakṣmaṇāgrajaṁ sītābhirāmaṁ rāmaṁ tac-caraṇa-sannikarṣābhirataḥ parama-bhāgavato hanumān saha kimpuruṣair avirata-bhaktir upāste. +ārṣṭiṣeṇena saha gandharvair anugīyamānāṁ parama-kalyāṇīṁ bhartṛ-bhagavat-kathāṁ samupaśṛṇoti svayaṁ cedaṁ gāyati. +oṁ namo bhagavate uttamaślokāya nama ārya-lakṣaṇa-śīla-vratāya nama upaśikṣitātmana upāsita-lokāya namaḥ sādhu-vāda-nikaṣaṇāya namo brahmaṇya-devāya mahā-puruṣāya mahā-rājāya nama iti. +yat tad viśuddhānubhava-mātram ekaṁsva-tejasā dhvasta-guṇa-vyavasthampratyak praśāntaṁ sudhiyopalambhanaṁhy anāma-rūpaṁ nirahaṁ prapadye +martyāvatāras tv iha martya-śikṣaṇaṁrakṣo-vadhāyaiva na kevalaṁ vibhoḥkuto ’nyathā syād ramataḥ sva ātmanaḥsītā-kṛtāni vyasanānīśvarasya +na vai sa ātmātmavatāṁ suhṛttamaḥsaktas tri-lokyāṁ bhagavān vāsudevaḥna strī-kṛtaṁ kaśmalam aśnuvītana lakṣmaṇaṁ cāpi vihātum arhati +na janma nūnaṁ mahato na saubhagaṁna vāṅ na buddhir nākṛtis toṣa-hetuḥtair yad visṛṣṭān api no vanaukasaścakāra sakhye bata lakṣmaṇāgrajaḥ +suro ’suro vāpy atha vānaro naraḥsarvātmanā yaḥ sukṛtajñam uttamambhajeta rāmaṁ manujākṛtiṁ hariṁya uttarān anayat kosalān divam iti +bhārate ’pi varṣe bhagavān nara-nārāyaṇākhya ākalpāntam upacita-dharma-jñāna-vairāgyaiśvaryopaśamoparamātmopalambhanam anugrahāyātmavatām anukampayā tapo ’vyakta-gatiś carati. +taṁ bhagavān nārado varṇāśramavatībhir bhāratībhiḥ prajābhir bhagavat-proktābhyāṁ sāṅkhya-yogābhyāṁ bhagavad-anubhāvopavarṇanaṁ sāvarṇer upadekṣyamāṇaḥ parama-bhakti-bhāvenopasarati idaṁ cābhigṛṇāti. +oṁ namo bhagavate upaśama-śīlāyoparatānātmyāya namo ’kiñcana-vittāya ṛṣi-ṛṣabhāya nara-nārāyaṇāya paramahaṁsa-parama-gurave ātmārāmādhipataye namo nama iti. +gāyati cedam — kartāsya sargādiṣu yo na badhyatena hanyate deha-gato ’pi daihikaiḥdraṣṭur na dṛg yasya guṇair vidūṣyatetasmai namo ’sakta-vivikta-sākṣiṇe +idaṁ hi yogeśvara yoga-naipuṇaṁhiraṇyagarbho bhagavāñ jagāda yatyad anta-kāle tvayi nirguṇe manobhaktyā dadhītojjhita-duṣkalevaraḥ +yathaihikāmuṣmika-kāma-lampaṭaḥsuteṣu dāreṣu dhaneṣu cintayanśaṅketa vidvān kukalevarātyayādyas tasya yatnaḥ śrama eva kevalam +tan naḥ prabho tvaṁ kukalevarārpitāṁtvan-māyayāhaṁ-mamatām adhokṣajabhindyāma yenāśu vayaṁ sudurbhidāṁvidhehi yogaṁ tvayi naḥ svabhāvam iti +bhārate ’py asmin varṣe saric-chailāḥ santi bahavo malayo maṅgala-prastho mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir ṛṣyamūkaḥ śrī-śailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimān ṛkṣagiriḥ pāriyātro droṇaś citrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukha indrakīlaḥ kāmagirir iti cānye ca śata-sahasraśaḥ śailās teṣāṁ nitamba-prabhavā nadā nadyaś ca santy asaṅkhyātāḥ. +etāsām apo bhāratyaḥ prajā nāmabhir eva punantīnām ātmanā copaspṛśanti; candravasā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇī payasvinī śarkarāvartā tuṅgabhadrā kṛṣṇāveṇyā bhīmarathī godāvarī nirvindhyā payoṣṇī tāpī revā surasā narmadā carmaṇvatī sindhur andhaḥ śoṇaś ca nadau mahānadī vedasmṛtir ṛṣikulyā trisāmā kauśikī mandākinī yamunā sarasvatī dṛṣadvatī gomatī sarayū rodhasvatī saptavatī suṣomā śatadrūś candrabhāgā marudvṛdhā vitastā asiknī viśveti mahā-nadyaḥ. +asminn eva varṣe puruṣair labdha-janmabhiḥ śukla-lohita-kṛṣṇa-varṇena svārabdhena karmaṇā divya-mānuṣa-nāraka-gatayo bahvya ātmana ānupūrvyeṇa sarvā hy eva sarveṣāṁ vidhīyante yathā-varṇa-vidhānam apavargaś cāpi bhavati. +yo ’sau bhagavati sarva-bhūtātmany anātmye ’nirukte ’nilayane paramātmani vāsudeve ’nanya-nimitta-bhakti-yoga-lakṣaṇo nānā-gati-nimittāvidyā-granthi-randhana-dvāreṇa yadā hi mahā-puruṣa-puruṣa-prasaṅgaḥ. +etad eva hi devā gāyanti — aho amīṣāṁ kim akāri śobhanaṁprasanna eṣāṁ svid uta svayaṁ hariḥyair janma labdhaṁ nṛṣu bhāratājiremukunda-sevaupayikaṁ spṛhā hi naḥ +kiṁ duṣkarair naḥ kratubhis tapo-vratairdānādibhir vā dyujayena phalgunāna yatra nārāyaṇa-pāda-paṅkaja-smṛtiḥ pramuṣṭātiśayendriyotsavāt +kalpāyuṣāṁ sthānajayāt punar-bhavātkṣaṇāyuṣāṁ bhārata-bhūjayo varamkṣaṇena martyena kṛtaṁ manasvinaḥsannyasya saṁyānty abhayaṁ padaṁ hareḥ +na yatra vaikuṇṭha-kathā-sudhāpagāna sādhavo bhāgavatās tadāśrayāḥna yatra yajñeśa-makhā mahotsavāḥsureśa-loko ’pi na vai sa sevyatām +prāptā nṛ-jātiṁ tv iha ye ca jantavojñāna-kriyā-dravya-kalāpa-sambhṛtāmna vai yaterann apunar-bhavāya tebhūyo vanaukā iva yānti bandhanam +yaiḥ śraddhayā barhiṣi bhāgaśo havirniruptam iṣṭaṁ vidhi-mantra-vastutaḥekaḥ pṛthaṅ-nāmabhir āhuto mudāgṛhṇāti pūrṇaḥ svayam āśiṣāṁ prabhuḥ +satyaṁ diśaty arthitam arthito nṛṇāṁnaivārthado yat punar arthitā yataḥsvayaṁ vidhatte bhajatām anicchatāmicchāpidhānaṁ nija-pāda-pallavam +yady atra naḥ svarga-sukhāvaśeṣitaṁsviṣṭasya sūktasya kṛtasya śobhanamtenājanābhe smṛtimaj janma naḥ syādvarṣe harir yad-bhajatāṁ śaṁ tanoti +śrī-śuka uvācajambūdvīpasya ca rājann upadvīpān aṣṭau haika upadiśanti sagarātmajair aśvānveṣaṇa imāṁ mahīṁ parito nikhanadbhir upakalpitān; tad yathā svarṇaprasthaś candraśukla āvartano ramaṇako mandarahariṇaḥ pāñcajanyaḥ siṁhalo laṅketi. +evaṁ tava bhāratottama jambūdvīpa-varṣa-vibhāgo yathopadeśam upavarṇita iti. +śrī-śuka uvācaevaṁ pitari sampravṛtte tad-anuśāsane vartamāna āgnīdhro jambūdvīpaukasaḥ prajā aurasavad dharmāvekṣamāṇaḥ paryagopāyat. +sa ca kadācit pitṛloka-kāmaḥ sura-vara-vanitākrīḍācala-droṇyāṁ bhagavantaṁ viśva-sṛjāṁ patim ābhṛta-paricaryopakaraṇa ātmaikāgryeṇa tapasvy ārādhayāṁ babhūva. +tad upalabhya bhagavān ādi-puruṣaḥ sadasi gāyantīṁ pūrvacittiṁ nāmāpsarasam abhiyāpayām āsa. +sā ca tad-āśramopavanam ati-ramaṇīyaṁ vividha-nibiḍa-viṭapi-viṭapa-nikara-saṁśliṣṭa-puraṭa-latārūḍha-sthala-vihaṅgama-mithunaiḥ procyamāna-śrutibhiḥ pratibodhyamāna-salila-kukkuṭa-kāraṇḍava-kalahaṁsādibhir vicitram upakūjitāmala-jalāśaya-kamalākaram upababhrāma. +tasyāḥ sulalita-gamana-pada-vinyāsa-gati-vilāsāyāś cānupadaṁ khaṇa-khaṇāyamāna-rucira-caraṇābharaṇa-svanam upākarṇya naradeva-kumāraḥ samādhi-yogenāmīlita-nayana-nalina-mukula-yugalam īṣad vikacayya vyacaṣṭa. +tām evāvidūre madhukarīm iva sumanasa upajighrantīṁ divija-manuja-mano-nayanāhlāda-dughair gati-vihāra-vrīḍā-vinayāvaloka-susvarākṣarāvayavair manasi nṛṇāṁ kusumāyudhasya vidadhatīṁ vivaraṁ nija-mukha-vigalitāmṛtāsava-sahāsa-bhāṣaṇāmoda-madāndha-madhukara-nikaroparodhena druta-pada-vinyāsena valgu-spandana-stana-kalaśa-kabara-bhāra-raśanāṁ devīṁ tad-avalokanena vivṛtāvasarasya bhagavato makara-dhvajasya vaśam upanīto jaḍavad iti hovāca. +kā tvaṁ cikīrṣasi ca kiṁ muni-varya śailemāyāsi kāpi bhagavat-para-devatāyāḥvijye bibharṣi dhanuṣī suhṛd-ātmano ’rthekiṁ vā mṛgān mṛgayase vipine pramattān +bāṇāv imau bhagavataḥ śata-patra-patrauśāntāv apuṅkha-rucirāv ati-tigma-dantaukasmai yuyuṅkṣasi vane vicaran na vidmaḥkṣemāya no jaḍa-dhiyāṁ tava vikramo ’stu +śiṣyā ime bhagavataḥ paritaḥ paṭhantigāyanti sāma sarahasyam ajasram īśamyuṣmac-chikhā-vilulitāḥ sumano ’bhivṛṣṭīḥsarve bhajanty ṛṣi-gaṇā iva veda-śākhāḥ +vācaṁ paraṁ caraṇa-pañjara-tittirīṇāṁbrahmann arūpa-mukharāṁ śṛṇavāma tubhyamlabdhā kadamba-rucir aṅka-viṭaṅka-bimbeyasyām alāta-paridhiḥ kva ca valkalaṁ te +kiṁ sambhṛtaṁ rucirayor dvija śṛṅgayos temadhye kṛśo vahasi yatra dṛśiḥ śritā mepaṅko ’ruṇaḥ surabhīr ātma-viṣāṇa īdṛgyenāśramaṁ subhaga me surabhī-karoṣi +lokaṁ pradarśaya suhṛttama tāvakaṁ meyatratya ittham urasāvayavāv apūrvauasmad-vidhasya mana-unnayanau bibhartibahv adbhutaṁ sarasa-rāsa-sudhādi vaktre +kā vātma-vṛttir adanād dhavir aṅga vātiviṣṇoḥ kalāsy animiṣonmakarau ca karṇauudvigna-mīna-yugalaṁ dvija-paṅkti-śocirāsanna-bhṛṅga-nikaraṁ sara in mukhaṁ te +yo ’sau tvayā kara-saroja-hataḥ pataṅgodikṣu bhraman bhramata ejayate ’kṣiṇī memuktaṁ na te smarasi vakra-jaṭā-varūthaṁkaṣṭo ’nilo harati lampaṭa eṣa nīvīm +rūpaṁ tapodhana tapaś caratāṁ tapoghnaṁhy etat tu kena tapasā bhavatopalabdhamcartuṁ tapo ’rhasi mayā saha mitra mahyaṁkiṁ vā prasīdati sa vai bhava-bhāvano me +na tvāṁ tyajāmi dayitaṁ dvija-deva-dattaṁyasmin mano dṛg api no na viyāti lagnammāṁ cāru-śṛṅgy arhasi netum anuvrataṁ tecittaṁ yataḥ pratisarantu śivāḥ sacivyaḥ +śrī-śuka uvācaiti lalanānunayāti-viśārado grāmya-vaidagdhyayā paribhāṣayā tāṁ vibudha-vadhūṁ vibudha-matir adhisabhājayām āsa. +sā ca tatas tasya vīra-yūtha-pater buddhi-śīla-rūpa-vayaḥ-śriyaudāryeṇa parākṣipta-manās tena sahāyutāyuta-parivatsaropalakṣaṇaṁ kālaṁ jambūdvīpa-patinā bhauma-svarga-bhogān bubhuje. +tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṁjñān nava putrān ajanayat. +sā sūtvātha sutān navānuvatsaraṁ gṛha evāpahāya pūrvacittir bhūya evājaṁ devam upatasthe. +āgnīdhra-sutās te mātur anugrahād autpattikenaiva saṁhanana-balopetāḥ pitrā vibhaktā ātma-tulya-nāmāni yathā-bhāgaṁ jambūdvīpa-varṣāṇi bubhujuḥ. +āgnīdhro rājātṛptaḥ kāmānām apsarasam evānudinam adhi-manyamānas tasyāḥ salokatāṁ śrutibhir avārundha yatra pitaro mādayante. +samparete pitari nava bhrātaro meru-duhitṝr merudevīṁ pratirūpām ugradaṁṣṭrīṁ latāṁ ramyāṁ śyāmāṁ nārīṁ bhadrāṁ devavītim iti saṁjñā navodavahan. +śrī-śuka uvācaataḥ paraṁ plakṣādīnāṁ pramāṇa-lakṣaṇa-saṁsthānato varṣa-vibhāga upavarṇyate. +jambūdvīpo ’yaṁ yāvat-pramāṇa-vistāras tāvatā kṣārodadhinā pariveṣṭito yathā merur jambv-ākhyena lavaṇodadhir api tato dvi-guṇa-viśālena plakṣākhyena parikṣipto yathā parikhā bāhyopavanena; plakṣo jambū-pramāṇo dvīpākhyākaro hiraṇmaya utthito yatrāgnir upāste sapta-jihvas tasyādhipatiḥ priyavratātmaja idhmajihvaḥ svaṁ dvīpaṁ sapta-varṣāṇi vibhajya sapta-varṣa-nāmabhya ātmajebhya ākalayya svayam ātma-yogenopararāma. +śivaṁ yavasaṁ subhadraṁ śāntaṁ kṣemam amṛtam abhayam iti varṣāṇi teṣu girayo nadyaś ca saptaivābhijñātāḥ; maṇikūṭo vajrakūṭa indraseno jyotiṣmān suparṇo hiraṇyaṣṭhīvo meghamāla iti setu-śailāḥ aruṇā nṛmṇāṅgirasī sāvitrī suptabhātā ṛtambharā satyambharā iti mahā-nadyaḥ; yāsāṁ jalopasparśana-vidhūta-rajas-tamaso haṁsa-pataṅgordhvāyana-satyāṅga-saṁjñāś catvāro varṇāḥ sahasrāyuṣo vibudhopama-sandarśana-prajananāḥ svarga-dvāraṁ trayyā vidyayā bhagavantaṁ trayīmayaṁ sūryam ātmānaṁ yajante. +pratnasya viṣṇo rūpaṁ yatsatyasyartasya brahmaṇaḥamṛtasya ca mṛtyoś casūryam ātmānam īmahīti +plakṣādiṣu pañcasu puruṣāṇām āyur indriyam ojaḥ saho balaṁ buddhir vikrama iti ca sarveṣām autpattikī siddhir aviśeṣeṇa vartate. +plakṣaḥ sva-samānenekṣu-rasodenāvṛto yathā tathā dvīpo ’pi śālmalo dvi-guṇa-viśālaḥ samānena surodenāvṛtaḥ parivṛṅkte. +yatra ha vai śālmalī plakṣāyāmā yasyāṁ vāva kila nilayam āhur bhagavataś chandaḥ-stutaḥ patattri-rājasya sā dvīpa-hūtaye upalakṣyate. +tad-dvīpādhipatiḥ priyavratātmajo yajñabāhuḥ sva-sutebhyaḥ saptabhyas tan-nāmāni sapta-varṣāṇi vyabhajat surocanaṁ saumanasyaṁ ramaṇakaṁ deva-varṣaṁ pāribhadram āpyāyanam avijñātam iti. +teṣu varṣādrayo nadyaś ca saptaivābhijñātāḥ svarasaḥ śataśṛṅgo vāmadevaḥ kundo mukundaḥ puṣpa-varṣaḥ sahasra-śrutir iti; anumatiḥ sinīvālī sarasvatī kuhū rajanī nandā rāketi. +tad-varṣa-puruṣāḥ śrutadhara-vīryadhara-vasundhareṣandhara-saṁjñā bhagavantaṁ vedamayaṁ somam ātmānaṁ vedena yajante. +sva-gobhiḥ pitṛ-devebhyovibhajan kṛṣṇa-śuklayoḥprajānāṁ sarvāsāṁ rājā-ndhaḥ somo na āstv iti +evaṁ surodād bahis tad-dvi-guṇaḥ samānenāvṛto ghṛtodena yathā-pūrvaḥ kuśa-dvīpo yasmin kuśa-stambo deva-kṛtas tad-dvīpākhyākaro jvalana ivāparaḥ sva-śaṣpa-rociṣā diśo virājayati. +tad-dvīpa-patiḥ praiyavrato rājan hiraṇyaretā nāma svaṁ dvīpaṁ saptabhyaḥ sva-putrebhyo yathā-bhāgaṁ vibhajya svayaṁ tapa ātiṣṭhata vasu-vasudāna-dṛḍharuci-nābhigupta-stutyavrata-vivikta-vāmadeva-nāmabhyaḥ. +teṣāṁ varṣeṣu sīmā-girayo nadyaś cābhijñātāḥ sapta saptaiva cakraś catuḥśṛṅgaḥ kapilaś citrakūṭo devānīka ūrdhvaromā draviṇa iti rasakulyā madhukulyā mitravindā śrutavindā devagarbhā ghṛtacyutā mantramāleti. +yāsāṁ payobhiḥ kuśadvīpaukasaḥ kuśala-kovidābhiyukta-kulaka-saṁjñā bhagavantaṁ jātaveda-sarūpiṇaṁ karma-kauśalena yajante. +parasya brahmaṇaḥ sākṣājjāta-vedo ’si havyavāṭdevānāṁ puruṣāṅgānāṁyajñena puruṣaṁ yajeti +tathā ghṛtodād bahiḥ krauñcadvīpo dvi-guṇaḥ sva-mānena kṣīrodena parita upakḷpto vṛto yathā kuśadvīpo ghṛtodena yasmin krauñco nāma parvata-rājo dvīpa-nāma-nirvartaka āste. +yo ’sau guha-praharaṇonmathita-nitamba-kuñjo ’pi kṣīrodenā-sicyamāno bhagavatā varuṇenābhigupto vibhayo babhūva. +tasminn api praiyavrato ghṛtapṛṣṭho nāmādhipatiḥ sve dvīpe varṣāṇi sapta vibhajya teṣu putra-nāmasu sapta rikthādān varṣapān niveśya svayaṁ bhagavān bhagavataḥ parama-kalyāṇa-yaśasa ātma-bhūtasya hareś caraṇāravindam upajagāma. +āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti. +yāsām ambhaḥ pavitram amalam upayuñjānāḥ puruṣa-ṛṣabha-draviṇa-devaka-saṁjñā varṣa-puruṣā āpomayaṁ devam apāṁ pūrṇenāñjalinā yajante. +āpaḥ puruṣa-vīryāḥ sthapunantīr bhūr-bhuvaḥ-suvaḥtā naḥ punītāmīva-ghnīḥspṛśatām ātmanā bhuva iti +evaṁ purastāt kṣīrodāt parita upaveśitaḥ śākadvīpo dvātriṁśal-lakṣa-yojanāyāmaḥ samānena ca dadhi-maṇḍodena parīto yasmin śāko nāma mahīruhaḥ sva-kṣetra-vyapadeśako yasya ha mahā-surabhi-gandhas taṁ dvīpam anuvāsayati. +tasyāpi praiyavrata evādhipatir nāmnā medhātithiḥ so ’pi vibhajya sapta varṣāṇi putra-nāmāni teṣu svātmajān purojava-manojava-pavamāna-dhūmrānīka-citrarepha-bahurūpa-viśvadhāra-saṁjñān nidhāpyādhipatīn svayaṁ bhagavaty ananta ā-veśita-matis tapovanaṁ praviveśa. +eteṣāṁ varṣa-maryādā-girayo nadyaś ca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭir aparājitā pañcapadī sahasrasrutir nijadhṛtir iti. +tad-varṣa-puruṣā ṛtavrata-satyavrata-dānavratānuvrata-nāmāno bhagavantaṁ vāyv-ātmakaṁ prāṇāyāma-vidhūta-rajas-tamasaḥ parama-samādhinā yajante. +antaḥ-praviśya bhūtāniyo bibharty ātma-ketubhiḥantaryāmīśvaraḥ sākṣātpātu no yad-vaśe sphuṭam +evam eva dadhi-maṇḍodāt parataḥ puṣkaradvīpas tato dvi-guṇāyāmaḥ samantata upakalpitaḥ samānena svādūdakena samudreṇa bahir āvṛto yasmin bṛhat-puṣkaraṁ jvalana-śikhāmala-kanaka-patrāyutāyutaṁ bhagavataḥ kamalāsanasyādhyāsanaṁ parikalpitam. +tad-dvīpa-madhye mānasottara-nāmaika evārvācīna-parācīna-varṣayor maryādācalo ’yuta-yojanocchrāyāyāmo yatra tu catasṛṣu dikṣu catvāri purāṇi loka-pālānām indrādīnāṁ yad-upariṣṭāt sūrya-rathasya meruṁ paribhramataḥ saṁvatsarātmakaṁ cakraṁ devānām aho-rātrābhyāṁ paribhramati. +tad-dvīpasyāpy adhipatiḥ praiyavrato vītihotro nāmaitasyātmajau ramaṇaka-dhātaki-nāmānau varṣa-patī niyujya sa svayaṁ pūrvajavad-bhagavat-karma-śīla evāste. +tad-varṣa-puruṣā bhagavantaṁ brahma-rūpiṇaṁ sakarmakeṇa karmaṇārādhayantīdaṁ codāharanti. +yat tat karmamayaṁ liṅgaṁbrahma-liṅgaṁ jano ’rcayetekāntam advayaṁ śāntaṁtasmai bhagavate nama iti +tataḥ parastāl lokāloka-nāmācalo lokālokayor antarāle parita upakṣiptaḥ. +yāvan mānasottara-mervor antaraṁ tāvatī bhūmiḥ kāñcany anyādarśa-talopamā yasyāṁ prahitaḥ padārtho na kathañcit punaḥ pratyupalabhyate tasmāt sarva-sattva-parihṛtāsīt. +lokāloka iti samākhyā yad anenācalena lokālokasyāntarvar-tināvasthāpyate. +sa loka-trayānte parita īśvareṇa vihito yasmāt sūryādīnāṁ dhruvāpavargāṇāṁ jyotir-gaṇānāṁ gabhastayo ’rvācīnāṁs trīḻ lokān āvitanvānā na kadācit parācīnā bhavitum utsahante tāvad unnahanāyāmaḥ. +etāvāḻ loka-vinyāso māna-lakṣaṇa-saṁsthābhir vicintitaḥ kavibhiḥ sa tu pañcāśat-koṭi-gaṇitasya bhū-golasya turīya-bhāgo ’yaṁ lokālokācalaḥ. +tad-upariṣṭāc catasṛṣv āśāsvātma-yoninākhila-jagad-guruṇādhiniveśitā ye dvirada-pataya ṛṣabhaḥ puṣkaracūḍo vāmano ’parājita iti sakala-loka-sthiti-hetavaḥ. +teṣāṁ sva-vibhūtīnāṁ loka-pālānāṁ ca vividha-vīryopabṛṁhaṇāya bhagavān parama-mahā-puruṣo mahā-vibhūti-patir antaryāmy ātmano viśuddha-sattvaṁ dharma-jñāna-vairāgyaiśvaryādy-aṣṭa-mahā-siddhy-upalakṣaṇaṁ viṣvaksenādibhiḥ sva-pārṣada-pravaraiḥ parivārito nija-varāyudhopaśobhitair nija-bhuja-daṇḍaiḥ sandhārayamāṇas tasmin giri-vare samantāt sakala-loka-svastaya āste. +ākalpam evaṁ veṣaṁ gata eṣa bhagavān ātma-yogamāyayā viracita-vividha-loka-yātrā-gopīyāyety arthaḥ. +yo ’ntar-vistāra etena hy aloka-parimāṇaṁ ca vyākhyātaṁ yad bahir lokālokācalāt; tataḥ parastād yogeśvara-gatiṁ viśuddhām udāharanti. +aṇḍa-madhya-gataḥ sūryodyāv-ābhūmyor yad antaramsūryāṇḍa-golayor madhyekoṭyaḥ syuḥ pañca-viṁśatiḥ +mṛte ’ṇḍa eṣa etasmin yad abhūt tato mārtaṇḍa iti vyapadeśaḥ; hiraṇyagarbha iti yad dhiraṇyāṇḍa-samudbhavaḥ. +sūryeṇa hi vibhajyantediśaḥ khaṁ dyaur mahī bhidāsvargāpavargau narakārasaukāṁsi ca sarvaśaḥ +deva-tiryaṅ-manuṣyāṇāṁsarīsṛpa-savīrudhāmsarva-jīva-nikāyānāṁsūrya ātmā dṛg-īśvaraḥ +śrī-śuka uvācaetāvān eva bhū-valayasya sanniveśaḥ pramāṇa-lakṣaṇato vyākhyātaḥ. +etena hi divo maṇḍala-mānaṁ tad-vida upadiśanti yathā dvi-dalayor niṣpāvādīnāṁ te antareṇāntarikṣaṁ tad-ubhaya-sandhitam. +yan-madhya-gato bhagavāṁs tapatāṁ patis tapana ātapena tri-lokīṁ pratapaty avabhāsayaty ātma-bhāsā sa eṣa udagayana-dakṣiṇāyana-vaiṣuvata-saṁjñābhir māndya-śaighrya-samānābhir gatibhir ārohaṇāvarohaṇa-samāna-sthāneṣu yathā-savanam abhipadyamāno makarādiṣu rāśiṣv aho-rātrāṇi dīrgha-hrasva-samānāni vidhatte. +yadā meṣa-tulayor vartate tadāho-rātrāṇi samānāni bhavanti yadā vṛṣabhādiṣu pañcasu ca rāśiṣu carati tadāhāny eva vardhante hrasati ca māsi māsy ekaikā ghaṭikā rātriṣu. +yadā vṛścikādiṣu pañcasu vartate tadāho-rātrāṇi viparyayāṇi bhavanti. +yāvad dakṣiṇāyanam ahāni vardhante yāvad udagayanaṁ rātrayaḥ. +evaṁ nava koṭaya eka-pañcāśal-lakṣāṇi yojanānāṁ mānasottara-giri-parivartanasyopadiśanti tasminn aindrīṁ purīṁ pūrvasmān meror devadhānīṁ nāma dakṣiṇato yāmyāṁ saṁyamanīṁ nāma paścād vāruṇīṁ nimlocanīṁ nāma uttarataḥ saumyāṁ vibhāvarīṁ nāma tāsūdaya-madhyāhnāstamaya-niśīthānīti bhūtānāṁ pravṛtti-nivṛtti-nimittāni samaya-viśeṣeṇa meroś catur-diśam. +tatratyānāṁ divasa-madhyaṅgata eva sadādityas tapati savyenācalaṁ dakṣiṇena karoti; yatrodeti tasya ha samāna-sūtra-nipāte nimlocati yatra kvacana syandenābhitapati tasya haiṣa samāna-sūtra-nipāte prasvāpayati tatra gataṁ na paśyanti ye taṁ samanupaśyeran. +yadā caindryāḥ puryāḥ pracalate pañcadaśa-ghaṭikābhir yāmyāṁ sapāda-koṭi-dvayaṁ yojanānāṁ sārdha-dvādaśa-lakṣāṇi sādhikāni copayāti. +evaṁ tato vāruṇīṁ saumyām aindrīṁ ca punas tathānye ca grahāḥ somādayo nakṣatraiḥ saha jyotiś-cakre samabhyudyanti saha vā nimlo-canti. +evaṁ muhūrtena catus-triṁśal-lakṣa-yojanāny aṣṭa-śatādhikāni sauro rathas trayīmayo ’sau catasṛṣu parivartate purīṣu. +yasyaikaṁ cakraṁ dvādaśāraṁ ṣaṇ-nemi tri-ṇābhi saṁvatsarātmakaṁ samāmananti tasyākṣo meror mūrdhani kṛto mānasottare kṛtetara-bhāgo yatra protaṁ ravi-ratha-cakraṁ taila-yantra-cakravad bhraman mānasottara-girau paribhramati. +tasminn akṣe kṛtamūlo dvitīyo ’kṣas turyamānena sammitas taila-yantrākṣavad dhruve kṛtopari-bhāgaḥ. +ratha-nīḍas tu ṣaṭ-triṁśal-lakṣa-yojanāyatas tat-turīya-bhāga-viśālas tāvān ravi-ratha-yugo yatra hayāś chando-nāmānaḥ saptāruṇa-yojitā vahanti devam ādityam. +purastāt savitur aruṇaḥ paścāc ca niyuktaḥ sautye karmaṇi kilāste. +tathā vālikhilyā ṛṣayo ’ṅguṣṭha-parva-mātrāḥ ṣaṣṭi-sahasrāṇi purataḥ sūryaṁ sūkta-vākāya niyuktāḥ saṁstuvanti. +tathānye ca ṛṣayo gandharvāpsaraso nāgā grāmaṇyo yātudhānā devā ity ekaikaśo gaṇāḥ sapta caturdaśa māsi māsi bhagavantaṁ sūryam ātmānaṁ nānā-nāmānaṁ pṛthaṅ-nānā-nāmānaḥ pṛthak-karmabhir dvandvaśa upāsate. +lakṣottaraṁ sārdha-nava-koṭi-yojana-parimaṇḍalaṁ bhū-valayasya kṣaṇena sagavyūty-uttaraṁ dvi-sahasra-yojanāni sa bhuṅkte. +rājovācayad etad bhagavata ādityasya meruṁ dhruvaṁ ca pradakṣiṇena parikrāmato rāśīnām abhimukhaṁ pracalitaṁ cāpradakṣiṇaṁ bhagavatopavarṇitam amuṣya vayaṁ katham anumimīmahīti. +sa hovācayathā kulāla-cakreṇa bhramatā saha bhramatāṁ tad-āśrayāṇāṁ pipīlikādīnāṁ gatir anyaiva pradeśāntareṣv apy upalabhyamānatvād evaṁ nakṣatra-rāśibhir upalakṣitena kāla-cakreṇa dhruvaṁ meruṁ ca pradakṣiṇena paridhāvatā saha paridhāvamānānāṁ tad-āśrayāṇāṁ sūryādīnāṁ grahāṇāṁ gatir anyaiva nakṣatrāntare rāśy-antare copalabhyamānatvāt. +sa eṣa bhagavān ādi-puruṣa eva sākṣān nārāyaṇo lokānāṁ svastaya ātmānaṁ trayīmayaṁ karma-viśuddhi-nimittaṁ kavibhir api ca vedena vijijñāsyamāno dvādaśadhā vibhajya ṣaṭsu vasantādiṣv ṛtuṣu yathopa-joṣam ṛtu-guṇān vidadhāti. +tam etam iha puruṣās trayyā vidyayā varṇāśramācārānupathā uccāvacaiḥ karmabhir āmnātair yoga-vitānaiś ca śraddhayā yajanto ’ñjasā śreyaḥ samadhigacchanti. +atha sa eṣa ātmā lokānāṁ dyāv-āpṛthivyor antareṇa nabho-valayasya kālacakra-gato dvādaśa māsān bhuṅkte rāśi-saṁjñān saṁvatsarāvayavān māsaḥ pakṣa-dvayaṁ divā naktaṁ ceti sapādarkṣa-dvayam upadiśanti yāvatā ṣaṣṭham aṁśaṁ bhuñjīta sa vai ṛtur ity upadiśyate saṁvatsarāvayavaḥ. +atha ca yāvatārdhena nabho-vīthyāṁ pracarati taṁ kālam ayanam ācakṣate. +atha ca yāvan nabho-maṇḍalaṁ saha dyāv-āpṛthivyor maṇḍalābhyāṁ kārtsnyena sa ha bhuñjīta taṁ kālaṁ saṁvatsaraṁ parivatsaram iḍāvatsaram anuvatsaraṁ vatsaram iti bhānor māndya-śaighrya-sama-gatibhiḥ samāmananti. +evaṁ candramā arka-gabhastibhya upariṣṭāl lakṣa-yojanata upalabhyamāno ’rkasya saṁvatsara-bhuktiṁ pakṣābhyāṁ māsa-bhuktiṁ sapādarkṣābhyāṁ dinenaiva pakṣa-bhuktim agracārī drutatara-gamano bhuṅkte. +atha cāpūryamāṇābhiś ca kalābhir amarāṇāṁ kṣīyamāṇābhiś ca kalābhiḥ pitṝṇām aho-rātrāṇi pūrva-pakṣāpara-pakṣābhyāṁ vitanvānaḥ sarva-jīva-nivaha-prāṇo jīvaś caikam ekaṁ nakṣatraṁ triṁśatā muhūrtair bhuṅkte. +ya eṣa ṣoḍaśa-kalaḥ puruṣo bhagavān manomayo ’nnamayo ’mṛtamayo deva-pitṛ-manuṣya-bhūta-paśu-pakṣi-sarīsṛpa-vīrudhāṁ prāṇāpy āyana-śīlatvāt sarvamaya iti varṇayanti. +tata upariṣṭād dvi-lakṣa-yojanato nakṣatrāṇi meruṁ dakṣiṇenaiva kālāyana īśvara-yojitāni sahābhijitāṣṭā-viṁśatiḥ. +tata upariṣṭād uśanā dvi-lakṣa-yojanata upalabhyate purataḥ paścāt sahaiva vārkasya śaighrya-māndya-sāmyābhir gatibhir arkavac carati lokānāṁ nityadānukūla eva prāyeṇa varṣayaṁś cāreṇānumīyate sa vṛṣṭi-viṣṭambha-grahopaśamanaḥ. +uśanasā budho vyākhyātas tata upariṣṭād dvi-lakṣa-yojanato budhaḥ soma-suta upalabhyamānaḥ prāyeṇa śubha-kṛd yadārkād vyatiricyeta tadātivātābhra-prāyānāvṛṣṭy-ādi-bhayam āśaṁsate. +ata ��rdhvam aṅgārako ’pi yojana-lakṣa-dvitaya upalabhyamānas tribhis tribhiḥ pakṣair ekaikaśo rāśīn dvādaśānubhuṅkte yadi na vakreṇābhivartate prāyeṇāśubha-graho ’gha-śaṁsaḥ. +tata upariṣṭād dvi-lakṣa-yojanāntara-gatā bhagavān bṛhaspatir ekaikasmin rāśau parivatsaraṁ parivatsaraṁ carati yadi na vakraḥ syāt prāyeṇānukūlo brāhmaṇa-kulasya. +tata upariṣṭād yojana-lakṣa-dvayāt pratīyamānaḥ śanaiścara ekaikasmin rāśau triṁśan māsān vilambamānaḥ sarvān evānuparyeti tāvadbhir anuvatsaraiḥ prāyeṇa hi sarveṣām aśāntikaraḥ. +tata uttarasmād ṛṣaya ekādaśa-lakṣa-yojanāntara upalabhyante ya eva lokānāṁ śam anubhāvayanto bhagavato viṣṇor yat paramaṁ padaṁ pradakṣiṇaṁ prakramanti. +śrī-śuka uvācaatha tasmāt paratas trayodaśa-lakṣa-yojanāntarato yat tad viṣṇoḥ paramaṁ padam abhivadanti yatra ha mahā-bhāgavato dhruva auttānapādir agninendreṇa prajāpatinā kaśyapena dharmeṇa ca samakāla-yugbhiḥ sabahu-mānaṁ dakṣiṇataḥ kriyamāṇa idānīm api kalpa-jīvinām ājīvya upāste tasyehānubhāva upavarṇitaḥ. +sa hi sarveṣāṁ jyotir-gaṇānāṁ graha-nakṣatrādīnām animiṣeṇāvyakta-raṁhasā bhagavatā kālena bhrāmyamāṇānāṁ sthāṇur ivāvaṣṭambha īśvareṇa vihitaḥ śaśvad avabhāsate. +yathā meḍhīstambha ākramaṇa-paśavaḥ saṁyojitās tribhis tribhiḥ savanair yathā-sthānaṁ maṇḍalāni caranty evaṁ bhagaṇā grahādaya etasminn antar-bahir-yogena kāla-cakra āyojitā dhruvam evāvalambya vāyunodīryamāṇā ākalpāntaṁ paricaṅ kramanti nabhasi yathā meghāḥ śyenādayo vāyu-vaśāḥ karma-sārathayaḥ parivartante evaṁ jyotirgaṇāḥ prakṛti-puruṣa-saṁyogānugṛhītāḥ karma-nirmita-gatayo bhuvi na patanti. +kecanaitaj jyotir-anīkaṁ śiśumāra-saṁsthānena bhagavato vāsudevasya yoga-dhāraṇāyām anuvarṇayanti. +yasya pucchāgre ’vākśirasaḥ kuṇḍalī-bhūta-dehasya dhruva upakalpitas tasya lāṅgūle prajāpatir agnir indro dharma iti puccha-mūle dhātā vidhātā ca kaṭyāṁ saptarṣayaḥ; tasya dakṣiṇāvarta-kuṇḍalī-bhūta-śarīrasya yāny udagayanāni dakṣiṇa-pārśve tu nakṣatrāṇy upakalpayanti dakṣiṇāyanāni tu savye; yathā śiśumārasya kuṇḍalā-bhoga-sanniveśasya pārśvayor ubhayor apy avayavāḥ samasaṅkhyā bhavanti; pṛṣṭhe tv ajavīthī ākāśa-gaṅgā codarataḥ. +punarvasu-puṣyau dakṣiṇa-vāmayoḥ śroṇyor ārdrāśleṣe ca dakṣiṇa-vāmayoḥ paścimayoḥ pādayor abhijid-uttarāṣāḍhe dakṣiṇa-vāmayor nāsikayor yathā-saṅkhyaṁ śravaṇa-pūrvāṣāḍhe dakṣiṇa-vāmayor locanayor dhaniṣṭhā mūlaṁ ca dakṣiṇa-vāmayoḥ karṇayor maghādīny aṣṭa nakṣatrāṇi dakṣiṇāyanāni vāma-pārśva-vaṅkriṣu yuñjīta tathaiva mṛga-śīrṣādīny udagayanāni dakṣiṇa-pārśva-vaṅkriṣu prātilomyena prayuñjīta śatabhiṣā-jyeṣṭhe skandhayor dakṣiṇa-vāmayor nyaset. +uttarā-hanāv agastir adharā-hanau yamo mukheṣu cāṅgārakaḥ śanaiścara upasthe bṛhaspatiḥ kakudi vakṣasy ādityo hṛdaye nārāyaṇo manasi candro nābhyām uśanā stanayor aśvinau budhaḥ prāṇāpānayo rāhur gale ketavaḥ sarvāṅgeṣu romasu sarve tārā-gaṇāḥ. +etad u haiva bhagavato viṣṇoḥ sarva-devatāmayaṁ rūpam aharahaḥ sandhyāyāṁ prayato vāgyato nirīkṣamāṇa upatiṣṭheta namo jyotir-lokāya kālāyanāyānimiṣāṁ pataye mahā-puruṣāyābhidhīmahīti. +graharkṣatārāmayam ādhidaivikaṁpāpāpahaṁ mantra-kṛtāṁ tri-kālamnamasyataḥ smarato vā tri-kālaṁnaśyeta tat-kālajam āśu pāpam +śrī-śuka uvācaadhastāt savitur yojanāyute svarbhānur nakṣatravac caratīty eke yo ’sāv amaratvaṁ grahatvaṁ cālabhata bhagavad-anukampayā svayam asurāpasadaḥ saiṁhikeyo hy atad-arhas tasya tāta janma karmāṇi copariṣṭād vakṣyāmaḥ. +yad adas taraṇer maṇḍalaṁ pratapatas tad vistarato yojanāyutam ācakṣate dvādaśa-sahasraṁ somasya trayodaśa-sahasraṁ rāhor yaḥ parvaṇi tad-vyavadhāna-kṛd vairānubandhaḥ sūryā-candramasāv abhidhāvati. +tan niśamyobhayatrāpi bhagavatā rakṣaṇāya prayuktaṁ sudarśanaṁ nāma bhāgavataṁ dayitam astraṁ tat tejasā durviṣahaṁ muhuḥ parivartamānam abhyavasthito muhūrtam udvijamānaś cakita-hṛdaya ārād eva nivartate tad uparāgam iti vadanti lokāḥ. +tato ’dhastāt siddha-cāraṇa-vidyādharāṇāṁ sadanāni tāvan mātra eva. +tato ’dhastād yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānāṁ vihārājiram antarikṣaṁ yāvad vāyuḥ pravāti yāvan meghā upalabhyante. +tato ’dhastāc chata-yojanāntara iyaṁ pṛthivī yāvad dhaṁsa-bhāsa-śyena-suparṇādayaḥ patattri-pravarā utpatantīti. +upavarṇitaṁ bhūmer yathā-sanniveśāvasthānam avaner apy adhastāt sapta bhū-vivarā ekaikaśo yojanāyutāntareṇāyāma-vistāreṇopakḷptā atalaṁ vitalaṁ sutalaṁ talātalaṁ mahātalaṁ rasātalaṁ pātālam iti. +eteṣu hi bila-svargeṣu svargād apy adhika-kāma-bhogaiśvaryānanda-bhūti-vibhūtibhiḥ susamṛddha-bhavanodyānākrīḍa-vihāreṣu daitya-dānava-kādraveyā nitya-pramuditānurakta-kalatrāpatya-bandhu-suhṛd-anucarā gṛha-pataya īśvarād apy apratihata-kāmā māyā-vinodā nivasanti. +yeṣu mahārāja mayena māyāvinā vinirmitāḥ puro nānā-maṇi-pravara-praveka-viracita-vicitra-bhavana-prākāra-gopura-sabhā-caitya-catvarāyatanādibhir nāgāsura-mithuna-pārāvata-śuka-sārikākīrṇa-kṛtrima-bhūmibhir vivareśvara-gṛhottamaiḥ samalaṅkṛtāś cakāsati. +udyānāni cātitarāṁ mana-indriyānandibhiḥ kusuma-phala-stabaka-subhaga-kisalayāvanata-rucira-viṭapa-viṭapināṁ latāṅgāliṅgitānāṁ śrībhiḥ samithuna-vividha-vihaṅgama-jalāśayānām amala-jala-pūrṇānāṁ jhaṣakulollaṅghana-kṣubhita-nīra-nīraja-kumuda-kuva-laya-kahlāra-nīlotpala-lohita-śatapatrādi-vaneṣu kṛta-niketanānām eka-vihārākula-madhura-vividha-svanādibhir indriyotsavair amara-loka-śriyam atiśayitāni. +yatra ha vāva na bhayam aho-rātrādibhiḥ kāla-vibhāgair upalakṣyate. +yatra hi mahāhi-pravara-śiro-maṇayaḥ sarvaṁ tamaḥ prabādhante. +na vā eteṣu vasatāṁ divyauṣadhi-rasa-rasāyanānna-pāna-snānādibhir ādhayo vyādhayo valī-palita-jarādayaś ca deha-vaivarṇya-daurgandhya-sveda-klama-glānir iti vayo ’vasthāś ca bhavanti. +na hi teṣāṁ kalyāṇānāṁ prabhavati kutaścana mṛtyur vinā bhagavat-tejasaś cakrāpadeśāt. +yasmin praviṣṭe ’sura-vadhūnāṁ prāyaḥ puṁsavanāni bhayād eva sravanti patanti ca. +athātale maya-putro ’suro balo nivasati yena ha vā iha sṛṣṭāḥ ṣaṇ-ṇavatir māyāḥ kāścanādyāpi māyāvino dhārayanti yasya ca jṛmbhamāṇasya mukhatas trayaḥ strī-gaṇā udapadyanta svairiṇyaḥ kāminyaḥ puṁścalya iti yā vai bilāyanaṁ praviṣṭaṁ puruṣaṁ rasena hāṭakākhyena sādhayitvā sva-vilāsāvalokanānurāga-smita-saṁlāpopagūhanādibhiḥ svairaṁ kila ramayanti yasminn upayukte puruṣa īśvaro ’haṁ siddho ’ham ity ayuta-mahā-gaja-balam ātmānam abhimanyamānaḥ katthate madāndha iva. +tato ’dhastād vitale haro bhagavān hāṭakeśvaraḥ sva-pārṣada-bhūta-gaṇāvṛtaḥ prajāpati-sargopabṛṁhaṇāya bhavo bhavānyā saha mithunī-bhūta āste yataḥ pravṛttā sarit-pravarā hāṭakī nāma bhavayor vīryeṇa yatra citrabhānur mātariśvanā samidhyamāna ojasā pibati tan niṣṭhyūtaṁ hāṭakākhyaṁ suvarṇaṁ bhūṣaṇenāsurendrāvarodheṣu puruṣāḥ saha puruṣībhir dhārayanti. +tato ’dhastāt sutale udāra-śravāḥ puṇya-śloko virocanātmajo balir bhagavatā mahendrasya priyaṁ cikīrṣamāṇenāditer labdha-kāyo bhūtvā vaṭu-vāmana-rūpeṇa parākṣipta-loka-trayo bhagavad-anukampayaiva punaḥ praveśita indrādiṣv avidyamānayā susamṛddhayā śriyābhijuṣṭaḥ sva-dharmeṇārādhayaṁs tam eva bhagavantam ārādhanīyam apagata-sādhvasa āste ’dhunāpi. +no evaitat sākṣātkāro bhūmi-dānasya yat tad bhagavaty aśeṣa-jīva-nikāyānāṁ jīva-bhūtātma-bhūte paramātmani vāsudeve tīrthatame pātra upapanne parayā śraddhayā paramādara-samāhita-manasā sampratipāditasya sākṣād apavarga-dvārasya yad bila-nilayaiśvaryam. +yasya ha vāva kṣuta-patana-praskhalanādiṣu vivaśaḥ sakṛn nāmābhigṛṇan puruṣaḥ karma-bandhanam añjasā vidhunoti yasya haiva pratibādhanaṁ mumukṣavo ’nyathaivopalabhante. +tad bhaktānām ātmavatāṁ sarveṣām ātmany ātmada ātmatayaiva. +na vai bhagavān nūnam amuṣyānujagrāha yad uta punar ātmānusmṛti-moṣaṇaṁ māyāmaya-bhogaiśvaryam evātanuteti. +yat tad bhagavatānadhigatānyopāyena yācñā-cchalenāpahṛta-sva-śarīrāvaśeṣita-loka-trayo varuṇa-pāśaiś ca sampratimukto giri-daryāṁ cāpaviddha iti hovāca. +nūnaṁ batāyaṁ bhagavān artheṣu na niṣṇāto yo ’sāv indro yasya sacivo mantrāya vṛta ekāntato bṛhaspatis tam atihāya svayam upendreṇātmānam ayācatātmanaś cāśiṣo no eva tad-dāsyam ati-gambhīra-vayasaḥ kālasya manvantara-parivṛttaṁ kiyal loka-trayam idam. +yasyānudāsyam evāsmat-pitāmahaḥ kila vavre na tu sva-pitryaṁ yad utākutobhayaṁ padaṁ dīyamānaṁ bhagavataḥ param iti bhagavatoparate khalu sva-pitari. +tasya mahānubhāvasyānupatham amṛjita-kaṣāyaḥ ko vāsmad-vidhaḥ parihīṇa-bhagavad-anugraha upajigamiṣatīti. +tasyānucaritam upariṣṭād vistariṣyate yasya bhagavān svayam akhila-jagad-gurur nārāyaṇo dvāri gadā-pāṇir avatiṣṭhate nija-janānukampita-hṛdayo yenāṅguṣṭhena padā daśa-kandharo yojanāyutāyutaṁ dig-vijaya uccāṭitaḥ. +tato ’dhastāt talātale mayo nāma dānavendras tri-purādhipatir bhagavatā purāriṇā tri-lokī-śaṁ cikīrṣuṇā nirdagdha-sva-pura-trayas tat-prasādāl labdha-pado māyāvinām ācāryo mahādevena parirakṣito vigata-sudarśana-bhayo mahīyate. +tato ’dhastān mahātale kādraveyāṇāṁ sarpāṇāṁ naika-śirasāṁ krodhavaśo nāma gaṇaḥ kuhaka-takṣaka-kāliya-suṣeṇādi-pradhānā mahā-bhogavantaḥ patattri-rājādhipateḥ puruṣa-vāhād anavaratam udvijamānāḥ sva-kalatrāpatya-suhṛt-kuṭumba-saṅgena kvacit pramattā viharanti. +tato ’dhastād rasātale daiteyā dānavāḥ paṇayo nāma nivāta-kavacāḥ kāleyā hiraṇya-puravāsina iti vibudha-pratyanīkā utpattyā mahaujaso mahā-sāhasino bhagavataḥ sakala-lokānubhāvasya harer eva tejasā pratihata-balāvalepā bileśayā iva vasanti ye vai saramayendra-dūtyā vāgbhir mantra-varṇābhir indrād bibhyati. +tato ’dhastāt pātāle nāga-loka-patayo vāsuki-pramukhāḥ śaṅkha-kulika-mahāśaṅkha-śveta-dhanañjaya-dhṛtarāṣṭra-śaṅkhacūḍa-kambalāśvatara-devadattādayo mahā-bhogino mahāmarṣā nivasanti yeṣām u ha vai pañca-sapta-daśa-śata-sahasra-śīrṣāṇāṁ phaṇāsu viracitā mahā-maṇayo rociṣṇavaḥ pātāla-vivara-timira-nikaraṁ sva-rociṣā vidhamanti. +śrī-śuka uvācatasya mūla-deśe triṁśad-yojana-sahasrāntara āste yā vai kalā bhagavatas tāmasī samākhyātānanta iti sātvatīyā draṣṭṛ-dṛśyayoḥ saṅkarṣaṇam aham ity abhimāna-lakṣaṇaṁ yaṁ saṅkarṣaṇam ity ācakṣate. +yasyedaṁ kṣiti-maṇḍalaṁ bhagavato ’nanta-mūrteḥ sahasra-śirasa ekasminn eva śīrṣaṇi dhriyamāṇaṁ siddhārtha iva lakṣyate. +yasya ha vā idaṁ kālenopasañjihīrṣato ’marṣa-viracita-rucira-bhramad-bhruvor antareṇa sāṅkarṣaṇo nāma rudra ekādaśa-vyūhas try-akṣas tri-śikhaṁ śūlam uttambhayann udatiṣṭhat. +yasyāṅghri-kamala-yugalāruṇa-viśada-nakha-maṇi-ṣaṇḍa-maṇḍaleṣv ahi-patayaḥ saha sātvatarṣabhair ekānta-bhakti-yogenāvanamantaḥ sva-vadanāni parisphurat-kuṇḍala-prabhā-maṇḍita-gaṇḍa-sthalāny ati-manoharāṇi pramudita-manasaḥ khalu vilokayanti. +yasyaiva hi nāga-rāja-kumārya āśiṣa āśāsānāś cārv-aṅga-valaya-vilasita-viśada-vipula-dhavala-subhaga-rucira-bhuja-rajata-stambheṣv aguru-candana-kuṅkuma-paṅkānulepenāvalimpamānās tad-abhimarśanonmathita-hṛdaya-makara-dhvajāveśa-rucira-lalita-smitās tad-anurāgamada-mudita-mada-vighūrṇitāruṇa-karuṇāvaloka-nayana-vadanāravindaṁ savrīḍaṁ kila vilokayanti. +sa eva bhagavān ananto ’nanta-guṇārṇava ādi-deva upasaṁhṛtāmarṣa-roṣa-vego lokānāṁ svastaya āste. +dhyāyamānaḥ surāsuroraga-siddha-gandharva-vidyādhara-muni-gaṇair anavarata-mada-mudita-vikṛta-vihvala-locanaḥ sulalita-mukharikāmṛtenāpyāyamānaḥ sva-pārṣada-vibudha-yūtha-patīn aparimlāna-rāga-nava-tulasikāmoda-madhv-āsavena mādyan madhukara-vrāta-madhura-gīta-śriyaṁ vaijayantīṁ svāṁ vanamālāṁ nīla-vāsā eka-kuṇḍalo hala-kakudi kṛta-subhaga-sundara-bhujo bhagavān mahendro vāraṇendra iva kāñcanīṁ kakṣām udāra-līlo bibharti. +ya eṣa evam anuśruto dhyāyamāno mumukṣūṇām anādi-kāla-karma-vāsanā-grathitam avidyāmayaṁ hṛdaya-granthiṁ sattva-rajas-tamomayam antar-hṛdayaṁ gata āśu nirbhinatti tasyānubhāvān bhagavān svāyambhuvo nāradaḥ saha tumburuṇā sabhāyāṁ brahmaṇaḥ saṁślokayām āsa. +utpatti-sthiti-laya-hetavo ’sya kalpāḥsattvādyāḥ prakṛti-guṇā yad-īkṣayāsanyad-rūpaṁ dhruvam akṛtaṁ yad ekam ātmannānādhāt katham u ha veda tasya vartma +mūrtiṁ naḥ puru-kṛpayā babhāra sattvaṁsaṁśuddhaṁ sad-asad idaṁ vibhāti tatrayal-līlāṁ mṛga-patir ādade ’navadyāmādātuṁ svajana-manāṁsy udāra-vīryaḥ +yan-nāma śrutam anukīrtayed akasmādārto vā yadi patitaḥ pralambhanād vāhanty aṁhaḥ sapadi nṛṇām aśeṣam anyaṁkaṁ śeṣād bhagavata āśrayen mumukṣuḥ +mūrdhany arpitam aṇuvat sahasra-mūrdhnobhū-golaṁ sagiri-sarit-samudra-sattvamānantyād animita-vikramasya bhūmnaḥko vīryāṇy adhi gaṇayet sahasra-jihvaḥ +evam-prabhāvo bhagavān anantoduranta-vīryoru-guṇānubhāvaḥmūle rasāyāḥ sthita ātma-tantroyo līlayā kṣmāṁ sthitaye bibharti +etā hy eveha nṛbhir upagantavyā gatayo yathā-karma-vinirmitā yathopadeśam anuvarṇitāḥ kāmān kāmayamānaiḥ. +etāvatīr hi rājan puṁsaḥ pravṛtti-lakṣaṇasya dharmasya vipāka-gataya uccāvacā visadṛśā yathā-praśnaṁ vyācakhye kim anyat kathayāma iti. +rājovācamaharṣa etad vaicitryaṁ lokasya katham iti. +ṛṣir uvācaantarāla eva tri-jagatyās tu diśi dakṣiṇasyām adhastād bhūmer upariṣṭāc ca jalād yasyām agniṣvāttādayaḥ pitṛ-gaṇā diśi svānāṁ gotrāṇāṁ parameṇa samādhinā satyā evāśiṣa āśāsānā nivasanti. +yatra ha vāva bhagavān pitṛ-rājo vaivasvataḥ sva-viṣayaṁ prāpiteṣu sva-puruṣair jantuṣu sampareteṣu yathā-karmāvadyaṁ doṣam evānullaṅghita-bhagavac-chāsanaḥ sagaṇo damaṁ dhārayati. +yatra ha vāva bhagavān pitṛ-rājo vaivasvataḥ sva-viṣayaṁ prāpiteṣu sva-puruṣair jantuṣu sampareteṣu yathā-karmāvadyaṁ doṣam evānullaṅghita-bhagavac-chāsanaḥ sagaṇo damaṁ dhārayati. +yas tv iha vā etad aham iti mamedam iti bhūta-droheṇa kevalaṁ sva-kuṭumbam evānudinaṁ prapuṣṇāti sa tad iha vihāya svayam eva tad-aśubhena raurave nipatati. +yas tv iha vā etad aham iti mamedam iti bhūta-droheṇa kevalaṁ sva-kuṭumbam evānudinaṁ prapuṣṇāti sa tad iha vihāya svayam eva tad-aśubhena raurave nipatati. +ye tv iha yathaivāmunā vihiṁsitā jantavaḥ paratra yama-yātanām upagataṁ ta eva ruravo bhūtvā tathā tam eva vihiṁsanti tasmād rauravam ity āhū rurur iti sarpād ati-krūra-sattvasyāpadeśaḥ. +evam eva mahārauravo yatra nipatitaṁ puruṣaṁ kravyādā nāma ruravas taṁ kravyeṇa ghātayanti yaḥ kevalaṁ dehambharaḥ. +yas tv iha vai nija-veda-pathād anāpady apagataḥ pākhaṇḍaṁ copagatas tam asi-patravanaṁ praveśya kaśayā praharanti tatra hāsāv itas tato dhāvamāna ubhayato dhārais tāla-vanāsi-patraiś chidyamāna-sarvāṅgo hā hato ’smīti paramayā vedanayā mūrcchitaḥ pade pade nipatati sva-dharmahā pākhaṇḍānugataṁ phalaṁ bhuṅkte. +yas tv iha vai bhūtānām īśvaropakalpita-vṛttīnām avivikta-para-vyathānāṁ svayaṁ puruṣopakalpita-vṛttir vivikta-para-vyatho vyathām ācarati sa paratrāndhakūpe tad-abhidroheṇa nipatati tatra hāsau tair jantubhiḥ paśu-mṛga-pakṣi-sarīsṛpair maśaka-yūkā-matkuṇa-makṣikādibhir ye ke cābhidrugdhās taiḥ sarvato ’bhidruhyamāṇas tamasi vihata-nidrā-nirvṛtir alabdhāvasthānaḥ parikrāmati yathā kuśarīre jīvaḥ. +yas tv iha vā asaṁvibhajyāśnāti yat kiñcanopanatam anirmita-pañca-yajño vāyasa-saṁstutaḥ sa paratra kṛmibhojane narakādhame nipatati tatra śata-sahasra-yojane kṛmi-kuṇḍe kṛmi-bhūtaḥ svayaṁ kṛmibhir eva bhakṣyamāṇaḥ kṛmi-bhojano yāvat tad aprattāprahūtādo ’nirveśam ātmānaṁ yātayate. +yas tv iha vā asaṁvibhajyāśnāti yat kiñcanopanatam anirmita-pañca-yajño vāyasa-saṁstutaḥ sa paratra kṛmibhojane narakādhame nipatati tatra śata-sahasra-yojane kṛmi-kuṇḍe kṛmi-bhūtaḥ svayaṁ kṛmibhir eva bhakṣyamāṇaḥ kṛmi-bhojano yāvat tad aprattāprahūtādo ’nirveśam ātmānaṁ yātayate. +yas tv iha vā asaṁvibhajyāśnāti yat kiñcanopanatam anirmita-pañca-yajño vāyasa-saṁstutaḥ sa paratra kṛmibhojane narakādhame nipatati tatra śata-sahasra-yojane kṛmi-kuṇḍe kṛmi-bhūtaḥ svayaṁ kṛmibhir eva bhakṣyamāṇaḥ kṛmi-bhojano yāvat tad aprattāprahūtādo ’nirveśam ātmānaṁ yātayate. +yas tv iha vā agamyāṁ striyam agamyaṁ vā puruṣaṁ yoṣid abhigacchati tāv amutra kaśayā tāḍayantas tigmayā sūrmyā lohamayyā puruṣam āliṅgayanti striyaṁ ca puruṣa-rūpayā sūrmyā. +yas tv iha vai sarvābhigamas tam amutra niraye vartamānaṁ vajrakaṇṭaka-śālmalīm āropya niṣkarṣanti. +ye tv iha vai vṛṣalī-patayo naṣṭa-śaucācāra-niyamās tyakta-lajjāḥ paśu-caryāṁ caranti te cāpi pretya pūya-viṇ-mūtra-śleṣma-malā-pūrṇārṇave nipatanti tad evātibībhatsitam aśnanti. +ye tv iha vai vṛṣalī-patayo naṣṭa-śaucācāra-niyamās tyakta-lajjāḥ paśu-caryāṁ caranti te cāpi pretya pūya-viṇ-mūtra-śleṣma-malā-pūrṇārṇave nipatanti tad evātibībhatsitam aśnanti. +ye tv iha vai vṛṣalī-patayo naṣṭa-śaucācāra-niyamās tyakta-lajjāḥ paśu-caryāṁ caranti te cāpi pretya pūya-viṇ-mūtra-śleṣma-malā-pūrṇārṇave nipatanti tad evātibībhatsitam aśnanti. +ye tv iha vai śva-gardabha-patayo brāhmaṇādayo mṛgayā vihārā atīrthe ca mṛgān nighnanti tān api samparetāḻ lakṣya-bhūtān yama-puruṣā iṣubhir vidhyanti. +ye tv iha vai dāmbhikā dambha-yajñeṣu paśūn viśasanti tān amuṣmiḻ loke vaiśase narake patitān niraya-patayo yātayitvā viśasanti. +yas tv iha vai savarṇāṁ bhāryāṁ dvijo retaḥ pāyayati kāma-mohitas taṁ pāpa-kṛtam amutra retaḥ-kulyāyāṁ pātayitvā retaḥ sampāyayanti. +ye tv iha vai dasyavo ’gnidā garadā grāmān sārthān vā vilumpanti rājāno rāja-bhaṭā vā tāṁś cāpi hi paretya yamadūtā vajra-daṁṣṭrāḥ śvānaḥ sapta-śatāni viṁśatiś ca sarabhasaṁ khādanti. +yas tv iha vai vipro rājanyo vaiśyo vā soma-pīthas tat-kalatraṁ vā surāṁ vrata-stho ’pi vā pibati pramādatas teṣāṁ nirayaṁ nītānām urasi padākramyāsye vahninā dravamāṇaṁ kārṣṇāyasaṁ niṣiñcanti. +atha ca yas tv iha vā ātma-sambhāvanena svayam adhamo janma-tapo-vidyācāra-varṇāśramavato varīyaso na bahu manyeta sa mṛtaka eva mṛtvā kṣārakardame niraye ’vāk-śirā nipātito durantā yātanā hy aśnute. +yas tv iha vā atithīn abhyāgatān vā gṛha-patir asakṛd upagata-manyur didhakṣur iva pāpena cakṣuṣā nirīkṣate tasya cāpi niraye pāpa-dṛṣṭer akṣiṇī vajra-tuṇḍā gṛdhrāḥ kaṅka-kāka-vaṭādayaḥ prasahyoru-balād utpāṭayanti. +yas tv iha vā āḍhyābhimatir ahaṅkṛtis tiryak-prekṣaṇaḥ sarvato ’bhiviśaṅkī artha-vyaya-nāśa-cintayā pariśuṣyamāṇa-hṛdaya-vadano nirvṛtim anavagato graha ivārtham abhirakṣati sa cāpi pretya tad-utpādanotkarṣaṇa-saṁrakṣaṇa-śamala-grahaḥ sūcīmukhe narake nipatati yatra ha vitta-grahaṁ pāpa-puruṣaṁ dharmarāja-puruṣā vāyakā iva sarvato ’ṅgeṣu sūtraiḥ parivayanti. +evaṁ-vidhā narakā yamālaye santi śataśaḥ sahasraśas teṣu sarveṣu ca sarva evādharma-vartino ye kecid ihoditā anuditāś cāvani-pate paryāyeṇa viśanti tathaiva dharmānuvartina itaratra iha tu punar-bhave ta ubhaya-śeṣābhyāṁ niviśanti. +evaṁ-vidhā narakā yamālaye santi śataśaḥ sahasraśas teṣu sarveṣu ca sarva evādharma-vartino ye kecid ihoditā anuditāś cāvani-pate paryāyeṇa viśanti tathaiva dharmānuvartina itaratra iha tu punar-bhave ta ubhaya-śeṣābhyāṁ niviśanti. +nivṛtti-lakṣaṇa-mārga ādāv eva vyākhyātaḥ; etāvān evāṇḍa-kośo yaś caturdaśadhā purāṇeṣu vikalpita upagīyate yat tad bhagavato nārāyaṇasya sākṣān mahā-puruṣasya sthaviṣṭhaṁ rūpam ātmamāyā-guṇamayam anuvarṇitam ādṛtaḥ paṭhati śṛṇoti śrāvayati sa upageyaṁ bhagavataḥ paramātmano ’grāhyam api śraddhā-bhakti-viśuddha-buddhir veda. +śrutvā sthūlaṁ tathā sūkṣmaṁrūpaṁ bhagavato yatiḥsthūle nirjitam ātmānaṁśanaiḥ sūkṣmaṁ dhiyā nayed iti +bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra-pātāla-diṅ-naraka-bhāgaṇa-loka-saṁsthāgītā mayā tava nṛpādbhutam īśvarasyasthūlaṁ vapuḥ sakala-jīva-nikāya-dhāma +bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra-pātāla-diṅ-naraka-bhāgaṇa-loka-saṁsthāgītā mayā tava nṛpādbhutam īśvarasyasthūlaṁ vapuḥ sakala-jīva-nikāya-dhāma +bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra-pātāla-diṅ-naraka-bhāgaṇa-loka-saṁsthāgītā mayā tava nṛpādbhutam īśvarasyasthūlaṁ vapuḥ sakala-jīva-nikāya-dhāma +bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra-pātāla-diṅ-naraka-bhāgaṇa-loka-saṁsthāgītā mayā tava nṛpādbhutam īśvarasyasthūlaṁ vapuḥ sakala-jīva-nikāya-dhāma +bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra-pātāla-diṅ-naraka-bhāgaṇa-loka-saṁsthāgītā mayā tava nṛpādbhutam īśvarasyasthūlaṁ vapuḥ sakala-jīva-nikāya-dhāma +bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra-pātāla-diṅ-naraka-bhāgaṇa-loka-saṁsthāgītā mayā tava nṛpādbhutam īśvarasyasthūlaṁ vapuḥ sakala-jīva-nikāya-dhāma +bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra-pātāla-diṅ-naraka-bhāgaṇa-loka-saṁsthāgītā mayā tava nṛpādbhutam īśvarasyasthūlaṁ vapuḥ sakala-jīva-nikāya-dhāma +śrī-śuka uvācanābhir apatya-kāmo ’prajayā merudevyā bhagavantaṁ yajña-puruṣam avahitātmāyajata. +tasya ha vāva śraddhayā viśuddha-bhāvena yajataḥ pravargyeṣu pracaratsu dravya-deśa-kāla-mantrartvig-dakṣiṇā-vidhāna-yogopapattyā duradhigamo ’pi bhagavān bhāgavata-vātsalyatayā supratīka ātmānam aparājitaṁ nija-janābhipretārtha-vidhitsayā gṛhīta-hṛdayo hṛdayaṅgamaṁ mano-nayanānandanāvayavābhirāmam āviścakāra. +atha ha tam āviṣkṛta-bhuja-yugala-dvayaṁ hiraṇmayaṁ puruṣa-viśeṣaṁ kapiśa-kauśeyāmbara-dharam urasi vilasac-chrīvatsa-lalāmaṁ daravara-vanaruha-vana-mālācchūry-amṛta-maṇi-gadādibhir upalakṣitaṁ sphuṭa-kiraṇa-pravara-mukuṭa-kuṇḍala-kaṭaka-kaṭi-sūtra-hāra-keyūra-nūpurādy-aṅga-bhūṣaṇa-vibhūṣitam ṛtvik-sadasya-gṛha-patayo ’dhanā ivottama-dhanam upalabhya sabahu-mānam arhaṇenāvanata-śīrṣāṇa upatasthuḥ. +ṛtvija ūcuḥarhasi muhur arhattamārhaṇam asmākam anupathānāṁ namo nama ity etāvat sad-upaśikṣitaṁ ko ’rhati pumān prakṛti-guṇa-vyatikara-matir anīśa īśvarasya parasya prakṛti-puruṣayor arvāktanābhir nāma-rūpākṛtibhī rūpa-nirūpaṇam; sakala-jana-nikāya-vṛjina-nirasana-śivatama-pravara-guṇa-gaṇaika-deśa-kathanād ṛte. +parijanānurāga-viracita-śabala-saṁśabda-salila-sita-kisalaya-tulasikā-dūrvāṅkurair api sambhṛtayā saparyayā kila parama parituṣyasi. +athānayāpi na bhavata ijyayoru-bhāra-bharayā samucitam artham ihopalabhāmahe. +ātmana evānusavanam añjasāvyatirekeṇa bobhūyamānāśeṣa-puruṣārtha-svarūpasya kintu nāthāśiṣa āśāsānānām etad abhisaṁrādhana-mātraṁ bhavitum arhati. +tad yathā bāliśānāṁ svayam ātmanaḥ śreyaḥ param aviduṣāṁ parama-parama-puruṣa prakarṣa-karuṇayā sva-mahimānaṁ cāpavargākhyam upakalpayiṣyan svayaṁ nāpacita evetaravad ihopalakṣitaḥ. +athāyam eva varo hy arhattama yarhi barhiṣi rājarṣer varadarṣabho bhavān nija-puruṣekṣaṇa-viṣaya āsīt. +asaṅga-niśita-jñānānala-vidhūtāśeṣa-malānāṁ bhavat-svabhāvānām ātmārāmāṇāṁ munīnām anavarata-pariguṇita-guṇa-gaṇa parama-maṅgalāyana-guṇa-gaṇa-kathano ’si. +atha kathañcit skhalana-kṣut-patana-jṛmbhaṇa-duravasthānādiṣu vivaśānāṁ naḥ smaraṇāya jvara-maraṇa-daśāyām api sakala-kaśmala-nirasanāni tava guṇa-kṛta-nāmadheyāni vacana-gocarāṇi bhavantu. +kiñcāyaṁ rājarṣir apatya-kāmaḥ prajāṁ bhavādṛśīm āśāsāna īśvaram āśiṣāṁ svargāpavargayor api bhavantam upadhāvati prajāyām artha-pratyayo dhanadam ivādhanaḥ phalīkaraṇam. +ko vā iha te ’parājito ’parājitayā māyayānavasita-padavyānāvṛta-matir viṣaya-viṣa-rayānāvṛta-prakṛtir anupāsita-mahac-caraṇaḥ. +yad u ha vāva tava punar adabhra-kartar iha samāhūtas tatrārtha-dhiyāṁ mandānāṁ nas tad yad deva-helanaṁ deva-devārhasi sāmyena sarvān prativoḍhum aviduṣām. +śrī-śuka uvācaiti nigadenābhiṣṭūyamāno bhagavān animiṣarṣabho varṣa-dharābhivāditābhivandita-caraṇaḥ sadayam idam āha. +śrī-bhagavān uvācaaho batāham ṛṣayo bhavadbhir avitatha-gīrbhir varam asulabham abhiyācito yad amuṣyātmajo mayā sadṛśo bhūyād iti mamāham evābhirūpaḥ kaivalyād athāpi brahma-vādo na mṛṣā bhavitum arhati mamaiva hi mukhaṁ yad dvija-deva-kulam. +tata āgnīdhrīye ’ṁśa-kalayāvatariṣyāmy ātma-tulyam anupalabhamānaḥ. +śrī-śuka uvācaiti niśāmayantyā merudevyāḥ patim abhidhāyāntardadhe bhagavān. +barhiṣi tasminn eva viṣṇudatta bhagavān paramarṣibhiḥ prasādito nābheḥ priya-cikīrṣayā tad-avarodhāyane merudevyāṁ dharmān darśayitu-kāmo vāta-raśanānāṁ śramaṇānām ṛṣīṇām ūrdhva-manthināṁ śuklayā tanuvāvatatāra. +śrī-śuka uvācaatha ha tam utpattyaivābhivyajyamāna-bhagaval-lakṣaṇaṁ sāmyopaśama-vairāgyaiśvarya-mahā-vibhūtibhir anudinam edhamānānubhāvaṁ prakṛtayaḥ prajā brāhmaṇā devatāś cāvani-tala-samavanāyātitarāṁ jagṛdhuḥ. +tasya ha vā itthaṁ varṣmaṇā varīyasā bṛhac-chlokena caujasā balena śriyā yaśasā vīrya-śauryābhyāṁ ca pitā ṛṣabha itīdaṁ nāma cakāra. +yasya hīndraḥ spardhamāno bhagavān varṣe na vavarṣa tad avadhārya bhagavān ṛṣabhadevo yogeśvaraḥ prahasyātma-yogamāyayā sva-varṣam ajanābhaṁ nāmābhyavarṣat. +nābhis tu yathābhilaṣitaṁ suprajastvam avarudhyāti-pramoda-bhara-vihvalo gadgadākṣarayā girā svairaṁ gṛhīta-naraloka-sadharmaṁ bhagavantaṁ purāṇa-puruṣaṁ māyā-vilasita-matir vatsa tāteti sānurāgam upalālayan parāṁ nirvṛtim upagataḥ. +viditānurāgam āpaura-prakṛti jana-pado rājā nābhir ātmajaṁ samaya-setu-rakṣāyām abhiṣicya brāhmaṇeṣūpanidhāya saha merudevyā viśālāyāṁ prasanna-nipuṇena tapasā samādhi-yogena nara-nārāyaṇākhyaṁ bhagavantaṁ vāsudevam upāsīnaḥ kālena tan-mahimānam avāpa. +yasya ha pāṇḍaveya ślokāv udāharanti — ko nu tat karma rājarṣernābher anv ācaret pumānapatyatām agād yasyahariḥ śuddhena karmaṇā +brahmaṇyo ’nyaḥ kuto nābherviprā maṅgala-pūjitāḥyasya barhiṣi yajñeśaṁdarśayām āsur ojasā +atha ha bhagavān ṛṣabhadevaḥ sva-varṣaṁ karma-kṣetram anumanyamānaḥ pradarśita-gurukula-vāso labdha-varair gurubhir anujñāto gṛhamedhināṁ dharmān anuśikṣamāṇo jayantyām indra-dattāyām ubhaya-lakṣaṇaṁ karma samāmnāyāmnātam abhiyuñjann ātmajānām ātma-samānānāṁ śataṁ janayām āsa. +yeṣāṁ khalu mahā-yogī bharato jyeṣṭhaḥ śreṣṭha-guṇa āsīd yenedaṁ varṣaṁ bhāratam iti vyapadiśanti. +tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ. +kavir havir antarikṣaḥprabuddhaḥ pippalāyanaḥāvirhotro ’tha drumilaścamasaḥ karabhājanaḥ +yavīyāṁsa ekāśītir jāyanteyāḥ pitur ādeśakarā mahā-śālīnā mahā-śrotriyā yajña-śīlāḥ karma-viśuddhā brāhmaṇā babhūvuḥ. +bhagavān ṛṣabha-saṁjña ātma-tantraḥ svayaṁ nitya-nivṛttānartha-paramparaḥ kevalānandānubhava īśvara eva viparītavat karmāṇy ārabhamāṇaḥ kālenānugataṁ dharmam ācaraṇenopaśikṣayann atad-vidāṁ sama upaśānto maitraḥ kāruṇiko dharmārtha-yaśaḥ-prajānandāmṛtāvarodhena gṛheṣu lokaṁ niyamayat. +yad yac chīrṣaṇyācaritaṁ tat tad anuvartate lokaḥ. +yadyapi sva-viditaṁ sakala-dharmaṁ brāhmaṁ guhyaṁ brāhmaṇair darśita-mārgeṇa sāmādibhir upāyair janatām anuśaśāsa. +dravya-deśa-kāla-vayaḥ-śraddhartvig-vividhoddeśopacitaiḥ sarvair api kratubhir yathopadeśaṁ śata-kṛtva iyāja. +bhagavatarṣabheṇa parirakṣyamāṇa etasmin varṣe na kaścana puruṣo vāñchaty avidyamānam ivātmano ’nyasmāt kathañcana kimapi karhicid avekṣate bhartary anusavanaṁ vijṛmbhita-snehātiśayam antareṇa. +sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-sabhāyāṁ prajānāṁ niśāmayantīnām ātmajān avahitātmanaḥ praśraya-praṇaya-bhara-suyantritān apy upaśikṣayann iti hovāca. +ṛṣabha uvācanāyaṁ deho deha-bhājāṁ nṛlokekaṣṭān kāmān arhate viḍ-bhujāṁ yetapo divyaṁ putrakā yena sattvaṁśuddhyed yasmād brahma-saukhyaṁ tv anantam +mahat-sevāṁ dvāram āhur vimuktestamo-dvāraṁ yoṣitāṁ saṅgi-saṅgammahāntas te sama-cittāḥ praśāntāvimanyavaḥ suhṛdaḥ sādhavo ye +ye vā mayīśe kṛta-sauhṛdārthājaneṣu dehambhara-vārtikeṣugṛheṣu jāyātmaja-rātimatsuna prīti-yuktā yāvad-arthāś ca loke +nūnaṁ pramattaḥ kurute vikarmayad indriya-prītaya āpṛṇotina sādhu manye yata ātmano ’yamasann api kleśada āsa dehaḥ +parābhavas tāvad abodha-jātoyāvan na jijñāsata ātma-tattvamyāvat kriyās tāvad idaṁ mano vaikarmātmakaṁ yena śarīra-bandhaḥ +evaṁ manaḥ karma-vaśaṁ prayuṅkteavidyayātmany upadhīyamāneprītir na yāvan mayi vāsudevena mucyate deha-yogena tāvat +yadā na paśyaty ayathā guṇehāṁsvārthe pramattaḥ sahasā vipaścitgata-smṛtir vindati tatra tāpānāsādya maithunyam agāram ajñaḥ +puṁsaḥ striyā mithunī-bhāvam etaṁtayor mitho hṛdaya-granthim āhuḥato gṛha-kṣetra-sutāpta-vittairjanasya moho ’yam ahaṁ mameti +yadā mano-hṛdaya-granthir asyakarmānubaddho dṛḍha āślathetatadā janaḥ samparivartate ’smādmuktaḥ paraṁ yāty atihāya hetum +haṁse gurau mayi bhaktyānuvṛtyāvitṛṣṇayā dvandva-titikṣayā casarvatra jantor vyasanāvagatyājijñāsayā tapasehā-nivṛttyā +karmāśayaṁ hṛdaya-granthi-bandhamavidyayāsāditam apramattaḥanena yogena yathopadeśaṁsamyag vyapohyoparameta yogāt +putrāṁś ca śiṣyāṁś ca nṛpo gurur vāmal-loka-kāmo mad-anugrahārthaḥitthaṁ vimanyur anuśiṣyād ataj-jñānna yojayet karmasu karma-mūḍhānkaṁ yojayan manujo ’rthaṁ labhetanipātayan naṣṭa-dṛśaṁ hi garte +lokaḥ svayaṁ śreyasi naṣṭa-dṛṣṭiryo ’rthān samīheta nikāma-kāmaḥanyonya-vairaḥ sukha-leśa-hetorananta-duḥkhaṁ ca na veda mūḍhaḥ +kas taṁ svayaṁ tad-abhijño vipaścidavidyāyām antare vartamānamdṛṣṭvā punas taṁ saghṛṇaḥ kubuddhiṁprayojayed utpathagaṁ yathāndham +gurur na sa syāt sva-jano na sa syātpitā na sa syāj jananī na sā syātdaivaṁ na tat syān na patiś ca sa syānna mocayed yaḥ samupeta-mṛtyum +idaṁ śarīraṁ mama durvibhāvyaṁsattvaṁ hi me hṛdayaṁ yatra dharmaḥpṛṣṭhe kṛto me yad adharma ārādato hi mām ṛṣabhaṁ prāhur āryāḥ +tasmād bhavanto hṛdayena jātāḥsarve mahīyāṁsam amuṁ sanābhamakliṣṭa-buddhyā bharataṁ bhajadhvaṁśuśrūṣaṇaṁ tad bharaṇaṁ prajānām +bhūteṣu vīrudbhya uduttamā yesarīsṛpās teṣu sabodha-niṣṭhāḥtato manuṣyāḥ pramathās tato ’pigandharva-siddhā vibudhānugā ye +na brāhmaṇais tulaye bhūtam anyatpaśyāmi viprāḥ kim ataḥ paraṁ tuyasmin nṛbhiḥ prahutaṁ śraddhayāhamaśnāmi kāmaṁ na tathāgni-hotre +dhṛtā tanūr uśatī me purāṇīyeneha sattvaṁ paramaṁ pavitramśamo damaḥ satyam anugrahaś catapas titikṣānubhavaś ca yatra +matto ’py anantāt parataḥ parasmātsvargāpavargādhipater na kiñcityeṣāṁ kim u syād itareṇa teṣāmakiñcanānāṁ mayi bhakti-bhājām +sarvāṇi mad-dhiṣṇyatayā bhavadbhiścarāṇi bhūtāni sutā dhruvāṇisambhāvitavyāni pade pade vovivikta-dṛgbhis tad u hārhaṇaṁ me +mano-vaco-dṛk-karaṇehitasyasākṣāt-kṛtaṁ me paribarhaṇaṁ hivinā pumān yena mahā-vimohātkṛtānta-pāśān na vimoktum īśet +śrī-śuka uvācaevam anuśāsyātmajān svayam anuśiṣṭān api lokānuśāsanārthaṁ mahānubhāvaḥ parama-suhṛd bhagavān ṛṣabhāpadeśa upaśama-śīlānām uparata-karmaṇāṁ mahā-munīnāṁ bhakti-jñāna-vairāgya-lakṣaṇaṁ pāramahaṁsya-dharmam upaśikṣamāṇaḥ sva-tanaya-śata-jyeṣṭhaṁ parama-bhāgavataṁ bhagavaj-jana-parāyaṇaṁ bharataṁ dharaṇi-pālanāyābhiṣicya svayaṁ bhavana evorvarita-śarīra-mātra-parigraha unmatta iva gagana-paridhānaḥ prakīrṇa-keśa ātmany āropitāhavanīyo brahmāvartāt pravavrāja. +jaḍāndha-mūka-badhira-piśāconmādakavad-avadhūta-veṣo ’bhibhāṣyamāṇo ’pi janānāṁ gṛhīta-mauna-vratas tūṣṇīṁ babhūva. +tatra tatra pura-grāmākara-kheṭa-vāṭa-kharvaṭa-śibira-vraja-ghoṣa-sārtha-giri-vanāśramādiṣv anupatham avanicarāpasadaiḥ paribhūyamāno makṣikābhir iva vana-gajas tarjana-tāḍanāvamehana-ṣṭhīvana-grāva-śakṛd-rajaḥ-prakṣepa-pūti-vāta-duruktais tad avigaṇayann evāsat-saṁsthāna etasmin dehopalakṣaṇe sad-apadeśa ubhayānubhava-svarūpeṇa sva-mahimāvasthānenāsamāropitāhaṁ-mamābhimānatvād avikhaṇḍita-manāḥ pṛthivīm eka-caraḥ paribabhrāma. +ati-sukumāra-kara-caraṇoraḥ-sthala-vipula-bāhv-aṁsa-gala-vadanādy-avayava-vinyāsaḥ prakṛti-sundara-svabhāva-hāsa-sumukho nava-nalina-dalāyamāna-śiśira-tārāruṇāyata-nayana-ruciraḥ sadṛśa-subhaga-kapola-karṇa-kaṇṭha-nāso vigūḍha-smita-vadana-mahotsavena pura-vanitānāṁ manasi kusuma-śarāsanam upadadhānaḥ parāg-avalambamāna-kuṭila-jaṭila-kapiśa-keśa-bhūri-bhāro ’vadhūta-malina-nija-śarīreṇa graha-gṛhīta ivādṛśyata. +yarhi vāva sa bhagavān lokam imaṁ yogasyāddhā pratīpam ivācakṣāṇas tat-pratikriyā-karma bībhatsitam iti vratam ājagaram-āsthitaḥ śayāna evāśnāti pibati khādaty avamehati hadati sma ceṣṭamāna uccarita ādigdhoddeśaḥ. +tasya ha yaḥ purīṣa-surabhi-saugandhya-vāyus taṁ deśaṁ daśa-yojanaṁ samantāt surabhiṁ cakāra. +evaṁ go-mṛga-kāka-caryayā vrajaṁs tiṣṭhann āsīnaḥ śayānaḥ kāka-mṛga-go-caritaḥ pibati khādaty avamehati sma. +iti nānā-yoga-caryācaraṇo bhagavān kaivalya-patir ṛṣabho ’virata-parama-mahānandānubhava ātmani sarveṣāṁ bhūtānām ātma-bhūte bhagavati vāsudeva ātmano ’vyavadhānānanta-rodara-bhāvena siddha-samastārtha-paripūrṇo yogaiśvaryāṇi vaihāyasa-mano-javāntardhāna-parakāya-praveśa-dūra-grahaṇādīni yadṛcchayopagatāni nāñjasā nṛpa hṛdayenābhyanandat. +rājovācana nūnaṁ bhagava ātmārāmāṇāṁ yoga-samīrita-jñānāvabharjita-karma-bījānām aiśvaryāṇi punaḥ kleśadāni bhavitum arhanti yadṛc-chayopagatāni. +ṛṣir uvācasatyam uktaṁ kintv iha vā eke na manaso ’ddhā viśrambham anavasthānasya śaṭha-kirāta iva saṅgacchante. +tathā coktam — na kuryāt karhicit sakhyaṁmanasi hy anavasthiteyad-viśrambhāc cirāc cīrṇaṁcaskanda tapa aiśvaram +nityaṁ dadāti kāmasyacchidraṁ tam anu ye ’rayaḥyoginaḥ kṛta-maitrasyapatyur jāyeva puṁścalī +kāmo manyur mado lobhaḥśoka-moha-bhayādayaḥkarma-bandhaś ca yan-mūlaḥsvīkuryāt ko nu tad budhaḥ +athaivam akhila-loka-pāla-lalāmo ’pi vilakṣaṇair jaḍavad avadhūta-veṣa-bhāṣā-caritair avilakṣita-bhagavat-prabhāvo yogināṁ sāmparāya-vidhim anuśikṣayan sva-kalevaraṁ jihāsur ātmany ātmānam asaṁvyavahitam anarthāntara-bhāvenānvīkṣamāṇa uparatānuvṛttir upararāma. +tasya ha vā evaṁ mukta-liṅgasya bhagavata ṛṣabhasya yoga-māyā-vāsanayā deha imāṁ jagatīm abhimānābhāsena saṅkramamāṇaḥ koṅka-veṅka-kuṭakān dakṣiṇa-karṇāṭakān deśān yadṛcchayopagataḥ kuṭakācalopavana āsya kṛtāśma-kavala unmāda iva mukta-mūrdhajo ’saṁvīta eva vicacāra. +atha samīra-vega-vidhūta-veṇu-vikarṣaṇa-jātogra-dāvānalas tad vanam ālelihānaḥ saha tena dadāha. +yasya kilānucaritam upākarṇya koṅka-veṅka-kuṭakānāṁ rājārhan-nāmopaśikṣya kalāv adharma utkṛṣyamāṇe bhavitavyena vimohitaḥ sva-dharma-patham akuto-bhayam apahāya kupatha-pākhaṇḍam asamañjasaṁ nija-manīṣayā mandaḥ sampravartayiṣyate. +yena ha vāva kalau manujāpasadā deva-māyā-mohitāḥ sva-vidhi-niyoga-śauca-cāritra-vihīnā deva-helanāny apavratāni nija-nijecchayā gṛhṇānā asnānānācamanāśauca-keśolluñcanādīni kalinādharma-bahulenopahata-dhiyo brahma-brāhmaṇa-yajña-puruṣa-loka-vidūṣakāḥ prāyeṇa bhaviṣyanti. +te ca hy arvāktanayā nija-loka-yātrayāndha-paramparayāśvastās tamasy andhe svayam eva prapatiṣyanti. +ayam avatāro rajasopapluta-kaivalyopaśikṣaṇārthaḥ. +tasyānuguṇān ślokān gāyanti — aho bhuvaḥ sapta-samudravatyādvīpeṣu varṣeṣv adhipuṇyam etatgāyanti yatratya-janā murāreḥkarmāṇi bhadrāṇy avatāravanti +aho nu vaṁśo yaśasāvadātaḥpraiyavrato yatra pumān purāṇaḥkṛtāvatāraḥ puruṣaḥ sa ādyaścacāra dharmaṁ yad akarma-hetum +ko nv asya kāṣṭhām aparo ’nugacchenmano-rathenāpy abhavasya yogīyo yoga-māyāḥ spṛhayaty udastāhy asattayā yena kṛta-prayatnāḥ +iti ha sma sakala-veda-loka-deva-brāhmaṇa-gavāṁ parama-guror bhagavata ṛṣabhākhyasya viśuddhācaritam īritaṁ puṁsāṁ samasta-duścaritābhiharaṇaṁ parama-mahā-maṅgalāyanam idam anuśraddhayopacitayānuśṛṇoty āśrāvayati vāvahito bhagavati tasmin vāsudeva ekāntato bhaktir anayor api samanuvartate. +yasyām eva kavaya ātmānam avirataṁ vividha-vṛjina-saṁsāra-paritāpopatapyamānam anusavanaṁ snāpayantas tayaiva parayā nirvṛtyā hy apavargam ātyantikaṁ parama-puruṣārtham api svayam āsāditaṁ no evādriyante bhagavadīyatvenaiva parisamāpta-sarvārthāḥ. +rājan patir gurur alaṁ bhavatāṁ yadūnāṁdaivaṁ priyaḥ kula-patiḥ kva ca kiṅkaro vaḥastv evam aṅga bhagavān bhajatāṁ mukundomuktiṁ dadāti karhicit sma na bhakti-yogam +nityānubhūta-nija-lābha-nivṛtta-tṛṣṇaḥśreyasy atad-racanayā cira-supta-buddheḥlokasya yaḥ karuṇayābhayam ātma-lokamākhyān namo bhagavate ṛṣabhāya tasmai +śrī-śuka uvācabharatas tu mahā-bhāgavato yadā bhagavatāvani-tala-paripālanāya sañcintitas tad-anuśāsana-paraḥ pañcajanīṁ viśvarūpa-duhitaram upayeme. +tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti. +ajanābhaṁ nāmaitad varṣaṁ bhāratam iti yata ārabhya vyapadiśanti. +sa bahuvin mahī-patiḥ pitṛ-pitāmahavad uru-vatsalatayā sve sve karmaṇi vartamānāḥ prajāḥ sva-dharmam anuvartamānaḥ paryapālayat. +īje ca bhagavantaṁ yajña-kratu-rūpaṁ kratubhir uccāvacaiḥ śraddhayāhṛtāgnihotra-darśa-pūrṇamāsa-cāturmāsya-paśu-somānāṁ prakṛti-vikṛtibhir anusavanaṁ cāturhotra-vidhinā. +sampracaratsu nānā-yāgeṣu viracitāṅga-kriyeṣv apūrvaṁ yat tat kriyā-phalaṁ dharmākhyaṁ pare brahmaṇi yajña-puruṣe sarva-devatā-liṅgānāṁ mantrāṇām artha-niyāma-katayā sākṣāt-kartari para-devatāyāṁ bhagavati vāsudeva eva bhāvayamāna ātma-naipuṇya-mṛdita-kaṣāyo haviḥṣv adhvaryubhir gṛhyamāṇeṣu sa yajamāno yajña-bhājo devāṁs tān puruṣāvayaveṣv abhyadhyāyat. +evaṁ karma-viśuddhyā viśuddha-sattvasyāntar-hṛdayākāśa-śarīre brahmaṇi bhagavati vāsudeve mahā-puruṣa-rūpopalakṣaṇe śrīvatsa-kaustubha-vana-mālāri-dara-gadādibhir upalakṣite nija-puruṣa-hṛl-likhitenātmani puruṣa-rūpeṇa virocamāna uccaistarāṁ bhaktir anudinam edhamāna-rayājāyata. +evaṁ varṣāyuta-sahasra-paryantāvasita-karma-nirvāṇāvasaro ’dhibhujyamānaṁ sva-tanayebhyo rikthaṁ pitṛ-paitāmahaṁ yathā-dāyaṁ vibhajya svayaṁ sakala-sampan-niketāt sva-niketāt pulahāśramaṁ pravavrāja. +yatra ha vāva bhagavān harir adyāpi tatratyānāṁ nija-janānāṁ vātsalyena sannidhāpyata icchā-rūpeṇa. +yatrāśrama-padāny ubhayato nābhibhir dṛṣac-cakraiś cakra-nadī nāma sarit-pravarā sarvataḥ pavitrī-karoti. +tasmin vāva kila sa ekalaḥ pulahāśramopavane vividha-kusuma-kisalaya-tulasikāmbubhiḥ kanda-mūla-phalopahāraiś ca samīhamāno bhagavata ārādhanaṁ vivikta uparata-viṣayābhilāṣa upabhṛtopaśamaḥ parāṁ nirvṛtim avāpa. +tayettham avirata-puruṣa-paricaryayā bhagavati pravardhamānā-nurāga-bhara-druta-hṛdaya-śaithilyaḥ praharṣa-vegenātmany udbhidyamāna-roma-pulaka-kulaka autkaṇṭhya-pravṛtta-praṇaya-bāṣpa-niruddhāvaloka-nayana evaṁ nija-ramaṇāruṇa-caraṇāravindānudhyāna-paricita-bhakti-yogena paripluta-paramāhlāda-gambhīra-hṛdaya-hradāvagāḍha-dhiṣaṇas tām api kriyamāṇāṁ bhagavat-saparyāṁ na sasmāra. +itthaṁ dhṛta-bhagavad-vrata aiṇeyājina-vāsasānusavanābhiṣekārdra-kapiśa-kuṭila-jaṭā-kalāpena ca virocamānaḥ sūryarcā bhagavantaṁ hiraṇmayaṁ puruṣam ujjihāne sūrya-maṇḍale ’bhyupatiṣṭhann etad u hovāca. +paro-rajaḥ savitur jāta-vedodevasya bhargo manasedaṁ jajānasuretasādaḥ punar āviśya caṣṭehaṁsaṁ gṛdhrāṇaṁ nṛṣad-riṅgirām imaḥ +śrī-śuka uvācaekadā tu mahā-nadyāṁ kṛtābhiṣeka-naiyamikāvaśyako brahmākṣaram abhigṛṇāno muhūrta-trayam udakānta upaviveśa. +tatra tadā rājan hariṇī pipāsayā jalāśayābhyāśam ekaivopajagāma. +tayā pepīyamāna udake tāvad evāvidūreṇa nadato mṛga-pater unnādo loka-bhayaṅkara udapatat. +tam upaśrutya sā mṛga-vadhūḥ prakṛti-viklavā cakita-nirīkṣaṇā sutarām api hari-bhayābhiniveśa-vyagra-hṛdayā pāriplava-dṛṣṭir agata-tṛṣā bhayāt sahasaivoccakrāma. +tasyā utpatantyā antarvatnyā uru-bhayāvagalito yoni-nirgato garbhaḥ srotasi nipapāta. +tat-prasavotsarpaṇa-bhaya-khedāturā sva-gaṇena viyujyamānā kasyāñcid daryāṁ kṛṣṇa-sārasatī nipapātātha ca mamāra. +taṁ tv eṇa-kuṇakaṁ kṛpaṇaṁ srotasānūhyamānam abhivīkṣyāpaviddhaṁ bandhur ivānukampayā rājarṣir bharata ādāya mṛta-mātaram ity āśrama-padam anayat. +tasya ha vā eṇa-kuṇaka uccair etasmin kṛta-nijābhimānasyāhar-ahas tat-poṣaṇa-pālana-lālana-prīṇanānudhyānenātma-niyamāḥ saha-yamāḥ puruṣa-paricaryādaya ekaikaśaḥ katipayenāhar-gaṇena viyujyamānāḥ kila sarva evodavasan. +aho batāyaṁ hariṇa-kuṇakaḥ kṛpaṇa īśvara-ratha-caraṇa-paribhramaṇa-rayeṇa sva-gaṇa-suhṛd-bandhubhyaḥ parivarjitaḥ śaraṇaṁ ca mopasādito mām eva mātā-pitarau bhrātṛ-jñātīn yauthikāṁś caivopeyāya nānyaṁ kañcana veda mayy ati-visrabdhaś cāta eva mayā mat-parāyaṇasya poṣaṇa-pālana-prīṇana-lālanam anasūyunānuṣṭheyaṁ śaraṇyopekṣā-doṣa-viduṣā. +nūnaṁ hy āryāḥ sādhava upaśama-śīlāḥ kṛpaṇa-suhṛda evaṁ-vidhārthe svārthān api gurutarān upekṣante. +iti kṛtānuṣaṅga āsana-śayanāṭana-snānāśanādiṣu saha mṛga-jahunā snehānubaddha-hṛdaya āsīt. +kuśa-kusuma-samit-palāśa-phala-mūlodakāny āhariṣyamāṇo vṛkasālā-vṛkādibhyo bhayam āśaṁsamāno yadā saha hariṇa-kuṇakena vanaṁ samāviśati. +pathiṣu ca mugdha-bhāvena tatra tatra viṣakta-mati-praṇaya-bhara-hṛdayaḥ kārpaṇyāt skandhenodvahati evam utsaṅga urasi cādhāyopalālayan mudaṁ paramām avāpa. +kriyāyāṁ nirvartyamānāyām antarāle ’py utthāyotthāya yadainam abhicakṣīta tarhi vāva sa varṣa-patiḥ prakṛti-sthena manasā tasmā āśiṣa āśāste svasti stād vatsa te sarvata iti. +anyadā bhṛśam udvigna-manā naṣṭa-draviṇa iva kṛpaṇaḥ sakaruṇam ati-tarṣeṇa hariṇa-kuṇaka-viraha-vihvala-hṛdaya-santāpas tam evānuśocan kila kaśmalaṁ mahad abhirambhita iti hovāca. +api bata sa vai kṛpaṇa eṇa-bālako mṛta-hariṇī-suto ’ho mamānāryasya śaṭha-kirāta-mater akṛta-sukṛtasya kṛta-visrambha ātma-pratyayena tad avigaṇayan sujana ivāgamiṣyati. +api kṣemeṇāsminn āśramopavane śaṣpāṇi carantaṁ deva-guptaṁ drakṣyāmi. +api ca na vṛkaḥ sālā-vṛko ’nyatamo vā naika-cara eka-caro vā bhak-ṣayati. +nimlocati ha bhagavān sakala-jagat-kṣemodayas trayy-ātmādyāpi mama na mṛga-vadhū-nyāsa āgacchati. +api svid akṛta-sukṛtam āgatya māṁ sukhayiṣyati hariṇa-rāja-kumāro vividha-rucira-darśanīya-nija-mṛga-dāraka-vinodair asantoṣaṁ svānām apanudan. +kṣvelikāyāṁ māṁ mṛṣā-samādhināmīlita-dṛśaṁ prema-saṁrambheṇa cakita-cakita āgatya pṛṣad-aparuṣa-viṣāṇāgreṇa luṭhati. +āsādita-haviṣi barhiṣi dūṣite mayopālabdho bhīta-bhītaḥ sapady uparata-rāsa ṛṣi-kumāravad avahita-karaṇa-kalāpa āste. +kiṁ vā are ācaritaṁ tapas tapasvinyānayā yad iyam avaniḥ savinaya-kṛṣṇa-sāra-tanaya-tanutara-subhaga-śivatamākhara-khura-pada-paṅktibhir draviṇa-vidhurāturasya kṛpaṇasya mama draviṇa-padavīṁ sūcayanty ātmānaṁ ca sarvataḥ kṛta-kautukaṁ dvijānāṁ svargāpavarga-kāmānāṁ deva-yajanaṁ karoti. +api svid asau bhagavān uḍu-patir enaṁ mṛga-pati-bhayān mṛta-mātaraṁ mṛga-bālakaṁ svāśrama-paribhraṣṭam anukampayā kṛpaṇa-jana-vatsalaḥ paripāti. +kiṁ vātmaja-viśleṣa-jvara-dava-dahana-śikhābhir upatapyamāna-hṛdaya-sthala-nalinīkaṁ mām upasṛta-mṛgī-tanayaṁ śiśira-śāntānurāga-guṇita-nija-vadana-salilāmṛtamaya-gabhastibhiḥ svadhayatīti ca. +evam aghaṭamāna-manorathākula-hṛdayo mṛga-dārakābhāsena svārabdha-karmaṇā yogārambhaṇato vibhraṁśitaḥ sa yoga-tāpaso bhagavad-ārādhana-lakṣaṇāc ca katham itarathā jāty-antara eṇa-kuṇaka āsaṅgaḥ sākṣān niḥśreyasa-pratipakṣatayā prāk-parityakta-dustyaja-hṛdayābhijātasya tasyaivam antarāya-vihata-yogārambhaṇasya rājarṣer bharatasya tāvan mṛgārbhaka-poṣaṇa-pālana-prīṇana-lālanānuṣaṅgeṇāvigaṇayata ātmānam ahir ivākhu-bilaṁ duratikramaḥ kālaḥ karāla-rabhasa āpadyata. +tadānīm api pārśva-vartinam ātmajam ivānuśocantam abhivīkṣamāṇo mṛga evābhiniveśita-manā visṛjya lokam imaṁ saha mṛgeṇa kalevaraṁ mṛtam anu na mṛta-janmānusmṛtir itaravan mṛga-śarīram avāpa. +tatrāpi ha vā ātmano mṛgatva-kāraṇaṁ bhagavad-ārādhana-samīhānubhāvenānusmṛtya bhṛśam anutapyamāna āha. +aho kaṣṭaṁ bhraṣṭo ’ham ātmavatām anupathād yad-vimukta-samasta-saṅgasya vivikta-puṇyāraṇya-śaraṇasyātmavata ātmani sarveṣām ātmanāṁ bhagavati vāsudeve tad-anuśravaṇa-manana-saṅkīrtanārādhanānusmaraṇābhiyogenāśūnya-sakala-yāmena kālena samāveśitaṁ samāhitaṁ kārtsnyena manas tat tu punar mamābudhasyārān mṛga-sutam anu parisusrāva. +ity evaṁ nigūḍha-nirvedo visṛjya mṛgīṁ mātaraṁ punar bhagavat-kṣetram upaśama-śīla-muni-gaṇa-dayitaṁ śālagrāmaṁ pulastya-pulahāśramaṁ kālañjarāt pratyājagāma. +tasminn api kālaṁ pratīkṣamāṇaḥ saṅgāc ca bhṛśam udvigna ātma-sahacaraḥ śuṣka-parṇa-tṛṇa-vīrudhā vartamāno mṛgatva-nimittāvasānam eva gaṇayan mṛga-śarīraṁ tīrthodaka-klinnam ut-sasarja. +śrī-śuka uvācaatha kasyacid dvija-varasyāṅgiraḥ-pravarasya śama-dama-tapaḥ-svādhyāyādhyayana-tyāga-santoṣa-titikṣā-praśraya-vidyānasūyātma-jñānānanda-yuktasyātma-sadṛśa-śruta-śīlācāra-rūpaudārya-guṇā nava sodaryā aṅgajā babhūvur mithunaṁ ca yavīyasyāṁ bhāryāyām yas tu tatra pumāṁs taṁ parama-bhāgavataṁ rājarṣi-pravaraṁ bharatam utsṛṣṭa-mṛga-śarīraṁ carama-śarīreṇa vipratvaṁ gatam āhuḥ. +tatrāpi svajana-saṅgāc ca bhṛśam udvijamāno bhagavataḥ karma-bandha-vidhvaṁsana-śravaṇa-smaraṇa-guṇa-vivaraṇa-caraṇāravinda-yugalaṁ manasā vidadhad ātmanaḥ pratighātam āśaṅkamāno bhagavad-anugraheṇānusmṛta-sva-pūrva-janmāvalir ātmānam unmatta-jaḍāndha-badhira-svarūpeṇa darśayām āsa lokasya. +tasyāpi ha vā ātmajasya vipraḥ putra-snehānubaddha-manā āsamāvartanāt saṁskārān yathopadeśaṁ vidadhāna upanītasya ca punaḥ śaucācamanādīn karma-niyamān anabhipretān api samaśikṣayad anuśiṣṭena hi bhāvyaṁ pituḥ putreṇeti. +sa cāpi tad u ha pitṛ-sannidhāv evāsadhrīcīnam iva sma karoti chandāṁsy adhyāpayiṣyan saha vyāhṛtibhiḥ sapraṇava-śiras tripadīṁ sāvitrīṁ graiṣma-vāsantikān māsān adhīyānam apy asamaveta-rūpaṁ grāhayām āsa. +evaṁ sva-tanuja ātmany anurāgāveśita-cittaḥ śaucādhyayana-vrata-niyama-gurv-anala-śuśrūṣaṇādy-aupakurvāṇaka-karmāṇy anabhiyuktāny api samanuśiṣṭena bhāvyam ity asad-āgrahaḥ putram anuśāsya svayaṁ tāvad anadhigata-manorathaḥ kālenāpramattena svayaṁ gṛha eva pramatta upasaṁhṛtaḥ. +atha yavīyasī dvija-satī sva-garbha-jātaṁ mithunaṁ sapatnyā upanyasya svayam anusaṁsthayā patilokam agāt. +pitary uparate bhrātara enam atat-prabhāva-vidas trayyāṁ vidyāyām eva paryavasita-matayo na para-vidyāyāṁ jaḍa-matir iti bhrātur anuśāsana-nirbandhān nyavṛtsanta. +sa ca prākṛtair dvipada-paśubhir unmatta-jaḍa-badhira-mūkety abhibhāṣyamāṇo yadā tad-anurūpāṇi prabhāṣate karmāṇi ca kāryamāṇaḥ parecchayā karoti viṣṭito vetanato vā yācñayā yadṛcchayā vopasāditam alpaṁ bahu mṛṣṭaṁ kadannaṁ vābhyavaharati paraṁ nendriya-prīti-nimittam. nitya-nivṛtta-nimitta-sva-siddha-viśuddhānubhavānanda-svātma-lābhādhigamaḥ sukha-duḥkhayor dvandva-nimittayor asambhāvita-dehābhimānaḥ. śītoṣṇa-vāta-varṣeṣu vṛṣa ivānāvṛtāṅgaḥ pīnaḥ saṁhananāṅgaḥ sthaṇḍila-saṁveśanānunmardanāmajjana-rajasā mahāmaṇir ivānabhivyakta-brahma-varcasaḥ kupaṭāvṛta-kaṭir upavītenoru-maṣiṇā dvijātir iti brahma-bandhur iti saṁjñayātaj-jñajanāvamato vicacāra. +yadā tu parata āhāraṁ karma-vetanata īhamānaḥ sva-bhrātṛbhir api kedāra-karmaṇi nirūpitas tad api karoti kintu na samaṁ viṣamaṁ nyūnam adhikam iti veda kaṇa-piṇyāka-phalī-karaṇa-kulmāṣa-sthālīpurīṣādīny apy amṛtavad abhyavaharati. +atha kadācit kaścid vṛṣala-patir bhadra-kālyai puruṣa-paśum ālabhatāpatya-kāmaḥ. +tasya ha daiva-muktasya paśoḥ padavīṁ tad-anucarāḥ paridhāvanto niśi niśītha-samaye tamasāvṛtāyām anadhigata-paśava ākasmikena vidhinā kedārān vīrāsanena mṛga-varāhādibhyaḥ saṁrakṣamāṇam aṅgiraḥ-pravara-sutam apaśyan. +atha ta enam anavadya-lakṣaṇam avamṛśya bhartṛ-karma-niṣpattiṁ manyamānā baddhvā raśanayā caṇḍikā-gṛham upaninyur mudā vikasita-vadanāḥ. +atha paṇayas taṁ sva-vidhinābhiṣicyāhatena vāsasācchādya bhūṣaṇālepa-srak-tilakādibhir upaskṛtaṁ bhuktavantaṁ dhūpa-dīpa-mālya-lāja-kisalayāṅkura-phalopahāropetayā vaiśasa-saṁsthayā mahatā gīta-stuti-mṛdaṅga-paṇava-ghoṣeṇa ca puruṣa-paśuṁ bhadra-kālyāḥ purata upaveśayām āsuḥ. +atha vṛṣala-rāja-paṇiḥ puruṣa-paśor asṛg-āsavena devīṁ bhadra-kālīṁ yakṣyamāṇas tad-abhimantritam asim ati-karāla-niśitam upādade. +iti teṣāṁ vṛṣalānāṁ rajas-tamaḥ-prakṛtīnāṁ dhana-mada-raja-utsikta-manasāṁ bhagavat-kalā-vīra-kulaṁ kadarthī-kṛtyotpathena svairaṁ viharatāṁ hiṁsā-vihārāṇāṁ karmāti-dāruṇaṁ yad brahma-bhūtasya sākṣād brahmarṣi-sutasya nirvairasya sarva-bhūta-suhṛdaḥ sūnāyām apy ananumatam ālambhanaṁ tad upalabhya brahma-tejasāti-durviṣaheṇa dandahyamānena vapuṣā sahasoccacāṭa saiva devī bhadra-kālī. +bhṛśam amarṣa-roṣāveśa-rabhasa-vilasita-bhru-kuṭi-viṭapa-kuṭila-daṁṣṭrāruṇekṣaṇāṭopāti-bhayānaka-vadanā hantu-kāmevedaṁ mahāṭṭa-hāsam ati-saṁrambheṇa vimuñcantī tata utpatya pāpīyasāṁ duṣṭānāṁ tenaivāsinā vivṛkṇa-śīrṣṇāṁ galāt sravantam asṛg-āsavam atyuṣṇaṁ saha gaṇena nipīyāti-pāna-mada-vihvaloccaistarāṁ sva-pārṣadaiḥ saha jagau nanarta ca vijahāra ca śiraḥ-kanduka-līlayā. +evam eva khalu mahad-abhicārāti-kramaḥ kārtsnyenātmane phalati. +na vā etad viṣṇudatta mahad-adbhutaṁ yad asambhramaḥ sva-śiraś-chedana āpatite ’pi vimukta-dehādy-ātma-bhāva-sudṛḍha-hṛdaya-granthīnāṁ sarva-sattva-suhṛd-ātmanāṁ nirvairāṇāṁ sākṣād bhagavatānimiṣāri-varāyudhenāpramattena tais tair bhāvaiḥ parirakṣyamāṇānāṁ tat-pāda-mūlam akutaścid-bhayam upasṛtānāṁ bhāgavata-paramahaṁsānām. +śrī-parīkṣid uvācanivṛtti-mārgaḥ kathitaādau bhagavatā yathākrama-yogopalabdhenabrahmaṇā yad asaṁsṛtiḥ +pravṛtti-lakṣaṇaś caivatraiguṇya-viṣayo muneyo ’sāv alīna-prakṛterguṇa-sargaḥ punaḥ punaḥ +adharma-lakṣaṇā nānānarakāś cānuvarṇitāḥmanvantaraś ca vyākhyātaādyaḥ svāyambhuvo yataḥ +priyavratottānapadorvaṁśas tac-caritāni cadvīpa-varṣa-samudrādri-nady-udyāna-vanaspatīn +adhuneha mahā-bhāgayathaiva narakān naraḥnānogra-yātanān neyāttan me vyākhyātum arhasi +śrī-śuka uvācana ced ihaivāpacitiṁ yathāṁhasaḥkṛtasya kuryān mana-ukta-pāṇibhiḥdhruvaṁ sa vai pretya narakān upaitiye kīrtitā me bhavatas tigma-yātanāḥ +tasmāt puraivāśv iha pāpa-niṣkṛtauyateta mṛtyor avipadyatātmanādoṣasya dṛṣṭvā guru-lāghavaṁ yathābhiṣak cikitseta rujāṁ nidānavit +śrī-rājovācadṛṣṭa-śrutābhyāṁ yat pāpaṁjānann apy ātmano ’hitamkaroti bhūyo vivaśaḥprāyaścittam atho katham +kvacin nivartate ’bhadrātkvacic carati tat punaḥprāyaścittam atho ’pārthaṁmanye kuñjara-śaucavat +śrī-bādarāyaṇir uvācakarmaṇā karma-nirhārona hy ātyantika iṣyateavidvad-adhikāritvātprāyaścittaṁ vimarśanam +nāśnataḥ pathyam evānnaṁvyādhayo ’bhibhavanti hievaṁ niyamakṛd rājanśanaiḥ kṣemāya kalpate +tapasā brahmacaryeṇaśamena ca damena catyāgena satya-śaucābhyāṁyamena niyamena vā +kecit kevalayā bhaktyāvāsudeva-parāyaṇāḥaghaṁ dhunvanti kārtsnyenanīhāram iva bhāskaraḥ +na tathā hy aghavān rājanpūyeta tapa-ādibhiḥyathā kṛṣṇārpita-prāṇastat-puruṣa-niṣevayā +sadhrīcīno hy ayaṁ lokepanthāḥ kṣemo ’kuto-bhayaḥsuśīlāḥ sādhavo yatranārāyaṇa-parāyaṇāḥ +prāyaścittāni cīrṇāninārāyaṇa-parāṅmukhamna niṣpunanti rājendrasurā-kumbham ivāpagāḥ +sakṛn manaḥ kṛṣṇa-padāravindayorniveśitaṁ tad-guṇa-rāgi yair ihana te yamaṁ pāśa-bhṛtaś ca tad-bhaṭānsvapne ’pi paśyanti hi cīrṇa-niṣkṛtāḥ +atra codāharantīmamitihāsaṁ purātanamdūtānāṁ viṣṇu-yamayoḥsaṁvādas taṁ nibodha me +kānyakubje dvijaḥ kaściddāsī-patir ajāmilaḥnāmnā naṣṭa-sadācārodāsyāḥ saṁsarga-dūṣitaḥ +bandy-akṣaiḥ kaitavaiś cauryairgarhitāṁ vṛttim āsthitaḥbibhrat kuṭumbam aśuciryātayām āsa dehinaḥ +evaṁ nivasatas tasyalālayānasya tat-sutānkālo ’tyagān mahān rājannaṣṭāśītyāyuṣaḥ samāḥ +tasya pravayasaḥ putrādaśa teṣāṁ tu yo ’vamaḥbālo nārāyaṇo nāmnāpitroś ca dayito bhṛśam +sa baddha-hṛdayas tasminnarbhake kala-bhāṣiṇinirīkṣamāṇas tal-līlāṁmumude jaraṭho bhṛśam +bhuñjānaḥ prapiban khādanbālakaṁ sneha-yantritaḥbhojayan pāyayan mūḍhona vedāgatam antakam +sa evaṁ vartamāno ’jñomṛtyu-kāla upasthitematiṁ cakāra tanayebāle nārāyaṇāhvaye +sa pāśa-hastāṁs trīn dṛṣṭvāpuruṣān ati-dāruṇānvakra-tuṇḍān ūrdhva-romṇaātmānaṁ netum āgatān +niśamya mriyamāṇasyamukhato hari-kīrtanambhartur nāma mahārājapārṣadāḥ sahasāpatan +vikarṣato ’ntar hṛdayāddāsī-patim ajāmilamyama-preṣyān viṣṇudūtāvārayām āsur ojasā +ūcur niṣedhitās tāṁs tevaivasvata-puraḥsarāḥke yūyaṁ pratiṣeddhārodharma-rājasya śāsanam +kasya vā kuta āyātāḥkasmād asya niṣedhathakiṁ devā upadevā yāyūyaṁ kiṁ siddha-sattamāḥ +sarve padma-palāśākṣāḥpīta-kauśeya-vāsasaḥkirīṭinaḥ kuṇḍalinolasat-puṣkara-mālinaḥ +śrī-śuka uvācaity ukte yamadūtais tevāsudevokta-kāriṇaḥtān pratyūcuḥ prahasyedaṁmegha-nirhrādayā girā +śrī-viṣṇudūtā ūcuḥyūyaṁ vai dharma-rājasyayadi nirdeśa-kāriṇaḥbrūta dharmasya nas tattvaṁyac cādharmasya lakṣaṇam +kathaṁ svid dhriyate daṇḍaḥkiṁ vāsya sthānam īpsitamdaṇḍyāḥ kiṁ kāriṇaḥ sarveāho svit katicin nṛṇām +yamadūtā ūcuḥveda-praṇihito dharmohy adharmas tad-viparyayaḥvedo nārāyaṇaḥ sākṣātsvayambhūr iti śuśruma +yena sva-dhāmny amī bhāvārajaḥ-sattva-tamomayāḥguṇa-nāma-kriyā-rūpairvibhāvyante yathā-tatham +sūryo ’gniḥ khaṁ marud devaḥsomaḥ sandhyāhanī diśaḥkaṁ kuḥ svayaṁ dharma itihy ete daihyasya sākṣiṇaḥ +etair adharmo vijñātaḥsthānaṁ daṇḍasya yujyatesarve karmānurodhenadaṇḍam arhanti kāriṇaḥ +sambhavanti hi bhadrāṇiviparītāni cānaghāḥkāriṇāṁ guṇa-saṅgo ’stidehavān na hy akarma-kṛt +yena yāvān yathādharmodharmo veha samīhitaḥsa eva tat-phalaṁ bhuṅktetathā tāvad amutra vai +yatheha deva-pravarāstrai-vidhyam upalabhyatebhūteṣu guṇa-vaicitryāttathānyatrānumīyate +vartamāno ’nyayoḥ kāloguṇābhijñāpako yathāevaṁ janmānyayor etaddharmādharma-nidarśanam +manasaiva pure devaḥpūrva-rūpaṁ vipaśyatianumīmāṁsate ’pūrvaṁmanasā bhagavān ajaḥ +yathājñas tamasā yuktaupāste vyaktam eva hina veda pūrvam aparaṁnaṣṭa-janma-smṛtis tathā +pañcabhiḥ kurute svārthānpañca vedātha pañcabhiḥekas tu ṣoḍaśena trīnsvayaṁ saptadaśo ’śnute +tad etat ṣoḍaśa-kalaṁliṅgaṁ śakti-trayaṁ mahatdhatte ’nusaṁsṛtiṁ puṁsiharṣa-śoka-bhayārtidām +dehy ajño ’jita-ṣaḍ-vargonecchan karmāṇi kāryatekośakāra ivātmānaṁkarmaṇācchādya muhyati +na hi kaścit kṣaṇam apijātu tiṣṭhaty akarma-kṛtkāryate hy avaśaḥ karmaguṇaiḥ svābhāvikair balāt +labdhvā nimittam avyaktaṁvyaktāvyaktaṁ bhavaty utayathā-yoni yathā-bījaṁsvabhāvena balīyasā +eṣa prakṛti-saṅgenapuruṣasya viparyayaḥāsīt sa eva na cirādīśa-saṅgād vilīyate +ayaṁ hi śruta-sampannaḥśīla-vṛtta-guṇālayaḥdhṛta-vrato mṛdur dāntaḥsatya-vāṅ mantra-vic chuciḥ +ekadāsau vanaṁ yātaḥpitṛ-sandeśa-kṛd dvijaḥādāya tata āvṛttaḥphala-puṣpa-samit-kuśān +dṛṣṭvā tāṁ kāma-liptenabāhunā parirambhitāmjagāma hṛc-chaya-vaśaṁsahasaiva vimohitaḥ +stambhayann ātmanātmānaṁyāvat sattvaṁ yathā-śrutamna śaśāka samādhātuṁmano madana-vepitam +tan-nimitta-smara-vyāja-graha-grasto vicetanaḥtām eva manasā dhyāyansva-dharmād virarāma ha +tām eva toṣayām āsapitryeṇārthena yāvatāgrāmyair manoramaiḥ kāmaiḥprasīdeta yathā tathā +viprāṁ sva-bhāryām aprauḍhāṁkule mahati lambhitāmvisasarjācirāt pāpaḥsvairiṇyāpāṅga-viddha-dhīḥ +yatas tataś copaninyenyāyato ’nyāyato dhanambabhārāsyāḥ kuṭumbinyāḥkuṭumbaṁ manda-dhīr ayam +yad asau śāstram ullaṅghyasvaira-cāry ati-garhitaḥavartata ciraṁ kālamaghāyur aśucir malāt +tata enaṁ daṇḍa-pāṇeḥsakāśaṁ kṛta-kilbiṣamneṣyāmo ’kṛta-nirveśaṁyatra daṇḍena śuddhyati +śrī-bādarāyaṇir uvācaindram evaṁ samādiśyabhagavān viśva-bhāvanaḥpaśyatām animeṣāṇāṁtatraivāntardadhe hariḥ +tathābhiyācito devairṛṣir ātharvaṇo mahānmodamāna uvācedaṁprahasann iva bhārata +api vṛndārakā yūyaṁna jānītha śarīriṇāmsaṁsthāyāṁ yas tv abhidrohoduḥsahaś cetanāpahaḥ +jijīviṣūṇāṁ jīvānāmātmā preṣṭha ihepsitaḥka utsaheta taṁ dātuṁbhikṣamāṇāya viṣṇave +śrī-devā ūcuḥkiṁ nu tad dustyajaṁ brahmanpuṁsāṁ bhūtānukampināmbhavad-vidhānāṁ mahatāṁpuṇya-ślokeḍya-karmaṇām +nūnaṁ svārtha-paro lokona veda para-saṅkaṭamyadi veda na yācetaneti nāha yad īśvaraḥ +śrī-ṛṣir uvācadharmaṁ vaḥ śrotu-kāmenayūyaṁ me pratyudāhṛtāḥeṣa vaḥ priyam ātmānaṁtyajantaṁ santyajāmy aham +yo ’dhruveṇātmanā nāthāna dharmaṁ na yaśaḥ pumānīheta bhūta-dayayāsa śocyaḥ sthāvarair api +etāvān avyayo dharmaḥpuṇya-ślokair upāsitaḥyo bhūta-śoka-harṣābhyāmātmā śocati hṛṣyati +aho dainyam aho kaṣṭaṁpārakyaiḥ kṣaṇa-bhaṅguraiḥyan nopakuryād asvārthairmartyaḥ sva-jñāti-vigrahaiḥ +śrī-bādarāyaṇir uvācaevaṁ kṛta-vyavasitodadhyaṅṅ ātharvaṇas tanumpare bhagavati brahmaṇyātmānaṁ sannayañ jahau +yatākṣāsu-mano-buddhistattva-dṛg dhvasta-bandhanaḥāsthitaḥ paramaṁ yogaṁna dehaṁ bubudhe gatam +athendro vajram udyamyanirmitaṁ viśvakarmaṇāmuneḥ śaktibhir utsiktobhagavat-tejasānvitaḥ +vṛtram abhyadravac chatrumasurānīka-yūthapaiḥparyastam ojasā rājankruddho rudra ivāntakam +tataḥ surāṇām asurairaṇaḥ parama-dāruṇaḥtretā-mukhe narmadāyāmabhavat prathame yuge +rudrair vasubhir ādityairaśvibhyāṁ pitṛ-vahnibhiḥmarudbhir ṛbhubhiḥ sādhyairviśvedevair marut-patim +namuciḥ śambaro ’narvādvimūrdhā ṛṣabho ’suraḥhayagrīvaḥ śaṅkuśirāvipracittir ayomukhaḥ +śūlaiḥ paraśvadhaiḥ khaḍgaiḥśataghnībhir bhuśuṇḍibhiḥsarvato ’vākiran śastrairastraiś ca vibudharṣabhān +na te ’dṛśyanta sañchannāḥśara-jālaiḥ samantataḥpuṅkhānupuṅkha-patitairjyotīṁṣīva nabho-ghanaiḥ +na te śastrāstra-varṣaughāhy āseduḥ sura-sainikānchinnāḥ siddha-pathe devairlaghu-hastaiḥ sahasradhā +atha kṣīṇāstra-śastraughāgiri-śṛṅga-drumopalaiḥabhyavarṣan sura-balaṁcicchidus tāṁś ca pūrvavat +tān akṣatān svastimato niśāmyaśastrāstra-pūgair atha vṛtra-nāthāḥdrumair dṛṣadbhir vividhādri-śṛṅgairavikṣatāṁs tatrasur indra-sainikān +sarve prayāsā abhavan vimoghāḥkṛtāḥ kṛtā deva-gaṇeṣu daityaiḥkṛṣṇānukūleṣu yathā mahatsukṣudraiḥ prayuktā ūṣatī rūkṣa-vācaḥ +te sva-prayāsaṁ vitathaṁ nirīkṣyaharāv abhaktā hata-yuddha-darpāḥpalāyanāyāji-mukhe visṛjyapatiṁ manas te dadhur ātta-sārāḥ +vṛtro ’surāṁs tān anugān manasvīpradhāvataḥ prekṣya babhāṣa etatpalāyitaṁ prekṣya balaṁ ca bhagnaṁbhayena tīvreṇa vihasya vīraḥ +kālopapannāṁ rucirāṁ manasvināṁjagāda vācaṁ puruṣa-pravīraḥhe vipracitte namuce pulomanmayānarvañ chambara me śṛṇudhvam +jātasya mṛtyur dhruva eva sarvataḥpratikriyā yasya na ceha kḷptāloko yaśaś cātha tato yadi hy amuṁko nāma mṛtyuṁ na vṛṇīta yuktam +dvau sammatāv iha mṛtyū durāpauyad brahma-sandhāraṇayā jitāsuḥkalevaraṁ yoga-rato vijahyādyad agraṇīr vīra-śaye ’nivṛttaḥ +śrī-śuka uvācata evaṁ śaṁsato dharmaṁvacaḥ patyur acetasaḥnaivāgṛhṇanta sambhrāntāḥpalāyana-parā nṛpa +viśīryamāṇ��ṁ pṛtanāmāsurīm asurarṣabhaḥkālānukūlais tridaśaiḥkālyamānām anāthavat +kiṁ va uccaritair māturdhāvadbhiḥ pṛṣṭhato hataiḥna hi bhīta-vadhaḥ ślāghyona svargyaḥ śūra-māninām +yadi vaḥ pradhane śraddhāsāraṁ vā kṣullakā hṛdiagre tiṣṭhata mātraṁ mena ced grāmya-sukhe spṛhā +evaṁ sura-gaṇān kruddhobhīṣayan vapuṣā ripūnvyanadat sumahā-prāṇoyena lokā vicetasaḥ +tena deva-gaṇāḥ sarvevṛtra-visphoṭanena vainipetur mūrcchitā bhūmauyathaivāśaninā hatāḥ +mamarda padbhyāṁ sura-sainyam āturaṁnimīlitākṣaṁ raṇa-raṅga-durmadaḥgāṁ kampayann udyata-śūla ojasānālaṁ vanaṁ yūtha-patir yathonmadaḥ +vilokya taṁ vajra-dharo ’tyamarṣitaḥsva-śatrave ’bhidravate mahā-gadāmcikṣepa tām āpatatīṁ suduḥsahāṁjagrāha vāmena kareṇa līlayā +sa indra-śatruḥ kupito bhṛśaṁ tayāmahendra-vāhaṁ gadayoru-vikramaḥjaghāna kumbha-sthala unnadan mṛdhetat karma sarve samapūjayan nṛpa +airāvato vṛtra-gadābhimṛṣṭovighūrṇito ’driḥ kuliśāhato yathāapāsarad bhinna-mukhaḥ sahendromuñcann asṛk sapta-dhanur bhṛśārtaḥ +na sanna-vāhāya viṣaṇṇa-cetaseprāyuṅkta bhūyaḥ sa gadāṁ mahātmāindro ’mṛta-syandi-karābhimarśa-vīta-vyatha-kṣata-vāho ’vatasthe +sa taṁ nṛpendrāhava-kāmyayā ripuṁvajrāyudhaṁ bhrātṛ-haṇaṁ vilokyasmaraṁś ca tat-karma nṛ-śaṁsam aṁhaḥśokena mohena hasañ jagāda +śrī-vṛtra uvācadiṣṭyā bhavān me samavasthito ripuryo brahma-hā guru-hā bhrātṛ-hā cadiṣṭyānṛṇo ’dyāham asattama tvayāmac-chūla-nirbhinna-dṛṣad-dhṛdācirāt +yo no ’grajasyātma-vido dvijāterguror apāpasya ca dīkṣitasyaviśrabhya khaḍgena śirāṁsy avṛścatpaśor ivākaruṇaḥ svarga-kāmaḥ +śrī-hrī-dayā-kīrtibhir ujjhitaṁ tvāṁsva-karmaṇā puruṣādaiś ca garhyamkṛcchreṇa mac-chūla-vibhinna-dehamaspṛṣṭa-vahniṁ samadanti gṛdhrāḥ +anye ’nu ye tveha nṛ-śaṁsam ajñāyad udyatāstrāḥ praharanti mahyamtair bhūta-nāthān sagaṇān niśāta-triśūla-nirbhinna-galair yajāmi +atho hare me kuliśena vīrahartā pramathyaiva śiro yadīhatatrānṛṇo bhūta-baliṁ vidhāyamanasvināṁ pāda-rajaḥ prapatsye +sureśa kasmān na hinoṣi vajraṁpuraḥ sthite vairiṇi mayy amoghammā saṁśayiṣṭhā na gadeva vajraḥsyān niṣphalaḥ kṛpaṇārtheva yācñā +nanv eṣa vajras tava śakra tejasāharer dadhīces tapasā ca tejitaḥtenaiva śatruṁ jahi viṣṇu-yantritoyato harir vijayaḥ śrīr guṇās tataḥ +ahaṁ samādhāya mano yathāha naḥsaṅkarṣaṇas tac-caraṇāravindetvad-vajra-raṁho-lulita-grāmya-pāśogatiṁ muner yāmy apaviddha-lokaḥ +puṁsāṁ kilaikānta-dhiyāṁ svakānāṁyāḥ sampado divi bhūmau rasāyāmna rāti yad dveṣa udvega ādhirmadaḥ kalir vyasanaṁ samprayāsaḥ +trai-vargikāyāsa-vighātam asmat-patir vidhatte puruṣasya śakratato ’numeyo bhagavat-prasādoyo durlabho ’kiñcana-gocaro ’nyaiḥ +ahaṁ hare tava pādaika-mūla-dāsānudāso bhavitāsmi bhūyaḥmanaḥ smaretāsu-pater guṇāṁs tegṛṇīta vāk karma karotu kāyaḥ +na nāka-pṛṣṭhaṁ na ca pārameṣṭhyaṁna sārva-bhaumaṁ na rasādhipatyamna yoga-siddhīr apunar-bhavaṁ vāsamañjasa tvā virahayya kāṅkṣe +ajāta-pakṣā iva mātaraṁ khagāḥstanyaṁ yathā vatsatarāḥ kṣudh-ārtāḥpriyaṁ priyeva vyuṣitaṁ viṣaṇṇāmano ’ravindākṣa didṛkṣate tvām +mamottamaśloka-janeṣu sakhyaṁsaṁsāra-cakre bhramataḥ sva-karmabhiḥtvan-māyayātmātmaja-dāra-geheṣvāsakta-cittasya na nātha bhūyāt +śrī-ṛṣir uvācaevaṁ jihāsur nṛpa deham ājaumṛtyuṁ varaṁ vijayān manyamānaḥśūlaṁ pragṛhyābhyapatat surendraṁyathā mahā-puruṣaṁ kaiṭabho ’psu +tato yugāntāgni-kaṭhora-jihvamāvidhya śūlaṁ tarasāsurendraḥkṣiptvā mahendrāya vinadya vīrohato ’si pāpeti ruṣā jagāda +kha āpatat tad vicalad graholkavannirīkṣya duṣprekṣyam ajāta-viklavaḥvajreṇa vajrī śata-parvaṇācchinadbhujaṁ ca tasyoraga-rāja-bhogam +chinnaika-bāhuḥ parigheṇa vṛtraḥsaṁrabdha āsādya gṛhīta-vajramhanau tatāḍendram athāmarebhaṁvajraṁ ca hastān nyapatan maghonaḥ +vṛtrasya karmāti-mahādbhutaṁ tatsurāsurāś cāraṇa-siddha-saṅghāḥapūjayaṁs tat puruhūta-saṅkaṭaṁnirīkṣya hā heti vicukruśur bhṛśam +indro na vajraṁ jagṛhe vilajjitaścyutaṁ sva-hastād ari-sannidhau punaḥtam āha vṛtro hara ātta-vajrojahi sva-śatruṁ na viṣāda-kālaḥ +yuyutsatāṁ kutracid ātatāyināṁjayaḥ sadaikatra na vai parātmanāmvinaikam utpatti-laya-sthitīśvaraṁsarvajñam ādyaṁ puruṣaṁ sanātanam +lokāḥ sapālā yasyemeśvasanti vivaśā vaśedvijā iva śicā baddhāḥsa kāla iha kāraṇam +ojaḥ saho balaṁ prāṇamamṛtaṁ mṛtyum eva catam ajñāya jano hetumātmānaṁ manyate jaḍam +yathā dārumayī nārīyathā patramayo mṛgaḥevaṁ bhūtāni maghavannīśa-tantrāṇi viddhi bhoḥ +puruṣaḥ prakṛtir vyaktamātmā bhūtendriyāśayāḥśaknuvanty asya sargādauna vinā yad-anugrahāt +avidvān evam ātmānaṁmanyate ’nīśam īśvarambhūtaiḥ sṛjati bhūtānigrasate tāni taiḥ svayam +āyuḥ śrīḥ kīrtir aiśvaryamāśiṣaḥ puruṣasya yāḥbhavanty eva hi tat-kāleyathānicchor viparyayāḥ +tasmād akīrti-yaśasorjayāpajayayor apisamaḥ syāt sukha-duḥkhābhyāṁmṛtyu-jīvitayos tathā +sattvaṁ rajas tama itiprakṛter nātmano guṇāḥtatra sākṣiṇam ātmānaṁyo veda sa na badhyate +paśya māṁ nirjitaṁ śatruvṛkṇāyudha-bhujaṁ mṛdheghaṭamānaṁ yathā-śaktitava prāṇa-jihīrṣayā +prāṇa-glaho ’yaṁ samaraiṣv-akṣo vāhanāsanaḥatra na jñāyate ’muṣyajayo ’muṣya parājayaḥ +śrī-śuka uvācaindro vṛtra-vacaḥ śrutvāgatālīkam apūjayatgṛhīta-vajraḥ prahasaṁstam āha gata-vismayaḥ +indra uvācaaho dānava siddho ’siyasya te matir īdṛśībhaktaḥ sarvātmanātmānaṁsuhṛdaṁ jagad-īśvaram +bhavān atārṣīn māyāṁ vaivaiṣṇavīṁ jana-mohinīmyad vihāyāsuraṁ bhāvaṁmahā-puruṣatāṁ gataḥ +khalv idaṁ mahad āścaryaṁyad rajaḥ-prakṛtes tavavāsudeve bhagavatisattvātmani dṛḍhā matiḥ +yasya bhaktir bhagavatiharau niḥśreyaseśvarevikrīḍato ’mṛtāmbhodhaukiṁ kṣudraiḥ khātakodakaiḥ +śrī-śuka uvācaiti bruvāṇāv anyonyaṁdharma-jijñāsayā nṛpayuyudhāte mahā-vīryāvindra-vṛtrau yudhām patī +āvidhya parighaṁ vṛtraḥkārṣṇāyasam arindamaḥindrāya prāhiṇod ghoraṁvāma-hastena māriṣa +sa tu vṛtrasya parighaṁkaraṁ ca karabhopamamciccheda yugapad devovajreṇa śata-parvaṇā +dorbhyām utkṛtta-mūlābhyāṁbabhau rakta-sravo ’suraḥchinna-pakṣo yathā gotraḥkhād bhraṣṭo vajriṇā hataḥ +mahā-prāṇo mahā-vīryomahā-sarpa iva dvipamkṛtvādharāṁ hanuṁ bhūmaudaityo divy uttarāṁ hanum +vṛtra-grastaṁ tam ālokyasaprajāpatayaḥ surāḥhā kaṣṭam iti nirviṇṇāścukruśuḥ samaharṣayaḥ +nigīrṇo ’py asurendreṇana mamārodaraṁ gataḥmahāpuruṣa-sannaddhoyoga-māyā-balena ca +bhittvā vajreṇa tat-kukṣiṁniṣkramya bala-bhid vibhuḥuccakarta śiraḥ śatrorgiri-śṛṅgam ivaujasā +vajras tu tat-kandharam āśu-vegaḥkṛntan samantāt parivartamānaḥnyapātayat tāvad ahar-gaṇenayo jyotiṣām ayane vārtra-hatye +tadā ca khe dundubhayo vinedurgandharva-siddhāḥ samaharṣi-saṅghāḥvārtra-ghna-liṅgais tam abhiṣṭuvānāmantrair mudā kusumair abhyavarṣan +vṛtrasya dehān niṣkrāntamātma-jyotir arindamapaśyatāṁ sarva-devānāmalokaṁ samapadyata +śrī-śuka uvācavṛtre hate trayo lokāvinā śakreṇa bhūridasapālā hy abhavan sadyovijvarā nirvṛtendriyāḥ +devarṣi-pitṛ-bhūtānidaityā devānugāḥ svayampratijagmuḥ sva-dhiṣṇyānibrahmeśendrādayas tataḥ +śrī-rājovācaindrasyānirvṛter hetuṁśrotum icchāmi bho muneyenāsan sukhino devāharer duḥkhaṁ kuto ’bhavat +śrī-śuka uvācavṛtra-vikrama-saṁvignāḥsarve devāḥ saharṣibhiḥtad-vadhāyārthayann indraṁnaicchad bhīto bṛhad-vadhāt +indra uvācastrī-bhū-druma-jalair enoviśvarūpa-vadhodbhavamvibhaktam anugṛhṇadbhirvṛtra-hatyāṁ kva mārjmy aham +śrī-śuka uvācaṛṣayas tad upākarṇyamahendram idam abruvanyājayiṣyāma bhadraṁ tehayamedhena mā sma bhaiḥ +hayamedhena puruṣaṁparamātmānam īśvaramiṣṭvā nārāyaṇaṁ devaṁmokṣyase ’pi jagad-vadhāt +brahma-hā pitṛ-hā go-ghnomātṛ-hācārya-hāghavānśvādaḥ pulkasako vāpiśuddhyeran yasya kīrtanāt +śrī-śuka uvācaevaṁ sañcodito viprairmarutvān ahanad ripumbrahma-hatyā hate tasminnāsasāda vṛṣākapim +tayendraḥ smāsahat tāpaṁnirvṛtir nāmum āviśathrīmantaṁ vācyatāṁ prāptaṁsukhayanty api no guṇāḥ +tāṁ dadarśānudhāvantīṁcāṇḍālīm iva rūpiṇīmjarayā vepamānāṅgīṁyakṣma-grastām asṛk-paṭām +nabho gato diśaḥ sarvāḥsahasrākṣo viśāmpateprāg-udīcīṁ diśaṁ tūrṇaṁpraviṣṭo nṛpa mānasam +sa āvasat puṣkara-nāla-tantūnalabdha-bhogo yad ihāgni-dūtaḥvarṣāṇi sāhasram alakṣito ’ntaḥsañcintayan brahma-vadhād vimokṣam +tāvat triṇākaṁ nahuṣaḥ śaśāsavidyā-tapo-yoga-balānubhāvaḥsa sampad-aiśvarya-madāndha-buddhirnītas tiraścāṁ gatim indra-patnyā +tato gato brahma-giropahūtaṛtambhara-dhyāna-nivāritāghaḥpāpas tu digdevatayā hataujāstaṁ nābhyabhūd avitaṁ viṣṇu-patnyā +taṁ ca brahmarṣayo ’bhyetyahayamedhena bhāratayathāvad dīkṣayāṁ cakruḥpuruṣārādhanena ha +athejyamāne puruṣesarva-devamayātmaniaśvamedhe mahendreṇavitate brahma-vādibhiḥ +sa vājimedhena yathoditenavitāyamānena marīci-miśraiḥiṣṭvādhiyajñaṁ puruṣaṁ purāṇamindro mahān āsa vidhūta-pāpaḥ +idaṁ mahākhyānam aśeṣa-pāpmanāṁprakṣālanaṁ tīrthapadānukīrtanambhakty-ucchrayaṁ bhakta-janānuvarṇanaṁmahendra-mokṣaṁ vijayaṁ marutvataḥ +śrī-parīkṣid uvācarajas-tamaḥ-svabhāvasyabrahman vṛtrasya pāpmanaḥnārāyaṇe bhagavatikatham āsīd dṛḍhā matiḥ +devānāṁ śuddha-sattvānāmṛṣīṇāṁ cāmalātmanāmbhaktir mukunda-caraṇena prāyeṇopajāyate +rajobhiḥ sama-saṅkhyātāḥpārthivair iha jantavaḥteṣāṁ ye kecanehanteśreyo vai manujādayaḥ +prāyo mumukṣavas teṣāṁkecanaiva dvijottamamumukṣūṇāṁ sahasreṣukaścin mucyeta sidhyati +muktānām api siddhānāṁnārāyaṇa-parāyaṇaḥsu-durlabhaḥ praśāntātmākoṭiṣv api mahā-mune +vṛtras tu sa kathaṁ pāpaḥsarva-lokopatāpanaḥitthaṁ dṛḍha-matiḥ kṛṣṇaāsīt saṅgrāma ulbaṇe +atra naḥ saṁśayo bhūyāñchrotuṁ kautūhalaṁ prabhoyaḥ pauruṣeṇa samaresahasrākṣam atoṣayat +śrī-sūta uvācaparīkṣito ’tha sampraśnaṁbhagavān bādarāyaṇiḥniśamya śraddadhānasyapratinandya vaco ’bravīt +śrī-śuka uvācaśṛṇuṣvāvahito rājannitihāsam imaṁ yathāśrutaṁ dvaipāyana-mukhānnāradād devalād api +āsīd rājā sārvabhaumaḥśūraseneṣu vai nṛpacitraketur iti khyātoyasyāsīt kāmadhuṅ mahī +tasya bhāryā-sahasrāṇāṁsahasrāṇi daśābhavansāntānikaś cāpi nṛpona lebhe tāsu santatim +rūpaudārya-vayo-janma-vidyaiśvarya-śriyādibhiḥsampannasya guṇaiḥ sarvaiścintā bandhyā-pater abhūt +na tasya sampadaḥ sarvāmahiṣyo vāma-locanāḥsārvabhaumasya bhūś ceyamabhavan prīti-hetavaḥ +tasyaikadā tu bhavanamaṅgirā bhagavān ṛṣiḥlokān anucarann etānupāgacchad yadṛcchayā +taṁ pūjayitvā vidhivatpratyutthānārhaṇādibhiḥkṛtātithyam upāsīdatsukhāsīnaṁ samāhitaḥ +maharṣis tam upāsīnaṁpraśrayāvanataṁ kṣitaupratipūjya mahārājasamābhāṣyedam abravīt +aṅgirā uvācaapi te ’nāmayaṁ svastiprakṛtīnāṁ tathātmanaḥyathā prakṛtibhir guptaḥpumān rājā ca saptabhiḥ +ātmānaṁ prakṛtiṣv addhānidhāya śreya āpnuyātrājñā tathā prakṛtayonaradevāhitādhayaḥ +api dārāḥ prajāmātyābhṛtyāḥ śreṇyo ’tha mantriṇaḥpaurā jānapadā bhūpāātmajā vaśa-vartinaḥ +yasyātmānuvaśaś cet syātsarve tad-vaśagā imelokāḥ sapālā yacchantisarve balim atandritāḥ +ātmanaḥ prīyate nātmāparataḥ svata eva vālakṣaye ’labdha-kāmaṁ tvāṁcintayā śabalaṁ mukham +evaṁ vikalpito rājanviduṣā munināpi saḥpraśrayāvanato ’bhyāhaprajā-kāmas tato munim +citraketur uvācabhagavan kiṁ na viditaṁtapo-jñāna-samādhibhiḥyogināṁ dhvasta-pāpānāṁbahir antaḥ śarīriṣu +tathāpi pṛcchato brūyāṁbrahmann ātmani cintitambhavato viduṣaś cāpicoditas tvad-anujñayā +loka-pālair api prārthyāḥsāmrājyaiśvarya-sampadaḥna nandayanty aprajaṁ māṁkṣut-tṛṭ-kāmam ivāpare +tataḥ pāhi mahā-bhāgapūrvaiḥ saha gataṁ tamaḥyathā tarema duṣpāraṁprajayā tad vidhehi naḥ +śrī-śuka uvācaity arthitaḥ sa bhagavānkṛpālur brahmaṇaḥ sutaḥśrapayitvā caruṁ tvāṣṭraṁtvaṣṭāram ayajad vibhuḥ +jyeṣṭhā śreṣṭhā ca yā rājñomahiṣīṇāṁ ca bhāratanāmnā kṛtadyutis tasyaiyajñocchiṣṭam adād dvijaḥ +athāha nṛpatiṁ rājanbhavitaikas tavātmajaḥharṣa-śoka-pradas tubhyamiti brahma-suto yayau +sāpi tat-prāśanād evacitraketor adhārayatgarbhaṁ kṛtadyutir devīkṛttikāgner ivātmajam +tasyā anudinaṁ garbhaḥśukla-pakṣa ivoḍupaḥvavṛdhe śūraseneśa-tejasā śanakair nṛpa +atha kāla upāvṛttekumāraḥ samajāyatajanayan śūrasenānāṁśṛṇvatāṁ paramāṁ mudam +hṛṣṭo rājā kumārasyasnātaḥ śucir alaṅkṛtaḥvācayitvāśiṣo vipraiḥkārayām āsa jātakam +tebhyo hiraṇyaṁ rajataṁvāsāṁsy ābharaṇāni cagrāmān hayān gajān prādāddhenūnām arbudāni ṣaṭ +vavarṣa kāmān anyeṣāṁparjanya iva dehināmdhanyaṁ yaśasyam āyuṣyaṁkumārasya mahā-manāḥ +kṛcchra-labdhe ’tha rājarṣestanaye ’nudinaṁ pituḥyathā niḥsvasya kṛcchrāptedhane sneho ’nvavardhata +mātus tv atitarāṁ putresneho moha-samudbhavaḥkṛtadyuteḥ sapatnīnāṁprajā-kāma-jvaro ’bhavat +citraketor atiprītiryathā dāre prajāvatina tathānyeṣu sañjajñebālaṁ lālayato ’nvaham +tāḥ paryatapyann ātmānaṁgarhayantyo ’bhyasūyayāānapatyena duḥkhenarājñaś cānādareṇa ca +dhig aprajāṁ striyaṁ pāpāṁpatyuś cāgṛha-sammatāmsuprajābhiḥ sapatnībhirdāsīm iva tiraskṛtām +dāsīnāṁ ko nu santāpaḥsvāminaḥ paricaryayāabhīkṣṇaṁ labdha-mānānāṁdāsyā dāsīva durbhagāḥ +evaṁ sandahyamānānāṁsapatnyāḥ putra-sampadārājño ’sammata-vṛttīnāṁvidveṣo balavān abhūt +vidveṣa-naṣṭa-matayaḥstriyo dāruṇa-cetasaḥgaraṁ daduḥ kumārāyadurmarṣā nṛpatiṁ prati +kṛtadyutir ajānantīsapatnīnām aghaṁ mahatsupta eveti sañcintyanirīkṣya vyacarad gṛhe +śayānaṁ suciraṁ bālamupadhārya manīṣiṇīputram ānaya me bhadreiti dhātrīm acodayat +sā śayānam upavrajyadṛṣṭvā cottāra-locanamprāṇendriyātmabhis tyaktaṁhatāsmīty apatad bhuvi +tasyās tadākarṇya bhṛśāturaṁ svaraṁghnantyāḥ karābhyām ura uccakair apipraviśya rājñī tvarayātmajāntikaṁdadarśa bālaṁ sahasā mṛtaṁ sutam +papāta bhūmau parivṛddhayā śucāmumoha vibhraṣṭa-śiroruhāmbarā +tato nṛpāntaḥpura-vartino janānarāś ca nāryaś ca niśamya rodanamāgatya tulya-vyasanāḥ suduḥkhitāstāś ca vyalīkaṁ ruruduḥ kṛtāgasaḥ +śrutvā mṛtaṁ putram alakṣitāntakaṁvinaṣṭa-dṛṣṭiḥ prapatan skhalan pathisnehānubandhaidhitayā śucā bhṛśaṁvimūrcchito ’nuprakṛtir dvijair vṛtaḥ +patiṁ nirīkṣyoru-śucārpitaṁ tadāmṛtaṁ ca bālaṁ sutam eka-santatimjanasya rājñī prakṛteś ca hṛd-rujaṁsatī dadhānā vilalāpa citradhā +stana-dvayaṁ kuṅkuma-paṅka-maṇḍitaṁniṣiñcatī sāñjana-bāṣpa-bindubhiḥvikīrya keśān vigalat-srajaḥ sutaṁśuśoca citraṁ kurarīva susvaram +aho vidhātas tvam atīva bāliśoyas tv ātma-sṛṣṭy-apratirūpam īhasepare nu jīvaty aparasya yā mṛtirviparyayaś cet tvam asi dhruvaḥ paraḥ +na hi kramaś ced iha mṛtyu-janmanoḥśarīriṇām astu tad ātma-karmabhiḥyaḥ sneha-pāśo nija-sarga-vṛddhayesvayaṁ kṛtas te tam imaṁ vivṛścasi +tvaṁ tāta nārhasi ca māṁ kṛpaṇām anāthāṁtyaktuṁ vicakṣva pitaraṁ tava śoka-taptamañjas tarema bhavatāpraja-dustaraṁ yaddhvāntaṁ na yāhy akaruṇena yamena dūram +uttiṣṭha tāta ta ime śiśavo vayasyāstvām āhvayanti nṛpa-nandana saṁvihartumsuptaś ciraṁ hy aśanayā ca bhavān parītobhuṅkṣva stanaṁ piba śuco hara naḥ svakānām +nāhaṁ tanūja dadṛśe hata-maṅgalā temugdha-smitaṁ mudita-vīkṣaṇam ānanābjamkiṁ vā gato ’sy apunar-anvayam anya-lokaṁnīto ’ghṛṇena na śṛṇomi kalā giras te +śrī-śuka uvācavilapantyā mṛtaṁ putramiti citra-vilāpanaiḥcitraketur bhṛśaṁ taptomukta-kaṇṭho ruroda ha +tayor vilapatoḥ sarvedampatyos tad-anuvratāḥruruduḥ sma narā nāryaḥsarvam āsīd acetanam +evaṁ kaśmalam āpannaṁnaṣṭa-saṁjñam anāyakamjñātvāṅgirā nāma ṛṣirājagāma sanāradaḥ +śrī-śuka uvācaūcatur mṛtakopāntepatitaṁ mṛtakopamamśokābhibhūtaṁ rājānaṁbodhayantau sad-uktibhiḥ +ko ’yaṁ syāt tava rājendrabhavān yam anuśocatitvaṁ cāsya katamaḥ sṛṣṭaupuredānīm ataḥ param +yathā prayānti saṁyāntisroto-vegena bālukāḥsaṁyujyante viyujyantetathā kālena dehinaḥ +yathā dhānāsu vai dhānābhavanti na bhavanti caevaṁ bhūtāni bhūteṣucoditānīśa-māyayā +vayaṁ ca tvaṁ ca ye cemetulya-kālāś carācarāḥjanma-mṛtyor yathā paścātprāṅ naivam adhunāpi bhoḥ +bhūtair bhūtāni bhūteśaḥsṛjaty avati hanti caātma-sṛṣṭair asvatantrairanapekṣo ’pi bālavat +dehena dehino rājandehād deho ’bhijāyatebījād eva yathā bījaṁdehy artha iva śāśvataḥ +deha-dehi-vibhāgo ’yamaviveka-kṛtaḥ purājāti-vyakti-vibhāgo ’yaṁyathā vastuni kalpitaḥ +śrī-śuka uvācaevam āśvāsito rājācitraketur dvijoktibhiḥvimṛjya pāṇinā vaktramādhi-mlānam abhāṣata +śrī-rājovācakau yuvāṁ jñāna-sampannaumahiṣṭhau ca mahīyasāmavadhūtena veṣeṇagūḍhāv iha samāgatau +caranti hy avanau kāmaṁbrāhmaṇā bhagavat-priyāḥmādṛśāṁ grāmya-buddhīnāṁbodhāyonmatta-liṅginaḥ +kumāro nārada ṛbhuraṅgirā devalo ’sitaḥapāntaratamā vyāsomārkaṇḍeyo ’tha gautamaḥ +tasmād yuvāṁ grāmya-paśormama mūḍha-dhiyaḥ prabhūandhe tamasi magnasyajñāna-dīpa udīryatām +śrī-aṅgirā uvācaahaṁ te putra-kāmasyaputrado ’smy aṅgirā nṛpaeṣa brahma-sutaḥ sākṣānnārado bhagavān ṛṣiḥ +itthaṁ tvāṁ putra-śokenamagnaṁ tamasi dustareatad-arham anusmṛtyamahāpuruṣa-gocaram +tadaiva te paraṁ jñānaṁdadāmi gṛham āgataḥjñātvānyābhiniveśaṁ teputram eva dadāmy aham +adhunā putriṇāṁ tāpobhavataivānubhūyateevaṁ dārā gṛhā rāyovividhaiśvarya-sampadaḥ +dṛśyamānā vinārthenana dṛśyante manobhavāḥkarmabhir dhyāyato nānā-karmāṇi manaso ’bhavan +ayaṁ hi dehino dehodravya-jñāna-kriyātmakaḥdehino vividha-kleśa-santāpa-kṛd udāhṛtaḥ +tasmāt svasthena manasāvimṛśya gatim ātmanaḥdvaite dhruvārtha-viśrambhaṁtyajopaśamam āviśa +śrī-nārada uvācaetāṁ mantropaniṣadaṁpratīccha prayato mamayāṁ dhārayan sapta-rātrāddraṣṭā saṅkarṣaṇaṁ vibhum +yat-pāda-mūlam upasṛtya narendra pūrveśarvādayo bhramam imaṁ dvitayaṁ visṛjyasadyas tadīyam atulānadhikaṁ mahitvaṁprāpur bhavān api paraṁ na cirād upaiti +śrī-bādarāyaṇir uvācaatha deva-ṛṣī rājansamparetaṁ nṛpātmajamdarśayitveti hovācajñātīnām anuśocatām +śrī-nārada uvācajīvātman paśya bhadraṁ temātaraṁ pitaraṁ ca tesuhṛdo bāndhavās taptāḥśucā tvat-kṛtayā bhṛśam +kalevaraṁ svam āviśyaśeṣam āyuḥ suhṛd-vṛtaḥbhuṅkṣva bhogān pitṛ-prattānadhitiṣṭha nṛpāsanam +jīva uvācakasmiñ janmany amī mahyaṁpitaro mātaro ’bhavankarmabhir bhrāmyamāṇasyadeva-tiryaṅ-nṛ-yoniṣu +bandhu-jñāty-ari-madhyastha-mitrodāsīna-vidviṣaḥsarva eva hi sarveṣāṁbhavanti kramaśo mithaḥ +yathā vastūni paṇyānihemādīni tatas tataḥparyaṭanti nareṣv evaṁjīvo yoniṣu kartṛṣu +nityasyārthasya sambandhohy anityo dṛśyate nṛṣuyāvad yasya hi sambandhomamatvaṁ tāvad eva hi +evaṁ yoni-gato jīvaḥsa nityo nirahaṅkṛtaḥyāvad yatropalabhyetatāvat svatvaṁ hi tasya tat +eṣa nityo ’vyayaḥ sūkṣmaeṣa sarvāśrayaḥ svadṛkātmamāyā-guṇair viśvamātmānaṁ sṛjate prabhuḥ +na hy asyāsti priyaḥ kaścinnāpriyaḥ svaḥ paro ’pi vāekaḥ sarva-dhiyāṁ draṣṭākartṝṇāṁ guṇa-doṣayoḥ +nādatta ātmā hi guṇaṁna doṣaṁ na kriyā-phalamudāsīnavad āsīnaḥparāvara-dṛg īśvaraḥ +śrī-bādarāyaṇir uvācaity udīrya gato jīvojñātayas tasya te tadāvismitā mumucuḥ śokaṁchittvātma-sneha-śṛṅkhalām +nirhṛtya jñātayo jñāterdehaṁ kṛtvocitāḥ kriyāḥtatyajur dustyajaṁ snehaṁśoka-moha-bhayārtidam +bāla-ghnyo vrīḍitās tatrabāla-hatyā-hata-prabhāḥbāla-hatyā-vrataṁ cerurbrāhmaṇair yan nirūpitamyamunāyāṁ mahārājasmarantyo dvija-bhāṣitam +sa itthaṁ pratibuddhātmācitraketur dvijoktibhiḥgṛhāndha-kūpān niṣkrāntaḥsaraḥ-paṅkād iva dvipaḥ +kālindyāṁ vidhivat snātvākṛta-puṇya-jala-kriyaḥmaunena saṁyata-prāṇobrahma-putrāv avandata +atha tasmai prapannāyabhaktāya prayatātmanebhagavān nāradaḥ prītovidyām etām uvāca ha +oṁ namas tubhyaṁ bhagavatevāsudevāya dhīmahipradyumnāyāniruddhāyanamaḥ saṅkarṣaṇāya ca +ātmānandānubhūtyaivanyasta-śakty-ūrmaye namaḥhṛṣīkeśāya mahatenamas te ’nanta-mūrtaye +vacasy uparate ’prāpyaya eko manasā sahaanāma-rūpaś cin-mātraḥso ’vyān naḥ sad-asat-paraḥ +yasminn idaṁ yataś cedaṁtiṣṭhaty apyeti jāyatemṛṇmayeṣv iva mṛj-jātistasmai te brahmaṇe namaḥ +yan na spṛśanti na vidurmano-buddhīndriyāsavaḥantar bahiś ca vitataṁvyomavat tan nato ’smy aham +dehendriya-prāṇa-mano-dhiyo ’mīyad-aṁśa-viddhāḥ pracaranti karmasunaivānyadā lauham ivāprataptaṁsthāneṣu tad draṣṭrapadeśam eti +oṁ namo bhagavate mahā-puruṣāya mahānubhāvāya mahā-vibhūti-pataye sakala-sātvata-parivṛḍha-nikara-kara-kamala-kuḍmalopalālita-caraṇāravinda-yugala parama-parameṣṭhin namas te. +śrī-śuka uvācabhaktāyaitāṁ prapannāyavidyām ādiśya nāradaḥyayāv aṅgirasā sākaṁdhāma svāyambhuvaṁ prabho +citraketus tu tāṁ vidyāṁyathā nārada-bhāṣitāmdhārayām āsa saptāhamab-bhakṣaḥ susamāhitaḥ +tataḥ sa sapta-rātrāntevidyayā dhāryamāṇayāvidyādharādhipatyaṁ calebhe ’pratihataṁ nṛpa +tataḥ katipayāhobhirvidyayeddha-mano-gatiḥjagāma deva-devasyaśeṣasya caraṇāntikam +mṛṇāla-gauraṁ śiti-vāsasaṁ sphurat-kirīṭa-keyūra-kaṭitra-kaṅkaṇamprasanna-vaktrāruṇa-locanaṁ vṛtaṁdadarśa siddheśvara-maṇḍalaiḥ prabhum +tad-darśana-dhvasta-samasta-kilbiṣaḥsvasthāmalāntaḥkaraṇo ’bhyayān muniḥpravṛddha-bhaktyā praṇayāśru-locanaḥprahṛṣṭa-romānamad ādi-puruṣam +sa uttamaśloka-padābja-viṣṭaraṁpremāśru-leśair upamehayan muhuḥpremoparuddhākhila-varṇa-nirgamonaivāśakat taṁ prasamīḍituṁ ciram +tataḥ samādhāya mano manīṣayābabhāṣa etat pratilabdha-vāg asauniyamya sarvendriya-bāhya-vartanaṁjagad-guruṁ sātvata-śāstra-vigraham +citraketur uvācaajita jitaḥ sama-matibhiḥsādhubhir bhavān jitātmabhir bhavatāvijitās te ’pi ca bhajatāmakāmātmanāṁ ya ātmado ’ti-karuṇaḥ +tava vibhavaḥ khalu bhagavanjagad-udaya-sthiti-layādīniviśva-sṛjas te ’ṁśāṁśāstatra mṛṣā spardhanti pṛthag abhimatyā +paramāṇu-parama-mahatostvam ādy-antāntara-vartī traya-vidhuraḥādāv ante ’pi ca sattvānāṁyad dhruvaṁ tad evāntarāle ’pi +kṣity-ādibhir eṣa kilāvṛtaḥsaptabhir daśa-guṇottarair aṇḍa-kośaḥyatra pataty aṇu-kalpaḥsahāṇḍa-koṭi-koṭibhis tad anantaḥ +viṣaya-tṛṣo nara-paśavoya upāsate vibhūtīr na paraṁ tvāmteṣām āśiṣa īśatad anu vinaśyanti yathā rāja-kulam +kāma-dhiyas tvayi racitāna parama rohanti yathā karambha-bījānijñānātmany aguṇamayeguṇa-gaṇato ’sya dvandva-jālāni +jitam ajita tadā bhavatāyadāha bhāgavataṁ dharmam anavadyamniṣkiñcanā ye munayaātmārāmā yam upāsate ’pavargāya +viṣama-matir na yatra nṛṇ��ṁtvam aham iti mama taveti ca yad anyatraviṣama-dhiyā racito yaḥsa hy aviśuddhaḥ kṣayiṣṇur adharma-bahulaḥ +kaḥ kṣemo nija-parayoḥkiyān vārthaḥ sva-para-druhā dharmeṇasva-drohāt tava kopaḥpara-sampīḍayā ca tathādharmaḥ +na vyabhicarati tavekṣāyayā hy abhihito bhāgavato dharmaḥsthira-cara-sattva-kadambeṣvapṛthag-dhiyo yam upāsate tv āryāḥ +na hi bhagavann aghaṭitam idaṁtvad-darśanān nṛṇām akhila-pāpa-kṣayaḥyan-nāma sakṛc chravaṇātpukkaśo ’pi vimucyate saṁsārāt +atha bhagavan vayam adhunātvad-avaloka-parimṛṣṭāśaya-malāḥsura-ṛṣiṇā yat kathitaṁtāvakena katham anyathā bhavati +viditam ananta samastaṁtava jagad-ātmano janair ihācaritamvijñāpyaṁ parama-guroḥkiyad iva savitur iva khadyotaiḥ +namas tubhyaṁ bhagavatesakala-jagat-sthiti-layodayeśāyaduravasitātma-gatayekuyogināṁ bhidā paramahaṁsāya +yaṁ vai śvasantam anu viśva-sṛjaḥ śvasantiyaṁ cekitānam anu cittaya uccakantibhū-maṇḍalaṁ sarṣapāyati yasya mūrdhnitasmai namo bhagavate ’stu sahasra-mūrdhne +śrī-śuka uvācasaṁstuto bhagavān evamanantas tam abhāṣatavidyādhara-patiṁ prītaścitraketuṁ kurūdvaha +śrī-bhagavān uvācayan nāradāṅgirobhyāṁ tevyāhṛtaṁ me ’nuśāsanamsaṁsiddho ’si tayā rājanvidyayā darśanāc ca me +ahaṁ vai sarva-bhūtānibhūtātmā bhūta-bhāvanaḥśabda-brahma paraṁ brahmamamobhe śāśvatī tanū +loke vitatam ātmānaṁlokaṁ cātmani santatamubhayaṁ ca mayā vyāptaṁmayi caivobhayaṁ kṛtam +yathā suṣuptaḥ puruṣoviśvaṁ paśyati cātmaniātmānam eka-deśa-sthaṁmanyate svapna utthitaḥ +yena prasuptaḥ puruṣaḥsvāpaṁ vedātmanas tadāsukhaṁ ca nirguṇaṁ brahmatam ātmānam avehi mām +ubhayaṁ smarataḥ puṁsaḥprasvāpa-pratibodhayoḥanveti vyatiricyetataj jñānaṁ brahma tat param +yad etad vismṛtaṁ puṁsomad-bhāvaṁ bhinnam ātmanaḥtataḥ saṁsāra etasyadehād deho mṛter mṛtiḥ +labdhveha mānuṣīṁ yoniṁjñāna-vijñāna-sambhavāmātmānaṁ yo na buddhyetana kvacit kṣemam āpnuyāt +smṛtvehāyāṁ parikleśaṁtataḥ phala-viparyayamabhayaṁ cāpy anīhāyāṁsaṅkalpād viramet kaviḥ +sukhāya duḥkha-mokṣāyakurvāte dampatī kriyāḥtato ’nivṛttir aprāptirduḥkhasya ca sukhasya ca +evaṁ viparyayaṁ buddhvānṛṇāṁ vijñābhimānināmātmanaś ca gatiṁ sūkṣmāṁsthāna-traya-vilakṣaṇām +etāvān eva manujairyoga-naipuṇya-buddhibhiḥsvārthaḥ sarvātmanā jñeyoyat parātmaika-darśanam +tvam etac chraddhayā rājannapramatto vaco mamajñāna-vijñāna-sampannodhārayann āśu sidhyasi +śrī-śuka uvācaāśvāsya bhagavān itthaṁcitraketuṁ jagad-guruḥpaśyatas tasya viśvātmātataś cāntardadhe hariḥ +śrī-śuka uvācayataś cāntarhito ’nantastasyai kṛtvā diśe namaḥvidyādharaś citraketuścacāra gagane caraḥ +sa lakṣaṁ varṣa-lakṣāṇāmavyāhata-balendriyaḥstūyamāno mahā-yogīmunibhiḥ siddha-cāraṇaiḥ +ekadā sa vimānenaviṣṇu-dattena bhāsvatāgiriśaṁ dadṛśe gacchanparītaṁ siddha-cāraṇaiḥ +citraketur uvācaeṣa loka-guruḥ sākṣāddharmaṁ vaktā śarīriṇāmāste mukhyaḥ sabhāyāṁ vaimithunī-bhūya bhāryayā +jaṭā-dharas tīvra-tapābrahmavādi-sabhā-patiḥaṅkīkṛtya striyaṁ cāstegata-hrīḥ prākṛto yathā +prāyaśaḥ prākṛtāś cāpistriyaṁ rahasi bibhratiayaṁ mahā-vrata-dharobibharti sadasi striyam +śrī-śuka uvācabhagavān api tac chrutvāprahasyāgādha-dhīr nṛpatūṣṇīṁ babhūva sadasisabhyāś ca tad-anuvratāḥ +ity atad-vīrya-viduṣibruvāṇe bahv-aśobhanamruṣāha devī dhṛṣṭāyanirjitātmābhimānine +śrī-pārvaty uvācaayaṁ kim adhunā lokeśāstā daṇḍa-dharaḥ prabhuḥasmad-vidhānāṁ duṣṭānāṁnirlajjānāṁ ca viprakṛt +na veda dharmaṁ kila padmayonirna brahma-putrā bhṛgu-nāradādyāḥna vai kumāraḥ kapilo manuś caye no niṣedhanty ati-vartinaṁ haram +eṣām anudhyeya-padābja-yugmaṁjagad-guruṁ maṅgala-maṅgalaṁ svayamyaḥ kṣatra-bandhuḥ paribhūya sūrīnpraśāsti dhṛṣṭas tad ayaṁ hi daṇḍyaḥ +nāyam arhati vaikuṇṭha-pāda-mūlopasarpaṇamsambhāvita-matiḥ stabdhaḥsādhubhiḥ paryupāsitam +ataḥ pāpīyasīṁ yonimāsurīṁ yāhi durmateyatheha bhūyo mahatāṁna kartā putra kilbiṣam +śrī-śuka uvācaevaṁ śaptaś citraketurvimānād avaruhya saḥprasādayām āsa satīṁmūrdhnā namreṇa bhārata +citraketur uvācapratigṛhṇāmi te śāpamātmano ’ñjalināmbikedevair martyāya yat proktaṁpūrva-diṣṭaṁ hi tasya tat +saṁsāra-cakra etasmiñjantur ajñāna-mohitaḥbhrāmyan sukhaṁ ca duḥkhaṁ cabhuṅkte sarvatra sarvadā +naivātmā na paraś cāpikartā syāt sukha-duḥkhayoḥkartāraṁ manyate ’trājñaātmānaṁ param eva ca +guṇa-pravāha etasminkaḥ śāpaḥ ko nv anugrahaḥkaḥ svargo narakaḥ ko vākiṁ sukhaṁ duḥkham eva vā +ekaḥ sṛjati bhūtānibhagavān ātma-māyayāeṣāṁ bandhaṁ ca mokṣaṁ casukhaṁ duḥkhaṁ ca niṣkalaḥ +na tasya kaścid dayitaḥ pratīpona jñāti-bandhur na paro na ca svaḥsamasya sarvatra nirañjanasyasukhe na rāgaḥ kuta eva roṣaḥ +tathāpi tac-chakti-visarga eṣāṁsukhāya duḥkhāya hitāhitāyabandhāya mokṣāya ca mṛtyu-janmanoḥśarīriṇāṁ saṁsṛtaye ’vakalpate +atha prasādaye na tvāṁśāpa-mokṣāya bhāminiyan manyase hy asādhūktaṁmama tat kṣamyatāṁ sati +śrī-śuka uvācaiti prasādya giriśaucitraketur arindamajagāma sva-vimānenapaśyatoḥ smayatos tayoḥ +tatas tu bhagavān rudrorudrāṇīm idam abravītdevarṣi-daitya-siddhānāṁpārṣadānāṁ ca śṛṇvatām +śrī-rudra uvācadṛṣṭavaty asi suśroṇiharer adbhuta-karmaṇaḥmāhātmyaṁ bhṛtya-bhṛtyānāṁniḥspṛhāṇāṁ mahātmanām +nārāyaṇa-parāḥ sarvena kutaścana bibhyatisvargāpavarga-narakeṣvapi tulyārtha-darśinaḥ +dehināṁ deha-saṁyogāddvandvānīśvara-līlayāsukhaṁ duḥkhaṁ mṛtir janmaśāpo ’nugraha eva ca +aviveka-kṛtaḥ puṁsohy artha-bheda ivātmaniguṇa-doṣa-vikalpaś cabhid eva srajivat kṛtaḥ +vāsudeve bhagavatibhaktim udvahatāṁ nṛṇāmjñāna-vairāgya-vīryāṇāṁna hi kaścid vyapāśrayaḥ +nāhaṁ viriñco na kumāra-nāradauna brahma-putrā munayaḥ sureśāḥvidāma yasyehitam aṁśakāṁśakāna tat-svarūpaṁ pṛthag-īśa-māninaḥ +na hy asyāsti priyaḥ kaścinnāpriyaḥ svaḥ paro ’pi vāātmatvāt sarva-bhūtānāṁsarva-bhūta-priyo hariḥ +tasya cāyaṁ mahā-bhāgaścitraketuḥ priyo ’nugaḥsarvatra sama-dṛk śāntohy ahaṁ caivācyuta-priyaḥ +śrī-śuka uvācaiti śrutvā bhagavataḥśivasyomābhibhāṣitambabhūva śānta-dhī rājandevī vigata-vismayā +iti bhāgavato devyāḥpratiśaptum alantamaḥmūrdhnā sa jagṛhe śāpametāvat sādhu-lakṣaṇam +jajñe tvaṣṭur dakṣiṇāgnaudānavīṁ yonim āśritaḥvṛtra ity abhivikhyātojñāna-vijñāna-saṁyutaḥ +etat te sarvam ākhyātaṁyan māṁ tvaṁ paripṛcchasivṛtrasyāsura-jāteś cakāraṇaṁ bhagavan-mateḥ +itihāsam imaṁ puṇyaṁcitraketor mahātmanaḥmāhātmyaṁ viṣṇu-bhaktānāṁśrutvā bandhād vimucyate +ya etat prātar utthāyaśraddhayā vāg-yataḥ paṭhetitihāsaṁ hariṁ smṛtvāsa yāti paramāṁ gatim +śrī-śuka uvācapṛśnis tu patnī savituḥsāvitrīṁ vyāhṛtiṁ trayīmagnihotraṁ paśuṁ somaṁcāturmāsyaṁ mahā-makhān +siddhir bhagasya bhāryāṅgamahimānaṁ vibhuṁ prabhumāśiṣaṁ ca varārohāṁkanyāṁ prāsūta suvratām +dhātuḥ kuhūḥ sinīvālīrākā cānumatis tathāsāyaṁ darśam atha prātaḥpūrṇamāsam anukramāt +vālmīkiś ca mahā-yogīvalmīkād abhavat kilaagastyaś ca vasiṣṭhaś camitrā-varuṇayor ṛṣī +retaḥ siṣicatuḥ kumbheurvaśyāḥ sannidhau drutamrevatyāṁ mitra utsargamariṣṭaṁ pippalaṁ vyadhāt +paulomyām indra ādhattatrīn putrān iti naḥ śrutamjayantam ṛṣabhaṁ tātatṛtīyaṁ mīḍhuṣaṁ prabhuḥ +urukramasya devasyamāyā-vāmana-rūpiṇaḥkīrtau patnyāṁ bṛhacchlokastasyāsan saubhagādayaḥ +tat-karma-guṇa-vīryāṇikāśyapasya mahātmanaḥpaścād vakṣyāmahe ’dityāṁyathaivāvatatāra ha +atha kaśyapa-dāyādāndaiteyān kīrtayāmi teyatra bhāgavataḥ śrīmānprahrādo balir eva ca +diter dvāv eva dāyādaudaitya-dānava-vanditauhiraṇyakaśipur nāmahiraṇyākṣaś ca kīrtitau +hiraṇyakaśipor bhāryākayādhur nāma dānavījambhasya tanayā sā tusuṣuve caturaḥ sutān +śiro ’harad yasya hariścakreṇa pibato ’mṛtamsaṁhrādasya kṛtir bhāryā-sūta pañcajanaṁ tataḥ +hrādasya dhamanir bhāryā-sūta vātāpim ilvalamyo ’gastyāya tv atithayepece vātāpim ilvalaḥ +anuhrādasya sūryāyāṁbāṣkalo mahiṣas tathāvirocanas tu prāhrādirdevyāṁ tasyābhavad baliḥ +bāṇa-jyeṣṭhaṁ putra-śatamaśanāyāṁ tato ’bhavattasyānubhāvaṁ suślokyaṁpaścād evābhidhāsyate +bāṇa ārādhya giriśaṁlebhe tad-gaṇa-mukhyatāmyat-pārśve bhagavān āstehy adyāpi pura-pālakaḥ +marutaś ca diteḥ putrāścatvāriṁśan navādhikāḥta āsann aprajāḥ sarvenītā indreṇa sātmatām +śrī-rājovācakathaṁ ta āsuraṁ bhāvamapohyautpattikaṁ guroindreṇa prāpitāḥ sātmyaṁkiṁ tat sādhu kṛtaṁ hi taiḥ +ime śraddadhate brahmannṛṣayo hi mayā sahaparijñānāya bhagavaṁstan no vyākhyātum arhasi +śrī-sūta uvācatad viṣṇurātasya sa bādarāyaṇirvaco niśamyādṛtam alpam arthavatsabhājayan san nibhṛtena cetasājagāda satrāyaṇa sarva-darśanaḥ +śrī-śuka uvācahata-putrā ditiḥ śakra-pārṣṇi-grāheṇa viṣṇunāmanyunā śoka-dīptenajvalantī paryacintayat +kadā nu bhrātṛ-hantāramindriyārāmam ulbaṇamaklinna-hṛdayaṁ pāpaṁghātayitvā śaye sukham +kṛmi-viḍ-bhasma-saṁjñāsīdyasyeśābhihitasya cabhūta-dhruk tat-kṛte svārthaṁkiṁ veda nirayo yataḥ +āśāsānasya tasyedaṁdhruvam unnaddha-cetasaḥmada-śoṣaka indrasyabhūyād yena suto hi me +iti bhāvena sā bharturācacārāsakṛt priyamśuśrūṣayānurāgeṇapraśrayeṇa damena ca +evaṁ striyā jaḍībhūtovidvān api manojñayābāḍham ity āha vivaśona tac citraṁ hi yoṣiti +vilokyaikānta-bhūtānibhūtāny ādau prajāpatiḥstriyaṁ cakre sva-dehārdhaṁyayā puṁsāṁ matir hṛtā +evaṁ śuśrūṣitas tātabhagavān kaśyapaḥ striyāprahasya parama-prītoditim āhābhinandya ca +śrī-kaśyapa uvācavaraṁ varaya vāmoruprītas te ’ham aninditestriyā bhartari suprītekaḥ kāma iha cāgamaḥ +patir eva hi nārīṇāṁdaivataṁ paramaṁ smṛtammānasaḥ sarva-bhūtānāṁvāsudevaḥ śriyaḥ patiḥ +tasmāt pati-vratā nāryaḥśreyas-kāmāḥ sumadhyameyajante ’nanya-bhāvenapatim ātmānam īśvaram +so ’haṁ tvayārcito bhadreīdṛg-bhāvena bhaktitaḥtaṁ te sampādaye kāmamasatīnāṁ sudurlabham +ditir uvācavarado yadi me brahmanputram indra-haṇaṁ vṛṇeamṛtyuṁ mṛta-putrāhaṁyena me ghātitau sutau +niśamya tad-vaco viprovimanāḥ paryatapyataaho adharmaḥ sumahānadya me samupasthitaḥ +aho arthendriyārāmoyoṣin-mayyeha māyayāgṛhīta-cetāḥ kṛpaṇaḥpatiṣye narake dhruvam +ko ’tikramo ’nuvartantyāḥsvabhāvam iha yoṣitaḥdhiṅ māṁ batābudhaṁ svārtheyad ahaṁ tv ajitendriyaḥ +śarat-padmotsavaṁ vaktraṁvacaś ca śravaṇāmṛtamhṛdayaṁ kṣura-dhārābhaṁstrīṇāṁ ko veda ceṣṭitam +na hi kaścit priyaḥ strīṇāmañjasā svāśiṣātmanāmpatiṁ putraṁ bhrātaraṁ vāghnanty arthe ghātayanti ca +pratiśrutaṁ dadāmītivacas tan na mṛṣā bhavetvadhaṁ nārhati cendro ’pitatredam upakalpate +iti sañcintya bhagavānmārīcaḥ kurunandanauvāca kiñcit kupitaātmānaṁ ca vigarhayan +śrī-kaśyapa uvācaputras te bhavitā bhadreindra-hādeva-bāndhavaḥsaṁvatsaraṁ vratam idaṁyady añjo dhārayiṣyasi +ditir uvācadhārayiṣye vrataṁ brahmanbrūhi kāryāṇi yāni meyāni ceha niṣiddhānina vrataṁ ghnanti yāny uta +śrī-kaśyapa uvācana hiṁsyād bhūta-jātānina śapen nānṛtaṁ vadetna chindyān nakha-romāṇina spṛśed yad amaṅgalam +nāpsu snāyān na kupyetana sambhāṣeta durjanaiḥna vasītādhauta-vāsaḥsrajaṁ ca vidhṛtāṁ kvacit +nocchiṣṭaṁ caṇḍikānnaṁ casāmiṣaṁ vṛṣalāhṛtambhuñjītodakyayā dṛṣṭaṁpiben nāñjalinā tv apaḥ +nocchiṣṭāspṛṣṭa-salilāsandhyāyāṁ mukta-mūrdhajāanarcitāsaṁyata-vāknāsaṁvītā bahiś caret +nādhauta-pādāprayatānārdra-pādā udak-śirāḥśayīta nāparāṅ nānyairna nagnā na ca sandhyayoḥ +dhauta-vāsā śucir nityaṁsarva-maṅgala-saṁyutāpūjayet prātarāśāt prāggo-viprāñ śriyam acyutam +striyo vīravatīś cārcetsrag-gandha-bali-maṇḍanaiḥpatiṁ cārcyopatiṣṭhetadhyāyet koṣṭha-gataṁ ca tam +sāṁvatsaraṁ puṁsavanaṁvratam etad aviplutamdhārayiṣyasi cet tubhyaṁśakra-hā bhavitā sutaḥ +bāḍham ity abhyupetyāthaditī rājan mahā-manāḥkaśyapād garbham ādhattavrataṁ cāñjo dadhāra sā +mātṛ-ṣvasur abhiprāyamindra ājñāya mānadaśuśrūṣaṇenāśrama-sthāṁditiṁ paryacarat kaviḥ +nityaṁ vanāt sumanasaḥphala-mūla-samit-kuśānpatrāṅkura-mṛdo ’paś cakāle kāla upāharat +evaṁ tasyā vrata-sthāyāvrata-cchidraṁ harir nṛpaprepsuḥ paryacaraj jihmomṛga-heva mṛgākṛtiḥ +nādhyagacchad vrata-cchidraṁtat-paro ’tha mahī-patecintāṁ tīvrāṁ gataḥ śakraḥkena me syāc chivaṁ tv iha +ekadā sā tu sandhyāyāmucchiṣṭā vrata-karśitāaspṛṣṭa-vāry-adhautāṅghriḥsuṣvāpa vidhi-mohitā +labdhvā tad-antaraṁ śakronidrāpahṛta-cetasaḥditeḥ praviṣṭa udaraṁyogeśo yoga-māyayā +cakarta saptadhā garbhaṁvajreṇa kanaka-prabhamrudantaṁ saptadhaikaikaṁmā rodīr iti tān punaḥ +tam ūcuḥ pāṭyamānās tesarve prāñjalayo nṛpakiṁ na indra jighāṁsasibhrātaro marutas tava +mā bhaiṣṭa bhrātaro mahyaṁyūyam ity āha kauśikaḥananya-bhāvān pārṣadānātmano marutāṁ gaṇān +na mamāra diter garbhaḥśrīnivāsānukampayābahudhā kuliśa-kṣuṇṇodrauṇy-astreṇa yathā bhavān +sakṛd iṣṭvādi-puruṣaṁpuruṣo yāti sāmyatāmsaṁvatsaraṁ kiñcid ūnaṁdityā yad dharir arcitaḥ +ditir utthāya dadṛśekumārān anala-prabhānindreṇa sahitān devīparyatuṣyad aninditā +athendram āha tātāhamādityānāṁ bhayāvahamapatyam icchanty acaraṁvratam etat suduṣkaram +ekaḥ saṅkalpitaḥ putraḥsapta saptābhavan kathamyadi te viditaṁ putrasatyaṁ kathaya mā mṛṣā +indra uvācaamba te ’haṁ vyavasitamupadhāryāgato ’ntikamlabdhāntaro ’cchidaṁ garbhamartha-buddhir na dharma-dṛk +kṛtto me saptadhā garbhaāsan sapta kumārakāḥte ’pi caikaikaśo vṛkṇāḥsaptadhā nāpi mamrire +tatas tat paramā��caryaṁvīkṣya vyavasitaṁ mayāmahāpuruṣa-pūjāyāḥsiddhiḥ kāpy ānuṣaṅgiṇī +ārādhanaṁ bhagavataīhamānā nirāśiṣaḥye tu necchanty api paraṁte svārtha-kuśalāḥ smṛtāḥ +ārādhyātma-pradaṁ devaṁsvātmānaṁ jagad-īśvaramko vṛṇīta guṇa-sparśaṁbudhaḥ syān narake ’pi yat +tad idaṁ mama daurjanyaṁbāliśasya mahīyasikṣantum arhasi mātas tvaṁdiṣṭyā garbho mṛtotthitaḥ +śrī-śuka uvācaindras tayābhyanujñātaḥśuddha-bhāvena tuṣṭayāmarudbhiḥ saha tāṁ natvājagāma tri-divaṁ prabhuḥ +evaṁ te sarvam ākhyātaṁyan māṁ tvaṁ paripṛcchasimaṅgalaṁ marutāṁ janmakiṁ bhūyaḥ kathayāmi te +alaṁ te nirapekṣāyapūrṇa-kāma namo ’stu temahāvibhūti-patayenamaḥ sakala-siddhaye +alaṁ te nirapekṣāyapūrṇa-kāma namo ’stu temahāvibhūti-patayenamaḥ sakala-siddhaye +yathā tvaṁ kṛpayā bhūtyātejasā mahimaujasājuṣṭa īśa guṇaiḥ sarvaistato ’si bhagavān prabhuḥ +viṣṇu-patni mahā-māyemahāpuruṣa-lakṣaṇeprīyethā me mahā-bhāgeloka-mātar namo ’stu te +oṁ namo bhagavate mahā-puruṣāya mahānubhāvāya mahāvibhūti-pataye saha mahā-vibhūtibhir balim upaharāmīti; anenāhar-ahar mantreṇa viṣṇor āvāhanārghya-pādyopasparśana-snāna-vāsa-upavīta-vibhūṣaṇa-gandha-puṣpa-dhūpa-dīpopahārādy-upacārān susamā-hitopāharet. +śriyaṁ viṣṇuṁ ca varadāvāśiṣāṁ prabhavāv ubhaubhaktyā sampūjayen nityaṁyadīcchet sarva-sampadaḥ +guṇa-vyaktir iyaṁ devīvyañjako guṇa-bhug bhavāntvaṁ hi sarva-śarīry ātmāśrīḥ śarīrendriyāśayāḥnāma-rūpe bhagavatīpratyayas tvam apāśrayaḥ +guṇa-vyaktir iyaṁ devīvyañjako guṇa-bhug bhavāntvaṁ hi sarva-śarīry ātmāśrīḥ śarīrendriyāśayāḥnāma-rūpe bhagavatīpratyayas tvam apāśrayaḥ +guṇa-vyaktir iyaṁ devīvyañjako guṇa-bhug bhavāntvaṁ hi sarva-śarīry ātmāśrīḥ śarīrendriyāśayāḥnāma-rūpe bhagavatīpratyayas tvam apāśrayaḥ +guṇa-vyaktir iyaṁ devīvyañjako guṇa-bhug bhavāntvaṁ hi sarva-śarīry ātmāśrīḥ śarīrendriyāśayāḥnāma-rūpe bhagavatīpratyayas tvam apāśrayaḥ +patiṁ ca parayā bhaktyāmahāpuruṣa-cetasāpriyais tais tair upanametprema-śīlaḥ svayaṁ patiḥbibhṛyāt sarva-karmāṇipatnyā uccāvacāni ca +kṛtam ekatareṇāpidam-patyor ubhayor apipatnyāṁ kuryād anarhāyāṁpatir etat samāhitaḥ +etac caritvā vidhivad vrataṁ vibhorabhīpsitārthaṁ labhate pumān ihastrī caitad āsthāya labheta saubhagaṁśriyaṁ prajāṁ jīva-patiṁ yaśo gṛham +śrī-bādarāyaṇir uvācaevaṁ te bhagavad-dūtāyamadūtābhibhāṣitamupadhāryātha tān rājanpratyāhur naya-kovidāḥ +śrī-viṣṇudūtā ūcuḥaho kaṣṭaṁ dharma-dṛśāmadharmaḥ spṛśate sabhāmyatrādaṇḍyeṣv apāpeṣudaṇḍo yair dhriyate vṛthā +prajānāṁ pitaro ye caśāstāraḥ sādhavaḥ samāḥyadi syāt teṣu vaiṣamyaṁkaṁ yānti śaraṇaṁ prajāḥ +yad yad ācarati śreyānitaras tat tad īhatesa yat pramāṇaṁ kurutelokas tad anuvartate +yasyāṅke śira ādhāyalokaḥ svapiti nirvṛtaḥsvayaṁ dharmam adharmaṁ vāna hi veda yathā paśuḥ +ayaṁ hi kṛta-nirveśojanma-koṭy-aṁhasām apiyad vyājahāra vivaśonāma svasty-ayanaṁ hareḥ +etenaiva hy aghono ’syakṛtaṁ syād agha-niṣkṛtamyadā nārāyaṇāyetijagāda catur-akṣaram +stenaḥ surā-po mitra-dhrugbrahma-hā guru-talpa-gaḥstrī-rāja-pitṛ-go-hantāye ca pātakino ’pare +na niṣkṛtair uditair brahma-vādibhistathā viśuddhyaty aghavān vratādibhiḥyathā harer nāma-padair udāhṛtaistad uttamaśloka-guṇopalambhakam +naikāntikaṁ tad dhi kṛte ’pi niṣkṛtemanaḥ punar dhāvati ced asat-pathetat karma-nirhāram abhīpsatāṁ harerguṇānuvādaḥ khalu sattva-bhāvanaḥ +athainaṁ māpanayatakṛtāśeṣāgha-niṣkṛtamyad asau bhagavan-nāmamriyamāṇaḥ samagrahīt +sāṅketyaṁ pārihāsyaṁ vāstobhaṁ helanam eva vāvaikuṇṭha-nāma-grahaṇamaśeṣāgha-haraṁ viduḥ +patitaḥ skhalito bhagnaḥsandaṣṭas tapta āhataḥharir ity avaśenāhapumān nārhati yātanāḥ +gurūṇāṁ ca laghūnāṁ cagurūṇi ca laghūni caprāyaścittāni pāpānāṁjñātvoktāni maharṣibhiḥ +tais tāny aghāni pūyantetapo-dāna-vratādibhiḥnādharmajaṁ tad-dhṛdayaṁtad apīśāṅghri-sevayā +ajñānād athavā jñānāduttamaśloka-nāma yatsaṅkīrtitam aghaṁ puṁsodahed edho yathānalaḥ +yathāgadaṁ vīryatamamupayuktaṁ yadṛcchayāajānato ’py ātma-guṇaṁkuryān mantro ’py udāhṛtaḥ +śrī-śuka uvācata evaṁ suvinirṇīyadharmaṁ bhāgavataṁ nṛpataṁ yāmya-pāśān nirmucyavipraṁ mṛtyor amūmucan +iti pratyuditā yāmyādūtā yātvā yamāntikamyama-rājñe yathā sarvamācacakṣur arindama +dvijaḥ pāśād vinirmuktogata-bhīḥ prakṛtiṁ gataḥvavande śirasā viṣṇoḥkiṅkarān darśanotsavaḥ +taṁ vivakṣum abhipretyamahāpuruṣa-kiṅkarāḥsahasā paśyatas tasyatatrāntardadhire ’nagha +ajāmilo ’py athākarṇyadūtānāṁ yama-kṛṣṇayoḥdharmaṁ bhāgavataṁ śuddhaṁtrai-vedyaṁ ca guṇāśrayam +aho me paramaṁ kaṣṭamabhūd avijitātmanaḥyena viplāvitaṁ brahmavṛṣalyāṁ jāyatātmanā +dhiṅ māṁ vigarhitaṁ sadbhirduṣkṛtaṁ kula-kajjalamhitvā bālāṁ satīṁ yo ’haṁsurā-pīm asatīm agām +vṛddhāv anāthau pitaraunānya-bandhū tapasvinauaho mayādhunā tyaktāvakṛtajñena nīcavat +so ’haṁ vyaktaṁ patiṣyāminarake bhṛśa-dāruṇedharma-ghnāḥ kāmino yatravindanti yama-yātanāḥ +kim idaṁ svapna āho svitsākṣād dṛṣṭam ihādbhutamkva yātā adya te ye māṁvyakarṣan pāśa-pāṇayaḥ +atha te kva gatāḥ siddhāścatvāraś cāru-darśanāḥvyāmocayan nīyamānaṁbaddhvā pāśair adho bhuvaḥ +athāpi me durbhagasyavibudhottama-darśanebhavitavyaṁ maṅgalenayenātmā me prasīdati +anyathā mriyamāṇasyanāśucer vṛṣalī-pateḥvaikuṇṭha-nāma-grahaṇaṁjihvā vaktum ihārhati +kva cāhaṁ kitavaḥ pāpobrahma-ghno nirapatrapaḥkva ca nārāyaṇety etadbhagavan-nāma maṅgalam +so ’haṁ tathā yatiṣyāmiyata-cittendriyānilaḥyathā na bhūya ātmānamandhe tamasi majjaye +vimucya tam imaṁ bandhamavidyā-kāma-karmajamsarva-bhūta-suhṛc chāntomaitraḥ karuṇa ātmavān +mamāham iti dehādauhitvāmithyārtha-dhīr matimdhāsye mano bhagavatiśuddhaṁ tat-kīrtanādibhiḥ +iti jāta-sunirvedaḥkṣaṇa-saṅgena sādhuṣugaṅgā-dvāram upeyāyamukta-sarvānubandhanaḥ +sa tasmin deva-sadanaāsīno yogam āsthitaḥpratyāhṛtendriya-grāmoyuyoja mana ātmani +tato guṇebhya ātmānaṁviyujyātma-samādhināyuyuje bhagavad-dhāmnibrahmaṇy anubhavātmani +yarhy upārata-dhīs tasminnadrākṣīt puruṣān puraḥupalabhyopalabdhān prāgvavande śirasā dvijaḥ +hitvā kalevaraṁ tīrthegaṅgāyāṁ darśanād anusadyaḥ svarūpaṁ jagṛhebhagavat-pārśva-vartinām +sākaṁ vihāyasā vipromahāpuruṣa-kiṅkaraiḥhaimaṁ vimānam āruhyayayau yatra śriyaḥ patiḥ +evaṁ sa viplāvita-sarva-dharmādāsyāḥ patiḥ patito garhya-karmaṇānipātyamāno niraye hata-vrataḥsadyo vimukto bhagavan-nāma gṛhṇan +nātaḥ paraṁ karma-nibandha-kṛntanaṁmumukṣatāṁ tīrtha-pādānukīrtanātna yat punaḥ karmasu sajjate manorajas-tamobhyāṁ kalilaṁ tato ’nyathā +ya etaṁ paramaṁ guhyamitihāsam aghāpahamśṛṇuyāc chraddhayā yuktoyaś ca bhaktyānukīrtayet +mriyamāṇo harer nāmagṛṇan putropacāritamajāmilo ’py agād dhāmakim uta śraddhayā gṛṇan +śrī-rājovācaniśamya devaḥ sva-bhaṭopavarṇitaṁpratyāha kiṁ tān api dharmarājaḥevaṁ hatājño vihatān murārernaideśikair yasya vaśe jano ’yam +yamasya devasya na daṇḍa-bhaṅgaḥkutaścanarṣe śruta-pūrva āsītetan mune vṛścati loka-saṁśayaṁna hi tvad-anya iti me viniścitam +śrī-śuka uvācabhagavat-puruṣai rājanyāmyāḥ pratihatodyamāḥpatiṁ vijñāpayām āsuryamaṁ saṁyamanī-patim +yamadūtā ūcuḥkati santīha śāstārojīva-lokasya vai prabhotrai-vidhyaṁ kurvataḥ karmaphalābhivyakti-hetavaḥ +yadi syur bahavo lokeśāstāro daṇḍa-dhāriṇaḥkasya syātāṁ na vā kasyamṛtyuś cāmṛtam eva vā +kintu śāstṛ-bahutve syādbahūnām iha karmiṇāmśāstṛtvam upacāro hiyathā maṇḍala-vartinām +atas tvam eko bhūtānāṁseśvarāṇām adhīśvaraḥśāstā daṇḍa-dharo nṝṇāṁśubhāśubha-vivecanaḥ +tasya te vihito daṇḍona loke vartate ’dhunācaturbhir adbhutaiḥ siddhairājñā te vipralambhitā +nīyamānaṁ tavādeśādasmābhir yātanā-gṛhānvyāmocayan pātakinaṁchittvā pāśān prasahya te +tāṁs te veditum icchāmoyadi no manyase kṣamamnārāyaṇety abhihitemā bhair ity āyayur drutam +śrī-bādarāyaṇir uvācaiti devaḥ sa āpṛṣṭaḥprajā-saṁyamano yamaḥprītaḥ sva-dūtān pratyāhasmaran pādāmbujaṁ hareḥ +yama uvācaparo mad-anyo jagatas tasthuṣaś caotaṁ protaṁ paṭavad yatra viśvamyad-aṁśato ’sya sthiti-janma-nāśānasy otavad yasya vaśe ca lokaḥ +yo nāmabhir vāci janaṁ nijāyāṁbadhnāti tantryām iva dāmabhir gāḥyasmai baliṁ ta ime nāma-karma-nibandha-baddhāś cakitā vahanti +ahaṁ mahendro nirṛtiḥ pracetāḥsomo ’gnir īśaḥ pavano viriñciḥāditya-viśve vasavo ’tha sādhyāmarud-gaṇā rudra-gaṇāḥ sasiddhāḥ +yaṁ vai na gobhir manasāsubhir vāhṛdā girā vāsu-bhṛto vicakṣateātmānam antar-hṛdi santam ātmanāṁcakṣur yathaivākṛtayas tataḥ param +tasyātma-tantrasya harer adhīśituḥparasya māyādhipater mahātmanaḥprāyeṇa dūtā iha vai manoharāścaranti tad-rūpa-guṇa-svabhāvāḥ +bhūtāni viṣṇoḥ sura-pūjitānidurdarśa-liṅgāni mahādbhutānirakṣanti tad-bhaktimataḥ parebhyomattaś ca martyān atha sarvataś ca +dharmaṁ tu sākṣād bhagavat-praṇītaṁna vai vidur ṛṣayo nāpi devāḥna siddha-mukhyā asurā manuṣyāḥkuto nu vidyādhara-cāraṇādayaḥ +svayambhūr nāradaḥ śambhuḥkumāraḥ kapilo manuḥprahlādo janako bhīṣmobalir vaiyāsakir vayam +etāvān eva loke ’sminpuṁsāṁ dharmaḥ paraḥ smṛtaḥbhakti-yogo bhagavatitan-nāma-grahaṇādibhiḥ +nāmoccāraṇa-māhātmyaṁhareḥ paśyata putrakāḥajāmilo ’pi yenaivamṛtyu-pāśād amucyata +etāvatālam agha-nirharaṇāya puṁsāṁsaṅkīrtanaṁ bhagavato guṇa-karma-nāmnāmvikruśya putram aghavān yad ajāmilo ’pinārāyaṇeti mriyamāṇa iyāya muktim +prāyeṇa veda tad idaṁ na mahājano ’yaṁdevyā vimohita-matir bata māyayālamtrayyāṁ jaḍī-kṛta-matir madhu-puṣpitāyāṁvaitānike mahati karmaṇi yujyamānaḥ +evaṁ vimṛśya sudhiyo bhagavaty anantesarvātmanā vidadhate khalu bhāva-yogamte me na daṇḍam arhanty atha yady amīṣāṁsyāt pātakaṁ tad api hanty urugāya-vādaḥ +te deva-siddha-parigīta-pavitra-gāthāye sādhavaḥ samadṛśo bhagavat-prapannāḥtān nopasīdata harer gadayābhiguptānnaiṣāṁ vayaṁ na ca vayaḥ prabhavāma daṇḍe +tān ānayadhvam asato vimukhān mukunda-pādāravinda-makaranda-rasād ajasramniṣkiñcanaiḥ paramahaṁsa-kulair asaṅgairjuṣṭād gṛhe niraya-vartmani baddha-tṛṣṇān +jihvā na vakti bhagavad-guṇa-nāmadheyaṁcetaś ca na smarati tac-caraṇāravindamkṛṣṇāya no namati yac-chira ekadāpitān ānayadhvam asato ’kṛta-viṣṇu-kṛtyān +tat kṣamyatāṁ sa bhagavān puruṣaḥ purāṇonārāyaṇaḥ sva-puruṣair yad asat kṛtaṁ naḥsvānām aho na viduṣāṁ racitāñjalīnāṁkṣāntir garīyasi namaḥ puruṣāya bhūmne +tasmāt saṅkīrtanaṁ viṣṇorjagan-maṅgalam aṁhasāmmahatām api kauravyaviddhy aikāntika-niṣkṛtam +śṛṇvatāṁ gṛṇatāṁ vīryāṇyuddāmāni harer muhuḥyathā sujātayā bhaktyāśuddhyen nātmā vratādibhiḥ +kṛṣṇāṅghri-padma-madhu-liṇ na punar visṛṣṭa-māyā-guṇeṣu ramate vṛjināvaheṣuanyas tu kāma-hata ātma-rajaḥ pramārṣṭumīheta karma yata eva rajaḥ punaḥ syāt +itthaṁ svabhartṛ-gaditaṁ bhagavan-mahitvaṁsaṁsmṛtya vismita-dhiyo yama-kiṅkarās tenaivācyutāśraya-janaṁ pratiśaṅkamānādraṣṭuṁ ca bibhyati tataḥ prabhṛti sma rājan +itihāsam imaṁ guhyaṁbhagavān kumbha-sambhavaḥkathayām āsa malayaāsīno harim arcayan +śrī-rājovācadevāsura-nṛṇāṁ sargonāgānāṁ mṛga-pakṣiṇāmsāmāsikas tvayā proktoyas tu svāyambhuve ’ntare +śrī-sūta uvācaiti sampraśnam ākarṇyarājarṣer bādarāyaṇiḥpratinandya mahā-yogījagāda muni-sattamāḥ +śrī-śuka uvācayadā pracetasaḥ putrādaśa prācīnabarhiṣaḥantaḥ-samudrād unmagnādadṛśur gāṁ drumair vṛtām +drumebhyaḥ krudhyamānās tetapo-dīpita-manyavaḥmukhato vāyum agniṁ casasṛjus tad-didhakṣayā +tābhyāṁ nirdahyamānāṁs tānupalabhya kurūdvaharājovāca mahān somomanyuṁ praśamayann iva +na drumebhyo mahā-bhāgādīnebhyo drogdhum arhathavivardhayiṣavo yūyaṁprajānāṁ patayaḥ smṛtāḥ +aho prajāpati-patirbhagavān harir avyayaḥvanaspatīn oṣadhīś casasarjorjam iṣaṁ vibhuḥ +annaṁ carāṇām acarāhy apadaḥ pāda-cāriṇāmahastā hasta-yuktānāṁdvi-padāṁ ca catuṣ-padaḥ +yūyaṁ ca pitrānvādiṣṭādeva-devena cānaghāḥprajā-sargāya hi kathaṁvṛkṣān nirdagdhum arhatha +ātiṣṭhata satāṁ mārgaṁkopaṁ yacchata dīpitampitrā pitāmahenāpijuṣṭaṁ vaḥ prapitāmahaiḥ +tokānāṁ pitarau bandhūdṛśaḥ pakṣma striyāḥ patiḥpatiḥ prajānāṁ bhikṣūṇāṁgṛhy ajñānāṁ budhaḥ suhṛt +antar deheṣu bhūtānāmātmāste harir īśvaraḥsarvaṁ tad-dhiṣṇyam īkṣadhvamevaṁ vas toṣito hy asau +yaḥ samutpatitaṁ dehaākāśān manyum ulbaṇamātma-jijñāsayā yacchetsa guṇān ativartate +alaṁ dagdhair drumair dīnaiḥkhilānāṁ śivam astu vaḥvārkṣī hy eṣā varā kanyāpatnītve pratigṛhyatām +ity āmantrya varārohāṁkanyām āpsarasīṁ nṛpasomo rājā yayau dattvāte dharmeṇopayemire +tebhyas tasyāṁ samabhavaddakṣaḥ prācetasaḥ kilayasya prajā-visargeṇalokā āpūritās trayaḥ +yathā sasarja bhūtānidakṣo duhitṛ-vatsalaḥretasā manasā caivatan mamāvahitaḥ śṛṇu +manasaivāsṛjat pūrvaṁprajāpatir imāḥ prajāḥdevāsura-manuṣyādīnnabhaḥ-sthala-jalaukasaḥ +tam abṛṁhitam ālokyaprajā-sargaṁ prajāpatiḥvindhya-pādān upavrajyaso ’carad duṣkaraṁ tapaḥ +tatrāghamarṣaṇaṁ nāmatīrthaṁ pāpa-haraṁ paramupaspṛśyānusavanaṁtapasātoṣayad dharim +astauṣīd dhaṁsa-guhyenabhagavantam adhokṣajamtubhyaṁ tad abhidhāsyāmikasyātuṣyad yathā hariḥ +śrī-prajāpatir uvācanamaḥ parāyāvitathānubhūtayeguṇa-trayābhāsa-nimitta-bandhaveadṛṣṭa-dhāmne guṇa-tattva-buddhibhirnivṛtta-mānāya dadhe svayambhuve +na yasya sakhya�� puruṣo ’vaiti sakhyuḥsakhā vasan saṁvasataḥ pure ’sminguṇo yathā guṇino vyakta-dṛṣṭestasmai maheśāya namaskaromi +deho ’savo ’kṣā manavo bhūta-mātrāmātmānam anyaṁ ca viduḥ paraṁ yatsarvaṁ pumān veda guṇāṁś ca taj-jñona veda sarva-jñam anantam īḍe +yadoparāmo manaso nāma-rūpa-rūpasya dṛṣṭa-smṛti-sampramoṣātya īyate kevalayā sva-saṁsthayāhaṁsāya tasmai śuci-sadmane namaḥ +manīṣiṇo ’ntar-hṛdi sanniveśitaṁsva-śaktibhir navabhiś ca trivṛdbhiḥvahniṁ yathā dāruṇi pāñcadaśyaṁmanīṣayā niṣkarṣanti gūḍham +yad yan niruktaṁ vacasā nirūpitaṁdhiyākṣabhir vā manasota yasyamā bhūt svarūpaṁ guṇa-rūpaṁ hi tat tatsa vai guṇāpāya-visarga-lakṣaṇaḥ +yasmin yato yena ca yasya yasmaiyad yo yathā kurute kāryate caparāvareṣāṁ paramaṁ prāk prasiddhaṁtad brahma tad dhetur ananyad ekam +yac-chaktayo vadatāṁ vādināṁ vaivivāda-saṁvāda-bhuvo bhavantikurvanti caiṣāṁ muhur ātma-mohaṁtasmai namo ’nanta-guṇāya bhūmne +astīti nāstīti ca vastu-niṣṭhayoreka-sthayor bhinna-viruddha-dharmaṇoḥavekṣitaṁ kiñcana yoga-sāṅkhyayoḥsamaṁ paraṁ hy anukūlaṁ bṛhat tat +yo ’nugrahārthaṁ bhajatāṁ pāda-mūlamanāma-rūpo bhagavān anantaḥnāmāni rūpāṇi ca janma-karmabhirbheje sa mahyaṁ paramaḥ prasīdatu +yaḥ prākṛtair jñāna-pathair janānāṁyathāśayaṁ deha-gato vibhātiyathānilaḥ pārthivam āśrito guṇaṁsa īśvaro me kurutāṁ manoratham +śrī-śuka uvācaiti stutaḥ saṁstuvataḥsa tasminn aghamarṣaṇeprādurāsīt kuru-śreṣṭhabhagavān bhakta-vatsalaḥ +rūpaṁ tan mahad-āścaryaṁvicakṣyāgata-sādhvasaḥnanāma daṇḍavad bhūmauprahṛṣṭātmā prajāpatiḥ +na kiñcanodīrayitumaśakat tīvrayā mudāāpūrita-manodvārairhradinya iva nirjharaiḥ +taṁ tathāvanataṁ bhaktaṁprajā-kāmaṁ prajāpatimcitta-jñaḥ sarva-bhūtānāmidam āha janārdanaḥ +śrī-bhagavān uvācaprācetasa mahā-bhāgasaṁsiddhas tapasā bhavānyac chraddhayā mat-parayāmayi bhāvaṁ paraṁ gataḥ +prīto ’haṁ te prajā-nāthayat te ’syodbṛṁhaṇaṁ tapaḥmamaiṣa kāmo bhūtānāṁyad bhūyāsur vibhūtayaḥ +brahmā bhavo bhavantaś camanavo vibudheśvarāḥvibhūtayo mama hy etābhūtānāṁ bhūti-hetavaḥ +tapo me hṛdayaṁ brahmaṁstanur vidyā kriyākṛtiḥaṅgāni kratavo jātādharma ātmāsavaḥ surāḥ +aham evāsam evāgrenānyat kiñcāntaraṁ bahiḥsaṁjñāna-mātram avyaktaṁprasuptam iva viśvataḥ +mayy ananta-guṇe ’nanteguṇato guṇa-vigrahaḥyadāsīt tata evādyaḥsvayambhūḥ samabhūd ajaḥ +sa vai yadā mahādevomama vīryopabṛṁhitaḥmene khilam ivātmānamudyataḥ svarga-karmaṇi +eṣā pañcajanasyāṅgaduhitā vai prajāpateḥasiknī nāma patnītveprajeśa pratigṛhyatām +mithuna-vyavāya-dharmas tvaṁprajā-sargam imaṁ punaḥmithuna-vyavāya-dharmiṇyāṁbhūriśo bhāvayiṣyasi +tvatto ’dhastāt prajāḥ sarvāmithunī-bhūya māyayāmadīyayā bhaviṣyantihariṣyanti ca me balim +śrī-śuka uvācaity uktvā miṣatas tasyabhagavān viśva-bhāvanaḥsvapnopalabdhārtha ivatatraivāntardadhe hariḥ +śrī-śuka uvācatasyāṁ sa pāñcajanyāṁ vaiviṣṇu-māyopabṛṁhitaḥharyaśva-saṁjñān ayutaṁputrān ajanayad vibhuḥ +apṛthag-dharma-śīlās tesarve dākṣāyaṇā nṛpapitrā proktāḥ prajā-sargepratīcīṁ prayayur diśam +tatra nārāyaṇa-sarastīrthaṁ sindhu-samudrayoḥsaṅgamo yatra sumahanmuni-siddha-niṣevitam +tad-upasparśanād evavinirdhūta-malāśayāḥdharme pāramahaṁsye caprotpanna-matayo ’py uta +uvāca cātha haryaśvāḥkathaṁ srakṣyatha vai prajāḥadṛṣṭvāntaṁ bhuvo yūyaṁbāliśā bata pālakāḥ +kathaṁ sva-pitur ādeśamavidvāṁso vipaścitaḥanurūpam avijñāyaaho sargaṁ kariṣyatha +śrī-śuka uvācatan niśamyātha haryaśvāautpattika-manīṣayāvācaḥ kūṭaṁ tu devarṣeḥsvayaṁ vimamṛśur dhiyā +bhūḥ kṣetraṁ jīva-saṁjñaṁ yadanādi nija-bandhanamadṛṣṭvā tasya nirvāṇaṁkim asat-karmabhir bhavet +eka eveśvaras turyobhagavān svāśrayaḥ paraḥtam adṛṣṭvābhavaṁ puṁsaḥkim asat-karmabhir bhavet +pumān naivaiti yad gatvābila-svargaṁ gato yathāpratyag-dhāmāvida ihakim asat-karmabhir bhavet +nānā-rūpātmano buddhiḥsvairiṇīva guṇānvitātan-niṣṭhām agatasyehakim asat-karmabhir bhavet +tat-saṅga-bhraṁśitaiśvaryaṁsaṁsarantaṁ kubhāryavattad-gatīr abudhasyehakim asat-karmabhir bhavet +sṛṣṭy-apyaya-karīṁ māyāṁvelā-kūlānta-vegitāmmattasya tām avijñasyakim asat-karmabhir bhavet +pañca-viṁśati-tattvānāṁpuruṣo ’dbhuta-darpaṇaḥadhyātmam abudhasyehakim asat-karmabhir bhavet +aiśvaraṁ śāstram utsṛjyabandha-mokṣānudarśanamvivikta-padam ajñāyakim asat-karmabhir bhavet +kāla-cakraṁ bhrami tīkṣṇaṁsarvaṁ niṣkarṣayaj jagatsvatantram abudhasyehakim asat-karmabhir bhavet +śāstrasya pitur ādeśaṁyo na veda nivartakamkathaṁ tad-anurūpāyaguṇa-visrambhy upakramet +iti vyavasitā rājanharyaśvā eka-cetasaḥprayayus taṁ parikramyapanthānam anivartanam +svara-brahmaṇi nirbhāta-hṛṣīkeśa-padāmbujeakhaṇḍaṁ cittam āveśyalokān anucaran muniḥ +nāśaṁ niśamya putrāṇāṁnāradāc chīla-śālināmanvatapyata kaḥ śocansuprajastvaṁ śucāṁ padam +sa bhūyaḥ pāñcajanyāyāmajena parisāntvitaḥputrān ajanayad dakṣaḥsavalāśvān sahasriṇaḥ +te ca pitrā samādiṣṭāḥprajā-sarge dhṛta-vratāḥnārāyaṇa-saro jagmuryatra siddhāḥ sva-pūrvajāḥ +tad-upasparśanād evavinirdhūta-malāśayāḥjapanto brahma paramaṁtepus tatra mahat tapaḥ +ab-bhakṣāḥ katicin māsānkaticid vāyu-bhojanāḥārādhayan mantram imamabhyasyanta iḍaspatim +iti tān api rājendraprajā-sarga-dhiyo muniḥupetya nāradaḥ prāhavācaḥ kūṭāni pūrvavat +dākṣāyaṇāḥ saṁśṛṇutagadato nigamaṁ mamaanvicchatānupadavīṁbhrātṝṇāṁ bhrātṛ-vatsalāḥ +bhrātṝṇāṁ prāyaṇaṁ bhrātāyo ’nutiṣṭhati dharmavitsa puṇya-bandhuḥ puruṣomarudbhiḥ saha modate +etāvad uktvā prayayaunārado ’mogha-darśanaḥte ’pi cānvagaman mārgaṁbhrātṝṇām eva māriṣa +sadhrīcīnaṁ pratīcīnaṁparasyānupathaṁ gatāḥnādyāpi te nivartantepaścimā yāminīr iva +etasmin kāla utpātānbahūn paśyan prajāpatiḥpūrvavan nārada-kṛtaṁputra-nāśam upāśṛṇot +cukrodha nāradāyāsauputra-śoka-vimūrcchitaḥdevarṣim upalabhyāharoṣād visphuritādharaḥ +śrī-dakṣa uvācaaho asādho sādhūnāṁsādhu-liṅgena nas tvayāasādhv akāry arbhakāṇāṁbhikṣor mārgaḥ pradarśitaḥ +ṛṇais tribhir amuktānāmamīmāṁsita-karmaṇāmvighātaḥ śreyasaḥ pāpalokayor ubhayoḥ kṛtaḥ +evaṁ tvaṁ niranukrośobālānāṁ mati-bhid dhareḥpārṣada-madhye carasiyaśo-hā nirapatrapaḥ +nanu bhāgavatā nityaṁbhūtānugraha-kātarāḥṛte tvāṁ sauhṛda-ghnaṁ vaivairaṅ-karam avairiṇām +netthaṁ puṁsāṁ virāgaḥ syāttvayā kevalinā mṛṣāmanyase yady upaśamaṁsneha-pāśa-nikṛntanam +nānubhūya na jānātipumān viṣaya-tīkṣṇatāmnirvidyate svayaṁ tasmānna tathā bhinna-dhīḥ paraiḥ +yan nas tvaṁ karma-sandhānāṁsādhūnāṁ gṛhamedhināmkṛtavān asi durmarṣaṁvipriyaṁ tava marṣitam +tantu-kṛntana yan nas tvamabhadram acaraḥ punaḥtasmāl lokeṣu te mūḍhana bhaved bhramataḥ padam +śrī-śuka uvācapratijagrāha tad bāḍhaṁnāradaḥ sādhu-sammataḥetāvān sādhu-vādo hititikṣeteśvaraḥ svayam +śrī-śuka uvācatataḥ prācetaso ’siknyāmanunītaḥ svayambhuvāṣaṣṭiṁ sañjanayām āsaduhitṝḥ pitṛ-vatsalāḥ +daśa dharmāya kāyādāddvi-ṣaṭ tri-ṇava cendavebhūtāṅgiraḥ-kṛśāśvebhyodve dve tārkṣyāya cāparāḥ +nāmadheyāny amūṣāṁ tvaṁsāpatyānāṁ ca me śṛṇuyāsāṁ prasūti-prasavairlokā āpūritās trayaḥ +bhānur lambā kakud yāmirviśvā sādhyā marutvatīvasur muhūrtā saṅkalpādharma-patnyaḥ sutāñ śṛṇu +bhānos tu deva-ṛṣabhaindrasenas tato nṛpavidyota āsīl lambāyāstataś ca stanayitnavaḥ +kakudaḥ saṅkaṭas tasyakīkaṭas tanayo yataḥbhuvo durgāṇi yāmeyaḥsvargo nandis tato ’bhavat +viśve-devās tu viśvāyāaprajāṁs tān pracakṣatesādhyo-gaṇaś ca sādhyāyāarthasiddhis tu tat-sutaḥ +marutvāṁś ca jayantaś camarutvatyā babhūvatuḥjayanto vāsudevāṁśaupendra iti yaṁ viduḥ +mauhūrtikā deva-gaṇāmuhūrtāyāś ca jajñireye vai phalaṁ prayacchantibhūtānāṁ sva-sva-kālajam +saṅkalpāyās tu saṅkalpaḥkāmaḥ saṅkalpajaḥ smṛtaḥvasavo ’ṣṭau vasoḥ putrāsteṣāṁ nāmāni me śṛṇu +prāṇasyorjasvatī bhāryāsaha āyuḥ purojavaḥdhruvasya bhāryā dharaṇirasūta vividhāḥ puraḥ +arkasya vāsanā bhāryāputrās tarṣādayaḥ smṛtāḥagner bhāryā vasor dhārāputrā draviṇakādayaḥ +skandaś ca kṛttikā-putroye viśākhādayas tataḥdoṣasya śarvarī-putraḥśiśumāro hareḥ kalā +vāstor āṅgirasī-putroviśvakarmākṛtī-patiḥtato manuś cākṣuṣo ’bhūdviśve sādhyā manoḥ sutāḥ +vibhāvasor asūtoṣāvyuṣṭaṁ rociṣam ātapampañcayāmo ’tha bhūtāniyena jāgrati karmasu +sarūpāsūta bhūtasyabhāryā rudrāṁś ca koṭiśaḥraivato ’jo bhavo bhīmovāma ugro vṛṣākapiḥ +prajāpater aṅgirasaḥsvadhā patnī pitṝn athaatharvāṅgirasaṁ vedaṁputratve cākarot satī +kṛśāśvo ’rciṣi bhāryāyāṁdhūmaketum ajījanatdhiṣaṇāyāṁ vedaśirodevalaṁ vayunaṁ manum +tārkṣyasya vinatā kadrūḥpataṅgī yāminīti capataṅgy asūta patagānyāminī śalabhān atha +kṛttikādīni nakṣatrāṇ-īndoḥ patnyas tu bhāratadakṣa-śāpāt so ’napatyastāsu yakṣma-grahārditaḥ +punaḥ prasādya taṁ somaḥkalā lebhe kṣaye ditāḥśṛṇu nāmāni lokānāṁmātṝṇāṁ śaṅkarāṇi ca +surabher mahiṣā gāvoye cānye dviśaphā nṛpatāmrāyāḥ śyena-gṛdhrādyāmuner apsarasāṁ gaṇāḥ +dandaśūkādayaḥ sarpārājan krodhavaśātmajāḥilāyā bhūruhāḥ sarveyātudhānāś ca saurasāḥ +ariṣṭāyās tu gandharvāḥkāṣṭhāyā dviśaphetarāḥsutā danor eka-ṣaṣṭisteṣāṁ prādhānikāñ śṛṇu +svarbhānoḥ suprabhāṁ kanyāmuvāha namuciḥ kilavṛṣaparvaṇas tu śarmiṣṭhāṁyayātir nāhuṣo balī +vaiśvānara-sutā yāś cacatasraś cāru-darśanāḥupadānavī hayaśirāpulomā kālakā tathā +vipracittiḥ siṁhikāyāṁśataṁ caikam ajījanatrāhu-jyeṣṭhaṁ ketu-śataṁgrahatvaṁ ya upāgatāḥ +athātaḥ śrūyatāṁ vaṁśoyo ’diter anupūrvaśaḥyatra nārāyaṇo devaḥsvāṁśenāvātarad vibhuḥ +vivasvataḥ śrāddhadevaṁsaṁjñāsūyata vai manummithunaṁ ca mahā-bhāgāyamaṁ devaṁ yamīṁ tathāsaiva bhūtvātha vaḍavānāsatyau suṣuve bhuvi +chāyā śanaiścaraṁ lebhesāvarṇiṁ ca manuṁ tataḥkanyāṁ ca tapatīṁ yā vaivavre saṁvaraṇaṁ patim +aryamṇo mātṛkā patnītayoś carṣaṇayaḥ sutāḥyatra vai mānuṣī jātirbrahmaṇā copakalpitā +pūṣānapatyaḥ piṣṭādobhagna-danto ’bhavat purāyo ’sau dakṣāya kupitaṁjahāsa vivṛta-dvijaḥ +tvaṣṭur daityātmajā bhāryāracanā nāma kanyakāsanniveśas tayor jajñeviśvarūpaś ca vīryavān +taṁ vavrire sura-gaṇāsvasrīyaṁ dviṣatām apivimatena parityaktāguruṇāṅgirasena yat +śrī-rājovācakasya hetoḥ parityaktāācāryeṇātmanaḥ surāḥetad ācakṣva bhagavañchiṣyāṇām akramaṁ gurau +śrī-bādarāyaṇir uvācaindras tribhuvanaiśvarya-madollaṅghita-satpathaḥmarudbhir vasubhī rudrairādityair ṛbhubhir nṛpa +tato nirgatya sahasākavir āṅgirasaḥ prabhuḥāyayau sva-gṛhaṁ tūṣṇīṁvidvān śrī-mada-vikriyām +tarhy eva pratibudhyendroguru-helanam ātmanaḥgarhayām āsa sadasisvayam ātmānam ātmanā +aho bata mayāsādhukṛtaṁ vai dabhra-buddhināyan mayaiśvarya-mattenaguruḥ sadasi kātkṛtaḥ +ko gṛdhyet paṇḍito lakṣmīṁtripiṣṭapa-pater apiyayāham āsuraṁ bhāvaṁnīto ’dya vibudheśvaraḥ +yaḥ pārameṣṭhyaṁ dhiṣaṇamadhitiṣṭhan na kañcanapratyuttiṣṭhed iti brūyurdharmaṁ te na paraṁ viduḥ +teṣāṁ kupatha-deṣṭṝṇāṁpatatāṁ tamasi hy adhaḥye śraddadhyur vacas te vaimajjanty aśma-plavā iva +athāham amarācāryamagādha-dhiṣaṇaṁ dvijamprasādayiṣye niśaṭhaḥśīrṣṇā tac-caraṇaṁ spṛśan +evaṁ cintayatas tasyamaghono bhagavān gṛhātbṛhaspatir gato ’dṛṣṭāṁgatim adhyātma-māyayā +guror nādhigataḥ saṁjñāṁparīkṣan bhagavān svarāṭdhyāyan dhiyā surair yuktaḥśarma nālabhatātmanaḥ +tac chrutvaivāsurāḥ sarvaāśrityauśanasaṁ matamdevān pratyudyamaṁ cakrurdurmadā ātatāyinaḥ +tair visṛṣṭeṣubhis tīkṣṇairnirbhinnāṅgoru-bāhavaḥbrahmāṇaṁ śaraṇaṁ jagmuḥsahendrā nata-kandharāḥ +tāṁs tathābhyarditān vīkṣyabhagavān ātmabhūr ajaḥkṛpayā parayā devauvāca parisāntvayan +śrī-brahmovācaaho bata sura-śreṣṭhāhy abhadraṁ vaḥ kṛtaṁ mahatbrahmiṣṭhaṁ brāhmaṇaṁ dāntamaiśvaryān nābhyanandata +tasyāyam anayasyāsītparebhyo vaḥ parābhavaḥprakṣīṇebhyaḥ sva-vairibhyaḥsamṛddhānāṁ ca yat surāḥ +maghavan dviṣataḥ paśyaprakṣīṇān gurv-atikramātsampraty upacitān bhūyaḥkāvyam ārādhya bhaktitaḥādadīran nilayanaṁmamāpi bhṛgu-devatāḥ +tripiṣṭapaṁ kiṁ gaṇayanty abhedya-mantrā bhṛgūṇām anuśikṣitārthāḥna vipra-govinda-gav-īśvarāṇāṁbhavanty abhadrāṇi nareśvarāṇām +tad viśvarūpaṁ bhajatāśu vipraṁtapasvinaṁ tvāṣṭram athātmavantamsabhājito ’rthān sa vidhāsyate voyadi kṣamiṣyadhvam utāsya karma +śrī-śuka uvācata evam uditā rājanbrahmaṇā vigata-jvarāḥṛṣiṁ tvāṣṭram upavrajyapariṣvajyedam abruvan +śrī-devā ūcuḥvayaṁ te ’tithayaḥ prāptāāśramaṁ bhadram astu tekāmaḥ sampādyatāṁ tātapitṝṇāṁ samayocitaḥ +putrāṇāṁ hi paro dharmaḥpitṛ-śuśrūṣaṇaṁ satāmapi putravatāṁ brahmankim uta brahmacāriṇām +ācāryo brahmaṇo mūrtiḥpitā mūrtiḥ prajāpateḥbhrātā marutpater mūrtirmātā sākṣāt kṣites tanuḥ +tasmāt pitṝṇām ārtānāmārtiṁ para-parābhavamtapasāpanayaṁs tātasandeśaṁ kartum arhasi +vṛṇīmahe tvopādhyāyaṁbrahmiṣṭhaṁ brāhmaṇaṁ gurumyathāñjasā vijeṣyāmaḥsapatnāṁs tava tejasā +na garhayanti hy artheṣuyaviṣṭhāṅghry-abhivādanamchandobhyo ’nyatra na brahmanvayo jyaiṣṭhyasya kāraṇam +śrī-ṛṣir uvācaabhyarthitaḥ sura-gaṇaiḥpaurahitye mahā-tapāḥsa viśvarūpas tān āhaprasannaḥ ślakṣṇayā girā +śrī-viśvarūpa uvācavigarhita�� dharma-śīlairbrahmavarca-upavyayamkathaṁ nu mad-vidho nāthālokeśair abhiyācitampratyākhyāsyati tac-chiṣyaḥsa eva svārtha ucyate +akiñcanānāṁ hi dhanaṁ śiloñchanaṁteneha nirvartita-sādhu-satkriyaḥkathaṁ vigarhyaṁ nu karomy adhīśvarāḥpaurodhasaṁ hṛṣyati yena durmatiḥ +tathāpi na pratibrūyāṁgurubhiḥ prārthitaṁ kiyatbhavatāṁ prārthitaṁ sarvaṁprāṇair arthaiś ca sādhaye +śrī-bādarāyaṇir uvācatebhya evaṁ pratiśrutyaviśvarūpo mahā-tapāḥpaurahityaṁ vṛtaś cakreparameṇa samādhinā +sura-dviṣāṁ śriyaṁ guptāmauśanasyāpi vidyayāācchidyādān mahendrāyavaiṣṇavyā vidyayā vibhuḥ +yayā guptaḥ sahasrākṣojigye ’sura-camūr vibhuḥtāṁ prāha sa mahendrāyaviśvarūpa udāra-dhīḥ +śrī-rājovācayayā guptaḥ sahasrākṣaḥsavāhān ripu-sainikānkrīḍann iva vinirjityatri-lokyā bubhuje śriyam +śrī-bādarāyaṇir uvācavṛtaḥ purohitas tvāṣṭromahendrāyānupṛcchatenārāyaṇākhyaṁ varmāhatad ihaika-manāḥ śṛṇu +śrī-viśvarūpa uvācadhautāṅghri-pāṇir ācamyasapavitra udaṅ-mukhaḥkṛta-svāṅga-kara-nyāsomantrābhyāṁ vāg-yataḥ śuciḥ +kara-nyāsaṁ tataḥ kuryāddvādaśākṣara-vidyayāpraṇavādi-ya-kārāntamaṅguly-aṅguṣṭha-parvasu +nyased dhṛdaya oṁkāraṁvi-kāram anu mūrdhaniṣa-kāraṁ tu bhruvor madhyeṇa-kāraṁ śikhayā nyaset +ātmānaṁ paramaṁ dhyāyeddhyeyaṁ ṣaṭ-śaktibhir yutamvidyā-tejas-tapo-mūrtimimaṁ mantram udāharet +om harir vidadhyān mama sarva-rakṣāṁnyastāṅghri-padmaḥ patagendra-pṛṣṭhedarāri-carmāsi-gadeṣu-cāpa-pāśān dadhāno ’ṣṭa-guno ’ṣṭa-bāhuḥ +jaleṣu māṁ rakṣatu matsya-mūrtiryādo-gaṇebhyo varuṇasya pāśātsthaleṣu māyāvaṭu-vāmano vyāttrivikramaḥ khe vatu viśvarūpaḥ +durgeṣv aṭavy-āji-mukhādiṣu prabhuḥpāyān nṛsiṁho ’sura-yūthapāriḥvimuñcato yasya mahāṭṭa-hāsaṁdiśo vinedur nyapataṁś ca garbhāḥ +rakṣatv asau mādhvani yajña-kalpaḥsva-daṁṣṭrayonnīta-dharo varāhaḥrāmo ’dri-kūṭeṣv atha vipravāsesalakṣmaṇo ’vyād bharatāgrajo ’smān +mām ugra-dharmād akhilāt pramādānnārāyaṇaḥ pātu naraś ca hāsātdattas tv ayogād atha yoga-nāthaḥpāyād guṇeśaḥ kapilaḥ karma-bandhāt +sanat-kumāro ’vatu kāmadevāddhayaśīrṣā māṁ pathi deva-helanātdevarṣi-varyaḥ puruṣārcanāntarātkūrmo harir māṁ nirayād aśeṣāt +dhanvantarir bhagavān pātv apathyāddvandvād bhayād ṛṣabho nirjitātmāyajñaś ca lokād avatāj janāntādbalo gaṇāt krodha-vaśād ahīndraḥ +dvaipāyano bhagavān aprabodhādbuddhas tu pāṣaṇḍa-gaṇa-pramādātkalkiḥ kaleḥ kāla-malāt prapātudharmāvanāyoru-kṛtāvatāraḥ +māṁ keśavo gadayā prātar avyādgovinda āsaṅgavam ātta-veṇuḥnārāyaṇaḥ prāhṇa udātta-śaktirmadhyan-dine viṣṇur arīndra-pāṇiḥ +devo ’parāhṇe madhu-hogradhanvāsāyaṁ tri-dhāmāvatu mādhavo māmdoṣe hṛṣīkeśa utārdha-rātreniśītha eko ’vatu padmanābhaḥ +śrīvatsa-dhāmāpara-rātra īśaḥpratyūṣa īśo ’si-dharo janārdanaḥdāmodaro ’vyād anusandhyaṁ prabhāteviśveśvaro bhagavān kāla-mūrtiḥ +cakraṁ yugāntānala-tigma-nemibhramat samantād bhagavat-prayuktamdandagdhi dandagdhy ari-sainyam āśukakṣaṁ yathā vāta-sakho hutāśaḥ +gade ’śani-sparśana-visphuliṅgeniṣpiṇḍhi niṣpiṇḍhy ajita-priyāsikuṣmāṇḍa-vaināyaka-yakṣa-rakṣo-bhūta-grahāṁś cūrṇaya cūrṇayārīn +tvaṁ yātudhāna-pramatha-preta-mātṛ-piśāca-vipragraha-ghora-dṛṣṭīndarendra vidrāvaya kṛṣṇa-pūritobhīma-svano ’rer hṛdayāni kampayan +tvaṁ tigma-dhārāsi-varāri-sainyamīśa-prayukto mama chindhi chindhicakṣūṁṣi carmañ chata-candra chādayadviṣām aghonāṁ hara pāpa-cakṣuṣām +yan no bhayaṁ grahebhyo ’bhūtketubhyo nṛbhya eva casarīsṛpebhyo daṁṣṭribhyobhūtebhyo ’ṁhobhya eva ca +garuḍo bhagavān stotra-stobhaś chandomayaḥ prabhuḥrakṣatv aśeṣa-kṛcchrebhyoviṣvaksenaḥ sva-nāmabhiḥ +sarvāpadbhyo harer nāma-rūpa-yānāyudhāni naḥbuddhīndriya-manaḥ-prāṇānpāntu pārṣada-bhūṣaṇāḥ +yathā hi bhagavān evavastutaḥ sad asac ca yatsatyenānena naḥ sarveyāntu nāśam upadravāḥ +yathaikātmyānubhāvānāṁvikalpa-rahitaḥ svayambhūṣaṇāyudha-liṅgākhyādhatte śaktīḥ sva-māyayā +vidikṣu dikṣūrdhvam adhaḥ samantādantar bahir bhagavān nārasiṁhaḥprahāpayaḻ loka-bhayaṁ svanenasva-tejasā grasta-samasta-tejāḥ +maghavann idam ākhyātaṁvarma nārāyaṇātmakamvijeṣyase ’ñjasā yenadaṁśito ’sura-yūthapān +etad dhārayamāṇas tuyaṁ yaṁ paśyati cakṣuṣāpadā vā saṁspṛśet sadyaḥsādhvasāt sa vimucyate +na kutaścid bhayaṁ tasyavidyāṁ dhārayato bhavetrāja-dasyu-grahādibhyovyādhy-ādibhyaś ca karhicit +imāṁ vidyāṁ pur�� kaścitkauśiko dhārayan dvijaḥyoga-dhāraṇayā svāṅgaṁjahau sa maru-dhanvani +tasyopari vimānenagandharva-patir ekadāyayau citrarathaḥ strībhirvṛto yatra dvija-kṣayaḥ +gaganān nyapatat sadyaḥsavimāno hy avāk-śirāḥsa vālikhilya-vacanādasthīny ādāya vismitaḥprāsya prācī-sarasvatyāṁsnātvā dhāma svam anvagāt +śrī-śuka uvācaya idaṁ śṛṇuyāt kāleyo dhārayati cādṛtaḥtaṁ namasyanti bhūtānimucyate sarvato bhayāt +etāṁ vidyām adhigatoviśvarūpāc chatakratuḥtrailokya-lakṣmīṁ bubhujevinirjitya mṛdhe ’surān +śrī-śuka uvācatasyāsan viśvarūpasyaśirāṁsi trīṇi bhāratasoma-pīthaṁ surā-pīthamannādam iti śuśruma +sa vai barhiṣi devebhyobhāgaṁ pratyakṣam uccakaiḥadadad yasya pitarodevāḥ sapraśrayaṁ nṛpa +sa eva hi dadau bhāgaṁparokṣam asurān pratiyajamāno ’vahad bhāgaṁmātṛ-sneha-vaśānugaḥ +tad deva-helanaṁ tasyadharmālīkaṁ sureśvaraḥālakṣya tarasā bhītastac-chīrṣāṇy acchinad ruṣā +soma-pīthaṁ tu yat tasyaśira āsīt kapiñjalaḥkalaviṅkaḥ surā-pīthamannādaṁ yat sa tittiriḥ +brahma-hatyām añjalinājagrāha yad apīśvaraḥsaṁvatsarānte tad aghaṁbhūtānāṁ sa viśuddhayebhūmy-ambu-druma-yoṣidbhyaścaturdhā vyabhajad dhariḥ +bhūmis turīyaṁ jagrāhakhāta-pūra-vareṇa vaiīriṇaṁ brahma-hatyāyārūpaṁ bhūmau pradṛśyate +turyaṁ cheda-viroheṇavareṇa jagṛhur drumāḥteṣāṁ niryāsa-rūpeṇabrahma-hatyā pradṛśyate +śaśvat-kāma-vareṇāṁhasturīyaṁ jagṛhuḥ striyaḥrajo-rūpeṇa tāsv aṁhomāsi māsi pradṛśyate +dravya-bhūyo-vareṇāpasturīyaṁ jagṛhur malamtāsu budbuda-phenābhyāṁdṛṣṭaṁ tad dharati kṣipan +hata-putras tatas tvaṣṭājuhāvendrāya śatraveindra-śatro vivardhasvamā ciraṁ jahi vidviṣam +athānvāhārya-pacanādutthito ghora-darśanaḥkṛtānta iva lokānāṁyugānta-samaye yathā +viṣvag vivardhamānaṁ tamiṣu-mātraṁ dine dinedagdha-śaila-pratīkāśaṁsandhyābhrānīka-varcasam +yenāvṛtā ime lokāstapasā tvāṣṭra-mūrtināsa vai vṛtra iti proktaḥpāpaḥ parama-dāruṇaḥ +taṁ nijaghnur abhidrutyasagaṇā vibudharṣabhāḥsvaiḥ svair divyāstra-śastraughaiḥso ’grasat tāni kṛtsnaśaḥ +tatas te vismitāḥ sarveviṣaṇṇā grasta-tejasaḥpratyañcam ādi-puruṣamupatasthuḥ samāhitāḥ +śrī-devā ūcuḥvāyv-ambarāgny-ap-kṣitayas tri-lokābrahmādayo ye vayam udvijantaḥharāma yasmai balim antako ’saubibheti yasmād araṇaṁ tato naḥ +avismitaṁ taṁ paripūrṇa-kāmaṁsvenaiva lābhena samaṁ praśāntamvinopasarpaty aparaṁ hi bāliśaḥśva-lāṅgulenātititarti sindhum +yasyoru-śṛṅge jagatīṁ sva-nāvaṁmanur yathābadhya tatāra durgamsa eva nas tvāṣṭra-bhayād durantāttrātāśritān vāricaro ’pi nūnam +purā svayambhūr api saṁyamāmbhasyudīrṇa-vātormi-ravaiḥ karāleeko ’ravindāt patitas tatāratasmād bhayād yena sa no ’stu pāraḥ +ya eka īśo nija-māyayā naḥsasarja yenānusṛjāma viśvamvayaṁ na yasyāpi puraḥ samīhataḥpaśyāma liṅgaṁ pṛthag īśa-māninaḥ +yo naḥ sapatnair bhṛśam ardyamānāndevarṣi-tiryaṅ-nṛṣu nitya evakṛtāvatāras tanubhiḥ sva-māyayākṛtvātmasāt pāti yuge yuge ca +śrī-śuka uvācaiti teṣāṁ mahārājasurāṇām upatiṣṭhatāmpratīcyāṁ diśy abhūd āviḥśaṅkha-cakra-gadā-dharaḥ +ātma-tulyaiḥ ṣoḍaśabhirvinā śrīvatsa-kaustubhauparyupāsitam unnidra-śarad-amburuhekṣaṇam +śrī-devā ūcuḥnamas te yajña-vīryāyavayase uta te namaḥnamas te hy asta-cakrāyanamaḥ supuru-hūtaye +yat te gatīnāṁ tisṛṇāmīśituḥ paramaṁ padamnārvācīno visargasyadhātar veditum arhati +oṁ namas te ’stu bhagavan nārāyaṇa vāsudevādi-puruṣa mahā-puruṣa mahānubhāva parama-maṅgala parama-kalyāṇa parama-kāruṇika kevala jagad-ādhāra lokaika-nātha sarveśvara lakṣmī-nātha paramahaṁsa-parivrājakaiḥ parameṇātma-yoga-samādhinā paribhāvita-parisphuṭa-pāramahaṁsya-dharmeṇodghāṭita-tamaḥ-kapāṭa-dvāre citte ’pāvṛta ātma-loke svayam upalabdha-nija-sukhānubhavo bhavān. +duravabodha iva tavāyaṁ vihāra-yogo yad aśaraṇo ’śarīra idam anavekṣitāsmat-samavāya ātmanaivāvikriyamāṇena saguṇam aguṇaḥ sṛjasi pāsi harasi. +atha tatra bhavān kiṁ devadattavad iha guṇa-visarga-patitaḥ pāratantryeṇa sva-kṛta-kuśalākuśalaṁ phalam upādadāty āhosvid ātmārāma upaśama-śīlaḥ samañjasa-darśana udāsta iti ha vāva na vidāmaḥ. +na hi virodha ubhayaṁ bhagavaty aparimita-guṇa-gaṇa īśvare ’navagāhya-māhātmye ’rvācīna-vikalpa-vitarka-vicāra-pramāṇābhāsa-kutarka-śāstra-kalilāntaḥkaraṇāśraya-duravagraha-vādināṁ vivādānavasara uparata-samasta-māyāmaye kevala evātma-māyām antardhāya ko nv artho durghaṭa iva bhavati svarūpa-dvayābhāvāt. +sama-viṣama-matīnāṁ matam anusarasi yathā rajju-khaṇḍaḥ sarpādi-dhiyām. +sa eva hi punaḥ sarva-vastuni vastu-svarūpaḥ sarveśvaraḥ sakala-jagat-kāraṇa-kāraṇa-bhūtaḥ sarva-pratyag-ātmatvāt sarva-guṇābhāsopalakṣita eka eva paryavaśeṣitaḥ. +atha ha vāva tava mahimāmṛta-rasa-samudra-vipruṣā sakṛd avalīḍhayā sva-manasi niṣyandamānānavarata-sukhena vismārita-dṛṣṭa-śruta-viṣaya-sukha-leśābhāsāḥ parama-bhāgavatā ekāntino bhagavati sarva-bhūta-priya-suhṛdi sarvātmani nitarāṁ nirantaraṁ nirvṛta-manasaḥ katham u ha vā ete madhumathana punaḥ svārtha-kuśalā hy ātma-priya-suhṛdaḥ sādhavas tvac-caraṇāmbujānusevāṁ visṛjanti na yatra punar ayaṁ saṁsāra-paryāvartaḥ. +tri-bhuvanātma-bhavana trivikrama tri-nayana tri-loka-manoharānubhāva tavaiva vibhūtayo ditija-danujādayaś cāpi teṣām upakrama-samayo ’yam iti svātma-māyayā sura-nara-mṛga-miśrita-jalacarākṛtibhir yathāparādhaṁ daṇḍaṁ daṇḍa-dhara dadhartha evam enam api bhagavañ jahi tvāṣṭram uta yadi manyase. +asmākaṁ tāvakānāṁ tatatata natānāṁ hare tava caraṇa-nalina-yugala-dhyānānubaddha-hṛdaya-nigaḍānāṁ sva-liṅga-vivaraṇenātmasāt-kṛtānām anukampānurañjita-viśada-rucira-śiśira-smitāvalokena vigalita-madhura-mukha-rasāmṛta-kalayā cāntas tāpam anaghārhasi śamayitum. +atha bhagavaṁs tavāsmābhir akhila-jagad-utpatti-sthiti-laya-nimittāyamāna-divya-māyā-vinodasya sakala-jīva-nikāyānām antar-hṛdayeṣu bahir api ca brahma-pratyag-ātma-svarūpeṇa pradhāna-rūpeṇa ca yathā-deśa-kāla-dehāvasthāna-viśeṣaṁ tad-upādānopalambhakatayānubhavataḥ sarva-pratyaya-sākṣiṇa ākāśa-śarīrasya sākṣāt para-brahmaṇaḥ paramātmanaḥ kiyān iha vārtha-viśeṣo vijñāpanīyaḥ syād visphuliṅgādibhir iva hiraṇya-retasaḥ. +ata eva svayaṁ tad upakalpayāsmākaṁ bhagavataḥ parama-guros tava caraṇa-śata-palāśac-chāyāṁ vividha-vṛjina-saṁsāra-pariśramopaśamanīm upasṛtānāṁ vayaṁ yat-kāmenopasāditāḥ. +atho īśa jahi tvāṣṭraṁgrasantaṁ bhuvana-trayamgrastāni yena naḥ kṛṣṇatejāṁsy astrāyudhāni ca +haṁsāya dahra-nilayāya nirīkṣakāyakṛṣṇāya mṛṣṭa-yaśase nirupakramāyasat-saṅgrahāya bhava-pāntha-nijāśramāptāvante parīṣṭa-gataye haraye namas te +śrī-śuka uvācaathaivam īḍito rājansādaraṁ tri-daśair hariḥsvam upasthānam ākarṇyaprāha tān abhinanditaḥ +śrī-bhagavān uvācaprīto ’haṁ vaḥ sura-śreṣṭhāmad-upasthāna-vidyayāātmaiśvarya-smṛtiḥ puṁsāṁbhaktiś caiva yayā mayi +kiṁ durāpaṁ mayi prītetathāpi vibudharṣabhāḥmayy ekānta-matir nānyanmatto vāñchati tattva-vit +na veda kṛpaṇaḥ śreyaātmano guṇa-vastu-dṛktasya tān icchato yacchedyadi so ’pi tathā-vidhaḥ +svayaṁ niḥśreyasaṁ vidvānna vakty ajñāya karma hina rāti rogiṇo ’pathyaṁvāñchato ’pi bhiṣaktamaḥ +maghavan yāta bhadraṁ vodadhyañcam ṛṣi-sattamamvidyā-vrata-tapaḥ-sāraṁgātraṁ yācata mā ciram +sa vā adhigato dadhyaṅṅaśvibhyāṁ brahma niṣkalamyad vā aśvaśiro nāmatayor amaratāṁ vyadhāt +dadhyaṅṅ ātharvaṇas tvaṣṭrevarmābhedyaṁ mad-ātmakamviśvarūpāya yat prādāttvaṣṭā yat tvam adhās tataḥ +yuṣmabhyaṁ yācito ’śvibhyāṁdharma-jño ’ṅgāni dāsyatitatas tair āyudha-śreṣṭhoviśvakarma-vinirmitaḥyena vṛtra-śiro hartāmat-teja-upabṛṁhitaḥ +tasmin vinihate yūyaṁtejo-’strāyudha-sampadaḥbhūyaḥ prāpsyatha bhadraṁ vona hiṁsanti ca mat-parān +śrī-rājovācasamaḥ priyaḥ suhṛd brahmanbhūtānāṁ bhagavān svayamindrasyārthe kathaṁ daityānavadhīd viṣamo yathā +na hy asyārthaḥ sura-gaṇaiḥsākṣān niḥśreyasātmanaḥnaivāsurebhyo vidveṣonodvegaś cāguṇasya hi +iti naḥ sumahā-bhāganārāyaṇa-guṇān pratisaṁśayaḥ sumahāñ jātastad bhavāṁś chettum arhati +śrī-ṛṣir uvācasādhu pṛṣṭaṁ mahārājahareś caritam adbhutamyad bhāgavata-māhātmyaṁbhagavad-bhakti-vardhanam +nirguṇo ’pi hy ajo ’vyaktobhagavān prakṛteḥ paraḥsva-māyā-guṇam āviśyabādhya-bādhakatāṁ gataḥ +sattvaṁ rajas tama itiprakṛter nātmano guṇāḥna teṣāṁ yugapad rājanhrāsa ullāsa eva vā +jaya-kāle tu sattvasyadevarṣīn rajaso ’surāntamaso yakṣa-rakṣāṁsitat-kālānuguṇo ’bhajat +jyotir-ādir ivābhātisaṅghātān na vivicyatevidanty ātmānam ātma-sthaṁmathitvā kavayo ’ntataḥ +yadā sisṛkṣuḥ pura ātmanaḥ parorajaḥ sṛjaty eṣa pṛthak sva-māyayāsattvaṁ vicitrāsu riraṁsur īśvaraḥśayiṣyamāṇas tama īrayaty asau +kālaṁ carantaṁ sṛjatīśa āśrayaṁpradhāna-pumbhyāṁ nara-deva satya-kṛt +ya eṣa rājann api kāla īśitāsattvaṁ surānīkam ivaidhayaty ataḥtat-pratyanīkān asurān sura-priyorajas-tamaskān pramiṇoty uruśravāḥ +atraivodāhṛtaḥ pūrvamitihāsaḥ surarṣiṇāprītyā mahā-kratau rājanpṛcchate ’jāta-śatrave +dṛṣṭvā mahādbhutaṁ rājārājasūye mahā-kratauvāsudeve bhagavatisāyujyaṁ cedibhū-bhujaḥ +śrī-yudhiṣṭhira uvācaaho aty-adbhutaṁ hy etaddurlabhaikāntinām apivāsudeve pare tattveprāptiś caidyasya vidviṣaḥ +etad veditum icchāmaḥsarva eva vayaṁ munebhagavan-nindayā venodvijais tamasi pātitaḥ +damaghoṣa-sutaḥ pāpaārabhya kala-bhāṣaṇātsampraty amarṣī govindedantavakraś ca durmatiḥ +śapator asakṛd viṣṇuṁyad brahma param avyayamśvitro na jāto jihvāyāṁnāndhaṁ viviśatus tamaḥ +kathaṁ tasmin bhagavatiduravagrāhya-dhāmanipaśyatāṁ sarva-lokānāṁlayam īyatur añjasā +etad bhrāmyati me buddhirdīpārcir iva vāyunābrūhy etad adbhutatamaṁbhagavān hy atra kāraṇam +śrī-bādarāyaṇir uvācarājñas tad vaca ākarṇyanārado bhagavān ṛṣiḥtuṣṭaḥ prāha tam ābhāṣyaśṛṇvatyās tat-sadaḥ kathāḥ +śrī-nārada uvācanindana-stava-satkāra-nyakkārārthaṁ kalevarampradhāna-parayo rājannavivekena kalpitam +hiṁsā tad-abhimānenadaṇḍa-pāruṣyayor yathāvaiṣamyam iha bhūtānāṁmamāham iti pārthiva +yan-nibaddho ’bhimāno ’yaṁtad-vadhāt prāṇināṁ vadhaḥtathā na yasya kaivalyādabhimāno ’khilātmanaḥparasya dama-kartur hihiṁsā kenāsya kalpyate +tasmād vairānubandhenanirvaireṇa bhayena vāsnehāt kāmena vā yuñjyātkathañcin nekṣate pṛthak +yathā vairānubandhenamartyas tan-mayatām iyātna tathā bhakti-yogenaiti me niścitā matiḥ +kīṭaḥ peśaskṛtā ruddhaḥkuḍyāyāṁ tam anusmaransaṁrambha-bhaya-yogenavindate tat-svarūpatām +kāmād dveṣād bhayāt snehādyathā bhaktyeśvare manaḥāveśya tad-aghaṁ hitvābahavas tad-gatiṁ gatāḥ +gopyaḥ kāmād bhayāt kaṁsodveṣāc caidyādayo nṛpāḥsambandhād vṛṣṇayaḥ snehādyūyaṁ bhaktyā vayaṁ vibho +katamo ’pi na venaḥ syātpañcānāṁ puruṣaṁ pratitasmāt kenāpy upāyenamanaḥ kṛṣṇe niveśayet +mātṛ-ṣvasreyo vaś caidyodantavakraś ca pāṇḍavapārṣada-pravarau viṣṇorvipra-śāpāt pada-cyutau +śrī-yudhiṣṭhira uvācakīdṛśaḥ kasya vā śāpohari-dāsābhimarśanaḥaśraddheya ivābhātiharer ekāntināṁ bhavaḥ +dehendriyāsu-hīnānāṁvaikuṇṭha-pura-vāsināmdeha-sambandha-sambaddhametad ākhyātum arhasi +śrī-nārada uvācaekadā brahmaṇaḥ putrāviṣṇu-lokaṁ yadṛcchayāsanandanādayo jagmuścaranto bhuvana-trayam +pañca-ṣaḍḍhāyanārbhābhāḥpūrveṣām api pūrvajāḥdig-vāsasaḥ śiśūn matvādvāḥ-sthau tān pratyaṣedhatām +aśapan kupitā evaṁyuvāṁ vāsaṁ na cārhathaḥrajas-tamobhyāṁ rahitepāda-mūle madhudviṣaḥpāpiṣṭhām āsurīṁ yoniṁbāliśau yātam āśv ataḥ +evaṁ śaptau sva-bhavanātpatantau tau kṛpālubhiḥproktau punar janmabhir vāṁtribhir lokāya kalpatām +jajñāte tau diteḥ putraudaitya-dānava-vanditauhiraṇyakaśipur jyeṣṭhohiraṇyākṣo ’nujas tataḥ +hato hiraṇyakaśipurhariṇā siṁha-rūpiṇāhiraṇyākṣo dharoddhārebibhratā śaukaraṁ vapuḥ +hiraṇyakaśipuḥ putraṁprahlādaṁ keśava-priyamjighāṁsur akaron nānāyātanā mṛtyu-hetave +taṁ sarva-bhūtātma-bhūtaṁpraśāntaṁ sama-darśanambhagavat-tejasā spṛṣṭaṁnāśaknod dhantum udyamaiḥ +tatas tau rākṣasau jātaukeśinyāṁ viśravaḥ-sutaurāvaṇaḥ kumbhakarṇaś casarva-lokopatāpanau +tatrāpi rāghavo bhūtvānyahanac chāpa-muktayerāma-vīryaṁ śroṣyasi tvaṁmārkaṇḍeya-mukhāt prabho +tāv atra kṣatriyau jātaumātṛ-ṣvasrātmajau tavaadhunā śāpa-nirmuktaukṛṣṇa-cakra-hatāṁhasau +vairānubandha-tīvreṇadhyānenācyuta-sātmatāmnītau punar hareḥ pārśvaṁjagmatur viṣṇu-pārṣadau +śrī-yudhiṣṭhira uvācavidveṣo dayite putrekatham āsīn mahātmanibrūhi me bhagavan yenaprahlādasyācyutātmatā +śrī-nārada uvācabhakti-yogasya tat sarvamantarāyatayārbhakaḥmanyamāno hṛṣīkeśaṁsmayamāna uvāca ha +śrī-prahrāda uvācamā māṁ pralobhayotpattyāsaktaṁ kāmeṣu tair varaiḥtat-saṅga-bhīto nirviṇṇomumukṣus tvām upāśritaḥ +bhṛtya-lakṣaṇa-jijñāsurbhaktaṁ kāmeṣv acodayatbhavān saṁsāra-bījeṣuhṛdaya-granthiṣu prabho +nānyathā te ’khila-guroghaṭeta karuṇātmanaḥyas ta āśiṣa āśāstena sa bhṛtyaḥ sa vai vaṇik +āśāsāno na vai bhṛtyaḥsvāminy āśiṣa ātmanaḥna svāmī bhṛtyataḥ svāmyamicchan yo rāti cāśiṣaḥ +ahaṁ tv akāmas tvad-bhaktastvaṁ ca svāmy anapāśrayaḥnānyathehāvayor arthorāja-sevakayor iva +yadi dāsyasi me kāmānvarāṁs tvaṁ varadarṣabhakāmānāṁ hṛdy asaṁrohaṁbhavatas tu vṛṇe varam +indriyāṇi manaḥ prāṇaātmā dharmo dhṛtir matiḥhrīḥ śrīs tejaḥ smṛtiḥ satyaṁyasya naśyanti janmanā +vimuñcati yadā kāmānmānavo manasi sthitāntarhy eva puṇḍarīkākṣabhagavattvāya kalpate +oṁ namo bhagavate tubhyaṁpuruṣāya mahātmaneharaye ’dbhuta-siṁhāyabrahmaṇe paramātmane +śrī-bhagavān uvācanaikāntino me mayi jātv ihāśiṣaāśāsate ’mutra ca ye bhavad-vidhāḥtathāpi manvantaram etad atradaityeśvarāṇām anubhuṅkṣva bhogān +kathā madīyā juṣamāṇaḥ priyās tvamāveśya mām ātmani santam ekamsarveṣu bhūteṣv adhiyajñam īśaṁyajasva yogena ca karma hinvan +bhogena puṇyaṁ kuśalena pāpaṁkalevaraṁ kāla-javena hitvākīrtiṁ viśuddhāṁ sura-loka-gītāṁvitāya mām eṣyasi mukta-bandhaḥ +ya etat kīrtayen mahyaṁtvayā gītam idaṁ naraḥtvāṁ ca māṁ ca smaran kālekarma-bandhāt pramucyate +śrī-prahrāda uvācavaraṁ varaya etat tevaradeśān maheśvarayad anindat pitā metvām avidvāṁs teja aiśvaram +śrī-bhagavān uvācatriḥ-saptabhiḥ pitā pūtaḥpitṛbhiḥ saha te ’naghayat sādho ’sya kule jātobhavān vai kula-pāvanaḥ +yatra yatra ca mad-bhaktāḥpraśāntāḥ sama-darśinaḥsādhavaḥ samudācārāste pūyante ’pi kīkaṭāḥ +sarvātmanā na hiṁsantibhūta-grāmeṣu kiñcanauccāvaceṣu daityendramad-bhāva-vigata-spṛhāḥ +bhavanti puruṣā lokemad-bhaktās tvām anuvratāḥbhavān me khalu bhaktānāṁsarveṣāṁ pratirūpa-dhṛk +kuru tvaṁ preta-kṛtyānipituḥ pūtasya sarvaśaḥmad-aṅga-sparśanenāṅgalokān yāsyati suprajāḥ +pitryaṁ ca sthānam ātiṣṭhayathoktaṁ brahmavādibhiḥmayy āveśya manas tātakuru karmāṇi mat-paraḥ +śrī-nārada uvācaprahrādo ’pi tathā cakrepitur yat sāmparāyikamyathāha bhagavān rājannabhiṣikto dvijātibhiḥ +prasāda-sumukhaṁ dṛṣṭvābrahmā narahariṁ harimstutvā vāgbhiḥ pavitrābhiḥprāha devādibhir vṛtaḥ +śrī-brahmovācadeva-devākhilādhyakṣabhūta-bhāvana pūrvajadiṣṭyā te nihataḥ pāpoloka-santāpano ’suraḥ +yo ’sau labdha-varo mattona vadhyo mama sṛṣṭibhiḥtapo-yoga-balonnaddhaḥsamasta-nigamān ahan +diṣṭyā tat-tanayaḥ sādhurmahā-bhāgavato ’rbhakaḥtvayā vimocito mṛtyordiṣṭyā tvāṁ samito ’dhunā +etad vapus te bhagavandhyāyataḥ paramātmanaḥsarvato goptṛ santrāsānmṛtyor api jighāṁsataḥ +śrī-bhagavān uvācamaivaṁ vibho ’surāṇāṁ tepradeyaḥ padma-sambhavavaraḥ krūra-nisargāṇāmahīnām amṛtaṁ yathā +śrī-nārada uvācaity uktvā bhagavān rājaṁstataś cāntardadhe hariḥadṛśyaḥ sarva-bhūtānāṁpūjitaḥ parameṣṭhinā +tataḥ sampūjya śirasāvavande parameṣṭhinambhavaṁ prajāpatīn devānprahrādo bhagavat-kalāḥ +tataḥ kāvyādibhiḥ sārdhaṁmunibhiḥ kamalāsanaḥdaityānāṁ dānavānāṁ caprahrādam akarot patim +pratinandya tato devāḥprayujya paramāśiṣaḥsva-dhāmāni yayū rājanbrahmādyāḥ pratipūjitāḥ +evaṁ ca pārṣadau viṣṇoḥputratvaṁ prāpitau diteḥhṛdi sthitena hariṇāvaira-bhāvena tau hatau +punaś ca vipra-śāpenarākṣasau tau babhūvatuḥkumbhakarṇa-daśa-grīvauhatau tau rāma-vikramaiḥ +śayānau yudhi nirbhinna-hṛdayau rāma-śāyakaiḥtac-cittau jahatur dehaṁyathā prāktana-janmani +tāv ihātha punar jātauśiśupāla-karūṣa-jauharau vairānubandhenapaśyatas te samīyatuḥ +enaḥ pūrva-kṛtaṁ yat tadrājānaḥ kṛṣṇa-vairiṇaḥjahus te ’nte tad-ātmānaḥkīṭaḥ peśaskṛto yathā +yathā yathā bhagavatobhaktyā paramayābhidānṛpāś caidyādayaḥ sātmyaṁhares tac-cintayā yayuḥ +ākhyātaṁ sarvam etat teyan māṁ tvaṁ paripṛṣṭavāndamaghoṣa-sutādīnāṁhareḥ sātmyam api dviṣām +eṣā brahmaṇya-devasyakṛṣṇasya ca mahātmanaḥavatāra-kathā puṇyāvadho yatrādi-daityayoḥ +prahrādasyānucaritaṁmahā-bhāgavatasya cabhaktir jñānaṁ viraktiś cayāthārthyaṁ cāsya vai hareḥ +dharmo bhāgavatānāṁ cabhagavān yena gamyateākhyāne ’smin samāmnātamādhyātmikam aśeṣataḥ +ya etat puṇyam ākhyānaṁviṣṇor vīryopabṛṁhitamkīrtayec chraddhayā śrutvākarma-pāśair vimucyate +etad ya ādi-puruṣasya mṛgendra-līlāṁdaityendra-yūtha-pa-vadhaṁ prayataḥ paṭhetadaityātmajasya ca satāṁ pravarasya puṇyaṁśrutvānubhāvam akuto-bhayam eti lokam +yūyaṁ nṛ-loke bata bhūri-bhāgālokaṁ punānā munayo ’bhiyantiyeṣāṁ gṛhān āvasatīti sākṣādgūḍhaṁ paraṁ brahma manuṣya-liṅgam +sa vā ayaṁ brahma mahad-vimṛgya-kaivalya-nirvāṇa-sukhānubhūtiḥpriyaḥ suhṛd vaḥ khalu mātuleyaātmārhaṇīyo vidhi-kṛd guruś ca +na yasya sākṣād bhava-padmajādibhīrūpaṁ dhiyā vastutayopavarṇitammaunena bhaktyopaśamena pūjitaḥprasīdatām eṣa sa sātvatāṁ patiḥ +sa eṣa bhagavān rājanvyatanod vihataṁ yaśaḥpurā rudrasya devasyamayenānanta-māyinā +rājovācakasmin karmaṇi devasyamayo ’hañ jagad-īśituḥyathā copacitā kīrtiḥkṛṣṇenānena kathyatām +śrī-nārada uvācanirjitā asurā devairyudhy anenopabṛṁhitaiḥmāyināṁ paramācāryaṁmayaṁ śaraṇam āyayuḥ +sa nirmāya puras tisrohaimī-raupyāyasīr vibhuḥdurlakṣyāpāya-saṁyogādurvitarkya-paricchadāḥ +tatas te seśvarā lokāupāsādyeśvaraṁ natāḥtrāhi nas tāvakān devavinaṣṭāṁs tripurālayaiḥ +athānugṛhya bhagavānmā bhaiṣṭeti surān vibhuḥśaraṁ dhanuṣi sandhāyapureṣv astraṁ vyamuñcata +tato ’gni-varṇā iṣavautpetuḥ sūrya-maṇḍalātyathā mayūkha-sandohānādṛśyanta puro yataḥ +taiḥ spṛṣṭā vyasavaḥ sarvenipetuḥ sma puraukasaḥtān ānīya mahā-yogīmayaḥ kūpa-rase ’kṣipat +siddhāmṛta-rasa-spṛṣṭāvajra-sārā mahaujasaḥuttasthur megha-dalanāvaidyutā iva vahnayaḥ +vilokya bhagna-saṅkalpaṁvimanaskaṁ vṛṣa-dhvajamtadāyaṁ bhagavān viṣṇustatropāyam akalpayat +vatsaś cāsīt tadā brahmāsvayaṁ viṣṇur ayaṁ hi gauḥpraviśya tripuraṁ kālerasa-kūpāmṛtaṁ papau +te ’surā hy api paśyantona nyaṣedhan vimohitāḥtad vijñāya mahā-yogīrasa-pālān idaṁ jagausmayan viśokaḥ śokārtānsmaran daiva-gatiṁ ca tām +devo ’suro naro ’nyo vāneśvaro ’stīha kaścanaātmano ’nyasya vā diṣṭaṁdaivenāpohituṁ dvayoḥ +athāsau śaktibhiḥ svābhiḥśambhoḥ prādhānikaṁ vyadhātdharma-jñāna-virakty-ṛddhi-tapo-vidyā-kriyādibhiḥ +śaraṁ dhanuṣi sandhāyamuhūrte ’bhijitīśvaraḥdadāha tena durbhedyāharo ’tha tripuro nṛpa +divi dundubhayo nedurvimāna-śata-saṅkulāḥdevarṣi-pitṛ-siddheśājayeti kusumotkaraiḥavākirañ jagur hṛṣṭānanṛtuś cāpsaro-gaṇāḥ +evaṁ dagdhvā puras tisrobhagavān pura-hā nṛpabrahmādibhiḥ stūyamānaḥsvaṁ dhāma pratyapadyata +evaṁ vidhāny asya hareḥ sva-māyayāviḍambamānasya nṛ-lokam ātmanaḥvīryāṇi gītāny ṛṣibhir jagad-gurorlokaṁ punānāny aparaṁ vadāmi kim +śrī-śuka uvācaśrutvehitaṁ sādhu sabhā-sabhājitaṁmahattamāgraṇya urukramātmanaḥyudhiṣṭhiro daitya-pater mudānvitaḥpapraccha bhūyas tanayaṁ svayambhuvaḥ +śrī-yudhiṣṭhira uvācabhagavan śrotum icchāminṛṇāṁ dharmaṁ sanātanamvarṇāśramācāra-yutaṁyat pumān vindate param +bhavān prajāpateḥ sākṣādātmajaḥ parameṣṭhinaḥsutānāṁ sammato brahmaṁstapo-yoga-samādhibhiḥ +nārāyaṇa-parā viprādharmaṁ guhyaṁ paraṁ viduḥkaruṇāḥ sādhavaḥ śāntāstvad-vidhā na tathāpare +śrī-nārada uvācanatvā bhagavate ’jāyalokānāṁ dharma-setavevakṣye sanātanaṁ dharmaṁnārāyaṇa-mukhāc chrutam +yo ’vatīryātmano ’ṁśenadākṣāyaṇyāṁ tu dharmataḥlokānāṁ svastaye ’dhyāstetapo badarikāśrame +dharma-mūlaṁ hi bhagavānsarva-vedamayo hariḥsmṛtaṁ ca tad-vidāṁ rājanyena cātmā prasīdati +satyaṁ dayā tapaḥ śaucaṁtitikṣekṣā śamo damaḥahiṁsā brahmacaryaṁ catyāgaḥ svādhyāya ārjavam +saṁskārā yatrāvicchinnāḥsa dvijo ’jo jagāda yamijyādhyayana-dānānivihitāni dvijanmanāmjanma-karmāvadātānāṁkriyāś cāśrama-coditāḥ +viprasyādhyayanādīniṣaḍ-anyasyāpratigrahaḥrājño vṛttiḥ prajā-gopturaviprād vā karādibhiḥ +vaiśyas tu vārtā-vṛttiḥ syānnityaṁ brahma-kulānugaḥśūdrasya dvija-śuśrūṣāvṛttiś ca svāmino bhavet +vārtā vicitrā śālīna-yāyāvara-śiloñchanamvipra-vṛttiś caturdheyaṁśreyasī cottarottarā +jaghanyo nottamāṁ vṛttimanāpadi bhajen naraḥṛte rājanyam āpatsusarveṣām api sarvaśaḥ +ṛtāmṛtābhyāṁ jīvetamṛtena pramṛtena vāsatyānṛtābhyām api vāna śva-vṛttyā kadācana +śamo damas tapaḥ śaucaṁsantoṣaḥ kṣāntir ārjavamjñānaṁ dayācyutātmatvaṁsatyaṁ ca brahma-lakṣaṇam +śauryaṁ vīryaṁ dhṛtis tejastyāgaś cātmajayaḥ kṣamābrahmaṇyatā prasādaś casatyaṁ ca kṣatra-lakṣaṇam +deva-gurv-acyute bhaktistri-varga-paripoṣaṇamāstikyam udyamo nityaṁnaipuṇyaṁ vaiśya-lakṣaṇam +śūdrasya sannatiḥ śaucaṁsevā svāminy amāyayāamantra-yajño hy asteyaṁsatyaṁ go-vipra-rakṣaṇam +strīṇāṁ ca pati-devānāṁtac-chuśrūṣānukūlatātad-bandhuṣv anuvṛttiś canityaṁ tad-vrata-dhāraṇam +sammārjanopalepābhyāṁgṛha-maṇḍana-vartanaiḥsvayaṁ ca maṇḍitā nityaṁparimṛṣṭa-paricchadā +santuṣṭālolupā dakṣādharma-jñā priya-satya-vākapramattā śuciḥ snigdhāpatiṁ tv apatitaṁ bhajet +yā patiṁ hari-bhāvenabhajet śrīr iva tat-parāhary-ātmanā harer lokepatyā śrīr iva modate +vṛttiḥ saṅkara-jātīnāṁtat-tat-kula-kṛtā bhavetacaurāṇām apāpānāmantyajāntevasāyinām +prāyaḥ sva-bhāva-vihitonṛṇāṁ dharmo yuge yugeveda-dṛgbhiḥ smṛto rājanpretya ceha ca śarma-kṛt +vṛttyā sva-bhāva-kṛtayāvartamānaḥ sva-karma-kṛthitvā sva-bhāva-jaṁ karmaśanair nirguṇatām iyāt +upyamānaṁ muhuḥ kṣetraṁsvayaṁ nirvīryatām iyātna kalpate punaḥ sūtyaiuptaṁ bījaṁ ca naśyati +yasya yal lakṣaṇaṁ proktaṁpuṁso varṇābhivyañjakamyad anyatrāpi dṛśyetatat tenaiva vinirdiśet +śrī-nārada uvācabrahmacārī gurukulevasan dānto guror hitamācaran dāsavan nīcogurau sudṛḍha-sauhṛdaḥ +sāyaṁ prātar upāsītagurv-agny-arka-surottamānsandhye ubhe ca yata-vāgjapan brahma samāhitaḥ +chandāṁsy adhīyīta gurorāhūtaś cet suyantritaḥupakrame ’vasāne cacaraṇau śirasā namet +mekhalājina-vāsāṁsijaṭā-daṇḍa-kamaṇḍalūnbibhṛyād upavītaṁ cadarbha-pāṇir yathoditam +sāyaṁ prātaś cared bhaikṣyaṁgurave tan nivedayetbhuñjīta yady anujñātono ced upavaset kvacit +suśīlo mita-bhug dakṣaḥśraddadhāno jitendriyaḥyāvad-arthaṁ vyavaharetstrīṣu strī-nirjiteṣu ca +varjayet pramadā-gāthāmagṛhastho bṛhad-vrataḥindriyāṇi pramāthīniharanty api yater manaḥ +keśa-prasādhanonmarda-snapanābhyañjanādikamguru-strībhir yuvatibhiḥkārayen nātmano yuvā +nanv agniḥ pramadā nāmaghṛta-kumbha-samaḥ pumānsutām api raho jahyādanyadā yāvad-artha-kṛt +kalpayitvātmanā yāvadābhāsam idam īśvaraḥdvaitaṁ tāvan na viramettato hy asya viparyayaḥ +etat sarvaṁ gṛhasthasyasamāmnātaṁ yater apiguru-vṛttir vikalpenagṛhasthasyartu-gāminaḥ +añjanābhyañjanonmarda-stry-avalekhāmiṣaṁ madhusrag-gandha-lepālaṅkārāṁstyajeyur ye bṛhad-vratāḥ +uṣitvaivaṁ gurukuledvijo ’dhītyāvabudhya catrayīṁ sāṅgopaniṣadaṁyāvad-arthaṁ yathā-balam +agnau gurāv ātmani casarva-bhūteṣv adhokṣajambhūtaiḥ sva-dhāmabhiḥ paśyedapraviṣṭaṁ praviṣṭavat +evaṁ vidho brahmacārīvānaprastho yatir gṛhīcaran vidita-vijñānaḥparaṁ brahmādhigacchati +vānaprasthasya vakṣyāminiyamān muni-sammatānyān āsthāya munir gacchedṛṣi-lokam uhāñjasā +na kṛṣṭa-pacyam aśnīyādakṛṣṭaṁ cāpy akālataḥagni-pakvam athāmaṁ vāarka-pakvam utāharet +vanyaiś caru-puroḍāśānnirvapet kāla-coditānlabdhe nave nave ’nnādyepurāṇaṁ ca parityajet +agny-artham eva śaraṇamuṭajaṁ vādri-kandaramśrayeta hima-vāyv-agni-varṣārkātapa-ṣāṭ svayam +keśa-roma-nakha-śmaśru-malāni jaṭilo dadhatkamaṇḍalv-ajine daṇḍa-valkalāgni-paricchadān +cared vane dvādaśābdānaṣṭau vā caturo muniḥdvāv ekaṁ vā yathā buddhirna vipadyeta kṛcchrataḥ +yadākalpaḥ sva-kriyāyāṁvyādhibhir jarayāthavāānvīkṣikyāṁ vā vidyāyāṁkuryād anaśanādikam +ātmany agnīn samāropyasannyasyāhaṁ mamātmatāmkāraṇeṣu nyaset samyaksaṅghātaṁ tu yathārhataḥ +khe khāni vāyau niśvāsāṁstejaḥsūṣmāṇam ātmavānapsv asṛk-śleṣma-pūyānikṣitau śeṣaṁ yathodbhavam +vācam agnau savaktavyāmindre śilpaṁ karāv apipadāni gatyā vayasiratyopasthaṁ prajāpatau +mano manorathaiś candrebuddhiṁ bodhyaiḥ kavau parekarmāṇy adhyātmanā rudreyad-aham mamatā-kriyā +ity akṣaratayātmānaṁcin-mātram avaśeṣitamjñātvādvayo ’tha virameddagdha-yonir ivānalaḥ +śrī-nārada uvācakalpas tv evaṁ parivrajyadeha-mātrāvaśeṣitaḥgrāmaika-rātra-vidhinānirapekṣaś caren mahīm +bibhṛyād yady asau vāsaḥkaupīnācchādanaṁ paramtyaktaṁ na liṅgād daṇḍāderanyat kiñcid anāpadi +eka eva cared bhikṣurātmārāmo ’napāśrayaḥsarva-bhūta-suhṛc-chāntonārāyaṇa-parāyaṇaḥ +paśyed ātmany ado viśvaṁpare sad-asato ’vyayeātmānaṁ ca paraṁ brahmasarvatra sad-asan-maye +supti-prabodhayoḥ sandhāvātmano gatim ātma-dṛkpaśyan bandhaṁ ca mokṣaṁ camāyā-mātraṁ na vastutaḥ +nābhinanded dhruvaṁ mṛtyumadhruvaṁ vāsya jīvitamkālaṁ paraṁ pratīkṣetabhūtānāṁ prabhavāpyayam +nāsac-chāstreṣu sajjetanopajīveta jīvikāmvāda-vādāṁs tyajet tarkānpakṣaṁ kaṁca na saṁśrayet +na śiṣyān anubadhnītagranthān naivābhyased bahūnna vyākhyām upayuñjītanārambhān ārabhet kvacit +na yater āśramaḥ prāyodharma-hetur mahātmanaḥśāntasya sama-cittasyabibhṛyād uta vā tyajet +avyakta-liṅgo vyaktārthomanīṣy unmatta-bālavatkavir mūkavad ātmānaṁsa dṛṣṭyā darśayen nṛṇām +atrāpy udāharantīmamitihāsaṁ purātanamprahrādasya ca saṁvādaṁmuner ājagarasya ca +taṁ śayānaṁ dharopasthekāveryāṁ sahya-sānunirajas-valais tanū-deśairnigūḍhāmala-tejasam +karmaṇākṛtibhir vācāliṅgair varṇāśramādibhiḥna vidanti janā yaṁ vaiso ’sāv iti na veti ca +taṁ natvābhyarcya vidhivatpādayoḥ śirasā spṛśanvivitsur idam aprākṣīnmahā-bhāgavato ’suraḥ +bibharṣi kāyaṁ pīvānaṁsodyamo bhogavān yathā +na te śayānasya nirudyamasyabrahman nu hārtho yata eva bhogaḥabhogino ’yaṁ tava vipra dehaḥpīvā yatas tad vada naḥ kṣamaṁ cet +kaviḥ kalpo nipuṇa-dṛkcitra-priya-kathaḥ samaḥlokasya kurvataḥ karmaśeṣe tad-vīkṣitāpi vā +śrī-nārada uvācasa itthaṁ daitya-patināparipṛṣṭo mahā-muniḥsmayamānas tam abhyāhatad-vāg-amṛta-yantritaḥ +śrī-brāhmaṇa uvācavededam asura-śreṣ���habhavān nanv ārya-sammataḥīhoparamayor nṝṇāṁpadāny adhyātma-cakṣuṣā +yasya nārāyaṇo devobhagavān hṛd-gataḥ sadābhaktyā kevalayājñānaṁdhunoti dhvāntam arkavat +tathāpi brūmahe praśnāṁstava rājan yathā-śrutamsambhāṣaṇīyo hi bhavānātmanaḥ śuddhim icchatā +tṛṣṇayā bhava-vāhinyāyogyaiḥ kāmair apūryayākarmāṇi kāryamāṇo ’haṁnānā-yoniṣu yojitaḥ +yadṛcchayā lokam imaṁprāpitaḥ karmabhir bhramansvargāpavargayor dvāraṁtiraścāṁ punar asya ca +tatrāpi dam-patīnāṁ casukhāyānyāpanuttayekarmāṇi kurvatāṁ dṛṣṭvānivṛtto ’smi viparyayam +sukham asyātmano rūpaṁsarvehoparatis tanuḥmanaḥ-saṁsparśajān dṛṣṭvābhogān svapsyāmi saṁviśan +ity etad ātmanaḥ svārthaṁsantaṁ vismṛtya vai pumānvicitrām asati dvaiteghorām āpnoti saṁsṛtim +jalaṁ tad-udbhavaiś channaṁhitvājño jala-kāmyayāmṛgatṛṣṇām upādhāvettathānyatrārtha-dṛk svataḥ +dehādibhir daiva-tantrairātmanaḥ sukham īhataḥduḥkhātyayaṁ cānīśasyakriyā moghāḥ kṛtāḥ kṛtāḥ +ādhyātmikādibhir duḥkhairavimuktasya karhicitmartyasya kṛcchropanatairarthaiḥ kāmaiḥ kriyeta kim +paśyāmi dhanināṁ kleśaṁlubdhānām ajitātmanāmbhayād alabdha-nidrāṇāṁsarvato ’bhiviśaṅkinām +rājataś caurataḥ śatroḥsva-janāt paśu-pakṣitaḥarthibhyaḥ kālataḥ svasmānnityaṁ prāṇārthavad bhayam +śoka-moha-bhaya-krodha-rāga-klaibya-śramādayaḥyan-mūlāḥ syur nṛṇāṁ jahyātspṛhāṁ prāṇārthayor budhaḥ +madhukāra-mahā-sarpauloke ’smin no gurūttamauvairāgyaṁ paritoṣaṁ caprāptā yac-chikṣayā vayam +virāgaḥ sarva-kāmebhyaḥśikṣito me madhu-vratātkṛcchrāptaṁ madhuvad vittaṁhatvāpy anyo haret patim +anīhaḥ parituṣṭātmāyadṛcchopanatād ahamno cec chaye bahv-ahānimahāhir iva sattvavān +kvacid alpaṁ kvacid bhūribhuñje ’nnaṁ svādv asvādu vākvacid bhūri guṇopetaṁguṇa-hīnam uta kvacit +kṣaumaṁ dukūlam ajinaṁcīraṁ valkalam eva vāvase ’nyad api samprāptaṁdiṣṭa-bhuk tuṣṭa-dhīr aham +kvacic chaye dharopasthetṛṇa-parṇāśma-bhasmasukvacit prāsāda-paryaṅkekaśipau vā parecchayā +kvacit snāto ’nuliptāṅgaḥsuvāsāḥ sragvy alaṅkṛtaḥrathebhāśvaiś care kvāpidig-vāsā grahavad vibho +nāhaṁ ninde na ca staumisva-bhāva-viṣamaṁ janameteṣāṁ śreya āśāseutaikātmyaṁ mahātmani +vikalpaṁ juhuyāc cittautāṁ manasy artha-vibhramemano vaikārike hutvātaṁ māyāyāṁ juhoty anu +ātmānubhūtau tāṁ māyāṁjuhuyāt satya-dṛṅ muniḥtato nirīho virametsvānubhūty-ātmani sthitaḥ +svātma-vṛttaṁ mayetthaṁ tesuguptam api varṇitamvyapetaṁ loka-śāstrābhyāṁbhavān hi bhagavat-paraḥ +śrī-nārada uvācadharmaṁ pāramahaṁsyaṁ vaimuneḥ śrutvāsureśvaraḥpūjayitvā tataḥ prītaāmantrya prayayau gṛham +śrī-yudhiṣṭhira uvācagṛhastha etāṁ padavīṁvidhinā yena cāñjasāyāyād deva-ṛṣe brūhimādṛśo gṛha-mūḍha-dhīḥ +śrī-nārada uvācagṛheṣv avasthito rājankriyāḥ kurvan yathocitāḥvāsudevārpaṇaṁ sākṣādupāsīta mahā-munīn +śṛṇvan bhagavato ’bhīkṣṇamavatāra-kathāmṛtamśraddadhāno yathā-kālamupaśānta-janāvṛtaḥ +yāvad-artham upāsīnodehe gehe ca paṇḍitaḥvirakto raktavat tatranṛ-loke naratāṁ nyaset +jñātayaḥ pitarau putrābhrātaraḥ suhṛdo ’pareyad vadanti yad icchanticānumodeta nirmamaḥ +divyaṁ bhaumaṁ cāntarīkṣaṁvittam acyuta-nirmitamtat sarvam upayuñjānaetat kuryāt svato budhaḥ +yāvad bhriyeta jaṭharaṁtāvat svatvaṁ hi dehināmadhikaṁ yo ’bhimanyetasa steno daṇḍam arhati +mṛgoṣṭra-khara-markākhu-sarīsṛp khaga-makṣikāḥātmanaḥ putravat paśyettair eṣām antaraṁ kiyat +tri-vargaṁ nātikṛcchreṇabhajeta gṛha-medhy apiyathā-deśaṁ yathā-kālaṁyāvad-daivopapāditam +āśvāghānte ’vasāyibhyaḥkāmān saṁvibhajed yathāapy ekām ātmano dārāṁnṛṇāṁ svatva-graho yataḥ +jahyād yad-arthe svān prāṇānhanyād vā pitaraṁ gurumtasyāṁ svatvaṁ striyāṁ jahyādyas tena hy ajito jitaḥ +kṛmi-viḍ-bhasma-niṣṭhāntaṁkvedaṁ tucchaṁ kalevaramkva tadīya-ratir bhāryākvāyam ātmā nabhaś-chadiḥ +siddhair yajñāvaśiṣṭārthaiḥkalpayed vṛttim ātmanaḥśeṣe svatvaṁ tyajan prājñaḥpadavīṁ mahatām iyāt +devān ṛṣīn nṛ-bhūtānipitṝn ātmānam anvahamsva-vṛttyāgata-vittenayajeta puruṣaṁ pṛthak +yarhy ātmano ’dhikārādyāḥsarvāḥ syur yajña-sampadaḥvaitānikena vidhināagni-hotrādinā yajet +na hy agni-mukhato ’yaṁ vaibhagavān sarva-yajña-bhukijyeta haviṣā rājanyathā vipra-mukhe hutaiḥ +tasmād brāhmaṇa-deveṣumartyādiṣu yathārhataḥtais taiḥ kāmair yajasvainaṁkṣetra-jñaṁ brāhmaṇān anu +kuryād apara-pakṣīyaṁmāsi prauṣṭha-pade dvijaḥśrāddhaṁ pitror yathā-vittaṁtad-bandhūnāṁ ca vittavān +ayane viṣuve kuryādvyatīpāte dina-kṣayecandrādityoparāge cadvādaśyāṁ śravaṇeṣu ca +ta ete śreyasaḥ kālānṝṇāṁ śreyo-vivardhanāḥkuryāt sarvātmanaiteṣuśreyo ’moghaṁ tad-āyuṣaḥ +eṣu snānaṁ japo homovrataṁ deva-dvijārcanampitṛ-deva-nṛ-bhūtebhyoyad dattaṁ tad dhy anaśvaram +saṁskāra-kālo jāyāyāapatyasyātmanas tathāpreta-saṁsthā mṛtāhaś cakarmaṇy abhyudaye nṛpa +atha deśān pravakṣyāmidharmādi-śreya-āvahānsa vai puṇyatamo deśaḥsat-pātraṁ yatra labhyate +yatra yatra harer arcāsa deśaḥ śreyasāṁ padamyatra gaṅgādayo nadyaḥpurāṇeṣu ca viśrutāḥ +sarāṁsi puṣkarādīnikṣetrāṇy arhāśritāny utakurukṣetraṁ gaya-śiraḥprayāgaḥ pulahāśramaḥ +pātraṁ tv atra niruktaṁ vaikavibhiḥ pātra-vittamaiḥharir evaika urvīśayan-mayaṁ vai carācaram +devarṣy-arhatsu vai satsutatra brahmātmajādiṣurājan yad agra-pūjāyāṁmataḥ pātratayācyutaḥ +jīva-rāśibhir ākīrṇaaṇḍa-kośāṅghripo mahāntan-mūlatvād acyutejyāsarva-jīvātma-tarpaṇam +purāṇy anena sṛṣṭāninṛ-tiryag-ṛṣi-devatāḥśete jīvena rūpeṇapureṣu puruṣo hy asau +teṣv eva bhagavān rājaṁstāratamyena vartatetasmāt pātraṁ hi puruṣoyāvān ātmā yatheyate +dṛṣṭvā teṣāṁ mitho nṛṇāmavajñānātmatāṁ nṛpatretādiṣu harer arcākriyāyai kavibhiḥ kṛtā +tato ’rcāyāṁ hariṁ kecitsaṁśraddhāya saparyayāupāsata upāstāpinārthadā puruṣa-dviṣām +puruṣeṣv api rājendrasupātraṁ brāhmaṇaṁ viduḥtapasā vidyayā tuṣṭyādhatte vedaṁ hares tanum +nanv asya brāhmaṇā rājankṛṣṇasya jagad-ātmanaḥpunantaḥ pāda-rajasātri-lokīṁ daivataṁ mahat +jñāna-niṣṭhāya deyānikavyāny ānantyam icchatādaive ca tad-abhāve syāditarebhyo yathārhataḥ +jñāna-niṣṭhāya deyānikavyāny ānantyam icchatādaive ca tad-abhāve syāditarebhyo yathārhataḥ +jñāna-niṣṭhāya deyānikavyāny ānantyam icchatādaive ca tad-abhāve syāditarebhyo yathārhataḥ +jñāna-niṣṭhāya deyānikavyāny ānantyam icchatādaive ca tad-abhāve syāditarebhyo yathārhataḥ +jñāna-niṣṭhāya deyānikavyāny ānantyam icchatādaive ca tad-abhāve syāditarebhyo yathārhataḥ +jñāna-niṣṭhāya deyānikavyāny ānantyam icchatādaive ca tad-abhāve syāditarebhyo yathārhataḥ +dvau daive pitṛ-kārye trīnekaikam ubhayatra vābhojayet susamṛddho ’piśrāddhe kuryān na vistaram +deśa-kālocita-śraddhā-dravya-pātrārhaṇāni casamyag bhavanti naitānivistarāt sva-janārpaṇāt +devarṣi-pitṛ-bhūtebhyaātmane sva-janāya caannaṁ saṁvibhajan paśyetsarvaṁ tat puruṣātmakam +eke karmamayān yajñānjñānino yajña-vittamāḥātma-saṁyamane ’nīhājuhvati jñāna-dīpite +dravya-yajñair yakṣyamāṇaṁdṛṣṭvā bhūtāni bibhyatieṣa mākaruṇo hanyādataj-jño hy asu-tṛp dhruvam +tasmād daivopapannenamuny-annenāpi dharmavitsantuṣṭo ’har ahaḥ kuryānnitya-naimittikīḥ kriyāḥ +vidharmaḥ para-dharmaś caābhāsa upamā chalaḥadharma-śākhāḥ pañcemādharma-jño ’dharmavat tyajet +dharma-bādho vidharmaḥ syātpara-dharmo ’nya-coditaḥupadharmas tu pākhaṇḍodambho vā śabda-bhic chalaḥ +yas tv icchayā kṛtaḥ pumbhirābhāso hy āśramāt pṛthaksva-bhāva-vihito dharmaḥkasya neṣṭaḥ praśāntaye +yas tv icchayā kṛtaḥ pumbhirābhāso hy āśramāt pṛthaksva-bhāva-vihito dharmaḥkasya neṣṭaḥ praśāntaye +yas tv icchayā kṛtaḥ pumbhirābhāso hy āśramāt pṛthaksva-bhāva-vihito dharmaḥkasya neṣṭaḥ praśāntaye +dharmārtham api nehetayātrārthaṁ vādhano dhanamanīhānīhamānasyamahāher iva vṛttidā +santuṣṭaḥ kena vā rājanna vartetāpi vāriṇāaupasthya-jaihvya-kārpaṇyādgṛha-pālāyate janaḥ +kāmasyāntaṁ hi kṣut-tṛḍbhyāṁkrodhasyaitat phalodayātjano yāti na lobhasyajitvā bhuktvā diśo bhuvaḥ +kāmasyāntaṁ hi kṣut-tṛḍbhyāṁkrodhasyaitat phalodayātjano yāti na lobhasyajitvā bhuktvā diśo bhuvaḥ +paṇḍitā bahavo rājanbahu-jñāḥ saṁśaya-cchidaḥsadasas patayo ’py ekeasantoṣāt patanty adhaḥ +asaṅkalpāj jayet kāmaṁkrodhaṁ kāma-vivarjanātarthānarthekṣayā lobhaṁbhayaṁ tattvāvamarśanāt +ānvīkṣikyā śoka-mohaudambhaṁ mahad-upāsayāyogāntarāyān maunenahiṁsāṁ kāmādy-anīhayā +ānvīkṣikyā śoka-mohaudambhaṁ mahad-upāsayāyogāntarāyān maunenahiṁsāṁ kāmādy-anīhayā +kṛpayā bhūtajaṁ duḥkhaṁdaivaṁ jahyāt samādhināātmajaṁ yoga-vīryeṇanidrāṁ sattva-niṣevayā +rajas tamaś ca sattvenasattvaṁ copaśamena caetat sarvaṁ gurau bhaktyāpuruṣo hy añjasā jayet +yasya sākṣād bhagavatijñāna-dīpa-prade guraumartyāsad-dhīḥ śrutaṁ tasyasarvaṁ kuñjara-śaucavat +eṣa vai bhagavān sākṣātpradhāna-puruṣeśvaraḥyogeśvarair vimṛgyāṅghrirloko yaṁ manyate naram +eṣa vai bhagavān sākṣātpradhāna-puruṣeśvaraḥyogeśvarair vimṛgyāṅghrirloko yaṁ manyate naram +ṣaḍ-varga-saṁyamaikāntāḥsarvā niyama-codanāḥtad-antā yadi no yogānāvaheyuḥ śramāvahāḥ +ṣaḍ-varga-saṁyamaikāntāḥsarvā niyama-codanāḥtad-antā yadi no yogānāvaheyuḥ śramāvahāḥ +yathā vārtādayo hy arthāyogasyārthaṁ na bibhratianarthāya bhaveyuḥ smapūrtam iṣṭaṁ tathāsataḥ +yathā vārtādayo hy arthāyogasyārthaṁ na bibhratianarthāya bhaveyuḥ smapūrtam iṣṭaṁ tathāsataḥ +yaś citta-vijaye yattaḥsyān niḥsaṅgo ’parigrahaḥeko vivikta-śaraṇobhikṣur bhaikṣya-mitāśanaḥ +yaś citta-vijaye yattaḥsyān niḥsaṅgo ’parigrahaḥeko vivikta-śaraṇobhikṣur bhaikṣya-mitāśanaḥ +deśe śucau same rājansaṁsthāpyāsanam ātmanaḥsthiraṁ sukhaṁ samaṁ tasminnāsītarjv-aṅga om iti +deśe śucau same rājansaṁsthāpyāsanam ātmanaḥsthiraṁ sukhaṁ samaṁ tasminnāsītarjv-aṅga om iti +deśe śucau same rājansaṁsthāpyāsanam ātmanaḥsthiraṁ sukhaṁ samaṁ tasminnāsītarjv-aṅga om iti +prāṇāpānau sannirundhyātpūra-kumbhaka-recakaiḥyāvan manas tyajet kāmānsva-nāsāgra-nirīkṣaṇaḥ +prāṇāpānau sannirundhyātpūra-kumbhaka-recakaiḥyāvan manas tyajet kāmānsva-nāsāgra-nirīkṣaṇaḥ +prāṇāpānau sannirundhyātpūra-kumbhaka-recakaiḥyāvan manas tyajet kāmānsva-nāsāgra-nirīkṣaṇaḥ +evam abhyasyataś cittaṁkālenālpīyasā yateḥaniśaṁ tasya nirvāṇaṁyāty anindhana-vahnivat +evam abhyasyataś cittaṁkālenālpīyasā yateḥaniśaṁ tasya nirvāṇaṁyāty anindhana-vahnivat +kāmādibhir anāviddhaṁpraśāntākhila-vṛtti yatcittaṁ brahma-sukha-spṛṣṭaṁnaivottiṣṭheta karhicit +kāmādibhir anāviddhaṁpraśāntākhila-vṛtti yatcittaṁ brahma-sukha-spṛṣṭaṁnaivottiṣṭheta karhicit +yaḥ pravrajya gṛhāt pūrvaṁtri-vargāvapanāt punaḥyadi seveta tān bhikṣuḥsa vai vāntāśy apatrapaḥ +yaiḥ sva-dehaḥ smṛto ’nātmāmartyo viṭ-kṛmi-bhasmavatta enam ātmasāt kṛtvāślāghayanti hy asattamāḥ +gṛhasthasya kriyā-tyāgovrata-tyāgo vaṭor apitapasvino grāma-sevābhikṣor indriya-lolatā +ātmānaṁ ced vijānīyātparaṁ jñāna-dhutāśayaḥkim icchan kasya vā hetordehaṁ puṣṇāti lampaṭaḥ +āhuḥ śarīraṁ ratham indriyāṇihayān abhīṣūn mana indriyeśamvartmāni mātrā dhiṣaṇāṁ ca sūtaṁsattvaṁ bṛhad bandhuram īśa-sṛṣṭam +āhuḥ śarīraṁ ratham indriyāṇihayān abhīṣūn mana indriyeśamvartmāni mātrā dhiṣaṇāṁ ca sūtaṁsattvaṁ bṛhad bandhuram īśa-sṛṣṭam +āhuḥ śarīraṁ ratham indriyāṇihayān abhīṣūn mana indriyeśamvartmāni mātrā dhiṣaṇāṁ ca sūtaṁsattvaṁ bṛhad bandhuram īśa-sṛṣṭam +āhuḥ śarīraṁ ratham indriyāṇihayān abhīṣūn mana indriyeśamvartmāni mātrā dhiṣaṇāṁ ca sūtaṁsattvaṁ bṛhad bandhuram īśa-sṛṣṭam +āhuḥ śarīraṁ ratham indriyāṇihayān abhīṣūn mana indriyeśamvartmāni mātrā dhiṣaṇāṁ ca sūtaṁsattvaṁ bṛhad bandhuram īśa-sṛṣṭam +āhuḥ śarīraṁ ratham indriyāṇihayān abhīṣūn mana indriyeśamvartmāni mātrā dhiṣaṇāṁ ca sūtaṁsattvaṁ bṛhad bandhuram īśa-sṛṣṭam +akṣaṁ daśa-prāṇam adharma-dharmaucakre ’bhimānaṁ rathinaṁ ca jīvamdhanur hi tasya praṇavaṁ paṭhantiśaraṁ tu jīvaṁ param eva lakṣyam +akṣaṁ daśa-prāṇam adharma-dharmaucakre ’bhimānaṁ rathinaṁ ca jīvamdhanur hi tasya praṇavaṁ paṭhantiśaraṁ tu jīvaṁ param eva lakṣyam +rāgo dveṣaś ca lobhaś caśoka-mohau bhayaṁ madaḥmāno ’vamāno ’sūyā camāyā hiṁsā ca matsaraḥ +rāgo dveṣaś ca lobhaś caśoka-mohau bhayaṁ madaḥmāno ’vamāno ’sūyā camāyā hiṁsā ca matsaraḥ +rāgo dveṣaś ca lobhaś caśoka-mohau bhayaṁ madaḥmāno ’vamāno ’sūyā camāyā hiṁsā ca matsaraḥ +rāgo dveṣaś ca lobhaś caśoka-mohau bhayaṁ madaḥmāno ’vamāno ’sūyā camāyā hiṁsā ca matsaraḥ +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñ��nāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +yāvan nṛ-kāya-ratham ātma-vaśopakalpaṁdhatte gariṣṭha-caraṇārcanayā niśātamjñānāsim acyuta-balo dadhad asta-śatruḥsvānanda-tuṣṭa upaśānta idaṁ vijahyāt +nocet pramattam asad-indriya-vāji-sūtānītvotpathaṁ viṣaya-dasyuṣu nikṣipantite dasyavaḥ sahaya-sūtam amuṁ tamo ’ndhesaṁsāra-kūpa uru-mṛtyu-bhaye kṣipanti +nocet pramattam asad-indriya-vāji-sūtānītvotpathaṁ viṣaya-dasyuṣu nikṣipantite dasyavaḥ sahaya-sūtam amuṁ tamo ’ndhesaṁsāra-kūpa uru-mṛtyu-bhaye kṣipanti +pravṛttaṁ ca nivṛttaṁ cadvi-vidhaṁ karma vaidikamāvartate pravṛttenanivṛttenāśnute ’mṛtam +pravṛttaṁ ca nivṛttaṁ cadvi-vidhaṁ karma vaidikamāvartate pravṛttenanivṛttenāśnute ’mṛtam +dravya-sūkṣma-vipākaś cadhūmo rātrir apakṣayaḥayanaṁ dakṣiṇaṁ somodarśa oṣadhi-vīrudhaḥ +dravya-sūkṣma-vipākaś cadhūmo rātrir apakṣayaḥayanaṁ dakṣiṇaṁ somodarśa oṣadhi-vīrudhaḥ +dravya-sūkṣma-vipākaś cadhūmo rātrir apakṣayaḥayanaṁ dakṣiṇaṁ somodarśa oṣadhi-vīrudhaḥ +niṣekādi-śmaśānāntaiḥsaṁskāraiḥ saṁskṛto dvijaḥindriyeṣu kriyā-yajñānjñāna-dīpeṣu juhvati +niṣekādi-śmaśānāntaiḥsaṁskāraiḥ saṁskṛto dvijaḥindriyeṣu kriyā-yajñānjñāna-dīpeṣu juhvati +indriyāṇi manasy ūrmauvāci vaikārikaṁ manaḥvācaṁ varṇa-samāmnāyetam oṁkāre svare nyasetoṁkāraṁ bindau nāde taṁtaṁ tu prāṇe mahaty amum +indriyāṇi manasy ūrmauvāci vaikārikaṁ manaḥvācaṁ varṇa-samāmnāyetam oṁkāre svare nyasetoṁkāraṁ bindau nāde taṁtaṁ tu prāṇe mahaty amum +ya ete pitṛ-devānāmayane veda-nirmiteśāstreṇa cakṣuṣā vedajana-stho ’pi na muhyati +ādāv ante janānāṁ sadbahir antaḥ parāvaramjñānaṁ jñeyaṁ vaco vācyaṁtamo jyotis tv ayaṁ svayam +ādāv ante janānāṁ sadbahir antaḥ parāvaramjñānaṁ jñeyaṁ vaco vācyaṁtamo jyotis tv ayaṁ svayam +ābādhito ’pi hy ābhāsoyathā vastutayā smṛtaḥdurghaṭatvād aindriyakaṁtadvad artha-vikalpitam +ābādhito ’pi hy ābhāsoyathā vastutayā smṛtaḥdurghaṭatvād aindriyakaṁtadvad artha-vikalpitam +ābādhito ’pi hy ābhāsoyathā vastutayā smṛtaḥdurghaṭatvād aindriyakaṁtadvad artha-vikalpitam +ābādhito ’pi hy ābhāsoyathā vastutayā smṛtaḥdurghaṭatvād aindriyakaṁtadvad artha-vikalpitam +ābādhito ’pi hy ābhāsoyathā vastutayā smṛtaḥdurghaṭatvād aindriyakaṁtadvad artha-vikalpitam +kṣity-ādīnām ihārthānāṁchāyā na katamāpi hina saṅghāto vikāro ’pina pṛthaṅ nānvito mṛṣā +kṣity-ādīnām ihārthānāṁchāyā na katamāpi hina saṅghāto vikāro ’pina pṛthaṅ nānvito mṛṣā +kṣity-ādīnām ihārthānāṁchāyā na katamāpi hina saṅghāto vikāro ’pina pṛthaṅ nānvito mṛṣā +syāt sādṛśya-bhramas tāvadvikalpe sati vastunaḥjāgrat-svāpau yathā svapnetathā vidhi-niṣedhatā +syāt sādṛśya-bhramas tāvadvikalpe sati vastunaḥjāgrat-svāpau yathā svapnetathā vidhi-niṣedhatā +syāt sādṛśya-bhramas tāvadvikalpe sati vastunaḥjāgrat-svāpau yathā svapnetathā vidhi-niṣedhatā +bhāvādvaitaṁ kriyādvaitaṁdravyādvaitaṁ tathātmanaḥvartayan svānubhūtyehatrīn svapnān dhunute muniḥ +yad brahmaṇi pare sākṣātsarva-karma-samarpaṇammano-vāk-tanubhiḥ pārthakriyādvaitaṁ tad ucyate +yad brahmaṇi pare sākṣātsarva-karma-samarpaṇammano-vāk-tanubhiḥ pārthakriyādvaitaṁ tad ucyate +ātma-jāyā-sutādīnāmanyeṣāṁ sarva-dehināmyat svārtha-kāmayor aikyaṁdravyādvaitaṁ tad ucyate +yad yasya vāniṣiddhaṁ syādyena yatra yato nṛpasa teneheta kāryāṇinaro nānyair anāpadi +yad yasya vāniṣiddhaṁ syādyena yatra yato nṛpasa teneheta kāryāṇinaro nānyair anāpadi +etair anyaiś ca vedoktairvartamānaḥ sva-karmabhiḥgṛhe ’py asya gatiṁ yāyādrājaṁs tad-bhakti-bhāṅ naraḥ +etair anyaiś ca vedoktairvartamānaḥ sva-karmabhiḥgṛhe ’py asya gatiṁ yāyādrājaṁs tad-bhakti-bhāṅ naraḥ +etair anyaiś ca vedoktairvartamānaḥ sva-karmabhiḥgṛhe ’py asya gatiṁ yāyādrājaṁs tad-bhakti-bhāṅ naraḥ +yathā hi yūyaṁ nṛpa-deva dustyajādāpad-gaṇād uttaratātmanaḥ prabhoḥyat-pāda-paṅkeruha-sevayā bhavānahāraṣīn nirjita-dig-gajaḥ kratūn +ahaṁ purābhavaṁ kaścidgandharva upabarhaṇaḥnāmnātīte mahā-kalpegandharvāṇāṁ susammataḥ +ahaṁ purābhavaṁ kaścidgandharva upabarhaṇaḥnāmnātīte mahā-kalpegandharvāṇāṁ susammataḥ +ahaṁ purābhavaṁ kaścidgandharva upabarhaṇaḥnāmnātīte mahā-kalpegandharvāṇāṁ susammataḥ +rūpa-peśala-mādhurya-saugandhya-priya-darśanaḥstrīṇāṁ priyatamo nityaṁmattaḥ sva-pura-lampaṭaḥ +ekadā deva-satre tugandharvāpsarasāṁ gaṇāḥupahūtā viśva-sṛgbhirhari-gāthopagāyane +ahaṁ ca gāyaṁs tad-vidvānstrībhiḥ parivṛto gataḥjñātvā viśva-sṛjas tan mehelanaṁ śepur ojasāyāhi tvaṁ śūdratām āśunaṣṭa-śrīḥ kṛta-helanaḥ +tāvad dāsyām ahaṁ jajñetatrāpi brahma-vādināmśuśrūṣayānuṣaṅgeṇaprāpto ’haṁ brahma-putratām +tāvad dāsyām ahaṁ jajñetatrāpi brahma-vādināmśuśrūṣayānuṣaṅgeṇaprāpto ’haṁ brahma-putratām +dharmas te gṛha-medhīyovarṇitaḥ pāpa-nāśanaḥgṛhastho yena padavīmañjasā nyāsinām iyāt +yūyaṁ nṛ-loke bata bhūri-bhāgālokaṁ punānā munayo ’bhiyantiyeṣāṁ gṛhān āvasatīti sākṣādgūḍhaṁ paraṁ brahma manuṣya-liṅgam +sa vā ayaṁ brahma mahad-vimṛgya-kaivalya-nirvāṇa-sukhānubhūtiḥpriyaḥ suhṛd vaḥ khalu mātuleyaātmārhaṇīyo vidhi-kṛd guruś ca +sa vā ayaṁ brahma mahad-vimṛgya-kaivalya-nirvāṇa-sukhānubhūtiḥpriyaḥ suhṛd vaḥ khalu mātuleyaātmārhaṇīyo vidhi-kṛd guruś ca +na yasya sākṣād bhava-padmajādibhīrūpaṁ dhiyā vastutayopavarṇitammaunena bhaktyopaśamena pūjitaḥprasīdatām eṣa sa sātvatāṁ patiḥ +na yasya sākṣād bhava-padmajādibhīrūpaṁ dhiyā vastutayopavarṇitammaunena bhaktyopaśamena pūjitaḥprasīdatām eṣa sa sātvatāṁ patiḥ +śrī-śuka uvācaiti devarṣiṇā proktaṁniśamya bharatarṣabhaḥpūjayām āsa suprītaḥkṛṣṇaṁ ca prema-vihvalaḥ +kṛṣṇa-pārthāv upāmantryapūjitaḥ prayayau muniḥśrutvā kṛṣṇaṁ paraṁ brahmapārthaḥ parama-vismitaḥ +iti dākṣāyaṇīnāṁ tepṛthag vaṁśāḥ prakīrtitāḥdevāsura-manuṣyādyālokā yatra carācarāḥ +śrī-nārada uvācabhrātary evaṁ vinihatehariṇā kroḍa-mūrtināhiraṇyakaśipū rājanparyatapyad ruṣā śucā +āha cedaṁ ruṣā pūrṇaḥsandaṣṭa-daśana-cchadaḥkopojjvaladbhyāṁ cakṣurbhyāṁnirīkṣan dhūmram ambaram +karāla-daṁṣṭrogra-dṛṣṭyāduṣprekṣya-bhrukuṭī-mukhaḥśūlam udyamya sadasidānavān idam abravīt +bho bho dānava-daiteyādvimūrdhaṁs tryakṣa śambaraśatabāho hayagrīvanamuce pāka ilvala +sapatnair ghātitaḥ kṣudrairbhrātā me dayitaḥ suhṛtpārṣṇi-grāheṇa hariṇāsamenāpy upadhāvanaiḥ +tasya tyakta-svabhāvasyaghṛṇer māyā-vanaukasaḥbhajantaṁ bhajamānasyabālasyevāsthirātmanaḥ +tasmin kūṭe ’hite naṣṭekṛtta-mūle vanas-patauviṭapā iva śuṣyantiviṣṇu-prāṇā divaukasaḥ +tāvad yāta bhuvaṁ yūyaṁbrahma-kṣatra-samedhitāmsūdayadhvaṁ tapo-yajña-svādhyāya-vrata-dāninaḥ +viṣṇur dvija-kriyā-mūloyajño dharmamayaḥ pumāndevarṣi-pitṛ-bhūtānāṁdharmasya ca parāyaṇam +yatra yatra dvijā gāvovedā varṇāśrama-kriyāḥtaṁ taṁ janapadaṁ yātasandīpayata vṛścata +iti te bhartṛ-nirdeśamādāya śirasādṛtāḥtathā prajānāṁ kadanaṁvidadhuḥ kadana-priyāḥ +pura-grāma-vrajodyāna-kṣetrārāmāśramākarānkheṭa-kharvaṭa-ghoṣāṁś cadadahuḥ pattanāni ca +kecit khanitrair bibhiduḥsetu-prākāra-gopurānājīvyāṁś cicchidur vṛkṣānkecit paraśu-pāṇayaḥprādahañ śaraṇāny ekeprajānāṁ jvalitolmukaiḥ +evaṁ viprakṛte lokedaityendrānucarair muhuḥdivaṁ devāḥ parityajyabhuvi cerur alakṣitāḥ +hiraṇyakaśipur bhrātuḥsamparetasya duḥkhitaḥkṛtvā kaṭodakādīnibhrātṛ-putrān asāntvayat +śakuniṁ śambaraṁ dhṛṣṭiṁbhūtasantāpanaṁ vṛkamkālanābhaṁ mahānābhaṁhariśmaśrum athotkacam +śrī-hiraṇyakaśipur uvācaambāmba he vadhūḥ putrāvīraṁ mārhatha śocitumripor abhimukhe ślāghyaḥśūrāṇāṁ vadha īpsitaḥ +bhūtānām iha saṁvāsaḥprapāyām iva suvratedaivenaikatra nītānāmunnītānāṁ sva-karmabhiḥ +nitya ātmāvyayaḥ śuddhaḥsarvagaḥ sarva-vit paraḥdhatte ’sāv ātmano liṅgaṁmāyayā visṛjan guṇān +yathāmbhasā pracalatātaravo ’pi calā ivacakṣuṣā bhrāmyamāṇenadṛśyate calatīva bhūḥ +evaṁ guṇair bhrāmyamāṇemanasy avikalaḥ pumānyāti tat-sāmyatāṁ bhadrehy aliṅgo liṅgavān iva +eṣa ātma-viparyāsohy aliṅge liṅga-bhāvanāeṣa priyāpriyair yogoviyogaḥ karma-saṁsṛtiḥ +atrāpy udāharantīmamitihāsaṁ purātanamyamasya preta-bandhūnāṁsaṁvādaṁ taṁ nibodhata +uśīnareṣv abhūd rājāsuyajña iti viśrutaḥsapatnair nihato yuddhejñātayas tam upāsata +viśīrṇa-ratna-kavacaṁvibhraṣṭābharaṇa-srajamśara-nirbhinna-hṛdayaṁśayānam asṛg-āvilam +rudatya uccair dayitāṅghri-paṅkajaṁsiñcantya asraiḥ kuca-kuṅkumāruṇaiḥvisrasta-keśābharaṇāḥ śucaṁ nṛṇāṁsṛjantya ākrandanayā vilepire +aho vidhātrākaruṇena naḥ prabhobhavān praṇīto dṛg-agocarāṁ daśāmuśīnarāṇām asi vṛttidaḥ purākṛto ’dhunā yena śucāṁ vivardhanaḥ +tvayā kṛtajñena vayaṁ mahī-patekathaṁ vinā syāma suhṛttamena tetatrānuyānaṁ tava vīra pādayoḥśuśrūṣatīnāṁ diśa yatra yāsyasi +evaṁ vilapatīnāṁ vaiparigṛhya mṛtaṁ patimanicchatīnāṁ nirhāramarko ’staṁ sannyavartata +tatra ha preta-bandhūnāmāśrutya paridevitamāha tān bālako bhūtvāyamaḥ svayam upāgataḥ +śrī-yama uvācaaho amīṣāṁ vayasādhikānāṁvipaśyatāṁ loka-vidhiṁ vimohaḥyatrāgatas tatra gataṁ manuṣyaṁsvayaṁ sadharmā api śocanty apārtham +aho vayaṁ dhanyatamā yad atratyaktāḥ pitṛbhyāṁ na vicintayāmaḥabhakṣyamāṇā abalā vṛkādibhiḥsa rakṣitā rakṣati yo hi garbhe +ya icchayeśaḥ sṛjatīdam avyayoya eva rakṣaty avalumpate ca yaḥtasyābalāḥ krīḍanam āhur īśituścarācaraṁ nigraha-saṅgrahe prabhuḥ +pathi cyutaṁ tiṣṭhati diṣṭa-rakṣitaṁgṛhe sthitaṁ tad-vihataṁ vinaśyatijīvaty anātho ’pi tad-īkṣito vanegṛhe ’bhigupto ’sya hato na jīvati +bhūtāni tais tair nija-yoni-karmabhirbhavanti kāle na bhavanti sarvaśaḥna tatra hātmā prakṛtāv api sthitastasyā guṇair anyatamo hi badhyate +idaṁ śarīraṁ puruṣasya mohajaṁyathā pṛthag bhautikam īyate gṛhamyathaudakaiḥ pārthiva-taijasair janaḥkālena jāto vikṛto vinaśyati +yathānalo dāruṣu bhinna īyateyathānilo deha-gataḥ pṛthak sthitaḥyathā nabhaḥ sarva-gataṁ na sajjatetathā pumān sarva-guṇāśrayaḥ paraḥ +suyajño nanv ayaṁ śetemūḍhā yam anuśocathayaḥ śrotā yo ’nuvaktehasa na dṛśyeta karhicit +na śrotā nānuvaktāyaṁmukhyo ’py atra mahān asuḥyas tv ihendriyavān ātmāsa cānyaḥ prāṇa-dehayoḥ +bhūtendriya-mano-liṅgāndehān uccāvacān vibhuḥbhajaty utsṛjati hy anyastac cāpi svena tejasā +yāval liṅgānvito hy ātmātāvat karma-nibandhanamtato viparyayaḥ kleśomāyā-yogo ’nuvartate +vitathābhiniveśo ’yaṁyad guṇeṣv artha-dṛg-vacaḥyathā manorathaḥ svapnaḥsarvam aindriyakaṁ mṛṣā +atha nityam anityaṁ vāneha śocanti tad-vidaḥnānyathā śakyate kartuṁsva-bhāvaḥ śocatām iti +lubdhako vipine kaścitpakṣiṇāṁ nirmito ’ntakaḥvitatya jālaṁ vidadhetatra tatra pralobhayan +kuliṅga-mithunaṁ tatravicarat samadṛśyatatayoḥ kuliṅgī sahasālubdhakena pralobhitā +sāsajjata sicas tantryāṁmahiṣyaḥ kāla-yantritākuliṅgas tāṁ tathāpannāṁnirīkṣya bhṛśa-duḥkhitaḥsnehād akalpaḥ kṛpaṇaḥkṛpaṇāṁ paryadevayat +aho akaruṇo devaḥstriyākaruṇayā vibhuḥkṛpaṇaṁ mām anuśocantyādīnayā kiṁ kariṣyati +kāmaṁ nayatu māṁ devaḥkim ardhenātmano hi medīnena jīvatā duḥkhamanena vidhurāyuṣā +kathaṁ tv ajāta-pakṣāṁs tānmātṛ-hīnān bibharmy ahammanda-bhāgyāḥ pratīkṣantenīḍe me mātaraṁ prajāḥ +evaṁ kuliṅgaṁ vilapantam ārātpriyā-viyogāturam aśru-kaṇṭhamsa eva taṁ śākunikaḥ śareṇavivyādha kāla-prahito vilīnaḥ +evaṁ yūyam apaśyantyaātmāpāyam abuddhayaḥnainaṁ prāpsyatha śocantyaḥpatiṁ varṣa-śatair api +śrī-hiraṇyakaśipur uvācabāla evaṁ pravadatisarve vismita-cetasaḥjñātayo menire sarvamanityam ayathotthitam +yama etad upākhyāyatatraivāntaradhīyatajñātayo hi suyajñasyacakrur yat sāmparāyikam +ataḥ śocata mā yūyaṁparaṁ cātmānam eva vāka ātmā kaḥ paro vātrasvīyaḥ pārakya eva vāsva-parābhiniveśenavinājñānena dehinām +śrī-nārada uvācaiti daitya-pater vākyaṁditir ākarṇya sasnuṣāputra-śokaṁ kṣaṇāt tyaktvātattve cittam adhārayat +śrī-nārada uvācahiraṇyakaśipū rājannajeyam ajarāmaramātmānam apratidvandvameka-rājaṁ vyadhitsata +sa tepe mandara-droṇyāṁtapaḥ parama-dāruṇamūrdhva-bāhur nabho-dṛṣṭiḥpādāṅguṣṭhāśritāvaniḥ +jaṭā-dīdhitibhī rejesaṁvartārka ivāṁśubhiḥtasmiṁs tapas tapyamānedevāḥ sthānāni bhejire +tasya mūrdhnaḥ samudbhūtaḥsadhūmo ’gnis tapomayaḥtīryag ūrdhvam adho lokānprātapad viṣvag īritaḥ +cukṣubhur nady-udanvantaḥsadvīpādriś cacāla bhūḥnipetuḥ sagrahās tārājajvaluś ca diśo daśa +tena taptā divaṁ tyaktvābrahmalokaṁ yayuḥ surāḥdhātre vijñāpayām āsurdeva-deva jagat-patedaityendra-tapasā taptādivi sthātuṁ na śaknumaḥ +tasya copaśamaṁ bhūmanvidhehi yadi manyaselokā na yāvan naṅkṣyantibali-hārās tavābhibhūḥ +tasyāyaṁ kila saṅkalpaścarato duścaraṁ tapaḥśrūyatāṁ kiṁ na viditastavāthāpi niveditam +sṛṣṭvā carācaram idaṁtapo-yoga-samādhināadhyāste sarva-dhiṣṇyebhyaḥparameṣṭhī nijāsanam +anyathedaṁ vidhāsye ’hamayathā pūrvam ojasākim anyaiḥ kāla-nirdhūtaiḥkalpānte vaiṣṇavādibhiḥ +iti śuśruma nirbandhaṁtapaḥ paramam āsthitaḥvidhatsvānantaraṁ yuktaṁsvayaṁ tri-bhuvaneśvara +tavāsanaṁ dvija-gavāṁpārameṣṭhyaṁ jagat-patebhavāya śreyase bhūtyaikṣemāya vijayāya ca +iti vijñāpito devairbhagavān ātmabhūr nṛpaparito bhṛgu-dakṣādyairyayau daityeśvarāśramam +na dadarśa praticchannaṁvalmīka-tṛṇa-kīcakaiḥpipīlikābhir ācīrṇaṁmedas-tvaṅ-māṁsa-śoṇitam +śrī-brahmovācauttiṣṭhottiṣṭha bhadraṁ tetapaḥ-siddho ’si kāśyapavarado ’ham anuprāptovriyatām īpsito varaḥ +adrākṣam aham etaṁ tehṛt-sāraṁ mahad-adbhutamdaṁśa-bhakṣita-dehasyaprāṇā hy asthiṣu śerate +naitat pūrvarṣayaś cakrurna kariṣyanti cāparenirambur dhārayet prāṇānko vai divya-samāḥ śatam +vyavasāyena te ’nenaduṣkareṇa manasvināmtapo-niṣṭhena bhavatājito ’haṁ diti-nandana +tatas ta āśiṣaḥ sarvādadāmy asura-puṅgavamartasya te hy amartasyadarśanaṁ nāphalaṁ mama +śrī-nārada uvācaity uktvādi-bhavo devobhakṣitāṅgaṁ pipīlikaiḥkamaṇḍalu-jalenaukṣaddivyenāmogha-rādhasā +sa tat kīcaka-valmīkātsaha-ojo-balānvitaḥsarvāvayava-sampannovajra-saṁhanano yuvāutthitas tapta-hemābhovibhāvasur ivaidhasaḥ +sa nirīkṣyāmbare devaṁhaṁsa-vāham upasthitamnanāma śirasā bhūmautad-darśana-mahotsavaḥ +utthāya prāñjaliḥ prahvaīkṣamāṇo dṛśā vibhumharṣāśru-pulakodbhedogirā gadgadayāgṛṇāt +śrī-hiraṇyakaśipur uvācakalpānte kāla-sṛṣṭenayo ’ndhena tamasāvṛtamabhivyanag jagad idaṁsvayañjyotiḥ sva-rociṣā +nama ādyāya bījāyajñāna-vijñāna-mūrtayeprāṇendriya-mano-buddhi-vikārair vyaktim īyuṣe +tvam īśiṣe jagatas tasthuṣaś caprāṇena mukhyena patiḥ prajānāmcittasya cittair mana-indriyāṇāṁpatir mahān bhūta-guṇāśayeśaḥ +tvaṁ sapta-tantūn vitanoṣi tanvātrayyā catur-hotraka-vidyayā catvam eka ātmātmavatām anādirananta-pāraḥ kavir antarātmā +tvam eva kālo ’nimiṣo janānāmāyur lavādy-avayavaiḥ kṣiṇoṣikūṭa-stha ātmā parameṣṭhy ajo mahāṁstvaṁ jīva-lokasya ca jīva ātmā +tvattaḥ paraṁ nāparam apy anejadejac ca kiñcid vyatiriktam astividyāḥ kalās te tanavaś ca sarvāhiraṇyagarbho ’si bṛhat tri-pṛṣṭhaḥ +vyaktaṁ vibho sthūlam idaṁ śarīraṁyenendriya-prāṇa-mano-guṇāṁs tvambhuṅkṣe sthito dhāmani pārameṣṭhyeavyakta ātmā puruṣaḥ purāṇaḥ +anantāvyakta-rūpeṇayenedam akhilaṁ tatamcid-acic-chakti-yuktāyatasmai bhagavate namaḥ +yadi dāsyasy abhimatānvarān me varadottamabhūtebhyas tvad-visṛṣṭebhyomṛtyur mā bhūn mama prabho +nāntar bahir divā naktamanyasmād api cāyudhaiḥna bhūmau nāmbare mṛtyurna narair na mṛgair api +vyasubhir vāsumadbhir vāsurāsura-mahoragaiḥapratidvandvatāṁ yuddheaika-patyaṁ ca dehinām +śrī-nārada uvācaevaṁ vṛtaḥ śata-dhṛtirhiraṇyakaśipor athaprādāt tat-tapasā prītovarāṁs tasya sudurlabhān +śrī-brahmovācatāteme durlabhāḥ puṁsāṁyān vṛṇīṣe varān mamatathāpi vitarāmy aṅgavarān yadyapi durlabhān +tato jagāma bhagavānamoghānugraho vibhuḥpūjito ’sura-varyeṇastūyamānaḥ prajeśvaraiḥ +evaṁ labdha-varo daityobibhrad dhemamayaṁ vapuḥbhagavaty akarod dveṣaṁbhrātur vadham anusmaran +sa vijitya diśaḥ sarvālokāṁś ca trīn mahāsuraḥdevāsura-manuṣyendra-gandharva-garuḍoragān +devodyāna-śriyā juṣṭamadhyāste sma tri-piṣṭapammahendra-bhavanaṁ sākṣānnirmitaṁ viśvakarmaṇātrailokya-lakṣmy-āyatanamadhyuvāsākhilarddhimat +yatra vidruma-sopānāmahā-mārakatā bhuvaḥyatra sphāṭika-kuḍyānivaidūrya-stambha-paṅktayaḥ +tam aṅga mattaṁ madhunoru-gandhināvivṛtta-tāmrākṣam aśeṣa-dhiṣṇya-pāḥupāsatopāyana-pāṇibhir vinātribhis tapo-yoga-balaujasāṁ padam +jagur mahendrāsanam ojasā sthitaṁviśvāvasus tumburur asmad-ādayaḥgandharva-siddhā ṛṣayo ’stuvan muhurvidyādharāś cāpsarasaś ca pāṇḍava +sa eva varṇāśramibhiḥkratubhir bhūri-dakṣiṇaiḥijyamāno havir-bhāgānagrahīt svena tejasā +akṛṣṭa-pacyā tasyāsītsapta-dvīpavatī mahītathā kāma-dughā gāvonānāścarya-padaṁ nabhaḥ +ratnākarāś ca ratnaughāṁstat-patnyaś cohur ūrmibhiḥkṣāra-sīdhu-ghṛta-kṣaudra-dadhi-kṣīrāmṛtodakāḥ +śailā droṇībhir ākrīḍaṁsarvartuṣu guṇān drumāḥdadhāra loka-pālānāmeka eva pṛthag guṇān +sa itthaṁ nirjita-kakubeka-rāḍ viṣayān priyānyathopajoṣaṁ bhuñjānonātṛpyad ajitendriyaḥ +evam aiśvarya-mattasyadṛptasyocchāstra-vartinaḥkālo mahān vyatīyāyabrahma-śāpam upeyuṣaḥ +tasyogra-daṇḍa-saṁvignāḥsarve lokāḥ sapālakāḥanyatrālabdha-śaraṇāḥśaraṇaṁ yayur acyutam +tasyai namo ’stu kāṣṭhāyaiyatrātmā harir īśvaraḥyad gatvā na nivartanteśāntāḥ sannyāsino ’malāḥ +teṣām āvirabhūd vāṇīarūpā megha-niḥsvanāsannādayantī kakubhaḥsādhūnām abhayaṅkarī +mā bhaiṣṭa vibudha-śreṣṭhāḥsarveṣāṁ bhadram astu vaḥmad-darśanaṁ hi bhūtānāṁsarva-śreyopapattaye +yadā deveṣu vedeṣugoṣu vipreṣu sādhuṣudharme mayi ca vidveṣaḥsa vā āśu vinaśyati +nirvairāya praśāntāyasva-sutāya mahātmaneprahrādāya yadā druhyeddhaniṣye ’pi varorjitam +śrī-nārada uvācaity uktā loka-guruṇātaṁ praṇamya divaukasaḥnyavartanta gatodvegāmenire cāsuraṁ hatam +tasya daitya-pateḥ putrāścatvāraḥ paramādbhutāḥprahrādo ’bhūn mahāṁs teṣāṁguṇair mahad-upāsakaḥ +brahmaṇyaḥ śīla-sampannaḥsatya-sandho jitendriyaḥātmavat sarva-bhūtānāmeka-priya-suhṛttamaḥ +nodvigna-citto vyasaneṣu niḥspṛhaḥśruteṣu dṛṣṭeṣu guṇeṣv avastu-dṛkdāntendriya-prāṇa-śarīra-dhīḥ sadāpraśānta-kāmo rahitāsuro ’suraḥ +yasmin mahad-guṇā rājangṛhyante kavibhir muhuḥna te ’dhunā pidhīyanteyathā bhagavatīśvare +yaṁ sādhu-gāthā-sadasiripavo ’pi surā nṛpapratimānaṁ prakurvantikim utānye bhavādṛśāḥ +guṇair alam asaṅkhyeyairmāhātmyaṁ tasya sūcyatevāsudeve bhagavatiyasya naisargikī ratiḥ +nyasta-krīḍanako bālojaḍavat tan-manastayākṛṣṇa-graha-gṛhītātmāna veda jagad īdṛśam +āsīnaḥ paryaṭann aśnanśayānaḥ prapiban bruvannānusandhatta etānigovinda-parirambhitaḥ +kvacid rudati vaikuṇṭha-cintā-śabala-cetanaḥkvacid dhasati tac-cintā-hlāda udgāyati kvacit +nadati kvacid utkaṇṭhovilajjo nṛtyati kvacitkvacit tad-bhāvanā-yuktastanmayo ’nucakāra ha +kvacid utpulakas tūṣṇīmāste saṁsparśa-nirvṛtaḥaspanda-praṇayānanda-salilāmīlitekṣaṇaḥ +sa uttama-śloka-padāravindayorniṣevayākiñcana-saṅga-labdhayātanvan parāṁ nirvṛtim ātmano muhurduḥsaṅga-dīnasya manaḥ śamaṁ vyadhāt +tasmin mahā-bhāgavatemahā-bhāge mahātmanihiraṇyakaśipū rājannakarod agham ātmaje +śrī-yudhiṣṭhira uvācadevarṣa etad icchāmovedituṁ tava suvratayad ātmajāya śuddhāyapitādāt sādhave hy agham +putrān vipratikūlān svānpitaraḥ putra-vatsalāḥupālabhante śikṣārthaṁnaivāgham aparo yathā +kim utānuvaśān sādhūṁstādṛśān guru-devatānetat kautūhalaṁ brahmannasmākaṁ vidhama prabhopituḥ putrāya yad dveṣomaraṇāya prayojitaḥ +śrī-nārada uvācapaurohityāya bhagavānvṛtaḥ kāvyaḥ kilāsuraiḥṣaṇḍāmarkau sutau tasyadaitya-rāja-gṛhāntike +tau rājñā prāpitaṁ bālaṁprahlādaṁ naya-kovidampāṭhayām āsatuḥ pāṭhyānanyāṁś cāsura-bālakān +yat tatra guruṇā proktaṁśuśruve ’nupapāṭha cana sādhu manasā menesva-parāsad-grahāśrayam +ekadāsura-rāṭ putramaṅkam āropya pāṇḍavapapraccha kathyatāṁ vatsamanyate sādhu yad bhavān +śrī-prahlāda uvācatat sādhu manye ’sura-varya dehināṁsadā samudvigna-dhiyām asad-grahāthitvātma-pātaṁ gṛham andha-kūpaṁvanaṁ gato yad dharim āśrayeta +śrī-nārada uvācaśrutvā putra-giro daityaḥpara-pakṣa-samāhitāḥjahāsa buddhir bālānāṁbhidyate para-buddhibhiḥ +samyag vidhāryatāṁ bāloguru-gehe dvi-jātibhiḥviṣṇu-pakṣaiḥ praticchannairna bhidyetāsya dhīr yathā +gṛham ānītam āhūyaprahrādaṁ daitya-yājakāḥpraśasya ślakṣṇayā vācāsamapṛcchanta sāmabhiḥ +vatsa prahrāda bhadraṁ tesatyaṁ kathaya mā mṛṣābālān ati kutas tubhyameṣa buddhi-viparyayaḥ +buddhi-bhedaḥ para-kṛtautāho te svato ’bhavatbhaṇyatāṁ śrotu-kāmānāṁgurūṇāṁ kula-nandana +śrī-prahrāda uvācaparaḥ svaś cety asad-grāhaḥpuṁsāṁ yan-māyayā kṛtaḥvimohita-dhiyāṁ dṛṣṭastasmai bhagavate namaḥ +sa yadānuvrataḥ puṁsāṁpaśu-buddhir vibhidyateanya eṣa tathānyo ’hamiti bheda-gatāsatī +sa eṣa ātmā sva-parety abuddhibhirduratyayānukramaṇo nirūpyatemuhyanti yad-vartmani veda-vādinobrahmādayo hy eṣa bhinatti me matim +yathā bhrāmyaty ayo brahmansvayam ākarṣa-sannidhautathā me bhidyate cetaścakra-pāṇer yadṛcchayā +śrī-nārada uvācaetāvad brāhmaṇāyoktvāvirarāma mahā-matiḥtaṁ sannibhartsya kupitaḥsudīno rāja-sevakaḥ +ānīyatām are vetramasmākam ayaśaskaraḥkulāṅgārasya durbuddheścaturtho ’syodito damaḥ +daiteya-candana-vanejāto ’yaṁ kaṇṭaka-drumaḥyan-mūlonmūla-paraśorviṣṇor nālāyito ’rbhakaḥ +iti taṁ vividhopāyairbhīṣayaṁs tarjanādibhiḥprahrādaṁ grāhayām āsatri-vargasyopapādanam +tata enaṁ gurur jñātvājñāta-jñeya-catuṣṭayamdaityendraṁ darśayām āsamātṛ-mṛṣṭam alaṅkṛtam +pādayoḥ patitaṁ bālaṁpratinandyāśiṣāsuraḥpariṣvajya ciraṁ dorbhyāṁparamām āpa nirvṛtim +āropyāṅkam avaghrāyamūrdhany aśru-kalāmbubhiḥāsiñcan vikasad-vaktramidam āha yudhiṣṭhira +hiraṇyakaśipur uvācaprahrādānūcyatāṁ tātasvadhītaṁ kiñcid uttamamkālenaitāvatāyuṣmanyad aśikṣad guror bhavān +śrī-prahrāda uvācaśravaṇaṁ kīrtanaṁ viṣṇoḥsmaraṇaṁ pāda-sevanamarcanaṁ vandanaṁ dāsyaṁsakhyam ātma-nivedanam +niśamyaitat suta-vacohiraṇyakaśipus tadāguru-putram uvācedaṁruṣā prasphuritādharaḥ +brahma-bandho kim etat tevipakṣaṁ śrayatāsatāasāraṁ grāhito bālomām anādṛtya durmate +santi hy asādhavo lokedurmaitrāś chadma-veṣiṇaḥteṣām udety aghaṁ kālerogaḥ pātakinām iva +śrī-guru-putra uvācana mat-praṇītaṁ na para-praṇītaṁsuto vadaty eṣa tavendra-śatronaisargikīyaṁ matir asya rājanniyaccha manyuṁ kad adāḥ sma mā naḥ +śrī-nārada uvācaguruṇaivaṁ pratiproktobhūya āhāsuraḥ sutamna ced guru-mukhīyaṁ tekuto ’bhadrāsatī matiḥ +śrī-prahrāda uvācamatir na kṛṣṇe parataḥ svato vāmitho ’bhipadyeta gṛha-vratānāmadānta-gobhir viśatāṁ tamisraṁpunaḥ punaś carvita-carvaṇānām +na te viduḥ svārtha-gatiṁ hi viṣṇuṁdurāśayā ye bahir-artha-māninaḥandhā yathāndhair upanīyamānāste ’pīśa-tantryām uru-dāmni baddhāḥ +naiṣāṁ matis tāvad urukramāṅghriṁspṛśaty anarthāpagamo yad-arthaḥmahīyasāṁ pāda-rajo-’bhiṣekaṁniṣkiñcanānāṁ na vṛṇīta yāvat +ity uktvoparataṁ putraṁhiraṇyakaśipū ruṣāandhīkṛtātmā svotsaṅgānnirasyata mahī-tale +āhāmarṣa-ruṣāviṣṭaḥkaṣāyī-bhūta-locanaḥvadhyatām āśv ayaṁ vadhyoniḥsārayata nairṛtāḥ +ayaṁ me bhrātṛ-hā so ’yaṁhitvā svān suhṛdo ’dhamaḥpitṛvya-hantuḥ pādau yoviṣṇor dāsavad arcati +viṣṇor vā sādhv asau kiṁ nukariṣyaty asamañjasaḥsauhṛdaṁ dustyajaṁ pitrorahād yaḥ pañca-hāyanaḥ +paro ’py apatyaṁ hita-kṛd yathauṣadhaṁsva-dehajo ’py āmayavat suto ’hitaḥchindyāt tad aṅgaṁ yad utātmano ’hitaṁśeṣaṁ sukhaṁ jīvati yad-vivarjanāt +sarvair upāyair hantavyaḥsambhoja-śayanāsanaiḥsuhṛl-liṅga-dharaḥ śatrurmuner duṣṭam ivendriyam +nairṛtās te samādiṣṭābhartrā vai śūla-pāṇayaḥtigma-daṁṣṭra-karālāsyāstāmra-śmaśru-śiroruhāḥ +pare brahmaṇy anirdeśyebhagavaty akhilātmaniyuktātmany aphalā āsannapuṇyasyeva sat-kriyāḥ +prayāse ’pahate tasmindaityendraḥ pariśaṅkitaḥcakāra tad-vadhopāyānnirbandhena yudhiṣṭhira +dig-gajair dandaśūkendrairabhicārāvapātanaiḥmāyābhiḥ sannirodhaiś cagara-dānair abhojanaiḥ +eṣa me bahv-asādhūktovadhopāyāś ca nirmitāḥtais tair drohair asad-dharmairmuktaḥ svenaiva tejasā +vartamāno ’vidūre vaibālo ’py ajaḍa-dhīr ayamna vismarati me ’nāryaṁśunaḥ śepa iva prabhuḥ +aprameyānubhāvo ’yamakutaścid-bhayo ’maraḥnūnam etad-virodhenamṛtyur me bhavitā na vā +iti tac-cintayā kiñcinmlāna-śriyam adho-mukhamśaṇḍāmarkāv auśanasauvivikta iti hocatuḥ +jitaṁ tvayaikena jagat-trayaṁ bhruvorvijṛmbhaṇa-trasta-samasta-dhiṣṇyapamna tasya cintyaṁ tava nātha cakṣvahena vai śiśūnāṁ guṇa-doṣayoḥ padam +imaṁ tu pāśair varuṇasya baddhvānidhehi bhīto na palāyate yathābuddhiś ca puṁso vayasārya-sevayāyāvad gurur bhārgava āgamiṣyati +tatheti guru-putroktamanujñāyedam abravītdharmo hy asyopadeṣṭavyorājñāṁ yo gṛha-medhinām +dharmam arthaṁ ca kāmaṁ canitarāṁ cānupūrvaśaḥprahrādāyocatū rājanpraśritāvanatāya ca +yathā tri-vargaṁ gurubhirātmane upaśikṣitamna sādhu mene tac-chikṣāṁdvandvārāmopavarṇitām +yadācāryaḥ parāvṛttogṛhamedhīya-karmasuvayasyair bālakais tatrasopahūtaḥ kṛta-kṣaṇaiḥ +atha tāñ ślakṣṇayā vācāpratyāhūya mahā-budhaḥuvāca vidvāṁs tan-niṣṭhāṁkṛpayā prahasann iva +te tu tad-gauravāt sarvetyakta-krīḍā-paricchadāḥbālā adūṣita-dhiyodvandvārāmeritehitaiḥ +śrī-prahrāda uvācakaumāra ācaret prājñodharmān bhāgavatān ihadurlabhaṁ mānuṣaṁ janmatad apy adhruvam arthadam +yathā hi puruṣasyehaviṣṇoḥ pādopasarpaṇamyad eṣa sarva-bhūtānāṁpriya ātmeśvaraḥ suhṛt +sukham aindriyakaṁ daityādeha-yogena dehināmsarvatra labhyate daivādyathā duḥkham ayatnataḥ +tat-prayāso na kartavyoyata āyur-vyayaḥ paramna tathā vindate kṣemaṁmukunda-caraṇāmbujam +tato yateta kuśalaḥkṣemāya bhavam āśritaḥśarīraṁ pauruṣaṁ yāvanna vipadyeta puṣkalam +puṁso varṣa-śataṁ hy āyustad-ardhaṁ cājitātmanaḥniṣphalaṁ yad asau rātryāṁśete ’ndhaṁ prāpitas tamaḥ +mugdhasya bālye kaiśorekrīḍato yāti viṁśatiḥjarayā grasta-dehasyayāty akalpasya viṁśatiḥ +durāpūreṇa kāmenamohena ca balīyasāśeṣaṁ gṛheṣu saktasyapramattasyāpayāti hi +ko gṛheṣu pumān saktamātmānam ajitendriyaḥsneha-pāśair dṛḍhair baddhamutsaheta vimocitum +ko nv artha-tṛṣṇāṁ visṛjetprāṇebhyo ’pi ya īpsitaḥyaṁ krīṇāty asubhiḥ preṣṭhaistaskaraḥ sevako vaṇik +kathaṁ priyāyā anukampitāyāḥsaṅgaṁ rahasyaṁ rucirāṁś ca mantrānsuhṛtsu tat-sneha-sitaḥ śiśūnāṁkalākṣarāṇām anurakta-cittaḥ +kuṭumba-poṣāya viyan nijāyurna budhyate ’rthaṁ vihataṁ pramattaḥsarvatra tāpa-traya-duḥkhitātmānirvidyate na sva-kuṭumba-rāmaḥ +vitteṣu nityābhiniviṣṭa-cetāvidvāṁś ca doṣaṁ para-vitta-hartuḥpretyeha vāthāpy ajitendriyas tadaśānta-kāmo harate kuṭumbī +vidvān apītthaṁ danujāḥ kuṭumbaṁpuṣṇan sva-lokāya na kalpate vaiyaḥ svīya-pārakya-vibhinna-bhāvastamaḥ prapadyeta yathā vimūḍhaḥ +yato na kaścit kva ca kutracid vādīnaḥ svam ātmānam alaṁ samarthaḥvimocituṁ kāma-dṛśāṁ vihāra-krīḍā-mṛgo yan-nigaḍo visargaḥ +na hy acyutaṁ prīṇayatobahv-āyāso ’surātmajāḥātmatvāt sarva-bhūtānāṁsiddhatvād iha sarvataḥ +parāvareṣu bhūteṣubrahmānta-sthāvarādiṣubhautikeṣu vikāreṣubhūteṣv atha mahatsu ca +tasmāt sarveṣu bhūteṣudayāṁ kuruta sauhṛdambhāvam āsuram unmucyayayā tuṣyaty adhokṣajaḥ +tuṣṭe ca tatra kim alabhyam ananta ādyekiṁ tair guṇa-vyatikarād iha ye sva-siddhāḥdharmādayaḥ kim aguṇena ca kāṅkṣitenasāraṁ juṣāṁ caraṇayor upagāyatāṁ naḥ +dharmārtha-kāma iti yo ’bhihitas tri-vargaīkṣā trayī naya-damau vividhā ca vārtāmanye tad etad akhilaṁ nigamasya satyaṁsvātmārpaṇaṁ sva-suhṛdaḥ paramasya puṁsaḥ +jñānaṁ tad etad amalaṁ duravāpam āhanārāyaṇo nara-sakhaḥ kila nāradāyaekāntināṁ bhagavatas tad akiñcanānāṁpādāravinda-rajasāpluta-dehināṁ syāt +śrutam etan mayā pūrvaṁjñānaṁ vijñāna-saṁyutamdharmaṁ bhāgavataṁ śuddhaṁnāradād deva-darśanāt +śrī-daitya-putrā ūcuḥprahrāda tvaṁ vayaṁ cāpinarte ’nyaṁ vidmahe gurumetābhyāṁ guru-putrābhyāṁbālānām api hīśvarau +śrī-nārada uvācaevaṁ daitya-sutaiḥ pṛṣṭomahā-bhāgavato ’suraḥuvāca tān smayamānaḥsmaran mad-anubhāṣitam +śrī-prahrāda uvācapitari prasthite ’smākaṁtapase mandarācalamyuddhodyamaṁ paraṁ cakrurvibudhā dānavān prati +pipīlikair ahir ivadiṣṭyā lokopatāpanaḥpāpena pāpo ’bhakṣītivadanto vāsavādayaḥ +teṣām atibalodyogaṁniśamyāsura-yūthapāḥvadhyamānāḥ surair bhītādudruvuḥ sarvato diśam +vyalumpan rāja-śibiramamarā jaya-kāṅkṣiṇaḥindras tu rāja-mahiṣīṁmātaraṁ mama cāgrahīt +nīyamānāṁ bhayodvignāṁrudatīṁ kurarīm ivayadṛcchayāgatas tatradevarṣir dadṛśe pathi +prāha naināṁ sura-patenetum arhasy anāgasammuñca muñca mahā-bhāgasatīṁ para-parigraham +śrī-indra uvācaāste ’syā jaṭhare vīryamaviṣahyaṁ sura-dviṣaḥāsyatāṁ yāvat prasavaṁmokṣye ’rtha-padavīṁ gataḥ +śrī-nārada uvācaayaṁ niṣkilbiṣaḥ sākṣānmahā-bhāgavato mahāntvayā na prāpsyate saṁsthāmanantānucaro balī +ity uktas tāṁ vihāyendrodevarṣer mānayan vacaḥananta-priya-bhaktyaināṁparikramya divaṁ yayau +tato me mātaram ṛṣiḥsamānīya nijāśrameāśvāsyehoṣyatāṁ vatseyāvat te bhartur āgamaḥ +tathety avātsīd devarṣerantike sākuto-bhayāyāvad daitya-patir ghorāttapaso na nyavartata +ṛṣiṁ paryacarat tatrabhaktyā paramayā satīantarvatnī sva-garbhasyakṣemāyecchā-prasūtaye +ṛṣiḥ kāruṇikas tasyāḥprādād ubhayam īśvaraḥdharmasya tattvaṁ jñānaṁ camām apy uddiśya nirmalam +tat tu kālasya dīrghatvātstrītvān mātus tirodadheṛṣiṇānugṛhītaṁ māṁnādhunāpy ajahāt smṛtiḥ +bhavatām api bhūyān meyadi śraddadhate vacaḥvaiśāradī dhīḥ śraddhātaḥstrī-bālānāṁ ca me yathā +janmādyāḥ ṣaḍ ime bhāvādṛṣṭā dehasya nātmanaḥphalānām iva vṛkṣasyakāleneśvara-mūrtinā +ātmā nityo ’vyayaḥ śuddhaekaḥ kṣetra-jña āśrayaḥavikriyaḥ sva-dṛg heturvyāpako ’saṅgy anāvṛtaḥ +svarṇaṁ yathā grāvasu hema-kāraḥkṣetreṣu yogais tad-abhijña āpnuyātkṣetreṣu deheṣu tathātma-yogairadhyātma-vid brahma-gatiṁ labheta +aṣṭau prakṛtayaḥ proktāstraya eva hi tad-guṇāḥvikārāḥ ṣoḍaśācāryaiḥpumān ekaḥ samanvayāt +dehas tu sarva-saṅghātojagat tasthur iti dvidhāatraiva mṛgyaḥ puruṣoneti netīty atat tyajan +anvaya-vyatirekeṇavivekenośatātmanāsvarga-sthāna-samāmnāyairvimṛśadbhir asatvaraiḥ +buddher jāgaraṇaṁ svapnaḥsuṣuptir iti vṛttayaḥtā yenaivānubhūyanteso ’dhyakṣaḥ puruṣaḥ paraḥ +ebhis tri-varṇaiḥ paryastairbuddhi-bhedaiḥ kriyodbhavaiḥsvarūpam ātmano budhyedgandhair vāyum ivānvayāt +etad dvāro hi saṁsāroguṇa-karma-nibandhanaḥajñāna-mūlo ’pārtho ’pipuṁsaḥ svapna ivārpyate +tasmād bhavadbhiḥ kartavyaṁkarmaṇāṁ tri-guṇātmanāmbīja-nirharaṇaṁ yogaḥpravāhoparamo dhiyaḥ +tatropāya-sahasrāṇāmayaṁ bhagavatoditaḥyad īśvare bhagavatiyathā yair añjasā ratiḥ +guru-śuśrūṣayā bhaktyāsarva-labdhārpaṇena casaṅgena sādhu-bhaktānāmīśvarārādhanena ca +hariḥ sarveṣu bhūteṣubhagavān āsta īśvaraḥiti bhūtāni manasākāmais taiḥ sādhu mānayet +evaṁ nirjita-ṣaḍ-vargaiḥkriyate bhaktir īśvarevāsudeve bhagavatiyayā saṁlabhyate ratiḥ +niśamya karmāṇi guṇān atulyānvīryāṇi līlā-tanubhiḥ kṛtāniyadātiharṣotpulakāśru-gadgadaṁprotkaṇṭha udgāyati rauti nṛtyati +yadā graha-grasta iva kvacid dhasatyākrandate dhyāyati vandate janammuhuḥ śvasan vakti hare jagat-patenārāyaṇety ātma-matir gata-trapaḥ +tadā pumān mukta-samasta-bandhanastad-bhāva-bhāvānukṛtāśayākṛtiḥnirdagdha-bījānuśayo mahīyasābhakti-prayogeṇa samety adhokṣajam +adhokṣajālambham ihāśubhātmanaḥśarīriṇaḥ saṁsṛti-cakra-śātanamtad brahma-nirvāṇa-sukhaṁ vidur budhāstato bhajadhvaṁ hṛdaye hṛd-īśvaram +ko ’ti-prayāso ’sura-bālakā harerupāsane sve hṛdi chidravat sataḥsvasyātmanaḥ sakhyur aśeṣa-dehināṁsāmānyataḥ kiṁ viṣayopapādanaiḥ +rāyaḥ kalatraṁ paśavaḥ sutādayogṛhā mahī kuñjara-kośa-bhūtayaḥsarve ’rtha-kāmāḥ kṣaṇa-bhaṅgurāyuṣaḥkurvanti martyasya kiyat priyaṁ calāḥ +evaṁ hi lokāḥ kratubhiḥ kṛtā amīkṣayiṣṇavaḥ sātiśayā na nirmalāḥtasmād adṛṣṭa-śruta-dūṣaṇaṁ paraṁbhaktyoktayeśaṁ bhajatātma-labdhaye +yad-artha iha karmāṇividvan-māny asakṛn naraḥkaroty ato viparyāsamamoghaṁ vindate phalam +sukhāya duḥkha-mokṣāyasaṅkalpa iha karmiṇaḥsadāpnotīhayā duḥkhamanīhāyāḥ sukhāvṛtaḥ +kāmān kāmayate kāmyairyad-artham iha pūruṣaḥsa vai dehas tu pārakyobhaṅguro yāty upaiti ca +kim u vyavahitāpatya-dārāgāra-dhanādayaḥrājya-kośa-gajāmātya-bhṛtyāptā mamatāspadāḥ +kim etair ātmanas tucchaiḥsaha dehena naśvaraiḥanarthair artha-saṅkāśairnityānanda-rasodadheḥ +nirūpyatām iha svārthaḥkiyān deha-bhṛto ’surāḥniṣekādiṣv avasthāsukliśyamānasya karmabhiḥ +karmāṇy ārabhate dehīdehenātmānuvartinākarmabhis tanute dehamubhayaṁ tv avivekataḥ +tasmād arthāś ca kāmāś cadharmāś ca yad-apāśrayāḥbhajatānīhayātmānamanīhaṁ harim īśvaram +sarveṣām api bhūtānāṁharir ātmeśvaraḥ priyaḥbhūtair mahadbhiḥ sva-kṛtaiḥkṛtānāṁ jīva-saṁjñitaḥ +devo ’suro manuṣyo vāyakṣo gandharva eva vābhajan mukunda-caraṇaṁsvastimān syād yathā vayam +nālaṁ dvijatvaṁ devatvamṛṣitvaṁ vāsurātmajāḥprīṇanāya mukundasyana vṛttaṁ na bahu-jñatā +tato harau bhagavatibhaktiṁ kuruta dānavāḥātmaupamyena sarvatrasarva-bhūtātmanīśvare +daiteyā yakṣa-rakṣāṁsistriyaḥ śūdrā vrajaukasaḥkhagā mṛgāḥ pāpa-jīvāḥsanti hy acyutatāṁ gatāḥ +etāvān eva loke ’sminpuṁsaḥ svārthaḥ paraḥ smṛtaḥekānta-bhaktir govindeyat sarvatra tad-īkṣaṇam +śrī-nārada uvācaatha daitya-sutāḥ sarveśrutvā tad-anuvarṇitamjagṛhur niravadyatvānnaiva gurv-anuśikṣitam +athācārya-sutas teṣāṁbuddhim ekānta-saṁsthitāmālakṣya bhītas tvaritorājña āvedayad yathā +kopāveśa-calad-gātraḥputraṁ hantuṁ mano dadhekṣiptvā paruṣayā vācāprahrādam atad-arhaṇam +śrī-hiraṇyakaśipur uvācahe durvinīta mandātmankula-bheda-karādhamastabdhaṁ mac-chāsanodvṛttaṁneṣye tvādya yama-kṣayam +kruddhasya yasya kampantetrayo lokāḥ saheśvarāḥtasya me ’bhītavan mūḍhaśāsanaṁ kiṁ balo ’tyagāḥ +śrī-prahrāda uvācana kevalaṁ me bhavataś ca rājansa vai balaṁ balināṁ cāpareṣāmpare ’vare ’mī sthira-jaṅgamā yebrahmādayo yena vaśaṁ praṇītāḥ +sa īśvaraḥ kāla urukramo ’sāvojaḥ sahaḥ sattva-balendriyātmāsa eva viśvaṁ paramaḥ sva-śaktibhiḥsṛjaty avaty atti guṇa-trayeśaḥ +jahy āsuraṁ bhāvam imaṁ tvam ātmanaḥsamaṁ mano dhatsva na santi vidviṣaḥṛte ’jitād ātmana utpathe sthitāttad dhi hy anantasya mahat samarhaṇam +dasyūn purā ṣaṇ na vijitya lumpatomanyanta eke sva-jitā diśo daśajitātmano jñasya samasya dehināṁsādhoḥ sva-moha-prabhavāḥ kutaḥ pare +śrī-hiraṇyakaśipur uvācavyaktaṁ tvaṁ martu-kāmo ’siyo ’tim��traṁ vikatthasemumūrṣūṇāṁ hi mandātmannanu syur viklavā giraḥ +yas tvayā manda-bhāgyoktomad-anyo jagad-īśvaraḥkvāsau yadi sa sarvatrakasmāt stambhe na dṛśyate +so ’haṁ vikatthamānasyaśiraḥ kāyād dharāmi tegopāyeta haris tvādyayas te śaraṇam īpsitam +evaṁ duruktair muhur ardayan ruṣāsutaṁ mahā-bhāgavataṁ mahāsuraḥkhaḍgaṁ pragṛhyotpatito varāsanātstambhaṁ tatāḍātibalaḥ sva-muṣṭinā +tadaiva tasmin ninado ’tibhīṣaṇobabhūva yenāṇḍa-kaṭāham asphuṭatyaṁ vai sva-dhiṣṇyopagataṁ tv ajādayaḥśrutvā sva-dhāmātyayam aṅga menire +sa vikraman putra-vadhepsur ojasāniśamya nirhrādam apūrvam adbhutamantaḥ-sabhāyāṁ na dadarśa tat-padaṁvitatrasur yena surāri-yūtha-pāḥ +satyaṁ vidhātuṁ nija-bhṛtya-bhāṣitaṁvyāptiṁ ca bhūteṣv akhileṣu cātmanaḥadṛśyatātyadbhuta-rūpam udvahanstambhe sabhāyāṁ na mṛgaṁ na mānuṣam +sa sattvam enaṁ parito vipaśyanstambhasya madhyād anunirjihānamnāyaṁ mṛgo nāpi naro vicitramaho kim etan nṛ-mṛgendra-rūpam +mīmāṁsamānasya samutthito ’gratonṛsiṁha-rūpas tad alaṁ bhayānakampratapta-cāmīkara-caṇḍa-locanaṁsphurat saṭā-keśara-jṛmbhitānanam +prāyeṇa me ’yaṁ hariṇorumāyināvadhaḥ smṛto ’nena samudyatena kimevaṁ bruvaṁs tv abhyapatad gadāyudhonadan nṛsiṁhaṁ prati daitya-kuñjaraḥ +alakṣito ’gnau patitaḥ pataṅgamoyathā nṛsiṁhaujasi so ’suras tadāna tad vicitraṁ khalu sattva-dhāmanisva-tejasā yo nu purāpibat tamaḥ +tato ’bhipadyābhyahanan mahāsuroruṣā nṛsiṁhaṁ gadayoruvegayātaṁ vikramantaṁ sagadaṁ gadādharomahoragaṁ tārkṣya-suto yathāgrahīt +sa tasya hastotkalitas tadāsurovikrīḍato yadvad ahir garutmataḥasādhv amanyanta hṛtaukaso ’marāghana-cchadā bhārata sarva-dhiṣṇya-pāḥ +taṁ manyamāno nija-vīrya-śaṅkitaṁyad dhasta-mukto nṛhariṁ mahāsuraḥpunas tam āsajjata khaḍga-carmaṇīpragṛhya vegena gata-śramo mṛdhe +taṁ śyena-vegaṁ śata-candra-vartmabhiścarantam acchidram upary-adho hariḥkṛtvāṭṭa-hāsaṁ kharam utsvanolbaṇaṁnimīlitākṣaṁ jagṛhe mahā-javaḥ +viṣvak sphurantaṁ grahaṇāturaṁ harirvyālo yathākhuṁ kuliśākṣata-tvacamdvāry ūrum āpatya dadāra līlayānakhair yathāhiṁ garuḍo mahā-viṣam +saṁrambha-duṣprekṣya-karāla-locanovyāttānanāntaṁ vilihan sva-jihvayāasṛg-lavāktāruṇa-keśarānanoyathāntra-mālī dvipa-hatyayā hariḥ +nakhāṅkurotpāṭita-hṛt-saroruhaṁvisṛjya tasyānucarān udāyudhānahan samastān nakha-śastra-pāṇibhirdordaṇḍa-yūtho ’nupathān sahasraśaḥ +saṭāvadhūtā jaladāḥ parāpatangrahāś ca tad-dṛṣṭi-vimuṣṭa-rociṣaḥambhodhayaḥ śvāsa-hatā vicukṣubhurnirhrāda-bhītā digibhā vicukruśuḥ +dyaus tat-saṭotkṣipta-vimāna-saṅkulāprotsarpata kṣmā ca padābhipīḍitāśailāḥ samutpetur amuṣya raṁhasātat-tejasā khaṁ kakubho na rejire +tataḥ sabhāyām upaviṣṭam uttamenṛpāsane sambhṛta-tejasaṁ vibhumalakṣita-dvairatham atyamarṣaṇaṁpracaṇḍa-vaktraṁ na babhāja kaścana +niśāmya loka-traya-mastaka-jvaraṁtam ādi-daityaṁ hariṇā hataṁ mṛdhepraharṣa-vegotkalitānanā muhuḥprasūna-varṣair vavṛṣuḥ sura-striyaḥ +tadā vimānāvalibhir nabhastalaṁdidṛkṣatāṁ saṅkulam āsa nākināmsurānakā dundubhayo ’tha jaghniregandharva-mukhyā nanṛtur jaguḥ striyaḥ +tatropavrajya vibudhābrahmendra-giriśādayaḥṛṣayaḥ pitaraḥ siddhāvidyādhara-mahoragāḥ +śrī-brahmovācanato ’smy anantāya duranta-śaktayevicitra-vīryāya pavitra-karmaṇeviśvasya sarga-sthiti-saṁyamān guṇaiḥsva-līlayā sandadhate ’vyayātmane +śrī-rudra uvācakopa-kālo yugāntas tehato ’yam asuro ’lpakaḥtat-sutaṁ pāhy upasṛtaṁbhaktaṁ te bhakta-vatsala +śrī-indra uvācapratyānītāḥ parama bhavatā trāyatā naḥ sva-bhāgādaityākrāntaṁ hṛdaya-kamalaṁ tad-gṛhaṁ pratyabodhikāla-grastaṁ kiyad idam aho nātha śuśrūṣatāṁ temuktis teṣāṁ na hi bahumatā nārasiṁhāparaiḥ kim +śrī-ṛṣaya ūcuḥtvaṁ nas tapaḥ paramam āttha yad ātma-tejoyenedam ādi-puruṣātma-gataṁ sasarkthatad vipraluptam amunādya śaraṇya-pālarakṣā-gṛhīta-vapuṣā punar anvamaṁsthāḥ +śrī-pitara ūcuḥśrāddhāni no ’dhibubhuje prasabhaṁ tanūjairdattāni tīrtha-samaye ’py apibat tilāmbutasyodarān nakha-vidīrṇa-vapād ya ārcchattasmai namo nṛharaye ’khila-dharma-goptre +śrī-siddhā ūcuḥyo no gatiṁ yoga-siddhām asādhurahārṣīd yoga-tapo-balenanānā darpaṁ taṁ nakhair vidadāratasmai tubhyaṁ praṇatāḥ smo nṛsiṁha +śrī-vidyādharā ūcuḥvidyāṁ pṛthag dhāraṇayānurāddhāṁnyaṣedhad ajño bala-vīrya-dṛptaḥsa yena saṅkhye paśuvad dhatas taṁmāyā-nṛsiṁhaṁ praṇatāḥ sma nityam +śrī-nāgā ūcuḥyena pāpena ratnānistrī-ratnāni hṛtāni naḥtad-vakṣaḥ-pāṭanenāsāṁdattānanda namo ’stu te +śrī-manava ūcuḥmanavo vayaṁ tava nideśa-kāriṇoditijena deva paribhūta-setavaḥbhavatā khalaḥ sa upasaṁhṛtaḥ prabhokaravāma te kim anuśādhi kiṅkarān +śrī-prajāpataya ūcuḥprajeśā vayaṁ te pareśābhisṛṣṭāna yena prajā vai sṛjāmo niṣiddhāḥsa eṣa tvayā bhinna-vakṣā nu śetejagan-maṅgalaṁ sattva-mūrte ’vatāraḥ +śrī-gandharvā ūcuḥvayaṁ vibho te naṭa-nāṭya-gāyakāyenātmasād vīrya-balaujasā kṛtāḥsa eṣa nīto bhavatā daśām imāṁkim utpathasthaḥ kuśalāya kalpate +śrī-cāraṇā ūcuḥhare tavāṅghri-paṅkajaṁbhavāpavargam āśritāḥyad eṣa sādhu-hṛc-chayastvayāsuraḥ samāpitaḥ +śrī-yakṣā ūcuḥvayam anucara-mukhyāḥ karmabhis te mano-jñaista iha diti-sutena prāpitā vāhakatvamsa tu jana-paritāpaṁ tat-kṛtaṁ jānatā tenarahara upanītaḥ pañcatāṁ pañca-viṁśa +śrī-kimpuruṣā ūcuḥvayaṁ kimpuruṣās tvaṁ tumahā-puruṣa īśvaraḥayaṁ kupuruṣo naṣṭodhik-kṛtaḥ sādhubhir yadā +śrī-vaitālikā ūcuḥsabhāsu satreṣu tavāmalaṁ yaśogītvā saparyāṁ mahatīṁ labhāmaheyas tām anaiṣīd vaśam eṣa durjanodviṣṭyā hatas te bhagavan yathāmayaḥ +śrī-kinnarā ūcuḥvayam īśa kinnara-gaṇās tavānugāditijena viṣṭim amunānukāritāḥbhavatā hare sa vṛjino ’vasāditonarasiṁha nātha vibhavāya no bhava +śrī-viṣṇu-pārṣadā ūcuḥadyaitad dhari-nara-rūpam adbhutaṁ tedṛṣṭaṁ naḥ śaraṇada sarva-loka-śarmaso ’yaṁ te vidhikara īśa vipra-śaptastasyedaṁ nidhanam anugrahāya vidmaḥ +śrī-nārada uvācaevaṁ surādayaḥ sarvebrahma-rudra-puraḥ sarāḥnopaitum aśakan manyu-saṁrambhaṁ sudurāsadam +sākṣāt śrīḥ preṣitā devairdṛṣṭvā taṁ mahad adbhutamadṛṣṭāśruta-pūrvatvātsā nopeyāya śaṅkitā +prahrādaṁ preṣayām āsabrahmāvasthitam antiketāta praśamayopehisva-pitre kupitaṁ prabhum +tatheti śanakai rājanmahā-bhāgavato ’rbhakaḥupetya bhuvi kāyenananāma vidhṛtāñjaliḥ +sva-pāda-mūle patitaṁ tam arbhakaṁvilokya devaḥ kṛpayā pariplutaḥutthāpya tac-chīrṣṇy adadhāt karāmbujaṁkālāhi-vitrasta-dhiyāṁ kṛtābhayam +sa tat-kara-sparśa-dhutākhilāśubhaḥsapady abhivyakta-parātma-darśanaḥtat-pāda-padmaṁ hṛdi nirvṛto dadhauhṛṣyat-tanuḥ klinna-hṛd-aśru-locanaḥ +astauṣīd dharim ekāgra-manasā susamāhitaḥprema-gadgadayā vācātan-nyasta-hṛdayekṣaṇaḥ +śrī-prahrāda uvācabrahmādayaḥ sura-gaṇā munayo ’tha siddhāḥsattvaikatāna-gatayo vacasāṁ pravāhaiḥnārādhituṁ puru-guṇair adhunāpi pipruḥkiṁ toṣṭum arhati sa me harir ugra-jāteḥ +manye dhanābhijana-rūpa-tapaḥ-śrutaujas-tejaḥ-prabhāva-bala-pauruṣa-buddhi-yogāḥnārādhanāya hi bhavanti parasya puṁsobhaktyā tutoṣa bhagavān gaja-yūtha-pāya +viprād dvi-ṣaḍ-guṇa-yutād aravinda-nābha-pādāravinda-vimukhāt śvapacaṁ variṣṭhammanye tad-arpita-mano-vacanehitārtha-prāṇaṁ punāti sa kulaṁ na tu bhūrimānaḥ +naivātmanaḥ prabhur ayaṁ nija-lābha-pūrṇomānaṁ janād aviduṣaḥ karuṇo vṛṇīteyad yaj jano bhagavate vidadhīta mānaṁtac cātmane prati-mukhasya yathā mukha-śrīḥ +tasmād ahaṁ vigata-viklava īśvarasyasarvātmanā mahi gṛṇāmi yathā manīṣamnīco ’jayā guṇa-visargam anupraviṣṭaḥpūyeta yena hi pumān anuvarṇitena +sarve hy amī vidhi-karās tava sattva-dhāmnobrahmādayo vayam iveśa na codvijantaḥkṣemāya bhūtaya utātma-sukhāya cāsyavikrīḍitaṁ bhagavato rucirāvatāraiḥ +tad yaccha manyum asuraś ca hatas tvayādyamodeta sādhur api vṛścika-sarpa-hatyālokāś ca nirvṛtim itāḥ pratiyanti sarverūpaṁ nṛsiṁha vibhayāya janāḥ smaranti +nāhaṁ bibhemy ajita te ’tibhayānakāsya-jihvārka-netra-bhrukuṭī-rabhasogra-daṁṣṭrātāntra-srajaḥ-kṣataja-keśara-śaṅku-karṇānnirhrāda-bhīta-digibhād ari-bhin-nakhāgrāt +trasto ’smy ahaṁ kṛpaṇa-vatsala duḥsahogra-saṁsāra-cakra-kadanād grasatāṁ praṇītaḥbaddhaḥ sva-karmabhir uśattama te ’ṅghri-mūlaṁprīto ’pavarga-śaraṇaṁ hvayase kadā nu +yasmāt priyāpriya-viyoga-saṁyoga-janma-śokāgninā sakala-yoniṣu dahyamānaḥduḥkhauṣadhaṁ tad api duḥkham atad-dhiyāhaṁbhūman bhramāmi vada me tava dāsya-yogam +so ’haṁ priyasya suhṛdaḥ paradevatāyālīlā-kathās tava nṛsiṁha viriñca-gītāḥañjas titarmy anugṛṇan guṇa-vipramuktodurgāṇi te pada-yugālaya-haṁsa-saṅgaḥ +bālasya neha śaraṇaṁ pitarau nṛsiṁhanārtasya cāgadam udanvati majjato nauḥtaptasya tat-pratividhir ya ihāñjaseṣṭastāvad vibho tanu-bhṛtāṁ tvad-upekṣitānām +yasmin yato yarhi yena ca yasya yasmādyasmai yathā yad uta yas tv aparaḥ paro vābhāvaḥ karoti vikaroti pṛthak svabhāvaḥsañcoditas tad akhilaṁ bhavataḥ svarūpam +māyā manaḥ sṛjati karmamayaṁ balīyaḥkālena codita-guṇānumatena puṁsaḥchandomayaṁ yad ajayārpita-ṣoḍaśāraṁsaṁsāra-cakram aja ko ’titaret tvad-anyaḥ +sa tvaṁ hi nitya-vijitātma-guṇaḥ sva-dhāmnākālo vaśī-kṛta-visṛjya-visarga-śaktiḥcakre visṛṣṭam ajayeśvara ṣoḍaśāreniṣpīḍyamānam upakarṣa vibho prapannam +dṛṣṭā mayā divi vibho ’khila-dhiṣṇya-pānāmāyuḥ śriyo vibhava icchati yāñ jano ’yamye ’smat pituḥ kupita-hāsa-vijṛmbhita-bhrū-visphūrjitena lulitāḥ sa tu te nirastaḥ +tasmād amūs tanu-bhṛtām aham āśiṣo ’jñaāyuḥ śriyaṁ vibhavam aindriyam āviriñcyātnecchāmi te vilulitān uruvikrameṇakālātmanopanaya māṁ nija-bhṛtya-pārśvam +kutrāśiṣaḥ śruti-sukhā mṛgatṛṣṇi-rūpāḥkvedaṁ kalevaram aśeṣa-rujāṁ virohaḥnirvidyate na tu jano yad apīti vidvānkāmānalaṁ madhu-lavaiḥ śamayan durāpaiḥ +kvāhaṁ rajaḥ-prabhava īśa tamo ’dhike ’sminjātaḥ suretara-kule kva tavānukampāna brahmaṇo na tu bhavasya na vai ramāyāyan me ’rpitaḥ śirasi padma-karaḥ prasādaḥ +naiṣā parāvara-matir bhavato nanu syājjantor yathātma-suhṛdo jagatas tathāpisaṁsevayā surataror iva te prasādaḥsevānurūpam udayo na parāvaratvam +evaṁ janaṁ nipatitaṁ prabhavāhi-kūpekāmābhikāmam anu yaḥ prapatan prasaṅgātkṛtvātmasāt surarṣiṇā bhagavan gṛhītaḥso ’haṁ kathaṁ nu visṛje tava bhṛtya-sevām +mat-prāṇa-rakṣaṇam ananta pitur vadhaś camanye sva-bhṛtya-ṛṣi-vākyam ṛtaṁ vidhātumkhaḍgaṁ pragṛhya yad avocad asad-vidhitsustvām īśvaro mad-aparo ’vatu kaṁ harāmi +ekas tvam eva jagad etam amuṣya yat tvamādy-antayoḥ pṛthag avasyasi madhyataś casṛṣṭvā guṇa-vyatikaraṁ nija-māyayedaṁnāneva tair avasitas tad anupraviṣṭaḥ +tvaṁ vā idaṁ sadasad īśa bhavāṁs tato ’nyomāyā yad ātma-para-buddhir iyaṁ hy apārthāyad yasya janma nidhanaṁ sthitir īkṣaṇaṁ catad vaitad eva vasukālavad aṣṭi-tarvoḥ +nyasyedam ātmani jagad vilayāmbu-madhyeśeṣetmanā nija-sukhānubhavo nirīhaḥyogena mīlita-dṛg-ātma-nipīta-nidrasturye sthito na tu tamo na guṇāṁś ca yuṅkṣe +tasyaiva te vapur idaṁ nija-kāla-śaktyāsañcodita-prakṛti-dharmaṇa ātma-gūḍhamambhasy ananta-śayanād viramat-samādhernābher abhūt sva-kaṇikā-vaṭavan-mahābjam +tat-sambhavaḥ kavir ato ’nyad apaśyamānastvāṁ bījam ātmani tataṁ sa bahir vicintyanāvindad abda-śatam apsu nimajjamānojāte ’ṅkure katham uhopalabheta bījam +sa tv ātma-yonir ativismita āśrito ’bjaṁkālena tīvra-tapasā pariśuddha-bhāvaḥtvām ātmanīśa bhuvi gandham ivātisūkṣmaṁbhūtendriyāśayamaye vitataṁ dadarśa +evaṁ sahasra-vadanāṅghri-śiraḥ-karoru-nāsādya-karṇa-nayanābharaṇāyudhāḍhyammāyāmayaṁ sad-upalakṣita-sanniveśaṁdṛṣṭvā mahā-puruṣam āpa mudaṁ viriñcaḥ +tasmai bhavān haya-śiras tanuvaṁ hi bibhradveda-druhāv atibalau madhu-kaiṭabhākhyauhatvānayac chruti-gaṇāṁś ca rajas tamaś casattvaṁ tava priyatamāṁ tanum āmananti +itthaṁ nṛ-tiryag-ṛṣi-deva-jhaṣāvatārairlokān vibhāvayasi haṁsi jagat pratīpāndharmaṁ mahā-puruṣa pāsi yugānuvṛttaṁchannaḥ kalau yad abhavas tri-yugo ’tha sa tvam +naitan manas tava kathāsu vikuṇṭha-nāthasamprīyate durita-duṣṭam asādhu tīvramkāmāturaṁ harṣa-śoka-bhayaiṣaṇārtaṁtasmin kathaṁ tava gatiṁ vimṛśāmi dīnaḥ +jihvaikato ’cyuta vikarṣati māvitṛptāśiśno ’nyatas tvag-udaraṁ śravaṇaṁ kutaścitghrāṇo ’nyataś capala-dṛk kva ca karma-śaktirbahvyaḥ sapatnya iva geha-patiṁ lunanti +evaṁ sva-karma-patitaṁ bhava-vaitaraṇyāmanyonya-janma-maraṇāśana-bhīta-bhītampaśyañ janaṁ sva-para-vigraha-vaira-maitraṁhanteti pāracara pīpṛhi mūḍham adya +ko nv atra te ’khila-guro bhagavan prayāsauttāraṇe ’sya bhava-sambhava-lopa-hetoḥmūḍheṣu vai mahad-anugraha ārta-bandhokiṁ tena te priya-janān anusevatāṁ naḥ +naivodvije para duratyaya-vaitaraṇyāstvad-vīrya-gāyana-mahāmṛta-magna-cittaḥśoce tato vimukha-cetasa indriyārtha-māyā-sukhāya bharam udvahato vimūḍhān +prāyeṇa deva munayaḥ sva-vimukti-kāmāmaunaṁ caranti vijane na parārtha-niṣṭhāḥnaitān vihāya kṛpaṇān vimumukṣa ekonānyaṁ tvad asya śaraṇaṁ bhramato ’nupaśye +yan maithunādi-gṛhamedhi-sukhaṁ hi tucchaṁkaṇḍūyanena karayor iva duḥkha-duḥkhamtṛpyanti neha kṛpaṇā bahu-duḥkha-bhājaḥkaṇḍūtivan manasijaṁ viṣaheta dhīraḥ +mauna-vrata-śruta-tapo-’dhyayana-sva-dharma-vyākhyā-raho-japa-samādhaya āpavargyāḥprāyaḥ paraṁ puruṣa te tv ajitendriyāṇāṁvārtā bhavanty uta na vātra tu dāmbhikānām +rūpe ime sad-asatī tava veda-sṛṣṭebījāṅkurāv iva na cānyad arūpakasyayuktāḥ samakṣam ubhayatra vicakṣante tvāṁyogena vahnim iva dāruṣu nānyataḥ syāt +tvaṁ vāyur agnir avanir viyad ambu mātrāḥprāṇendriyāṇi hṛdayaṁ cid anugrahaś casarvaṁ tvam eva saguṇo viguṇaś ca bhūmannānyat tvad asty api mano-vacasā niruktam +naite guṇā na guṇino mahad-ādayo yesarve manaḥ prabhṛtayaḥ sahadeva-martyāḥādy-antavanta urugāya vidanti hi tvāmevaṁ vimṛśya sudhiyo viramanti śabdāt +tat te ’rhattama namaḥ stuti-karma-pūjāḥkarma smṛtiś caraṇayoḥ śravaṇaṁ kathāyāmsaṁsevayā tvayi vineti ṣaḍ-aṅgayā kiṁbhaktiṁ janaḥ paramahaṁsa-gatau labheta +śrī-nārada uvācaetāvad varṇita-guṇobhaktyā bhaktena nirguṇaḥprahrādaṁ praṇataṁ prītoyata-manyur abhāṣata +śrī-bhagavān uvācaprahrāda bhadra bhadraṁ teprīto ’haṁ te ’surottamavaraṁ vṛṇīṣvābhimataṁkāma-pūro ’smy ahaṁ nṛṇām +mām aprīṇata āyuṣmandarśanaṁ durlabhaṁ hi medṛṣṭvā māṁ na punar janturātmānaṁ taptum arhati +prīṇanti hy atha māṁ dhīrāḥsarva-bhāvena sādhavaḥśreyas-kāmā mahā-bhāgasarvāsām āśiṣāṁ patim +śrī-nārada uvācaevaṁ pralobhyamāno ’pivarair loka-pralobhanaiḥekāntitvād bhagavatinaicchat tān asurottamaḥ +śrī-rājovācasvāyambhuvasyeha gurovaṁśo ’yaṁ vistarāc chrutaḥyatra viśva-sṛjāṁ sargomanūn anyān vadasva naḥ +manvantare harer janmakarmāṇi ca mahīyasaḥgṛṇanti kavayo brahmaṁstāni no vada śṛṇvatām +yad yasminn antare brahmanbhagavān viśva-bhāvanaḥkṛtavān kurute kartāhy atīte ’nāgate ’dya vā +śrī-ṛṣir uvācamanavo ’smin vyatītāḥ ṣaṭkalpe svāyambhuvādayaḥādyas te kathito yatradevādīnāṁ ca sambhavaḥ +ākūtyāṁ devahūtyāṁ caduhitros tasya vai manoḥdharma-jñānopadeśārthaṁbhagavān putratāṁ gataḥ +kṛtaṁ purā bhagavataḥkapilasyānuvarṇitamākhyāsye bhagavān yajñoyac cakāra kurūdvaha +viraktaḥ kāma-bhogeṣuśatarūpā-patiḥ prabhuḥvisṛjya rājyaṁ tapasesabhāryo vanam āviśat +sunandāyāṁ varṣa-śataṁpadaikena bhuvaṁ spṛśantapyamānas tapo ghoramidam anvāha bhārata +śrī-manur uvācayena cetayate viśvaṁviśvaṁ cetayate na yamyo jāgarti śayāne ’sminnāyaṁ taṁ veda veda saḥ +ātmāvāsyam idaṁ viśvaṁyat kiñcij jagatyāṁ jagattena tyaktena bhuñjīthāmā gṛdhaḥ kasya svid dhanam +yaṁ paśyati na paśyantaṁcakṣur yasya na riṣyatitaṁ bhūta-nilayaṁ devaṁsuparṇam upadhāvata +na yasyādy-antau madhyaṁ casvaḥ paro nāntaraṁ bahiḥviśvasyāmūni yad yasmādviśvaṁ ca tad ṛtaṁ mahat +sa viśva-kāyaḥ puru-hūta-īśaḥsatyaḥ svayaṁ-jyotir ajaḥ purāṇaḥdhatte ’sya janmādy-ajayātma-śaktyātāṁ vidyayodasya nirīha āste +athāgre ṛṣayaḥ karmāṇ-īhante ’karma-hetaveīhamāno hi puruṣaḥprāyo ’nīhāṁ prapadyate +īhate bhagavān īśona hi tatra visajjateātma-lābhena pūrṇārthonāvasīdanti ye ’nu tam +tam īhamānaṁ nirahaṅkṛtaṁ budhaṁnirāśiṣaṁ pūrṇam ananya-coditamnṝñ śikṣayantaṁ nija-vartma-saṁsthitaṁprabhuṁ prapadye ’khila-dharma-bhāvanam +śrī-śuka uvācaiti mantropaniṣadaṁvyāharantaṁ samāhitamdṛṣṭvāsurā yātudhānājagdhum abhyadravan kṣudhā +tāṁs tathāvasitān vīkṣyayajñaḥ sarva-gato hariḥyāmaiḥ parivṛto devairhatvāśāsat tri-viṣṭapam +svārociṣo dvitīyas tumanur agneḥ suto ’bhavatdyumat-suṣeṇa-rociṣmatpramukhās tasya cātmajāḥ +tatrendro rocanas tv āsīddevāś ca tuṣitādayaḥūrja-stambhādayaḥ saptaṛṣayo brahma-vādinaḥ +ṛṣes tu vedaśirasastuṣitā nāma patny abhūttasyāṁ jajñe tato devovibhur ity abhiviśrutaḥ +aṣṭāśīti-sahasrāṇimunayo ye dhṛta-vratāḥanvaśikṣan vrataṁ tasyakaumāra-brahmacāriṇaḥ +tṛtīya uttamo nāmapriyavrata-suto manuḥpavanaḥ sṛñjayo yajña-hotrādyās tat-sutā nṛpa +vasiṣṭha-tanayāḥ saptaṛṣayaḥ pramadādayaḥsatyā vedaśrutā bhadrādevā indras tu satyajit +dharmasya sūnṛtāyāṁ tubhagavān puruṣottamaḥsatyasena iti khyātojātaḥ satyavrataiḥ saha +so ’nṛta-vrata-duḥśīlānasato yakṣa-rākṣasānbhūta-druho bhūta-gaṇāṁścāvadhīt satyajit-sakhaḥ +caturtha uttama-bhrātāmanur nāmnā ca tāmasaḥpṛthuḥ khyātir naraḥ keturity ādyā daśa tat-sutāḥ +satyakā harayo vīrādevās triśikha īśvaraḥjyotirdhāmādayaḥ saptaṛṣayas tāmase ’ntare +devā vaidhṛtayo nāmavidhṛtes tanayā nṛpanaṣṭāḥ kālena yair vedāvidhṛtāḥ svena tejasā +tatrāpi jajñe bhagavānhariṇyāṁ harimedhasaḥharir ity āhṛto yenagajendro mocito grahāt +śrī-rājovācabādarāyaṇa etat teśrotum icchāmahe vayamharir yathā gaja-patiṁgrāha-grastam amūmucat +tat-kathāsu mahat puṇyaṁdhanyaṁ svastyayanaṁ śubhamyatra yatrottamaślokobhagavān gīyate hariḥ +śrī-sūta uvācaparīkṣitaivaṁ sa tu bādarāyaṇiḥprāyopaviṣṭena kathāsu coditaḥuvāca viprāḥ pratinandya pārthivaṁmudā munīnāṁ sadasi sma śṛṇvatām +śrī-śuka uvācaiti dānava-daiteyānāvindann amṛtaṁ nṛpayuktāḥ karmaṇi yattāś cavāsudeva-parāṅmukhāḥ +sādhayitvāmṛtaṁ rājanpāyayitvā svakān surānpaśyatāṁ sarva-bhūtānāṁyayau garuḍa-vāhanaḥ +sapatnānāṁ parām ṛddhiṁdṛṣṭvā te diti-nandanāḥamṛṣyamāṇā utpeturdevān pratyudyatāyudhāḥ +tataḥ sura-gaṇāḥ sarvesudhayā pītayaidhitāḥpratisaṁyuyudhuḥ śastrairnārāyaṇa-padāśrayāḥ +tatra daivāsuro nāmaraṇaḥ parama-dāruṇaḥrodhasy udanvato rājaṁstumulo roma-harṣaṇaḥ +tatrānyonyaṁ sapatnās tesaṁrabdha-manaso raṇesamāsādyāsibhir bāṇairnijaghnur vividhāyudhaiḥ +śaṅkha-tūrya-mṛdaṅgānāṁbherī-ḍamariṇāṁ mahānhasty-aśva-ratha-pattīnāṁnadatāṁ nisvano ’bhavat +rathino rathibhis tatrapattibhiḥ saha pattayaḥhayā hayair ibhāś cebhaiḥsamasajjanta saṁyuge +uṣṭraiḥ kecid ibhaiḥ kecidapare yuyudhuḥ kharaiḥkecid gaura-mukhair ṛkṣairdvīpibhir haribhir bhaṭāḥ +gṛdhraiḥ kaṅkair bakair anyeśyena-bhāsais timiṅgilaiḥśarabhair mahiṣaiḥ khaḍgairgo-vṛṣair gavayāruṇaiḥ +citra-dhvaja-paṭai rājannātapatraiḥ sitāmalaiḥmahā-dhanair vajra-daṇḍairvyajanair bārha-cāmaraiḥ +vairocano baliḥ saṅkhyeso ’surāṇāṁ camū-patiḥyānaṁ vaihāyasaṁ nāmakāma-gaṁ maya-nirmitam +tasyāsan sarvato yānairyūthānāṁ patayo ’surāḥnamuciḥ śambaro bāṇovipracittir ayomukhaḥ +airāvataṁ dik-kariṇamārūḍhaḥ śuśubhe sva-rāṭyathā sravat-prasravaṇamudayādrim ahar-patiḥ +tasyāsan sarvato devānānā-vāha-dhvajāyudhāḥlokapālāḥ saha-gaṇairvāyv-agni-varuṇādayaḥ +te ’nyonyam abhisaṁsṛtyakṣipanto marmabhir mithaḥāhvayanto viśanto ’greyuyudhur dvandva-yodhinaḥ +yuyodha balir indreṇatārakeṇa guho ’syatavaruṇo hetināyudhyanmitro rājan prahetinā +yamas tu kālanābhenaviśvakarmā mayena vaiśambaro yuyudhe tvaṣṭrāsavitrā tu virocanaḥ +aparājitena namuciraśvinau vṛṣaparvaṇāsūryo bali-sutair devobāṇa-jyeṣṭhaiḥ śatena ca +vṛṣākapis tu jambhenamahiṣeṇa vibhāvasuḥilvalaḥ saha vātāpirbrahma-putrair arindama +ta evam ājāv asurāḥ surendrādvandvena saṁhatya ca yudhyamānāḥanyonyam āsādya nijaghnur ojasājigīṣavas tīkṣṇa-śarāsi-tomaraiḥ +bhuśuṇḍibhiś cakra-gadarṣṭi-paṭṭiśaiḥśakty-ulmukaiḥ prāsa-paraśvadhair apinistriṁśa-bhallaiḥ parighaiḥ samudgaraiḥsabhindipālaiś ca śirāṁsi cicchiduḥ +gajās turaṅgāḥ sarathāḥ padātayaḥsāroha-vāhā vividhā vikhaṇḍitāḥnikṛtta-bāhūru-śirodharāṅghrayaśchinna-dhvajeṣvāsa-tanutra-bhūṣaṇāḥ +teṣāṁ padāghāta-rathāṅga-cūrṇitādāyodhanād ulbaṇa utthitas tadāreṇur diśaḥ khaṁ dyumaṇiṁ ca chādayannyavartatāsṛk-srutibhiḥ pariplutāt +śirobhir uddhūta-kirīṭa-kuṇḍalaiḥsaṁrambha-dṛgbhiḥ paridaṣṭa-dacchadaiḥmahā-bhujaiḥ sābharaṇaiḥ sahāyudhaiḥsā prāstṛtā bhūḥ karabhorubhir babhau +kabandhās tatra cotpetuḥpatita-sva-śiro-’kṣibhiḥudyatāyudha-dordaṇḍairādhāvanto bhaṭān mṛdhe +balir mahendraṁ daśabhistribhir airāvataṁ śaraiḥcaturbhiś caturo vāhānekenāroham ārcchayat +sa tān āpatataḥ śakrastāvadbhiḥ śīghra-vikramaḥciccheda niśitair bhallairasamprāptān hasann iva +tasya karmottamaṁ vīkṣyadurmarṣaḥ śaktim ādadetāṁ jvalantīṁ maholkābhāṁhasta-sthām acchinad dhariḥ +tataḥ śūlaṁ tataḥ prāsaṁtatas tomaram ṛṣṭayaḥyad yac chastraṁ samādadyātsarvaṁ tad acchinad vibhuḥ +sasarjāthāsurīṁ māyāmantardhāna-gato ’suraḥtataḥ prādurabhūc chailaḥsurānīkopari prabho +tato nipetus taravodahyamānā davāgnināśilāḥ saṭaṅka-śikharāścūrṇayantyo dviṣad-balam +mahoragāḥ samutpeturdandaśūkāḥ savṛścikāḥsiṁha-vyāghra-varāhāś camardayanto mahā-gajāḥ +yātudhānyaś ca śataśaḥśūla-hastā vivāsasaḥchindhi bhindhīti vādinyastathā rakṣo-gaṇāḥ prabho +tato mahā-ghanā vyomnigambhīra-paruṣa-svanāḥaṅgārān mumucur vātairāhatāḥ stanayitnavaḥ +sṛṣṭo daityena sumahānvahniḥ śvasana-sārathiḥsāṁvartaka ivātyugrovibudha-dhvajinīm adhāk +tataḥ samudra udvelaḥsarvataḥ pratyadṛśyatapracaṇḍa-vātair uddhūta-taraṅgāvarta-bhīṣaṇaḥ +evaṁ daityair mahā-māyairalakṣya-gatibhī raṇesṛjyamānāsu māyāsuviṣeduḥ sura-sainikāḥ +na tat-pratividhiṁ yatravidur indrādayo nṛpadhyātaḥ prādurabhūt tatrabhagavān viśva-bhāvanaḥ +tataḥ suparṇāṁsa-kṛtāṅghri-pallavaḥpiśaṅga-vāsā nava-kañja-locanaḥadṛśyatāṣṭāyudha-bāhur ullasac-chrī-kaustubhānarghya-kirīṭa-kuṇḍalaḥ +tasmin praviṣṭe ’sura-kūṭa-karmajāmāyā vineśur mahinā mahīyasaḥsvapno yath�� hi pratibodha āgatehari-smṛtiḥ sarva-vipad-vimokṣaṇam +dṛṣṭvā mṛdhe garuḍa-vāham ibhāri-vāhaāvidhya śūlam ahinod atha kālanemiḥtal līlayā garuḍa-mūrdhni patad gṛhītvātenāhanan nṛpa savāham ariṁ tryadhīśaḥ +mālī sumāly atibalau yudhi petatur yac-cakreṇa kṛtta-śirasāv atha mālyavāṁs tamāhatya tigma-gadayāhanad aṇḍajendraṁtāvac chiro ’cchinad arer nadato ’riṇādyaḥ +śrī-śuka uvācaatho surāḥ pratyupalabdha-cetasaḥparasya puṁsaḥ parayānukampayājaghnur bhṛśaṁ śakra-samīraṇādayastāṁs tān raṇe yair abhisaṁhatāḥ purā +vairocanāya saṁrabdhobhagavān pāka-śāsanaḥudayacchad yadā vajraṁprajā hā heti cukruśuḥ +vajra-pāṇis tam āhedaṁtiraskṛtya puraḥ-sthitammanasvinaṁ susampannaṁvicarantaṁ mahā-mṛdhe +naṭavan mūḍha māyābhirmāyeśān no jigīṣasijitvā bālān nibaddhākṣānnaṭo harati tad-dhanam +ārurukṣanti māyābhirutsisṛpsanti ye divamtān dasyūn vidhunomy ajñānpūrvasmāc ca padād adhaḥ +so ’haṁ durmāyinas te ’dyavajreṇa śata-parvaṇāśiro hariṣye mandātmanghaṭasva jñātibhiḥ saha +śrī-balir uvācasaṅgrāme vartamānānāṁkāla-codita-karmaṇāmkīrtir jayo ’jayo mṛtyuḥsarveṣāṁ syur anukramāt +tad idaṁ kāla-raśanaṁjagat paśyanti sūrayaḥna hṛṣyanti na śocantitatra yūyam apaṇḍitāḥ +na vayaṁ manyamānānāmātmānaṁ tatra sādhanamgiro vaḥ sādhu-śocyānāṁgṛhṇīmo marma-tāḍanāḥ +śrī-śuka uvācaity ākṣipya vibhuṁ vīronārācair vīra-mardanaḥākarṇa-pūrṇair ahanadākṣepair āha taṁ punaḥ +evaṁ nirākṛto devovairiṇā tathya-vādinānāmṛṣyat tad-adhikṣepaṁtotrāhata iva dvipaḥ +prāharat kuliśaṁ tasmāamoghaṁ para-mardanaḥsayāno nyapatad bhūmauchinna-pakṣa ivācalaḥ +sakhāyaṁ patitaṁ dṛṣṭvājambho bali-sakhaḥ suhṛtabhyayāt sauhṛdaṁ sakhyurhatasyāpi samācaran +sa siṁha-vāha āsādyagadām udyamya raṁhasājatrāv atāḍayac chakraṁgajaṁ ca sumahā-balaḥ +gadā-prahāra-vyathitobhṛśaṁ vihvalito gajaḥjānubhyāṁ dharaṇīṁ spṛṣṭvākaśmalaṁ paramaṁ yayau +tato ratho mātalināharibhir daśa-śatair vṛtaḥānīto dvipam utsṛjyaratham āruruhe vibhuḥ +tasya tat pūjayan karmayantur dānava-sattamaḥśūlena jvalatā taṁ tusmayamāno ’hanan mṛdhe +sehe rujaṁ sudurmarṣāṁsattvam ālambya mātaliḥindro jambhasya saṅkruddhovajreṇāpāharac chiraḥ +jambhaṁ śrutvā hataṁ tasyajñātayo nāradād ṛṣeḥnamuciś ca balaḥ pākastatrāpetus tvarānvitāḥ +vacobhiḥ paruṣair indramardayanto ’sya marmasuśarair avākiran meghādhārābhir iva parvatam +harīn daśa-śatāny ājauharyaśvasya balaḥ śaraiḥtāvadbhir ardayām āsayugapal laghu-hastavān +śatābhyāṁ mātaliṁ pākorathaṁ sāvayavaṁ pṛthaksakṛt sandhāna-mokṣeṇatad adbhutam abhūd raṇe +namuciḥ pañca-daśabhiḥsvarṇa-puṅkhair maheṣubhiḥāhatya vyanadat saṅkhyesatoya iva toyadaḥ +sarvataḥ śara-kūṭenaśakraṁ saratha-sārathimchādayām āsur asurāḥprāvṛṭ-sūryam ivāmbudāḥ +alakṣayantas tam atīva vihvalāvicukruśur deva-gaṇāḥ sahānugāḥanāyakāḥ śatru-balena nirjitāvaṇik-pathā bhinna-navo yathārṇave +tatas turāṣāḍ iṣu-baddha-pañjarādvinirgataḥ sāśva-ratha-dhvajāgraṇīḥbabhau diśaḥ khaṁ pṛthivīṁ ca rocayansva-tejasā sūrya iva kṣapātyaye +nirīkṣya pṛtanāṁ devaḥparair abhyarditāṁ raṇeudayacchad ripuṁ hantuṁvajraṁ vajra-dharo ruṣā +sa tenaivāṣṭa-dhāreṇaśirasī bala-pākayoḥjñātīnāṁ paśyatāṁ rājañjahāra janayan bhayam +namucis tad-vadhaṁ dṛṣṭvāśokāmarṣa-ruṣānvitaḥjighāṁsur indraṁ nṛpatecakāra paramodyamam +aśmasāramayaṁ śūlaṁghaṇṭāvad dhema-bhūṣaṇampragṛhyābhyadravat kruddhohato ’sīti vitarjayanprāhiṇod deva-rājāyaninadan mṛga-rāḍ iva +tadāpatad gagana-tale mahā-javaṁvicicchide harir iṣubhiḥ sahasradhātam āhanan nṛpa kuliśena kandhareruṣānvitas tridaśa-patiḥ śiro haran +na tasya hi tvacam api vajra ūrjitobibheda yaḥ sura-patinaujaseritaḥtad adbhutaṁ param ativīrya-vṛtra-bhittiraskṛto namuci-śirodhara-tvacā +tasmād indro ’bibhec chatrorvajraḥ pratihato yataḥkim idaṁ daiva-yogenabhūtaṁ loka-vimohanam +yena me pūrvam adrīṇāṁpakṣa-cchedaḥ prajātyayekṛto niviśatāṁ bhāraiḥpatattraiḥ patatāṁ bhuvi +tapaḥ-sāramayaṁ tvāṣṭraṁvṛtro yena vipāṭitaḥanye cāpi balopetāḥsarvāstrair akṣata-tvacaḥ +so ’yaṁ pratihato vajromayā mukto ’sure ’lpakenāhaṁ tad ādade daṇḍaṁbrahma-tejo ’py akāraṇam +iti śakraṁ viṣīdantamāha vāg aśarīriṇīnāyaṁ śuṣkair atho nārdrairvadham arhati dānavaḥ +mayāsmai yad varo dattomṛtyur naivārdra-śuṣkayoḥato ’nyaś cintanīyas teupāyo maghavan ripoḥ +tāṁ daivīṁ giram ākarṇyamaghavān susamāhitaḥdhyāyan phenam athāpaśyadupāyam ubhayātmakam +na śuṣkeṇa na cārdreṇajahāra namuceḥ śiraḥtaṁ tuṣṭuvur muni-gaṇāmālyaiś cāvākiran vibhum +gandharva-mukhyau jagaturviśvāvasu-parāvasūdeva-dundubhayo nedurnartakyo nanṛtur mudā +anye ’py evaṁ pratidvandvānvāyv-agni-varuṇādayaḥsūdayām āsur asurānmṛgān kesariṇo yathā +brahmaṇā preṣito devāndevarṣir nārado nṛpavārayām āsa vibudhāndṛṣṭvā dānava-saṅkṣayam +śrī-nārada uvācabhavadbhir amṛtaṁ prāptaṁnārāyaṇa-bhujāśrayaiḥśriyā samedhitāḥ sarvaupāramata vigrahāt +śrī-śuka uvācasaṁyamya manyu-saṁrambhaṁmānayanto muner vacaḥupagīyamānānucarairyayuḥ sarve triviṣṭapam +ye ’vaśiṣṭā raṇe tasminnāradānumatena tebaliṁ vipannam ādāyaastaṁ girim upāgaman +tatrāvinaṣṭāvayavānvidyamāna-śirodharānuśanā jīvayām āsasaṁjīvanyā sva-vidyayā +baliś cośanasā spṛṣṭaḥpratyāpannendriya-smṛtiḥparājito ’pi nākhidyalloka-tattva-vicakṣaṇaḥ +śrī-bādarāyaṇir uvācavṛṣa-dhvajo niśamyedaṁyoṣid-rūpeṇa dānavānmohayitvā sura-gaṇānhariḥ somam apāyayat +sabhājito bhagavatāsādaraṁ somayā bhavaḥsūpaviṣṭa uvācedaṁpratipūjya smayan harim +śrī-mahādeva uvācadeva-deva jagad-vyāpiñjagad-īśa jagan-mayasarveṣām api bhāvānāṁtvam ātmā hetur īśvaraḥ +ādy-antāv asya yan madhyamidam anyad ahaṁ bahiḥyato ’vyayasya naitānitat satyaṁ brahma cid bhavān +tavaiva caraṇāmbhojaṁśreyas-kāmā nirāśiṣaḥvisṛjyobhayataḥ saṅgaṁmunayaḥ samupāsate +tvaṁ brahma pūrṇam amṛtaṁ viguṇaṁ viśokamānanda-mātram avikāram ananyad anyatviśvasya hetur udaya-sthiti-saṁyamānāmātmeśvaraś ca tad-apekṣatayānapekṣaḥ +ekas tvam eva sad asad dvayam advayaṁ casvarṇaṁ kṛtākṛtam iveha na vastu-bhedaḥajñānatas tvayi janair vihito vikalpoyasmād guṇa-vyatikaro nirupādhikasya +tvāṁ brahma kecid avayanty uta dharmam ekeeke paraṁ sad-asatoḥ puruṣaṁ pareśamanye ’vayanti nava-śakti-yutaṁ paraṁ tvāṁkecin mahā-puruṣam avyayam ātma-tantram +nāhaṁ parāyur ṛṣayo na marīci-mukhyājānanti yad-viracitaṁ khalu sattva-sargāḥyan-māyayā muṣita-cetasa īśa daitya-martyādayaḥ kim uta śaśvad-abhadra-vṛttāḥ +sa tvaṁ samīhitam adaḥ sthiti-janma-nāśaṁbhūtehitaṁ ca jagato bhava-bandha-mokṣauvāyur yathā viśati khaṁ ca carācarākhyaṁsarvaṁ tad-ātmakatayāvagamo ’varuntse +avatārā mayā dṛṣṭāramamāṇasya te guṇaiḥso ’haṁ tad draṣṭum icchāmiyat te yoṣid-vapur dhṛtam +yena sammohitā daityāḥpāyitāś cāmṛtaṁ surāḥtad didṛkṣava āyātāḥparaṁ kautūhalaṁ hi naḥ +śrī-śuka uvācaevam abhyarthito viṣṇurbhagavān śūla-pāṇināprahasya bhāva-gambhīraṁgiriśaṁ pratyabhāṣata +śrī-bhagavān uvācakautūhalāya daityānāṁyoṣid-veṣo mayā dhṛtaḥpaśyatā sura-kāryāṇigate pīyūṣa-bhājane +tat te ’haṁ darśayiṣyāmididṛkṣoḥ sura-sattamakāmināṁ bahu mantavyaṁsaṅkalpa-prabhavodayam +śrī-śuka uvācaiti bruvāṇo bhagavāṁstatraivāntaradhīyatasarvataś cārayaṁś cakṣurbhava āste sahomayā +tato dadarśopavane vara-striyaṁvicitra-puṣpāruṇa-pallava-drumevikrīḍatīṁ kanduka-līlayā lasad-dukūla-paryasta-nitamba-mekhalām +āvartanodvartana-kampita-stana-prakṛṣṭa-hāroru-bharaiḥ pade padeprabhajyamānām iva madhyataś calat-pada-pravālaṁ nayatīṁ tatas tataḥ +dikṣu bhramat-kanduka-cāpalair bhṛśaṁprodvigna-tārāyata-lola-locanāmsva-karṇa-vibhrājita-kuṇḍalollasat-kapola-nīlālaka-maṇḍitānanām +ślathad dukūlaṁ kabarīṁ ca vicyutāṁsannahyatīṁ vāma-kareṇa valgunāvinighnatīm anya-kareṇa kandukaṁvimohayantīṁ jagad-ātma-māyayā +tāṁ vīkṣya deva iti kanduka-līlayeṣad-vrīḍāsphuṭa-smita-visṛṣṭa-kaṭākṣa-muṣṭaḥstrī-prekṣaṇa-pratisamīkṣaṇa-vihvalātmānātmānam antika umāṁ sva-gaṇāṁś ca veda +tasyāḥ karāgrāt sa tu kanduko yadāgato vidūraṁ tam anuvrajat-striyāḥvāsaḥ sasūtraṁ laghu māruto ’haradbhavasya devasya kilānupaśyataḥ +evaṁ tāṁ rucirāpāṅgīṁdarśanīyāṁ manoramāmdṛṣṭvā tasyāṁ manaś cakreviṣajjantyāṁ bhavaḥ kila +tayāpahṛta-vijñānastat-kṛta-smara-vihvalaḥbhavānyā api paśyantyāgata-hrīs tat-padaṁ yayau +sā tam āyāntam ālokyavivastrā vrīḍitā bhṛśamnilīyamānā vṛkṣeṣuhasantī nānvatiṣṭhata +tām anvagacchad bhagavānbhavaḥ pramuṣitendriyaḥkāmasya ca vaśaṁ nītaḥkareṇum iva yūthapaḥ +so ’nuvrajyātivegenagṛhītvānicchatīṁ striyamkeśa-bandha upānīyabāhubhyāṁ pariṣasvaje +sopagūḍhā bhagavatākariṇā kariṇī yathāitas tataḥ prasarpantīviprakīrṇa-śiroruhā +tasyāsau padavīṁ rudroviṣṇor adbhuta-karmaṇaḥpratyapadyata kāmenavairiṇeva vinirjitaḥ +tasyānudhāvato retaścaskandāmogha-retasaḥśuṣmiṇo yūthapasyevavāsitām anudhāvataḥ +yatra yatrāpatan mahyāṁretas tasya mahātmanaḥtāni rūpyasya hemnaś cakṣetrāṇy āsan mahī-pate +sarit-saraḥsu śaileṣuvaneṣūpavaneṣu cayatra kva cāsann ṛṣayastatra sannihito haraḥ +skanne retasi so ’paśyadātmānaṁ deva-māyayājaḍīkṛtaṁ nṛpa-śreṣṭhasannyavartata kaśmalāt +athāvagata-māhātmyaātmano jagad-ātmanaḥaparijñeya-vīryasyana mene tad u hādbhutam +tam aviklavam avrīḍamālakṣya madhusūdanaḥuvāca parama-prītobibhrat svāṁ pauruṣīṁ tanum +śrī-bhagavān uvācadiṣṭyā tvaṁ vibudha-śreṣṭhasvāṁ niṣṭhām ātmanā sthitaḥyan me strī-rūpayā svairaṁmohito ’py aṅga māyayā +ko nu me ’titaren māyāṁviṣaktas tvad-ṛte pumāntāṁs tān visṛjatīṁ bhāvāndustarām akṛtātmabhiḥ +seyaṁ guṇa-mayī māyāna tvām abhibhaviṣyatimayā sametā kālenakāla-rūpeṇa bhāgaśaḥ +śrī-śuka uvācaevaṁ bhagavatā rājanśrīvatsāṅkena sat-kṛtaḥāmantrya taṁ parikramyasagaṇaḥ svālayaṁ yayau +ātmāṁśa-bhūtāṁ tāṁ māyāṁbhavānīṁ bhagavān bhavaḥsammatām ṛṣi-mukhyānāṁprītyācaṣṭātha bhārata +ayi vyapaśyas tvam ajasya māyāṁparasya puṁsaḥ para-devatāyāḥahaṁ kalānām ṛṣabho ’pi muhyeyayāvaśo ’nye kim utāsvatantrāḥ +yaṁ mām apṛcchas tvam upetya yogātsamā-sahasrānta upārataṁ vaisa eṣa sākṣāt puruṣaḥ purāṇona yatra kālo viśate na vedaḥ +śrī-śuka uvācaiti te ’bhihitas tātavikramaḥ śārṅga-dhanvanaḥsindhor nirmathane yenadhṛtaḥ pṛṣṭhe mahācalaḥ +etan muhuḥ kīrtayato ’nuśṛṇvatona riṣyate jātu samudyamaḥ kvacityad uttamaśloka-guṇānuvarṇanaṁsamasta-saṁsāra-pariśramāpaham +asad-aviṣayam aṅghriṁ bhāva-gamyaṁ prapannānamṛtam amara-varyān āśayat sindhu-mathyamkapaṭa-yuvati-veṣo mohayan yaḥ surārīṁstam aham upasṛtānāṁ kāma-pūraṁ nato ’smi +śrī-śuka uvācamanur vivasvataḥ putraḥśrāddhadeva iti śrutaḥsaptamo vartamāno yastad-apatyāni me śṛṇu +ikṣvākur nabhagaś caivadhṛṣṭaḥ śaryātir eva canariṣyanto ’tha nābhāgaḥsaptamo diṣṭa ucyate +ādityā vasavo rudrāviśvedevā marud-gaṇāḥaśvināv ṛbhavo rājannindras teṣāṁ purandaraḥ +kaśyapo ’trir vasiṣṭhaś caviśvāmitro ’tha gautamaḥjamadagnir bharadvājaiti saptarṣayaḥ smṛtāḥ +atrāpi bhagavaj-janmakaśyapād aditer abhūtādityānām avarajoviṣṇur vāmana-rūpa-dhṛk +saṅkṣepato mayoktānisapta-manvantarāṇi tebhaviṣyāṇy atha vakṣyāmiviṣṇoḥ śaktyānvitāni ca +vivasvataś ca dve jāyeviśvakarma-sute ubhesaṁjñā chāyā ca rājendraye prāg abhihite tava +tṛtīyāṁ vaḍavām eketāsāṁ saṁjñā-sutās trayaḥyamo yamī śrāddhadevaśchāyāyāś ca sutāñ chṛṇu +sāvarṇis tapatī kanyābhāryā saṁvaraṇasya yāśanaiścaras tṛtīyo ’bhūdaśvinau vaḍavātmajau +aṣṭame ’ntara āyātesāvarṇir bhavitā manuḥnirmoka-virajaskādyāḥsāvarṇi-tanayā nṛpa +tatra devāḥ sutapasovirajā amṛtaprabhāḥteṣāṁ virocana-sutobalir indro bhaviṣyati +dattvemāṁ yācamānāyaviṣṇave yaḥ pada-trayamrāddham indra-padaṁ hitvātataḥ siddhim avāpsyati +yo ’sau bhagavatā baddhaḥprītena sutale punaḥniveśito ’dhike svargādadhunāste sva-rāḍ iva +gālavo dīptimān rāmodroṇa-putraḥ kṛpas tathāṛṣyaśṛṅgaḥ pitāsmākaṁbhagavān bādarāyaṇaḥ +devaguhyāt sarasvatyāṁsārvabhauma iti prabhuḥsthānaṁ purandarād dhṛtvābalaye dāsyatīśvaraḥ +navamo dakṣa-sāvarṇirmanur varuṇa-sambhavaḥbhūtaketur dīptaketurity ādyās tat-sutā nṛpa +pārā-marīcigarbhādyādevā indro ’dbhutaḥ smṛtaḥdyutimat-pramukhās tatrabhaviṣyanty ṛṣayas tataḥ +āyuṣmato ’mbudhārāyāmṛṣabho bhagavat-kalābhavitā yena saṁrāddhāṁtri-lokīṁ bhokṣyate ’dbhutaḥ +daśamo brahma-sāvarṇirupaśloka-suto manuḥtat-sutā bhūriṣeṇādyāhaviṣmat pramukhā dvijāḥ +haviṣmān sukṛtaḥ satyojayo mūrtis tadā dvijāḥsuvāsana-viruddhādyādevāḥ śambhuḥ sureśvaraḥ +viṣvakseno viṣūcyāṁ tuśambhoḥ sakhyaṁ kariṣyatijātaḥ svāṁśena bhagavāngṛhe viśvasṛjo vibhuḥ +manur vai dharma-sāvarṇirekādaśama ātmavānanāgatās tat-sutāś casatyadharmādayo daśa +vihaṅgamāḥ kāmagamānirvāṇarucayaḥ surāḥindraś ca vaidhṛtas teṣāmṛṣayaś cāruṇādayaḥ +āryakasya sutas tatradharmasetur iti smṛtaḥvaidhṛtāyāṁ harer aṁśastri-lokīṁ dhārayiṣyati +bhavitā rudra-sāvarṇīrājan dvādaśamo manuḥdevavān upadevaś cadevaśreṣṭhādayaḥ sutāḥ +ṛtadhāmā ca tatrendrodevāś ca haritādayaḥṛṣayaś ca tapomūrtistapasvy āgnīdhrakādayaḥ +svadhāmākhyo harer aṁśaḥsādhayiṣyati tan-manoḥantaraṁ satyasahasaḥsunṛtāyāḥ suto vibhuḥ +manus trayodaśo bhāvyodeva-sāvarṇir ātmavāncitrasena-vicitrādyādeva-sāvarṇi-dehajāḥ +devāḥ sukarma-sutrāma-saṁjñā indro divaspatiḥnirmoka-tattvadarśādyābhaviṣyanty ṛṣayas tadā +devahotrasya tanayaupahartā divaspateḥyogeśvaro harer aṁśobṛhatyāṁ sambhaviṣyati +manur vā indra-sāvarṇiścaturdaśama eṣyatiuru-gambhīra-budhādyāindra-sāvarṇi-vīryajāḥ +pavitrāś cākṣuṣā devāḥśucir indro bhaviṣyatiagnir bāhuḥ śuciḥ śuddhomāgadhādyās tapasvinaḥ +satrāyaṇasya tanayobṛhadbhānus tadā hariḥvitānāyāṁ mahārājakriyā-tantūn vitāyitā +rājaṁś caturdaśaitānitri-kālānugatāni teproktāny ebhir mitaḥ kalpoyuga-sāhasra-paryayaḥ +śrī-rājovācamanvantareṣu bhagavanyathā manv-ādayas tv imeyasmin karmaṇi ye yenaniyuktās tad vadasva me +śrī-ṛṣir uvācamanavo manu-putrāś camunayaś ca mahī-pateindrāḥ sura-gaṇāś caivasarve puruṣa-śāsanāḥ +yajñādayo yāḥ kathitāḥpauruṣyas tanavo nṛpamanv-ādayo jagad-yātrāṁnayanty ābhiḥ pracoditāḥ +catur-yugānte kālenagrastāñ chruti-gaṇān yathātapasā ṛṣayo ’paśyanyato dharmaḥ sanātanaḥ +tato dharmaṁ catuṣpādaṁmanavo hariṇoditāḥyuktāḥ sañcārayanty addhāsve sve kāle mahīṁ nṛpa +pālayanti prajā-pālāyāvad antaṁ vibhāgaśaḥyajña-bhāga-bhujo devāye ca tatrānvitāś ca taiḥ +indro bhagavatā dattāṁtrailokya-śriyam ūrjitāmbhuñjānaḥ pāti lokāṁs trīnkāmaṁ loke pravarṣati +jñānaṁ cānuyugaṁ brūtehariḥ siddha-svarūpa-dhṛkṛṣi-rūpa-dharaḥ karmayogaṁ yogeśa-rūpa-dhṛk +sargaṁ prajeśa-rūpeṇadasyūn hanyāt svarāḍ-vapuḥkāla-rūpeṇa sarveṣāmabhāvāya pṛthag guṇaḥ +stūyamāno janair ebhirmāyayā nāma-rūpayāvimohitātmabhir nānā-darśanair na ca dṛśyate +etat kalpa-vikalpasyapramāṇaṁ parikīrtitamyatra manvantarāṇy āhuścaturdaśa purāvidaḥ +śrī-rājovācabaleḥ pada-trayaṁ bhūmeḥkasmād dharir ayācatabhūteśvaraḥ kṛpaṇa-vallabdhārtho ’pi babandha tam +śrī-śuka uvācaparājita-śrīr asubhiś ca hāpitohīndreṇa rājan bhṛgubhiḥ sa jīvitaḥsarvātmanā tān abhajad bhṛgūn baliḥśiṣyo mahātmārtha-nivedanena +taṁ brāhmaṇā bhṛgavaḥ prīyamāṇāayājayan viśvajitā tri-ṇākamjigīṣamāṇaṁ vidhinābhiṣicyamahābhiṣekeṇa mahānubhāvāḥ +tato rathaḥ kāñcana-paṭṭa-naddhohayāś ca haryaśva-turaṅga-varṇāḥdhvajaś ca siṁhena virājamānohutāśanād āsa havirbhir iṣṭāt +dhanuś ca divyaṁ puraṭopanaddhaṁtūṇāv ariktau kavacaṁ ca divyampitāmahas tasya dadau ca mālāmamlāna-puṣpāṁ jalajaṁ ca śukraḥ +evaṁ sa viprārjita-yodhanārthastaiḥ kalpita-svastyayano ’tha viprānpradakṣiṇī-kṛtya kṛta-praṇāmaḥprahrādam āmantrya namaś-cakāra +athāruhya rathaṁ divyaṁbhṛgu-dattaṁ mahārathaḥsusrag-dharo ’tha sannahyadhanvī khaḍgī dhṛteṣudhiḥ +tulyaiśvarya-bala-śrībhiḥsva-yūthair daitya-yūthapaiḥpibadbhir iva khaṁ dṛgbhirdahadbhiḥ paridhīn iva +ramyām upavanodyānaiḥśrīmadbhir nandanādibhiḥkūjad-vihaṅga-mithunairgāyan-matta-madhuvrataiḥpravāla-phala-puṣporu-bhāra-śākhāmara-drumaiḥ +haṁsa-sārasa-cakrāhva-kāraṇḍava-kulākulāḥnalinyo yatra krīḍantipramadāḥ sura-sevitāḥ +ākāśa-gaṅgayā devyāvṛtāṁ parikha-bhūtayāprākāreṇāgni-varṇenasāṭṭālenonnatena ca +rukma-paṭṭa-kapāṭaiś cadvāraiḥ sphaṭika-gopuraiḥjuṣṭāṁ vibhakta-prapathāṁviśvakarma-vinirmitām +sabhā-catvara-rathyāḍhyāṁvimānair nyarbudair yutāmśṛṅgāṭakair maṇimayairvajra-vidruma-vedibhiḥ +yatra nitya-vayo-rūpāḥśyāmā viraja-vāsasaḥbhrājante rūpavan-nāryohy arcirbhir iva vahnayaḥ +sura-strī-keśa-vibhraṣṭa-nava-saugandhika-srajāmyatrāmodam upādāyamārga āvāti mārutaḥ +hema-jālākṣa-nirgacchad-dhūmenāguru-gandhināpāṇḍureṇa praticchanna-mārge yānti sura-priyāḥ +muktā-vitānair maṇi-hema-ketubhirnānā-patākā-valabhībhir āvṛtāmśikhaṇḍi-pārāvata-bhṛṅga-nāditāṁvaimānika-strī-kala-gīta-maṅgalām +mṛdaṅga-śaṅkhānaka-dundubhi-svanaiḥsatāla-vīṇā-murajeṣṭa-veṇubhiḥnṛtyaiḥ savādyair upadeva-gītakairmanoramāṁ sva-prabhayā jita-prabhām +yāṁ na vrajanty adharmiṣṭhāḥkhalā bhūta-druhaḥ śaṭhāḥmāninaḥ kāmino lubdhāebhir hīnā vrajanti yat +tāṁ deva-dhānīṁ sa varūthinī-patirbahiḥ samantād rurudhe pṛtanyayāācārya-dattaṁ jalajaṁ mahā-svanaṁdadhmau prayuñjan bhayam indra-yoṣitām +maghavāṁs tam abhipretyabaleḥ paramam udyamamsarva-deva-gaṇopetogurum etad uvāca ha +bhagavann udyamo bhūyānbaler naḥ pūrva-vairiṇaḥaviṣahyam imaṁ manyekenāsīt tejasorjitaḥ +nainaṁ kaścit kuto vāpiprativyoḍhum adhīśvaraḥpibann iva mukhenedaṁlihann iva diśo daśadahann iva diśo dṛgbhiḥsaṁvartāgnir ivotthitaḥ +brūhi kāraṇam etasyadurdharṣatvasya mad-ripoḥojaḥ saho balaṁ tejoyata etat samudyamaḥ +śrī-gurur uvācajānāmi maghavañ chatrorunnater asya kāraṇamśiṣyāyopabhṛtaṁ tejobhṛgubhir brahma-vādibhiḥ +ojasvinaṁ baliṁ jetuṁna samartho ’sti kaścanabhavad-vidho bhavān vāpivarjayitveśvaraṁ harim +tasmān nilayam utsṛjyayūyaṁ sarve tri-viṣṭapamyāta kālaṁ pratīkṣantoyataḥ śatror viparyayaḥ +eṣa vipra-balodarkaḥsampraty ūrjita-vikramaḥteṣām evāpamānenasānubandho vinaṅkṣyati +evaṁ sumantritārthās teguruṇārthānudarśināhitvā tri-viṣṭapaṁ jagmurgīrvāṇāḥ kāma-rūpiṇaḥ +deveṣv atha nilīneṣubalir vairocanaḥ purīmdeva-dhānīm adhiṣṭhāyavaśaṁ ninye jagat-trayam +taṁ viśva-jayinaṁ śiṣyaṁbhṛgavaḥ śiṣya-vatsalāḥśatena hayamedhānāmanuvratam ayājayan +tatas tad-anubhāvenabhuvana-traya-viśrutāmkīrtiṁ dikṣu-vitanvānaḥsa reja uḍurāḍ iva +bubhuje ca śriyaṁ svṛddhāṁdvija-devopalambhitāmkṛta-kṛtyam ivātmānaṁmanyamāno mahāmanāḥ +śrī-śuka uvācaevaṁ putreṣu naṣṭeṣudeva-mātāditis tadāhṛte tri-viṣṭape daityaiḥparyatapyad anāthavat +ekadā kaśyapas tasyāāśramaṁ bhagavān agātnirutsavaṁ nirānandaṁsamādher virataś cirāt +sa patnīṁ dīna-vadanāṁkṛtāsana-parigrahaḥsabhājito yathā-nyāyamidam āha kurūdvaha +apy abhadraṁ na viprāṇāṁbhadre loke ’dhunāgatamna dharmasya na lokasyamṛtyoś chandānuvartinaḥ +api vākuśalaṁ kiñcidgṛheṣu gṛha-medhinidharmasyārthasya kāmasyayatra yogo hy ayoginām +api vātithayo ’bhyetyakuṭumbāsaktayā tvayāgṛhād apūjitā yātāḥpratyutthānena vā kvacit +gṛheṣu yeṣv atithayonārcitāḥ salilair apiyadi niryānti te nūnaṁpherurāja-gṛhopamāḥ +apy agnayas tu velāyāṁna hutā haviṣā satitvayodvigna-dhiyā bhadreproṣite mayi karhicit +yat-pūjayā kāma-dughānyāti lokān gṛhānvitaḥbrāhmaṇo ’gniś ca vai viṣṇoḥsarva-devātmano mukham +api sarve kuśalinastava putrā manasvinilakṣaye ’svastham ātmānaṁbhavatyā lakṣaṇair aham +śrī-aditir uvācabhadraṁ dvija-gavāṁ brahmandharmasyāsya janasya catri-vargasya paraṁ kṣetraṁgṛhamedhin gṛhā ime +agnayo ’tithayo bhṛtyābhikṣavo ye ca lipsavaḥsarvaṁ bhagavato brahmannanudhyānān na riṣyati +ko nu me bhagavan kāmona sampadyeta mānasaḥyasyā bhavān prajādhyakṣaevaṁ dharmān prabhāṣate +tavaiva mārīca manaḥ-śarīrajāḥprajā imāḥ sattva-rajas-tamo-juṣaḥsamo bhavāṁs tāsv asurādiṣu prabhotathāpi bhaktaṁ bhajate maheśvaraḥ +tasmād īśa bhajantyā meśreyaś cintaya suvratahṛta-śriyo hṛta-sthānānsapatnaiḥ pāhi naḥ prabho +parair vivāsitā sāhaṁmagnā vyasana-sāgareaiśvaryaṁ śrīr yaśaḥ sthānaṁhṛtāni prabalair mama +yathā tāni punaḥ sādhoprapadyeran mamātmajāḥtathā vidhehi kalyāṇaṁdhiyā kalyāṇa-kṛttama +śrī-śuka uvācaevam abhyarthito ’dityākas tām āha smayann ivaaho māyā-balaṁ viṣṇoḥsneha-baddham idaṁ jagat +kva deho bhautiko ’nātmākva cātmā prakṛteḥ paraḥkasya ke pati-putrādyāmoha eva hi kāraṇam +upatiṣṭhasva puruṣaṁbhagavantaṁ janārdanamsarva-bhūta-guhā-vāsaṁvāsudevaṁ jagad-gurum +sa vidhāsyati te kāmānharir dīnānukampanaḥamoghā bhagavad-bhaktirnetareti matir mama +śrī-aditir uvācakenāhaṁ vidhinā brahmannupasthāsye jagat-patimyathā me satya-saṅkalpovidadhyāt sa manoratham +ādiśa tvaṁ dvija-śreṣṭhavidhiṁ tad-upadhāvanamāśu tuṣyati me devaḥsīdantyāḥ saha putrakaiḥ +śrī-kaśyapa uvācaetan me bhagavān pṛṣṭaḥprajā-kāmasya padmajaḥyad āha te pravakṣyāmivrataṁ keśava-toṣaṇam +phālgunasyāmale pakṣedvādaśāhaṁ payo-vratamarcayed aravindākṣaṁbhaktyā paramayānvitaḥ +sinīvālyāṁ mṛdālipyasnāyāt kroḍa-vidīrṇayāyadi labhyeta vai srotasyetaṁ mantram udīrayet +tvaṁ devy ādi-varāheṇarasāyāḥ sthānam icchatāuddhṛtāsi namas tubhyaṁpāpmānaṁ me praṇāśaya +nirvartitātma-niyamodevam arcet samāhitaḥarcāyāṁ sthaṇḍile sūryejale vahnau gurāv api +namas tubhyaṁ bhagavatepuruṣāya mahīyasesarva-bhūta-nivāsāyavāsudevāya sākṣiṇe +namo ’vyaktāya sūkṣmāyapradhāna-puruṣāya cacatur-viṁśad-guṇa-jñāyaguṇa-saṅkhyāna-hetave +namo dvi-śīrṣṇe tri-padecatuḥ-śṛṅgāya tantavesapta-hastāya yajñāyatrayī-vidyātmane namaḥ +namaḥ śivāya rudrāyanamaḥ śakti-dharāya casarva-vidyādhipatayebhūtānāṁ pataye namaḥ +namo hiraṇyagarbhāyaprāṇāya jagad-ātmaneyogaiśvarya-śarīrāyanamas te yoga-hetave +namas ta ādi-devāyasākṣi-bhūtāya te namaḥnārāyaṇāya ṛṣayenarāya haraye namaḥ +namo marakata-śyāma-vapuṣe ’dhigata-śriyekeśavāya namas tubhyaṁnamas te pīta-vāsase +tvaṁ sarva-varadaḥ puṁsāṁvareṇya varadarṣabhaatas te śreyase dhīrāḥpāda-reṇum upāsate +anvavartanta yaṁ devāḥśrīś ca tat-pāda-padmayoḥspṛhayanta ivāmodaṁbhagavān me prasīdatām +etair mantrair hṛṣīkeśamāvāhana-puraskṛtamarcayec chraddhayā yuktaḥpādyopasparśanādibhiḥ +arcitvā gandha-mālyādyaiḥpayasā snapayed vibhumvastropavītābharaṇa-pādyopasparśanais tataḥgandha-dhūpādibhiś cārceddvādaśākṣara-vidyayā +śṛtaṁ payasi naivedyaṁśāly-annaṁ vibhave satisasarpiḥ saguḍaṁ dattvājuhuyān mūla-vidyayā +niveditaṁ tad-bhaktāyadadyād bhuñjīta vā svayamdattvācamanam arcitvātāmbūlaṁ ca nivedayet +japed aṣṭottara-śataṁstuvīta stutibhiḥ prabhumkṛtvā pradakṣiṇaṁ bhūmaupraṇamed daṇḍavan mudā +kṛtvā śirasi tac-cheṣāṁdevam udvāsayet tataḥdvy-avarān bhojayed viprānpāyasena yathocitam +bhuñjīta tair anujñātaḥseṣṭaḥ śeṣaṁ sabhājitaiḥbrahmacāry atha tad-rātryāṁśvo bhūte prathame ’hani +payo-bhakṣo vratam idaṁcared viṣṇv-arcanādṛtaḥpūrvavaj juhuyād agniṁbrāhmaṇāṁś cāpi bhojayet +evaṁ tv ahar ahaḥ kuryāddvādaśāhaṁ payo-vratamharer ārādhanaṁ homamarhaṇaṁ dvija-tarpaṇam +pratipad-dinam ārabhyayāvac chukla-trayodaśīmbrahmacaryam adhaḥ-svapnaṁsnānaṁ tri-ṣavaṇaṁ caret +varjayed asad-ālāpaṁbhogān uccāvacāṁs tathāahiṁsraḥ sarva-bhūtānāṁvāsudeva-parāyaṇaḥ +trayodaśyām atho viṣṇoḥsnapanaṁ pañcakair vibhoḥkārayec chāstra-dṛṣṭenavidhinā vidhi-kovidaiḥ +pūjāṁ ca mahatīṁ kuryādvitta-śāṭhya-vivarjitaḥcaruṁ nirūpya payasiśipiviṣṭāya viṣṇave +ācāryaṁ jñāna-sampannaṁvastrābharaṇa-dhenubhiḥtoṣayed ṛtvijaś caivatad viddhy ārādhanaṁ hareḥ +bhojayet tān guṇavatāsad-annena śuci-smiteanyāṁś ca brāhmaṇāñ chaktyāye ca tatra samāgatāḥ +dakṣiṇāṁ gurave dadyādṛtvigbhyaś ca yathārhataḥannādyenāśva-pākāṁś caprīṇayet samupāgatān +bhuktavatsu ca sarveṣudīnāndha-kṛpaṇādiṣuviṣṇos tat prīṇanaṁ vidvānbhuñjīta saha bandhubhiḥ +nṛtya-vāditra-gītaiś castutibhiḥ svasti-vācakaiḥkārayet tat-kathābhiś capūjāṁ bhagavato ’nvaham +etat payo-vrataṁ nāmapuruṣārādhanaṁ parampitāmahenābhihitaṁmayā te samudāhṛtam +tvaṁ cānena mahā-bhāgesamyak cīrṇena keśavamātmanā śuddha-bhāvenaniyatātmā bhajāvyayam +ayaṁ vai sarva-yajñākhyaḥsarva-vratam iti smṛtamtapaḥ-sāram idaṁ bhadredānaṁ ceśvara-tarpaṇam +ta eva niyamāḥ sākṣātta eva ca yamottamāḥtapo dānaṁ vrataṁ yajñoyena tuṣyaty adhokṣajaḥ +tasmād etad vrataṁ bhadreprayatā śraddhayācarabhagavān parituṣṭas tevarān āśu vidhāsyati +śrī-śuka uvācaity uktā sāditī rājansva-bhartrā kaśyapena vaianv atiṣṭhad vratam idaṁdvādaśāham atandritā +cintayanty ekayā buddhyāmahā-puruṣam īśvarampragṛhyendriya-duṣṭāśvānmanasā buddhi-sārathiḥ +tasyāḥ prādurabhūt tātabhagavān ādi-puruṣaḥpīta-vāsāś catur-bāhuḥśaṅkha-cakra-gadā-dharaḥ +taṁ netra-gocaraṁ vīkṣyasahasotthāya sādaramnanāma bhuvi kāyenadaṇḍavat-prīti-vihvalā +sotthāya baddhāñjalir īḍituṁ sthitānotseha ānanda-jalākulekṣaṇābabhūva tūṣṇīṁ pulakākulākṛtistad-darśanātyutsava-gātra-vepathuḥ +prītyā śanair gadgadayā girā hariṁtuṣṭāva sā devy aditiḥ kurūdvahaudvīkṣatī sā pibatīva cakṣuṣāramā-patiṁ yajña-patiṁ jagat-patim +śrī-aditir uvācayajñeśa yajña-puruṣācyuta tīrtha-pādatīrtha-śravaḥ śravaṇa-maṅgala-nāmadheyaāpanna-loka-vṛjinopaśamodayādyaśaṁ naḥ kṛdhīśa bhagavann asi dīna-nāthaḥ +viśvāya viśva-bhavana-sthiti-saṁyamāyasvairaṁ gṛhīta-puru-śakti-guṇāya bhūmnesva-sthāya śaśvad-upabṛṁhita-pūrṇa-bodha-vyāpāditātma-tamase haraye namas te +āyuḥ paraṁ vapur abhīṣṭam atulya-lakṣmīrdyo-bhū-rasāḥ sakala-yoga-guṇās tri-vargaḥjñānaṁ ca kevalam ananta bhavanti tuṣṭāttvatto nṛṇāṁ kim u sapatna-jayādir āśīḥ +śrī-śuka uvācaadityaivaṁ stuto rājanbhagavān puṣkarekṣaṇaḥkṣetra-jñaḥ sarva-bhūtānāmiti hovāca bhārata +śrī-bhagavān uvācadeva-mātar bhavatyā mevijñātaṁ cira-kāṅkṣitamyat sapatnair hṛta-śrīṇāṁcyāvitānāṁ sva-dhāmataḥ +tān vinirjitya samaredurmadān asurarṣabhānpratilabdha-jaya-śrībhiḥputrair icchasy upāsitum +indra-jyeṣṭhaiḥ sva-tanayairhatānāṁ yudhi vidviṣāmstriyo rudantīr āsādyadraṣṭum icchasi duḥkhitāḥ +ātmajān susamṛddhāṁs tvaṁpratyāhṛta-yaśaḥ-śriyaḥnāka-pṛṣṭham adhiṣṭhāyakrīḍato draṣṭum icchasi +prāyo ’dhunā te ’sura-yūtha-nāthāapāraṇīyā iti devi me matiḥyat te ’nukūleśvara-vipra-guptāna vikramas tatra sukhaṁ dadāti +athāpy upāyo mama devi cintyaḥsantoṣitasya vrata-caryayā temamārcana��� nārhati gantum anyathāśraddhānurūpaṁ phala-hetukatvāt +tvayārcitaś cāham apatya-guptayepayo-vratenānuguṇaṁ samīḍitaḥsvāṁśena putratvam upetya te sutāngoptāsmi mārīca-tapasy adhiṣṭhitaḥ +upadhāva patiṁ bhadreprajāpatim akalmaṣammāṁ ca bhāvayatī patyāvevaṁ rūpam avasthitam +naitat parasmā ākhyeyaṁpṛṣṭayāpi kathañcanasarvaṁ sampadyate devideva-guhyaṁ susaṁvṛtam +śrī-śuka uvācaetāvad uktvā bhagavāṁstatraivāntaradhīyataaditir durlabhaṁ labdhvāharer janmātmani prabhoḥupādhāvat patiṁ bhaktyāparayā kṛta-kṛtyavat +sa vai samādhi-yogenakaśyapas tad abudhyatapraviṣṭam ātmani hareraṁśaṁ hy avitathekṣaṇaḥ +so ’dityāṁ vīryam ādhattatapasā cira-sambhṛtamsamāhita-manā rājandāruṇy agniṁ yathānilaḥ +aditer dhiṣṭhitaṁ garbhaṁbhagavantaṁ sanātanamhiraṇyagarbho vijñāyasamīḍe guhya-nāmabhiḥ +śrī-brahmovācajayorugāya bhagavannurukrama namo ’stu tenamo brahmaṇya-devāyatri-guṇāya namo namaḥ +namas te pṛśni-garbhāyaveda-garbhāya vedhasetri-nābhāya tri-pṛṣṭhāyaśipi-viṣṭāya viṣṇave +tvam ādir anto bhuvanasya madhyamananta-śaktiṁ puruṣaṁ yam āhuḥkālo bhavān ākṣipatīśa viśvaṁsroto yathāntaḥ patitaṁ gabhīram +tvaṁ vai prajānāṁ sthira-jaṅgamānāṁprajāpatīnām asi sambhaviṣṇuḥdivaukasāṁ deva divaś cyutānāṁparāyaṇaṁ naur iva majjato ’psu +śrī-śuka uvācaitthaṁ viriñca-stuta-karma-vīryaḥprādurbabhūvāmṛta-bhūr adityāmcatur-bhujaḥ śaṅkha-gadābja-cakraḥpiśaṅga-vāsā nalināyatekṣaṇaḥ +śyāmāvadāto jhaṣa-rāja-kuṇḍala-tviṣollasac-chrī-vadanāmbujaḥ pumānśrīvatsa-vakṣā balayāṅgadollasat-kirīṭa-kāñcī-guṇa-cāru-nūpuraḥ +madhu-vrata-vrāta-vighuṣṭayā svayāvirājitaḥ śrī-vanamālayā hariḥprajāpater veśma-tamaḥ svarociṣāvināśayan kaṇṭha-niviṣṭa-kaustubhaḥ +diśaḥ praseduḥ salilāśayās tadāprajāḥ prahṛṣṭā ṛtavo guṇānvitāḥdyaur antarīkṣaṁ kṣitir agni-jihvāgāvo dvijāḥ sañjahṛṣur nagāś ca +śroṇāyāṁ śravaṇa-dvādaśyāṁmuhūrte ’bhijiti prabhuḥsarve nakṣatra-tārādyāścakrus taj-janma dakṣiṇam +dvādaśyāṁ savitātiṣṭhanmadhyandina-gato nṛpavijayā-nāma sā proktāyasyāṁ janma vidur hareḥ +śaṅkha-dundubhayo nedurmṛdaṅga-paṇavānakāḥcitra-vāditra-tūryāṇāṁnirghoṣas tumulo ’bhavat +prītāś cāpsaraso ’nṛtyangandharva-pravarā jaguḥtuṣṭuvur munayo devāmanavaḥ pitaro ’gnayaḥ +siddha-vidyādhara-gaṇāḥsakimpuruṣa-kinnarāḥcāraṇā yakṣa-rakṣāṁsisuparṇā bhujagottamāḥ +dṛṣṭvāditis taṁ nija-garbha-sambhavaṁparaṁ pumāṁsaṁ mudam āpa vismitāgṛhīta-dehaṁ nija-yoga-māyayāprajāpatiś cāha jayeti vismitaḥ +yat tad vapur bhāti vibhūṣaṇāyudhairavyakta-cid-vyaktam adhārayad dhariḥbabhūva tenaiva sa vāmano vaṭuḥsampaśyator divya-gatir yathā naṭaḥ +taṁ vaṭuṁ vāmanaṁ dṛṣṭvāmodamānā maharṣayaḥkarmāṇi kārayām āsuḥpuraskṛtya prajāpatim +tasyopanīyamānasyasāvitrīṁ savitābravītbṛhaspatir brahma-sūtraṁmekhalāṁ kaśyapo ’dadāt +dadau kṛṣṇājinaṁ bhūmirdaṇḍaṁ somo vanaspatiḥkaupīnācchādanaṁ mātādyauś chatraṁ jagataḥ pateḥ +kamaṇḍaluṁ veda-garbhaḥkuśān saptarṣayo daduḥakṣa-mālāṁ mahārājasarasvaty avyayātmanaḥ +tasmā ity upanītāyayakṣa-rāṭ pātrikām adātbhikṣāṁ bhagavatī sākṣādumādād ambikā satī +sa brahma-varcasenaivaṁsabhāṁ sambhāvito vaṭuḥbrahmarṣi-gaṇa-sañjuṣṭāmatyarocata māriṣaḥ +samiddham āhitaṁ vahniṁkṛtvā parisamūhanamparistīrya samabhyarcyasamidbhir ajuhod dvijaḥ +śrutvāśvamedhair yajamānam ūrjitaṁbaliṁ bhṛgūṇām upakalpitais tataḥjagāma tatrākhila-sāra-sambhṛtobhāreṇa gāṁ sannamayan pade pade +taṁ narmadāyās taṭa uttare balerya ṛtvijas te bhṛgukaccha-saṁjñakepravartayanto bhṛgavaḥ kratūttamaṁvyacakṣatārād uditaṁ yathā ravim +te ṛtvijo yajamānaḥ sadasyāhata-tviṣo vāmana-tejasā nṛpasūryaḥ kilāyāty uta vā vibhāvasuḥsanat-kumāro ’tha didṛkṣayā kratoḥ +itthaṁ saśiṣyeṣu bhṛguṣv anekadhāvitarkyamāṇo bhagavān sa vāmanaḥchatraṁ sadaṇḍaṁ sajalaṁ kamaṇḍaluṁviveśa bibhrad dhayamedha-vāṭam +mauñjyā mekhalayā vītamupavītājinottaramjaṭilaṁ vāmanaṁ vipraṁmāyā-māṇavakaṁ harim +yajamānaḥ pramuditodarśanīyaṁ manoramamrūpānurūpāvayavaṁtasmā āsanam āharat +svāgatenābhinandyāthapādau bhagavato baliḥavanijyārcayām āsamukta-saṅga-manoramam +tat-pāda-śaucaṁ jana-kalmaṣāpahaṁsa dharma-vin mūrdhny adadhāt sumaṅgalamyad deva-devo giriśaś candra-maulirdadhāra mūrdhnā parayā ca bhaktyā +śrī-balir uvācasvāgataṁ te namas tubhyaṁbrahman kiṁ karavāma tebrahmarṣī���āṁ tapaḥ sākṣānmanye tvārya vapur-dharam +adya naḥ pitaras tṛptāadya naḥ pāvitaṁ kulamadya sviṣṭaḥ kratur ayaṁyad bhavān āgato gṛhān +adyāgnayo me suhutā yathā-vidhidvijātmaja tvac-caraṇāvanejanaiḥhatāṁhaso vārbhir iyaṁ ca bhūr ahotathā punītā tanubhiḥ padais tava +yad yad vaṭo vāñchasi tat pratīccha metvām arthinaṁ vipra-sutānutarkayegāṁ kāñcanaṁ guṇavad dhāma mṛṣṭaṁtathānna-peyam uta vā vipra-kanyāmgrāmān samṛddhāṁs turagān gajān vārathāṁs tathārhattama sampratīccha +śrī-śuka uvācaiti vairocaner vākyaṁdharma-yuktaṁ sa sūnṛtamniśamya bhagavān prītaḥpratinandyedam abravīt +śrī-bhagavān uvācavacas tavaitaj jana-deva sūnṛtaṁkulocitaṁ dharma-yutaṁ yaśas-karamyasya pramāṇaṁ bhṛgavaḥ sāmparāyepitāmahaḥ kula-vṛddhaḥ praśāntaḥ +na hy etasmin kule kaścinniḥsattvaḥ kṛpaṇaḥ pumānpratyākhyātā pratiśrutyayo vādātā dvijātaye +na santi tīrthe yudhi cārthinārthitāḥparāṅmukhā ye tv amanasvino nṛpayuṣmat-kule yad yaśasāmalenaprahrāda udbhāti yathoḍupaḥ khe +yato jāto hiraṇyākṣaścarann eka imāṁ mahīmprativīraṁ dig-vijayenāvindata gadāyudhaḥ +yaṁ vinirjitya kṛcchreṇaviṣṇuḥ kṣmoddhāra āgatamātmānaṁ jayinaṁ menetad-vīryaṁ bhūry anusmaran +niśamya tad-vadhaṁ bhrātāhiraṇyakaśipuḥ purāhantuṁ bhrātṛ-haṇaṁ kruddhojagāma nilayaṁ hareḥ +tam āyāntaṁ samālokyaśūla-pāṇiṁ kṛtāntavatcintayām āsa kāla-jñoviṣṇur māyāvināṁ varaḥ +yato yato ’haṁ tatrāsaumṛtyuḥ prāṇa-bhṛtām ivaato ’ham asya hṛdayaṁpravekṣyāmi parāg-dṛśaḥ +evaṁ sa niścitya ripoḥ śarīramādhāvato nirviviśe ’surendraśvāsānilāntarhita-sūkṣma-dehastat-prāṇa-randhreṇa vivigna-cetāḥ +sa tan-niketaṁ parimṛśya śūnyamapaśyamānaḥ kupito nanādakṣmāṁ dyāṁ diśaḥ khaṁ vivarān samudrānviṣṇuṁ vicinvan na dadarśa vīraḥ +apaśyann iti hovācamayānviṣṭam idaṁ jagatbhrātṛ-hā me gato nūnaṁyato nāvartate pumān +vairānubandha etāvānāmṛtyor iha dehināmajñāna-prabhavo manyurahaṁ-mānopabṛṁhitaḥ +pitā prahrāda-putras tetad-vidvān dvija-vatsalaḥsvam āyur dvija-liṅgebhyodevebhyo ’dāt sa yācitaḥ +bhavān ācaritān dharmānāsthito gṛhamedhibhiḥbrāhmaṇaiḥ pūrvajaiḥ śūrairanyaiś coddāma-kīrtibhiḥ +tasmāt tvatto mahīm īṣadvṛṇe ’haṁ varadarṣabhātpadāni trīṇi daityendrasammitāni padā mama +nānyat te kāmaye rājanvadānyāj jagad-īśvarātnainaḥ prāpnoti vai vidvānyāvad-artha-pratigrahaḥ +śrī-balir uvācaaho brāhmaṇa-dāyādavācas te vṛddha-sammatāḥtvaṁ bālo bāliśa-matiḥsvārthaṁ praty abudho yathā +māṁ vacobhiḥ samārādhyalokānām ekam īśvarampada-trayaṁ vṛṇīte yo’buddhimān dvīpa-dāśuṣam +na pumān mām upavrajyabhūyo yācitum arhatitasmād vṛttikarīṁ bhūmiṁvaṭo kāmaṁ pratīccha me +śrī-bhagavān uvācayāvanto viṣayāḥ preṣṭhāstri-lokyām ajitendriyamna śaknuvanti te sarvepratipūrayituṁ nṛpa +tribhiḥ kramair asantuṣṭodvīpenāpi na pūryatenava-varṣa-sametenasapta-dvīpa-varecchayā +sapta-dvīpādhipatayonṛpā vaiṇya-gayādayaḥarthaiḥ kāmair gatā nāntaṁtṛṣṇāyā iti naḥ śrutam +yadṛcchayopapannenasantuṣṭo vartate sukhamnāsantuṣṭas tribhir lokairajitātmopasāditaiḥ +puṁso ’yaṁ saṁsṛter heturasantoṣo ’rtha-kāmayoḥyadṛcchayopapannenasantoṣo muktaye smṛtaḥ +yadṛcchā-lābha-tuṣṭasyatejo viprasya vardhatetat praśāmyaty asantoṣādambhasevāśuśukṣaṇiḥ +tasmāt trīṇi padāny evavṛṇe tvad varadarṣabhātetāvataiva siddho ’haṁvittaṁ yāvat prayojanam +śrī-śuka uvācaity uktaḥ sa hasann āhavāñchātaḥ pratigṛhyatāmvāmanāya mahīṁ dātuṁjagrāha jala-bhājanam +viṣṇave kṣmāṁ pradāsyantamuśanā asureśvaramjānaṁś cikīrṣitaṁ viṣṇoḥśiṣyaṁ prāha vidāṁ varaḥ +śrī-śukra uvācaeṣa vairocane sākṣādbhagavān viṣṇur avyayaḥkaśyapād aditer jātodevānāṁ kārya-sādhakaḥ +pratiśrutaṁ tvayaitasmaiyad anartham ajānatāna sādhu manye daityānāṁmahān upagato ’nayaḥ +eṣa te sthānam aiśvaryaṁśriyaṁ tejo yaśaḥ śrutamdāsyaty ācchidya śakrāyamāyā-māṇavako hariḥ +tribhiḥ kramair imāl lokānviśva-kāyaḥ kramiṣyatisarvasvaṁ viṣṇave dattvāmūḍha vartiṣyase katham +kramato gāṁ padaikenadvitīyena divaṁ vibhoḥkhaṁ ca kāyena mahatātārtīyasya kuto gatiḥ +niṣṭhāṁ te narake manyehy apradātuḥ pratiśrutampratiśrutasya yo ’nīśaḥpratipādayituṁ bhavān +na tad dānaṁ praśaṁsantiyena vṛttir vipadyatedānaṁ yajñas tapaḥ karmaloke vṛttimato yataḥ +dharmāya yaśase ’rthāyakāmāya sva-janāya capañcadhā vibhajan vittamihāmutra ca modate +atrāpi bahvṛcair gītaṁśṛṇu me ’sura-sattamasatyam om iti yat proktaṁyan nety āhānṛtaṁ hi tat +satyaṁ puṣpa-phalaṁ vidyādātma-vṛkṣasya gīyatevṛkṣe ’jīvati tan na syādanṛtaṁ mūlam ātmanaḥ +tad yathā vṛkṣa unmūlaḥśuṣyaty udvartate ’cirātevaṁ naṣṭānṛtaḥ sadyaātmā śuṣyen na saṁśayaḥ +parāg riktam apūrṇaṁ vāakṣaraṁ yat tad om itiyat kiñcid om iti brūyāttena ricyeta vai pumānbhikṣave sarvam oṁ kurvannālaṁ kāmena cātmane +athaitat pūrṇam abhyātmaṁyac ca nety anṛtaṁ vacaḥsarvaṁ nety anṛtaṁ brūyātsa duṣkīrtiḥ śvasan mṛtaḥ +strīṣu narma-vivāhe cavṛtty-arthe prāṇa-saṅkaṭego-brāhmaṇārthe hiṁsāyāṁnānṛtaṁ syāj jugupsitam +śrī-śuka uvācaāsīd girivaro rājaṁstrikūṭa iti viśrutaḥkṣīrodenāvṛtaḥ śrīmānyojanāyutam ucchritaḥ +tāvatā vistṛtaḥ paryaktribhiḥ śṛṅgaiḥ payo-nidhimdiśaḥ khaṁ rocayann āsteraupyāyasa-hiraṇmayaiḥ +sa cāvanijyamānāṅghriḥsamantāt paya-ūrmibhiḥkaroti śyāmalāṁ bhūmiṁharin-marakatāśmabhiḥ +siddha-cāraṇa-gandharvairvidyādhara-mahoragaiḥkinnarair apsarobhiś cakrīḍadbhir juṣṭa-kandaraḥ +yatra saṅgīta-sannādairnadad-guham amarṣayāabhigarjanti harayaḥślāghinaḥ para-śaṅkayā +nānāraṇya-paśu-vrāta-saṅkula-droṇy-alaṅkṛtaḥcitra-druma-surodyāna-kalakaṇṭha-vihaṅgamaḥ +sarit-sarobhir acchodaiḥpulinair maṇi-vālukaiḥdeva-strī-majjanāmoda-saurabhāmbv-anilair yutaḥ +tasya droṇyāṁ bhagavatovaruṇasya mahātmanaḥudyānam ṛtuman nāmaākrīḍaṁ sura-yoṣitām +bilvaiḥ kapitthair jambīrairvṛto bhallātakādibhiḥtasmin saraḥ suvipulaṁlasat-kāñcana-paṅkajam +tatraikadā tad-giri-kānanāśrayaḥkareṇubhir vāraṇa-yūtha-paś caransakaṇṭakaṁ kīcaka-veṇu-vetravadviśāla-gulmaṁ prarujan vanaspatīn +yad-gandha-mātrād dharayo gajendrāvyāghrādayo vyāla-mṛgāḥ sakhaḍgāḥmahoragāś cāpi bhayād dravantisagaura-kṛṣṇāḥ sarabhāś camaryaḥ +vṛkā varāhā mahiṣarkṣa-śalyāgopuccha-śālāvṛka-markaṭāś caanyatra kṣudrā hariṇāḥ śaśādayaścaranty abhītā yad-anugraheṇa +sa gharma-taptaḥ karibhiḥ kareṇubhirvṛto madacyut-karabhair anudrutaḥgiriṁ garimṇā paritaḥ prakampayanniṣevyamāṇo ’likulair madāśanaiḥ +vigāhya tasminn amṛtāmbu nirmalaṁhemāravindotpala-reṇu-rūṣitampapau nikāmaṁ nija-puṣkaroddhṛtamātmānam adbhiḥ snapayan gata-klamaḥ +sa puṣkareṇoddhṛta-śīkarāmbubhirnipāyayan saṁsnapayan yathā gṛhīghṛṇī kareṇuḥ karabhāṁś ca durmadonācaṣṭa kṛcchraṁ kṛpaṇo ’ja-māyayā +taṁ tatra kaścin nṛpa daiva-coditogrāho balīyāṁś caraṇe ruṣāgrahītyadṛcchayaivaṁ vyasanaṁ gato gajoyathā-balaṁ so ’tibalo vicakrame +tathāturaṁ yūtha-patiṁ kareṇavovikṛṣyamāṇaṁ tarasā balīyasāvicukruśur dīna-dhiyo ’pare gajāḥpārṣṇi-grahās tārayituṁ na cāśakan +niyudhyator evam ibhendra-nakrayorvikarṣator antarato bahir mithaḥsamāḥ sahasraṁ vyagaman mahī-patesaprāṇayoś citram amaṁsatāmarāḥ +tato gajendrasya mano-balaujasāṁkālena dīrgheṇa mahān abhūd vyayaḥvikṛṣyamāṇasya jale ’vasīdatoviparyayo ’bhūt sakalaṁ jalaukasaḥ +itthaṁ gajendraḥ sa yadāpa saṅkaṭaṁprāṇasya dehī vivaśo yadṛcchayāapārayann ātma-vimokṣaṇe ciraṁdadhyāv imāṁ buddhim athābhyapadyata +na mām ime jñātaya āturaṁ gajāḥkutaḥ kariṇyaḥ prabhavanti mocitumgrāheṇa pāśena vidhātur āvṛto’py ahaṁ ca taṁ yāmi paraṁ parāyaṇam +yaḥ kaścaneśo balino ’ntakoragātpracaṇḍa-vegād abhidhāvato bhṛśambhītaṁ prapannaṁ paripāti yad-bhayānmṛtyuḥ pradhāvaty araṇaṁ tam īmahi +śrī-śuka uvācabalir evaṁ gṛha-patiḥkulācāryeṇa bhāṣitaḥtūṣṇīṁ bhūtvā kṣaṇaṁ rājannuvācāvahito gurum +śrī-balir uvācasatyaṁ bhagavatā proktaṁdharmo ’yaṁ gṛhamedhināmarthaṁ kāmaṁ yaśo vṛttiṁyo na bādheta karhicit +sa cāhaṁ vitta-lobhenapratyācakṣe kathaṁ dvijampratiśrutya dadāmītiprāhrādiḥ kitavo yathā +na hy asatyāt paro ’dharmaiti hovāca bhūr iyamsarvaṁ soḍhum alaṁ manyeṛte ’līka-paraṁ naram +nāhaṁ bibhemi nirayānnādhanyād asukhārṇavātna sthāna-cyavanān mṛtyoryathā vipra-pralambhanāt +yad yad dhāsyati loke ’sminsamparetaṁ dhanādikamtasya tyāge nimittaṁ kiṁvipras tuṣyen na tena cet +śreyaḥ kurvanti bhūtānāṁsādhavo dustyajāsubhiḥdadhyaṅ-śibi-prabhṛtayaḥko vikalpo dharādiṣu +yair iyaṁ bubhuje brahmandaityendrair anivartibhiḥteṣāṁ kālo ’grasīl lokānna yaśo ’dhigataṁ bhuvi +sulabhā yudhi viprarṣehy anivṛttās tanu-tyajaḥna tathā tīrtha āyāteśraddhayā ye dhana-tyajaḥ +manasvinaḥ kāruṇikasya śobhanaṁyad arthi-kāmopanayena durgatiḥkutaḥ punar brahma-vidāṁ bhavādṛśāṁtato vaṭor asya dadāmi vāñchitam +yajanti yajñaṁ kratubhir yam ādṛtābhavanta āmnāya-vidhāna-kovidāḥsa eva viṣṇur varado ’stu vā parodāsyāmy amuṣmai kṣitim īpsitāṁ mune +yadyapy asāv adharmeṇamāṁ badhnīyād anāgasamtathāpy enaṁ na hiṁsiṣyebhītaṁ brahma-tanuṁ ripum +eṣa vā uttamaślokona jihāsati yad yaśaḥhatvā maināṁ hared yuddheśayīta nihato mayā +śrī-śuka uvācaevam aśraddhitaṁ śiṣyamanādeśakaraṁ guruḥśaśāpa daiva-prahitaḥsatya-sandhaṁ manasvinam +dṛḍhaṁ paṇḍita-māny ajñaḥstabdho ’sy asmad-upekṣayāmac-chāsanātigo yas tvamacirād bhraśyase śriyaḥ +evaṁ śaptaḥ sva-guruṇāsatyān na calito mahānvāmanāya dadāv enāmarcitvodaka-pūrvakam +vindhyāvalis tadāgatyapatnī jālaka-mālinīāninye kalaśaṁ haimamavanejany-apāṁ bhṛtam +yajamānaḥ svayaṁ tasyaśrīmat pāda-yugaṁ mudāavanijyāvahan mūrdhnitad apo viśva-pāvanīḥ +tadāsurendraṁ divi devatā-gaṇāgandharva-vidyādhara-siddha-cāraṇāḥtat karma sarve ’pi gṛṇanta ārjavaṁprasūna-varṣair vavṛṣur mudānvitāḥ +nedur muhur dundubhayaḥ sahasraśogandharva-kimpūruṣa-kinnarā jaguḥmanasvinānena kṛtaṁ suduṣkaraṁvidvān adād yad ripave jagat-trayam +tad vāmanaṁ rūpam avardhatādbhutaṁharer anantasya guṇa-trayātmakambhūḥ khaṁ diśo dyaur vivarāḥ payodhayastiryaṅ-nṛ-devā ṛṣayo yad-āsata +kāye balis tasya mahā-vibhūteḥsahartvig-ācārya-sadasya etatdadarśa viśvaṁ tri-guṇaṁ guṇātmakebhūtendriyārthāśaya-jīva-yuktam +rasām acaṣṭāṅghri-tale ’tha pādayormahīṁ mahīdhrān puruṣasya jaṅghayoḥpatattriṇo jānuni viśva-mūrterūrvor gaṇaṁ mārutam indrasenaḥ +sandhyāṁ vibhor vāsasi guhya aikṣatprajāpatīñ jaghane ātma-mukhyānnābhyāṁ nabhaḥ kukṣiṣu sapta-sindhūnurukramasyorasi carkṣa-mālām +hṛdy aṅga dharmaṁ stanayor murārerṛtaṁ ca satyaṁ ca manasy athendumśriyaṁ ca vakṣasy aravinda-hastāṁkaṇṭhe ca sāmāni samasta-rephān +sarvātmanīdaṁ bhuvanaṁ nirīkṣyasarve ’surāḥ kaśmalam āpur aṅgasudarśanaṁ cakram asahya-tejodhanuś ca śārṅgaṁ stanayitnu-ghoṣam +parjanya-ghoṣo jalajaḥ pāñcajanyaḥkaumodakī viṣṇu-gadā tarasvinīvidyādharo ’siḥ śata-candra-yuktastūṇottamāv akṣayasāyakau ca +sunanda-mukhyā upatasthur īśaṁpārṣada-mukhyāḥ saha-loka-pālāḥsphurat-kirīṭāṅgada-mīna-kuṇḍalaḥśrīvatsa-ratnottama-mekhalāmbaraiḥ +padaṁ dvitīyaṁ kramatas triviṣṭapaṁna vai tṛtīyāya tadīyam aṇv apiurukramasyāṅghrir upary upary athomahar-janābhyāṁ tapasaḥ paraṁ gataḥ +śrī-śuka uvācasatyaṁ samīkṣyābja-bhavo nakhendubhirhata-svadhāma-dyutir āvṛto ’bhyagātmarīci-miśrā ṛṣayo bṛhad-vratāḥsanandanādyā nara-deva yoginaḥ +vedopavedā niyamā yamānvitāstarketihāsāṅga-purāṇa-saṁhitāḥye cāpare yoga-samīra-dīpita-jñānāgninā randhita-karma-kalmaṣāḥ +dhātuḥ kamaṇḍalu-jalaṁ tad urukramasyapādāvanejana-pavitratayā narendrasvardhuny abhūn nabhasi sā patatī nimārṣṭiloka-trayaṁ bhagavato viśadeva kīrtiḥ +brahmādayo loka-nāthāḥsva-nāthāya samādṛtāḥsānugā balim ājahruḥsaṅkṣiptātma-vibhūtaye +toyaiḥ samarhaṇaiḥ sragbhirdivya-gandhānulepanaiḥdhūpair dīpaiḥ surabhibhirlājākṣata-phalāṅkuraiḥ +jāmbavān ṛkṣa-rājas tubherī-śabdair mano-javaḥvijayaṁ dikṣu sarvāsumahotsavam aghoṣayat +mahīṁ sarvāṁ hṛtāṁ dṛṣṭvātripada-vyāja-yācñayāūcuḥ sva-bhartur asurādīkṣitasyātyamarṣitāḥ +na vāyaṁ brahma-bandhurviṣṇur māyāvināṁ varaḥdvija-rūpa-praticchannodeva-kāryaṁ cikīrṣati +anena yācamānenaśatruṇā vaṭu-rūpiṇāsarvasvaṁ no hṛtaṁ bharturnyasta-daṇḍasya barhiṣi +satya-vratasya satataṁdīkṣitasya viśeṣataḥnānṛtaṁ bhāṣituṁ śakyaṁbrahmaṇyasya dayāvataḥ +tasmād asya vadho dharmobhartuḥ śuśrūṣaṇaṁ ca naḥity āyudhāni jagṛhurbaler anucarāsurāḥ +te sarve vāmanaṁ hantuṁśūla-paṭṭiśa-pāṇayaḥanicchanto bale rājanprādravañ jāta-manyavaḥ +tān abhidravato dṛṣṭvāditijānīkapān nṛpaprahasyānucarā viṣṇoḥpratyaṣedhann udāyudhāḥ +nandaḥ sunando ’tha jayovijayaḥ prabalo balaḥkumudaḥ kumudākṣaś caviṣvaksenaḥ patattrirāṭ +hanyamānān svakān dṛṣṭvāpuruṣānucarair baliḥvārayām āsa saṁrabdhānkāvya-śāpam anusmaran +he vipracitte he rāhohe neme śrūyatāṁ vacaḥmā yudhyata nivartadhvaṁna naḥ kālo ’yam artha-kṛt +yaḥ prabhuḥ sarva-bhūtānāṁsukha-duḥkhopapattayetaṁ nātivartituṁ daityāḥpauruṣair īśvaraḥ pumān +yo no bhavāya prāg āsīdabhavāya divaukasāmsa eva bhagavān adyavartate tad-viparyayam +balena sacivair buddhyādurgair mantrauṣadhādibhiḥsāmādibhir upāyaiś cakālaṁ nātyeti vai janaḥ +bhavadbhir nirjitā hy etebahuśo ’nucarā hareḥdaivenarddhais ta evādyayudhi jitvā nadanti naḥ +etān vayaṁ vijeṣyāmoyadi daivaṁ prasīdatitasmāt kālaṁ pratīkṣadhvaṁyo no ’rthatvāya kalpate +śrī-śuka uvācapatyur nigaditaṁ śrutvādaitya-dānava-yūthapāḥrasāṁ nirviviśū rājanviṣṇu-pārṣada tāḍitāḥ +atha tārkṣya-suto jñātvāvirāṭ prabhu-cikīrṣitambabandha vāruṇaiḥ pāśairbaliṁ sūtye ’hani kratau +hāhākāro mahān āsīdrodasyoḥ sarvato diśamnigṛhyamāṇe ’sura-patauviṣṇunā prabhaviṣṇunā +taṁ baddhaṁ vāruṇaiḥ pāśairbhagavān āha vāmanaḥnaṣṭa-śriyaṁ sthira-prajñamudāra-yaśasaṁ nṛpa +padāni trīṇi dattānibhūmer mahyaṁ tvayāsuradvābhyāṁ krāntā mahī sarvātṛtīyam upakalpaya +yāvat tapaty asau gobhiryāvad induḥ sahoḍubhiḥyāvad varṣati parjanyastāvatī bhūr iyaṁ tava +padaikena mayākrāntobhūrlokaḥ khaṁ diśas tanoḥsvarlokas te dvitīyenapaśyatas te svam ātmanā +pratiśrutam adātus teniraye vāsa iṣyateviśa tvaṁ nirayaṁ tasmādguruṇā cānumoditaḥ +vṛthā manorathas tasyadūraḥ svargaḥ pataty adhaḥpratiśrutasyādānenayo ’rthinaṁ vipralambhate +vipralabdho dadāmītitvayāhaṁ cāḍhya-māninātad vyalīka-phalaṁ bhuṅkṣvanirayaṁ katicit samāḥ +śrī-śuka uvācaevaṁ viprakṛto rājanbalir bhagavatāsuraḥbhidyamāno ’py abhinnātmāpratyāhāviklavaṁ vacaḥ +śrī-balir uvācayady uttamaśloka bhavān mameritaṁvaco vyalīkaṁ sura-varya manyatekaromy ṛtaṁ tan na bhavet pralambhanaṁpadaṁ tṛtīyaṁ kuru śīrṣṇi me nijam +bibhemi nāhaṁ nirayāt pada-cyutona pāśa-bandhād vyasanād duratyayātnaivārtha-kṛcchrād bhavato vinigrahādasādhu-vādād bhṛśam udvije yathā +puṁsāṁ ślāghyatamaṁ manyedaṇḍam arhattamārpitamyaṁ na mātā pitā bhrātāsuhṛdaś cādiśanti hi +tvaṁ nūnam asurāṇāṁ naḥparokṣaḥ paramo guruḥyo no ’neka-madāndhānāṁvibhraṁśaṁ cakṣur ādiśat +yasmin vairānubandhenavyūḍhena vibudhetarāḥbahavo lebhire siddhiṁyām u haikānta-yoginaḥ +pitāmaho me bhavadīya-sammataḥprahrāda āviṣkṛta-sādhu-vādaḥbhavad-vipakṣeṇa vicitra-vaiśasaṁsamprāpitas tvaṁ paramaḥ sva-pitrā +kim ātmanānena jahāti yo ’ntataḥkiṁ riktha-hāraiḥ svajanākhya-dasyubhiḥkiṁ jāyayā saṁsṛti-hetu-bhūtayāmartyasya gehaiḥ kim ihāyuṣo vyayaḥ +itthaṁ sa niścitya pitāmaho mahānagādha-bodho bhavataḥ pāda-padmamdhruvaṁ prapede hy akutobhayaṁ janādbhītaḥ svapakṣa-kṣapaṇasya sattama +athāham apy ātma-ripos tavāntikaṁdaivena nītaḥ prasabhaṁ tyājita-śrīḥidaṁ kṛtāntāntika-varti jīvitaṁyayādhruvaṁ stabdha-matir na budhyate +śrī-śuka uvācatasyetthaṁ bhāṣamāṇasyaprahrādo bhagavat-priyaḥājagāma kuru-śreṣṭharākā-patir ivotthitaḥ +tam indra-senaḥ sva-pitāmahaṁ śriyāvirājamānaṁ nalināyatekṣaṇamprāṁśuṁ piśaṅgāmbaram añjana-tviṣaṁpralamba-bāhuṁ śubhagarṣabham aikṣata +tasmai balir vāruṇa-pāśa-yantritaḥsamarhaṇaṁ nopajahāra pūrvavatnanāma mūrdhnāśru-vilola-locanaḥsa-vrīḍa-nīcīna-mukho babhūva ha +sa tatra hāsīnam udīkṣya sat-patiṁhariṁ sunandādy-anugair upāsitamupetya bhūmau śirasā mahā-manānanāma mūrdhnā pulakāśru-viklavaḥ +śrī-prahrāda uvācatvayaiva dattaṁ padam aindram ūrjitaṁhṛtaṁ tad evādya tathaiva śobhanammanye mahān asya kṛto hy anugrahovibhraṁśito yac chriya ātma-mohanāt +yayā hi vidvān api muhyate yatastat ko vicaṣṭe gatim ātmano yathātasmai namas te jagad-īśvarāya vainārāyaṇāyākhila-loka-sākṣiṇe +śrī-śuka uvācatasyānuśṛṇvato rājanprahrādasya kṛtāñjaleḥhiraṇyagarbho bhagavānuvāca madhusūdanam +baddhaṁ vīkṣya patiṁ sādhvītat-patnī bhaya-vihvalāprāñjaliḥ praṇatopendraṁbabhāṣe ’vāṅ-mukhī nṛpa +śrī-vindhyāvalir uvācakrīḍārtham ātmana idaṁ tri-jagat kṛtaṁ tesvāmyaṁ tu tatra kudhiyo ’para īśa kuryuḥkartuḥ prabhos tava kim asyata āvahantityakta-hriyas tvad-avaropita-kartṛ-vādāḥ +śrī-brahmovācabhūta-bhāvana bhūteśadeva-deva jaganmayamuñcainaṁ hṛta-sarvasvaṁnāyam arhati nigraham +kṛtsnā te ’nena dattā bhūrlokāḥ karmārjitāś ca yeniveditaṁ ca sarvasvamātmāviklavayā dhiyā +yat-pādayor aśaṭha-dhīḥ salilaṁ pradāyadūrvāṅkurair api vidhāya satīṁ saparyāmapy uttamāṁ gatim asau bhajate tri-lokīṁdāśvān aviklava-manāḥ katham ārtim ṛcchet +śrī-bhagavān uvācabrahman yam anugṛhṇāmitad-viśo vidhunomy ahamyan-madaḥ puruṣaḥ stabdholokaṁ māṁ cāvamanyate +yadā kadācij jīvātmāsaṁsaran nija-karmabhiḥnānā-yoniṣv anīśo ’yaṁpauruṣīṁ gatim āvrajet +janma-karma-vayo-rūpa-vidyaiśvarya-dhanādibhiḥyady asya na bhavet stambhastatrāyaṁ mad-anugrahaḥ +māna-stambha-nimittānāṁjanmādīnāṁ samantataḥsarva-śreyaḥ-pratīpānāṁhanta muhyen na mat-paraḥ +eṣa dānava-daityānāmagranīḥ kīrti-vardhanaḥajaiṣīd ajayāṁ māyāṁsīdann api na muhyati +kṣīṇa-rikthaś cyutaḥ sthānātkṣipto baddhaś ca śatrubhiḥjñātibhiś ca parityaktoyātanām anuyāpitaḥ +eṣa me prāpitaḥ sthānaṁduṣprāpam amarair apisāvarṇer antarasyāyaṁbhavitendro mad-āśrayaḥ +tāvat sutalam adhyāstāṁviśvakarma-vinirmitamyad ādhayo vyādhayaś caklamas tandrā parābhavaḥnopasargā nivasatāṁsambhavanti mamekṣayā +indrasena mahārājayāhi bho bhadram astu tesutalaṁ svargibhiḥ prārthyaṁjñātibhiḥ parivāritaḥ +na tvām abhibhaviṣyantilokeśāḥ kim utāparetvac-chāsanātigān daityāṁścakraṁ me sūdayiṣyati +rakṣiṣye sarvato ’haṁ tvāṁsānugaṁ saparicchadamsadā sannihitaṁ vīratatra māṁ drakṣyate bhavān +tatra dānava-daityānāṁsaṅgāt te bhāva āsuraḥdṛṣṭvā mad-anubhāvaṁ vaisadyaḥ kuṇṭho vinaṅkṣyati +śrī-śuka uvācaity uktavantaṁ puruṣaṁ purātanaṁmahānubhāvo ’khila-sādhu-sammataḥbaddhāñjalir bāṣpa-kalākulekṣaṇobhakty-utkalo gadgadayā girābravīt +śrī-balir uvācaaho praṇāmāya kṛtaḥ samudyamaḥprapanna-bhaktārtha-vidhau samāhitaḥyal loka-pālais tvad-anugraho ’marairalabdha-pūrvo ’pasade ’sure ’rpitaḥ +śrī-śuka uvācaity uktvā harim ānatyabrahmāṇaṁ sabhavaṁ tataḥviveśa sutalaṁ prītobalir muktaḥ sahāsuraiḥ +evam indrāya bhagavānpratyānīya triviṣṭapampūrayitvāditeḥ kāmamaśāsat sakalaṁ jagat +labdha-prasādaṁ nirmuktaṁpautraṁ vaṁśa-dharaṁ balimniśāmya bhakti-pravaṇaḥprahrāda idam abravīt +śrī-prahrāda uvācanemaṁ viriñco labhate prasādaṁna śrīr na śarvaḥ kim utāpare ’nyeyan no ’surāṇām asi durga-pāloviśvābhivandyair abhivanditāṅghriḥ +yat-pāda-padma-makaranda-niṣevaṇenabrahmādayaḥ śaraṇadāśnuvate vibhūtīḥkasmād vayaṁ kusṛtayaḥ khala-yonayas tedākṣiṇya-dṛṣṭi-padavīṁ bhavataḥ praṇītāḥ +citraṁ tavehitam aho ’mita-yoga-māyā-līlā-visṛṣṭa-bhuvanasya viśāradasyasarvātmanaḥ samadṛśo ’viṣamaḥ svabhāvobhakta-priyo yad asi kalpataru-svabhāvaḥ +śrī-bhagavān uvācavatsa prahrāda bhadraṁ teprayāhi sutalālayammodamānaḥ sva-pautreṇajñātīnāṁ sukham āvaha +nityaṁ draṣṭāsi māṁ tatragadā-pāṇim avasthitammad-darśana-mahāhlāda-dhvasta-karma-nibandhanaḥ +śrī-śuka uvācaājñāṁ bhagavato rājanprahrādo balinā sahabāḍham ity amala-prajñomūrdhny ādhāya kṛtāñjaliḥ +athāhośanasaṁ rājanharir nārāyaṇo ’ntikeāsīnam ṛtvijāṁ madhyesadasi brahma-vādinām +brahman santanu śiṣyasyakarma-cchidraṁ vitanvataḥyat tat karmasu vaiṣamyaṁbrahma-dṛṣṭaṁ samaṁ bhavet +śrī-śukra uvācakutas tat-karma-vaiṣamyaṁyasya karmeśvaro bhavānyajñeśo yajña-puruṣaḥsarva-bhāvena pūjitaḥ +mantratas tantrataś chidraṁdeśa-kālārha-vastutaḥsarvaṁ karoti niśchidramanusaṅkīrtanaṁ tava +tathāpi vadato bhūmankariṣyāmy anuśāsanametac chreyaḥ paraṁ puṁsāṁyat tavājñānupālanam +śrī-śuka uvācapratinandya harer ājñāmuśanā bhagavān itiyajña-cchidraṁ samādhattabaler viprarṣibhiḥ saha +evaṁ baler mahīṁ rājanbhikṣitvā vāmano hariḥdadau bhrātre mahendrāyatridivaṁ yat parair hṛtam +prajāpati-patir brahmādevarṣi-pitṛ-bhūmipaiḥdakṣa-bhṛgv-aṅgiro-mukhyaiḥkumāreṇa bhavena ca +vedānāṁ sarva-devānāṁdharmasya yaśasaḥ śriyaḥmaṅgalānāṁ vratānāṁ cakalpaṁ svargāpavargayoḥ +tatas tv indraḥ puraskṛtyadeva-yānena vāmanamloka-pālair divaṁ ninyebrahmaṇā cānumoditaḥ +prāpya tri-bhuvanaṁ cendraupendra-bhuja-pālitaḥśriyā paramayā juṣṭomumude gata-sādhvasaḥ +brahmā śarvaḥ kumāraś cabhṛgv-ādyā munayo nṛpapitaraḥ sarva-bhūtānisiddhā vaimānikāś ca ye +sarvam etan mayākhyātaṁbhavataḥ kula-nandanaurukramasya caritaṁśrotṝṇām agha-mocanam +pāraṁ mahimna uruvikramato gṛṇānoyaḥ pārthivāni vimame sa rajāṁsi martyaḥkiṁ jāyamāna uta jāta upaiti martyaity āha mantra-dṛg ṛṣiḥ puruṣasya yasya +ya idaṁ deva-devasyaharer adbhuta-karmaṇaḥavatārānucaritaṁśṛṇvan yāti parāṁ gatim +kriyamāṇe karmaṇīdaṁdaive pitrye ’tha mānuṣeyatra yatrānukīrtyetatat teṣāṁ sukṛtaṁ viduḥ +śrī-rājovācabhagavañ chrotum icchāmiharer adbhuta-karmaṇaḥavatāra-kathām ādyāṁmāyā-matsya-viḍambanam +yad-artham adadhād rūpaṁmātsyaṁ loka-jugupsitamtamaḥ-prakṛti-durmarṣaṁkarma-grasta iveśvaraḥ +yad-artham adadhād rūpaṁmātsyaṁ loka-jugupsitamtamaḥ-prakṛti-durmarṣaṁkarma-grasta iveśvaraḥ +śrī-śuka uvācago-vipra-sura-sādhūnāṁchandasām api ceśvaraḥrakṣām icchaṁs tanūr dhattedharmasyārthasya caiva hi +uccāvaceṣu bhūteṣucaran vāyur iveśvaraḥnoccāvacatvaṁ bhajatenirguṇatvād dhiyo guṇaiḥ +jñātvā tad dānavendrasyahayagrīvasya ceṣṭitamdadhāra śapharī-rūpaṁbhagavān harir īśvaraḥ +tatra rāja-ṛṣiḥ kaścinnāmnā satyavrato mahānnārāyaṇa-paro ’tapattapaḥ sa salilāśanaḥ +tam āha sātikaruṇaṁmahā-kāruṇikaṁ nṛpamyādobhyo jñāti-ghātibhyodīnāṁ māṁ dīna-vatsalakathaṁ visṛjase rājanbhītām asmin sarij-jale +tam āha sātikaruṇaṁmahā-kāruṇikaṁ nṛpamyādobhyo jñāti-ghātibhyodīnāṁ māṁ dīna-vatsalakathaṁ visṛjase rājanbhītām asmin sarij-jale +tam ātmano ’nugrahārthaṁprītyā matsya-vapur-dharamajānan rakṣaṇārthāyaśapharyāḥ sa mano dadhe +na te ’ravindākṣa padopasarpaṇaṁmṛṣā bhavet sarva-suhṛt-priyātmanaḥyathetareṣāṁ pṛthag-ātmanāṁ satāmadīdṛśo yad vapur adbhutaṁ hi naḥ +ahaṁ tvām ṛṣibhiḥ sārdhaṁsaha-nāvam udanvativikarṣan vicariṣyāmiyāvad brāhmī niśā prabho +madīyaṁ mahimānaṁ caparaṁ brahmeti śabditamvetsyasy anugṛhītaṁ mesampraśnair vivṛtaṁ hṛdi +madīyaṁ mahimānaṁ caparaṁ brahmeti śabditamvetsyasy anugṛhītaṁ mesampraśnair vivṛtaṁ hṛdi +śrī-rājovācaanādy-avidyopahatātma-saṁvidastan-mūla-saṁsāra-pariśramāturāḥyadṛcchayopasṛtā yam āpnuyurvimuktido naḥ paramo gurur bhavān +śrī-rājovācaanādy-avidyopahatātma-saṁvidastan-mūla-saṁsāra-pariśramāturāḥyadṛcchayopasṛtā yam āpnuyurvimuktido naḥ paramo gurur bhavān +jano ’budho ’yaṁ nija-karma-bandhanaḥsukhecchayā karma samīhate ’sukhamyat-sevayā tāṁ vidhunoty asan-matiṁgranthiṁ sa bhindyād dhṛdayaṁ sa no guruḥ +yat-sevayāgner iva rudra-rodanaṁpumān vijahyān malam ātmanas tamaḥbhajeta varṇaṁ nijam eṣa so ’vyayobhūyāt sa īśaḥ paramo guror guruḥ +yat-sevayāgner iva rudra-rodanaṁpumān vijahyān malam ātmanas tamaḥbhajeta varṇaṁ nijam eṣa so ’vyayobhūyāt sa īśaḥ paramo guror guruḥ +yat-sevayāgner iva rudra-rodanaṁpumān vijahyān malam ātmanas tamaḥbhajeta varṇaṁ nijam eṣa so ’vyayobhūyāt sa īśaḥ paramo guror guruḥ +na yat-prasādāyuta-bhāga-leśamanye ca devā guravo janāḥ svayamkartuṁ sametāḥ prabhavanti puṁsastam īśvaraṁ tvāṁ śaraṇaṁ prapadye +na yat-prasādāyuta-bhāga-leśamanye ca devā guravo janāḥ svayamkartuṁ sametāḥ prabhavanti puṁsastam īśvaraṁ tvāṁ śaraṇaṁ prapadye +acakṣur andhasya yathāgraṇīḥ kṛtastathā janasyāviduṣo ’budho guruḥtvam arka-dṛk sarva-dṛśāṁ samīkṣaṇovṛto gurur naḥ sva-gatiṁ bubhutsatām +jano janasyādiśate ’satīṁ gatiṁyayā prapadyeta duratyayaṁ tamaḥtvaṁ tv avyayaṁ jñānam amogham añjasāprapadyate yena jano nijaṁ padam +tvaṁ sarva-lokasya suhṛt priyeśvarohy ātmā gurur jñānam abhīṣṭa-siddhiḥtathāpi loko na bhavantam andha-dhīrjānāti santaṁ hṛdi baddha-kāmaḥ +tvaṁ tvām ahaṁ deva-varaṁ vareṇyaṁprapadya īśaṁ pratibodhanāyachindhy artha-dīpair bhagavan vacobhirgranthīn hṛdayyān vivṛṇu svam okaḥ +tvaṁ tvām ahaṁ deva-varaṁ vareṇyaṁprapadya īśaṁ pratibodhanāyachindhy artha-dīpair bhagavan vacobhirgranthīn hṛdayyān vivṛṇu svam okaḥ +sa tu satyavrato rājājñāna-vijñāna-saṁyutaḥviṣṇoḥ prasādāt kalpe ’sminnāsīd vaivasvato manuḥ +pralaya-payasi dhātuḥ supta-śakter mukhebhyaḥśruti-gaṇam apanītaṁ pratyupādatta hatvāditijam akathayad yo brahma satyavratānāṁtam aham akhila-hetuṁ jihma-mīnaṁ nato ’smi +pralaya-payasi dhātuḥ supta-śakter mukhebhyaḥśruti-gaṇam apanītaṁ pratyupādatta hatvāditijam akathayad yo brahma satyavratānāṁtam aham akhila-hetuṁ jihma-mīnaṁ nato ’smi +śrī-bādarāyaṇir uvācaevaṁ vyavasito buddhyāsamādhāya mano hṛdijajāpa paramaṁ jāpyaṁprāg-janmany anuśikṣitam +śrī-gajendra uvācaoṁ namo bhagavate tasmaiyata etac cid-ātmakampuruṣāyādi-bījāyapareśāyābhidhīmahi +yasminn idaṁ yataś cedaṁyenedaṁ ya idaṁ svayamyo ’smāt parasmāc ca parastaṁ prapadye svayambhuvam +yaḥ svātmanīdaṁ nija-māyayārpitaṁkvacid vibhātaṁ kva ca tat tirohitamaviddha-dṛk sākṣy ubhayaṁ tad īkṣatesa ātma-mūlo ’vatu māṁ parāt-paraḥ +kālena pañcatvam iteṣu kṛtsnaśolokeṣu pāleṣu ca sarva-hetuṣutamas tadāsīd gahanaṁ gabhīraṁyas tasya pāre ’bhivirājate vibhuḥ +na yasya devā ṛṣayaḥ padaṁ vidurjantuḥ punaḥ ko ’rhati gantum īritumyathā naṭasyākṛtibhir viceṣṭatoduratyayānukramaṇaḥ sa māvatu +didṛkṣavo yasya padaṁ sumaṅgalaṁvimukta-saṅgā munayaḥ susādhavaḥcaranty aloka-vratam avraṇaṁ vanebhūtātma-bhūtāḥ suhṛdaḥ sa me gatiḥ +na vidyate yasya ca janma karma vāna nāma-rūpe guṇa-doṣa eva vātathāpi lokāpyaya-sambhavāya yaḥsva-māyayā tāny anukālam ṛcchati +nama ātma-pradīpāyasākṣiṇe paramātmanenamo girāṁ vidūrāyamanasaś cetasām api +sattvena pratilabhyāyanaiṣkarmyeṇa vipaścitānamaḥ kaivalya-nāthāyanirvāṇa-sukha-saṁvide +namaḥ śāntāya ghorāyamūḍhāya guṇa-dharmiṇenirviśeṣāya sāmyāyanamo jñāna-ghanāya ca +kṣetra-jñāya namas tubhyaṁsarvādhyakṣāya sākṣiṇepuruṣāyātma-mūlāyamūla-prakṛtaye namaḥ +sarvendriya-guṇa-draṣṭresarva-pratyaya-hetaveasatā cchāyayoktāyasad-ābhāsāya te namaḥ +namo namas te ’khila-kāraṇāyaniṣkāraṇāyādbhuta-kāraṇāyasarvāgamāmnāya-mahārṇavāyanamo ’pavargāya parāyaṇāya +guṇāraṇi-cchanna-cid-uṣmapāyatat-kṣobha-visphūrjita-mānasāyanaiṣkarmya-bhāvena vivarjitāgama-svayaṁ-prakāśāya namas karomi +mādṛk prapanna-paśu-pāśa-vimokṣaṇāyamuktāya bhūri-karuṇāya namo ’layāyasvāṁśena sarva-tanu-bhṛn-manasi pratīta-pratyag-dṛśe bhagavate bṛhate namas te +ātmātma-jāpta-gṛha-vitta-janeṣu saktairduṣprāpaṇāya guṇa-saṅga-vivarjitāyamuktātmabhiḥ sva-hṛdaye paribhāvitāyajñānātmane bhagavate nama īśvarāya +yaṁ dharma-kāmārtha-vimukti-kāmābhajanta iṣṭāṁ gatim āpnuvantikiṁ cāśiṣo rāty api deham avyayaṁkarotu me ’dabhra-dayo vimokṣaṇam +ekāntino yasya na kañcanārthaṁvāñchanti ye vai bhagavat-prapannāḥaty-adbhutaṁ tac-caritaṁ sumaṅgalaṁgāyanta ānanda-samudra-magnāḥ +yasya brahmādayo devāvedā lokāś carācarāḥnāma-rūpa-vibhedenaphalgvyā ca kalayā kṛtāḥ +jijīviṣe nāham ihāmuyā kimantar bahiś cāvṛtayebha-yonyāicchāmi kālena na yasya viplavastasyātma-lokāvaraṇasya mokṣam +so ’haṁ viśva-sṛjaṁ viśvamaviśvaṁ viśva-vedasamviśvātmānam ajaṁ brahmapraṇato ’smi paraṁ padam +yoga-randhita-karmāṇohṛdi yoga-vibhāviteyogino yaṁ prapaśyantiyogeśaṁ taṁ nato ’smy aham +namo namas tubhyam asahya-vega-śakti-trayāyākhila-dhī-guṇāyaprapanna-pālāya duranta-śaktayekad-indriyāṇām anavāpya-vartmane +nāyaṁ veda svam ātmānaṁyac-chaktyāhaṁ-dhiyā hatamtaṁ duratyaya-māhātmyaṁbhagavantam ito ’smy aham +śrī-śuka uvācaevaṁ gajendram upavarṇita-nirviśeṣaṁbrahmādayo vividha-liṅga-bhidābhimānāḥnaite yadopasasṛpur nikhilātmakatvāttatrākhilāmara-mayo harir āvirāsīt +taṁ tadvad ārtam upalabhya jagan-nivāsaḥstotraṁ niśamya divijaiḥ saha saṁstuvadbhiḥchandomayena garuḍena samuhyamānaścakrāyudho ’bhyagamad āśu yato gajendraḥ +so ’ntaḥ-sarasy urubalena gṛhīta ārtodṛṣṭvā garutmati hariṁ kha upātta-cakramutkṣipya sāmbuja-karaṁ giramāha kṛcchrānnārāyaṇākhila-guro bhagavan namas te +taṁ vīkṣya pīḍitam ajaḥ sahasāvatīryasa-grāham āśu sarasaḥ kṛpayojjahāragrāhād vipāṭita-mukhād ariṇā gajendraṁsaṁpaśyatāṁ harir amūmucad ucchriyāṇām +śrī-śuka uvācatadā devarṣi-gandharvābrahmeśāna-purogamāḥmumucuḥ kusumāsāraṁśaṁsantaḥ karma tad dhareḥ +nedur dundubhayo divyāgandharvā nanṛtur jaguḥṛṣayaś cāraṇāḥ siddhāstuṣṭuvuḥ puruṣottamam +yo ’sau grāhaḥ sa vai sadyaḥparamāścarya-rūpa-dhṛkmukto devala-śāpenahūhūr gandharva-sattamaḥ +so ’nukampita īśenaparikramya praṇamya tamlokasya paśyato lokaṁsvam agān mukta-kilbiṣaḥ +gajendro bhagavat-sparśādvimukto ’jñāna-bandhanātprāpto bhagavato rūpaṁpīta-vāsāś catur-bhujaḥ +sa vai pūrvam abhūd rājāpāṇḍyo draviḍa-sattamaḥindradyumna iti khyātoviṣṇu-vrata-parāyaṇaḥ +sa ekadārādhana-kāla ātmavāngṛhīta-mauna-vrata īśvaraṁ harimjaṭā-dharas tāpasa āpluto ’cyutaṁsamarcayām āsa kulācalāśramaḥ +yadṛcchayā tatra mahā-yaśā muniḥsamāgamac chiṣya-gaṇaiḥ pariśritaḥtaṁ vīkṣya tūṣṇīm akṛtārhaṇādikaṁrahasy upāsīnam ṛṣiś cukopa ha +tasmā imaṁ śāpam adād asādhurayaṁ durātmākṛta-buddhir adyaviprāvamantā viśatāṁ tamisraṁyathā gajaḥ stabdha-matiḥ sa eva +śrī-śuka uvācaevaṁ śaptvā gato ’gastyobhagavān nṛpa sānugaḥindradyumno ’pi rājarṣirdiṣṭaṁ tad upadhārayan +evaṁ vimokṣya gaja-yūtha-pam abja-nābhastenāpi pārṣada-gatiṁ gamitena yuktaḥgandharva-siddha-vibudhair upagīyamāna-karmādbhutaṁ sva-bhavanaṁ garuḍāsano ’gāt +etan mahā-rāja taverito mayākṛṣṇānubhāvo gaja-rāja-mokṣaṇamsvargyaṁ yaśasyaṁ kali-kalmaṣāpahaṁduḥsvapna-nāśaṁ kuru-varya śṛṇvatām +yathānukīrtayanty etacchreyas-kāmā dvijātayaḥśucayaḥ prātar utthāyaduḥsvapnādy-upaśāntaye +idam āha hariḥ prītogajendraṁ kuru-sattamaśṛṇvatāṁ sarva-bhūtānāṁsarva-bhūta-mayo vibhuḥ +śrī-bhagavān uvācaye māṁ tvāṁ ca saraś cedaṁgiri-kandara-kānanamvetra-kīcaka-veṇūnāṁgulmāni sura-pādapān +ye māṁ stuvanty anenāṅgapratibudhya niśātyayeteṣāṁ prāṇātyaye cāhaṁdadāmi vipulāṁ gatim +śrī-śuka uvācaity ādiśya hṛṣīkeśaḥprādhmāya jalajottamamharṣayan vibudhānīkamāruroha khagādhipam +śrī-śuka uvācarājann uditam etat tehareḥ karmāgha-nāśanamgajendra-mokṣaṇaṁ puṇyaṁraivataṁ tv antaraṁ śṛṇu +pañcamo raivato nāmamanus tāmasa-sodaraḥbali-vindhyādayas tasyasutā hārjuna-pūrvakāḥ +vibhur indraḥ sura-gaṇārājan bhūtarayādayaḥhiraṇyaromā vedaśirāūrdhvabāhv-ādayo dvijāḥ +patnī vikuṇṭhā śubhrasyavaikuṇṭhaiḥ sura-sattamaiḥtayoḥ sva-kalayā jajñevaikuṇṭho bhagavān svayam +vaikuṇṭhaḥ kalpito yenaloko loka-namaskṛtaḥramayā prārthyamānenadevyā tat-priya-kāmyayā +tasyānubhāvaḥ kathitoguṇāś ca paramodayāḥbhaumān reṇūn sa vimameyo viṣṇor varṇayed guṇān +ṣaṣṭhaś ca cakṣuṣaḥ putraścākṣuṣo nāma vai manuḥpūru-pūruṣa-sudyumna-pramukhāś cākṣuṣātmajāḥ +indro mantradrumas tatradevā āpyādayo gaṇāḥmunayas tatra vai rājanhaviṣmad-vīrakādayaḥ +tatrāpi devasambhūtyāṁvairājasyābhavat sutaḥajito nāma bhagavānaṁśena jagataḥ patiḥ +payodhiṁ yena nirmathyasurāṇāṁ sādhitā sudhābhramamāṇo ’mbhasi dhṛtaḥkūrma-rūpeṇa mandaraḥ +śrī-rājovācayathā bhagavatā brahmanmathitaḥ kṣīra-sāgaraḥyad-arthaṁ vā yataś cādriṁdadhārāmbucarātmanā +tvayā saṅkathyamānenamahimnā sātvatāṁ pateḥnātitṛpyati me cittaṁsuciraṁ tāpa-tāpitam +śrī-sūta uvācasampṛṣṭo bhagavān evaṁdvaipāyana-suto dvijāḥabhinandya harer vīryamabhyācaṣṭuṁ pracakrame +śrī-śuka uvācayadā yuddhe ’surair devābadhyamānāḥ śitāyudhaiḥgatāsavo nipatitānottiṣṭheran sma bhūriśaḥ +niśāmyaitat sura-gaṇāmahendra-varuṇādayaḥnādhyagacchan svayaṁ mantrairmantrayanto viniścitam +sa vilokyendra-vāyv-ādīnniḥsattvān vigata-prabhānlokān amaṅgala-prāyānasurān ayathā vibhuḥ +ahaṁ bhavo yūyam atho ’surādayomanuṣya-tiryag-druma-gharma-jātayaḥyasyāvatārāṁśa-kalā-visarjitāvrajāma sarve śaraṇaṁ tam avyayam +na yasya vadhyo na ca rakṣaṇīyonopekṣaṇīyādaraṇīya-pakṣaḥtathāpi sarga-sthiti-saṁyamārthaṁdhatte rajaḥ-sattva-tamāṁsi kāle +ayaṁ ca tasya sthiti-pālana-kṣaṇaḥsattvaṁ juṣāṇasya bhavāya dehināmtasmād vrajāmaḥ śaraṇaṁ jagad-guruṁsvānāṁ sa no dhāsyati śaṁ sura-priyaḥ +śrī-śuka uvācaity ābhāṣya surān vedhāḥsaha devair arindamaajitasya padaṁ sākṣājjagāma tamasaḥ param +tatrādṛṣṭa-svarūpāyaśruta-pūrvāya vai prabhuḥstutim abrūta daivībhirgīrbhis tv avahitendriyaḥ +śrī-brahmovācaavikriyaṁ satyam anantam ādyaṁguhā-śayaṁ niṣkalam apratarkyammano-’grayānaṁ vacasāniruktaṁnamāmahe deva-varaṁ vareṇyam +vipaścitaṁ prāṇa-mano-dhiyātmanāmarthendriyābhāsam anidram avraṇamchāyātapau yatra na gṛdhra-pakṣautam akṣaraṁ khaṁ tri-yugaṁ vrajāmahe +ajasya cakraṁ tv ajayeryamāṇaṁmanomayaṁ pañcadaśāram āśutri-nābhi vidyuc-calam aṣṭa-nemiyad-akṣam āhus tam ṛtaṁ prapadye +ya eka-varṇaṁ tamasaḥ paraṁ tadalokam avyaktam ananta-pāramāsāṁ cakāropasuparṇam enamupāsate yoga-rathena dhīrāḥ +na yasya kaścātititarti māyāṁyayā jano muhyati veda nārthamtaṁ nirjitātmātma-guṇaṁ pareśaṁnamāma bhūteṣu samaṁ carantam +ime vayaṁ yat-priyayaiva tanvāsattvena sṛṣṭā bahir-antar-āviḥgatiṁ na sūkṣmām ṛṣayaś ca vidmahekuto ’surādyā itara-pradhānāḥ +pādau mahīyaṁ sva-kṛtaiva yasyacatur-vidho yatra hi bhūta-sargaḥsa vai mahā-pūruṣa ātma-tantraḥprasīdatāṁ brahma mahā-vibhūtiḥ +ambhas tu yad-reta udāra-vīryaṁsidhyanti jīvanty uta vardhamānāḥlokā yato ’thākhila-loka-pālāḥprasīdatāṁ naḥ sa mahā-vibhūtiḥ +somaṁ mano yasya samāmanantidivaukasāṁ yo balam andha āyuḥīśo nagānāṁ prajanaḥ prajānāṁprasīdatāṁ naḥ sa mahā-vibhūtiḥ +agnir mukhaṁ yasya tu jāta-vedājātaḥ kriyā-kāṇḍa-nimitta-janmāantaḥ-samudre ’nupacan sva-dhātūnprasīdatāṁ naḥ sa mahā-vibhūtiḥ +yac-cakṣur āsīt taraṇir deva-yānaṁtrayīmayo brahmaṇa eṣa dhiṣṇyamdvāraṁ ca mukter amṛtaṁ ca mṛtyuḥprasīdatāṁ naḥ sa mahā-vibhūtiḥ +prāṇād abhūd yasya carācarāṇāṁprāṇaḥ saho balam ojaś ca vāyuḥanvāsma samrājam ivānugā vayaṁprasīdatāṁ naḥ sa mahā-vibhūtiḥ +śrotrād diśo yasya hṛdaś ca khāniprajajñire khaṁ puruṣasya nābhyāḥprāṇendriyātmāsu-śarīra-ketaḥprasīdatāṁ naḥ sa mahā-vibhūtiḥ +balān mahendras tri-daśāḥ prasādānmanyor girīśo dhiṣaṇād viriñcaḥkhebhyas tu chandāṁsy ṛṣayo meḍhrataḥ kaḥprasīdatāṁ naḥ sa mahā-vibhūtiḥ +śrīr vakṣasaḥ pitaraś chāyayāsandharmaḥ stanād itaraḥ pṛṣṭhato ’bhūtdyaur yasya śīrṣṇo ’psaraso vihārātprasīdatāṁ naḥ sa mahā-vibhūtiḥ +vipro mukhād brahma ca yasya guhyaṁrājanya āsīd bhujayor balaṁ caūrvor viḍ ojo ’ṅghrir aveda-śūdrauprasīdatāṁ naḥ sa mahā-vibhūtiḥ +lobho ’dharāt prītir upary abhūd dyutirnastaḥ paśavyaḥ sparśena kāmaḥbhruvor yamaḥ pakṣma-bhavas tu kālaḥprasīdatāṁ naḥ sa mahā-vibhūtiḥ +dravyaṁ vayaḥ karma guṇān viśeṣaṁyad-yoga-māyā-vihitān vadantiyad durvibhāvyaṁ prabudhāpabādhaṁprasīdatāṁ naḥ sa mahā-vibhūtiḥ +namo ’stu tasmā upaśānta-śaktayesvārājya-lābha-pratipūritātmaneguṇeṣu māyā-raciteṣu vṛttibhirna sajjamānāya nabhasvad-ūtaye +sa tvaṁ no darśayātmānamasmat-karaṇa-gocaramprapannānāṁ didṛkṣūṇāṁsasmitaṁ te mukhāmbujam +tais taiḥ svecchā-bhūtai rūpaiḥkāle kāle svayaṁ vibhokarma durviṣahaṁ yan nobhagavāṁs tat karoti hi +kleśa-bhūry-alpa-sārāṇikarmāṇi viphalāni vādehināṁ viṣayārtānāṁna tathaivārpitaṁ tvayi +nāvamaḥ karma-kalpo ’piviphalāyeśvarārpitaḥkalpate puruṣasyaivasa hy ātmā dayito hitaḥ +yathā hi skandha-śākhānāṁtaror mūlāvasecanamevam ārādhanaṁ viṣṇoḥsarveṣām ātmanaś ca hi +namas tubhyam anantāyadurvitarkyātma-karmaṇenirguṇāya guṇeśāyasattva-sthāya ca sāmpratam +śrī-śuka uvācaevaṁ stutaḥ sura-gaṇairbhagavān harir īśvaraḥteṣām āvirabhūd rājansahasrārkodaya-dyutiḥ +tenaiva sahasā sarvedevāḥ pratihatekṣaṇāḥnāpaśyan khaṁ diśaḥ kṣauṇīmātmānaṁ ca kuto vibhum +viriñco bhagavān dṛṣṭvāsaha śarveṇa tāṁ tanumsvacchāṁ marakata-śyāmāṁkañja-garbhāruṇekṣaṇām +śrī-brahmovācaajāta-janma-sthiti-saṁyamāyā-guṇāya nirvāṇa-sukhārṇavāyaaṇor aṇimne ’parigaṇya-dhāmnemahānubhāvāya namo namas te +rūpaṁ tavaitat puruṣarṣabhejyaṁśreyo ’rthibhir vaidika-tāntrikeṇayogena dhātaḥ saha nas tri-lokānpaśyāmy amuṣminn u ha viśva-mūrtau +tvayy agra āsīt tvayi madhya āsīttvayy anta āsīd idam ātma-tantretvam ādir anto jagato ’sya madhyaṁghaṭasya mṛtsneva paraḥ parasmāt +tvaṁ māyayātmāśrayayā svayedaṁnirmāya viśvaṁ tad-anupraviṣṭaḥpaśyanti yuktā manasā manīṣiṇoguṇa-vyavāye ’py aguṇaṁ vipaścitaḥ +yathāgnim edhasy amṛtaṁ ca goṣubhuvy annam ambūdyamane ca vṛttimyogair manuṣyā adhiyanti hi tvāṁguṇeṣu buddhyā kavayo vadanti +taṁ tvāṁ vayaṁ nātha samujjihānaṁsaroja-nābhāticirepsitārthamdṛṣṭvā gatā nirvṛtam adya sarvegajā davārtā iva gāṅgam ambhaḥ +sa tvaṁ vidhatsvākhila-loka-pālāvayaṁ yad arthās tava pāda-mūlamsamāgatās te bahir-antar-ātmankiṁ vānya-vijñāpyam aśeṣa-sākṣiṇaḥ +ahaṁ giritraś ca surādayo yedakṣādayo ’gner iva ketavas tekiṁ vā vidāmeśa pṛthag-vibhātāvidhatsva śaṁ no dvija-deva-mantram +śrī-śuka uvācaevaṁ viriñcādibhir īḍitas tadvijñāya teṣāṁ hṛdayaṁ yathaivajagāda jīmūta-gabhīrayā girābaddhāñjalīn saṁvṛta-sarva-kārakān +eka eveśvaras tasminsura-kārye sureśvaraḥvihartu-kāmas tān āhasamudronmathanādibhiḥ +śrī-bhagavān uvācahanta brahmann aho śambhohe devā mama bhāṣitamśṛṇutāvahitāḥ sarveśreyo vaḥ syād yathā surāḥ +yāta dānava-daiteyaistāvat sandhir vidhīyatāmkālenānugṛhītais tairyāvad vo bhava ātmanaḥ +arayo ’pi hi sandheyāḥsati kāryārtha-gauraveahi-mūṣikavad devāhy arthasya padavīṁ gataiḥ +amṛtotpādane yatnaḥkriyatām avilambitamyasya pītasya vai janturmṛtyu-grasto ’maro bhavet +kṣiptvā kṣīrodadhau sarvāvīrut-tṛṇa-latauṣadhīḥmanthānaṁ mandaraṁ kṛtvānetraṁ kṛtvā tu vāsukim +yūyaṁ tad anumodadhvaṁyad icchanty asurāḥ surāḥna saṁrambheṇa sidhyantisarvārthāḥ sāntvayā yathā +na bhetavyaṁ kālakūṭādviṣāj jaladhi-sambhavātlobhaḥ kāryo na vo jāturoṣaḥ kāmas tu vastuṣu +śrī-śuka uvācaiti devān samādiśyabhagavān puruṣottamaḥteṣām antardadhe rājansvacchanda-gatir īśvaraḥ +atha tasmai bhagavatenamaskṛtya pitāmahaḥbhavaś ca jagmatuḥ svaṁ svaṁdhāmopeyur baliṁ surāḥ +dṛṣṭvārīn apy asaṁyattāñjāta-kṣobhān sva-nāyakānnyaṣedhad daitya-rāṭ ślokyaḥsandhi-vigraha-kālavit +te vairocanim āsīnaṁguptaṁ cāsura-yūtha-paiḥśriyā paramayā juṣṭaṁjitāśeṣam upāgaman +mahendraḥ ślakṣṇayā vācāsāntvayitvā mahā-matiḥabhyabhāṣata tat sarvaṁśikṣitaṁ puruṣottamāt +tat tv arocata daityasyatatrānye ye ’surādhipāḥśambaro ’riṣṭanemiś caye ca tripura-vāsinaḥ +tato devāsurāḥ kṛtvāsaṁvidaṁ kṛta-sauhṛdāḥudyamaṁ paramaṁ cakruramṛtārthe parantapa +tatas te mandara-girimojasotpāṭya durmadāḥnadanta udadhiṁ ninyuḥśaktāḥ parigha-bāhavaḥ +dūra-bhārodvaha-śrāntāḥśakra-vairocanādayaḥapārayantas taṁ voḍhuṁvivaśā vijahuḥ pathi +nipatan sa giris tatrabahūn amara-dānavāncūrṇayām āsa mahatābhāreṇa kanakācalaḥ +tāṁs tathā bhagna-manasobhagna-bāhūru-kandharānvijñāya bhagavāṁs tatrababhūva garuḍa-dhvajaḥ +giri-pāta-viniṣpiṣṭānvilokyāmara-dānavānīkṣayā jīvayām āsanirjarān nirvraṇān yathā +giriṁ cāropya garuḍehastenaikena līlayāāruhya prayayāv abdhiṁsurāsura-gaṇair vṛtaḥ +avaropya giriṁ skandhātsuparṇaḥ patatāṁ varaḥyayau jalānta utsṛjyahariṇā sa visarjitaḥ +śrī-śuka uvācate nāga-rājam āmantryaphala-bhāgena vāsukimparivīya girau tasminnetram abdhiṁ mudānvitāḥārebhire surā yattāamṛtārthe kurūdvaha +hariḥ purastāj jagṛhepūrvaṁ devās tato ’bhavan +tan naicchan daitya-patayomahā-puruṣa-ceṣṭitamna gṛhṇīmo vayaṁ pucchamaher aṅgam amaṅgalamsvādhyāya-śruta-sampannāḥprakhyātā janma-karmabhiḥ +iti tūṣṇīṁ sthitān daityānvilokya puruṣottamaḥsmayamāno visṛjyāgraṁpucchaṁ jagrāha sāmaraḥ +kṛta-sthāna-vibhāgās taevaṁ kaśyapa-nandanāḥmamanthuḥ paramaṁ yattāamṛtārthaṁ payo-nidhim +mathyamāne ’rṇave so ’driranādhāro hy apo ’viśatdhriyamāṇo ’pi balibhirgauravāt pāṇḍu-nandana +te sunirviṇṇa-manasaḥparimlāna-mukha-śriyaḥāsan sva-pauruṣe naṣṭedaivenātibalīyasā +vilokya vighneśa-vidhiṁ tadeśvaroduranta-vīryo ’vitathābhisandhiḥkṛtvā vapuḥ kacchapam adbhutam mahatpraviśya toyaṁ girim ujjahāra +tam utthitaṁ vīkṣya kulācalaṁ punaḥsamudyatā nirmathituṁ surāsurāḥdadhāra pṛṣṭhena sa lakṣa-yojana-prastāriṇā dvīpa ivāparo mahān +surāsurendrair bhuja-vīrya-vepitaṁparibhramantaṁ girim aṅga pṛṣṭhataḥbibhrat tad-āvartanam ādi-kacchapomene ’ṅga-kaṇḍūyanam aprameyaḥ +tathāsurān āviśad āsureṇarūpeṇa teṣāṁ bala-vīryam īrayanuddīpayan deva-gaṇāṁś ca viṣṇurdaivena nāgendram abodha-rūpaḥ +upary agendraṁ giri-rāḍ ivānyaākramya hastena sahasra-bāhuḥtasthau divi brahma-bhavendra-mukhyairabhiṣṭuvadbhiḥ sumano-’bhivṛṣṭaḥ +upary adhaś cātmani gotra-netrayoḥpareṇa te prāviśatā samedhitāḥmamanthur abdhiṁ tarasā madotkaṭāmahādriṇā kṣobhita-nakra-cakram +ahīndra-sāhasra-kaṭhora-dṛṅ-mukha-śvāsāgni-dhūmāhata-varcaso ’surāḥpauloma-kāleya-balīlvalādayodavāgni-dagdhāḥ saralā ivābhavan +devāṁś ca tac-chvāsa-śikhā-hata-prabhāndhūmrāmbara-srag-vara-kañcukānanānsamabhyavarṣan bhagavad-vaśā ghanāvavuḥ samudrormy-upagūḍha-vāyavaḥ +mathyamānāt tathā sindhordevāsura-varūtha-paiḥyadā sudhā na jāyetanirmamanthājitaḥ svayam +megha-śyāmaḥ kanaka-paridhiḥ karṇa-vidyota-vidyunmūrdhni bhrājad-vilulita-kacaḥ srag-dharo rakta-netraḥjaitrair dorbhir jagad-abhaya-dair dandaśūkaṁ gṛhītvāmathnan mathnā pratigirir ivāśobhatātho dhṛtādriḥ +nirmathyamānād udadher abhūd viṣaṁmaholbaṇaṁ hālahalāhvam agrataḥsambhrānta-mīnonmakarāhi-kacchapāttimi-dvipa-grāha-timiṅgilākulāt +tad ugra-vegaṁ diśi diśy upary adhovisarpad utsarpad asahyam apratibhītāḥ prajā dudruvur aṅga seśvarāarakṣyamāṇāḥ śaraṇaṁ sadāśivam +vilokya taṁ deva-varaṁ tri-lokyābhavāya devyābhimataṁ munīnāmāsīnam adrāv apavarga-hetostapo juṣāṇaṁ stutibhiḥ praṇemuḥ +śrī-prajāpataya ūcuḥdeva-deva mahā-devabhūtātman bhūta-bhāvanatrāhi naḥ śaraṇāpannāṁstrailokya-dahanād viṣāt +tvam ekaḥ sarva-jagataīśvaro bandha-mokṣayoḥtaṁ tvām arcanti kuśalāḥprapannārti-haraṁ gurum +guṇa-mayyā sva-śaktyāsyasarga-sthity-apyayān vibhodhatse yadā sva-dṛg bhūmanbrahma-viṣṇu-śivābhidhām +tvaṁ brahma paramaṁ guhyaṁsad-asad-bhāva-bhāvanamnānā-śaktibhir ābhātastvam ātmā jagad-īśvaraḥ +tvaṁ śabda-yonir jagad-ādir ātmāprāṇendriya-dravya-guṇaḥ svabhāvaḥkālaḥ kratuḥ satyam ṛtaṁ ca dharmastvayy akṣaraṁ yat tri-vṛd-āmananti +agnir mukhaṁ te ’khila-devatātmākṣitiṁ vidur loka-bhavāṅghri-paṅkajamkālaṁ gatiṁ te ’khila-devatātmanodiśaś ca karṇau rasanaṁ jaleśam +nābhir nabhas te śvasanaṁ nabhasvānsūryaś ca cakṣūṁṣi jalaṁ sma retaḥparāvarātmāśrayaṇaṁ tavātmāsomo mano dyaur bhagavan śiras te +kukṣiḥ samudrā girayo ’sthi-saṅghāromāṇi sarvauṣadhi-vīrudhas techandāṁsi sākṣāt tava sapta dhātavastrayī-mayātman hṛdayaṁ sarva-dharmaḥ +mukhāni pañcopaniṣadas taveśayais triṁśad-aṣṭottara-mantra-vargaḥyat tac chivākhyaṁ paramātma-tattvaṁdeva svayaṁ-jyotir avasthitis te +chāyā tv adharmormiṣu yair visargonetra-trayaṁ sattva-rajas-tamāṁsisāṅkhyātmanaḥ śāstra-kṛtas tavekṣāchandomayo deva ṛṣiḥ purāṇaḥ +na te giri-trākhila-loka-pāla-viriñca-vaikuṇṭha-surendra-gamyamjyotiḥ paraṁ yatra rajas tamaś casattvaṁ na yad brahma nirasta-bhedam +kāmādhvara-tripura-kālagarādy-aneka-bhūta-druhaḥ kṣapayataḥ stutaye na tat teyas tv anta-kāla idam ātma-kṛtaṁ sva-netra-vahni-sphuliṅga-śikhayā bhasitaṁ na veda +ye tv ātma-rāma-gurubhir hṛdi cintitāṅghri-dvandvaṁ carantam umayā tapasābhitaptamkatthanta ugra-paruṣaṁ nirataṁ śmaśānete nūnam ūtim avidaṁs tava hāta-lajjāḥ +tat tasya te sad-asatoḥ parataḥ parasyanāñjaḥ svarūpa-gamane prabhavanti bhūmnaḥbrahmādayaḥ kim uta saṁstavane vayaṁ tutat-sarga-sarga-viṣayā api śakti-mātram +etat paraṁ prapaśyāmona paraṁ te maheśvaramṛḍanāya hi lokasyavyaktis te ’vyakta-karmaṇaḥ +śrī-śuka uvācatad-vīkṣya vyasanaṁ tāsāṁkṛpayā bhṛśa-pīḍitaḥsarva-bhūta-suhṛd devaidam āha satīṁ priyām +śrī-śiva uvācaaho bata bhavāny etatprajānāṁ paśya vaiśasamkṣīroda-mathanodbhūtātkālakūṭād upasthitam +āsāṁ prāṇa-parīpsūnāṁvidheyam abhayaṁ hi meetāvān hi prabhor arthoyad dīna-paripālanam +prāṇaiḥ svaiḥ prāṇinaḥ pāntisādhavaḥ kṣaṇa-bhaṅguraiḥbaddha-vaireṣu bhūteṣumohiteṣv ātma-māyayā +puṁsaḥ kṛpayato bhadresarvātmā prīyate hariḥprīte harau bhagavatiprīye ’haṁ sacarācaraḥtasmād idaṁ garaṁ bhuñjeprajānāṁ svastir astu me +śrī-śuka uvācaevam āmantrya bhagavānbhavānīṁ viśva-bhāvanaḥtad viṣaṁ jagdhum ārebheprabhāva-jñānvamodata +tataḥ karatalī-kṛtyavyāpi hālāhalaṁ viṣamabhakṣayan mahā-devaḥkṛpayā bhūta-bhāvanaḥ +tasyāpi darśayām āsasva-vīryaṁ jala-kalmaṣaḥyac cakāra gale nīlaṁtac ca sādhor vibhūṣaṇam +tapyante loka-tāpenasādhavaḥ prāyaśo janāḥparamārādhanaṁ tad dhipuruṣasyākhilātmanaḥ +niśamya karma tac chambhordeva-devasya mīḍhuṣaḥprajā dākṣāyaṇī brahmāvaikuṇṭhaś ca śaśaṁsire +praskannaṁ pibataḥ pāṇeryat kiñcij jagṛhuḥ sma tatvṛścikāhi-viṣauṣadhyodandaśūkāś ca ye ’pare +śrī-śuka uvācapīte gare vṛṣāṅkeṇaprītās te ’mara-dānavāḥmamanthus tarasā sindhuṁhavirdhānī tato ’bhavat +tām agni-hotrīm ṛṣayojagṛhur brahma-vādinaḥyajñasya deva-yānasyamedhyāya haviṣe nṛpa +tata uccaiḥśravā nāmahayo ’bhūc candra-pāṇḍuraḥtasmin baliḥ spṛhāṁ cakrenendra īśvara-śikṣayā +tata airāvato nāmavāraṇendro vinirgataḥdantaiś caturbhiḥ śvetādrerharan bhagavato mahim +airāvaṇādayas tv aṣṭaudig-gajā abhavaṁs tataḥabhramu-prabhṛtayo ’ṣṭau cakariṇyas tv abhavan nṛpa +kaustubhākhyam abhūd ratnaṁpadmarāgo mahodadheḥtasmin maṇau spṛhāṁ cakrevakṣo-’laṅkaraṇe hariḥ +tataś cāpsaraso jātāniṣka-kaṇṭhyaḥ suvāsasaḥramaṇyaḥ svargiṇāṁ valgu-gati-līlāvalokanaiḥ +tataś cāvirabhūt sākṣācchrī ramā bhagavat-parārañjayantī diśaḥ kāntyāvidyut saudāmanī yathā +tasyāṁ cakruḥ spṛhāṁ sarvesasurāsura-mānavāḥrūpaudārya-vayo-varṇa-mahimākṣipta-cetasaḥ +tasyā āsanam āninyemahendro mahad-adbhutammūrtimatyaḥ saric-chreṣṭhāhema-kumbhair jalaṁ śuci +ābhiṣecanikā bhūmirāharat sakalauṣadhīḥgāvaḥ pañca pavitrāṇivasanto madhu-mādhavau +ṛṣayaḥ kalpayāṁ cakrurābhiṣekaṁ yathā-vidhijagur bhadrāṇi gandharvānaṭyaś ca nanṛtur jaguḥ +meghā mṛdaṅga-paṇava-murajānaka-gomukhānvyanādayan śaṅkha-veṇu-vīṇās tumula-niḥsvanān +tato ’bhiṣiṣicur devīṁśriyaṁ padma-karāṁ satīmdigibhāḥ pūrṇa-kalaśaiḥsūkta-vākyair dvijeritaiḥ +samudraḥ pīta-kauśeya-vāsasī samupāharatvaruṇaḥ srajaṁ vaijayantīṁmadhunā matta-ṣaṭpadām +bhūṣaṇāni vicitrāṇiviśvakarmā prajāpatiḥhāraṁ sarasvatī padmamajo nāgāś ca kuṇḍale +tataḥ kṛta-svastyayanotpala-srajaṁnadad-dvirephāṁ parigṛhya pāṇinācacāla vaktraṁ sukapola-kuṇḍalaṁsavrīḍa-hāsaṁ dadhatī suśobhanam +stana-dvayaṁ cātikṛśodarī samaṁnirantaraṁ candana-kuṅkumokṣitamtatas tato nūpura-valgu śiñjitairvisarpatī hema-lateva sā babhau +vilokayantī niravadyam ātmanaḥpadaṁ dhruvaṁ cāvyabhicāri-sad-guṇamgandharva-siddhāsura-yakṣa-cāraṇa-traipiṣṭapeyādiṣu nānvavindata +nūnaṁ tapo yasya na manyu-nirjayojñānaṁ kvacit tac ca na saṅga-varjitamkaścin mahāṁs tasya na kāma-nirjayaḥsa īśvaraḥ kiṁ parato vyapāśrayaḥ +dharmaḥ kvacit tatra na bhūta-sauhṛdaṁtyāgaḥ kvacit tatra na mukti-kāraṇamvīryaṁ na puṁso ’sty aja-vega-niṣkṛtaṁna hi dvitīyo guṇa-saṅga-varjitaḥ +kvacic cirāyur na hi śīla-maṅgalaṁkvacit tad apy asti na vedyam āyuṣaḥyatrobhayaṁ kutra ca so ’py amaṅgalaḥsumaṅgalaḥ kaśca na kāṅkṣate hi mām +evaṁ vimṛśyāvyabhicāri-sad-guṇairvaraṁ nijaikāśrayatayāguṇāśrayamvavre varaṁ sarva-guṇair apekṣitaṁramā mukundaṁ nirapekṣam īpsitam +tasyāṁsa-deśa uśatīṁ nava-kañja-mālāṁmādyan-madhuvrata-varūtha-giropaghuṣṭāmtasthau nidhāya nikaṭe tad-uraḥ sva-dhāmasavrīḍa-hāsa-vikasan-nayanena yātā +tasy��ḥ śriyas tri-jagato janako jananyāvakṣo nivāsam akarot paramaṁ vibhūteḥśrīḥ svāḥ prajāḥ sakaruṇena nirīkṣaṇenayatra sthitaidhayata sādhipatīṁs tri-lokān +śaṅkha-tūrya-mṛdaṅgānāṁvāditrāṇāṁ pṛthuḥ svanaḥdevānugānāṁ sastrīṇāṁnṛtyatāṁ gāyatām abhūt +brahma-rudrāṅgiro-mukhyāḥsarve viśva-sṛjo vibhumīḍire ’vitathair mantraistal-liṅgaiḥ puṣpa-varṣiṇaḥ +śriyāvalokitā devāḥsaprajāpatayaḥ prajāḥśīlādi-guṇa-sampannālebhire nirvṛtiṁ parām +niḥsattvā lolupā rājannirudyogā gata-trapāḥyadā copekṣitā lakṣmyābabhūvur daitya-dānavāḥ +athāsīd vāruṇī devīkanyā kamala-locanāasurā jagṛhus tāṁ vaiharer anumatena te +athodadher mathyamānātkāśyapair amṛtārthibhiḥudatiṣṭhan mahārājapuruṣaḥ paramādbhutaḥ +dīrgha-pīvara-dor-daṇḍaḥkambu-grīvo ’ruṇekṣaṇaḥśyāmalas taruṇaḥ sragvīsarvābharaṇa-bhūṣitaḥ +pīta-vāsā mahoraskaḥsumṛṣṭa-maṇi-kuṇḍalaḥsnigdha-kuñcita-keśānta-subhagaḥ siṁha-vikramaḥamṛtāpūrṇa-kalasaṁbibhrad valaya-bhūṣitaḥ +sa vai bhagavataḥ sākṣādviṣṇor aṁśāṁśa-sambhavaḥdhanvantarir iti khyātaāyur-veda-dṛg ijya-bhāk +tam ālokyāsurāḥ sarvekalasaṁ cāmṛtābhṛtamlipsantaḥ sarva-vastūnikalasaṁ tarasāharan +nīyamāne ’surais tasminkalase ’mṛta-bhājaneviṣaṇṇa-manaso devāhariṁ śaraṇam āyayuḥ +iti tad-dainyam ālokyabhagavān bhṛtya-kāma-kṛtmā khidyata mitho ’rthaṁ vaḥsādhayiṣye sva-māyayā +mithaḥ kalir abhūt teṣāṁtad-arthe tarṣa-cetasāmahaṁ pūrvam ahaṁ pūrvaṁna tvaṁ na tvam iti prabho +devāḥ svaṁ bhāgam arhantiye tulyāyāsa-hetavaḥsatra-yāga ivaitasminneṣa dharmaḥ sanātanaḥ +etasminn antare viṣṇuḥsarvopāya-vid īśvaraḥyoṣid-rūpam anirdeśyaṁdadhāra-paramādbhutam +śrī-śuka uvācate ’nyonyato ’surāḥ pātraṁharantas tyakta-sauhṛdāḥkṣipanto dasyu-dharmāṇaāyāntīṁ dadṛśuḥ striyam +aho rūpam aho dhāmaaho asyā navaṁ vayaḥiti te tām abhidrutyapapracchur jāta-hṛc-chayāḥ +kā tvaṁ kañja-palāśākṣikuto vā kiṁ cikīrṣasikasyāsi vada vāmorumathnatīva manāṁsi naḥ +na vayaṁ tvāmarair daityaiḥsiddha-gandharva-cāraṇaiḥnāspṛṣṭa-pūrvāṁ jānīmolokeśaiś ca kuto nṛbhiḥ +nūnaṁ tvaṁ vidhinā subhrūḥpreṣitāsi śarīriṇāmsarvendriya-manaḥ-prītiṁvidhātuṁ saghṛṇena kim +sā tvaṁ naḥ spardhamānānāmeka-vastuni māninijñātīnāṁ baddha-vairāṇāṁśaṁ vidhatsva sumadhyame +vayaṁ kaśyapa-dāyādābhrātaraḥ kṛta-pauruṣāḥvibhajasva yathā-nyāyaṁnaiva bhedo yathā bhavet +ity upāmantrito daityairmāyā-yoṣid-vapur hariḥprahasya rucirāpāṅgairnirīkṣann idam abravīt +śrī-bhagavān uvācakathaṁ kaśyapa-dāyādāḥpuṁścalyāṁ mayi saṅgatāḥviśvāsaṁ paṇḍito jātukāminīṣu na yāti hi +sālāvṛkāṇāṁ strīṇāṁ casvairiṇīnāṁ sura-dviṣaḥsakhyāny āhur anityāninūtnaṁ nūtnaṁ vicinvatām +śrī-śuka uvācaiti te kṣvelitais tasyāāśvasta-manaso ’surāḥjahasur bhāva-gambhīraṁdaduś cāmṛta-bhājanam +tato gṛhītvāmṛta-bhājanaṁ harirbabhāṣa īṣat-smita-śobhayā girāyady abhyupetaṁ kva ca sādhv asādhu vākṛtaṁ mayā vo vibhaje sudhām imām +ity abhivyāhṛtaṁ tasyāākarṇyāsura-puṅgavāḥapramāṇa-vidas tasyāstat tathety anvamaṁsata +athopoṣya kṛta-snānāhutvā ca haviṣānalamdattvā go-vipra-bhūtebhyaḥkṛta-svastyayanā dvijaiḥ +prāṅ-mukheṣūpaviṣṭeṣusureṣu ditijeṣu cadhūpāmodita-śālāyāṁjuṣṭāyāṁ mālya-dīpakaiḥ +tāṁ śrī-sakhīṁ kanaka-kuṇḍala-cāru-karṇa-nāsā-kapola-vadanāṁ para-devatākhyāmsaṁvīkṣya sammumuhur utsmita-vīkṣaṇenadevāsurā vigalita-stana-paṭṭikāntām +asurāṇāṁ sudhā-dānaṁsarpāṇām iva durnayammatvā jāti-nṛśaṁsānāṁna tāṁ vyabhajad acyutaḥ +kalpayitvā pṛthak paṅktīrubhayeṣāṁ jagat-patiḥtāṁś copaveśayām āsasveṣu sveṣu ca paṅktiṣu +daityān gṛhīta-kalasovañcayann upasañcaraiḥdūra-sthān pāyayām āsajarā-mṛtyu-harāṁ sudhām +te pālayantaḥ samayamasurāḥ sva-kṛtaṁ nṛpatūṣṇīm āsan kṛta-snehāḥstrī-vivāda-jugupsayā +tasyāṁ kṛtātipraṇayāḥpraṇayāpāya-kātarāḥbahu-mānena cābaddhānocuḥ kiñcana vipriyam +deva-liṅga-praticchannaḥsvarbhānur deva-saṁsadipraviṣṭaḥ somam apibaccandrārkābhyāṁ ca sūcitaḥ +cakreṇa kṣura-dhāreṇajahāra pibataḥ śiraḥharis tasya kabandhas tusudhayāplāvito ’patat +śiras tv amaratāṁ nītamajo graham acīkḷpatyas tu parvaṇi candrārkāvabhidhāvati vaira-dhīḥ +pīta-prāye ’mṛte devairbhagavān loka-bhāvanaḥpaśyatām asurendrāṇāṁsvaṁ rūpaṁ jagṛhe hariḥ +evaṁ surāsura-gaṇāḥ sama-deśa-kāla-hetv-artha-karma-matayo ’pi phale vikalpāḥtatrāmṛtaṁ sura-gaṇāḥ phalam añjasāpuryat-pāda-paṅkaja-rajaḥ-śrayaṇān na daityāḥ +yad yujyate ’su-vasu-karma-mano-vacobhirdehātmajādiṣu nṛbhis tad asat pṛthaktvāttair eva sad bhavati yat kriyate ’pṛthaktvātsarvasya tad bhavati mūla-niṣecanaṁ yat +śrī-rājovācamanvantarāṇi sarvāṇitvayoktāni śrutāni mevīryāṇy ananta-vīryasyahares tatra kṛtāni ca +yo ’sau satyavrato nāmarājarṣir draviḍeśvaraḥjñānaṁ yo ’tīta-kalpāntelebhe puruṣa-sevayā +teṣāṁ vaṁśaṁ pṛthag brahmanvaṁśānucaritāni cakīrtayasva mahā-bhāganityaṁ śuśrūṣatāṁ hi naḥ +ye bhūtā ye bhaviṣyāś cabhavanty adyatanāś ca yeteṣāṁ naḥ puṇya-kīrtīnāṁsarveṣāṁ vada vikramān +śrī-sūta uvācaevaṁ parīkṣitā rājñāsadasi brahma-vādināmpṛṣṭaḥ provāca bhagavāñchukaḥ parama-dharma-vit +śrī-śuka uvācaśrūyatāṁ mānavo vaṁśaḥprācuryeṇa parantapana śakyate vistaratovaktuṁ varṣa-śatair api +parāvareṣāṁ bhūtānāmātmā yaḥ puruṣaḥ paraḥsa evāsīd idaṁ viśvaṁkalpānte ’nyan na kiñcana +tasya nābheḥ samabhavatpadma-koṣo hiraṇmayaḥtasmiñ jajñe mahārājasvayambhūś catur-ānanaḥ +marīcir manasas tasyajajñe tasyāpi kaśyapaḥdākṣāyaṇyāṁ tato ’dityāṁvivasvān abhavat sutaḥ +tato manuḥ śrāddhadevaḥsaṁjñāyām āsa bhārataśraddhāyāṁ janayām āsadaśa putrān sa ātmavān +aprajasya manoḥ pūrvaṁvasiṣṭho bhagavān kilamitrā-varuṇayor iṣṭiṁprajārtham akarod vibhuḥ +tatra śraddhā manoḥ patnīhotāraṁ samayācataduhitrartham upāgamyapraṇipatya payovratā +preṣito ’dhvaryuṇā hotāvyacarat tat samāhitaḥgṛhīte haviṣi vācāvaṣaṭ-kāraṁ gṛṇan dvijaḥ +hotus tad-vyabhicāreṇakanyelā nāma sābhavattāṁ vilokya manuḥ prāhanātituṣṭamanā gurum +bhagavan kim idaṁ jātaṁkarma vo brahma-vādināmviparyayam aho kaṣṭaṁmaivaṁ syād brahma-vikriyā +yūyaṁ brahma-vido yuktāstapasā dagdha-kilbiṣāḥkutaḥ saṅkalpa-vaiṣamyamanṛtaṁ vibudheṣv iva +niśamya tad vacas tasyabhagavān prapitāmahaḥhotur vyatikramaṁ jñātvābabhāṣe ravi-nandanam +etat saṅkalpa-vaiṣamyaṁhotus te vyabhicārataḥtathāpi sādhayiṣye tesuprajāstvaṁ sva-tejasā +evaṁ vyavasito rājanbhagavān sa mahā-yaśāḥastauṣīd ādi-puruṣamilāyāḥ puṁstva-kāmyayā +tasmai kāma-varaṁ tuṣṭobhagavān harir īśvaraḥdadāv ilābhavat tenasudyumnaḥ puruṣarṣabhaḥ +sa ekadā mahārājavicaran mṛgayāṁ vanevṛtaḥ katipayāmātyairaśvam āruhya saindhavam +sukumāra-vanaṁ meroradhastāt praviveśa hayatrāste bhagavāñ charvoramamāṇaḥ sahomayā +tasmin praviṣṭa evāsausudyumnaḥ para-vīra-hāapaśyat striyam ātmānamaśvaṁ ca vaḍavāṁ nṛpa +tathā tad-anugāḥ sarveātma-liṅga-viparyayamdṛṣṭvā vimanaso ’bhūvanvīkṣamāṇāḥ parasparam +śrī-rājovācakatham evaṁ guṇo deśaḥkena vā bhagavan kṛtaḥpraśnam enaṁ samācakṣvaparaṁ kautūhalaṁ hi naḥ +śrī-śuka uvācaekadā giriśaṁ draṣṭumṛṣayas tatra suvratāḥdiśo vitimirābhāsāḥkurvantaḥ samupāgaman +tān vilokyāmbikā devīvivāsā vrīḍitā bhṛśambhartur aṅkāt samutthāyanīvīm āśv atha paryadhāt +ṛṣayo ’pi tayor vīkṣyaprasaṅgaṁ ramamāṇayoḥnivṛttāḥ prayayus tasmānnara-nārāyaṇāśramam +tad idaṁ bhagavān āhapriyāyāḥ priya-kāmyayāsthānaṁ yaḥ praviśed etatsa vai yoṣid bhaved iti +tata ūrdhvaṁ vanaṁ tad vaipuruṣā varjayanti hisā cānucara-saṁyuktāvicacāra vanād vanam +atha tām āśramābhyāśecarantīṁ pramadottamāmstrībhiḥ parivṛtāṁ vīkṣyacakame bhagavān budhaḥ +sāpi taṁ cakame subhrūḥsomarāja-sutaṁ patimsa tasyāṁ janayām āsapurūravasam ātmajam +evaṁ strītvam anuprāptaḥsudyumno mānavo nṛpaḥsasmāra sa kulācāryaṁvasiṣṭham iti śuśruma +sa tasya tāṁ daśāṁ dṛṣṭvākṛpayā bhṛśa-pīḍitaḥsudyumnasyāśayan puṁstvamupādhāvata śaṅkaram +tuṣṭas tasmai sa bhagavānṛṣaye priyam āvahansvāṁ ca vācam ṛtāṁ kurvannidam āha viśāmpate +ācāryānugrahāt kāmaṁlabdhvā puṁstvaṁ vyavasthayāpālayām āsa jagatīṁnābhyanandan sma taṁ prajāḥ +tasyotkalo gayo rājanvimalaś ca trayaḥ sutāḥdakṣiṇā-patha-rājānobabhūvur dharma-vatsalāḥ +tataḥ pariṇate kālepratiṣṭhāna-patiḥ prabhuḥpurūravasa utsṛjyagāṁ putrāya gato vanam +śrī-śuka uvācakhaṭvāṅgād dīrghabāhuś caraghus tasmāt pṛthu-śravāḥajas tato mahā-rājastasmād daśaratho ’bhavat +tasyāpi bhagavān eṣasākṣād brahmamayo hariḥaṁśāṁśena caturdhāgātputratvaṁ prārthitaḥ suraiḥrāma-lakṣmaṇa-bharata-śatrughnā iti saṁjñayā +tasyānucaritaṁ rājannṛṣibhis tattva-darśibhiḥśrutaṁ hi varṇitaṁ bhūritvayā sītā-pater muhuḥ +gurv-arthe tyakta-rājyo vyacarad anuvanaṁ padma-padbhyāṁ priyāyāḥpāṇi-sparśākṣamābhyāṁ mṛjita-patha-rujo yo harīndrānujābhyāmvairūpyāc chūrpaṇakhyāḥ priya-viraha-ruṣāropita-bhrū-vijṛmbha-trastābdhir baddha-setuḥ khala-dava-dahanaḥ kosalendro ’vatān naḥ +viśvāmitrādhvare yenamārīcādyā niśā-carāḥpaśyato lakṣmaṇasyaivahatā nairṛta-puṅgavāḥ +yo loka-vīra-samitau dhanur aiśam ugraṁsītā-svayaṁvara-gṛhe triśatopanītamādāya bāla-gaja-līla ivekṣu-yaṣṭiṁsajjyī-kṛtaṁ nṛpa vikṛṣya babhañja madhye +yaḥ satya-pāśa-parivīta-pitur nideśaṁstraiṇasya cāpi śirasā jagṛhe sabhāryaḥrājyaṁ śriyaṁ praṇayinaḥ suhṛdo nivāsaṁtyaktvā yayau vanam asūn iva mukta-saṅgaḥ +rakṣaḥ-svasur vyakṛta rūpam aśuddha-buddhestasyāḥ khara-triśira-dūṣaṇa-mukhya-bandhūnjaghne caturdaśa-sahasram apāraṇīya-kodaṇḍa-pāṇir aṭamāna uvāsa kṛcchram +sītā-kathā-śravaṇa-dīpita-hṛc-chayenasṛṣṭaṁ vilokya nṛpate daśa-kandhareṇajaghne ’dbhutaiṇa-vapuṣāśramato ’pakṛṣṭomārīcam āśu viśikhena yathā kam ugraḥ +rakṣo-’dhamena vṛkavad vipine ’samakṣaṁvaideha-rāja-duhitary apayāpitāyāmbhrātrā vane kṛpaṇavat priyayā viyuktaḥstrī-saṅgināṁ gatim iti prathayaṁś cacāra +dagdhvātma-kṛtya-hata-kṛtyam ahan kabandhaṁsakhyaṁ vidhāya kapibhir dayitā-gatiṁ taiḥbuddhvātha vālini hate plavagendra-sainyairvelām agāt sa manujo ’ja-bhavārcitāṅghriḥ +yad-roṣa-vibhrama-vivṛtta-kaṭākṣa-pāta-sambhrānta-nakra-makaro bhaya-gīrṇa-ghoṣaḥsindhuḥ śirasy arhaṇaṁ parigṛhya rūpīpādāravindam upagamya babhāṣa etat +na tvāṁ vayaṁ jaḍa-dhiyo nu vidāma bhūmankūṭa-stham ādi-puruṣaṁ jagatām adhīśamyat-sattvataḥ sura-gaṇā rajasaḥ prajeśāmanyoś ca bhūta-patayaḥ sa bhavān guṇeśaḥ +kāmaṁ prayāhi jahi viśravaso ’vamehaṁtrailokya-rāvaṇam avāpnuhi vīra patnīmbadhnīhi setum iha te yaśaso vitatyaigāyanti dig-vijayino yam upetya bhūpāḥ +baddhvodadhau raghu-patir vividhādri-kūṭaiḥsetuṁ kapīndra-kara-kampita-bhūruhāṅgaiḥsugrīva-nīla-hanumat-pramukhair anīkairlaṅkāṁ vibhīṣaṇa-dṛśāviśad agra-dagdhām +sā vānarendra-bala-ruddha-vihāra-koṣṭha-śrī-dvāra-gopura-sado-valabhī-viṭaṅkānirbhajyamāna-dhiṣaṇa-dhvaja-hema-kumbha-śṛṅgāṭakā gaja-kulair hradinīva ghūrṇā +rakṣaḥ-patis tad avalokya nikumbha-kumbha-dhūmrākṣa-durmukha-surāntaka-narāntakādīnputraṁ prahastam atikāya-vikampanādīnsarvānugān samahinod atha kumbhakarṇam +tāṁ yātudhāna-pṛtanām asi-śūla-cāpa-prāsarṣṭi-śaktiśara-tomara-khaḍga-durgāmsugrīva-lakṣmaṇa-marutsuta-gandhamāda-nīlāṅgadarkṣa-panasādibhir anvito ’gāt +te ’nīkapā raghupater abhipatya sarvedvandvaṁ varūtham ibha-patti-rathāśva-yodhaiḥjaghnur drumair giri-gadeṣubhir aṅgadādyāḥsītābhimarṣa-hata-maṅgala-rāvaṇeśān +rakṣaḥ-patiḥ sva-bala-naṣṭim avekṣya ruṣṭaāruhya yānakam athābhisasāra rāmamsvaḥ-syandane dyumati mātalinopanītevibhrājamānam ahanan niśitaiḥ kṣurapraiḥ +rāmas tam āha puruṣāda-purīṣa yan naḥkāntāsamakṣam asatāpahṛtā śvavat tetyakta-trapasya phalam adya jugupsitasyayacchāmi kāla iva kartur alaṅghya-vīryaḥ +evaṁ kṣipan dhanuṣi sandhitam utsasarjabāṇaṁ sa vajram iva tad-dhṛdayaṁ bibhedaso ’sṛg vaman daśa-mukhair nyapatad vimānāddhāheti jalpati jane sukṛtīva riktaḥ +tato niṣkramya laṅkāyāyātudhānyaḥ sahasraśaḥmandodaryā samaṁ tatraprarudantya upādravan +svān svān bandhūn pariṣvajyalakṣmaṇeṣubhir arditānruruduḥ susvaraṁ dīnāghnantya ātmānam ātmanā +hā hatāḥ sma vayaṁ nāthaloka-rāvaṇa rāvaṇakaṁ yāyāc charaṇaṁ laṅkātvad-vihīnā parārditā +na vai veda mahā-bhāgabhavān kāma-vaśaṁ gataḥtejo ’nubhāvaṁ sītāyāyena nīto daśām imām +kṛtaiṣā vidhavā laṅkāvayaṁ ca kula-nandanadehaḥ kṛto ’nnaṁ gṛdhrāṇāmātmā naraka-hetave +śrī-śuka uvācasvānāṁ vibhīṣaṇaś cakrekosalendrānumoditaḥpitṛ-medha-vidhānenayad uktaṁ sāmparāyikam +tato dadarśa bhagavānaśoka-vanikāśramekṣāmāṁ sva-viraha-vyādhiṁśiṁśapā-mūlam-āśritām +rāmaḥ priyatamāṁ bhāryāṁdīnāṁ vīkṣyānvakampataātma-sandarśanāhlāda-vikasan-mukha-paṅkajām +āropyāruruhe yānaṁbhrātṛbhyāṁ hanumad-yutaḥvibhīṣaṇāya bhagavāndattvā rakṣo-gaṇeśatāmlaṅkām āyuś ca kalpāntaṁyayau cīrṇa-vrataḥ purīm +avakīryamāṇaḥ sukusumairlokapālārpitaiḥ pathiupagīyamāna-caritaḥśatadhṛty-ādibhir mudā +go-mūtra-yāvakaṁ śrutvābhrātaraṁ valkalāmbarammahā-kāruṇiko ’tapyajjaṭilaṁ sthaṇḍile-śayam +bharataḥ prāptam ākarṇyapaurāmātya-purohitaiḥpāduke śirasi nyasyarāmaṁ pratyudyato ��grajam +pāduke nyasya purataḥprāñjalir bāṣpa-locanaḥtam āśliṣya ciraṁ dorbhyāṁsnāpayan netrajair jalaiḥ +dhunvanta uttarāsaṅgānpatiṁ vīkṣya cirāgatamuttarāḥ kosalā mālyaiḥkiranto nanṛtur mudā +pāduke bharato ’gṛhṇāccāmara-vyajanottamevibhīṣaṇaḥ sasugrīvaḥśveta-cchatraṁ marut-sutaḥ +puṣpaka-stho nutaḥ strībhiḥstūyamānaś ca vandibhiḥvireje bhagavān rājangrahaiś candra ivoditaḥ +bhrātrābhinanditaḥ so ’thasotsavāṁ prāviśat purīmpraviśya rāja-bhavanaṁguru-patnīḥ sva-mātaram +putrān sva-mātaras tās tuprāṇāṁs tanva ivotthitāḥāropyāṅke ’bhiṣiñcantyobāṣpaughair vijahuḥ śucaḥ +jaṭā nirmucya vidhivatkula-vṛddhaiḥ samaṁ guruḥabhyaṣiñcad yathaivendraṁcatuḥ-sindhu-jalādibhiḥ +evaṁ kṛta-śiraḥ-snānaḥsuvāsāḥ sragvy-alaṅkṛtaḥsvalaṅkṛtaiḥ suvāsobhirbhrātṛbhir bhāryayā babhau +agrahīd āsanaṁ bhrātrāpraṇipatya prasāditaḥprajāḥ sva-dharma-niratāvarṇāśrama-guṇānvitāḥjugopa pitṛvad rāmomenire pitaraṁ ca tam +tretāyāṁ vartamānāyāṁkālaḥ kṛta-samo ’bhavatrāme rājani dharma-jñesarva-bhūta-sukhāvahe +vanāni nadyo girayovarṣāṇi dvīpa-sindhavaḥsarve kāma-dughā āsanprajānāṁ bharatarṣabha +nādhi-vyādhi-jarā-glāni-duḥkha-śoka-bhaya-klamāḥmṛtyuś cānicchatāṁ nāsīdrāme rājany adhokṣaje +eka-patnī-vrata-dharorājarṣi-caritaḥ śuciḥsva-dharmaṁ gṛha-medhīyaṁśikṣayan svayam ācarat +premṇānuvṛttyā śīlenapraśrayāvanatā satībhiyā hriyā ca bhāva-jñābhartuḥ sītāharan manaḥ +śrī-śuka uvācabhagavān ātmanātmānaṁrāma uttama-kalpakaiḥsarva-devamayaṁ devamīje ’thācāryavān makhaiḥ +hotre ’dadād diśaṁ prācīṁbrahmaṇe dakṣiṇāṁ prabhuḥadhvaryave pratīcīṁ vāuttarāṁ sāmagāya saḥ +ācāryāya dadau śeṣāṁyāvatī bhūs tad-antarāmanyamāna idaṁ kṛtsnaṁbrāhmaṇo ’rhati niḥspṛhaḥ +ity ayaṁ tad-alaṅkāra-vāsobhyām avaśeṣitaḥtathā rājñy api vaidehīsaumaṅgalyāvaśeṣitā +te tu brāhmaṇa-devasyavātsalyaṁ vīkṣya saṁstutamprītāḥ klinna-dhiyas tasmaipratyarpyedaṁ babhāṣire +aprattaṁ nas tvayā kiṁ nubhagavan bhuvaneśvarayan no ’ntar-hṛdayaṁ viśyatamo haṁsi sva-rociṣā +namo brahmaṇya-devāyarāmāyākuṇṭha-medhaseuttamaśloka-dhuryāyanyasta-daṇḍārpitāṅghraye +kadācil loka-jijñāsurgūḍho rātryām alakṣitaḥcaran vāco ’śṛṇod rāmobhāryām uddiśya kasyacit +nāhaṁ bibharmi tvāṁ duṣṭāmasatīṁ para-veśma-gāmstraiṇo hi bibhṛyāt sītāṁrāmo nāhaṁ bhaje punaḥ +iti lokād bahu-mukhāddurārādhyād asaṁvidaḥpatyā bhītena sā tyaktāprāptā prācetasāśramam +antarvatny āgate kāleyamau sā suṣuve sutaukuśo lava iti khyātautayoś cakre kriyā muniḥ +aṅgadaś citraketuś calakṣmaṇasyātmajau smṛtautakṣaḥ puṣkala ity āstāṁbharatasya mahīpate +subāhuḥ śrutasenaś caśatrughnasya babhūvatuḥgandharvān koṭiśo jaghnebharato vijaye diśām +munau nikṣipya tanayausītā bhartrā vivāsitādhyāyantī rāma-caraṇauvivaraṁ praviveśa ha +tac chrutvā bhagavān rāmorundhann api dhiyā śucaḥsmaraṁs tasyā guṇāṁs tāṁs tānnāśaknod roddhum īśvaraḥ +strī-puṁ-prasaṅga etādṛksarvatra trāsam-āvahaḥapīśvarāṇāṁ kim utagrāmyasya gṛha-cetasaḥ +tata ūrdhvaṁ brahmacaryaṁdhāryann ajuhot prabhuḥtrayodaśābda-sāhasramagnihotram akhaṇḍitam +smaratāṁ hṛdi vinyasyaviddhaṁ daṇḍaka-kaṇṭakaiḥsva-pāda-pallavaṁ rāmaātma-jyotir agāt tataḥ +nedaṁ yaśo raghupateḥ sura-yācñayātta-līlā-tanor adhika-sāmya-vimukta-dhāmnaḥrakṣo-vadho jaladhi-bandhanam astra-pūgaiḥkiṁ tasya śatru-hanane kapayaḥ sahāyāḥ +yasyāmalaṁ nṛpa-sadaḥsu yaśo ’dhunāpigāyanty agha-ghnam ṛṣayo dig-ibhendra-paṭṭamtaṁ nākapāla-vasupāla-kirīṭa-juṣṭa-pādāmbujaṁ raghupatiṁ śaraṇaṁ prapadye +sa yaiḥ spṛṣṭo ’bhidṛṣṭo vāsaṁviṣṭo ’nugato ’pi vākosalās te yayuḥ sthānaṁyatra gacchanti yoginaḥ +puruṣo rāma-caritaṁśravaṇair upadhārayanānṛśaṁsya-paro rājankarma-bandhair vimucyate +śrī-rājovācakathaṁ sa bhagavān rāmobhrātṝn vā svayam ātmanaḥtasmin vā te ’nvavartantaprajāḥ paurāś ca īśvare +śrī-bādarāyaṇir uvācaathādiśad dig-vijayebhrātṝṁs tri-bhuvaneśvaraḥātmānaṁ darśayan svānāṁpurīm aikṣata sānugaḥ +āsikta-mārgāṁ gandhodaiḥkariṇāṁ mada-śīkaraiḥsvāminaṁ prāptam ālokyamattāṁ vā sutarām iva +prāsāda-gopura-sabhā-caitya-deva-gṛhādiṣuvinyasta-hema-kalaśaiḥpatākābhiś ca maṇḍitām +pūgaiḥ savṛntai rambhābhiḥpaṭṭikābhiḥ suvāsasāmādarśair aṁśukaiḥ sragbhiḥkṛta-kautuka-toraṇām +tam upeyus tatra tatrapaurā arhaṇa-pāṇayaḥāśiṣo yuyujur devapāhīmā��� prāk tvayoddhṛtām +tataḥ prajā vīkṣya patiṁ cirāgataṁdidṛkṣayotsṛṣṭa-gṛhāḥ striyo narāḥāruhya harmyāṇy aravinda-locanamatṛpta-netrāḥ kusumair avākiran +atha praviṣṭaḥ sva-gṛhaṁjuṣṭaṁ svaiḥ pūrva-rājabhiḥanantākhila-koṣāḍhyamanarghyoruparicchadam +tasmin sa bhagavān rāmaḥsnigdhayā priyayeṣṭayāreme svārāma-dhīrāṇāmṛṣabhaḥ sītayā kila +bubhuje ca yathā-kālaṁkāmān dharmam apīḍayanvarṣa-pūgān bahūn nṝṇāmabhidhyātāṅghri-pallavaḥ +śrī-śuka uvācakuśasya cātithis tasmānniṣadhas tat-suto nabhaḥpuṇḍarīko ’tha tat-putraḥkṣemadhanvābhavat tataḥ +devānīkas tato ’nīhaḥpāriyātro ’tha tat-sutaḥtato balasthalas tasmādvajranābho ’rka-sambhavaḥ +sagaṇas tat-sutas tasmādvidhṛtiś cābhavat sutaḥtato hiraṇyanābho ’bhūdyogācāryas tu jaimineḥ +puṣpo hiraṇyanābhasyadhruvasandhis tato ’bhavatsudarśano ’thāgnivarṇaḥśīghras tasya maruḥ sutaḥ +so ’sāv āste yoga-siddhaḥkalāpa-grāmam āsthitaḥkaler ante sūrya-vaṁśaṁnaṣṭaṁ bhāvayitā punaḥ +tasmāt prasuśrutas tasyasandhis tasyāpy amarṣaṇaḥmahasvāṁs tat-sutas tasmādviśvabāhur ajāyata +tataḥ prasenajit tasmāttakṣako bhavitā punaḥtato bṛhadbalo yas tupitrā te samare hataḥ +ete hīkṣvāku-bhūpālāatītāḥ śṛṇv anāgatānbṛhadbalasya bhavitāputro nāmnā bṛhadraṇaḥ +ūrukriyaḥ sutas tasyavatsavṛddho bhaviṣyatiprativyomas tato bhānurdivāko vāhinī-patiḥ +sahadevas tato vīrobṛhadaśvo ’tha bhānumānpratīkāśvo bhānumataḥsupratīko ’tha tat-sutaḥ +bhavitā marudevo ’thasunakṣatro ’tha puṣkaraḥtasyāntarikṣas tat-putraḥsutapās tad amitrajit +bṛhadrājas tu tasyāpibarhis tasmāt kṛtañjayaḥraṇañjayas tasya sutaḥsañjayo bhavitā tataḥ +tasmāc chākyo ’tha śuddhodolāṅgalas tat-sutaḥ smṛtaḥtataḥ prasenajit tasmātkṣudrako bhavitā tataḥ +raṇako bhavitā tasmātsurathas tanayas tataḥsumitro nāma niṣṭhāntaete bārhadbalānvayāḥ +ikṣvākūṇām ayaṁ vaṁśaḥsumitrānto bhaviṣyatiyatas taṁ prāpya rājānaṁsaṁsthāṁ prāpsyati vai kalau +śrī-śuka uvācanimir ikṣvāku-tanayovasiṣṭham avṛtartvijamārabhya satraṁ so ’py āhaśakreṇa prāg vṛto ’smi bhoḥ +taṁ nirvartyāgamiṣyāmitāvan māṁ pratipālayatūṣṇīm āsīd gṛha-patiḥso ’pīndrasyākaron makham +nimiś calam idaṁ vidvānsatram ārabhatātmavānṛtvigbhir aparais tāvannāgamad yāvatā guruḥ +śiṣya-vyatikramaṁ vīkṣyataṁ nirvartyāgato guruḥaśapat patatād dehonimeḥ paṇḍita-māninaḥ +nimiḥ pratidadau śāpaṁgurave ’dharma-vartinetavāpi patatād deholobhād dharmam ajānataḥ +ity utsasarja svaṁ dehaṁnimir adhyātma-kovidaḥmitrā-varuṇayor jajñeurvaśyāṁ prapitāmahaḥ +gandha-vastuṣu tad-dehaṁnidhāya muni-sattamāḥsamāpte satra-yāge cadevān ūcuḥ samāgatān +rājño jīvatu deho ’yaṁprasannāḥ prabhavo yaditathety ukte nimiḥ prāhamā bhūn me deha-bandhanam +yasya yogaṁ na vāñchantiviyoga-bhaya-kātarāḥbhajanti caraṇāmbhojaṁmunayo hari-medhasaḥ +dehaṁ nāvarurutse ’haṁduḥkha-śoka-bhayāvahamsarvatrāsya yato mṛtyurmatsyānām udake yathā +devā ūcuḥvideha uṣyatāṁ kāmaṁlocaneṣu śarīriṇāmunmeṣaṇa-nimeṣābhyāṁlakṣito ’dhyātma-saṁsthitaḥ +arājaka-bhayaṁ nṝṇāṁmanyamānā maharṣayaḥdehaṁ mamanthuḥ sma nimeḥkumāraḥ samajāyata +janmanā janakaḥ so ’bhūdvaidehas tu videhajaḥmithilo mathanāj jātomithilā yena nirmitā +tasmād udāvasus tasyaputro ’bhūn nandivardhanaḥtataḥ suketus tasyāpidevarāto mahīpate +tasmād bṛhadrathas tasyamahāvīryaḥ sudhṛt-pitāsudhṛter dhṛṣṭaketur vaiharyaśvo ’tha marus tataḥ +maroḥ pratīpakas tasmājjātaḥ kṛtaratho yataḥdevamīḍhas tasya putroviśruto ’tha mahādhṛtiḥ +kṛtirātas tatas tasmānmahāromā ca tat-sutaḥsvarṇaromā sutas tasyahrasvaromā vyajāyata +tataḥ śīradhvajo jajñeyajñārthaṁ karṣato mahīmsītā śīrāgrato jātātasmāt śīradhvajaḥ smṛtaḥ +kuśadhvajas tasya putrastato dharmadhvajo nṛpaḥdharmadhvajasya dvau putraukṛtadhvaja-mitadhvajau +kṛtadhvajāt keśidhvajaḥkhāṇḍikyas tu mitadhvajātkṛtadhvaja-suto rājannātma-vidyā-viśāradaḥ +śucis tu tanayas tasmātsanadvājaḥ suto ’bhavatūrjaketuḥ sanadvājādajo ’tha purujit sutaḥ +ariṣṭanemis tasyāpiśrutāyus tat supārśvakaḥtataś citraratho yasyakṣemādhir mithilādhipaḥ +tasmāt samarathas tasyasutaḥ satyarathas tataḥāsīd upagurus tasmādupagupto ’gni-sambhavaḥ +vasvananto ’tha tat-putroyuyudho yat subhāṣaṇaḥśrutas tato jayas tasmādvijayo ’smād ṛtaḥ sutaḥ +śunakas tat-suto jajñevītahavyo dhṛtis tataḥbahulāśvo dhṛtes tasyakṛtir asya mahāvaśī +ete vai maithilā rājannātma-vidyā-viśāradāḥyogeśvara-prasādenadvandvair muktā gṛheṣv api +śrī-śuka uvācaathātaḥ śrūyatāṁ rājanvaṁśaḥ somasya pāvanaḥyasminn ailādayo bhūpāḥkīrtyante puṇya-kīrtayaḥ +sahasra-śirasaḥ puṁsonābhi-hrada-saroruhātjātasyāsīt suto dhāturatriḥ pitṛ-samo guṇaiḥ +tasya dṛgbhyo ’bhavat putraḥsomo ’mṛtamayaḥ kilaviprauṣadhy-uḍu-gaṇānāṁbrahmaṇā kalpitaḥ patiḥ +so ’yajad rājasūyenavijitya bhuvana-trayampatnīṁ bṛhaspater darpāttārāṁ nāmāharad balāt +yadā sa deva-guruṇāyācito ’bhīkṣṇaśo madātnātyajat tat-kṛte jajñesura-dānava-vigrahaḥ +śukro bṛhaspater dveṣādagrahīt sāsuroḍupamharo guru-sutaṁ snehātsarva-bhūta-gaṇāvṛtaḥ +sarva-deva-gaṇopetomahendro gurum anvayātsurāsura-vināśo ’bhūtsamaras tārakāmayaḥ +nivedito ’thāṅgirasāsomaṁ nirbhartsya viśva-kṛttārāṁ sva-bhartre prāyacchadantarvatnīm avait patiḥ +tyaja tyajāśu duṣprajñemat-kṣetrād āhitaṁ paraiḥnāhaṁ tvāṁ bhasmasāt kuryāṁstriyaṁ sāntānike ’sati +tatyāja vrīḍitā tārākumāraṁ kanaka-prabhamspṛhām āṅgirasaś cakrekumāre soma eva ca +mamāyaṁ na tavety uccaistasmin vivadamānayoḥpapracchur ṛṣayo devānaivoce vrīḍitā tu sā +kumāro mātaraṁ prāhakupito ’līka-lajjayākiṁ na vacasy asad-vṛtteātmāvadyaṁ vadāśu me +brahmā tāṁ raha āhūyasamaprākṣīc ca sāntvayansomasyety āha śanakaiḥsomas taṁ tāvad agrahīt +tasyātma-yonir akṛtabudha ity abhidhāṁ nṛpabuddhyā gambhīrayā yenaputreṇāpoḍurāṇ mudam +tataḥ purūravā jajñeilāyāṁ ya udāhṛtaḥtasya rūpa-guṇaudārya-śīla-draviṇa-vikramān +mitrā-varuṇayoḥ śāpādāpannā nara-lokatāmniśamya puruṣa-śreṣṭhaṁkandarpam iva rūpiṇam +śrī-rājovācasvāgataṁ te varāroheāsyatāṁ karavāma kimsaṁramasva mayā sākaṁratir nau śāśvatīḥ samāḥ +urvaśy uvācakasyās tvayi na sajjetamano dṛṣṭiś ca sundarayad-aṅgāntaram āsādyacyavate ha riraṁsayā +etāv uraṇakau rājannyāsau rakṣasva mānadasaṁraṁsye bhavatā sākaṁślāghyaḥ strīṇāṁ varaḥ smṛtaḥ +ghṛtaṁ me vīra bhakṣyaṁ syānnekṣe tvānyatra maithunātvivāsasaṁ tat tathetipratipede mahāmanāḥ +aho rūpam aho bhāvonara-loka-vimohanamko na seveta manujodevīṁ tvāṁ svayam āgatām +tayā sa puruṣa-śreṣṭhoramayantyā yathārhataḥreme sura-vihāreṣukāmaṁ caitrarathādiṣu +ramamāṇas tayā devyāpadma-kiñjalka-gandhayātan-mukhāmoda-muṣitomumude ’har-gaṇān bahūn +apaśyann urvaśīm indrogandharvān samacodayaturvaśī-rahitaṁ mahyamāsthānaṁ nātiśobhate +te upetya mahā-rātretamasi pratyupasthiteurvaśyā uraṇau jahrurnyastau rājani jāyayā +niśamyākranditaṁ devīputrayor nīyamānayoḥhatāsmy ahaṁ kunāthenanapuṁsā vīra-māninā +yad-viśrambhād ahaṁ naṣṭāhṛtāpatyā ca dasyubhiḥyaḥ śete niśi santrastoyathā nārī divā pumān +iti vāk-sāyakair biddhaḥpratottrair iva kuñjaraḥniśi nistriṁśam ādāyavivastro ’bhyadravad ruṣā +te visṛjyoraṇau tatravyadyotanta sma vidyutaḥādāya meṣāv āyāntaṁnagnam aikṣata sā patim +ailo ’pi śayane jāyāmapaśyan vimanā ivatac-citto vihvalaḥ śocanbabhrāmonmattavan mahīm +sa tāṁ vīkṣya kurukṣetresarasvatyāṁ ca tat-sakhīḥpañca prahṛṣṭa-vadanaḥprāha sūktaṁ purūravāḥ +aho jāye tiṣṭha tiṣṭhaghore na tyaktum arhasimāṁ tvam adyāpy anirvṛtyavacāṁsi kṛṇavāvahai +sudeho ’yaṁ pataty atradevi dūraṁ hṛtas tvayākhādanty enaṁ vṛkā gṛdhrāstvat-prasādasya nāspadam +urvaśy uvācamā mṛthāḥ puruṣo ’si tvaṁmā sma tvādyur vṛkā imekvāpi sakhyaṁ na vai strīṇāṁvṛkāṇāṁ hṛdayaṁ yathā +striyo hy akaruṇāḥ krūrādurmarṣāḥ priya-sāhasāḥghnanty alpārthe ’pi viśrabdhaṁpatiṁ bhrātaram apy uta +vidhāyālīka-viśrambhamajñeṣu tyakta-sauhṛdāḥnavaṁ navam abhīpsantyaḥpuṁścalyaḥ svaira-vṛttayaḥ +saṁvatsarānte hi bhavāneka-rātraṁ mayeśvaraḥraṁsyaty apatyāni ca tebhaviṣyanty aparāṇi bhoḥ +antarvatnīm upālakṣyadevīṁ sa prayayau purīmpunas tatra gato ’bdānteurvaśīṁ vīra-mātaram +upalabhya mudā yuktaḥsamuvāsa tayā niśāmathainam urvaśī prāhakṛpaṇaṁ virahāturam +gandharvān upadhāvemāṁstubhyaṁ dāsyanti mām ititasya saṁstuvatas tuṣṭāagni-sthālīṁ dadur nṛpaurvaśīṁ manyamānas tāṁso ’budhyata caran vane +sthālīṁ nyasya vane gatvāgṛhān ādhyāyato niśitretāyāṁ sampravṛttāyāṁmanasi trayy avartata +sthālī-sthānaṁ gato ’śvatthaṁśamī-garbhaṁ vilakṣya saḥtena dve araṇī kṛtvāurvaśī-loka-kāmyayā +tasya nirmanthanāj jātojāta-vedā vibhāvasuḥtrayyā sa vidyayā rājñāputratve kalpitas tri-vṛt +tenāyajata yajñeśaṁbhagavantam adhokṣajamurvaśī-lokam anvicchansarva-devamayaṁ harim +eka eva purā vedaḥpraṇavaḥ sarva-vāṅmayaḥdevo nārāyaṇo nānyaeko ’gnir varṇa eva ca +purūravasa evāsīttrayī tretā-mukhe nṛpaagninā prajayā rājālokaṁ gāndharvam eyivān +śrī-bādarāyaṇir uvācaailasya corvaśī-garbhātṣaḍ āsann ātmajā nṛpaāyuḥ śrutāyuḥ satyāyūrayo ’tha vijayo jayaḥ +śrutāyor vasumān putraḥsatyāyoś ca śrutañjayaḥrayasya suta ekaś cajayasya tanayo ’mitaḥ +jahnos tu purus tasyāthabalākaś cātmajo ’jakaḥtataḥ kuśaḥ kuśasyāpikuśāmbus tanayo vasuḥkuśanābhaś ca catvārogādhir āsīt kuśāmbujaḥ +tasya satyavatīṁ kanyāmṛcīko ’yācata dvijaḥvaraṁ visadṛśaṁ matvāgādhir bhārgavam abravīt +ity uktas tan-mataṁ jñātvāgataḥ sa varuṇāntikamānīya dattvā tān aśvānupayeme varānanām +sa ṛṣiḥ prārthitaḥ patnyāśvaśrvā cāpatya-kāmyayāśrapayitvobhayair mantraiścaruṁ snātuṁ gato muniḥ +tāvat satyavatī mātrāsva-caruṁ yācitā satīśreṣṭhaṁ matvā tayāyacchanmātre mātur adat svayam +tad viditvā muniḥ prāhapatnīṁ kaṣṭam akāraṣīḥghoro daṇḍa-dharaḥ putrobhrātā te brahma-vittamaḥ +prasāditaḥ satyavatyāmaivaṁ bhūr iti bhārgavaḥatha tarhi bhavet pautrojamadagnis tato ’bhavat +sā cābhūt sumahat-puṇyākauśikī loka-pāvanīreṇoḥ sutāṁ reṇukāṁ vaijamadagnir uvāha yām +yam āhur vāsudevāṁśaṁhaihayānāṁ kulāntakamtriḥ-sapta-kṛtvo ya imāṁcakre niḥkṣatriyāṁ mahīm +dṛptaṁ kṣatraṁ bhuvo bhāramabrahmaṇyam anīnaśatrajas-tamo-vṛtam ahanphalguny api kṛte ’ṁhasi +śrī-rājovācakiṁ tad aṁho bhagavatorājanyair ajitātmabhiḥkṛtaṁ yena kulaṁ naṣṭaṁkṣatriyāṇām abhīkṣṇaśaḥ +śrī-bādarāyaṇir uvācahaihayānām adhipatirarjunaḥ kṣatriyarṣabhaḥdattaṁ nārāyaṇāṁśāṁśamārādhya parikarmabhiḥ +strī-ratnair āvṛtaḥ krīḍanrevāmbhasi madotkaṭaḥvaijayantīṁ srajaṁ bibhradrurodha saritaṁ bhujaiḥ +viplāvitaṁ sva-śibiraṁpratisrotaḥ-sarij-jalaiḥnāmṛṣyat tasya tad vīryaṁvīramānī daśānanaḥ +gṛhīto līlayā strīṇāṁsamakṣaṁ kṛta-kilbiṣaḥmāhiṣmatyāṁ sanniruddhomukto yena kapir yathā +sa ekadā tu mṛgayāṁvicaran vijane vaneyadṛcchayāśrama-padaṁjamadagner upāviśat +tasmai sa naradevāyamunir arhaṇam āharatsasainyāmātya-vāhāyahaviṣmatyā tapo-dhanaḥ +sa vai ratnaṁ tu tad dṛṣṭvāātmaiśvaryātiśāyanamtan nādriyatāgnihotryāṁsābhilāṣaḥ sahaihayaḥ +havirdhānīm ṛṣer darpānnarān hartum acodayatte ca māhiṣmatīṁ ninyuḥsa-vatsāṁ krandatīṁ balāt +atha rājani niryāterāma āśrama āgataḥśrutvā tat tasya daurātmyaṁcukrodhāhir ivāhataḥ +ghoram ādāya paraśuṁsatūṇaṁ varma kārmukamanvadhāvata durmarṣomṛgendra iva yūthapam +tam āpatantaṁ bhṛgu-varyam ojasādhanur-dharaṁ bāṇa-paraśvadhāyudhamaiṇeya-carmāmbaram arka-dhāmabhiryutaṁ jaṭābhir dadṛśe purīṁ viśan +acodayad dhasti-rathāśva-pattibhirgadāsi-bāṇarṣṭi-śataghni-śaktibhiḥakṣauhiṇīḥ sapta-daśātibhīṣaṇāstā rāma eko bhagavān asūdayat +yato yato ’sau praharat-paraśvadhomano-’nilaujāḥ para-cakra-sūdanaḥtatas tataś chinna-bhujoru-kandharānipetur urvyāṁ hata-sūta-vāhanāḥ +dṛṣṭvā sva-sainyaṁ rudhiraugha-kardameraṇājire rāma-kuṭhāra-sāyakaiḥvivṛkṇa-varma-dhvaja-cāpa-vigrahaṁnipātitaṁ haihaya āpatad ruṣā +athārjunaḥ pañca-śateṣu bāhubhirdhanuḥṣu bāṇān yugapat sa sandadherāmāya rāmo ’stra-bhṛtāṁ samagraṇīstāny eka-dhanveṣubhir ācchinat samam +punaḥ sva-hastair acalān mṛdhe ’ṅghripānutkṣipya vegād abhidhāvato yudhibhujān kuṭhāreṇa kaṭhora-nemināciccheda rāmaḥ prasabhaṁ tv aher iva +kṛtta-bāhoḥ śiras tasyagireḥ śṛṅgam ivāharathate pitari tat-putrāayutaṁ dudruvur bhayāt +sva-karma tat kṛtaṁ rāmaḥpitre bhrātṛbhya eva cavarṇayām āsa tac chrutvājamadagnir abhāṣata +rāma rāma mahābāhobhavān pāpam akāraṣītavadhīn naradevaṁ yatsarva-devamayaṁ vṛthā +vayaṁ hi brāhmaṇās tātakṣamayārhaṇatāṁ gatāḥyayā loka-gurur devaḥpārameṣṭhyam agāt padam +kṣamayā rocate lakṣmīrbrāhmī saurī yathā prabhākṣamiṇām āśu bhagavāṁstuṣyate harir īśvaraḥ +rājño mūrdhābhiṣiktasyavadho brahma-vadhād guruḥtīrtha-saṁsevayā cāṁhojahy aṅgācyuta-cetanaḥ +śrī-śuka uvācapitropaśikṣito rāmastatheti kuru-nandanasaṁvatsaraṁ tīrtha-yātrāṁcaritvāśramam āvrajat +kadācid reṇukā yātāgaṅgāyāṁ padma-mālinamgandharva-rājaṁ krīḍantamapsarobhir apaśyata +vilokayantī krīḍantamudakārthaṁ nadīṁ gatāhoma-velāṁ na sasmārakiñcic citraratha-spṛhā +kālātyayaṁ taṁ vilokyamuneḥ śāpa-viśaṅkitāāgatya kalaśaṁ tasthaupurodhāya kṛtāñjaliḥ +vyabhicāraṁ munir jñātvāpatnyāḥ prakupito ’bravītghnataināṁ putrakāḥ pāpāmity uktās te na cakrire +rāmaḥ sañcoditaḥ pitrābhrātṝn mātrā sahāvadhītprabhāva-jño muneḥ samyaksamādhes tapasaś ca saḥ +vareṇa cchandayām āsaprītaḥ satyavatī-sutaḥvavre hatānāṁ rāmo ’pijīvitaṁ cāsmṛtiṁ vadhe +uttasthus te kuśalinonidrāpāya ivāñjasāpitur vidvāṁs tapo-vīryaṁrāmaś cakre suhṛd-vadham +ye ’rjunasya sutā rājansmarantaḥ sva-pitur vadhamrāma-vīrya-parābhūtālebhire śarma na kvacit +ekadāśramato rāmesabhrātari vanaṁ gatevairaṁ siṣādhayiṣavolabdha-cchidrā upāgaman +dṛṣṭvāgny-āgāra āsīnamāveśita-dhiyaṁ munimbhagavaty uttamaślokejaghnus te pāpa-niścayāḥ +yācyamānāḥ kṛpaṇayārāma-mātrātidāruṇāḥprasahya śira utkṛtyaninyus te kṣatra-bandhavaḥ +reṇukā duḥkha-śokārtānighnanty ātmānam ātmanārāma rāmeti tātetivicukrośoccakaiḥ satī +tad upaśrutya dūrasthāhā rāmety ārtavat svanamtvarayāśramam āsādyadadṛśuḥ pitaraṁ hatam +te duḥkha-roṣāmarṣārti-śoka-vega-vimohitāḥhā tāta sādho dharmiṣṭhatyaktvāsmān svar-gato bhavān +vilapyaivaṁ pitur dehaṁnidhāya bhrātṛṣu svayampragṛhya paraśuṁ rāmaḥkṣatrāntāya mano dadhe +gatvā māhiṣmatīṁ rāmobrahma-ghna-vihata-śriyamteṣāṁ sa śīrṣabhī rājanmadhye cakre mahā-girim +tad-raktena nadīṁ ghorāmabrahmaṇya-bhayāvahāmhetuṁ kṛtvā pitṛ-vadhaṁkṣatre ’maṅgala-kāriṇi +pituḥ kāyena sandhāyaśira ādāya barhiṣisarva-devamayaṁ devamātmānam ayajan makhaiḥ +dadau prācīṁ diśaṁ hotrebrahmaṇe dakṣiṇāṁ diśamadhvaryave pratīcīṁ vaiudgātre uttarāṁ diśam +tataś cāvabhṛtha-snāna-vidhūtāśeṣa-kilbiṣaḥsarasvatyāṁ mahā-nadyāṁreje vyabbhra ivāṁśumān +sva-dehaṁ jamadagnis tulabdhvā saṁjñāna-lakṣaṇamṛṣīṇāṁ maṇḍale so ’bhūtsaptamo rāma-pūjitaḥ +jāmadagnyo ’pi bhagavānrāmaḥ kamala-locanaḥāgāminy antare rājanvartayiṣyati vai bṛhat +āste ’dyāpi mahendrādraunyasta-daṇḍaḥ praśānta-dhīḥupagīyamāna-caritaḥsiddha-gandharva-cāraṇaiḥ +evaṁ bhṛguṣu viśvātmābhagavān harir īśvaraḥavatīrya paraṁ bhāraṁbhuvo ’han bahuśo nṛpān +gādher abhūn mahā-tejāḥsamiddha iva pāvakaḥtapasā kṣātram utsṛjyayo lebhe brahma-varcasam +viśvāmitrasya caivāsanputrā eka-śataṁ nṛpamadhyamas tu madhucchandāmadhucchandasa eva te +putraṁ kṛtvā śunaḥśephaṁdevarātaṁ ca bhārgavamājīgartaṁ sutān āhajyeṣṭha eṣa prakalpyatām +yo vai hariścandra-makhevikrītaḥ puruṣaḥ paśuḥstutvā devān prajeśādīnmumuce pāśa-bandhanāt +yo rāto deva-yajanedevair gādhiṣu tāpasaḥdeva-rāta iti khyātaḥśunaḥśephas tu bhārgavaḥ +ye madhucchandaso jyeṣṭhāḥkuśalaṁ menire na tataśapat tān muniḥ kruddhomlecchā bhavata durjanāḥ +sa hovāca madhucchandāḥsārdhaṁ pañcāśatā tataḥyan no bhavān sañjānītetasmiṁs tiṣṭhāmahe vayam +jyeṣṭhaṁ mantra-dṛśaṁ cakrustvām anvañco vayaṁ sma hiviśvāmitraḥ sutān āhavīravanto bhaviṣyathaye mānaṁ me ’nugṛhṇantovīravantam akarta mām +eṣa vaḥ kuśikā vīrodevarātas tam anvitaanye cāṣṭaka-hārīta-jaya-kratumad-ādayaḥ +evaṁ kauśika-gotraṁ tuviśvāmitraiḥ pṛthag-vidhampravarāntaram āpannaṁtad dhi caivaṁ prakalpitam +śrī-bādarāyaṇir uvācayaḥ purūravasaḥ putraāyus tasyābhavan sutāḥnahuṣaḥ kṣatravṛddhaś carajī rābhaś ca vīryavān +kāśyasya kāśis tat-putrorāṣṭro dīrghatamaḥ-pitādhanvantarir dīrghatamasaāyur-veda-pravartakaḥyajña-bhug vāsudevāṁśaḥsmṛta-mātrārti-nāśanaḥ +tat-putraḥ ketumān asyajajñe bhīmarathas tataḥdivodāso dyumāṁs tasmātpratardana iti smṛtaḥ +sa eva śatrujid vatsaṛtadhvaja itīritaḥtathā kuvalayāśvetiprokto ’larkādayas tataḥ +ṣaṣṭiṁ varṣa-sahasrāṇiṣaṣṭiṁ varṣa-śatāni canālarkād aparo rājanbubhuje medinīṁ yuvā +alarkāt santatis tasmātsunītho ’tha niketanaḥdharmaketuḥ sutas tasmātsatyaketur ajāyata +dhṛṣṭaketus tatas tasmātsukumāraḥ kṣitīśvaraḥvītihotro ’sya bhargo ’tobhārgabhūmir abhūn nṛpa +itīme kāśayo bhūpāḥkṣatravṛddhānvayāyinaḥrābhasya rabhasaḥ putrogambhīraś cākriyas tataḥ +tad-gotraṁ brahmavij jajñeśṛṇu vaṁśam anenasaḥśuddhas tataḥ śucis tasmāccitrakṛd dharmasārathiḥ +tataḥ śāntarajo jajñekṛta-kṛtyaḥ sa ātmavānrajeḥ pañca-śatāny āsanputrāṇām amitaujasām +devair abhyarthito daityānhatvendrāyādadād divamindras tasmai punar dattvāgṛhītvā caraṇau rajeḥātmānam arpayām āsaprahrādādy-ari-śaṅkitaḥ +pitary uparate putrāyācamānāya no daduḥtriviṣṭapaṁ mahendrāyayajña-bhāgān samādaduḥ +guruṇā hūyamāne ’gnaubalabhit tanayān rajeḥavadhīd bhraṁśitān mārgānna kaścid avaśeṣitaḥ +kuśāt pratiḥ kṣātravṛddhātsañjayas tat-suto jayaḥtataḥ kṛtaḥ kṛtasyāpijajñe haryabalo nṛpaḥ +sahadevas tato hīnojayasenas tu tat-sutaḥsaṅkṛtis tasya ca jayaḥkṣatra-dharmā mahā-rathaḥkṣatravṛddhānvayā bhūpāime śṛṇv atha nāhuṣān +śrī-śuka uvācayatir yayātiḥ saṁyātirāyatir viyatiḥ kṛtiḥṣaḍ ime nahuṣasyāsannindriyāṇīva dehinaḥ +rājyaṁ naicchad yatiḥ pitrādattaṁ tat-pariṇāmavityatra praviṣṭaḥ puruṣaātmānaṁ nāvabudhyate +pitari bhraṁśite sthānādindrāṇyā dharṣaṇād dvijaiḥprāpite ’jagaratvaṁ vaiyayātir abhavan nṛpaḥ +catasṛṣv ādiśad dikṣubhrātṝn bhrātā yavīyasaḥkṛta-dāro jugoporvīṁkāvyasya vṛṣaparvaṇaḥ +śrī-rājovācabrahmarṣir bhagavān kāvyaḥkṣatra-bandhuś ca nāhuṣaḥrājanya-viprayoḥ kasmādvivāhaḥ pratilomakaḥ +śrī-śuka uvācaekadā dānavendrasyaśarmiṣṭhā nāma kanyakāsakhī-sahasra-saṁyuktāguru-putryā ca bhāminī +tā jalāśayam āsādyakanyāḥ kamala-locanāḥtīre nyasya dukūlānivijahruḥ siñcatīr mithaḥ +vīkṣya vrajantaṁ giriśaṁsaha devyā vṛṣa-sthitamsahasottīrya vāsāṁsiparyadhur vrīḍitāḥ striyaḥ +śarmiṣṭhājānatī vāsoguru-putryāḥ samavyayatsvīyaṁ matvā prakupitādevayānīdam abravīt +aho nirīkṣyatām asyādāsyāḥ karma hy asāmpratamasmad-dhāryaṁ dhṛtavatīśunīva havir adhvare +yair idaṁ tapasā sṛṣṭaṁmukhaṁ puṁsaḥ parasya yedhāryate yair iha jyotiḥśivaḥ panthāḥ pradarśitaḥ +evaṁ kṣipantīṁ śarmiṣṭhāguru-putrīm abhāṣataruṣā śvasanty uraṅgīvadharṣitā daṣṭa-dacchadā +ātma-vṛttam avijñāyakatthase bahu bhikṣukikiṁ na pratīkṣase ’smākaṁgṛhān balibhujo yathā +evaṁ-vidhaiḥ suparuṣaiḥkṣiptvācārya-sutāṁ satīmśarmiṣṭhā prākṣipat kūpevāsaś cādāya manyunā +tasyāṁ gatāyāṁ sva-gṛhaṁyayātir mṛgayāṁ caranprāpto yadṛcchayā kūpejalārthī tāṁ dadarśa ha +dattvā svam uttaraṁ vāsastasyai rājā vivāsasegṛhītvā pāṇinā pāṇimujjahāra dayā-paraḥ +taṁ vīram āhauśanasīprema-nirbharayā girārājaṁs tvayā gṛhīto mepāṇiḥ para-purañjaya +yad idaṁ kūpa-magnāyābhavato darśanaṁ mamana brāhmaṇo me bhavitāhasta-grāho mahā-bhujakacasya bārhaspatyasyaśāpād yam aśapaṁ purā +yayātir anabhipretaṁdaivopahṛtam ātmanaḥmanas tu tad-gataṁ buddhvāpratijagrāha tad-vacaḥ +gate rājani sā dhīretatra sma rudatī pituḥnyavedayat tataḥ sarvamuktaṁ śarmiṣṭhayā kṛtam +durmanā bhagavān kāvyaḥpaurohityaṁ vigarhayanstuvan vṛttiṁ ca kāpotīṁduhitrā sa yayau purāt +vṛṣaparvā tam ājñāyapratyanīka-vivakṣitamguruṁ prasādayan mūrdhnāpādayoḥ patitaḥ pathi +kṣaṇārdha-manyur bhagavānśiṣyaṁ vyācaṣṭa bhārgavaḥkāmo ’syāḥ kriyatāṁ rājannaināṁ tyaktum ihotsahe +tathety avasthite prāhadevayānī manogatampitrā dattā yato yāsyesānugā yātu mām anu +pitrā dattā devayānyaiśarmiṣṭhā sānugā tadāsvānāṁ tat saṅkaṭaṁ vīkṣyatad-arthasya ca gauravamdevayānīṁ paryacaratstrī-sahasreṇa dāsavat +nāhuṣāya sutāṁ dattvāsaha śarmiṣṭhayośanātam āha rājañ charmiṣṭhāmādhās talpe na karhicit +vilokyauśanasīṁ rājañcharmiṣṭhā suprajāṁ kvacittam eva vavre rahasisakhyāḥ patim ṛtau satī +rāja-putryārthito ’patyedharmaṁ cāvekṣya dharmavitsmarañ chukra-vacaḥ kālediṣṭam evābhyapadyata +yaduṁ ca turvasuṁ caivadevayānī vyajāyatadruhyuṁ cānuṁ ca pūruṁ caśarmiṣṭhā vārṣaparvaṇī +garbha-sambhavam āsuryābhartur vijñāya māninīdevayānī pitur gehaṁyayau krodha-vimūrchitā +priyām anugataḥ kāmīvacobhir upamantrayanna prasādayituṁ śekepāda-saṁvāhanādibhiḥ +śukras tam āha kupitaḥstrī-kāmānṛta-pūruṣatvāṁ jarā viśatāṁ mandavirūpa-karaṇī nṛṇām +śrī-yayātir uvācaatṛpto ’smy adya kāmānāṁbrahman duhitari sma tevyatyasyatāṁ yathā-kāmaṁvayasā yo ’bhidhāsyati +iti labdha-vyavasthānaḥputraṁ jyeṣṭham avocatayado tāta pratīcchemāṁjarāṁ dehi nijaṁ vayaḥ +mātāmaha-kṛtāṁ vatsana tṛpto viṣayeṣv ahamvayasā bhavadīyenaraṁsye katipayāḥ samāḥ +śrī-yadur uvācanotsahe jarasā sthātumantarā prāptayā tavaaviditvā sukhaṁ grāmyaṁvaitṛṣṇyaṁ naiti pūruṣaḥ +turvasuś coditaḥ pitrādruhyuś cānuś ca bhāratapratyācakhyur adharmajñāhy anitye nitya-buddhayaḥ +apṛcchat tanayaṁ pūruṁvayasonaṁ guṇādhikamna tvam agrajavad vatsamāṁ pratyākhyātum arhasi +śrī-pūrur uvācako nu loke manuṣyendrapitur ātma-kṛtaḥ pumānpratikartuṁ kṣamo yasyaprasādād vindate param +uttamaś cintitaṁ kuryātprokta-kārī tu madhyamaḥadhamo ’śraddhayā kuryādakartoccaritaṁ pituḥ +iti pramuditaḥ pūruḥpratyagṛhṇāj jarāṁ pituḥso ’pi tad-vayasā kāmānyathāvaj jujuṣe nṛpa +sapta-dvīpa-patiḥ saṁyakpitṛvat pālayan prajāḥyathopajoṣaṁ viṣayāñjujuṣe ’vyāhatendriyaḥ +devayāny apy anudinaṁmano-vāg-deha-vastubhiḥpreyasaḥ paramāṁ prītimuvāha preyasī rahaḥ +ayajad yajña-puruṣaṁkratubhir bhūri-dakṣiṇaiḥsarva-devamayaṁ devaṁsarva-vedamayaṁ harim +yasminn idaṁ viracitaṁvyomnīva jaladāvaliḥnāneva bhāti nābhātisvapna-māyā-manorathaḥ +tam eva hṛdi vinyasyavāsudevaṁ guhāśayamnārāyaṇam aṇīyāṁsaṁnirāśīr ayajat prabhum +evaṁ varṣa-sahasrāṇimanaḥ-ṣaṣṭhair manaḥ-sukhamvidadhāno ’pi nātṛpyatsārva-bhaumaḥ kad-indriyaiḥ +śrī-śuka uvācasa ittham ācaran kāmānstraiṇo ’pahnavam ātmanaḥbuddhvā priyāyai nirviṇṇogāthām etām agāyata +śṛṇu bhārgavy amūṁ gāthāṁmad-vidhācaritāṁ bhuvidhīrā yasyānuśocantivane grāma-nivāsinaḥ +basta eko vane kaścidvicinvan priyam ātmanaḥdadarśa kūpe patitāṁsva-karma-vaśagām ajām +tasyā uddharaṇopāyaṁbastaḥ kāmī vicintayanvyadhatta tīrtham uddhṛtyaviṣāṇāgreṇa rodhasī +sottīrya kūpāt suśroṇītam eva cakame kilatayā vṛtaṁ samudvīkṣyabahvyo ’jāḥ kānta-kāminīḥ +tam eva preṣṭhatamayāramamāṇam ajānyayāvilokya kūpa-saṁvignānāmṛṣyad basta-karma tat +taṁ durhṛdaṁ suhṛd-rūpaṁkāminaṁ kṣaṇa-sauhṛdamindriyārāmam utsṛjyasvāminaṁ duḥkhitā yayau +so ’pi cānugataḥ straiṇaḥkṛpaṇas tāṁ prasāditumkurvann iḍaviḍā-kāraṁnāśaknot pathi sandhitum +tasya tatra dvijaḥ kaścidajā-svāmy acchinad ruṣālambantaṁ vṛṣaṇaṁ bhūyaḥsandadhe ’rthāya yogavit +sambaddha-vṛṣaṇaḥ so ’pihy ajayā kūpa-labdhayākālaṁ bahu-tithaṁ bhadrekāmair nādyāpi tuṣyati +tathāhaṁ kṛpaṇaḥ subhrubhavatyāḥ prema-yantritaḥātmānaṁ nābhijānāmimohitas tava māyayā +yat pṛthivyāṁ vrīhi-yavaṁhiraṇyaṁ paśavaḥ striyaḥna duhyanti manaḥ-prītiṁpuṁsaḥ kāma-hatasya te +na jātu kāmaḥ kāmānāmupabhogena śāṁyatihaviṣā kṛṣṇa-vartmevabhūya evābhivardhate +yadā na kurute bhāvaṁsarva-bhūteṣv amaṅgalamsama-dṛṣṭes tadā puṁsaḥsarvāḥ sukhamayā diśaḥ +yā dustyajā durmatibhirjīryato yā na jīryatetāṁ tṛṣṇāṁ duḥkha-nivahāṁśarma-kāmo drutaṁ tyajet +mātrā svasrā duhitrā vānāviviktāsano bhavetbalavān indriya-grāmovidvāṁsam api karṣati +pūrṇaṁ varṣa-sahasraṁ meviṣayān sevato ’sakṛttathāpi cānusavanaṁtṛṣṇā teṣūpajāyate +tasmād etām ahaṁ tyaktvābrahmaṇy adhyāya mānasamnirdvandvo nirahaṅkāraścariṣyāmi mṛgaiḥ saha +dṛṣṭaṁ śrutam asad buddhvānānudhyāyen na sandiśetsaṁsṛtiṁ cātma-nāśaṁ catatra vidvān sa ātma-dṛk +ity uktvā nāhuṣo jāyāṁtadīyaṁ pūrave vayaḥdattvā sva-jarasaṁ tasmādādade vigata-spṛhaḥ +diśi dakṣiṇa-pūrvasyāṁdruhyuṁ dakṣiṇato yadumpratīcyāṁ turvasuṁ cakraudīcyām anum īśvaram +bhū-maṇḍalasya sarvasyapūrum arhattamaṁ viśāmabhiṣicyāgrajāṁs tasyavaśe sthāpya vanaṁ yayau +āsevitaṁ varṣa-pūgānṣaḍ-vargaṁ viṣayeṣu saḥkṣaṇena mumuce nīḍaṁjāta-pakṣa iva dvijaḥ +sa tatra nirmukta-samasta-saṅgaātmānubhūtyā vidhuta-triliṅgaḥpare ’male brahmaṇi vāsudevelebhe gatiṁ bhāgavatīṁ pratītaḥ +śrutvā gāthāṁ devayānīmene prastobham ātmanaḥstrī-puṁsoḥ sneha-vaiklavyātparihāsam iveritam +sā sannivāsaṁ suhṛdāṁprapāyām iva gacchatāmvijñāyeśvara-tantrāṇāṁmāyā-viracitaṁ prabhoḥ +namas tubhyaṁ bhagavatevāsudevāya vedhasesarva-bhūtādhivāsāyaśāntāya bṛhate namaḥ +śrī-śuka uvācaevaṁ gate ’tha sudyumnemanur vaivasvataḥ suteputra-kāmas tapas tepeyamunāyāṁ śataṁ samāḥ +tato ’yajan manur devamapatyārthaṁ hariṁ prabhumikṣvāku-pūrvajān putrānlebhe sva-sadṛśān daśa +pṛṣadhras tu manoḥ putrogo-pālo guruṇā kṛtaḥpālayām āsa gā yattorātryāṁ vīrāsana-vrataḥ +ekadā prāviśad goṣṭhaṁśārdūlo niśi varṣatiśayānā gāva utthāyabhītās tā babhramur vraje +ekāṁ jagrāha balavānsā cukrośa bhayāturātasyās tu kranditaṁ śrutvāpṛṣadhro ’nusasāra ha +vyāghro ’pi vṛkṇa-śravaṇonistriṁśāgrāhatas tataḥniścakrāma bhṛśaṁ bhītoraktaṁ pathi samutsṛjan +manyamāno hataṁ vyāghraṁpṛṣadhraḥ para-vīra-hāadrākṣīt sva-hatāṁ babhruṁvyuṣṭāyāṁ niśi duḥkhitaḥ +taṁ śaśāpa kulācāryaḥkṛtāgasam akāmataḥna kṣatra-bandhuḥ śūdras tvaṁkarmaṇā bhavitāmunā +evaṁ śaptas tu guruṇāpratyagṛhṇāt kṛtāñjaliḥadhārayad vrataṁ vīraūrdhva-retā muni-priyam +vāsudeve bhagavatisarvātmani pare ’maleekāntitvaṁ gato bhaktyāsarva-bhūta-suhṛt samaḥ +evaṁ vṛtto vanaṁ gatvādṛṣṭvā dāvāgnim utthitamtenopayukta-karaṇobrahma prāpa paraṁ muniḥ +kaviḥ kanīyān viṣayeṣu niḥspṛhovisṛjya rājyaṁ saha bandhubhir vanamniveśya citte puruṣaṁ sva-rociṣaṁviveśa kaiśora-vayāḥ paraṁ gataḥ +karūṣān mānavād āsankārūṣāḥ kṣatra-jātayaḥuttarā-patha-goptārobrahmaṇyā dharma-vatsalāḥ +dhṛṣṭād dhārṣṭam abhūt kṣatraṁbrahma-bhūyaṁ gataṁ kṣitaunṛgasya vaṁśaḥ sumatirbhūtajyotis tato vasuḥ +vasoḥ pratīkas tat-putraoghavān oghavat-pitākanyā caughavatī nāmasudarśana uvāha tām +citraseno nariṣyantādṛkṣas tasya suto ’bhavattasya mīḍhvāṁs tataḥ pūrṇaindrasenas tu tat-sutaḥ +vītihotras tv indrasenāttasya satyaśravā abhūturuśravāḥ sutas tasyadevadattas tato ’bhavat +tato ’gniveśyo bhagavānagniḥ svayam abhūt sutaḥkānīna iti vikhyātojātūkarṇyo mahān ṛṣiḥ +tato brahma-kulaṁ jātamāgniveśyāyanaṁ nṛpanariṣyantānvayaḥ proktodiṣṭa-vaṁśam ataḥ śṛṇu +nābhāgo diṣṭa-putro ’nyaḥkarmaṇā vaiśyatāṁ gataḥbhalandanaḥ sutas tasyavatsaprītir bhalandanāt +viviṁśateḥ suto rambhaḥkhanīnetro ’sya dhārmikaḥkarandhamo mahārājatasyāsīd ātmajo nṛpa +tasyāvīkṣit suto yasyamaruttaś cakravarty abhūtsaṁvarto ’yājayad yaṁ vaimahā-yogy aṅgiraḥ-sutaḥ +maruttasya yathā yajñona tathānyo ’sti kaścanasarvaṁ hiraṇmayaṁ tv āsīdyat kiñcic cāsya śobhanam +amādyad indraḥ somenadakṣiṇābhir dvijātayaḥmarutaḥ pariveṣṭāroviśvedevāḥ sabhā-sadaḥ +maruttasya damaḥ putrastasyāsīd rājyavardhanaḥsudhṛtis tat-suto jajñesaudhṛteyo naraḥ sutaḥ +tat-sutaḥ kevalas tasmāddhundhumān vegavāṁs tataḥbudhas tasyābhavad yasyatṛṇabindur mahīpatiḥ +taṁ bheje ’lambuṣā devībhajanīya-guṇālayamvarāpsarā yataḥ putrāḥkanyā celavilābhavat +yasyām utpādayām āsaviśravā dhanadaṁ sutamprādāya vidyāṁ paramāmṛṣir yogeśvaraḥ pituḥ +viśālaḥ śūnyabandhuś cadhūmraketuś ca tat-sutāḥviśālo vaṁśa-kṛd rājāvaiśālīṁ nirmame purīm +hemacandraḥ sutas tasyadhūmrākṣas tasya cātmajaḥtat-putrāt saṁyamād āsītkṛśāśvaḥ saha-devajaḥ +kṛśāśvāt somadatto ’bhūdyo ’śvamedhair iḍaspatimiṣṭvā puruṣam āpāgryāṁgatiṁ yogeśvarāśritām +śrī-bādarāyaṇir uvācapūror vaṁśaṁ pravakṣyāmiyatra jāto ’si bhāratayatra rājarṣayo vaṁśyābrahma-vaṁśyāś ca jajñire +janamejayo hy abhūt pūroḥpracinvāṁs tat-sutas tataḥpravīro ’tha manusyur vaitasmāc cārupado ’bhavat +tasya sudyur abhūt putrastasmād bahugavas tataḥsaṁyātis tasyāhaṁyātīraudrāśvas tat-sutaḥ smṛtaḥ +ṛteyus tasya kakṣeyuḥsthaṇḍileyuḥ kṛteyukaḥjaleyuḥ sannateyuś cadharma-satya-vrateyavaḥ +ṛteyo rantināvo ’bhūttrayas tasyātmajā nṛpasumatir dhruvo ’pratirathaḥkaṇvo ’pratirathātmajaḥ +tasya medhātithis tasmātpraskannādyā dvijātayaḥputro ’bhūt sumate rebhirduṣmantas tat-suto mataḥ +duṣmanto mṛgayāṁ yātaḥkaṇvāśrama-padaṁ gataḥtatrāsīnāṁ sva-prabhayāmaṇḍayantīṁ ramām iva +tad-darśana-pramuditaḥsannivṛtta-pariśramaḥpapraccha kāma-santaptaḥprahasañ ślakṣṇayā girā +kā tvaṁ kamala-patrākṣikasyāsi hṛdayaṅ-gamekiṁ svic cikīrṣitaṁ tatrabhavatyā nirjane vane +vyaktaṁ rājanya-tanayāṁvedmy ahaṁ tvāṁ sumadhyamena hi cetaḥ pauravāṇāmadharme ramate kvacit +śrī-śakuntalovācaviśvāmitrātmajaivāhaṁtyaktā menakayā vanevedaitad bhagavān kaṇvovīra kiṁ karavāma te +āsyatāṁ hy aravindākṣagṛhyatām arhaṇaṁ ca naḥbhujyatāṁ santi nīvārāuṣyatāṁ yadi rocate +śrī-duṣmanta uvācaupapannam idaṁ subhrujātāyāḥ kuśikānvayesvayaṁ hi vṛṇute rājñāṁkanyakāḥ sadṛśaṁ varam +om ity ukte yathā-dharmamupayeme śakuntalāmgāndharva-vidhinā rājādeśa-kāla-vidhānavit +amogha-vīryo rājarṣirmahiṣyāṁ vīryam ādadheśvo-bhūte sva-puraṁ yātaḥkālenāsūta sā sutam +kaṇvaḥ kumārasya vanecakre samucitāḥ kriyāḥbaddhvā mṛgendraṁ tarasākrīḍati sma sa bālakaḥ +taṁ duratyaya-vikrāntamādāya pramadottamāharer aṁśāṁśa-sambhūtaṁbhartur antikam āgamat +yadā na jagṛhe rājābhāryā-putrāv aninditauśṛṇvatāṁ sarva-bhūtānāṁkhe vāg āhāśarīriṇī +mātā bhastrā pituḥ putroyena jātaḥ sa eva saḥbharasva putraṁ duṣmantamāvamaṁsthāḥ śakuntalām +reto-dhāḥ putro nayatinaradeva yama-kṣayāttvaṁ cāsya dhātā garbhasyasatyam āha śakuntalā +pitary uparate so ’picakravartī mahā-yaśāḥmahimā gīyate tasyaharer aṁśa-bhuvo bhuvi +cakraṁ dakṣiṇa-haste ’syapadma-kośo ’sya pādayoḥīje mahābhiṣekeṇaso ’bhiṣikto ’dhirāḍ vibhuḥ +trayas-triṁśac-chataṁ hy aśvānbaddhvā vismāpayan nṛpāndauṣmantir atyagān māyāṁdevānāṁ gurum āyayau +mṛgāñ chukla-dataḥ kṛṣṇānhiraṇyena parīvṛtānadāt karmaṇi maṣṇāreniyutāni caturdaśa +bharatasya mahat karmana pūrve nāpare nṛpāḥnaivāpur naiva prāpsyantibāhubhyāṁ tridivaṁ yathā +kirāta-hūṇān yavanānpauṇḍrān kaṅkān khaśāñ chakānabrahmaṇya-nṛpāṁś cāhanmlecchān dig-vijaye ’khilān +jitvā purāsurā devānye rasaukāṁsi bhejiredeva-striyo rasāṁ nītāḥprāṇibhiḥ punar āharat +sarvān kāmān duduhatuḥprajānāṁ tasya rodasīsamās tri-ṇava-sāhasrīrdikṣu cakram avartayat +sa saṁrāḍ loka-pālākhyamaiśvaryam adhirāṭ śriyamcakraṁ cāskhalitaṁ prāṇānmṛṣety upararāma ha +tasyāsan nṛpa vaidarbhyaḥpatnyas tisraḥ susammatāḥjaghnus tyāga-bhayāt putrānnānurūpā itīrite +tasyaivaṁ vitathe vaṁśetad-arthaṁ yajataḥ sutammarut-stomena marutobharadvājam upādaduḥ +antarvatnyāṁ bhrātṛ-patnyāṁmaithunāya bṛhaspatiḥpravṛtto vārito garbhaṁśaptvā vīryam upāsṛjat +taṁ tyaktu-kāmāṁ mamatāṁbhartus tyāga-viśaṅkitāmnāma-nirvācanaṁ tasyaślokam enaṁ surā jaguḥ +mūḍhe bhara dvājam imaṁbhara dvājaṁ bṛhaspateyātau yad uktvā pitaraubharadvājas tatas tv ayam +codyamānā surair evaṁmatvā vitatham ātmajamvyasṛjan maruto ’bibhrandatto ’yaṁ vitathe ’nvaye +śrī-śuka uvācavitathasya sutān manyorbṛhatkṣatro jayas tataḥmahāvīryo naro gargaḥsaṅkṛtis tu narātmajaḥ +guruś ca rantidevaś casaṅkṛteḥ pāṇḍu-nandanarantidevasya mahimāihāmutra ca gīyate +viyad-vittasya dadatolabdhaṁ labdhaṁ bubhukṣataḥniṣkiñcanasya dhīrasyasakuṭumbasya sīdataḥ +tasmai saṁvyabhajat so ’nnamādṛtya śraddhayānvitaḥhariṁ sarvatra saṁpaśyansa bhuktvā prayayau dvijaḥ +athānyo bhokṣyamāṇasyavibhaktasya mahīpateḥvibhaktaṁ vyabhajat tasmaivṛṣalāya hariṁ smaran +yāte śūdre tam anyo ’gādatithiḥ śvabhir āvṛtaḥrājan me dīyatām annaṁsagaṇāya bubhukṣate +sa ādṛtyāvaśiṣṭaṁ yadbahu-māna-puraskṛtamtac ca dattvā namaścakreśvabhyaḥ śva-pataye vibhuḥ +pānīya-mātram uccheṣaṁtac caika-paritarpaṇampāsyataḥ pulkaso ’bhyāgādapo dehy aśubhāya me +tasya tāṁ karuṇāṁ vācaṁniśamya vipula-śramāmkṛpayā bhṛśa-santaptaidam āhāmṛtaṁ vacaḥ +na kāmaye ’haṁ gatim īśvarāt parāmaṣṭarddhi-yuktām apunar-bhavaṁ vāārtiṁ prapadye ’khila-deha-bhājāmantaḥ-sthito yena bhavanty aduḥkhāḥ +kṣut-tṛṭ-śramo gātra-paribhramaś cadainyaṁ klamaḥ śoka-viṣāda-mohāḥsarve nivṛttāḥ kṛpaṇasya jantorjijīviṣor jīva-jalārpaṇān me +iti prabhāṣya pānīyaṁmriyamāṇaḥ pipāsayāpulkasāyādadād dhīronisarga-karuṇo nṛpaḥ +tasya tribhuvanādhīśāḥphaladāḥ phalam icchatāmātmānaṁ darśayāṁ cakrurmāyā viṣṇu-vinirmitāḥ +sa vai tebhyo namaskṛtyaniḥsaṅgo vigata-spṛhaḥvāsudeve bhagavatibhaktyā cakre manaḥ param +īśvarālambanaṁ cittaṁkurvato ’nanya-rādhasaḥmāyā guṇamayī rājansvapnavat pratyalīyata +tat-prasaṅgānubhāvenarantidevānuvartinaḥabhavan yoginaḥ sarvenārāyaṇa-parāyaṇāḥ +gargāc chinis tato gārgyaḥkṣatrād brahma hy avartataduritakṣayo mahāvīryāttasya trayyāruṇiḥ kaviḥ +ajamīḍho dvimīḍhaś capurumīḍhaś ca hastinaḥajamīḍhasya vaṁśyāḥ syuḥpriyamedhādayo dvijāḥ +ajamīḍhād bṛhadiṣustasya putro bṛhaddhanuḥbṛhatkāyas tatas tasyaputra āsīj jayadrathaḥ +tat-suto viśadas tasyasyenajit samajāyatarucirāśvo dṛḍhahanuḥkāśyo vatsaś ca tat-sutāḥ +rucirāśva-sutaḥ pāraḥpṛthusenas tad-ātmajaḥpārasya tanayo nīpastasya putra-śataṁ tv abhūt +sa kṛtvyāṁ śuka-kanyāyāṁbrahmadattam ajījanatyogī sa gavi bhāryāyāṁviṣvaksenam adhāt sutam +jaigīṣavyopadeśenayoga-tantraṁ cakāra haudaksenas tatas tasmādbhallāṭo bārhadīṣavāḥ +yavīnaro dvimīḍhasyakṛtimāṁs tat-sutaḥ smṛtaḥnāmnā satyadhṛtis tasyadṛḍhanemiḥ supārśvakṛt +supārśvāt sumatis tasyaputraḥ sannatimāṁs tataḥkṛtī hiraṇyanābhād yoyogaṁ prāpya jagau sma ṣaṭ +tato bahuratho nāmapurumīḍho ’prajo ’bhavatnalinyām ajamīḍhasyanīlaḥ śāntis tu tat-sutaḥ +śānteḥ suśāntis tat-putraḥpurujo ’rkas tato ’bhavatbharmyāśvas tanayas tasyapañcāsan mudgalādayaḥ +mithunaṁ mudgalād bhārmyāddivodāsaḥ pumān abhūtahalyā kanyakā yasyāṁśatānandas tu gautamāt +tasya satyadhṛtiḥ putrodhanur-veda-viśāradaḥśaradvāṁs tat-suto yasmādurvaśī-darśanāt kilaśara-stambe ’patad retomithunaṁ tad abhūc chubham +tad dṛṣṭvā kṛpayāgṛhṇācchāntanur mṛgayāṁ carankṛpaḥ kumāraḥ kanyā cadroṇa-patny abhavat kṛpī +śrī-śuka uvācamitrāyuś ca divodāsāccyavanas tat-suto nṛpasudāsaḥ sahadevo ’thasomako jantu-janmakṛt +tasya putra-śataṁ teṣāṁyavīyān pṛṣataḥ sutaḥsa tasmād drupado jajñesarva-sampat-samanvitaḥ +drupadād draupadī tasyadhṛṣṭadyumnādayaḥ sutāḥdhṛṣṭadyumnād dhṛṣṭaketurbhārmyāḥ pāñcālakā ime +yo ’jamīḍha-suto hy anyaṛkṣaḥ saṁvaraṇas tataḥtapatyāṁ sūrya-kanyāyāṁkurukṣetra-patiḥ kuruḥ +vasus tasyoparicarobṛhadratha-mukhās tataḥkuśāmba-matsya-pratyagra-cedipādyāś ca cedipāḥ +bṛhadrathāt kuśāgro ’bhūdṛṣabhas tasya tat-sutaḥjajñe satyahito ’patyaṁpuṣpavāṁs tat-suto jahuḥ +anyasyām api bhāryāyāṁśakale dve bṛhadrathātye mātrā bahir utsṛṣṭejarayā cābhisandhitejīva jīveti krīḍantyājarāsandho ’bhavat sutaḥ +tataś ca sahadevo ’bhūtsomāpir yac chrutaśravāḥparīkṣir anapatyo ’bhūtsuratho nāma jāhnavaḥ +tato vidūrathas tasmātsārvabhaumas tato ’bhavatjayasenas tat-tanayorādhiko ’to ’yutāyv abhūt +tataś cākrodhanas tasmāddevātithir amuṣya caṛkṣas tasya dilīpo ’bhūtpratīpas tasya cātmajaḥ +devāpiḥ śāntanus tasyabāhlīka iti cātmajāḥpitṛ-rājyaṁ parityajyadevāpis tu vanaṁ gataḥ +śāntim āpnoti caivāgryāṁkarmaṇā tena śāntanuḥsamā dvādaśa tad-rājyena vavarṣa yadā vibhuḥ +evam ukto dvijair jyeṣṭhaṁchandayām āsa so ’bravīttan-mantri-prahitair viprairvedād vibhraṁśito girā +soma-vaṁśe kalau naṣṭekṛtādau sthāpayiṣyatibāhlīkāt somadatto ’bhūdbhūrir bhūriśravās tataḥ +vīra-yūthāgraṇīr yenarāmo ’pi yudhi toṣitaḥśāntanor dāsa-kanyāyāṁjajñe citrāṅgadaḥ sutaḥ +vicitravīryaś cāvarajonāmnā citrāṅgado hataḥyasyāṁ parāśarāt sākṣādavatīrṇo hareḥ kalā +kṣetre ’prajasya vai bhrāturmātrokto bādarāyaṇaḥdhṛtarāṣṭraṁ ca pāṇḍuṁ caviduraṁ cāpy ajījanat +gāndhāryāṁ dhṛtarāṣṭrasyajajñe putra-śataṁ nṛpatatra duryodhano jyeṣṭhoduḥśalā cāpi kanyakā +śāpān maithuna-ruddhasyapāṇḍoḥ kuntyāṁ mahā-rathāḥjātā dharmānilendrebhyoyudhiṣṭhira-mukhās trayaḥ +yudhiṣṭhirāt prativindhyaḥśrutaseno vṛkodarātarjunāc chrutakīrtis tuśatānīkas tu nākuliḥ +sahadeva-suto rājañchrutakarmā tathāpareyudhiṣṭhirāt tu pauravyāṁdevako ’tha ghaṭotkacaḥ +kareṇumatyāṁ nakulonaramitraṁ tathārjunaḥirāvantam ulupyāṁ vaisutāyāṁ babhruvāhanammaṇipura-pateḥ so ’pitat-putraḥ putrikā-sutaḥ +tava tātaḥ subhadrāyāmabhimanyur ajāyatasarvātirathajid vīrauttarāyāṁ tato bhavān +parikṣīṇeṣu kuruṣudrauṇer brahmāstra-tejasātvaṁ ca kṛṣṇānubhāvenasajīvo mocito ’ntakāt +taveme tanayās tātajanamejaya-pūrvakāḥśrutaseno bhīmasenaugrasenaś ca vīryavān +janamejayas tvāṁ viditvātakṣakān nidhanaṁ gatamsarpān vai sarpa-yāgāgnausa hoṣyati ruṣānvitaḥ +kālaṣeyaṁ purodhāyaturaṁ turaga-medhaṣāṭsamantāt pṛthivīṁ sarvāṁjitvā yakṣyati cādhvaraiḥ +tasya putraḥ śatānīkoyājñavalkyāt trayīṁ paṭhanastra-jñānaṁ kriyā-jñānaṁśaunakāt param eṣyati +sahasrānīkas tat-putrastataś caivāśvamedhajaḥasīmakṛṣṇas tasyāpinemicakras tu tat-sutaḥ +gajāhvaye hṛte nadyākauśāmbyāṁ sādhu vatsyatiuktas tataś citrarathastasmāc chucirathaḥ sutaḥ +tasmāc ca vṛṣṭimāṁs tasyasuṣeṇo ’tha mahīpatiḥsunīthas tasya bhavitānṛcakṣur yat sukhīnalaḥ +pariplavaḥ sutas tasmānmedhāvī sunayātmajaḥnṛpañjayas tato dūrvastimis tasmāj janiṣyati +timer bṛhadrathas tasmācchatānīkaḥ sudāsajaḥśatānīkād durdamanastasyāpatyaṁ mahīnaraḥ +daṇḍapāṇir nimis tasyakṣemako bhavitā yataḥbrahma-kṣatrasya vai yonirvaṁśo devarṣi-satkṛtaḥ +bhavitā sahadevasyamārjārir yac chrutaśravāḥtato yutāyus tasyāpiniramitro ’tha tat-sutaḥ +sunīthaḥ satyajid athaviśvajid yad ripuñjayaḥbārhadrathāś ca bhūpālābhāvyāḥ sāhasra-vatsaram +śrī-śuka uvācaanoḥ sabhānaraś cakṣuḥpareṣṇuś ca trayaḥ sutāḥsabhānarāt kālanaraḥsṛñjayas tat-sutas tataḥ +janamejayas tasya putromahāśālo mahāmanāḥuśīnaras titikṣuś camahāmanasa ātmajau +śibir varaḥ kṛmir dakṣaścatvārośīnarātmajāḥvṛṣādarbhaḥ sudhīraś camadraḥ kekaya ātmavān +aṅga-vaṅga-kaliṅgādyāḥsuhma-puṇḍrauḍra-saṁjñitāḥjajñire dīrghatamasobaleḥ kṣetre mahīkṣitaḥ +cakruḥ sva-nāmnā viṣayānṣaḍ imān prācyakāṁś ca tekhalapāno ’ṅgato jajñetasmād divirathas tataḥ +suto dharmaratho yasyajajñe citraratho ’prajāḥromapāda iti khyātastasmai daśarathaḥ sakhā +bṛhadratho bṛhatkarmābṛhadbhānuś ca tat-sutāḥādyād bṛhanmanās tasmājjayadratha udāhṛtaḥ +vijayas tasya sambhūtyāṁtato dhṛtir ajāyatatato dhṛtavratas tasyasatkarmādhirathas tataḥ +yo ’sau gaṅgā-taṭe krīḍanmañjūṣāntargataṁ śiśumkuntyāpaviddhaṁ kānīnamanapatyo ’karot sutam +vṛṣasenaḥ sutas tasyakarṇasya jagatīpatedruhyoś ca tanayo babhruḥsetus tasyātmajas tataḥ +ārabdhas tasya gāndhārastasya dharmas tato dhṛtaḥdhṛtasya durmadas tasmātpracetāḥ prācetasaḥ śatam +mlecchādhipatayo ’bhūvannudīcīṁ diśam āśritāḥturvasoś ca suto vahnirvahner bhargo ’tha bhānumān +tribhānus tat-suto ’syāpikarandhama udāra-dhīḥmarutas tat-suto ’putraḥputraṁ pauravam anvabhūt +duṣmantaḥ sa punar bhejesva-vaṁśaṁ rājya-kāmukaḥyayāter jyeṣṭha-putrasyayador vaṁśaṁ nararṣabha +yatrāvatīrṇo bhagavānparamātmā narākṛtiḥyadoḥ sahasrajit kroṣṭānalo ripur iti śrutāḥ +dharmas tu haihaya-sutonetraḥ kunteḥ pitā tataḥsohañjir abhavat kuntermahiṣmān bhadrasenakaḥ +durmado bhadrasenasyadhanakaḥ kṛtavīryasūḥkṛtāgniḥ kṛtavarmā cakṛtaujā dhanakātmajāḥ +arjunaḥ kṛtavīryasyasapta-dvīpeśvaro ’bhavatdattātreyād dharer aṁśātprāpta-yoga-mahāguṇaḥ +na nūnaṁ kārtavīryasyagatiṁ yāsyanti pārthivāḥyajña-dāna-tapo-yogaiḥśruta-vīrya-dayādibhiḥ +pañcāśīti sahasrāṇihy avyāhata-balaḥ samāḥanaṣṭa-vitta-smaraṇobubhuje ’kṣayya-ṣaḍ-vasu +tasya putra-sahasreṣupañcaivorvaritā mṛdhejayadhvajaḥ śūrasenovṛṣabho madhur ūrjitaḥ +jayadhvajāt tālajaṅghastasya putra-śataṁ tv abhūtkṣatraṁ yat tālajaṅghākhyamaurva-tejopasaṁhṛtam +teṣāṁ jyeṣṭho vītihotrovṛṣṇiḥ putro madhoḥ smṛtaḥtasya putra-śataṁ tv āsīdvṛṣṇi-jyeṣṭhaṁ yataḥ kulam +mādhavā vṛṣṇayo rājanyādavāś ceti saṁjñitāḥyadu-putrasya ca kroṣṭoḥputro vṛjinavāṁs tataḥ +tasya patnī-sahasrāṇāṁdaśānāṁ sumahā-yaśāḥdaśa-lakṣa-sahasrāṇiputrāṇāṁ tāsv ajījanat +teṣāṁ tu ṣaṭ pradhānānāṁpṛthuśravasa ātmajaḥdharmo nāmośanā tasyahayamedha-śatasya yāṭ +tat-suto rucakas tasyapañcāsann ātmajāḥ śṛṇupurujid-rukma-rukmeṣu-pṛthu-jyāmagha-saṁjñitāḥ +jyāmaghas tv aprajo ’py anyāṁbhāryāṁ śaibyā-patir bhayātnāvindac chatru-bhavanādbhojyāṁ kanyām ahāraṣīt +ahaṁ bandhyāsapatnī casnuṣā me yujyate kathamjanayiṣyasi yaṁ rājñitasyeyam upayujyate +anvamodanta tad viśve-devāḥ pitara eva caśaibyā garbham adhāt kālekumāraṁ suṣuve śubhamsa vidarbha iti proktaupayeme snuṣāṁ satīm +amoghaṁ deva-sandarśamādadhe tvayi cātmajamyonir yathā na duṣyetakartāhaṁ te sumadhyame +pravara-śruta-mukhyāṁś casākṣād dharmo vasūn ivavasudevas tu devakyāmaṣṭa putrān ajījanat +yadā yadā hi dharmasyakṣayo vṛddhiś ca pāpmanaḥtadā tu bhagavān īśaātmānaṁ sṛjate hariḥ +yadā yadā hi dharmasyakṣayo vṛddhiś ca pāpmanaḥtadā tu bhagavān īśaātmānaṁ sṛjate hariḥ +yadā yadā hi dharmasyakṣayo vṛddhiś ca pāpmanaḥtadā tu bhagavān īśaātmānaṁ sṛjate hariḥ +na hy asya janmano hetuḥkarmaṇo vā mahīpateātma-māyāṁ vineśasyaparasya draṣṭur ātmanaḥ +na hy asya janmano hetuḥkarmaṇo vā mahīpateātma-māyāṁ vineśasyaparasya draṣṭur ātmanaḥ +na hy asya janmano hetuḥkarmaṇo vā mahīpateātma-māyāṁ vineśasyaparasya draṣṭur ātmanaḥ +yan māyā-ceṣṭitaṁ puṁsaḥsthity-utpatty-apyayāya hianugrahas tan-nivṛtterātma-lābhāya ceṣyate +yan māyā-ceṣṭitaṁ puṁsaḥsthity-utpatty-apyayāya hianugrahas tan-nivṛtterātma-lābhāya ceṣyate +yan māyā-ceṣṭitaṁ puṁsaḥsthity-utpatty-apyayāya hianugrahas tan-nivṛtterātma-lābhāya ceṣyate +yan māyā-ceṣṭitaṁ puṁsaḥsthity-utpatty-apyayāya hianugrahas tan-nivṛtterātma-lābhāya ceṣyate +yan māyā-ceṣṭitaṁ puṁsaḥsthity-utpatty-apyayāya hianugrahas tan-nivṛtterātma-lābhāya ceṣyate +yan māyā-ceṣṭitaṁ puṁsaḥsthity-utpatty-apyayāya hianugrahas tan-nivṛtterātma-lābhāya ceṣyate +akṣauhiṇīnāṁ patibhirasurair nṛpa-lāñchanaiḥbhuva ākramyamāṇāyāabhārāya kṛtodyamaḥ +akṣauhiṇīnāṁ patibhirasurair nṛpa-lāñchanaiḥbhuva ākramyamāṇāyāabhārāya kṛtodyamaḥ +kalau janiṣyamāṇānāṁduḥkha-śoka-tamo-nudamanugrahāya bhaktānāṁsupuṇyaṁ vyatanod yaśaḥ +yasmin sat-karṇa-pīyuṣeyaśas-tīrtha-vare sakṛtśrotrāñjalir upaspṛśyadhunute karma-vāsanām +bhoja-vṛṣṇy-andhaka-madhu-śūrasena-daśārhakaiḥślāghanīyehitaḥ śaśvatkuru-sṛñjaya-pāṇḍubhiḥ +yasyānanaṁ makara-kuṇḍala-cāru-karṇa-bhrājat-kapola-subhagaṁ savilāsa-hāsamnityotsavaṁ na tatṛpur dṛśibhiḥ pibantyonāryo narāś ca muditāḥ kupitā nimeś ca +yasyānanaṁ makara-kuṇḍala-cāru-karṇa-bhrājat-kapola-subhagaṁ savilāsa-hāsamnityotsavaṁ na tatṛpur dṛśibhiḥ pibantyonāryo narāś ca muditāḥ kupitā nimeś ca +jāto gataḥ pitṛ-gṛhād vrajam edhitārthohatvā ripūn suta-śatāni kṛtorudāraḥutpādya teṣu puruṣaḥ kratubhiḥ samījeātmānam ��tma-nigamaṁ prathayañ janeṣu +pṛthvyāḥ sa vai guru-bharaṁ kṣapayan kurūṇāmantaḥ-samuttha-kalinā yudhi bhūpa-camvaḥdṛṣṭyā vidhūya vijaye jayam udvighoṣyaprocyoddhavāya ca paraṁ samagāt sva-dhāma +śrī-śuka uvācaśaryātir mānavo rājābrahmiṣṭhaḥ sambabhūva hayo vā aṅgirasāṁ satredvitīyam ahar ūcivān +sukanyā nāma tasyāsītkanyā kamala-locanātayā sārdhaṁ vana-gatohy agamac cyavanāśramam +sā sakhībhiḥ parivṛtāvicinvanty aṅghripān vanevalmīka-randhre dadṛśekhadyote iva jyotiṣī +te daiva-coditā bālājyotiṣī kaṇṭakena vaiavidhyan mugdha-bhāvenasusrāvāsṛk tato bahiḥ +śakṛn-mūtra-nirodho ’bhūtsainikānāṁ ca tat-kṣaṇātrājarṣis tam upālakṣyapuruṣān vismito ’bravīt +apy abhadraṁ na yuṣmābhirbhārgavasya viceṣṭitamvyaktaṁ kenāpi nas tasyakṛtam āśrama-dūṣaṇam +sukanyā prāha pitaraṁbhītā kiñcit kṛtaṁ mayādve jyotiṣī ajānantyānirbhinne kaṇṭakena vai +duhitus tad vacaḥ śrutvāśaryātir jāta-sādhvasaḥmuniṁ prasādayām āsavalmīkāntarhitaṁ śanaiḥ +tad-abhiprāyam ājñāyaprādād duhitaraṁ muneḥkṛcchrān muktas tam āmantryapuraṁ prāyāt samāhitaḥ +sukanyā cyavanaṁ prāpyapatiṁ parama-kopanamprīṇayām āsa citta-jñāapramattānuvṛttibhiḥ +kasyacit tv atha kālasyanāsatyāv āśramāgatautau pūjayitvā provācavayo me dattam īśvarau +grahaṁ grahīṣye somasyayajñe vām apy asoma-poḥkriyatāṁ me vayo-rūpaṁpramadānāṁ yad īpsitam +bāḍham ity ūcatur vipramabhinandya bhiṣaktamaunimajjatāṁ bhavān asminhrade siddha-vinirmite +ity ukto jarayā grasta-deho dhamani-santataḥhradaṁ praveśito ’śvibhyāṁvalī-palita-vigrahaḥ +puruṣās traya uttasthurapīvyā vanitā-priyāḥpadma-srajaḥ kuṇḍalinastulya-rūpāḥ suvāsasaḥ +tān nirīkṣya varārohāsarūpān sūrya-varcasaḥajānatī patiṁ sādhvīaśvinau śaraṇaṁ yayau +darśayitvā patiṁ tasyaipāti-vratyena toṣitauṛṣim āmantrya yayaturvimānena triviṣṭapam +yakṣyamāṇo ’tha śaryātiścyavanasyāśramaṁ gataḥdadarśa duhituḥ pārśvepuruṣaṁ sūrya-varcasam +rājā duhitaraṁ prāhakṛta-pādābhivandanāmāśiṣaś cāprayuñjānonātiprīti-manā iva +cikīrṣitaṁ te kim idaṁ patis tvayāpralambhito loka-namaskṛto muniḥyat tvaṁ jarā-grastam asaty asammataṁvihāya jāraṁ bhajase ’mum adhvagam +kathaṁ matis te ’vagatānyathā satāṁkula-prasūte kula-dūṣaṇaṁ tv idambibharṣi jāraṁ yad apatrapā kulaṁpituś ca bhartuś ca nayasy adhas tamaḥ +evaṁ bruvāṇaṁ pitaraṁsmayamānā śuci-smitāuvāca tāta jāmātātavaiṣa bhṛgu-nandanaḥ +śaśaṁsa pitre tat sarvaṁvayo-rūpābhilambhanamvismitaḥ parama-prītastanayāṁ pariṣasvaje +somena yājayan vīraṁgrahaṁ somasya cāgrahītasoma-por apy aśvinoścyavanaḥ svena tejasā +hantuṁ tam ādade vajraṁsadyo manyur amarṣitaḥsavajraṁ stambhayām āsabhujam indrasya bhārgavaḥ +anvajānaṁs tataḥ sarvegrahaṁ somasya cāśvinoḥbhiṣajāv iti yat pūrvaṁsomāhutyā bahiṣ-kṛtau +uttānabarhir ānartobhūriṣeṇa iti trayaḥśaryāter abhavan putrāānartād revato ’bhavat +so ’ntaḥ-samudre nagarīṁvinirmāya kuśasthalīmāsthito ’bhuṅkta viṣayānānartādīn arindamatasya putra-śataṁ jajñekakudmi-jyeṣṭham uttamam +kakudmī revatīṁ kanyāṁsvām ādāya vibhuṁ gataḥputryā varaṁ paripraṣṭuṁbrahmalokam apāvṛtam +āvartamāne gāndharvesthito ’labdha-kṣaṇaḥ kṣaṇamtad-anta ādyam ānamyasvābhiprāyaṁ nyavedayat +tac chrutvā bhagavān brahmāprahasya tam uvāca haaho rājan niruddhās tekālena hṛdi ye kṛtāḥ +tat putra-pautra-naptṝṇāṁgotrāṇi ca na śṛṇmahekālo ’bhiyātas tri-ṇava-catur-yuga-vikalpitaḥ +tad gaccha deva-devāṁśobaladevo mahā-balaḥkanyā-ratnam idaṁ rājannara-ratnāya dehi bhoḥ +bhuvo bhārāvatārāyabhagavān bhūta-bhāvanaḥavatīrṇo nijāṁśenapuṇya-śravaṇa-kīrtanaḥ +ity ādiṣṭo ’bhivandyājaṁnṛpaḥ sva-puram āgataḥtyaktaṁ puṇya-jana-trāsādbhrātṛbhir dikṣv avasthitaiḥ +sutāṁ dattvānavadyāṅgīṁbalāya bala-śālinebadary-ākhyaṁ gato rājātaptuṁ nārāyaṇāśramam +śrī-śuka uvācanābhāgo nabhagāpatyaṁyaṁ tataṁ bhrātaraḥ kavimyaviṣṭhaṁ vyabhajan dāyaṁbrahmacāriṇam āgatam +bhrātaro ’bhāṅkta kiṁ mahyaṁbhajāma pitaraṁ tavatvāṁ mamāryās tatābhāṅkṣurmā putraka tad ādṛthāḥ +ime aṅgirasaḥ satramāsate ’dya sumedhasaḥṣaṣṭhaṁ ṣaṣṭham upetyāhaḥkave muhyanti karmaṇi +tāṁs tvaṁ śaṁsaya sūkte dvevaiśvadeve mahātmanaḥte svar yanto dhanaṁ satra-pariśeṣitam ātmanaḥ +taṁ kaścit svīkariṣyantaṁpuruṣaḥ kṛṣṇa-darśanaḥuvācottarato ’bhyetyamamedaṁ vāstukaṁ vasu +mamedam ṛṣibhir dattamiti tarhi sma mānavaḥsyān nau te pitari praśnaḥpṛṣṭavān pitaraṁ yathā +yajña-vāstu-gataṁ sarvamucchiṣṭam ṛṣayaḥ kvacitcakrur hi bhāgaṁ rudrāyasa devaḥ sarvam arhati +nābhāgas taṁ praṇamyāhataveśa kila vāstukamity āha me pitā brahmañchirasā tvāṁ prasādaye +yat te pitāvadad dharmaṁtvaṁ ca satyaṁ prabhāṣasedadāmi te mantra-dṛśojñānaṁ brahma sanātanam +gṛhāṇa draviṇaṁ dattaṁmat-satra-pariśeṣitamity uktvāntarhito rudrobhagavān dharma-vatsalaḥ +ya etat saṁsmaret prātaḥsāyaṁ ca susamāhitaḥkavir bhavati mantra-jñogatiṁ caiva tathātmanaḥ +nābhāgād ambarīṣo ’bhūnmahā-bhāgavataḥ kṛtīnāspṛśad brahma-śāpo ’piyaṁ na pratihataḥ kvacit +śrī-rājovācabhagavañ chrotum icchāmirājarṣes tasya dhīmataḥna prābhūd yatra nirmuktobrahma-daṇḍo duratyayaḥ +śrī-śuka uvācaambarīṣo mahā-bhāgaḥsapta-dvīpavatīṁ mahīmavyayāṁ ca śriyaṁ labdhvāvibhavaṁ cātulaṁ bhuvi +vāsudeve bhagavatitad-bhakteṣu ca sādhuṣuprāpto bhāvaṁ paraṁ viśvaṁyenedaṁ loṣṭravat smṛtam +sa vai manaḥ kṛṣṇa-padāravindayorvacāṁsi vaikuṇṭha-guṇānuvarṇanekarau harer mandira-mārjanādiṣuśrutiṁ cakārācyuta-sat-kathodaye +evaṁ sadā karma-kalāpam ātmanaḥpare ’dhiyajñe bhagavaty adhokṣajesarvātma-bhāvaṁ vidadhan mahīm imāṁtan-niṣṭha-viprābhihitaḥ śaśāsa ha +īje ’śvamedhair adhiyajñam īśvaraṁmahā-vibhūtyopacitāṅga-dakṣiṇaiḥtatair vasiṣṭhāsita-gautamādibhirdhanvany abhisrotam asau sarasvatīm +yasya kratuṣu gīrvāṇaiḥsadasyā ṛtvijo janāḥtulya-rūpāś cānimiṣāvyadṛśyanta suvāsasaḥ +svargo na prārthito yasyamanujair amara-priyaḥśṛṇvadbhir upagāyadbhiruttamaśloka-ceṣṭitam +saṁvardhayanti yat kāmāḥsvārājya-paribhāvitāḥdurlabhā nāpi siddhānāṁmukundaṁ hṛdi paśyataḥ +sa itthaṁ bhakti-yogenatapo-yuktena pārthivaḥsva-dharmeṇa hariṁ prīṇansarvān kāmān śanair jahau +gṛheṣu dāreṣu suteṣu bandhuṣudvipottama-syandana-vāji-vastuṣuakṣayya-ratnābharaṇāmbarādiṣvananta-kośeṣv akarod asan-matim +tasmā adād dhariś cakraṁpratyanīka-bhayāvahamekānta-bhakti-bhāvenaprīto bhaktābhirakṣaṇam +ārirādhayiṣuḥ kṛṣṇaṁmahiṣyā tulya-śīlayāyuktaḥ sāṁvatsaraṁ vīrodadhāra dvādaśī-vratam +vratānte kārtike māsitri-rātraṁ samupoṣitaḥsnātaḥ kadācit kālindyāṁhariṁ madhuvane ’rcayat +mahābhiṣeka-vidhināsarvopaskara-sampadāabhiṣicyāmbarākalpairgandha-mālyārhaṇādibhiḥ +gavāṁ rukma-viṣāṇīnāṁrūpyāṅghrīṇāṁ suvāsasāmpayaḥśīla-vayo-rūpa-vatsopaskara-sampadām +tam ānarcātithiṁ bhūpaḥpratyutthānāsanārhaṇaiḥyayāce ’bhyavahārāyapāda-mūlam upāgataḥ +pratinandya sa tāṁ yācñāṁkartum āvaśyakaṁ gataḥnimamajja bṛhad dhyāyankālindī-salile śubhe +muhūrtārdhāvaśiṣṭāyāṁdvādaśyāṁ pāraṇaṁ praticintayām āsa dharma-jñodvijais tad-dharma-saṅkaṭe +brāhmaṇātikrame doṣodvādaśyāṁ yad apāraṇeyat kṛtvā sādhu me bhūyādadharmo vā na māṁ spṛśet +ity apaḥ prāśya rājarṣiścintayan manasācyutampratyacaṣṭa kuru-śreṣṭhadvijāgamanam eva saḥ +durvāsā yamunā-kūlātkṛtāvaśyaka āgataḥrājñābhinanditas tasyabubudhe ceṣṭitaṁ dhiyā +manyunā pracalad-gātrobhru-kuṭī-kuṭilānanaḥbubhukṣitaś ca sutarāṁkṛtāñjalim abhāṣata +aho asya nṛ-śaṁsasyaśriyonmattasya paśyatadharma-vyatikramaṁ viṣṇorabhaktasyeśa-māninaḥ +yo mām atithim āyātamātithyena nimantrya caadattvā bhuktavāṁs tasyasadyas te darśaye phalam +evaṁ bruvāṇa utkṛtyajaṭāṁ roṣa-pradīpitaḥtayā sa nirmame tasmaikṛtyāṁ kālānalopamām +tām āpatantīṁ jvalatīmasi-hastāṁ padā bhuvamvepayantīṁ samudvīkṣyana cacāla padān nṛpaḥ +prāg diṣṭaṁ bhṛtya-rakṣāyāṁpuruṣeṇa mahātmanādadāha kṛtyāṁ tāṁ cakraṁkruddhāhim iva pāvakaḥ +tad-abhidravad udvīkṣyasva-prayāsaṁ ca niṣphalamdurvāsā dudruve bhītodikṣu prāṇa-parīpsayā +tam anvadhāvad bhagavad-rathāṅgaṁdāvāgnir uddhūta-śikho yathāhimtathānuṣaktaṁ munir īkṣamāṇoguhāṁ vivikṣuḥ prasasāra meroḥ +diśo nabhaḥ kṣmāṁ vivarān samudrānlokān sapālāṁs tridivaṁ gataḥ saḥyato yato dhāvati tatra tatrasudarśanaṁ duṣprasahaṁ dadarśa +alabdha-nāthaḥ sa sadā kutaścitsantrasta-citto ’raṇam eṣamāṇaḥdevaṁ viriñcaṁ samagād vidhātastrāhy ātma-yone ’jita-tejaso mām +śrī-brahmovācasthānaṁ madīyaṁ saha-viśvam etatkrīḍāvasāne dvi-parārdha-saṁjñebhrū-bhaṅga-mātreṇa hi sandidhakṣoḥkālātmano yasya tirobhaviṣyati +pratyākhyāto viriñcenaviṣṇu-cakropatāpitaḥdurvāsāḥ śaraṇaṁ yātaḥśarvaṁ kailāsa-vāsinam +śrī-śaṅkara uvācavayaṁ na tāta prabhavāma bhūmniyasmin pare ’nye ’py aja-jīva-kośāḥbhavanti kāle na bhavanti hīdṛśāḥsahasraśo yatra vayaṁ bhramāmaḥ +ahaṁ sanat-kumāraś canārado bhagavān ajaḥkapilo ’pāntaratamodevalo dharma āsuriḥ +tato nirāśo durvāsāḥpadaṁ bhagavato yayauvaikuṇṭhākhyaṁ yad adhyāsteśrīnivāsaḥ śriyā saha +sandahyamāno ’jita-śastra-vahninātat-pāda-mūle patitaḥ savepathuḥāhācyutānanta sad-īpsita prabhokṛtāgasaṁ māvahi viśva-bhāvana +ajānatā te paramānubhāvaṁkṛtaṁ mayāghaṁ bhavataḥ priyāṇāmvidhehi tasyāpacitiṁ vidhātarmucyeta yan-nāmny udite nārako ’pi +śrī-bhagavān uvācaahaṁ bhakta-parādhīnohy asvatantra iva dvijasādhubhir grasta-hṛdayobhaktair bhakta-jana-priyaḥ +nāham ātmānam āśāsemad-bhaktaiḥ sādhubhir vināśriyaṁ cātyantikīṁ brahmanyeṣāṁ gatir ahaṁ parā +ye dārāgāra-putrāpta-prāṇān vittam imaṁ paramhitvā māṁ śaraṇaṁ yātāḥkathaṁ tāṁs tyaktum utsahe +mayi nirbaddha-hṛdayāḥsādhavaḥ sama-darśanāḥvaśe kurvanti māṁ bhaktyāsat-striyaḥ sat-patiṁ yathā +mat-sevayā pratītaṁ tesālokyādi-catuṣṭayamnecchanti sevayā pūrṇāḥkuto ’nyat kāla-viplutam +sādhavo hṛdayaṁ mahyaṁsādhūnāṁ hṛdayaṁ tv ahammad-anyat te na jānantināhaṁ tebhyo manāg api +upāyaṁ kathayiṣyāmitava vipra śṛṇuṣva tatayaṁ hy ātmābhicāras teyatas taṁ yāhi mā ciramsādhuṣu prahitaṁ tejaḥprahartuḥ kurute ’śivam +tapo vidyā ca viprāṇāṁniḥśreyasa-kare ubhete eva durvinītasyakalpete kartur anyathā +brahmaṁs tad gaccha bhadraṁ tenābhāga-tanayaṁ nṛpamkṣamāpaya mahā-bhāgaṁtataḥ śāntir bhaviṣyati +śrī-śuka uvācaevaṁ bhagavatādiṣṭodurvāsāś cakra-tāpitaḥambarīṣam upāvṛtyatat-pādau duḥkhito ’grahīt +tasya sodyamam āvīkṣyapāda-sparśa-vilajjitaḥastāvīt tad dharer astraṁkṛpayā pīḍito bhṛśam +ambarīṣa uvācatvam agnir bhagavān sūryastvaṁ somo jyotiṣāṁ patiḥtvam āpas tvaṁ kṣitir vyomavāyur mātrendriyāṇi ca +sudarśana namas tubhyaṁsahasrārācyuta-priyasarvāstra-ghātin viprāyasvasti bhūyā iḍaspate +tvaṁ dharmas tvam ṛtaṁ satyaṁtvaṁ yajño ’khila-yajña-bhuktvaṁ loka-pālaḥ sarvātmātvaṁ tejaḥ pauruṣaṁ param +namaḥ sunābhākhila-dharma-setavehy adharma-śīlāsura-dhūma-ketavetrailokya-gopāya viśuddha-varcasemano-javāyādbhuta-karmaṇe gṛṇe +tvat-tejasā dharma-mayena saṁhṛtaṁtamaḥ prakāśaś ca dṛśo mahātmanāmduratyayas te mahimā girāṁ patetvad-rūpam etat sad-asat parāvaram +yadā visṛṣṭas tvam anañjanena vaibalaṁ praviṣṭo ’jita daitya-dānavambāhūdarorv-aṅghri-śirodharāṇivṛścann ajasraṁ pradhane virājase +sa tvaṁ jagat-trāṇa khala-prahāṇayenirūpitaḥ sarva-saho gadā-bhṛtāviprasya cāsmat-kula-daiva-hetavevidhehi bhadraṁ tad anugraho hi naḥ +yady asti dattam iṣṭaṁ vāsva-dharmo vā svanuṣṭhitaḥkulaṁ no vipra-daivaṁ ceddvijo bhavatu vijvaraḥ +yadi no bhagavān prītaekaḥ sarva-guṇāśrayaḥsarva-bhūtātma-bhāvenadvijo bhavatu vijvaraḥ +śrī-śuka uvācaiti saṁstuvato rājñoviṣṇu-cakraṁ sudarśanamaśāmyat sarvato vipraṁpradahad rāja-yācñayā +sa mukto ’strāgni-tāpenadurvāsāḥ svastimāṁs tataḥpraśaśaṁsa tam urvīśaṁyuñjānaḥ paramāśiṣaḥ +durvāsā uvācaaho ananta-dāsānāṁmahattvaṁ dṛṣṭam adya mekṛtāgaso ’pi yad rājanmaṅgalāni samīhase +duṣkaraḥ ko nu sādhūnāṁdustyajo vā mahātmanāmyaiḥ saṅgṛhīto bhagavānsātvatām ṛṣabho hariḥ +yan-nāma-śruti-mātreṇapumān bhavati nirmalaḥtasya tīrtha-padaḥ kiṁ vādāsānām avaśiṣyate +rājann anugṛhīto ’haṁtvayātikaruṇātmanāmad-aghaṁ pṛṣṭhataḥ kṛtvāprāṇā yan me ’bhirakṣitāḥ +rājā tam akṛtāhāraḥpratyāgamana-kāṅkṣayācaraṇāv upasaṅgṛhyaprasādya samabhojayat +so ’śitvādṛtam ānītamātithyaṁ sārva-kāmikamtṛptātmā nṛpatiṁ prāhabhujyatām iti sādaram +prīto ’smy anugṛhīto ’smitava bhāgavatasya vaidarśana-sparśanālāpairātithyenātma-medhasā +karmāvadātam etat tegāyanti svaḥ-striyo muhuḥkīrtiṁ parama-puṇyāṁ cakīrtayiṣyati bhūr iyam +śrī-śuka uvācaevaṁ saṅkīrtya rājānaṁdurvāsāḥ paritoṣitaḥyayau vihāyasāmantryabrahmalokam ahaitukam +saṁvatsaro ’tyagāt tāvadyāvatā nāgato gataḥmunis tad-darśanākāṅkṣorājāb-bhakṣo babhūva ha +gate ’tha durvāsasi so ’mbarīṣodvijopayogātipavitram āharatṛṣer vimokṣaṁ vyasanaṁ ca vīkṣyamene sva-vīryaṁ ca parānubhāvam +evaṁ vidhāneka-guṇaḥ sa rājāparātmani brahmaṇi vāsudevekriyā-kalāpaiḥ samuvāha bhaktiṁyayāviriñcyān nirayāṁś cakāra +śrī-śuka uvācaathāmbarīṣas tanayeṣu rājyaṁsamāna-śīleṣu visṛjya dhīraḥvanaṁ viveśātmani vāsudevemano dadhad dhvasta-guṇa-pravāhaḥ +ity etat puṇyam ākhyānamambarīṣasya bhūpatesa��kīrtayann anudhyāyanbhakto bhagavato bhavet +ambarīṣasya caritaṁye śṛṇvanti mahātmanaḥmuktiṁ prayānti te sarvebhaktyā viṣṇoḥ prasādataḥ +śrī-śuka uvācavirūpaḥ ketumāñ chambhurambarīṣa-sutās trayaḥvirūpāt pṛṣadaśvo ’bhūttat-putras tu rathītaraḥ +rathītarasyāprajasyabhāryāyāṁ tantave ’rthitaḥaṅgirā janayām āsabrahma-varcasvinaḥ sutān +ete kṣetra-prasūtā vaipunas tv āṅgirasāḥ smṛtāḥrathītarāṇāṁ pravarāḥkṣetropetā dvi-jātayaḥ +kṣuvatas tu manor jajñeikṣvākur ghrāṇataḥ sutaḥtasya putra-śata-jyeṣṭhāvikukṣi-nimi-daṇḍakāḥ +teṣāṁ purastād abhavannāryāvarte nṛpā nṛpapañca-viṁśatiḥ paścāc catrayo madhye ’pare ’nyataḥ +sa ekadāṣṭakā-śrāddheikṣvākuḥ sutam ādiśatmāṁsam ānīyatāṁ medhyaṁvikukṣe gaccha mā ciram +tatheti sa vanaṁ gatvāmṛgān hatvā kriyārhaṇānśrānto bubhukṣito vīraḥśaśaṁ cādad apasmṛtiḥ +śeṣaṁ nivedayām āsapitre tena ca tad-guruḥcoditaḥ prokṣaṇāyāhaduṣṭam etad akarmakam +jñātvā putrasya tat karmaguruṇābhihitaṁ nṛpaḥdeśān niḥsārayām āsasutaṁ tyakta-vidhiṁ ruṣā +sa tu vipreṇa saṁvādaṁjñāpakena samācarantyaktvā kalevaraṁ yogīsa tenāvāpa yat param +pitary uparate ’bhyetyavikukṣiḥ pṛthivīm imāmśāsad īje hariṁ yajñaiḥśaśāda iti viśrutaḥ +purañjayas tasya sutaindravāha itīritaḥkakutstha iti cāpy uktaḥśṛṇu nāmāni karmabhiḥ +kṛtānta āsīt samarodevānāṁ saha dānavaiḥpārṣṇigrāho vṛto vīrodevair daitya-parājitaiḥ +vacanād deva-devasyaviṣṇor viśvātmanaḥ prabhoḥvāhanatve vṛtas tasyababhūvendro mahā-vṛṣaḥ +sa sannaddho dhanur divyamādāya viśikhāñ chitānstūyamānas tam āruhyayuyutsuḥ kakudi sthitaḥ +tais tasya cābhūt pradhanaṁtumulaṁ loma-harṣaṇamyamāya bhallair anayaddaityān abhiyayur mṛdhe +tasyeṣu-pātābhimukhaṁyugāntāgnim ivolbaṇamvisṛjya dudruvur daityāhanyamānāḥ svam ālayam +jitvā paraṁ dhanaṁ sarvaṁsastrīkaṁ vajra-pāṇayepratyayacchat sa rājarṣiriti nāmabhir āhṛtaḥ +purañjayasya putro ’bhūdanenās tat-sutaḥ pṛthuḥviśvagandhis tataś candroyuvanāśvas tu tat-sutaḥ +śrāvastas tat-suto yenaśrāvastī nirmame purībṛhadaśvas tu śrāvastistataḥ kuvalayāśvakaḥ +yaḥ priyārtham utaṅkasyadhundhu-nāmāsuraṁ balīsutānām eka-viṁśatyāsahasrair ahanad vṛtaḥ +dhundhumāra iti khyātastat-sutās te ca jajvaluḥdhundhor mukhāgninā sarvetraya evāvaśeṣitāḥ +bahulāśvo nikumbhasyakṛśāśvo ’thāsya senajityuvanāśvo ’bhavat tasyaso ’napatyo vanaṁ gataḥ +bhāryā-śatena nirviṇṇaṛṣayo ’sya kṛpālavaḥiṣṭiṁ sma vartayāṁ cakruraindrīṁ te susamāhitāḥ +rājā tad-yajña-sadanaṁpraviṣṭo niśi tarṣitaḥdṛṣṭvā śayānān viprāṁs tānpapau mantra-jalaṁ svayam +utthitās te niśamyāthavyudakaṁ kalaśaṁ prabhopapracchuḥ kasya karmedaṁpītaṁ puṁsavanaṁ jalam +rājñā pītaṁ viditvā vaiīśvara-prahitena teīśvarāya namaś cakruraho daiva-balaṁ balam +tataḥ kāla upāvṛttekukṣiṁ nirbhidya dakṣiṇamyuvanāśvasya tanayaścakravartī jajāna ha +kaṁ dhāsyati kumāro ’yaṁstanye rorūyate bhṛśammāṁ dhātā vatsa mā rodīritīndro deśinīm adāt +na mamāra pitā tasyavipra-deva-prasādataḥyuvanāśvo ’tha tatraivatapasā siddhim anvagāt +trasaddasyur itīndro ’ṅgavidadhe nāma yasya vaiyasmāt trasanti hy udvignādasyavo rāvaṇādayaḥ +īje ca yajñaṁ kratubhirātma-vid bhūri-dakṣiṇaiḥsarva-devamayaṁ devaṁsarvātmakam atīndriyam +yāvat sūrya udeti smayāvac ca pratitiṣṭhatitat sarvaṁ yauvanāśvasyamāndhātuḥ kṣetram ucyate +śaśabindor duhitaribindumatyām adhān nṛpaḥpurukutsam ambarīṣaṁmucukundaṁ ca yoginamteṣāṁ svasāraḥ pañcāśatsaubhariṁ vavrire patim +yamunāntar-jale magnastapyamānaḥ paraṁ tapaḥnirvṛtiṁ mīna-rājasyadṛṣṭvā maithuna-dharmiṇaḥ +sa vicintyāpriyaṁ strīṇāṁjaraṭho ’ham asan-mataḥvalī-palita ejat-kaity ahaṁ pratyudāhṛtaḥ +muniḥ praveśitaḥ kṣatrākanyāntaḥpuram ṛddhimatvṛtaḥ sa rāja-kanyābhirekaṁ pañcāśatā varaḥ +tāsāṁ kalir abhūd bhūyāṁstad-arthe ’pohya sauhṛdammamānurūpo nāyaṁ vaiti tad-gata-cetasām +sa bahv-ṛcas tābhir apāraṇīya-tapaḥ-śriyānarghya-paricchadeṣugṛheṣu nānopavanāmalāmbhaḥ-saraḥsu saugandhika-kānaneṣu +yad-gārhasthyaṁ tu saṁvīkṣyasapta-dvīpavatī-patiḥvismitaḥ stambham ajahātsārvabhauma-śriyānvitam +evaṁ gṛheṣv abhiratoviṣayān vividhaiḥ sukhaiḥsevamāno na cātuṣyadājya-stokair ivānalaḥ +sa kadācid upāsīnaātmāpahnavam ātmanaḥdadarśa bahv-ṛcācāryomīna-saṅga-samutthitam +aho imaṁ paśyata me vināśaṁtapasvinaḥ sac-carita-vratasyaantarjale vāri-cara-prasaṅgātpracyāvitaṁ brahma ciraṁ dhṛtaṁ yat +saṅgaṁ tyajeta mithuna-vratīnāṁ mumukṣuḥsarvātmanā na visṛjed bahir-indriyāṇiekaś caran rahasi cittam ananta īśeyuñjīta tad-vratiṣu sādhuṣu cet prasaṅgaḥ +ekas tapasvy aham athāmbhasi matsya-saṅgātpañcāśad āsam uta pañca-sahasra-sargaḥnāntaṁ vrajāmy ubhaya-kṛtya-manorathānāṁmāyā-guṇair hṛta-matir viṣaye ’rtha-bhāvaḥ +evaṁ vasan gṛhe kālaṁvirakto nyāsam āsthitaḥvanaṁ jagāmānuyayustat-patnyaḥ pati-devatāḥ +tatra taptvā tapas tīkṣṇamātma-darśanam ātmavānsahaivāgnibhir ātmānaṁyuyoja paramātmani +tāḥ sva-patyur mahārājanirīkṣyādhyātmikīṁ gatimanvīyus tat-prabhāveṇaagniṁ śāntam ivārciṣaḥ +śrī-śuka uvācamāndhātuḥ putra-pravaroyo ’mbarīṣaḥ prakīrtitaḥpitāmahena pravṛtoyauvanāśvas tu tat-sutaḥhārītas tasya putro ’bhūnmāndhātṛ-pravarā ime +narmadā bhrātṛbhir dattāpurukutsāya yoragaiḥtayā rasātalaṁ nītobhujagendra-prayuktayā +gandharvān avadhīt tatravadhyān vai viṣṇu-śakti-dhṛknāgāl labdha-varaḥ sarpādabhayaṁ smaratām idam +trasaddasyuḥ paurukutsoyo ’naraṇyasya deha-kṛtharyaśvas tat-sutas tasmātprāruṇo ’tha tribandhanaḥ +tasya satyavrataḥ putrastriśaṅkur iti viśrutaḥprāptaś cāṇḍālatāṁ śāpādguroḥ kauśika-tejasā +traiśaṅkavo hariścandroviśvāmitra-vasiṣṭhayoḥyan-nimittam abhūd yuddhaṁpakṣiṇor bahu-vārṣikam +so ’napatyo viṣaṇṇātmānāradasyopadeśataḥvaruṇaṁ śaraṇaṁ yātaḥputro me jāyatāṁ prabho +yadi vīro mahārājatenaiva tvāṁ yaje ititatheti varuṇenāsyaputro jātas tu rohitaḥ +jātaḥ suto hy anenāṅgamāṁ yajasveti so ’bravītyadā paśur nirdaśaḥ syādatha medhyo bhaved iti +nirdaśe ca sa āgatyayajasvety āha so ’bravītdantāḥ paśor yaj jāyerannatha medhyo bhaved iti +dantā jātā yajasvetisa pratyāhātha so ’bravītyadā patanty asya dantāatha medhyo bhaved iti +paśor nipatitā dantāyajasvety āha so ’bravītyadā paśoḥ punar dantājāyante ’tha paśuḥ śuciḥ +punar jātā yajasvetisa pratyāhātha so ’bravītsānnāhiko yadā rājanrājanyo ’tha paśuḥ śuciḥ +iti putrānurāgeṇasneha-yantrita-cetasākālaṁ vañcayatā taṁ tamukto devas tam aikṣata +rohitas tad abhijñāyapituḥ karma cikīrṣitamprāṇa-prepsur dhanuṣ-pāṇiraraṇyaṁ pratyapadyata +pitaraṁ varuṇa-grastaṁśrutvā jāta-mahodaramrohito grāmam eyāyatam indraḥ pratyaṣedhata +bhūmeḥ paryaṭanaṁ puṇyaṁtīrtha-kṣetra-niṣevaṇaiḥrohitāyādiśac chakraḥso ’py araṇye ’vasat samām +evaṁ dvitīye tṛtīyecaturthe pañcame tathāabhyetyābhyetya sthavirovipro bhūtvāha vṛtra-hā +ṣaṣṭhaṁ saṁvatsaraṁ tatracaritvā rohitaḥ purīmupavrajann ajīgartādakrīṇān madhyamaṁ sutamśunaḥśephaṁ paśuṁ pitrepradāya samavandata +tataḥ puruṣa-medhenahariścandro mahā-yaśāḥmuktodaro ’yajad devānvaruṇādīn mahat-kathaḥ +viśvāmitro ’bhavat tasminhotā cādhvaryur ātmavānjamadagnir abhūd brahmāvasiṣṭho ’yāsyaḥ sāma-gaḥ +tasmai tuṣṭo dadāv indraḥśātakaumbhamayaṁ rathamśunaḥśephasya māhātmyamupariṣṭāt pracakṣyate +satyaṁ sāraṁ dhṛtiṁ dṛṣṭvāsabhāryasya ca bhūpateḥviśvāmitro bhṛśaṁ prītodadāv avihatāṁ gatim +manaḥ pṛthivyāṁ tām adbhistejasāpo ’nilena tatkhe vāyuṁ dhārayaṁs tac cabhūtādau taṁ mahātmani +śrī-śuka uvācaharito rohita-sutaścampas tasmād vinirmitācampāpurī sudevo ’tovijayo yasya cātmajaḥ +bharukas tat-sutas tasmādvṛkas tasyāpi bāhukaḥso ’ribhir hṛta-bhū rājāsabhāryo vanam āviśat +vṛddhaṁ taṁ pañcatāṁ prāptaṁmahiṣy anumariṣyatīaurveṇa jānatātmānaṁprajāvantaṁ nivāritā +ājñāyāsyai sapatnībhirgaro datto ’ndhasā sahasaha tenaiva sañjātaḥsagarākhyo mahā-yaśāḥsagaraś cakravarty āsītsāgaro yat-sutaiḥ kṛtaḥ +yas tālajaṅghān yavanāñchakān haihaya-barbarānnāvadhīd guru-vākyenacakre vikṛta-veṣiṇaḥ +so ’śvamedhair ayajatasarva-veda-surātmakamaurvopadiṣṭa-yogenaharim ātmānam īśvaramtasyotsṛṣṭaṁ paśuṁ yajñejahārāśvaṁ purandaraḥ +sumatyās tanayā dṛptāḥpitur ādeśa-kāriṇaḥhayam anveṣamāṇās tesamantān nyakhanan mahīm +prāg-udīcyāṁ diśi hayaṁdadṛśuḥ kapilāntikeeṣa vāji-haraś cauraāste mīlita-locanaḥ +sva-śarīrāgninā tāvanmahendra-hṛta-cetasaḥmahad-vyatikrama-hatābhasmasād abhavan kṣaṇāt +na sādhu-vādo muni-kopa-bharjitānṛpendra-putrā iti sattva-dhāmanikathaṁ tamo roṣamayaṁ vibhāvyatejagat-pavitrātmani khe rajo bhuvaḥ +yasyeritā sāṅkhyamayī dṛḍheha nauryayā mumukṣus tarate duratyayambhavārṇavaṁ mṛtyu-pathaṁ vipaścitaḥparātma-bhūtasya kathaṁ pṛthaṅ-matiḥ +yo ’samañjasa ity uktaḥsa keśinyā nṛpātmajaḥtasya putro ’ṁśumān nāmapitāmaha-hite rataḥ +asamañjasa ātmānaṁdarśayann asamañjasamjāti-smaraḥ purā saṅgādyogī yogād vicālitaḥ +evaṁ vṛttaḥ parityaktaḥpitrā sneham apohya vaiyogaiśvaryeṇa bālāṁs tāndarśayitvā tato yayau +ayodhyā-vāsinaḥ sarvebālakān punar āgatāndṛṣṭvā visismire rājanrājā cāpy anvatapyata +aṁśumāṁś codito rājñāturagānveṣaṇe yayaupitṛvya-khātānupathaṁbhasmānti dadṛśe hayam +tatrāsīnaṁ muniṁ vīkṣyakapilākhyam adhokṣajamastaut samāhita-manāḥprāñjaliḥ praṇato mahān +aṁśumān uvācana paśyati tvāṁ param ātmano ’janona budhyate ’dyāpi samādhi-yuktibhiḥkuto ’pare tasya manaḥ-śarīra-dhī-visarga-sṛṣṭā vayam aprakāśāḥ +ye deha-bhājas tri-guṇa-pradhānāguṇān vipaśyanty uta vā tamaś cayan-māyayā mohita-cetasas tvāṁviduḥ sva-saṁsthaṁ na bahiḥ-prakāśāḥ +taṁ tvāṁ ahaṁ jñāna-ghanaṁ svabhāva-pradhvasta-māyā-guṇa-bheda-mohaiḥsanandanādyair munibhir vibhāvyaṁkathaṁ vimūḍhaḥ paribhāvayāmi +praśānta māyā-guṇa-karma-liṅgamanāma-rūpaṁ sad-asad-vimuktamjñānopadeśāya gṛhīta-dehaṁnamāmahe tvāṁ puruṣaṁ purāṇam +tvan-māyā-racite lokevastu-buddhyā gṛhādiṣubhramanti kāma-lobherṣyā-moha-vibhrānta-cetasaḥ +adya naḥ sarva-bhūtātmankāma-karmendriyāśayaḥmoha-pāśo dṛḍhaś chinnobhagavaṁs tava darśanāt +śrī-śuka uvācaitthaṁ gītānubhāvas taṁbhagavān kapilo muniḥaṁśumantam uvācedamanugrāhya dhiyā nṛpa +śrī-bhagavān uvācaaśvo ’yaṁ nīyatāṁ vatsapitāmaha-paśus tavaime ca pitaro dagdhāgaṅgāmbho ’rhanti netarat +taṁ parikramya śirasāprasādya hayam ānayatsagaras tena paśunāyajña-śeṣaṁ samāpayat +rājyam aṁśumate nyasyaniḥspṛho mukta-bandhanaḥaurvopadiṣṭa-mārgeṇalebhe gatim anuttamām +śrī-śuka uvācaaṁśumāṁś ca tapas tepegaṅgānayana-kāmyayākālaṁ mahāntaṁ nāśaknottataḥ kālena saṁsthitaḥ +dilīpas tat-sutas tadvadaśaktaḥ kālam eyivānbhagīrathas tasya sutastepe sa sumahat tapaḥ +darśayām āsa taṁ devīprasannā varadāsmi teity uktaḥ svam abhiprāyaṁśaśaṁsāvanato nṛpaḥ +ko ’pi dhārayitā vegaṁpatantyā me mahī-taleanyathā bhū-talaṁ bhittvānṛpa yāsye rasātalam +kiṁ cāhaṁ na bhuvaṁ yāsyenarā mayy āmṛjanty aghammṛjāmi tad aghaṁ kvāhaṁrājaṁs tatra vicintyatām +śrī-bhagīratha uvācasādhavo nyāsinaḥ śāntābrahmiṣṭhā loka-pāvanāḥharanty aghaṁ te ’ṅga-saṅgātteṣv āste hy agha-bhid dhariḥ +dhārayiṣyati te vegaṁrudras tv ātmā śarīriṇāmyasminn otam idaṁ protaṁviśvaṁ śāṭīva tantuṣu +ity uktvā sa nṛpo devaṁtapasātoṣayac chivamkālenālpīyasā rājaṁstasyeśaś cāśv atuṣyata +tatheti rājñābhihitaṁsarva-loka-hitaḥ śivaḥdadhārāvahito gaṅgāṁpāda-pūta-jalāṁ hareḥ +bhagīrathaḥ sa rājarṣirninye bhuvana-pāvanīmyatra sva-pitṝṇāṁ dehābhasmībhūtāḥ sma śerate +rathena vāyu-vegenaprayāntam anudhāvatīdeśān punantī nirdagdhānāsiñcat sagarātmajān +yaj-jala-sparśa-mātreṇabrahma-daṇḍa-hatā apisagarātmajā divaṁ jagmuḥkevalaṁ deha-bhasmabhiḥ +bhasmībhūtāṅga-saṅgenasvar yātāḥ sagarātmajāḥkiṁ punaḥ śraddhayā devīṁsevante ye dhṛta-vratāḥ +na hy etat param āścaryaṁsvardhunyā yad ihoditamananta-caraṇāmbhoja-prasūtāyā bhava-cchidaḥ +sanniveśya mano yasmiñchraddhayā munayo ’malāḥtraiguṇyaṁ dustyajaṁ hitvāsadyo yātās tad-ātmatām +śruto bhagīrathāj jajñetasya nābho ’paro ’bhavatsindhudvīpas tatas tasmādayutāyus tato ’bhavat +tataḥ sudāsas tat-putrodamayantī-patir nṛpaḥāhur mitrasahaṁ yaṁ vaikalmāṣāṅghrim uta kvacitvasiṣṭha-śāpād rakṣo ’bhūdanapatyaḥ sva-karmaṇā +śrī-rājovācakiṁ nimitto guroḥ śāpaḥsaudāsasya mahātmanaḥetad veditum icchāmaḥkathyatāṁ na raho yadi +śrī-śuka uvācasaudāso mṛgayāṁ kiñciccaran rakṣo jaghāna hamumoca bhrātaraṁ so ’thagataḥ praticikīrṣayā +parivekṣyamāṇaṁ bhagavānvilokyābhakṣyam añjasārājānam aśapat kruddhorakṣo hy evaṁ bhaviṣyasi +rakṣaḥ-kṛtaṁ tad viditvācakre dvādaśa-vārṣikamso ’py apo-’ñjalim ādāyaguruṁ śaptuṁ samudyataḥ +rākṣasaṁ bhāvam āpannaḥpāde kalmāṣatāṁ gataḥvyavāya-kāle dadṛśevanauko-dampatī dvijau +kṣudhārto jagṛhe vipraṁtat-patny āhākṛtārthavatna bhavān rākṣasaḥ sākṣādikṣvākūṇāṁ mahā-rathaḥ +deho ’yaṁ mānuṣo rājanpuruṣasyākhilārthadaḥtasmād asya vadho vīrasarvārtha-vadha ucyate +eṣa hi brāhmaṇo vidvāṁstapaḥ-śīla-guṇānvitaḥārirādhayiṣur brahmamahā-puruṣa-saṁjñitamsarva-bhūtātma-bhāvenabhūteṣv antarhitaṁ guṇaiḥ +so ’yaṁ brahmarṣi-varyas terājarṣi-pravarād vibhokatham arhati dharma-jñavadhaṁ pitur ivātmajaḥ +tasya sādhor apāpasyabhrūṇasya brahma-vādinaḥkathaṁ vadhaṁ yathā babhrormanyate san-mato bhavān +yady ayaṁ kriyate bhakṣyastarhi māṁ khāda pūrvataḥna jīviṣye vinā yenakṣaṇaṁ ca mṛtakaṁ yathā +evaṁ karuṇa-bhāṣiṇyāvilapantyā anāthavatvyāghraḥ paśum ivākhādatsaudāsaḥ śāpa-mohitaḥ +brāhmaṇī vīkṣya didhiṣuṁpuruṣādena bhakṣitamśocanty ātmānam urvīśamaśapat kupitā satī +yasmān me bhakṣitaḥ pāpakāmārtāyāḥ patis tvayātavāpi mṛtyur ādhānādakṛta-prajña darśitaḥ +evaṁ mitrasahaṁ śaptvāpati-loka-parāyaṇātad-asthīni samiddhe ’gnauprāsya bhartur gatiṁ gatā +viśāpo dvādaśābdāntemaithunāya samudyataḥvijñāpya brāhmaṇī-śāpaṁmahiṣyā sa nivāritaḥ +ata ūrdhvaṁ sa tatyājastrī-sukhaṁ karmaṇāprajāḥvasiṣṭhas tad-anujñātomadayantyāṁ prajām adhāt +sā vai sapta samā garbhamabibhran na vyajāyatajaghne ’śmanodaraṁ tasyāḥso ’śmakas tena kathyate +aśmakād bāliko jajñeyaḥ strībhiḥ parirakṣitaḥnārī-kavaca ity uktoniḥkṣatre mūlako ’bhavat +tato daśarathas tasmātputra aiḍaviḍis tataḥrājā viśvasaho yasyakhaṭvāṅgaś cakravarty abhūt +yo devair arthito daityānavadhīd yudhi durjayaḥmuhūrtam āyur jñātvaityasva-puraṁ sandadhe manaḥ +na me brahma-kulāt prāṇāḥkula-daivān na cātmajāḥna śriyo na mahī rājyaṁna dārāś cātivallabhāḥ +na bālye ’pi matir mahyamadharme ramate kvacitnāpaśyam uttamaślokādanyat kiñcana vastv aham +devaiḥ kāma-varo dattomahyaṁ tri-bhuvaneśvaraiḥna vṛṇe tam ahaṁ kāmaṁbhūtabhāvana-bhāvanaḥ +ye vikṣiptendriya-dhiyodevās te sva-hṛdi sthitamna vindanti priyaṁ śaśvadātmānaṁ kim utāpare +atheśa-māyā-raciteṣu saṅgaṁguṇeṣu gandharva-puropameṣurūḍhaṁ prakṛtyātmani viśva-karturbhāvena hitvā tam ahaṁ prapadye +iti vyavasito buddhyānārāyaṇa-gṛhītayāhitvānya-bhāvam ajñānaṁtataḥ svaṁ bhāvam āsthitaḥ +yat tad brahma paraṁ sūkṣmamaśūnyaṁ śūnya-kalpitambhagavān vāsudevetiyaṁ gṛṇanti hi sātvatāḥ